User Tools


Kātantrasūtrapāṭha1

Published in 2021 by Deepro Chakraborty in Edmonton.

Kātantrasūtras of Śarvavarman, document created by Deepro Chakraborty on the basis of Dwivedi 1988 "kalāpavyākaraṇam" Kalāpavyākaraṇam Janaki Prasada Dwivedi Central Institute of Higher Tibetan Studies Sarnath, Varanasi 1988 Bibliotheca Indo-Tibetica Series 14
  • Siglum: K

  • K

[Sandhiprakaraṇam]

[Prathamaḥ Pādaḥ]

||1.1.1|| siddho varṇasamāmnāyaḥ ||
||1.1.2|| tatra caturdaśādau svarāḥ ||
||1.1.3|| daśa samānāḥ ||
||1.1.4|| teṣāṃ dvau dvāv anyonyasya savarṇau ||
||1.1.5|| pūrvo hrasvaḥ ||
||1.1.6|| paro dīrghaḥ ||
||1.1.7|| svaro 'varṇavarjo nāmī ||
||1.1.8|| ekārādīni sandhyakṣarāṇi ||
||1.1.9|| kādīni vyañjanāni ||
||1.1.10|| te vargāḥ pañca pañca pañca ||
||1.1.11|| vargāṇāṃ prathamadvitīyāḥ śaṣasāś cāghoṣāḥ ||
||1.1.12|| ghoṣavanto 'nye ||
||1.1.13|| anunāsikā ṅañaṇanamāḥ ||
||1.1.14|| antaḥsthā yaralavāḥ ||
||1.1.15|| ūṣmāṇaḥ śaṣasahāḥ ||
||1.1.16|| aḥ iti visarjanīyaḥ ||
||1.1.17|| ẖka iti jihvāmūlīyaḥ ||
||1.1.18|| ḫpa iti upadhmānīyaḥ ||
||1.1.19|| aṃ ity anusvāraḥ ||
||1.1.20|| pūrvaparayor arthopalabdhau padam ||
||1.1.21|| vyañjanam asvaraṃ paraṃ varṇaṃ nayet ||
||1.1.22|| anatikramayan viśleṣayet ||
||1.1.23|| lokopacārād grahaṇasiddhiḥ ||

[dvitīyaḥ pādaḥ]

||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam ||
||1.2.2|| avarṇa ivarṇe e ||
||1.2.3|| uvarṇe o ||
||1.2.4|| ṛvarṇe ar ||
||1.2.5|| ḷvarṇe al ||
||1.2.6|| ekāre ai aikāre ca ||
||1.2.7|| okāre au aukāre ca ||
||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ ||
||1.2.9|| vam uvarṇaḥ ||
||1.2.10|| ram ṛvarṇaḥ ||
||1.2.11|| lam ḷvarṇaḥ ||
||1.2.12|| e ay ||
||1.2.13|| ai āy ||
||1.2.14|| o av ||
||1.2.15|| au āv ||
||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu prakṛtiḥ ||
||1.2.17|| edotparaḥ padānte lopam akāraḥ ||
||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||

[tṛtīyaḥ pādaḥ]

||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā ||
||1.3.2|| dvivacanam anau ||
||1.3.3|| bahuvacanam amī ||
||1.3.4|| anupadiṣṭāś ca ||

[caturthaḥ pādaḥ]

||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu tṛtīyān ||
||1.4.2|| pañcame pañcamāṃs tṛtīyān na vā ||
||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś chakāraṃ na vā ||
||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā ||
||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu ||
||1.4.6|| caṃ śe ||
||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ ||
||1.4.8|| no 'ntaś cachayoḥ śakāram anusvārapūrvam ||
||1.4.9|| ṭaṭhayoḥ ṣakāram ||
||1.4.10|| tathayoḥ sakāram ||
||1.4.11|| le lam ||
||1.4.12|| jajhañaśakāreṣu ñakāram ||
||1.4.13|| śi cnau vā ||
||1.4.14|| ḍaḍhaṇaparas tu ṇakāram ||
||1.4.15|| mo 'nusvāraṃ vyañjane ||
||1.4.16|| varge tadvargapañcamaṃ vā ||

[pañcamaḥ pādaḥ]

||1.5.1|| visarjanīyaś ce che vā śam ||
||1.5.2|| ṭe ṭhe vā ṣam ||
||1.5.3|| te the vā sam ||
||1.5.4|| kakhayor jihvāmūlīyaṃ na vā ||
||1.5.5|| paphayor upadhmānīyaṃ na vā ||
||1.5.6|| śe ṣe se vā vā pararūpam ||
||1.5.7|| um akārayormadhye ||
||1.5.8|| aghoṣavatoś ca ||
||1.5.9|| aparo lopyo 'nyasvare yaṃ vā ||
||1.5.10|| ābhobhyām evam eva svare ||
||1.5.11|| ghoṣavati lopam ||
||1.5.12|| nāmiparo ram ||
||1.5.13|| ghoṣavatsvaraparaḥ ||
||1.5.14|| raprakṛtir anāmiparo 'pi ||
||1.5.15|| eṣasaparo vyañjane lopyaḥ ||
||1.5.16|| na visarjanīyalope punaḥ sandhiḥ ||
||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ ||
||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||

[ṣaṣṭhaḥ pādaḥ](vṛddhapāṭhe kevalam)

||1.6.1|| ca vā hā haiva no haṃ ho tatā ho ho aho atho nipāto 'vyayam ||
||1.6.2|| antas svaḥ prātaḥ punar adho 'py ahaḥ ||
||1.6.3|| praparāniniruddussaṃvyavānuparyabhyadhipratisvāṅatyapyapopopasargāḥ ||
||1.6.4|| anvādyāḥ karmapravacanīyāḥ ||
||1.6.5|| parakārye vikāryādiḥ ||
||1.6.6|| pūrve kārye tya iṣyate ||
||1.6.7|| kvacit pūrvaparau sarvau ||
||1.6.8|| saṃsāryaṃ yogasādhanam ||

[Nāmaprakaraṇam]

[prathamaḥ pādaḥ]

||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam ||
||2.1.2|| tasmāt parā vibhaktayaḥ ||
||2.1.3|| pañcādau ghuṭ ||
||2.1.4|| jasśasau napuṃsake ||
||2.1.5|| āmantrite siḥ sambuddhiḥ ||
||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ ||
||2.1.7|| tṛtīyādau tu parādiḥ ||
||2.1.8|| idud agniḥ ||
||2.1.9|| īdūt stryākhyau nadī ||
||2.1.10|| ā śraddhā ||
||2.1.11|| antyāt pūrva upadhā ||
||2.1.12|| vyañjanān no 'nuṣaṅgaḥ ||
||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam ||
||2.1.14|| akāro dīrghaṃ ghoṣavati ||
||2.1.15|| jasi ||
||2.1.16|| śasi sasya ca naḥ ||
||2.1.17|| akāre lopam ||
||2.1.18|| bhis ais vā ||
||2.1.19|| dhuṭi bahutve tve ||
||2.1.20|| osi ca ||
||2.1.21|| ṅasir āt ||
||2.1.22|| ṅas sya ||
||2.1.23|| ina ṭā ||
||2.1.24|| ṅer yaḥ ||
||2.1.25|| smai sarvanāmnaḥ ||
||2.1.26|| ṅasiḥ smāt ||
||2.1.27|| ṅiḥ smin ||
||2.1.28|| vibhaṣyete pūrvādeḥ ||
||2.1.29|| sur āmi sarvatra ||
||2.1.30|| jas sarva iḥ ||
||2.1.31|| alpāder vā ||
||2.1.32|| dvandvasthāc ca ||
||2.1.33|| nānyat sārvanāmikam ||
||2.1.34|| tṛtīyāsamāse ca ||
||2.1.35|| bahuvrīhau ||
||2.1.36|| diśāṃ vā ||
||2.1.37|| śraddhāyāḥ sir lopam ||
||2.1.38|| ṭausor e ||
||2.1.39|| sambuddhau ca ||
||2.1.40|| hrasvo 'mbārthānām ||
||2.1.41|| aur īm ||
||2.1.42|| ṅavanti yai yās yās yām ||
||2.1.43|| sarvanāmnas tu sasavo hrasvapūrvāś ca ||
||2.1.44|| dvitīyātṛtīyābhyāṃ vā ||
||2.1.45|| nadyā ai ās ās ām ||
||2.1.46|| sambuddhau hrasvaḥ ||
||2.1.47|| amśasor ādir lopam ||
||2.1.48|| īkārāntāt siḥ ||
||2.1.49|| vyañjanāc ca ||
||2.1.50|| agner amo 'kāraḥ ||
||2.1.51|| aukāraḥ pūrvam ||
||2.1.52|| śasor akāraḥ saś ca no 'striyām ||
||2.1.53|| ṭā nā ||
||2.1.54|| ado 'muś ca ||
||2.1.55|| ir edur oj jasi ||
||2.1.56|| sambuddhau ca ||
||2.1.57|| ṅe ||
||2.1.58|| ṅasiṅasor alopaś ca ||
||2.1.59|| goś ca ||
||2.1.60|| ṅir au sapūrvaḥ ||
||2.1.61|| sakhipatyor ṅiḥ ||
||2.1.62|| ṅasiṅasor umaḥ ||
||2.1.63|| ṛdantāt sapūrvaḥ ||
||2.1.64|| ā sau silopaś ca ||
||2.1.65|| agnivac chasi ||
||2.1.66|| ar ṅau ||
||2.1.67|| ghuṭi ca ||
||2.1.68|| dhātos tṛśabdasyār ||
||2.1.69|| svasrādīnāṃ ca ||
||2.1.70|| ā ca na sambuddhau ||
||2.1.71|| hrasvanadīśraddhābhyaḥ sir lopam ||
||2.1.72|| āmi ca nuḥ ||
||2.1.73|| tres trayaś ca ||
||2.1.74|| caturaḥ ||
||2.1.75|| saṅkhyāyāḥ ṣnāntāyāḥ ||
||2.1.76|| kateś ca jasśasor luk ||
||2.1.77|| niyo ṅir ām ||

[dvitīyaḥ pādaḥ]

||2.2.1|| na sakhiṣ ṭādāv agniḥ ||
||2.2.2|| patir asamāse ||
||2.2.3|| strī nadīvat ||
||2.2.4|| stryākhyāv iyuvau vāmi ||
||2.2.5|| hrasvaś ca ṅavati ||
||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam ||
||2.2.7|| akārād asambuddhau muś ca ||
||2.2.8|| anyādes tu tuḥ ||
||2.2.9|| aur īm ||
||2.2.10|| jasśasoḥ śiḥ ||
||2.2.11|| dhuṭsvarād ghuṭi nuḥ ||
||2.2.12|| nāminaḥ svare ||
||2.2.13|| asthidadhisakthyakṣṇām annantaṣ ṭādau ||
||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā ||
||2.2.15|| dīrgham āmi sanau ||
||2.2.16|| nāntasya copadhāyāḥ ||
||2.2.17|| ghuṭi cāsambuddhau ||
||2.2.18|| sāntamahator nopadhāyāḥ ||
||2.2.19|| apaś ca ||
||2.2.20|| antvasantasya cādhātoḥ sau ||
||2.2.21|| inhanpūṣāryamṇāṃ śau ca ||
||2.2.22|| uśanaḫpurudaṃśo'nehasāṃ sāv anantaḥ ||
||2.2.23|| sakhyuś ca ||
||2.2.24|| ghuṭi tvai ||
||2.2.25|| diva ud vyañjane ||
||2.2.26|| au sau ||
||2.2.27|| vāmyā ||
||2.2.28|| yujer asamāse nur ghuṭi ||
||2.2.29|| abhyastād antir anakāraḥ ||
||2.2.30|| vā napuṃsake ||
||2.2.31|| tudabhādihya īkāre ||
||2.2.32|| haner hedhir upadhālope ||
||2.2.33|| gorau ghuṭi ||
||2.2.34|| amśasor ā ||
||2.2.35|| panthimanthyṛbhukṣīṇāṃ sau ||
||2.2.36|| ananto ghuṭi ||
||2.2.37|| aghuṭsvare lopam ||
||2.2.38|| vyañjane caiṣāṃ niḥ ||
||2.2.39|| anuṣaṅgaś cākruñcet ||
||2.2.40|| puṃso 'nśabdalopaḥ ||
||2.2.41|| caturo vāśabasyotvam ||
||2.2.42|| anaḍuhaś ca ||
||2.2.43|| sau nuḥ ||
||2.2.44|| sambuddhāv ubhayor hrasvaḥ ||
||2.2.45|| adasaḥ pade maḥ ||
||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser vaśabdasyotvam ||
||2.2.47|| śvayuvamaghonāṃ ca ||
||2.2.48|| vāher vāśabdasyau ||
||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ ||
||2.2.50|| tiryaṅ tiriściḥ ||
||2.2.51|| udaṅ udīciḥ ||
||2.2.52|| pāt padaṃ samāsāntaḥ ||
||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca pūrvavidhau ||
||2.2.54|| īṅyor vā ||
||2.2.55|| ā dhātor aghuṭsvare ||
||2.2.56|| īdūtor iyuvau svare ||
||2.2.57|| sudhīḥ ||
||2.2.58|| bhūr avarṣābhur apunarbhūḥ ||
||2.2.59|| anekākṣarayos tv asaṃyogād yavau ||
||2.2.60|| bhrūr dhātuvat ||
||2.2.61|| strī ca ||
||2.2.62|| vāmśasoḥ ||
||2.2.63|| bhavato vāder utvaṃ sambuddhau ||
||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k kaḥ ||
||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra ikāram ||

[caturthaḥ pādaḥ]

||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am apañcamyāḥ ||
||2.4.2|| vā tṛtīyāsaptamyoḥ ||
||2.4.3|| anyasmāl luk ||
||2.4.4|| avyayāc ca ||
||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya ||
||2.4.6|| gargayaskavidādīnāṃ ca ||
||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca ||
||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam ||
||2.4.9|| īpsitaṃ ca rakṣārthānām ||
||2.4.10|| yasmai ditsā rocate dhārayate vā tat sampradānam ||
||2.4.11|| ya ādhāras tad adhikaraṇam ||
||2.4.12|| yena kriyate tat karaṇam ||
||2.4.13|| yat kriyate tat karma ||
||2.4.15|| kārayati yaḥ sa hetuś ca ||
||2.4.16|| teṣāṃ param ubhayaprāptau ||
||2.4.17|| prathamā vibhaktir liṅgārthavacane ||
||2.4.18|| āmantraṇe ca ||
||2.4.19|| śeṣāḥ karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu ||
||2.4.20|| paryapāṅyoge pañcamī ||
||2.4.21|| digitararte 'nyaiś ca ||
||2.4.22|| dvitīyainena ||
||2.4.23|| karmapravacanīyaiś ca ||
||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani ||
||2.4.25|| manyakarmaṇi cānādare 'prāṇini ||
||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge caturthī ||

[Ākhyātaprakaraṇam]

[Prathamaḥ Pādaḥ]

||3.1.1|| atha parasmaipadāni ||
||3.1.2|| nava parāṇy ātmane ||
||3.1.3|| trīṇi trīṇi prathamamadhyamottamāḥ ||
||3.1.4|| yugapadvacane paraḥ puruṣāṇām ||
||3.1.5|| nāmni prayujyamāne 'pi prathamaḥ ||
||3.1.5|| yuṣmadi madhyamaḥ ||