The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 31-66, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

  • Siglum: PE
    Physical description
    Language/Script

    h153eehd57
    • PE

    [Uttaratantra 31-66]

    [Adhyāya 31: draft edition based on MS K]

    6.31.1 athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.31.3 aśvagandhājaśṛṅgī ca śārivātha purnarnnavā |
    sahavidārī ca tathā kaṣāyaḥ pariṣecane |
    6.31.4 tailam abhyaṅgane kāyaṃ kuṣṭhe sarjarase tathā |
    palaṃ kaṣāyainalade tathā girikadaṃbake |
    6.31.5 vaṭāś ca karṇṇakakubhadhātakītindūkeṣu ca |
    kākolyādau gaṇecāpi pāṇīyaṃ sarpir iṣyate |
    6.31.6cd gṛdhrolūkapurīṣāṇi tathā yavaphalāghṛtaṃ |
    6.31.7 saṃdhyayor ubhayoḥ kāryam etad uddhūpanaṃ śiśā |
    varuṇāriṣṭakamayaṃ rumakaṃ saindhavaṃ tathā |
    6.31.8 dhārayed yāpi satataṃ vacā putrakajīvake |
    śuklāḥ sumanaso lājapayaḥ śālyodanaṃ tathā |
    6.31.9 valin nivedya gotīrthe revatyaiprayatātmanā |
    saṃgame ca bhiṣak snānaṃ kuryād dhātrīkumārayoḥ |
    6.31.10 nānāvastradharādevī citramālyānulepanā |
    calatkuṇḍalinī śyāmā revatīte prasīdatu |
    6.31.11 yām upāsannisatataṃ devyo vividhabhūṣaṇāḥ |
    lamvākarālāvinatā tathaiva vahuputrikā |
    raivatī śuṣkanāsā ca sā ca devī prasīdatām iti ||

    kumāra || 3 || ❈ ||

    [Adhyāya 32: draft edition based on MS K]

    6.32.1 athātaḥ pūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.32.3 kapotavaṃkāharalaḥ varuṇaḥ pāribhadrakaḥ |
    āsphotā caiva yojyāḥ syur vālasya pariṣecane |
    6.32.4 vacā vayaḥ sthā golomī haritālaṃ manaḥ śilā |
    kuṣṭhaṃ sarjarasaṃ caiva tailārthe vargam iṣyate |
    6.32.5 hitaṃ ghṛtan tukākṣīryāḥ siddhaṃ madhurakeṣu ca |
    kuṣthatālīsakhadirāḥ rṣapajñane tathā |
    6.32.7 śaṇanākulakumbhīkā majjāno vadarasya ca |
    karkaṭāsthi ghṛtañ cāpi dhūpanaṃ saha sarṣapaiḥ |
    6.32.8 kākādanīñ citraphalāṃ vimvīṃ guñjāñ ca dhārayet |
    matsyodanañ ca kurvīta kṛśaram palalaṃ tathā |
    śarāvasampuṭakṛtam valiṃ śūnyagṛhe haret |
    6.32.9ab utsṛṣṭān nābhiṣekaś ca śiśoḥ snapanam iṣyate ||
    6.32.10 malināmvarasamvītā malinārūkṣamūrdhajā |
    śūnyāgāśrayādevī dārakaṃ pātu pūtanā iti ||

    kumāra || 3 || ❈ ||

    [Adhyāya 33: draft edition based on MS K]

    6.33.1 athātāndhapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.33.3 tiktakadrumāṇāṃ patraiś ca kvāthaḥ kāryo vasecane |
    surā sauvīrakañ kuṣṭhaṃ haritālam manaḥ śilā |
    6.33.4 tathā sarjarasaṃ cāpi tailārtham apasaṃharet ||
    pippalīpippalīmūlaṃ vargam madhurakam madhuḥ |
    6.33.5ab sālaparṇī vṛhatyau ca ghṛtārtham api vuddhimāṃ |
    6.33.6 purīśaṃ kaukkuṭaṃ keśāḥ ścarmma sarvppatvageṣu ca |
    jīrṇṇāñ ca bhikṣusaṃghāṭīṃ dhūpanāyopakalpayet |
    6.33.7 kukkuṭīṃ markaṭīvimvīm anantāś cāpi dhārayet ||
    māṃsamāmaṃ tathā pakvaśoṇitañ ca catuḥ pathe|
    6.33.8 nivedyam antañ ca gṛhe śiśoḥ snapanam iṣyate ||
    6.33.9 karālapiṃgalā muṇḍā kaṣāyam varadhāriṇī |
    devī vālam imaṃ prītā rakṣatām andhapūtanā iti ||

    kumāra || || ❈ ||

    [Adhyāya 34: draft edition based on MS K]

    6.34.1 athātaḥ śītapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.34.3 viṃvīkāpitthaṃ sūrasaṃ tathā vilvapracīvalau |
    nandībhallātakañ cāpi pariṣeke vacārayet |
    6.34.4 vastamūtraṃ gavaṃ mūtramūstañ cāmaradārū ca |
    kuṣṭhañ ca sarvagandhañ ca tailārtham avacārayet |
    6.34.5 rohiṇīsarjakhadirapalāśakakubhatvacaḥ |
    niḥkvāthya tasminniḥ kvāthe sakṣīraṃ vipaceddhṛtaṃ|
    6.34.6 gṛdhrolūkapurīṣāṇi vastagandhāṃ sahāṃ vacāṃ |
    nivasya patrāṇi tathā dhūpanārthaṃ prayojayet |
    6.34.7 dhārayed api guñjāñ ca lamvāṃ kākādanīn tathā |
    nadhyāṃ mudgadanaiś cāpi tarpayec chītapūtanāṃ |
    6.34.8cd jalāyaśānte vālasya spanaṃñ copadiśyate |
    6.34.9 mugdodanāśinī devī surāśoṇitapāyinī |
    jalāśayaratādevī pātu tvāṃ śītapūtanā iti ||

    kumāra || || 0 ||

    [Adhyāya 35: draft edition based on MS K]

    6.35.1 athāto muṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.35.3 kapitthavilvau tarkārīvaṃśagandharvahastaka |
    kuverākṣī ca yojyāni vālasya pariṣecane |
    6.35.4 svarasair bhṛṅgavṛkṣāṇāṃ tathaiva hayagandhayā | tailaṃ vasāṃ ca saṃyojya paced abhyañjanaṃ śiśāḥ |
    6.35.5 madhūlikā payasyā ca tugākṣīdyo gaṇau na ca |
    madhuraiḥ pañcamūlyāś ca kanīyasyā ghṛtam pacet |
    6.35.6 yavāḥ sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanahitaṃ |
    dhārayed api jihvāś ca cāṣavaiḍālasatyajāḥ |
    6.35.7 varṇakaṃ cūrṇakaṃ mālyamañjanām pārataṃ tathā |
    manaḥ śilāṃ copaharet goṣṭhamadhye valiṃ śuciḥ |
    6.35.8cd mantrapūtābhir adbhiś ca tatraiva snapanam bhavet ||
    6.35.9 alaṃkṛtā rūpavatī subhagā kāmarūpiṇī |
    goṣṭhamadhyālayā devī pātu tvāṃ mukhamaṇḍikā iti ||

    kumāra || || 0 ||

    [Adhyāya 36: draft edition based on MS K]

    6.36.1 athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.36.3 vilvāgnimanthapūtīkāḥ kāśmaryāḥ pariṣecane |
    savījañ cāpi dhānyāmlam pariṣekapraśasyate |
    6.36.4 priyaṅgu saralānantā śatapuṣpākuṭannaṭaiḥ ||
    pacet tailaṃ surātakradadhimastvāmlakāñjikaiḥ |
    6.36.5 pañcamūladvayakvāthaiḥ kṣīre madhurakeṣu ca |
    paced ghṛtañ ca matimāṃ kharjūryā mastakena ca |
    6.36.6ab vacā vayasthā ¦ ¦ ¦ ¦ sahitāṃ jaṭilāṃ cāpi dhārayet |
    6.36.9 tilataṇḍulakaṃ mālyaṃ bhakṣāṃś ca vividhāni ca | kumārapitṛmeṣāya vṛkṣamūle nivedayet |
    6.36.10ab adhastān kṣīravṛkṣasya snapanañ copadiśyate |
    6.36.11 ajānanañ calākṣibhrū kāmarūpī mahāyaśāḥ |
    vālaṃ vālapitā devo naigameṣo bhirakṣatām iti ||

    kumāra || || ❈ ||

    [Adhyāya 37: draft edition based on MS K]

    6.37.1 athāto grahotpattiṃ vyākhyāsyāmaḥ |
    6.37.2a atha khalu van
    6.37.3 navaskandādayaḥ proktā bālānāṃ ya ime grahāḥ |
    śrīmanto divyavapuṣo nārīpuruṣavigrahāṃ ||
    6.37.4 ete guhasya ra kṛttikomāgniśūlibhiḥ | sṛṣṭāḥ śaravanasthāsya rakṣitasatmatejasā |
    6.37.5 strīvigrahāgrahā ye tu nānārūpā mayeritāḥ |
    devīnāṃ kṛttikānān te bhāgā rājasatāmatāḥ |
    6.37.6 naigameṣas tu pārvatyāḥ sṛṣṭo meṣānano grahaḥ |
    kumāradhāro devasya guhasyātmodbhavasya vai |
    6.37.7 skandāpasmāraṃ sañjayaḥ so 'gnināgnisamadyutiḥ |
    saivaskandasakho nāmnā viśākha iti cocyate |
    6.37.8 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā |
    bibharti cāparaṃ saṃjñaṃ kumāra iti saṃgrahaḥ |
    6.37.9 bālalīlādharo yo 'yaṃ devo rudrāgnisambhavaḥ |
    mithyā bāleṣu bhavavāṃ na khalv eṣu pravarttate |
    6.37.10 kumāraskandasāmānyād atra kecid apaṇḍitāḥ |
    gṛṇhātīty aparijñānād bruvate dehacintakāḥ |
    6.37.11 tato bhagavati skande devasenāpatau kṛte |
    upatasthur grahās dyute dīptaśaktidharaṃ guhaṃ ||
    6.37.12 ūcuḥ prāñjalaś caivanaṃ vṛttin no vidhdhātsv iti |
    teṣām arthe tataḥ skandaḥ śivaṃ devam acodayat |
    6.37.13 tato grahāṃ tān uvāca bhagavāṃ bhaganetrahā |
    tairyagyonim mānuṣañ ca devañ ca tritayaṃ jagat |
    6.37.14 parasparopakāreṇa varttate dhāryate tathā |
    devamanuṣyāṃ prīṇanti tairyagyonin tathaiva ca |
    6.37.15 yathākālaṃ pravarttanta uṣṇaṃ varṣahimādribhiḥ |
    ijyābalinamaskārair japya homais tathaiva caḥ |
    6.37.16 samyak prayuktaiś ca naraiḥ prīṇayaṃty atu devatāḥ |
    bhāgadheyā vibhaktāś ca śeṣaṃ kiñcin na vidyate |
    6.37.17 tad yuṣmākaṃ śubhā vṛttiḥ pūjāsv eva bhaviṣyati |
    kuleṣu yeṣu nejyaṃte devatāpitaras tathā |
    6.37.18 vrāhmaṇāḥ sādhavo vāpi guravo 'tithayas tathā
    nivṛtta śaucācāreṣu tathā klaśopajīviṣu |
    6.37.19 utsannabhikṣavaliṣu tathā bhinnagṛheṣu ca |
    gṛheṣu yeṣu te bālāms tān hiṃsaṃ dhvamaśaṅkitāḥ |
    6.37.20 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati |
    evaṃ grahāḥ samutpannā bālā hiṃsanti cāpy ataḥ |
    6.37.21 grahopasṛṣṭā bālās tu duścikitsyatamāḥ smṛtāḥ |
    vaikalyam maraṇam cāpi dhruvaṃ skandagrahe nṛṇām iti ||
    6.37.21a kumārabhṛtye || || 0 ||
    6.37.22 skandagrahas tu prathamaḥ skandāpasmāra eva ca ||
    śakunī revatī caiva pūtanā cāndha pūtanā |
    6.37.23 pūtanāśītanāmā ca tathaiva mukhamaṇḍikā |
    navamo naigameṣaś ca yaḥ pittagrahasaṃjñitaḥ |
    6.37.24 prathamagrahaliṅgaṃ ca anta ca grahasambhavaḥ |
    sampiṇḍe na hi bālānām adhyā yādamacaiva ca ||
    samāptaṃ kumārabhṛtyam iti || 0 || 0 || 0 || 0 ||

    [Adhyāya 38: draft edition based on MS K]

    From here down to the end of 6.38.4 is mostly the text of KL 699, with critical editing ongoing
    1938 ed. 6.38.1 athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.38.2.1 paraḥ sukhārthaḥ pramadā supuṃsāṃ
    yasmād ato yonigatān vikārān |
    yatnena vaidyaḥ samupakrameta
    yasmāt sukhārthan tadadhīna eva ||
    6.38.4.1 yoniḥ praduṣṭā grasate na śukraṃ
    garbhan na gṛhṇāti tataś ca nārī |
    arśāṃsi gulmaṃ pravaraṃ prabhūtāṃ
    prāpnoti rogān vividhāṃs tathānyān ||[*]
      • The following are testimonia to the vulgate verses below missing in the Nepalese transmission.
      • Carakasaṃhitā 6.30.7ab--8cd: viṃśatir vyāpado yoner nirdiṣṭā rogasaṃgrahe || mithyācāreṇa tāḥ strīṇāṃ praduṣṭenārtavena ca | jāyante bījadoṣāc ca daivāc ca śṛṇu tāḥ pṛthak ||
      • Mādhavanidāna 62.1-2ab: viṃśatir vyāpado yonau nirdiṣṭā rogasaṃgrahe | mithyācāreṇa tāḥ strīṇāṃ praduṣṭenārtavena ca || jāyante bījadoṣāc ca daivāc ca śṛṇu tāḥ pṛthak |
    6.38.5.1 mithyopacārāt suratakriyāyā
    daivāt tathā cārttavabījadoṣāt |
    doṣāḥ praduṣṭāḥ pavanādayas tu
    yonyāṃ vicitrān janayanti rogān |
    6.38.6.1 te viṃśatir bheṣajahetucihnair
    ihopadiṣṭāḥ pṛthag ekaśaś ca ||*
    udāvarttā vandhyasañjñā plutā ca
    pariplutā vātalā ceti vātāt |
      • The preceding three hemistichs in upajāti (mithyopacārāt ... ekaśaś ca) correspond to four hemistichs in anuṣṭubh of the vulgate (4cd--6ab).
      • Three of the four hemistichs found in the vulgate (5ab--6ab) are repeated verbatim in Mādhavanidāna 62.1ab-2ab.
    6.38.7.1 raktakṣayā vāminī sraṃsanī ca
    putraghny atho pittalā caiva pittāt ||*
    atyānandā karṇṇinī* dve caraṇyau
    bhaved anyā śleṣmalā śleṣmaṇā ca |
      • The preceding two hemistichs in triṣṭubh correspond to three hemistichs in anuṣṭubh of the vulgate (6cd--7cd).
      • The reading karṇṇinī is not supported by our MSS here. However, it is found in both the parallel verse of the vulgate (6.38.8ab) and at a later instance in the Nepalese MSS (see, e.g., verse 12 below). It is likely that the superscipt "r" in the reading of KL 699 (karṇṇirna) reflects upon an earlier corruption of an "i".
    6.38.8.1 śaṇḍhy aṇḍinī mahatī sūcīvaktrā
    sarvātmikā sarvadoṣās tathānyā ||*
      • The preceding two hemistichs in triṣṭubh correspond to three hemistichs in anuṣṭubh of the vulgate (8ab-9ab).
    1938 ed. 6.38.9 saphenilam udāvarttā rajaḥ kṛcchreṇa muñcati |
    1938 ed. 6.38.10 vandhyām anārttavāṃ vidyād utplutāṃ nityavedanām |
    pariplutāyāṃ bhavati grāmyadharmarucir* bhṛśaṃ ||*
      • Madhukośa to Mādhavanidāna 62.4: ‘grāmyadharmeṇa rug bhṛśām’ ity atra ‘grāmyadharme rucir’ iti pāṭhāntaraṃ, tatra rucir abhilāṣaḥ, grāmyadharme maithune
      • pariplutāyāṃ bhavati is a correct na-Vipulā.
    1938 ed. 6.38.11 vātalā karkaśā stabdhā śūlanistodapīḍitā |
    catasṛṣv api cādyāsu bhavanty anilavedanāḥ |
    1938 ed. 6.38.12 sadāhaṃ kṣīyate raktaṃ yasyāḥ sā lohitakṣayā |*
    srutāv apy udgired bījaṃ vāminī rajasā plutā |
      • Mādhavanidāna 62.5ab: sadāhaṃ kṣīyate raktaṃ yasyāṃ sā lohitākṣayā
      • Dalhaṇa to Ut.38.12: `sadāhaṃ kṣīyate raktaṃ yasyāṃ sā lohitākṣayā' iti kecit paṭhanti |
    1938 ed. 6.38.13 prasraṃsanī saṃsraṃsate kṣobhitā duḥprajāyinī* |
    sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktavisravaiḥ |
      • Ḍalhaṇa at SS.6.38.13: ‘duḥprasūś ca’ ity atrānye ‘duḥprajāyanā’ iti paṭhanti, duṣṭībhūtāpatyamārgeti vyākhyānayanti|
      • Mādhavanidāna 64.6ab: prasraṃsinī sraṃsate ca kṣobhitā duṣprajāyinī
    1938 ed. 6.38.14 atyarthaṃ pittalā yonir dāhapākasamanvitā |
    catasṛṣv api cādyāsu pittaliṅgāni yojayet |
    1938 ed. 6.38.15 atyānandād asantoṣād grāmyadharme 'dhigacchati |
    karṇṇinyāṃ karṇṇikā yonau śleṣmāsṛgbhyāṃ tu jāyate |
    1938 ed. 6.38.16 maithune caraṇī pūrvā puruṣāt sātiricyate |*
    bahuśaś cāticaraṇāt tato bījaṃ na tiṣṭhati |*
      • Ḍalhaṇa at SS.6.38.15-17: anye ‘maithune 'caraṇā pūrvaṃ’ iti paṭhanti, śeṣaṃ samam |
      • Ḍalhaṇa at SS.6.38.15-17: bahuśaś cāticaraṇī tayor bījaṃ na tiṣṭḥati’ iti kecit paṭhanti |
    1938 ed. 6.38.17 śleṣmalā picchilā yoniḥ kaṇḍūgrastātiśītalā |
    catasṛṣv api cādyāsu kaphaliṅgāni yojayet |
    1938 ed. 6.38.18 naṣṭārttavastanaḥ ṣaṇḍhyāṃ kharasparśā ca maithune ||
    atikāyagṛhītāyās taruṇyā aṇḍanī bhavet |*
      • Mādhavanidāna 62.11cd: atikāyagṛhītāyās taruṇyās tv aṇḍalī bhavet | Here, the edition reports a reading of the MS ‘ka’: aṇḍinī
    1938 ed. 6.38.19 vivṛtā tu mahāyoniḥ sūcīvaktrātisaṃvṛtā |
    sarvaliṅgasamutthānāṃ sarvadoṣasamanvitā |
    1938 ed. 6.38.20 catasṛṣv api cādyāsu sarvaliṅganidarśanam |*
    pañcāsādhyā bhavantīmā vyādhayaḥ sarvadoṣajāḥ |
      • Bhāvaprakāśa Ma Ci 70.16cd: catasṛṣv api cādyāsu sarvaliṅganidarśanam ||
    1938 ed. 6.38.21 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate |
    dadyād uttarabastīś ca viśeṣeṇa yatheritaṃ |
    1938 ed. 6.38.22 karkaśāṃ śītalāṃ stabdhām alpasparśān tathaiva ca |
    kumbhīsvedair yojayīta sānūpodakasaṃyutaiḥ |
    1938 ed. 6.38.23 madhurauṣadhasaṃyuktān veśavārāṃś ca yoniṣu |
    nikṣiped dhārayeyuś ca balātailam alaṃ śanaiḥ |
    1938 ed. 6.38.24 dhāvanāni ca pathyāni kurvīta vamanāni ca |
    ūṣā*coṣānviteṣūktaṃ kuryāc chītavidhiṃ bhiṣak |
      • SS.Ci.2.22 in NAK 5-333 ūṣāsrāvānvitan tan tu ghṛṣṭam ity abhidhīyate ||
    1938 ed. 6.38.25 durgandhāṃ picchilām vāpi cūrṇṇaiḥ pañcakaṣāyajaiḥ |
    pūrayed rājavṛkṣādikaṣāyañ cātra śodhanaṃ ||
    1938 ed. 6.38.26 yonikrimiprabandhāṃ tu śodhanadravyasaṃyutaiḥ |
    sagomūtraiḥ salavaṇaiḥ kalkair āpūrayec chanaiḥ ||
    1938 ed. 6.38.27 bṛhatīphalakalkair vā tadambupariśodhitā |
    sakaṇḍūrāṃ tu nisparśāṃ pūrayed dhūpayec ca tām |
    1938 ed. 6.38.28 karṇṇinyāṃ varttayo deyāḥ śodhanadravyasaṃyutāḥ |
    prasraṃsinīṃ ghṛtābhyaktāṃ kṣīraṃ svinnā praveśayet |
    1938 ed. 6.38.29 pidhāya veśavāraiś ca tato bandhaṃ samācaret |
    pratidoṣaṃ nidadhyāc ca †surāriṣṭasamāṃ† bhiṣak |
    1938 ed. 6.38.30cd kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca |
    1938 ed. 6.38.31 śukrārttavastanyadoṣā rasadoṣāś ca kīrttitāḥ |
    klaibyasthānāni mūḍhasya garbhasya vidhir eva ca ||
    1938 ed. 6.38.32 garbhiṇīṃ prati rogeṣu cikitsā cāpy udīritā |
    anuprajāta rogāṃś ca cikitsed uttarān bhiṣak ||
    iti ||

    [Adhyāya 39: draft edition based on MS K]

    [This adhyāya is currently a rough version based on MSS NAK 5-333 and 699, being edited (2023-10-04).]
    1938 ed. 6.39.1 athāto jvarapratiṣedhaṃ adhyāyaṃ vyākhyāsyāmaḥ ||*
      • In reading -utpatti, the scribe of H may have been influenced by the title grahotpatti of the immediately preceding adhyāya in his manuscript (he omits the yonivyāpat adhyāya).
    6.39.3.1 atha khalu vatsa suśruta
    1938 ed. 6.39.3 yenāmṛtam apāṃ madhyād uddhṛtaṃ pūrvvajanmani |
    yato 'maratvaṃ saṃprāptās tridaśās tridiveśvarāḥ ||*
      • Dalhaṇa (p. 671) reported Jejjaṭa's reading tridaśās tridaśeśvarāḥ, which is a mixture of the readings of witnesses K and H.
    1938 ed. 6.39.4 śiṣyās taṃ devam āsīnaṃ papracchuḥ suśrutādayaḥ |
    vraṇasyopadravāḥ proktā vraṇinām apy ataḥ paraṃ ||
    1938 ed. 6.39.5 samāsato vyāsataś ca brūhi no bhiṣajām vara |
    upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati ||
    1938 ed. 6.39.6 upadravāś ca vraṇinaḥ kṛcchrasādhytamo mataḥ |
    prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt ||
    1938 ed. 6.39.7 tasmād upadravāṃ kṛtsnān vadasva vadatām vara |
    1938 ed. 6.39.8 teṣān tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
    jvaram ādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ |
    1938 ed. 6.39.9 rudrakopāgnisaṃbhūtaḥ sarvvabhūtapratāpanaḥ ||
    tais tair nnāmabhir anyeṣāṃ sattvānām parikīrttyate |
    1938 ed. 6.39.10 janmādau nidhane caiva bhavatīha na saṃśayaḥ ||
    ataḥ sarvavikārāṇāṃ jvaro rājā prakīrttitaḥ |
    1938 ed. 6.39.11 ṛte devamanuṣyebhyo nānyo viṣahate tu taṃ ||
    1938 ed. 6.39.13 svedāvarodhaḥ santāpaḥ sarvvāṅgagrahaṇam tathā |
    1938 ed. 6.39.14 yugapad yatra roge tu jvara ity upadiśyate ||
    doṣaiḥ pṛthak samastaiś ca dvandvair āgantur eva ca |
    1938 ed. 6.39.15 anekakāraṇotpannaḥ smṛtas tv aṣṭavidho jvaraḥ ||
    doṣāḥ prakupitā gāḍham apathyāhārasevinaḥ |
    1938 ed. 6.39.16 vyāpya deham aśeṣeṇa jvaram āpādayanti ha ||
    1938 ed. 6.39.19cd adhimithyā prayuktaiś ca snehādyaiḥ karmmabhir nnṛṇāṃ |*
      • Witnesses N and H read api- for the emended reading adhi-. While both MSS seem to have read pa, it should be noted that in the script of MS K, pa and dha are somewhat similarly written. This suggests a reading dha that was misread early in the transmission.
    1938 ed. 6.39.20 vividhād abhighātāc ca rogotthānāt prapākataḥ ||
    śramāt kṣayād ajīrṇṇāc ca viṣāt sātmyartuparyayāt |
    1938 ed. 6.39.21 oṣadhīpuṣpagandhāc ca kokānnakṣatrapīḍayā ||
    abhiśāpābhicārābhyāṃ manobhūtābhiśaṅkayā |
    1938 ed. 6.39.22 strīṇām avaprajātānāṃ prajātānān tathāhitaiḥ ||
    stanyāvataṇe jvaro doṣaiḥ prakupyati |
    1938 ed. 6.39.23 tair vvegavadbhir bbahudhā samudbhrāntai rvvimārggagaiḥ ||
    vikṣipyamāṇo 'ntaragnirbhbhavatyāśu bahiś caraḥ |
    1938 ed. 6.39.24 ruṇaddhi cāpy apān dhātuṃ yasmāt tasmāj jvarāturaḥ ||
    bhavaty atyuṣṇagātraś ca svidyatena ca sarvvaśaḥ ||
    1938 ed. 6.39.25 śramor atirvivarṇṇatvaṃ vairasyaṃ nayanaplavaḥ |
    icchādveṣau muhuś cāpi śītavātātapādiṣu ||
    1938 ed. 6.39.26 jṛmbhāṅgamarddo gurutā romaharṣo 'rucis tamaḥ |
    apraharṣaś ca śīta ca bhavaty utpatsyati jvare ||
    1938 ed. 6.39.27 sāmānyato viśeṣāt tu jṛmbhāty arthan samīraṇāt |
    pittān nayanarddāhaḥ kaphād annārucis tathā ||
    1938 ed. 6.39.28 sarvvaliṅgasamavāyaḥ sarvvadoṣaprakopaje |
    rūpair anyatarābhyān tu saṃsṛṣṭe dvandvajaṃ viduḥ ||
    1938 ed. 6.39.29 vepathurvviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇaṃ |
    nidrānāśaḥ kṣayastaṃbho gātrāṇāṃ raukṣyam eva ca ||
    1938 ed. 6.39.30 śiroruggātra rugvaktraṃ vairasyaṃ gāḍhaviṭkatā |
    śūlādhmānau jṛmbhaṇañ ca bhavaty anilaje jvare ||
    1938 ed. 6.39.31 vegastīkṣṇomatisāraś ca mahādāho nidrālpaś ca tathā vamiḥ |
    kaṇṭhauṣṭham pākaḥ svedaś ca jāyate ||
    1938 ed. 6.39.32 pralāpo vaktra kaṭukā mūrcchā dāho madastṛṣā |
    pītaviṇmūtranetratvam paittike bhrama eva ca ||
    1938 ed. 6.39.32a staimityaṃ stimito vega ālasyam ma dhurāsyatā |
    śuklamūtrapurīṣatvaṃ stambhastṛptirathāpi ca ||
    1938 ed. 6.39.33 gauravaṃ śītamutkledo romaharṣo 'tinidratā |
    1938 ed. 6.39.34 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇoś ca śuklatā |
    1938 ed. 6.39.38cd sarvvajaḥ sarvvaliṅgs tu viśeṣañ cātra me śṛṇu |
    1938 ed. 6.39.39 nātyuṣṇaśīto 'lpasaṃjñā bhrāntaprekṣī hatasvaraḥ ||
    1938 ed. 6.39.40 śvasannipatitaḥ śete pralāpopadravāyutaḥ |
    1938 ed. 6.39.41 tam abhinyāsam ity āhur hataujasam athāpare ||
    sannipātajvaraḥ kṛcchram asādhyam apare viduḥ |
    1938 ed. 6.39.45 saptame divase prāpte daśame dvādaśe pi vā ||
    1938 ed. 6.39.46 punar ghorataro bhūtvā praśamaṃ yānti hanti vā ||
    dvidoṣocchrayaliṅgas tu dvandvajās trividhaḥ smṛtaḥ |
    1938 ed. 6.39.47 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śi rorujā ||
    kaṇṭhāsyaśoṣo vamathur llomaharṣo rucis tamaḥ |
    1938 ed. 6.39.48 parvvabhedaś ca jṛmbhā ca vātapittajvarākṛtiḥ ||
    staimityam parvvaṇāṃ bhedo nidrā gaurava eva ca |
    1938 ed. 6.39.49 śirograhaḥ pratiśyāyaḥ kāsaḥ svedaḥ pravarttate ||
    tandrā mohaḥ pralāpaś ca śleṣmavātajvarākṛtiḥ ||
    1938 ed. 6.39.50 liptatiktāsyatā tandrā mohaḥ kāso 'rucis tṛṣā |
    muhurddāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ ||
    1938 ed. 6.39.57 vātādhikatvāt pravadanti tajjñās tṛtīyakam cāpi caturthakam vā |
    1938 ed. 6.39.57a santāpapānābhyasambhavañ ca pittādhikatvāt pravadanti tajjñāḥ ||
    1938 ed. 6.39.58 pralepakañ cāpi balāsakañ ca kaphādhikatvena vadanti tajjñāḥ |
    muktānubandham viṣamajvarā ye prāyena te dvandvasamutthitās tu ||
    1938 ed. 6.39.59 tvaksthau śleṣmānilau śītamādau janayato jvare |
    tayoḥ praśāntayoḥ pittam ante dāhaṅ karoti ca ||
    1938 ed. 6.39.60 karoty ādau tathā pittaṃ tvaksthaṃ dāham itī sthitiḥ |
    tasmin praśānte śītam ante ca kurvvataḥ ||
    1938 ed. 6.39.61 tāvetau dāhaśītādī jvarau saṃsarggajau smṛtau |
    dāhapūrvvastayoḥ kaṣṭaḥ kṛcchrasādhyatamo mataḥ ||
    1938 ed. 6.39.62 rātryahnoḥ ṣaṭsu kāleṣu kīrttiteṣu yathā purā |
    1938 ed. 6.39.63 svaṃ kālam viṣamo 'bhyeti prasahyaṃ māruto jvaraḥ ||
    sa cāpi viṣamo dehan na kadācid vimuñcati |
    1938 ed. 6.39.64 yasmād gauravavaivarṇṇyaṃ kārśyebhyo na vimucyate ||
    vege tu samatikrānte gato yam iti lakṣyate |
    1938 ed. 6.39.65 dhātvantarastho līnatvān na saukṣmyād upalabhyate ||
    alpadoṣe tvana kṣīṇa kṣīṇetvana ipānalaḥ ||
    1938 ed. 6.39.66 doṣo 'lpo 'hitasaṃbhūto jvarotsṛṣṭasya vā punaḥ |
    dhātum uttaranyatamaṃ prāpya karoti viṣamajvaraṃ ||
    1938 ed. 6.39.67 satataṃ rasaraktastham anyedyuḥ piśitāśritaḥ |
    medogatas tṛtīye 'hni so 'sthimajjagataḥ punaḥ ||
    1938 ed. 6.39.68 kuryāc cāturthakaṃ ghoram antakaṃ rogasaṃkaraṃ |
    1938 ed. 6.39.69 saptāham vā daśāham vā dvādaśāham athāpi vā ||
    santatyā yo visargī syāt santataḥ sa nigadyate |
    1938 ed. 6.39.70 ahorātre santatakau dvau kālāv anuvarttate ||
    anyedyuṣkas tv ahorātram ekakālaṃ pravarttate |
    1938 ed. 6.39.71 tṛtīyakas tṛtīye 'hni caturthe 'hni caturthakaḥ ||
    kecid bhūtābhiṣaṅgo tthaṃ bruvate viṣamajvaraṃ |
    1938 ed. 6.39.75cd vividhenābhighātena jvaro yas tu pravarttate ||
    1938 ed. 6.39.76 yathā doṣaprakopas tu tathā manyeta taṃ jvaraṃ |
    śyāvāsyatā viṣakṛte tathātīsāra eva ca ||
    1938 ed. 6.39.77 abhaktaruk pipāsā ca todaś ca sahamūrcchyā |
    oṣadhīgandhaje mūrcchā śiroruk kvayathus tathā ||
    1938 ed. 6.39.78 kāmaje cittavibhraṃsas tandrālasyam abhaktaruk |
    1938 ed. 6.39.79 bhayāt pralāpaḥ śokāc ca bhavet kopāc ca vepathuḥ ||
    abhiśāpābhicārābhyāṃ mohas tṛṣṇā ca jāyate ||
    1938 ed. 6.39.80 bhūtābhiṣaṅgād udvegahāsyarodanakampanaṃ ||
    śramakṣayābhighātotthe dehināṃ kupitonilaḥ |
    1938 ed. 6.39.81 pūrayitvākhilan dehaṃ jvaram āpādayed bhṛśaṃ ||
    rogāṇān tu samutthānād vidāhājīrṇṇatas tathā |
    1938 ed. 6.39.82 jvaroparaḥ saṃbhavati tais tair anyaiś ca hetubhiḥ ||
    1938 ed. 6.39.82a tasya rūpāṇi vakṣyāmi yathāvad anupūrvvaśaḥ |
    1938 ed. 6.39.83 gurutā hṛdayotkleśaḥ sadanaś chardyarocakau ||
    rasasthetu jvare liṅgaṃ dainyaṃ cāsyopajāyate |
    1938 ed. 6.39.84 raktoniṣṭhīvanaṃ dāho mohaś charddanavibhramau ||
    pralāpaḥ piṭakās tṛṣṇā raktaprāpte jvare nṛṇāṃ ||
    1938 ed. 6.39.85 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā |
    ūṣmāntarddāhavikṣepau glāniḥ syātmāṃsage jvare ||
    1938 ed. 6.39.86 bhṛśaṃ svedastṛṣā mūrcchā pralāpaś charddir eva ca |
    daurggandhyārocakau glānir mmedaḥsthe cāsahiṣṇutā ||
    1938 ed. 6.39.87 bhedo 'ntra kūjanaṃ śvāso virekaś charddir eva ca |
    vikṣepaṇañ ca gātrā m etad asthigate jvare ||
    1938 ed. 6.39.88 tamaḥ praveśanaṃ hikkā kāsaḥ śaityam vamiss tṛṣā tathā |
    antarddāho mahāśvāso marmmacchedaś ca majjage ||
    maraṇaṃ prāpnuyāt tatra śukrasthānagate jvareparaṃ |
    1938 ed. 6.39.89 śephasaḥ stabdhatā mokṣaḥ śuklasya tu viśeṣataḥ ||
    dagdhe 'ndhano yathā vahnir ddhātuṃ hatvā yathā viṣaṃ |
    1938 ed. 6.39.90 kṛtakṛtyo vrajec chāntin dehaṃ hatvā tathā jvaraḥ ||
    vātapittakapho tthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā |
    1938 ed. 6.39.91 tathā teṣām bhiṣag brūyād rasādiṣv api buddhimān ||
    samastaiḥ sannipātasya dhātusthasya vinirddiśet |
    1938 ed. 6.39.92 dvandvajaṃ dvandvajair eva doṣaiś cāpi vadet tu taṃ ||
    gambhīras tu jvaro jñeyo hy antarddāhena tṛṣṇayā |
    1938 ed. 6.39.93 ānaddhatvena cātyarthaṃ śvāsakāsodbhavena ca ||
    hataprabhendriyaṃ kṣāma marocakanipīḍitaṃ |
    1938 ed. 6.39.94 gambhīras tīkṣṇavegārttā jvaritaṃ parivarjjayet ||
    hīnamadhyādhikair ddoṣais trisaptadvādaśādikaḥ |
    1938 ed. 6.39.95 jvaravego bhavet tīkṣṇo yathāpūrvvaṃ sukhakriyaḥ ||
    1938 ed. 6.39.96 iti jvarāḥ samākhyātāḥ karmmedānīṃ pravakṣyate || 0 ||
    1938 ed. 6.39.97 jvarasya pūrvvarūpeṣu varttamānasya buddhimān |
    pāyayeta sarppir evācchan tataḥ sampadyate sukhaṃ ||
    1938 ed. 6.39.98 vidhir mmārutajeṣv eṣa paittikeṣu virecanam |
    mṛdu praccharddanaṃ dvandvan kaphajeṣu vidhīyate |
    1938 ed. 6.39.99a dhūmāgnyor iva nānātvaṃ vidyāt prākrūpirūpayoḥ ||
    1938 ed. 6.39.100 pravyaktarūpeṣu hitam ekāntenāpatarppaṇam |
    1938 ed. 6.39.101 ānaddha stimitair ddoṣair yāvantaṃ kāla hṛ māturaḥ ||
    1938 ed. 6.39.101a tāvat kālantu laghvannam aśnīyāt tu viriktavat |
    1938 ed. 6.39.102 na laṃghayen mārutaje kṣayaje mānase tathā ||
    1938 ed. 6.39.103 alaṃghyāś caiva ye pūrvvan dvivraṇīye prakīrttitāḥ ||
    tad dhi mārutakṣttṛṣṇā mukhaśoṣabhramānvite ||
    kāryān na bā lena vṛddhe na garbhbhiṇyon na durbbale |
    śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca ||
    anavasthi r llaghannan doṣapācanam |
    1938 ed. 6.39.104 jvaraghnan dīpanaṃ kāṅkṣārucilāghavakārakam ||
    sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ lagham |
    1938 ed. 6.39.105 prasannātmendriyaṃ kṣāman nara dyāt sulaṃghitam ||
    balakṣayatṛṣāmūrcchātandrānidrābhramaklamāḥ |
    1938 ed. 6.39.106 upadravāś ca śvāsādyāḥ sambhavantyatilaṃghanāt ||
    dīpanaṃ kaphavicchedi varcchovātānulomanaṃ |
    1938 ed. 6.39.107 kaphavātajvarārttānāṃ hitam uṣṇāmbu tṛṣyatam ||
    taddhi mārddavakṛddoṣa srotasāṃ śītam anyathā |
    1938 ed. 6.39.108 sevyamāneta toyena jvaraḥ śītena vardhate ||
    pittam adyaviṣo tiktakaiḥ śṛta śītalaṃ |
    1938 ed. 6.39.109 dīpanī pācanī laghvī jvarārntānāṃ jvarāpahā ||
    1938 ed. 6.39.110 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā |
    1938 ed. 6.39.111 laṃghanāmboyavāgūbhir yadā doṣo na pacyate ||
    tadā tat mukhavair asya tṛṣṇārocakanāśanaiḥ |
    1938 ed. 6.39.112 kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret ||
    pañcamūlīkaṣāyan tu pācanam pavanajvare |
    1938 ed. 6.39.113 sakṣaudram paittike mustakaṭukendrayavaiḥ kṛtam ||
    pippalyādikaṣāyan tu pācanaṃ kaphaje jvare |
    1938 ed. 6.39.113a saṃṣṛṣṭadoṣeṣuhitaṃ saṃsṛṣṭamatha pācanam ||
    1938 ed. 6.39.115
    mṛdau jvare laghau dehe pracaleṣu maleṣu ca |
    pakva doṣam vijānīyāt tadā deyan tad auṣadhaṃ ||
    1938 ed. 6.39.116 doṣaprakṛtivaikṛtyād ekeṣām pakvalakṣaṇam |
    1938 ed. 6.39.119 saptarātparaṃ kecinmanyante deyam auṣadham ||
    1938 ed. 6.39.120 daśarātrāt paraṃ kecid dātavyam iti niścitāḥ |
    paittike vā jvare deyam alpakālasamutthite ||
    1938 ed. 6.39.121 sucir ajvaritasyāpi deyaṃ syād doṣapākataḥ |
    1938 ed. 6.39.121a yasya doṣānugāḥ pakvāviśuddhasrotasomalāḥ ||
    1938 ed. 6.39.124 uttara acirajvaritasyāpi tasya dadyād virecanam |
    1938 ed. 6.39.121b lālāprasekahṛllāsatamakāṣuddhyarocakāḥ ||
    1938 ed. 6.39.121c tandrālasyāvipākasya vairasyaṃ gurugātratā |
    mūtratvaṃ stabdhatā balavān jvaraḥ ||
    1938 ed. 6.39.121d āmajvarasya liṅgāni na dadhyāt tatra bheṣajaṃ |
    1938 ed. 6.39.121cd bheṣajaṃ hy āmadoṣasya bhūyo jvalayati jvaram ||
    1938 ed. 6.39.122 śamanīyañ ca karoti viṣamajvaram |
    1938 ed. 6.39.124cd pakvo vyatihṛto doṣo dehe tiṣṭhan ma dātyayaḥ || pta bhra
    1938 ed. 6.39.125 viṣamaṃ vā jvaraṃ kuryāt malavyapadam eva vā |
    1938 ed. 6.39.126 prākkarmma vamanañ cāsya kāryam āsthāpanan tathā ||
    virecanan tataś cāpi śirasaś ca virecanam |
    1938 ed. 6.39.127 kramaśo baline deyaṃ vamanaṃ śleṣmike jvare ||
    1938 ed. 6.39.128 sarujo nilaje kāryaṃ sodāvartte nirūhanam |
    1938 ed. 6.39.127cd pittaprāye virekaḥ syāt kāryaṃ śīrṣavirecanam ||
    1938 ed. 6.39.128cd kaṭīpṛṣṭhagrahārttasya dīptāgner anuvāsanam |
    1938 ed. 6.39.134 kṛśaṃ caivālpadoṣañ ca śamanīyair upācaret ||
    1938 ed. 6.39.129cd kaphābhipanne śirasi kāryaṃ śīrṣavirecanam |
    1938 ed. 6.39.129 śirogauravaśūlaghnamindriyapratibodhanam ||
    1938 ed. 6.39.134a kaṭīpṛṣṭhagrahārttasya dīptāgneranuvānam |
    1938 ed. 6.39.134cd upavāsair bbalasthan tu jvare santarppaṇānthite ||
    1938 ed. 6.39.135 klinnāṃ yavāgūṃ mandāgniṃ pipāsārttañ ca pāyayet |
    1938 ed. 6.39.136a śramopavāsānilaje hitonityaṃ rasodanaḥ ||
    1938 ed. 6.39.137 mudgayūṣodanañ cāpi deyaḥ kaphasamutthite |
    1938 ed. 6.39.138 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ ||
    1938 ed. 6.39.138a mudgāmalakayūṣas tu vātapittātmake jvare |
    1938 ed. 6.39.139 hrasvamūlakayūṣas tu vātaśleṣmātake jvare ||
    nimbakolakayūṣas tu hitaḥ pittakaphātmake |
    1938 ed. 6.39.140 dāhavamyardditaṃ kṣāmaṃ nirannaṃ tṛṣṇaāyānvitam ||
    śarkkarāmadhusaṃyuktaṃ pāyayel lājatarpaṇaṃ ||
    1938 ed. 6.39.141 kaphapittaparītasya grīṣme 'sṛkpitta ūrddhage ||
    madyanityasya na hitā yavāgūbhir upācaret |
    1938 ed. 6.39.142 yūṣair amlair anamlair vvā jāṅgalair vvā rasair hitaiḥ ||
    1938 ed. 6.39.142a madyaṃ vā madyasātmyāya sāmāhāya pradāpayet |
    1938 ed. 6.39.143 savyoṣam vitaret tātra kaphārocakapīḍite ||
    vaddhapra naro jīrṇṇajvarānvitaḥ ||
    1938 ed. 6.39.144 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet ||
    1938 ed. 6.39.144a pipāva tu payaḥ pītan taruṇe hanti mānavam |
    1938 ed. 6.39.145 sarvvajvareṣu sulaghur mmātrāvad bhojanaṃ hi tam ||
    1938 ed. 6.39.146 vegāpāye nyathā taddhi jvaravegābhivarddhanam |
    jvarito hitam aśnīyād yady apy asyārucir bhbhavet ||
    1938 ed. 6.39.147 annakā le hy abhuñjānaḥ kṣīyate mriyate 'pi vā |
    1938 ed. 6.39.148 gurvabhiṣyandikāle ca jvarī nādyāt kathañcana ||
    1938 ed. 6.39.149 na tu tasyāhitaṃ bhuktam āyuṣe vā sukhāya vā |
    santatam viṣamañ cāpi kṣīṇasya suci rotthitam ||
    1938 ed. 6.39.150 jvaro sabhojanam pathyaṃ laghubhiḥ sam upakramaiḥ |
    mudgān masūrānś caṇakān kulatthān samakuṣṭhakān |
    1938 ed. 6.39.151 āhārakāle yūṣārthaṃ jvaritāya pradāpayet ||
    paṭolapatraṃ vārttāku kukkulaṃ pāpacelakaṃ ||
    1938 ed. 6.39.152 karkāṭakam parppaṭakaṃ gojihvā bālamūlakam |
    patraṃ guḍūcyāḥ śākārthe jvaritāya pradāpayet ||
    1938 ed. 6.39.153 lāvān kapiñjalān eṇān pṛṣatān karabhāñ chaśān |
    uttarakālapucchān kuraṅgā tathaiva mṛgamātṛkān ||
    1938 ed. 6.39.154 māṃsārthe māṃsasātmyāya jvaritāya pradāpayet |
    sārasakrauñcaśikhinas tathā kukkuṭatittirāḥ ||
    1938 ed. 6.39.155 gurūṣṇatvān na śasyanta iti kecidvyavasthitāḥ |
    jvaritānāṃ prakopan tu yadā yāti samīraṇaḥ ||
    1938 ed. 6.39.156 tadā tepi hi śasyante mātrākālopapāditā |
    parīṣekān pradehā snehān saṃśodhanāni ca ||
    1938 ed. 6.39.156a divāsvapnaṃ vyavā pta ñyañ ca vyāyāmaṃ śiśirañ jalam |
    1938 ed. 6.39.158 sāravanti ca bhojyāni varjjayet taruṇajvarī ||
    īhādi navadhānyāni krodhādīṃś ca vivarjjayet ||
    1938 ed. 6.39.158a śoṣaś charddirmmadomūrcchāmohastṛṣṇāhyarocakaḥ |
    1938 ed. 6.39.158b prāpnoty upadravāne tān pariṣekādi sevanāt ||
    1938 ed. 6.39.159 anavasthitadoṣāgner ebhiḥ sandhukṣito jvaraḥ |
    gambhīratīkṣṇavegatvaṃ yāty asādhyatvam eva vā ||
    1938 ed. 6.39.161 mukta durbbalasyāhitair jjvaraḥ |
    pratyāsanne dahed dehaṃ śuṣkakakṣam ivānalaḥ ||
    1938 ed. 6.39.162 na syāt kāryaḥ parīhāro jvaramukte na dehinā |
    yāvan na prakṛtisthaḥ syād doṣataḥ prāṇatas tathā ||
    1938 ed. 6.39.163 jvare pramoho bhavati svalpair apy avaceṣṭitaiḥ |
    niṣaṇṇaṃ bhojayet tasmān mūtroccārau ca kārayet ||
    1938 ed. 6.39.164 arocake gātrasāde vaivarṇṇāyā ṅgamalādiṣu |
    śāntajvaro viśodhyaḥ syād anubandbhayānaraḥ ||*
      • MS H breaks off at this point.
    6.39.165 na jātu snapayet prājñaḥ sahasā jvarakarṣitaḥ |
    tasya saṃśamito hyasya punar eva bhavej jvaraḥ |
    6.39.166 cikitsec ca jvarāṃ sarvānnimittāya viparyayaiḥ |
    śramakṣayābhighātotthe mūlavyādhimupācaret ||
    6.39.168 ataḥ saṃśamanīyāni kaṣāyāni nivodha me ||
    sarvajvareṣu deyāni yāni vaidyena jānatā
    6.39.169 pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ |
    kṛtaṅkaṣāya saguḍaṅhanyācchvasanajañjvaraṃ |
    6.39.170 śritaṃ śītakaṣāyamvā guḍūcyāḥ peyameva ca |
    darbhamvalāṅgokṣarakāmyacenyādāvaśeṣitaṃ |
    6.39.171 śarkarāghṛtasaṃyuktam pibed vātajvarāpahaṃ |
    6.39.175 svedālepaḥ ghṛtābhyaṅgonavasthāsu ca yojayet ||
    6.39.176 śarkarā madhuro hanti kaṣāyaḥ paittikaṃ jvaraṃ |
    candanośīraśrīparṇṇīparūṣakamadhūkajaḥ |
    pīttampittajvaraṃ hanyātsārivādyaṃ saśarkaraṃ |
    6.39.177 hanyātsayaṣṭīmadhukaṃ tathaivotpalapūrvakaṃ |
    pākyaṃ śītakaṣāyāsotpalaṃ śarkarāyutaṃ |
    6.39.178 guñḍūcīpadmalodhrāṇāṃ sārivotpalayos tathā |
    śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ |
    6.39.179 drākṣāragvadhayoś cāpikāśmaryasyāthavā punaḥ |
    svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ |
    6.39.180 suśītaissamayettṛṣṇāṃ pravṛddhāṃ dāhameva ca |
    vāriśītaṃ madhuyutamākaṃṭhādvā pipāsitaṃ |
    6.39.181 pāyayedvāmayedvāpi tatastṛṣṇā praśāmyati |
    kṣīraiḥ śītakaṣāyaiś ca surśīteścaṃdanāyutaiḥ |
    6.39.182 antardāhampraśamayedetairanyaiś ca śītalaiḥ |
    padmakaṃ madhukaṃ drākṣā puṇḍarīkamathotpalaṃ |
    6.39.183 yavāṃ bhṛṣṭānuśīrāṇi samaṃgā kāśmarīphalaṃ |
    nidadhyādapsuthāloḍya niśāpayasitantu tat |
    6.39.184 kṣaudreṇa yuktampivato jvaradāhau praśāmyataḥ |
    jihvātālugalaklomaśoṣe mūrdhani dāpayet |
    6.39.185 keśarammātuluṅgasya ghṛtasaindhavasaṃyutaṃ |
    śarkarādāḍimābhyāntu drākṣādāḍimayos tathā |
    6.39.186 vairasyāddhārayetkalkaṅagaṇḍūṣañ ca yathāhitaṃ |
    saptacchadaṅguñḍūcīñ ca nimva sphūrjakameva ca ||
    6.39.187 kvāthayitvā pibetkvāthaṃ sakṣaudraṃ kaphaje jvaraṃ |
    trikaṭunnāgapuṣpañca haridre kaṭurohiṇīṃ |
    6.39.188 kauṭajañ ca phalaṃ hanyātsevyamānaṃ kaphajvare |
    kaṭukañcitrakaṃ nimvaṃ haridrātiviṣobhayāṃ |
    6.39.189 kuṣṭhammindrayavāmmūrvā paṭolañcāpi sādhitaṃ |
    pivenmaricasaṃyuktaṃ saguḍaṅkaphaje jvare ||
    6.39.192 rājavṛkṣādivargasya kaṣāyammadhusaṃyutaṃ |
    kaphavātajvaraṃ hanyācchīghraṃ kāle ca cāritaṃ |
    6.39.193 devadārvyabhayābhārgīvacāparpaṭanāgaraiḥ |
    pānyāṃ kaṭphalabhūtīkamustābhāgaissamāsikaiḥ |
    6.39.194 siddhametaḥkaṣāyāṃ tu hiṅgumākṣikaṃ saṃyutaṃ ||
    pāyayejvaritaṃ yuktā vātaśleṣmakṛte jvare |
    kaphaprasekakāse ca hikkāśvāsagalagrahe |
    kaṇṭhe vivaddhe vimukhe jvaritānāṃ sadāhitaṃ |
    6.39.198 saśarkarākṣam akṣamātrāṅkaṭukāmuṣṇavāriṇā |
    6.39.199 pītvā jvarajayej jantu kaphapittasamudbhavaṃ |
    kirātatiktam amṛtāṃ drākṣāmāmalakaṃ śaṭīṃ |
    6.39.200 nitkvāthyapittānilaje tatkvāthaṃ saguḍaṃ pibet |
    6.39.201 sarvadoṣasamutthe tu saṃsṛṣṭānnavacārayet |
    6.39.201a vardhanair vāpi hīnasya hānai dharmavūcchritasya vā
    kaphasnānānupūrvyāca saṃnipātajvarakriyā |
    6.39.201b hīnasya vardhanaṃ hānirvṛddhayor iti niścayaḥ |
    hāpanādativṛddhasya hīnayor vṛddhi sambhavaḥ |
    6.39.201c tatassamatvaṃ doṣāṇāmāyaṃ sthānakaphasya ca |
    tadvatsthānāṃ kriyāttadvatijvaravinirjayaḥ |
    6.39.202 vṛścīvavilvavarṣābhva payaścodakam eva ca |
    6.39.203 pacetkṣīrāvaśiṣṭantaddhanti sarvajvarātapi |
    udakaṃ triguṇaṃ kṣīraṃ śiṃśapāsārameva ca |
    6.39.204 tatkṣīraśeṣāṅkathitam peyaṃ sarvajvarāpahaṃ |
    6.39.208 anantāṃ vālakammustannāgaraṃ kaṭurohiṇīṃ |
    sukhāmvunā pāyayīta piṣṭvā karṣasamannaraḥ |
    6.39.209 eṣa sarvajvarāṃ hanti dīpayet sa hutāśanaṃ |
    dravyāṇi dīpanīyāni tathā vairecanāni ca |
    6.39.210 ekaikaśo dvandvatyo vā jvaraghnāni vibhāvayet |
    6.39.210a nalavetasayor mūlaṃ mūrvayā suradārubhiḥ |
    tṛṣṇāṅgāpi valadrākṣācandanair vāmayaṣṭibhiḥ |
    6.39.210b śvāsakāsāṅgaśūlārttampañcamūlena vā śritaḥ |
    haridrābhadramustā ca triphalā kaṭurohiṇīṃ |
    6.39.210c picumardapaṭolau ca devadārunididvikā |
    eṣāṅkaṣāyaḥ pītas tu saṃnipātajvaraṃ jayet |
    6.39.210d avipaktiprasekañ ca śopham paktimarocakaḥ |
    traiphalo vā samarppiṣṭaḥ kvātharmyayantridoṣaje |
    6.39.210e sarpimadhvabhayātailaṃ lehoyaṃ sarvajaṃ jvaraṃ |
    6.39.211 śāntinnayettṛvadvāpi sakṣaudrāviṣamajvaraṃ |
    6.39.212 ghṛtaplīhodaroktan tu hanyāa viṣamajvarāṃ ||
    guḍapragāḍhantriphalā pibed vā viṣamārditaḥ |
    6.39.213 guḍūcīmustadhātrīṇāṅkaṣāyamvā samākṣikaṃ |
    prātaḥ prātaḥsasarpir vā rasonam upayojayet |
    6.39.215 sarpikṣīrasitākṣaudramāgadhīrvā yathābalaṃ
    6.39.216 pippalīvarddhamānaṃ vā pibetkṣīrarasāsanaḥ |
    6.39.217 tāmracūḍasya māṃsena pibed vā madyamuttamaṃ |
    tṛphalāgnimanthakolakvāthe dadhnā ghṛtampacet |
    6.39.218 tilvakāvāpam etad dhi viṣamajvaranāśanaṃ |
    tribhiś caturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaḥ |
    madhukasya paṭolasya rohiṇyā mustakasya ca |
    harītakyāś ca tat sarvan trividho yoga iṣyate |
    6.39.229 viḍiṅgamustatriphalāmañjiṣṭhādāḍimotpalaiḥ |
    6.39.230 syāmailavālukailābhiścandanāmaradāru ca ||
    varhiṣṭhakuṣṭharajanīparṇṇinīsārivādvaye |
    6.39.231 hareṇukātṛvṛddantīvacātālīśakesaraiḥ |
    dviḥkṣīraṃ vipacetsarpirmālatīkusumaissahaḥ |
    6.39.232 viṣamajvaraśvāsakāsagulmonmādajvarāpahaṃ |
    6.39.232a etadeva haviḥ pakvāñjīvanīyopasaṃsṛtaḥ |
    caturguṇena payasā mahākalpośamucyate |
    6.39.232b apasmāragṛhāśoṣaṃ klaivyakārśyamakīṅgītāḥ |
    ghṛtametannihanyāśu ye cāpi viṣamajvarāḥ |
    6.39.245 triphalāśīrasampākakaṭukātiviṣāghanaiḥ |
    śatāvarīsaptaparṇīguḍūcīrajanīdvayaiḥ |
    6.39.246 citrakatrivṛtāmūrvāpaṭolāriṣṭavālakaiḥ |
    kirātatiktakavacāviśālāpadmakotpalaiḥ |
    6.39.247 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ |
    durālabhāparparṭakatrāyamāṇāṭarūṣakaiḥ ||
    6.39.248 rāsnākuṭajamañjiṣṭhāmāgadhīnāgarais tathā |
    dhātrīphalarase samyag dviguṇe sādhitaṃ haviḥ |
    6.39.249 parisarpajvaraśvāsagulmakuṣṭhavicāraṇaṃ |
    pāṇḍuplīhāgnisādesvabhya etad eva hitaṃ paraṃ |
    6.39.250 dārvīpaṭolaṅkaṭukānnimvamvāsāphalatrikaṃ |
    durālabhāṃ parpaṭakāṃ trāyatīñ ca palonmitāṃ |
    6.39.251 prasthamāmalakānāṃ ca kvāthayed dhi malastami |
    tena pādāvaśeṣeṇa ghṛtaprastham vipācayet ||
    6.39.252 kalkair bhūnimvakuṭajamustayaṣṭyāhvacandanaiḥ |
    sapippalīkais tat siddhañ cakṣuṣyaṃ śuklayor hitaṃ ||
    6.39.253 ghrāṇakarṇṇāṣṭhavartmatṛdmusverogavraṇāpahaṃ |
    6.39.254 kāmalājvaravaisarpagaṇḍamāpippalīsārivāmustamuśīraṃ kaṭurohiṇī |
    kaliṅgakāmstyāmalakī candanātiviṣai sthirā |
    6.39.254b viṇṭhamāmalakendrākṣā opamālānidigṭhakā |
    sādhitaṃ havir etais tu jīrṇṇajvaramapohati ||
    6.39.254c kṣayakāsaśir aśūlapārśvaśūlaphaṇīśakāṃ|
    aṃśābhighātam agnīñ ca viṣamaṃ saṃniyacchati |
    6.39.259 nirviṣairbhujagairnāgairvinītairnṛpataskaraiḥ |
    trāsayed āgame cainantadahar bhojayen na ca |
    6.39.260 atyabhiṣyandigurubhir vāmayed vā punaḥ punaḥ |
    madyam vā pāyayet tīkṣṇaṃ ghṛtam vā jvaranāśanaḥ |
    6.39.261 purāṇamvā ghṛtaṅkāmamudāramvā virecanaṃ |
    nirūhayedvā matimāṃ susvinnantadahannaraḥ |
    6.39.262 ajāvyoścarmaromāṇi vacā kuṣṭham palaṅkaṣā | jāthapīgandha
    nimvapatrāṇi madhukadhūpanārthe pradāpayet |
    6.39.263 baiḍālamvā sakṛdyojya vepamānasya dhūpane |
    pippalī saindhavan tailaṃ maināhvācekṣaṇañjanaṃ ||
    6.39.265 bhūtavidyāsamudiṣṭairvandhāveśanapūjanaiḥ |
    jayed bhūtābhiśaṅkottham vijñānād yaiś ca mānasaṃ |
    6.39.266 abhiśāpābhicārotthau jvarau homādinā jayet |
    6.39.267 dānasvastyayanātithyaiṃrutpātagrahapīḍitaṃ ||
    6.39.268 oṣadhīgandhaviṣajau viṣapītaprasādhanaiḥ |
    6.39.269 jayetkaṣāyañ ca hitaṃ sarvagandhakṛtan tathā |
    nimvadārukaṣāyamvā hitaṃ saumanasantathā |
    6.39.270 yavānnavikṛtī sarparmadyañ ca viṣame hitaṃ |
    sampūjayeddvijāṅgāś ca devamīśānamamvikāṃ |
    6.39.271 kaphavātotthayor enañjvarayoḥ śītapīḍite |
    diheduṣṇeṇa vargeṇa pariścoṣṇo vidhirhitaḥ |
    6.39.272 siñcet susyoṣṇair athavā śuktagomūtramastubhiḥ |
    dihyāt palāśais taruṇais surasārjakaśigrujaiḥ ||
    6.39.273 kṣāratailena vā
    6.39.273a nditaṣṇasakṛcchra gudhitānilatvāt |
    6.39.273b jīrṇṇāsane kupyati vātagulmavidāhakāle śvasanasya pittāt |
    gulmaḥ kaphāmūrcchati bhuktamātre sacvāsuvelāsu ca sannipāte ||
    6.39.273c strīṇān tu yaḥ śoṣitakopagulmaḥ sa yonimūlaṃ tu mūlaṃ karoti ||
    yonyā parisrāvamaniṣṭagaṃndhaṃ viśeṣaliṅgāni bhavanti caiṣāṃ ||
    6.39.273d vātagulmārditaṃ snigdhaṃ yuktāṃ snehavirecanaiḥ |
    upācared yathā kaṃlāṃ nirūhaiḥ sānuvāsanaiḥ ||
    6.39.273e pittagulmāditaṃ pītaṃ kākolyādi kṛtaṃ ghṛtaṃ
    viriktamapuraiyogairnirūhaissamupācaret ||
    6.39.273f śleṣmagurlmārditaṃ pippalyādi ghṛtena tu |
    tīkṣṇairviriktaṃ tadbhāvairnirūhaiḥ sam upakramet ||
    6.39.273g sannipātotthite gulme tridoṣaghnā vidhihitaḥ |
    pittavadraktagulminyāḥ
    6.39.273h bhyaṅgassaśuktena vidhīyate |
    pānamāragvadhādeś ca kvathitasya viśeṣataḥ |
    6.39.274 avagāhasukhoṣṇaś ca vātaghnaṃ kvāthayojite |
    jitvā śītaṃ kramairevaṃ sukhoṣṇajalasecitaṃ |
    6.39.275 prācāraurṇṇikakārpāsakauṣeyāṃvarasaṃbhṛtaṃ |
    śāyayeṅglānadeham vā kālāguruvibhūṣitaṃ |
    6.39.276 payodharākuśalā navayauvanāḥ |
    gātrair bhajeran pramadāḥ śītadainyāpahāḥ śubhāḥ |
    6.39.280 prahlādenañ cāsya vijñāya tās trīr apanayet punaḥ |
    6.39.281 bhojayed dhitamannañ ca tathā sukhamavāpnuyāt |
    6.39.282 dāhābhibhūte tu vidhiṅkuryāddāhavināśanīṃ |
    madhuphānitamiśreṇa nimvapatrāmbhasāpi vā |
    6.39.283 dāhajvarārttammatimāṃ vāmayetkṣiprameva tu |
    śatadhautaghṛtābhyaktandihedvāyavasaktubhiḥ |
    6.39.284 kolāmalakasaṃyuktairdhānyāmlena ca vuddhimāṃ |
    6.39.285 amlapiṣṭaissuśītair vā palāśatarujair dihet |
    vadarīpallavotthena phenenāriṣṭakasya vā |
    6.39.286 yavārdhakuḍavaṃ piṣṭvā maṃjiṣṭhārdhapalantathā |
    6.39.287 aṃvlaprasthaśatonmiśraṃ tailaprastham vipācayet |
    etat prahlādanan tailaṃ jvaradāhavināśanaṃ |
    6.39.288 nyagrodhādir gaṇo yaś ca kākolyādiś ca yaḥ smṛtaḥ |
    utpalādiś cargaṇo yaś ca piṣṭair vātaiḥ pralepayet |
    6.39.289 tatkaṣāyāmlasaṃyuktā snehāś cābhyañjane hitāḥ |
    teṣāṃ śītakaṣāye vā dāhāntam avagāhayet |
    6.39.290 dāhavege tvatikrānte tasmāduddhṛtyamānavaṃ |
    pradihyātchatadhautena sarpiṣā candanena vā |
    6.39.291 glānamvā dīnamanasamāśliṣeyurvarāṅganāḥ |
    dukūlakṣaumasamvītāścandanārdrapayodharāḥ |
    6.39.292 vibhratyaḥ sragvicitrās tu maṇihāravibhūṣitāḥ |
    bhajeyus taṃ tanaiḥ śītaiḥspṛśaṃtyāṃvuruhaissukhaiḥ |
    6.39.293 prahlādanañca vijñāya tā strīrapanayetpunaḥ |
    bhojayeddhitamaṃnañ ca tathā sukhamavāpnuyāt ||
    6.39.294 gamayet pittam evādau jvareṣu samavāyiṣu ||
    dirnimvārataran tad dhi jva
    6.39.294a bhārgīśārivādvayacitrakaiḥ |
    dantī ca śreyasī pāṭhā etaḥ prasthaghṛtam pacet ||
    6.39.294bmūtrāśakṛdrase tulye dadhimūtra yathāyutaṃ |
    pañcagavyam iti khyātam etat sarpiś caturthakam |
    6.39.294c gulmapāṃḍāmayekāsaṃ kāmalām udarāṇi ca |
    arśāṃsi śoṣam unmādam apasmārabhagandaram |
    6.39.294d grahā na lakṣmīpādhmānaṃ pītaṃ caitad vyapohati |
    vinā vātkvāthakalkābhyāṃ pañcagāvyaṃ ghṛtaṃ śritaḥ |
    6.39.294e tad api jvarapāṇḍutvaśoṣāpasmārajighṛtaṃ |
    triphalā saptalānimbapaṭolīvṛṣaśārivā |
    6.39.294f kuṭajatvaḍphalāmpāṭhā saptāhasumanāvṛtā |
    vetasaś candanaṃ mūrvā karaṇḍakaṭurohiṇī |
    6.39.294g haridrāpippalaṃ tv aiva piṣṭaiḥ karṣasamaiḥ pacet
    jaladroṇe ghṛtaprasthaṃ viṣamajvaranāśanaṃ |
    6.39.294h kāse śvāse pratiśyāye raktapitte bhagandare |
    pāṇḍutvamehakuṣṭeṣu hṛdrauge vātaśoṇite |
    6.39.294i pittagulmaikacauraiva kāmalāyāñ ca pūjitaṃ |
    śīlayet maguḍāṃ śuñṭhīm abhayāñ cāpi pūjitaḥ |
    6.39.294j hy atapradhānapittan tu svastho janayati jvaraṃ |
    pibed ikṣurasān tatra śītamvā śarkarodakaṃ |
    6.39.319 śāliṣaṣṭikayoś cānnaṃ kṣīreṇāplutam aśnuyāt |
    6.39.320 ghṛta dvādaśarātrāt tu deyaṃ sarvajvareṣu vai |
    tenāntarenāśaya sva gatā doṣā bhavanti hi |
    6.39.320a tadeva śūnyaśirasāṃ sarpir nnastam prayojayet |
    śleṣmeṇas tu samutktreśe dhūmāṃ vrāyośikam pibet |
    6.39.320b mūrcchāyām iti nidrāyāṃ kuryāc chītavivarjitaḥ |
    6.39.321 dhātūṃ saṃkṣobhayeddoṣo mokṣakāle valīyasi |
    tena vyākulacittasya visaṃjña iva lakṣyate |
    6.39.322 svedo laghutvaṃ śirasaḥ kaṇḍūpāko mukhasya ca |
    kṣvavathuś cānna lipsā ca jvaramuktasya lakṣaṇaṃ |
    6.39.324 vyāpitvāt sarvasaṃsparśāt kṛcchratvād antasambhavā |
    dantako hy eṣa manyānā jvara ity upadiśyate iti ||

    [Adhyāya 40: draft edition based on MS K]

    6.40.1 athātotīsārapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    6.40.3 gurvanti ṣyandirukṣṇoṣṇadravasthūlātiśītalaiḥ |
    viruddhādhyaśanājīrṇair viṣamaiś cāpi bhojanaiḥ |
    6.40.4 yuktai |
    śokāduṣṭāmvupānair vā tathā ca turvipayayuyaiḥ |
    6.40.5 jalābhiramaṇair vegavighātaiḥ krimikopataḥ |
    nṛṇāṃ bhavaty atīsāro lakṣaṇaṃ saṃpravakṣyate |
    6.40.6 saṃśamyāpātvātur agnipravaddhaḥ śakṛbhigro vāyunādhaḥ praṇunnaḥ |
    saratvatīdātisāratum āhur vyādhiṃ ghoraṃ datti
    6.40.7 ekaikaśaḥ sarvaśaś cāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ |
    kecid āhustve kaviśan prakāraṃ netve tasmin kāśirājastvavocat |
    6.40.8 doṣāvasthā tasya naikaprakārāḥ | kāle kāle vyādhitānāṃ bhavanti ||
    hṛnnābhipāyūdaravastitodagātrāvasādānilavegarodhaḥ |
    6.40.9 viṭsaṅgam ādhmānam athāvipāko bhaviṣyatasya puras sarāṇi |
    śūlārditolpam vadgaśam saphena te sānilamārutena |
    6.40.10 māṃsādakāraśavedān vikṛṣṇam uṣṇan dravāśya nīlopamam vā |
    6.40.11ab pittāt pītaharitaṃ lohitaṃ vā tṛṣṇāṃ mūrcchādāhapākopapannaḥ |
    6.40.12ab śuklaṃ sāndraṃ sakaphaṃ śleṣmaṇā tu viśrāṃ go hṛṣṭarobhā manuṣyaḥ |
    6.40.13 sarvātmaka sarvaliṅgopapattiḥ kṛcchām caiṣo vālavṛddheṣ evasādhyaḥ |
    tais tair bhāvaiśocatolpāsanasya śuṣkaṃ śuktaṃ teje ūṣmo gṛhīta¦ |
    6.40.14 koṣṭhaṃ gatvā vipram uṣṇa praṇadyas tās taṃ raktāt kākaṇanti prakāśa¦ |
    mayurīśaṃ niḥpurīgaś ca sagandham āgantaś ca sāryate yotisāraḥ |
    6.40.15 śokotpanno duścikitsyotisāmātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ |
    āmājīrṇotpradrutā kṣaibhayantu | koṣṭhaṃ jantār pātramālāḥ sadoṣāḥ |
    6.40.16 nānāvarṇaś cātimātraṃ su ṣaṣṭham etad vadanti |
    6.40.17 mayicchamebhidoṣair vānyastamayni ga ti |
    purīṣaṃ bhṛgadurgandhi vicchinnaś cāmasaṃjñitam ¦ |
    6.40.18 etānye va tu liṅgāni viparītāni yasya vaiḥ |
    lāghavaś ca manuṣyasya tan pakkvam iti nidrirśate |
    6.40.19 || mañjayakṛdveśavārāmvutailaṃ sarpiḥ kṣaudraṃ kṣīrarūpaṃ snavet¦ |
    mañjiṣṭhābhammātulaṅgopam vā visraṃ śītaṃ sarvagandhyañjanābha¦ |
    6.40.20 rājīmadvā candrikaiḥ santatam vā pūyadrakaś cāś ca
    hanyādetad viparītaś ca yaḥ kṣīṇaṃ hanyur vahava pasargāḥ |
    6.40.21 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutaṃ |
    gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet |
    6.40.24 āmapakvakramaṃ hitvā nātīsāre kriyā mataḥ |
    ataḥ sarvātisāreṣu jñeyaṃ pakvāmalakṣaṇaiḥ |
    6.40.25 hitaṃ laṅghānamevādau rsarūpeṣu dehinā¦ |
    tatrāsacchardanad kāryaṃ pippalīlavaṇām ca nā |
    6.40.27ab kāryaś cānaśanaṃ syānte dravaṃ laghu ca bhojana¦ |
    6.40.29 doṣastambhanam agre tu na kartavyam vijānatā |
    tadau vadhyamāṇās tu vahuṃ kurvaty upadravān
    6.40.30A nāme saṅguruṇaṃ dadyād atisāra keṣañcanaḥ |
    akāla sa hīto hi vikārāṃ kurute vanaṃ |
    6.40.30 daṇḍakālasakātmānaśophodarabhagandarāḥ |
    kuṣṭhayāṃ maya plīhagulmāyākarādikān |
    6.40.33 stokastokaṃ vivaddham vā saśūlaṃ yotisāryate |
    abhayāpippalīkalkaissukhoṣṇais tam virecayet |
    6.40.28cd haridrādīm vacādim vātasmād ādau piven naraḥ |
    6.40.27cd galayuṣayayavāgūbhiḥ pippalyādiś ca yo jayeta |
    6.40.35cd devadāruvacāmustānāgarātiviṣābhayā ||
    6.40.36 abhayā dhānyakam mustām pippalī nāgarām vacā |
    pipalī dhānyakaṃ mustaṃ vālakavilvam eva ca |
    6.40.37 mustaṃ parpakaṃ śuṇṭhī vacā sātiviṣābhayā |
    vati viṣā hiṅgu vacā sauvarcalā bhayā |
    6.40.45 mahauṣadham ativiṣā mustā cetyāma pācanāḥ |
    ete yogāsmasāratāḥ ślokārdhavihitās tu me |
    6.40.46 dhānyāmloṣṇāmbumadhyānāṃ pibeda anyatamena vā |
    niṣkvāthāṃ vā pibed eṣāṃ sukhoṣṇāṃ sādhu yojitā¦ |
    6.40.63 mustaṃ kuṭajavījāni bhūnim ca sadurālabha¦ |
    6.40.64 uśīraṃ candanaṃ lodhrāṃ nāgaraṃ nīlam utpala¦ |
    6.40.65 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phala¦ |
    phalaṃ tvacam vatsakasya śṛṅvare gho vacā |
    6.40.71A catvāra ete yogās syuḥ pakvātīsāranāśanāme ||
    uktāmayopayojyās te sakṣaudrās taṇḍulāṃbunā |
    6.40.39 mūrvā nirdahanī pāṭhā trikaṭu gajapippalī |
    kaṭurāhiṇo rudradāru śatāhvā gaurasarṣapā |
    6.40.40 elā śārivakaṃ kuṣṭhaṃ haridre śukraja yavā |
    meṣaśṛṇga tva kṛmighnaṃ vṛkṣakāṇi ca |
    6.40.41 vṛkṣādanī vīratarāṃ vṛhatyau dve sahe tathā ||
    aralutvataindukī ca dāḍimantar va |
    6.40.41A sālasārādinirho lavaṇāni tathaiva ca |
    yo gātayo syarāmaṇarśakarāḥ smṛtāḥ |
    6.40.42ab pāṭhā tejavatī musto pippalīkauṭajaṃ phalaṃ ||
    6.40.46A surāpānyamla sīnāṃ pibed anyatareṇa tu |
    niskvāthaṃ vāpi pibed eṣāṃ sukhoṣṇāṃ sādhu jojitāṃ |
    6.40.48cd harītakīm ativiṣāṃ hiṅgu sauvarcālaṃ vacā¦ |
    6.40.49 pibet sukhāṃvunā janturāmātīsārapīḍitaḥ |
    paṭolaṃ dīpyakaṃ nimva vacāpippalināgarāṃ |
    6.40.50 viḍaṅganātha kuṣṭhaś ca pibed vāpi sukhāmvunā ||
    śṛṅgaveraṃ guḍucīś ca pive uṣṇena cāṃbhasā |
    6.40.51A yogādārau teyo karāḥ smṛtāḥ |
    6.40.51 lavaṇānyatha pippalyo viḍaṅgāni harītakī ||
    citrakaṃ śiṃśapā pāṭhā śārṃgeṣṭhā lavanāni ca |
    6.40.52 hiṅguvṛkṣakavījāni lavaṇāni ca bhāgaśaḥ |
    paṭolaṃ || hanti daṃtyatha pippalyaḥ kalkāvakṣa samau smṛtau ||
    6.40.53 vacā kuṭakavījāni yor othaṃ pañcamo mataḥ |
    ete sukhāmvu peyā yogāḥ pañcāmanā manāḥ |
    6.40.54A payasyāṃn kāṣmamustām cāviṃ matibhadrasāhvayā¦ |
    kṣīrāvagiṣṭaṃ pītvā hanyāmaṃ śūlam eva ca |
    6.40.54 nivṛtteṣvāsaśūleṣu yasyā na praguṇonilaḥ |
    stokastokaṃ saśūlam vā rujāvānyātisāryate |
    6.40.55 sakṣāralavaṇaiyuktm mandāgni prapibed ghṛta¦ |
    kṣāranāgaracāṅgerīkoladadhyamlasādhita¦ |
    6.40.56 sarpiracchaṃ pibed vāpi śūlātusāraśāntaye |
    dadhnāmlaghṛtaṃ pakvaṃ savyoṣājāticitraka¦ |
    6.40.57 secavya pippalīmūlaṃ dāḍimair vā jagarditaḥ |
    nikhile nopadiṣṭāyaṃ vidhirāmāyaśāntaye |
    6.40.58 tūkṣṇoṣṇa varjyametan tu vidadhyāt pittaje vidhi¦ |
    yathoktam upavāsānte yavāgūś cāsyapraddate |
    6.40.59 valayor aṃ śumatyām ca śvadraṃṣṭāvṛhatīṣu ca |
    śatāvaryāś ca saṃsiddhā suśītā madhusaṃyutāḥ |
    6.40.60 mudgādiṣu ca yuṣāṃ syurdravyairetiḥ susaṃskṛtāḥ |
    mṛdubhir dīpanaistiktairdravyaisyādhyāmapācana¦ |
    6.40.68 yadā pakvopyatīsāra saraty evaṃ murhumurhuḥ |
    grahaṇyā mārdavātajantos tatra sastambhano hitaḥ |
    6.40.69 samaṅgā dhātakīpuṣpaṃsamvaṣṭhālodhram eva ca |
    śālmalīveṣṭakaṃ vāpi vidadhyādhyogam uttama¦ |
    6.40.69A samaṅgā dhātakīlodhravṛkṣadāḍimayosvacau |
    6.40.70 āmrāsthimadhyalodhrañ ca vilvamadhyapriyaṅgavaḥ |
    madhukam meṣaśṛṅgāsya dīrghavṛntatvageva ca |
    6.40.71 catvāra ete yogā syuḥ pakvātīsāranāśanāḥ |
    uktā mayopayojyāste kṣaurdrātāṇḍalāṃvunā |
    6.40.72 mustākaṣāyam ekaṃ vā peyam madhusamāyutaṃ |
    lodhrāṃ vaṣṭhāpriyaṅggvādīṅ gaṇānevaṃ prayojayet ||
    6.40.73 padhmāṃ samāṅgāṃ madhukaṃ vilvajaṃvuśalāṭubhiḥ |
    pibet taṇḍulatoyena sakṣaudramagadaṃ para¦ |
    6.40.74 kacchagamūlakalkaṃ vāpyudumvaraphalopama¦ |
    payasyā candanaṃ padmaṃ śarkarā nāgakeśara¦ |
    6.40.75 pakvātīsāra yogoyaṃ japet pītaṃ saśoṇita¦ |
    nirāmarūpaṃ śūlārttalaṅghanādhyais ca karṣita¦ |
    6.40.76ab naraṃ rūkṣam evekṣāgniṃ sakṣāraṃ pācayed dhṛta¦ |
    6.40.79cd payastailaś ca madhu ca kamvilvajaṃvu pivec chūlairūpadrutaḥ |
    6.40.80 sitājamodakaṭvāṅgamadhukairavacūrṇṇitaḥ |
    avedanaṃ susaṃpakvaṃ dīptāgne racirotthita¦ ||
    6.40.81 nānāvarṇam atīsāraṃ puṭapākair upācareta |
    tvakiṇḍadīrghavṛntasya kāśmarīcchadanāvṛtaṃ |
    6.40.82cd mṛdāvaliptaṃ sukṛtam aṅgāreṣv avakulayeta |
    6.40.83 svinnam udhṛtya niṣpīḍya rasam ādāya tan tataḥ |
    śītīkṛtvā madhuyutaṃ pāyayed udarāmaye |
    6.40.84 jīvantīmeṣaśṛṅgyādiṣvevaṃ vṛtteṣu kārayet |
    tittiriṃ luñcitaṃ godhṛniḥkṛṣyāntran tu pūrayeta |
    6.40.85 nyagrodhādhitvacākalkaiḥ pūrvavaccāvakulayeta |
    rasam ādāya tasyātha susvinnasya samākṣika¦ |
    6.40.86ab śarkaropahitaṃ śītaṃ pāyayed udarāmaye |
    6.40.88cd evaṃ praroha kurvītanya yopādhyair vicakṣaṇaḥ |
    6.40.89ab puṭapākān yathāyogāṃ jāṅgalopahitāṃ śubhā¦ |
    6.40.90 kauṭajaṃ phāṇitaś cāpi haṃntyatīsāramojasā |
    amvaṣṭhādimadhuyutaṃ pi aralutvak priyaṅgu ca madhukadāḍimāṅkurāṃ |
    āvāpya piṣṭhvā vipaced yavāgūn dadhnitām pibet |
    6.40.93ab sarvātīsārān tāṃ hi hanti pakvānaśaṃśayaḥ |
    6.40.98cd kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñita¦ |
    6.40.99 niśāparyuṣitam peyam sākṣikeśasamāyuta¦ |
    vivadhavātaviṭ śūlaparītaḥ saṃpravāhikaḥ |
    6.40.100 saraktapittaś ca payaḥ pibet tṛṣṇā samānvitaḥ |
    yathāmṛtan tathā kṣīramatīsāreṣu ta¦ |
    6.40.101 cirotthiteṣu tat peyamapāṃ bhārāna sādhita¦ |
    doṣaśeṣaṃ haret taddhi tasmāt pathyatamaṃ smṛta¦ ||
    6.40.102ab hitaṃ snehavireko vā vastayaḥ picchilāś ca ye |
    6.40.103 śakṛtā yas tu saṃsṛṣṭamatisāryeta śoṇita¦ |
    prāk paś cād vā purīṣasya sarukṣaḥ parikīrttikaṃ |
    6.40.104 kṣīraśuklāśritaṃ sarpiḥ pibet sakṣaudraśarkara¦ |
    dārvītvakpippalīśuṇṭhīlākṣāśakuryarvaighṛta¦ |
    6.40.105 saṃyuktam bhadrarohiṇyā pakvam peyāvimiśrita¦ |
    tridoṣamapyatīsāraṃ pītaṃ hanti sudāraṇa¦ |
    6.40.106 gaurave vamanam pathyaṃ yasya syāt pravalaḥ kaphaḥ |
    jvare dāghathaviḍvandha mārūtādraktapittavat |
    6.40.107cd kāryam āsthāpanaṃ kṣipraṃ sadā cāpy ānuvāmana¦ |
    6.40.109 gudapākas tu pittena yasya syādahitāśinaḥ |
    tasya pittaharāḥ sekāstatsiddhāś cānuvāsanāḥ |
    6.40.110 dadhimaṇḍasurāvilvasiddhaṃ tailaṃ samārute |
    bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhira¦ |
    6.40.111cd rujayāś cāpy aśāmyāṃ tvāpicchāvastidhīyate |
    6.40.112 prāyena gudadaurvalyaṃ dīrghakālātisāriṇā¦ |
    bhavet tasyādhitaṃ teṣāṅ gude tailāvacāraṇa¦ |
    6.40.113 kapitthaśālmalīphañjīvaṭākārpāsidāḍimā |
    yūthikā kacchurā śelū saṇāmūrvā ca dādhikāḥ |
    6.40.117cd yo raktaṃ śakṛtaḥ pūrvāṃ paś cādvā pratisāryate ||
    6.40.118 sa pallavairvaṭādīnāṃ sasarpis sādhitam payaḥ pibet saśarkarākṣaudramathavāpyabhimathya tat |
    6.40.119ab navanītam ato lihyāt cakraṃ yena piven naraḥ |
    6.40.115cd tilakalko hitaś cāpi modgau mudgarasas tathā ||
    6.40.119cd piyālaśallakījamvuśālmalītiniśatvacaḥ |
    6.40.120 kṣīre śamṛditā pītās sakṣaurdrā raktanāśanāḥ |
    madhukaṃ śarkarālodhraṃ payasyām atha śārivā¦ |
    6.40.122 pibet padmāś ca dugdhenac chāronāsṛk praśāntaye ||
    śarkarotpalalodhrāni samaṅgā madhukan tilāḥ |
    6.40.123ab tilāḥ kṛṣṇās samapraṣṭyāhvā samaṅgā cotpalāni ca |
    6.40.121cd maṃjiṣṭhāśarkarā lodhraṃ padmakaṃ kumudotpalaiḥ |
    6.40.122A pibed padmāś ca dugdhenac chāgenāsṛkpraśāntaye |
    6.40.123cd lodhran tilātamo ca rasān tathaiva madhukāryaṇaiḥ |
    6.40.124 kacchurā tilakalkaś ca yogām catvāra eva ca |
    ājena payasā peyā sarakto madhusaṃyutā |
    6.40.126 vasavānāṃ ghṛtalājacūrṇasitāmadhu |
    saśūlaraktapittaṃ tu līḍhaṃ hantyudarāmaya¦ ||
    6.40.125 drave sarakto sarati vālavilvaṃ saphāṇitaṃ |
    sakṣaudratailaṃ prāgeva lihyādāśu muditaṃ kara¦ |
    6.40.130 dīptāgnimcāṣyatīsāre vardhamāna valāmvite |
    kṛṣṇāviḍāṅgatṛphalākaṣāyeṇa virecayeta |
    6.40.131 atha vairaṇḍasiddhena payasā kevalena vā |
    yavāgūm cāsya vitared vātaghnair dīpanaiḥ kṛtāṃ |
    6.40.132 dīptāgnirḥ purīṣā yaḥ sūvecchanasavedana¦ |
    pibet phāṇitaṃ śuṇṭhīdadhitailaṃ ghṛtapayaḥ |
    6.40.133 svinnām vā guḍatailanabhakṣayed vadarāṇi vā |
    sasvinnāṃ piṣṭavadvāpi samā vilvaśalādubhiḥ |
    6.40.134 dadhnopayujya kulmāṣām śvetām anupibet surā¦ |
    śaśamāṃsaṃ sarudhiradhira¦ samāṃśaṃ saghṛtaṃ dadhi |
    6.40.135 vipācya śodako vec ca mṛdvannaṃ śakṛtaḥ kṣaye ||
    saṃskṛto yamake māṣāyavakolaḥ rasaḥ śubhaḥ |
    6.40.136 bhojanārthe pradātavyo dadhiḍādāmasārivaḥ |
    guḍāvilvaśalādūni dāḍimaś cāpi peśima¦ |
    6.40.137ab vaṣka saraś ca yamake bhṛṣṭo varcaḥ kṣaye hitaḥ |
    6.40.138 vāyuḥ pravṛddho nicitaṃ valāsaṃ nudatyadhastādahitāśanasya |
    pravāhamāṇasya muhurmālāktam pravāhikām tām pravadanti tajjñāḥ |
    6.40.139ab pravāhikā vātakṛtās saśūlāḥ pittāt sadāhā sakaphā kaphāc ca |
    6.40.127 vilvamadhyo samadhukaṃ śarkarācūrṇṇasaṃyuta¦ |
    taṇḍulāmbuyuto yogaspittaṃ raktotthitāṃ jayet |
    6.40.128 yogān varāṃ grāhikam cāyin kuryāt kṣaudraśarkarāṃ |
    nyagrādhādiṣu kurv-ita puṭapākānyaṇaritāṃ ||
    6.40.130A dīptāśauvāṣpatīsāra vivardhati valāgnite |
    triphalāviṣaṅgakṛṣṇākaṣāyeṇa virecayeta |
    6.40.139cd saśoṇitā śoṇitasambhavā yā rūkṣaprabhavā matā tu |
    6.40.140 tāsām atīsāravadādiśec ca liṅgaṃ krame ś cā samudbhavānāṃ ||
    na siddhmāṃ yānti vilaṃghna nādhyaur yogair udīrṇā yadi pācanair yā |
    6.40.141 tāḥ kṣīrasamevāśu śṛtaṃ nihanti tailan tilāḥ picchilavastastayam ca |
    6.40.144a kṣīreṇa cāsthāpanam agryam ukta
    6.40.143cd.144b dvipañcamūlīkvathitena śūle || pravāhikāyāś ca samākṣikena tailena yuṃjyād anuvāsanañ ca |
    6.40.144cd vātaghnavargamadhureṣu caiva tailaś ca siddhaṃ hitamannapāne |
    6.40.145 lodhraṃ viḍaṃ vilvaśalāṭu caiva lihyac ca taina kaṭutrikāḍhyaṃ |
    dadhnā sasāreṇa sasāreṇa samākṣikeṇa bhuñjīta niś cārakapīḍitas tu |
    6.40.146 sutaptakupyan kvathitena vāpi kṣīreṇa śītena madhuplutenaṃ |
    kṣīrāplutau vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ |
    6.40.147 vātaghnasaṅgrāhikadīpanīyaiḥ kṛtān ṣaḍām cāpy upayojayīt |
    khādec ca matyāṃsa rasas tu yāc ca vātaghnasiddhāṃ saghṛtaṃ | satailāṃ |
    6.40.148 eṇāvyajanāś ca vaṭapravālaiḥ siddhāni sārdham piśitāni khādeta |
    medhyaṃ susiddhaṃ tvatha vāpi raktaṃ vas tasya dadhnā ghṛtatailayuktaḥ |
    6.40.149 khādeta pradehaiḥ śikhilāvarjarvā yūṣaiś ca mukhyair dadhibhiś ca bhuṃjeta |
    māṣāṃ suddhiṃ ghṛtamaṇḍayuktāṃ khādec ca dadhnā maricopadaṃśāṃ |
    6.40.150A viḍaṃ duḍaṃ vilvasalāṭu caiva lihyāc ca taila na kaṭutrikādya |
    rājasenātka dāḍimānāṃ raseṣu siddhāṃrūghṛtās sa tailāḥ |
    6.40.151A pravāhamānāya hitā yavāgūrāpnuyānaṃ payasā hitam vā |
    ruphātimūtrakṛcchakṣīreṇa sakṣaudraghṛtotpalan |
    6.40.152A syaṣṭinocchāpyatatonuvāsyatailena kākoligaṇaśritena |
    6.40.152ab rātrāvahani vā nityaṃ rujārto yo bhaven nara¦ |
    6.40.152C tailaṃ sāvāhāryeṣumekeṅganuvāsana |
    6.40.152cd yathā yathā tailaṃ syāt tatrahā śāmyati mārutaḥ |
    6.40.153ab praśānte mārute cāsya śānti yāti pravāhikā |
    6.40.154 pāṭhājamodaukuṭajasya vījaṃ śuṇṭhī samā māgadhikāś ca piṣṭāḥ |
    sukhāmvupītāḥ śamayanti rogaṃ meṣāṇḍasiddham payaso hitam vā |
    6.40.155A pittān śikāyāṃ madhukaṃ sitāś ca mayiś ca va karasaṃyutaś ca |
    6.40.155 līḍhvātha sakṣaudrasamam pibed vā jamvurādāmalakāc ca kalka¦ |
    6.40.156A sitādavikṣaudrayutan tathauva vilvan na tadāka dāḍimaś ca |
    6.40.157A nilāṃ sayaṣṭīmadhukaṃ sītāś ca kṣaudrā taṇḍulapācanena |
    6.40.158A sarpirvi vaṃdhe bhṛśe dāha mūvipācyadugdhaṃ na lavate sābhyāṃ |
    6.40.159A mūlaiḥ payasotpala yaṣṭikāmīvidāryakāśrmarya valāsamataiḥ |
    6.40.160A deyā ghṛtakṣaudrayutonuvāsaghṛtena cānte madhukaśritena |
    6.40.161A pittānmikārasaḥ sapayātha vimiśritas tu |
    6.40.162A padmāṃ samadmvuja dhātakībhiḥ kalkī kṛtābhir madhusaṃyutābhiḥ |
    6.40.163A śāmyan tathaivaṃ na tasya samaṅgā padmā payaḥ pādapayota kīrtiḥ |
    6.40.164A pakvāpayovilvakapītanāmbhamo yā sarpimayunāru |
    6.40.165A etatc chite naiva ghṛtena samyaśaye caivam upaiti śānhi¦ |
    6.40.156cd laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayueṣu ||
    6.40.157 hitāya nityaṃ vitaredvibhokṣaṃ yogāṃs ca tāṃ stāṃ bhiṣapramattaḥ |
    6.40.158 tṛṣṇāpanayanī ladhvī dīpanī vastiśodhanī |
    jvare caivātisāre ca yaccādvisratraṃ samyagvāyum ca cchati |
    6.40.169A vāgūsarvadā hitā |
    6.40.158cd rau kṣānpravṛttatīsārakriyāsnigdhā vidhīyate |
    6.40.159cd raukṣān grahanimitte ca śokaje śoka nāśanī |
    6.40.160ab viṣārśaḥ krimisaṃbhūte hitā cobhayaśarmadā |
    6.40.161 samavāye tu doṣāṇāṃ pūrvvam pittam upācaret |
    jvare caivātisāre ca sarvvatrānyatra māruta¦ |
    6.40.172A yasyoccārād vinā mūtraṃ samyag vāyuś ca gacchati |
    dīptāgner laghukoṣṭhasyasthitas tasyodaro mayaḥ |
    6.40.167 atisāre nivṛtte pi mandāgner ahitāśinaḥ |
    bhūyaḥ saṃdūṣito vanhir grahaṇīmayi dūṣayet |
    6.40.168 tasmāt kāryaḥ parīhārasmātīsāre viriktavat | yāvan na prakṛtisthassyoddoṣataḥ prāṇatas tathā ||
    6.40.169 ṣaṣṭhī kalā pittadharā yā pūrvam parikīrttitā |
    pakkvāmāśayamadhyasthā grahaṇī sā prakīrttitā |
    6.40.170 grahaṇyā valam agnir hi sa cāpi grahaṇī śritaḥ |
    tasmāt sadūṣite vanhau grahaṇī sampraduṣyati |
    6.40.171 ekaikaśas sarvam ca caithair atyartham ucchritaiḥ |
    sā duṣṭā vahuśo bhuktāmāmam eva vimuñcati |
    6.40.172 pakvam vā sarūjapūtirmurhurvaddhaṃ murhurdrava¦ |
    grahaṇīrogamāhustaṃ māyurvedaviśāradāḥ |
    6.40.173 tasyotpattau sadāhonna sadānālasya tṛṭklamāḥ |
    valakṣayor uciḥ kāsaḥ karṇnakṣveḍo tu kūjanaṃ |
    6.40.174 athā jāte bhavej jantoḥ ḥ |
    nichardijvarārocakadāhavān |
    6.40.175 udgirec chuktatiktāmlatasya dhūmāmagandhimāṃ |
    prasekamukhavairasyatamakārucipīḍitāḥ |
    6.40.176 vātācchūlādhikaiḥ pāyuhṛtpārśodaramastakaiḥ |
    pittāt sadāhair gurubhiḥ kaphātribhyas trilakṣaṇauḥ |

    [Adhyāya 41: draft edition based on MS K]

    6.41.1 athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.41.3 anekadoṣānugato vahurogāgamaḥ |
    durvijñeyo durnivāraḥ śoṣo vyādhir mahāvalaḥ ||
    6.41.4 saṃśoṣaṇādrasādīnāṃ śoṣa ity abhidhīyate |
    kriyākṣayakaratvāc ca kṣaya ity ucyate punaḥ |
    6.41.5 rājñas caṃdramaso yasmād abhūdeṣa kilāmayaḥ |
    tasmāt ta rājayakṣmeti kecid āhuḥ punar janāḥ |
    6.41.6 sa vyastair jayate doṣair iti kecid vadanti hi ||
    ekādaśānām ekasmiṃ sāṃnidhyāt tantrayuktiḥ |
    6.41.7 kriyāṇāś cāvibhāgena prāgevotpādanena ca |
    eka eva mataḥ śoṣa sannipātātmako hyataḥ |
    6.41.8 udre kāntasya liṅgāni doṣāṇāṃ tu bhavanti ha |
    kṣayād vegapratīghātādāghātādviṣamāśanāt |
    6.41.9 jayate kupitair doṣair vyāptadehasya dehinaḥ |
    kaphapradhānair doṣais tu ruddheṣu rasavartmasu |
    6.41.10 ativyavāyino vāpi kṣīṇaretasyanāntaraṃ ||
    kṣīyante dhātavassarve tataḥ śuṣyati mānavaḥ |
    6.41.12 svarabhedonilācchūlasaṃkāca svāṃsapārśva yāḥ |
    jvarāṃ dāhotisāraś ca pittādraktasya cāgāmaḥ |
    6.41.13 śirasaḥ paripūrṇatvaṃmabhaktacchanda eva ca |
    kāsaḥ kaṇṭhasya codhvaṃso vijñeyaḥ kaphakopataḥ |
    6.41.14ab ekādasabhiḥ ṣaḍbhir vā pañcabhir vā samanvitaḥ |
    6.41.15cd jahyāc choṣārditajantumicchaṃ suvipulaṃ yaśaḥ |
    6.41.16 vyavāyaśokasthāviryā vyāyāmādhvapraśāṣiṇāṃ |
    kṣarati yadvāguṃśoṣāṇāṃ lakṣaṇaṃ śṛṇu ||
    6.41.17 vyavāyaśoṣīśukrasya kṣayaliṅgairūpadrutaḥ
    pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ |
    6.41.18ab pradhānaśīlaḥ śratāṃgaḥ śokaśoṣyati tādṛśaḥ |
    6.41.19 jarāśoṣī kṛśo mando hatavuddhivalendriyaḥ |
    kampanorūcimaṃbhinnakāṃsapātrasamasvaraḥ |
    6.41.20cd saprasrutāsyanāsākṣi suptarūkṣamalacchaviḥ |
    6.41.21 adhvapraśoṣī śrastāṃgaṃ sambhṛṣṭaparuṣacchaviḥ
    prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ |
    6.41.20ab ṣṭhīvati śleṣmaṇā hīna gaurvārūcipīḍitaḥ |
    6.41.22 vyāyāmaśoṣīsbhūyiṣṭhametireva samanvitaḥ |
    liṅgarurakṣatakṛtaḥ saṃyuktaś ca kṣatādvinā |
    6.41.23 raktakṣayādvedanābhis tathaivāhārayantraṇāt |
    vraṇitasya bhavec choṣo doṣaḥ sāmaśmaḥ |
    6.41.24ab vyāyāmabhāṣyādhyayaneraibhighātātimaithunaiḥ |
    6.41.24cd karmaṇā vāpyurasyena vakṣyo yasya vidāritaṃ |
    6.41.ef tasyoparikṣate raktuyaśleṣmā ca gacchati |
    6.41.25 kāśaṃprarcchardayec cāpi pītaraktāsitārūṇaṃ |
    santaptavakṣaśotyarthaṃ dūyamānena tā |
    6.41.26 vadano bhinnavarṇasvaro naraḥ |
    keṣāñcidevaśoṣohi kāraṇaibhedam āgataḥ |
    6.41.27 na tatra doṣaliṅgānāsamastānāṃ nipātanaṃ |
    kṣayā eva hi vijñeyā pratyekadhātusañjñitāḥ |
    6.41.28 cikitsitan tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye ||
    śvāsāṃgasādakaphasaṃśrayatāluśoṣācchardyagnisādaparipīnasapāṇḍunidrāḥ |
    śoṣe bhaviṣyati bhavanti sa cāpi jaṃtuḥ śuklakṣaṇo bhavati māṃsaparo riraṃsuḥ |
    6.41.30 svapneṣu kākaśukaśalyakanīlakaṇṭhāgṛdhrān tathaiva ca kapīṃ kṛkalāsakāṃś ca |
    paśyet sarāṃsi sa nadīm vimalāṃls ca vāpīṃ śuṣkāṃmstarūnaruṇadhūmavārditāś ca ||
    6.41.31 mahāsanaṃ kṣīyamāṇāṃ soṣotisārapīḍitaṃ |
    śūnamūskodaraś cāpi yakṣmiṇam parivarjayet |
    6.41.32 upācared ātmavantaṃ dīptāgnim akṛśan nara¦ |
    sthirādivargasiddhena ghṛtenā jāvikena vā |
    6.41.33 snigdhasya mṛdu kartavyamūrdhvaś cādhaś ca śodhanaṃ |
    āsthāpanan tataḥ paścāc chirasa virecana¦ |
    6.41.34ab rasair bhuñjīta śuddhaś ca yavagodhūmaśālayaḥ |
    6.41.35 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ |
    vṛṃhanīlo hitas tasya hitasnigdhānilāpahaḥ |
    6.41.36 gṛdhrātulūkāṃ sakunāmtathāgaṇdapadāṃ vyālavileśayāś ca |
    dadyāt prakārai dvividhair vidhijñaḥ |sarsatṛvāṃ śarṣapatailabhṛṣṭāṃ |
    6.41.37 deyāni māṃsāni vajāṅgalāni mudgāḍhakīyūṣarāś ca pathyāḥ |
    kharoṣṭranāgāś ca tarāśi caiva khādet mubhṛṣṭhāni sukalpitāni |
    6.41.38 māṃsopadaṃśāṃ
    6.41.48cd tad dhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃś ca sahānilena |
    6.41.55 plīhodaroktaṃ tu hitaśca sarpistrīṇyeva cānyāni hitāni cātra |
    upadrakāsvaravaikṛtādīñjayedavekṣaśikhilena śāṃtaṃ |
    6.41.50 elājamodāmalekābhayoś ca gāyatrinimvāsanasālasārā ||
    viḍaṅgabhallātakacitrakāś ca kaṭutrikaś cāpi surāṣṭrajāś ca |
    6.41.51 pakvā jale tena pacet sarpis tasmiṃ susiddhe tv avatārite ca |
    triṃśatpalānyatra sitopalāyā dadyān tugākṣīripalāni ṣaṭvā ||
    6.41.52 prasthe ghr̥tasya dviguṇaś ca dadyāt kṣaudraṃ tato manthahṛtaṃ vidadyāt |
    palaṃ palaṃ prātarato lihec ca līhvā pibet kṣīramatandritas tu |
    6.41.53 etad dhi medhyam paramam pavitraṃ cakṣusyamāyutaman tathaiva |
    yakṣāṇamāśu vyavahanti caiva pāṇḍvāmayaś cāpi bhagandaraś ca |
    6.41.54cd na cātra kiñcitparivarjanīyaṃ rasāyanaṃ caitad upāsyamāṇaṃ |
    6.41.58 striyo ratikrodhamasūyanoś ca tyajed udārāṃ viṣayaṃ bhajet |
    dvijāgurūṃ tāns tridaśāṃś ca pūjed vācaś ca puṇyāḥ śṛṇuyād dvijebhya iti || kāya ci 38 ||

    [Adhyāya 42: draft edition based on MS K]

    6.42.1 6.42.1 athāto gulmarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.42.3 yathoktaiḥ kopanaidoṣaḥ kupitāḥ koṣṭhamāgatāḥ |
    janayanti nṛṇāṅgulmaṃ sa pañcavidha ucyate |
    6.42.4 hṛnnāsyor antare granthiḥ sāñcārī yadu vācalaḥ |
    vṛttaś ca cayaḥ sañcaya vāṃ sa gulma iti sañjitaḥ ||
    6.42.5cd gupitānilamūlatvād guḍhagulmodayād api ||
    6.42.6 gulmavaddhā viśālatvād gulma ity abhidhīyate ||
    sa yasmād ātmani cayaṃ gacchaty apsv avuddhudaḥ ||
    6.42.7 antaś carati yasmāc ca pākam upayāty ataḥ |
    sa vyastair jāyate doṣaiḥ samastair api cocchritaiḥ |
    6.42.8 puruṣāṇān tathā strīṇāṃ jñeyo raktena cāparaḥ |
    kṛcchraviṇmūtravātatvamānā hotranikūjanaṃ /
    6.42.9cd dvesonne ca vāyurūrdhvaś ca pūrvarūpeṣu gulmināṃ |
    6.42.10 hṛtkukṣiśulaṃ mukhakaṇṭhaśoṣo vāyorniroṇāviṣamāgnitā ca |
    te te vikārāḥ pavanātmikāś ca bhavanti gulme nilasaṃbhave tu |
    6.42.11 svedajvarāhāravidāhadāhāstṛṣṇāṅgarāgaḥ kaṭuvakratā ca |
    pittasya liṅgāni ca yāni tāni bhavanti pittaprabhave tu gulme ||
    6.42.12 anne na lipsā gurūgātratā ca chardipraseko madhurāsya tā ca |
    kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasambhave ca |
    6.42.13 sarvātmākaḥ sarvarūjopapannas taś cāpya sadhyam pravadanti tajjñāḥ |
    navaprasutātāhitabhojanā yā yā cāmagarbham visṛjodṛtai vā ||
    6.42.14 vāyur hitasyo vigṛhya raktāṃ karoti gulmaṃ sarūjāṃ sadāhaṃ |
    pittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparan nivodhaḥ |
    6.42.15 na spandate nodarameti vṛddhim bhavanti liṅgāni ca garbhinīnāṃ |
    taṃ raktagulmaṃ pravada
    6.42.19cd nāryāḥ kriyāvidhiḥ |
    6.42.20 viśeṣam aparaṃ cāyiḥ śṛṇu raktaprabhedanaṃ |
    palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet |
    6.42.21cd uṣṇair vā bhedayet bhinne vidhir ā mṛgdaro hitaḥ |
    6.42.22 paudamajjāno vasā taolam ghṛtāni ca |
    vipaced ekataḥ śastaṃ vātagulmenuvāsanaṃ |
    6.42.23 jāṅgalaikaśaphānāṃñ ca vasāsarpiś ca pittajā |
    tailaṃ jāṅgalamajjānam evaṃ gulmaikaphotthite ||
    6.42.24 dhātrīphalānāsvarase ṣaḍaṅge vipaced dhṛtaṃ |
    śarkarāsaindhavopetaṃ tadhitaṃ vātagulmināṃ ||
    6.42.34 kulatthamūlakakvāthadadhikāñjikasarpiṣāṃ |
    pañcāḍhakāni vipaced āvāpya dvipalānya |
    6.42.35 saurvarcalaṃ vitaṃ hiṃgudevadātha saindhavaṃ |
    vātagulmāpahaṃ sarpir etad dīpanam eva ca ||
    6.42.37cd āgagvadhādau vipaceddīpanīyayutaṃ ghṛtaṃ |
    6.42.38 kṣāravarge paced cānya¦ pacen mūtragaṇeparaṃ |
    ghnanti gulmaṃ kaphodbhūtaṃ ghṛtāny etāny asaṃśayaṃ |
    6.42.36 tṛṇamūlīkaṣāye tu jīvanīyaiḥ paced ghṛtaṃ |
    nyagrodhādikaṣāyeṇa ghṛtaṃ vāpyapalādike |
    6.42.37ab raktapittotthitaṃ hanti ghṛtāny etāny asaṃśayaṃ |
    6.42.39 yathā doṣāc chrāyañ cāpi cikitset sānnipātikaṃ |
    cūrṇaṃ higvādikañ cāpi ghṛtam vā plīhanāśanaṃ |
    6.42.40ab pibed gulmāpahaṃ kāle sarpiś tailvakam eva vā ||
    6.42.41.1 pāṭhā sa ca vyāvṛhatīdvayañ ca ramūlena samāni ś ca |
    saṃcchindyasaṃcūrdhyātha dhārayitvā jālādakaṃ taiḥ saha pācanīyaṃ |
    6.42.42.1 athāvatāvāvaśeṣa matrākṣamātraṃ tṛvṛtaṃ viya |
    sa nāgaraṃ gulmavadhāyayeṃ tad vātagulmeṣu virecanaṃ syāt |
    6.42.43.1 dantīvacāhiṃgvajamodapāṇa kṣāraṃ yavānāṃ lavaṇatrikaś ca |
    sacitrakaṃ kṣīrakaśṛdgaveraṃ syān mātulaṃ gamya bhavasya mūlaṃ |
    6.42.44.1 eṣāṃ samānaṃ svaśayeṣimānāṃsukhāmvunā |
    naro bhṛṣāmayodarapravṛdvo sadyorūjāṃ vātakṛtāṃ nihanti |
    6.42.45.2 drākṣāpayasyā madhukañ ca mukhyaṃ sacandanaṃ padmakam utpalañ ca |
    kṣaudrānvitanḍuladhāvanena pītvā nudet pittakṛtaṃ tu gulmaṃ |
    6.42.46.1 bhāgīpoṭolaṃ madhukañ ca pāṭhāṃ rohilyatthailāsaha pippalībhiḥ |
    etāni piṣṭhvā madhunā valiha pītaṃ samuti pittagulmaṃ |
    6.42.47.1 harītakātyāmalakaṃ vitaṃgaṃ viśvāsadhaṃ ceti samāni kṛtvā |
    kṣaudrānvitaṃ sa triphalā kaṣāyaṃ yaḥ śleṣmagulmaṃ prapivanti hanyāt ||
    6.42.48.1 ca vyā ghṛtaṃ tatvṛtā tritīyaṃ tathā caturthī gajapippalīñ ca |
    phalatrayāṇāṃ saha pippalībhiḥ pacet samustā salilāḍhakasthaṃ ||
    6.42.49.1 mṛdvagnisiddhaṃ kṣatavāvaśeṣaṃ pūtaṃ pibed kṣaudrayūtaṃ hitāya |
    tat śleṣmaṃ tv atha vātagulmaṃ nirvāpayet hy āgnim ivāmvuvegaḥ |
    6.42.50.1 sadevakāṣṭhaṃ cirivilvajaṃ tvak sapippalī pippalimūlabhāgau |
    pītvā nalakvāthayutaṃ tu vāri pramucyate śoṇitagulmamūlāt |
    6.42.51.1 ghoṣañ cabhāīṃ ca gurūpragāḍhāṃ nārīṃ pibet māmṛditāṃ ghṛtena |
    sukhāmvunā hanhy atha raktagulmaṃ naṣṭañ ca puṣpaṃ punar ādadhāti ||
    6.42.52.1 samuṣkakañ cekṣarakaṃ svadaṃṣṭrāṃśokaṃ palāsaṃ tilanālam eva |
    nīpakvadamvañ ca samātuluṃgaṃ pūtīkarañ ca sakapittha vilvaṃ |
    6.42.53.1 valyantemām apy amṛtāṃ ca vallīṃ vṛkṣādanīṃ jātim athaiṃguñ ca |
    etāḥ pratānā kvathayāśva pradāhayan kṣāram athādadīta |
    6.42.54.1 pṛthak pṛthak kāḍhakamānayuktaṃ tat srutam ādadīta |
    sukhāmvunāveśamani sannipāte kṛtoyavastrāṇi yataḥ kṣamāvān |
    6.42.55.1 aṣṭāḍhakaṃ tanprasitaṃ vidadhyān mūlan tu māmvāpyatha citrakasya |
    sukalpitāṃ tāṃ vipacedvidhikṣāḥ pūtavidadhyādathayādaleṣa |
    6.42.56.1 palāri pūnas tathāsya kṛtvāni kvavathācitrakasya |
    tad vārake cāpi jalasya siddhaṃ pādāvaśeṣādvaṣegālanīyaṃ |
    6.42.57.1 tena prapiṣyetva palonmitānāmisaṃvariṣṭhaṃ gaṇamauṣadhānāṃ |
    kaṭutrivargaṃ lavaṇāny athāṣṭau dve rohiṇīñ cāmlakavetamañ ca |
    6.42.58.1 ñ ca bhāgīñ ca vayāñ ca pāṭhaṃ sajīvakaṃ mūlam athājamodāṃ |
    hiṃgun tu māñ cātiviṣañ ca mustameñ ca gajapippalīñ ca |
    6.42.59.1 ālogarbhamamatrapiṣṭhaṃ pūrvaśrūtaṃ kṣāram athopacet tu |
    mṛdvagninā vākkvathitaṃ sanais tu modavilepāt pariśoṣitas tu |
    6.42.60.1 kolapramāṇāṃ guṭikāṃ vidadhyād dvebhakṣayitvaiva matonnamadyāt |
    tataḥ padānāṃ śām eva gatvā yat aprakāṃkṣaḥ punar eva |
    6.42.61.1 dve bhakṣayitvauva matonnamadyādapūrvavadjātamahāprakāṃkṣaḥ |
    sa eva guṭikāprayogādahah̤ sukhenaiva sahasrasāpi |
    6.42.62.1 tisras tu gulmīguṭikāṃ prayuktvā mūlāt tataḥ pañca nihanti gulmān |
    catvāram cārmāṃmi nihani pītāḥ ta thā vātakahādare ca |
    6.42.63.1 yevā pare vāakaphapravṛttārānṛṇāṃ kukṣigatā vikārāḥ |
    tāṃ hanti sarvāṃś ca yathaṃñ ca pītāḥ ghṛtena coktena jalena cāpi |
    6.42.64.1 kāyagnisainyaṃ grahaṇīpradoṣamastavidām avāpya jīrṇaṃ |
    nihanti sadyo jarayanti cānnaṃ pāsāṇacūrṇair api miśritaṃ yat ||
    6.42.65.1 kuriṇī tripahlāmaricāni viḍaṃgaṃkaṃ |
    pippalīcādamodañ ca kuṭājasya phalāni ca |
    6.42.66.1 citrakaṃ kālikājājī ekaikaṃ palikaṃ mitaṃ |
    aṣṭaupalāni trivṛtaḥ pañcāśaḥ syādguḍasya tu |
    6.42.67.1 tailasya rasam āmalakasya tu |
    trayaḥ prasṭhāc ca tat sarvāṃ śanaimṛdvagninā pacet |
    6.42.68.1 ghanībhūtaṃ phalaiḥ kṛtvā samam āmalakasya tu |
    agnipramāṇaṃ vijñāya bhakṣayet prātarutthitaḥ
    6.42.69.1 pañcagulmāṃ pramehāṃñ ca pāṇḍurogaṃ sakāmalāṃ |
    śoṣaṃ kuṣṭhodarāmīma samayec ca bhagandarāṃ |
    6.42.70.1 yonidoṣaharo vṛṣyo medhā valavapuḥ karaḥ |
    guḍakalyāṇasaṃkṣas tu mataś cāpi rasāyanaiḥ ||
    6.42.40cd tile kṣurakapālāśa sārṣapaṃ yavanālajaṃ |
    6.42.41ab bhasmāmūkajañ cāpi gojavikharahastināṃ |
    6.42.41cd mūtreṇa mahiṣīṇāñ ca palikaiś cāpi cūrṇṇitaiḥ |
    6.42.42ab kuṣṭhasaindhavayaṣṭhīkanāgarakrimihantibhiḥ |
    6.42.42cd ajamodāc ca daśabhiḥ sāmudrāc ca palaiyutaṃ |
    6.42.43ab ayas pātregnikalpena paktvā lehyam athoddharet |
    6.42.43cd tasya mātrāṃ pibed dadhnā surayāṣā pi vā |
    6.42.44ab dhānyāmlenoṣṇatoyena kaulatthena rasena vā |
    6.42.44cd gulmaṃ vātavikārāś ca kṣāroyaṃ hanty asaṃśayaṃ ||
    6.42.45ab svarjikākuṣṭahasahaiḥ kṣāraḥ ketakajo pi vā |
    6.42.45cd pītatailena śamayed dulmaṃ pavanasaṃbhavaṃ |
    6.42.46ab pītaṃ sukhāṃvunāvāpi svarjikākuṣṭhasaindhavaṃ ||
    6.42.46cd vṛścīkamurūvūkaś ca varṣābhūvṛhatī dvayaṃ |
    6.42.47ab citrakañ ca jaladroṇai pacet pādāvaśeṣitaṃ |
    6.42.47cd māgadhācikumbhe nidhāpayet |
    6.42.48 madhunaḥ prasthamāvāpya pathyācūrṇṇārdhasaṃyutaṃ |
    viśoṣitaṃ daśāhan tu jīrṇṇabhakaḥ piven naraḥ |
    6.42.49 ariṣthoyaṃ jayedgulmavipākaṃ ca dustaraṃ ||
    pāṭhānikumbharajanītrikaṭutriphal-agnikā |
    6.42.50ab lavaṇaṃ vṛkṣakavījāni cūrṇṇagomūtrasādhitaṃ |
    6.42.51 ghanībhūtaṃ tu guṭikāṃ kṛtvā khāded abhuktavān |
    gulmaplīhāgnisādāṃstāṃ nāśayeyur aśeṣataḥ ||
    6.42.53cd sukhoṣṭhājāṃgalarasāḥ susnigdhā vyaktasaindhavāḥ |
    6.42.54cd peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtāḥ rasāḥ ||
    6.42.55ab khalāḥ sapañcamūlāś ca gulmino bhojane hitāḥ |
    6.42.56 kumbhīpiṇḍeṣṭakasvedāṃ kuryāc cavakuśo bhiṣak |
    gulminaḥ sarva evoktā durvirecyatamā bhṛśāḥ |
    6.42.57 ataś cainaṃ tu susvinnāṃ sraṃsanenopapādayet |
    vimlāpanaṃ bhedanāni tathaiva syañjanāni ca |
    6.42.58 upanāhāś ca kartavyāḥ sukhoṣṭhāḥ sālvalādayaḥ |
    udaroktāni sarpīṣimūtravartiḥ kriyāstathā |
    6.42.59ab lavaṇāni ca yojyāni yānyuktānyanilāc kurye |
    6.42.60cd dantīdravantīmūleṣu tathā vātahareṣu ca |
    6.42.61ab kārayedāsavāriṣṭhāślokasthāne yatheritāṃ |
    6.42.59cd vātavarconirodhaiṣu sāmudrārdrakasarṣapaiḥ
    6.42.60ab kṛtvā pāyau nidhātavyā varttayo maricottarāḥ |
    6.42.61cd khāded vānyāṃkurāṃ bhṛṣtāṃ pūtīkanṛpavṛkṣayoḥ |
    6.42.62 ūrdhvavātantu manujaṃ gulminaṃ na nirūhaye ||
    pibet trivṛnnāgaram vā saguḍā vā harītakīṃ |
    6.42.63 guggulaṃ vṛvṛtāṃ danīṃ dravantīṃ saindhavaṃ vacāṃ |
    mūtramadyapayodrākṣārasair vīkṣya valāvalaṃ |
    6.42.64 evaṃ pīlūni piṣṭhāni pibet salavaṇāni ty ||
    pippaipippalīmūlaṃ citrakājājisaindhavaiḥ |
    6.42.65 yuktā surā ghnanti gulmaṃ śīghrakāle prayojitā |
    vaddhavinmārūto gulmī bhuñjīta paye yāvāṃ |
    6.42.66ab kulmāṃṣāścā vahusnehāṃ bhakṣayellavaṇaittarāṃ |
    6.42.75cd vallūram mūlakaṃ matsyāṃ śuṣkaśākāni vaidalaṃ |
    6.42.76ab na khādedālukaṃ gulmī madhurāṇi phalāni ca |
    6.42.77.1 laṅghanaṃ dīpanaṃ snigdhaṃ uṣṇaṃ vātānulomanaṃ |
    vṛṃhaṇañ ca bhaved yas tu tadhitaṃ vātagulmināṃ |
    6.42.78.1 sthānāvaseko raktasya vāhumadhye sirāṃvyadhan |
    svedonulomanaṃ caiva tadhitaṃ vātagulmināṃ |
    6.42.79.1 tṛṣṇā yābhiparīto yo ādhyātoraktapīḍitaḥ |
    prāṇākṣiśotisārī ca yaśūlaiḥ pradīdyate |
    6.42.80.1 varjanīyā bhaven hy ete virikkeyobhipūjyate iti || kāyaci || thva || 0 ||

    [Adhyāya 43: draft edition based on MS K]

    6.43.1 athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.43.3 vegāghātoṣṇarūkṣān nairatimātropasevitaiḥ |
    viruddhādhyaśanājīrṇair rasātmyaiś cāpi bhojanaiḥ |
    6.43.4 dūṣayitvā rasāṃ doṣā viguṇā hṛdaṃ yaṃ gatāḥ |
    hṛdivādhāṃ prakuvyanti hṛdrogāṃ taṃ pracakṣate |
    6.43.6 āyamyate mā||||||
    nirmathyate dīryate ca yodyatepi pāṭyatepi ca |
    6.43.7 tṛṣṇoṣṇādāhacoṣāsyuḥ paittike hṛdayaklamaḥ |
    dhūmāyanaṃ ca mūrchā ca svedaḥ śoṣo mukhasya ca |
    6.43.8 gauravaṃ kaphasaṃsrāvorūcistastambhognimārdavaṃ |
    mādhuryam api cā sasya valāsāpahate hṛdi ||
    6.43.9 utkleśaḥ ṣṭhīvanaṃ todaḥ śūlaṃ hṛllāsakovamī |
    aruciḥ śyāvanetratvaṃ śoṣaś ca krimijo bhavet |
    6.43.10 bhramaklamau modaśoṣau jñeyās teṣām upadravāḥ |
    krimijo krimijātīnāṃ ślemikāṇāś ca yo matāḥ ||
    6.43.11 vātopasṛṣṭe hṛdaye vāmayet snigdhamāturaṃ |
    dvipañcamūlīkvāthena sasnehalavaṇena tu ||
    6.43.12 pippaẏelāvacāhiṃguyavabhasmāni saindhavaṃ |
    saurvarcalaṃ tathā śunṭhī majomodaś ca cūrṇitaṃ |
    6.43.13 phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ |
    pāyayet ca śuddhadehaś ca snehanānyatamena vā |
    6.43.14 bhojayej jīrṇabhaiṣajyāṃ jaṃgalaisaghṛtai rasaiḥ |
    vātaghnasiddhaṃ tailañ ca vastiṃ dadyād vicakṣaṇāḥ |
    6.43.15 śrīpaṇimadhukakṣaudrasitāguḍajalair vamet |
    pittopasṛṣṭe hṛdayeś ca seveta madhuraśritaṃ |
    6.43.16 ghṛtaṃ kaṣāyaś coddiṣṭaṃ pittajvāravināśanaṃ
    tṛptasya ca rasaurmukhyair jaṃgalaiḥ saghṛtaibhiṣak |
    6.43.17 sakṣaudraṃ vitared vastitailaṃ madhukasādhitaṃ |
    vacānimvakaṣāyābhyāṃ vāntaṃ hṛdi kaphotthite |
    6.43.18 pāyayet cūrṇaṃ uddiṣṭaṃ vātake bhojayetc tam |
    valātailaṃ vidadyāc ca vastivastiviśāradaḥ |
    6.43.19 krimihṛdrogiṇāṃ snigdhaṃ bhojat piśitodanaṃ |
    daghnā ca phalalopetaṃ tryahaṃ paścād virecayet ||
    6.43.20 sugandhibhiḥ śalavaṇair yogaiḥ sājājiśarkaraiḥ |
    viḍaṃgagāḍhaidhānyāmlaṃ pāyayed hitam uttamaḥ |
    6.43.21 hṛdisthitāḥ patantyeva madhastāt krimayo nṛṇāṃ |
    yavānnaṃ vitarec cāsmaisaviḍaṃgamataḥ param iti || kāyaci || kṛ || ||

    [Adhyāya 44: draft edition based on MS K]

    6.44.1 athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.44.3 vyāyāmamamlam lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīvatīkṣṇaṃ |
    niṣevyamāṇasya vidūṣya raktaṃ kurvanti doṣās tvaci pāṇḍubhāvaṃ |
    6.44.4 pāṇḍvāmayoṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastaiyugapac ca dosaiḥ |
    sarveṣu caivaṣvihapāṇḍabhāvo yatodhikotaḥ khalu pāṇḍurogaḥ ||
    6.44.5 tvaksphoṭanaṣṭhīvanagātra
    viṇmūtrapītatvamathāvipāko bhaviṣyatas tasya puraḥ sarāṇi |
    6.44.6 malāpānnakipāṇḍurogaḥ |
    kumbhāhvayo lākarakolasākhyaḥ |
    vibhāsyate lakṣaṇamasya kṛtsnaṃ nivodhya vakṣyāmnunupūrvaśaste |
    6.44.7 kṛṣnekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
    vātena pāṇḍuṃ manujaṃ vyavasyed yuktatathānyais tad ūpadravaiś ca |
    6.44.8 pītekṣaṇaṃ pītasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
    pittena pāṇḍum manujaṃ vyavasyed yuktatathānyais tad upadraiś ca |
    6.44.9 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
    kaphena pāṇḍuṃ manujaṃ vyavasyed yuktaṃ teṣānyais tad upadravaiś ca |
    6.44.10 abhaktarūgnair avagātra sādāḥ sarveṣu tandrī ca valakṣayañ ca |
    sarvātmake sarvamidaṃ vyavasyelliṅgāni vaks̤yāmy atha kāmalāyāḥ |
    6.44.11 yo hyāmayānte sahasānnamamlamadyād apathyāni ca tasya pittaṃ
    karoti pāṇḍuvadanaṃ viśeṣāt pūrvaritau tandrivalakṣayau ca |
    6.44.12 bhedas tu tasyetarakumbhasāhyaḥ sophaṃ mahāṃstatra ca parvabhedaḥ |
    jvarāṃgamardabhramadāhatṛṣṇā kṣayānvito lākarakālasetu |
    6.44.13 taṃ vātapittād haripītanīlaṃ halīmakettu pravadanti kecit |
    upadravāssteṣvararūciḥ pipāsā chardirjvarāḥ śīrṣarujagnisādaḥ |
    6.44.14 sophasthiruk kaṇṭhagatovalatvaṃ mūrcchā kaphe hṛdyavapīḍanañ ca |
    sādhye tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhamadhaś ca śuddhaṃ |
    6.44.15 sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ |
    pibed ghṛtaṃ vā rajanādi pakvaṃyatraiphalaṃ tailvakam eva cāpi |
    6.44.16 virecanādravyavipācitaṃ vā yogāś ca vairecanikāṃ ghṛtena |
    mūtre nikumbhārdhanaṃ vipācya pibed abhīkṣṇaṃ kuḍavārdhamātraṃ |
    6.44.17 khāded guḍam vāpya bhayāvipakva māragvadhādikvathitaṃ pibed vā ||
    ayorajavyoṣavidaṅgacūrṇaṃ lihyād haridrāṃ triphalānvitām vā |
    6.44.18 sarpimadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃ prayogāṃ |
    harec ca doṣāṃ vahuśolpamātrāṃ śvayed dhi doṣeṣvatonirhṛteṣu |
    6.44.19 dhātrīphalānāṃ rasamikṣujañ ca mantham pibet kṣaudrayutaṃ samāṃśaṃ |
    ubhe vṛhatyau rajāne śukākhyāṃ kākād anīñ cāpi sakākamācī |
    6.44.20 ādāri vimkhyo sakadamvapuṣpau vipācya sarpirvipacet kaṣāye |
    tat pāṇḍutāṃ hantyupasevyamānaṃ kṣīreṇa vā māgadhikā yathāgniṃ |
    6.44.21 pivec ca yaṣṭhīmadhukaṃ kaṣāyaṃ cūrṇīkṛtam vā madhunāsamāṃśaṃ |
    gomūtrayuktaṃ tripalādalānāṃ datvāyasaṃ cūrṇamanalpakālaṃ |
    6.44.22 pravālamuktāñjanaśaṃkhacūrṇāṃ lihyāt tathā gairikajaś ca cūrṇaṃ |
    ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrāṃ lavaṇottamañ ca | pṛthak palāṃśāni samagram etan cūrṇaṃ hitāśī madhunāvalihyāt |
    6.44.25 sauvarcalaṃ hiṃgu kirātatiktaṃ kalāyamātrāṇi sukhāmvunā vā |
    mūrvāharidrā malakaṃ pibed vā sthitaṃ gavāṃ saptadināni mūtre |
    6.44.26 mūlamvalācitrakayoḥ pibed vā pāṇḍāmayārtokṣa samaṃ hitāśī |
    sukhāmvunā vā lavaṇena tulyaṃ śigrāḥ phalaṃ kṣīrabhujopayojyaṃ |
    6.44.27 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī |
    śālādikam cāpyatha sālacūrṇaṃ kṣaudrāplutam vā malakaṃ sukhārthī ||
    6.44.28 viḍaṃgamustārajānājamodaparūṣakavyoṣavinirdahanyaḥ |
    cūrṇāni kṛtvā guḍarśarkare ca tathaiva sarpirmadhunī śubhe ca |
    6.44.29 sambhāram etadipacet hitāya sāravato gaṇasya |
    dātañ ca lehya|||viditvā nidhāpayen muskaje samudge |
    6.44.30 haṃty eṣa yogaḥ lu pāṇḍurogaṃ saśothamugrām api kāmalañ ca |
    saśarkarākāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī ||
    6.44.31 kāleyake cāpi ghṛtaṃ vipakvaṃ hitañ ca tasyād rajanādimiśram |
    śilāhvayañ vāpyatha mākṣikam vā kumbhāhvaye mūtrayutam pibed vā |
    6.44.32 mūtrasthitaṃ saindhavasaṃprayuktaṃ samāṃ pibet vāpi hiraṇyakiṭṭaṃ |
    drākṣāguḍūcyāmalakīrasena siddhaṃ ghṛtaṃ lākarake hitāye |
    6.44.33 siddhāsya vastimadhuro halīme hanyastvariṣṭā mṛdavaś ca pathyā |
    gauḍānariṣṭāṃ madhuśarkarāṃñ ca mūtrāsavāṃ kṣāraghṛtāṃstathaiva |
    6.44.34 snigdhān rasānāmalakair ūpetāṃ kolānvitāṃ vāpi hi jaṃgalānāṃ |
    seveta śothābhihitāṃñ ca yogāṃ pāṇḍvāmayī śāliyavāñ ca nityaṃ |
    6.44.35 jvaraṃ tṛṣāṃ chardim athātisāraṃ mūrcchākṣayaṃśvāsamannalipsāṃ |
    tathā vipākasvarabhedasādāṃ jāyed yathāsvāṃ prasamīkṣadoṣāṃ ||
    6.44.36 anteṣu śūnaṃ parihīnamadhyaṃ mlānantathānteṣu ca madhyaśūnaṃ |
    gudeṣu śophastvathamuṣkaśūnaṃ prātamyamānañ ca visañjñakalpaṃ |
    6.44.37 vivirjayet pāṇḍukinaṃ yaśorthī tathātisārajvarapīḍitañ ceti || kāyacikāyacikitsā || ||

    [Adhyāya 45: draft edition based on MS K]

    6.45.1 athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.45.3x vyāyāmabhārādhyayanavyavoyātapasevanaiḥ |
    tīkṣṇoṣṇakṣāralavaṇaiamlaiḥ kaṭvābhir eva ca |
    6.45.4x abhikṣṇaṃ sevato tūṣṇo rasaḥ pittaṃ pradūṣayet |
    pittaṃ vidagdhaṃ svaguṇaividahaty āśu śoṇitaṃ |
    6.45.5 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā |
    āmāśayād vrajed ūrdhvam adhaḥ pakvāśayād vrajet |
    6.45.6ab vidagdhayoś cāpy ubhayor dvidhābhāgaṃ pravartate |
    6.45.7ab ūrdhvaṃ sādhyamadhoyāpyamasādhyaṃ yugapad gataṃ |
    6.45.6cd yakṛn plīhāsyām ichanti kecid raktagatiṃ jānāḥ ||
    6.45.7cd sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanam vamī |
    6.45.8 lohagandhiś ca niśvāso bhavaty asmiṃ bhaviṣyati |
    vāhyāsṛglakṣaṇais tasya saṃkhyā doṣocchritair viduḥ |
    6.45.9 daurvalyaśvāsakāsajvaravathumadā pāṇḍutādāhamūrcchā
    bhukte cānne vidāhas tv adhṛtir api sadā hṛdya tulyā ca pīḍā |
    tṛṣṇākaṇṭhasya bhedaḥ śirasi ca pavanaṃ pūtiniḥ ṣṭhīvanañ ca
    dveṣo bhakte vipāko viratir api bhaved raktapittopasargāt ||
    6.45.10 māṃsaprakṣālanābhaṃ kvathitam api yakṛtkardamāñbhonibham vā
    medaḥ pūyāstikalpaṃ yakṛd iva yadi vā pakvajambūphalābham |
    yat kṛṣṇaṃ yac ca nīlaṃ bhṛśam atikuṇapaṃ yatra coktā vikārāḥ
    tad varjyaṃ raktapittaṃ surapatidhanuṣā yac ca tulyaṃ vibhāti ||
    6.45.11 nodṛktam ādau saṃgrāhyaṃ valino bhiṣaja sadā |
    hṛt pāṇḍugrahaṇīrogaplīhagulmajvarāvahaṃ |
    6.45.12 adhaḥ pravṛttaṃ vamanair ūrdhvagan tu virecanaiḥ |
    jayed anyataraṃ cāpi kṣīṇasya śamanair asṛk |
    6.45.15 drākṣākārśmayamadhukaṃ sitāyetaṃ virecanaṃ |
    yaṣṭhīmadhukasiddhañ ca sakṣaudraṃ vamanaṃ hitaṃ |
    6.45.16 payāṃsi śītāni rasāś ca jāṅgalāḥ satīnamūdgāyavaśāliṣaṣṭikā |
    jīvanti śailūsuniṣaṇṇayūthikāṃs tathātimuktāṃ kurarajāḥ |
    6.45.17 śākaṃ hitaṃ sarpiṣisaṃskṛtaṃ sadā pathyāñ ca dhātrīphaladāḍimānvitaṃ |
    rasāś ca pārāvatahaṃsakurmajapeyā peyās tathā cāpi ghṛtāntarā hitāḥ |
    6.45.18 santānikāś cotpalapūrvakeṣu ghṛteṣu siddhāḥ payasaḥ sitāhvā |
    himāḥ pradehā madhurā gaṇāś ca ghṛtāni pathyāni ca raktapitte |
    6.45.19 madhūkaśobhāñjanakodirajaiḥ priyaṃgukānāṃ kusumaiś ca cūrṇanitaḥ |
    bhiṣag vidadhyāc caturaḥ samākṣikāṃ hitāya lehānasṛjāḥ praśāntaye |
    6.45.20 lihyāc ca dugdhadrumajan navāṃkurāṃ madhudvitīyāṃ sitakarṇikasya |
    pathyāñ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapitaṇguṇānyatha ||
    6.45.21ab raktānisārābhihitānyogānatrāpi yojayet |
    6.45.21x ||nilotpalānām madhunā bhasma vāpi parisrutaṃ |
    6.45.21cd śuddhekṣugaṇḍamāpoṣya nave kumbhe hitāṃbhasā |
    6.45.22 yojayitvā sthitaṃ rātrāvākāśe sotpalaṃ tu tat |
    prātaḥ śrutaṃ kṣaudrayutaṃ pivec choṇitaipittakaḥ |
    6.45.23 pivec chitakaṣāyaṃ vā jamvāmrārjunasambhavaṃ |
    āmodumvaraniryāsaṃ pibet sakṣaudraśarkaraṃ |
    6.45.24 trapuśīmūlakalkam vā sakṣaudraṃ taṇḍutālāmvunā |
    pibed akṣasamaṃ kalkaṃ madhukalpaivam eva vā |
    6.45.25 candanaṃ padmaṃ kaṃlodhram evaṃ mevaṃ samaṃ pibet |
    karañjavījam evam vā sitākṣaudrayutaṃ pibet |
    6.45.26 majjānamidgudasyaivam peyo madhukasaṃyutāḥ |
    sukhoṣṇalavaṇaṃ vījaṃ karañjadadhimastunā |
    6.45.27 pibed vāpi tryahaṃ martyo raktapittābhipīḍitaḥ |
    raktapittaharāḥ śastāḥ ṣaḍete yogam uttamāḥ |
    6.45.28 pathyā caivāvapīḍeṣu grāṇataḥ pramṛte sṛji |
    atinissrutarakto vā kṣaudrayuktaṃ pibed asṛk |
    yakṛd vā bhakṣayed ājāmāṃsaṃ pittasamāyutaṃ |
    6.45.29 palāśavṛntasvarase vipakvaṃ
    sarpi pibet kṣaudrayutaṃ hitāśī |
    saśarkaraṃ kṣīraghṛtaṃ pibed vā
    vanaspatīṃ svarasaiḥ kṛtam vā |
    6.45.30 drākṣāmuśīrāṇy atha padmakaṃ sitā
    pṛthak palāṃśyudake samāvayet |
    sthitāṃ niśān tad rudhirāmayañ jayet
    pītaṃ payo vāmvusamaṃ hitāśinā |
    6.45.31 samākṣikaṃ vājiśakṛdrasaṃ vā
    vāsākaṣāyaṃ sahitaṃ pibed vā |
    lihyāt tathā vāstukavījacūrṇaṃ
    kṣaudraplutaṃ taṇḍulasāhvayam vā |
    6.45.32 liheta kālāñjanacūrṇām eva
    liheta vā kṣaudrayutāṃ tu kākhyāṃ |
    drāṣāsitātiktakarohiṇīñ ca
    himāmvunā vā madhukañ jayeyaṃ |
    6.45.33ab pathyāmahīṃsrāṃ rajanīṃ ghṭañ ca
    lihet tathā śoṇitapittarogī |
    6.45.36cd mūlāni puṣpāṇi ca mātuluṅgyāḥ
    piṣṭvā pibet taṇḍuladhāvanena |
    6.45.37 ghrāṇapravṛtte sṛji nasya muktaṃ
    saśarakarāṃ nāsikayoḥ payo vā |
    drākṣārasaṃ kṣīraghṛtaṃ pibed vā
    saśarkaraṃ cekṣurasaṃ hitam vā |
    6.45.38 śitopacāraṃ madhurañ ca kuryād
    viśeṣataḥ śoṇitapittarogai |
    śitāghṛtañ kṣaudrayutena cāpi
    vidārigandhādigaṇaśritena |
    6.45.39 kṣīreṇa cāsthāpanamagryamuktaṃ
    hitaṃ ghtaṃ cāpy anuvāsanārthaṃ ||
    mañjiṣṭharodhrāñjanagairikotpalaiḥ
    suvarṇakālīyakaśaṃkhacandanaiḥ |
    6.45.40 sitāśvagandhāmbujayaṣṭhisāhvayaiḥ
    mṛṇālasaugandhikatulyapeṣiḥ |
    ghṛtāplutaiḥ śitajalāvasevitaṃ |
    6.45.41 kṣīrodanaṃ bhktamam athānuvāsayed
    ghṛtena yaṣṭhīmadhukaśritena |
    adhovahaṃ śoṇitam eṣa nāśayet
    tathātisāraṃ rudhirasya |
    6.45.42 kayoge ṣvati caiva śasyate
    vāmyat sūraś ca rakte vijite valānvitaḥ |
    6.45.43 evaṃ vidhā ttaravastayañ ca mūtrāśayasthe rudhire vidheyāḥ |
    6.45.44 asṛgdare py eṣa vidhiḥ strīṇāñ kāryo vijānatā |
    śastrakarmaṇi raktañ yasyātīva pravarttate |
    6.45.45 trayāṇām api doṣāṇāṃ śoṇitasya ca sarvaśaḥ |
    liṅgāny ālokya vitarec cikitsitam anantaram iti || kāyaci || || ||

    [Adhyāya 46: draft edition based on MS K]

    6.46.1 athāto mūrcchā pratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.46.3 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ |
    vegāghātādabhīghātād dhīnasatvasya vā punaḥ |
    6.46.4 karaṇāyataneṣūgrābāhyeṣv abhyantareṣu ca |
    niviśante yadā doṣās tadā mūrcchati mānavaḥ |
    6.46.6 saṃjñāvahāsu nāḍīṣu pithitāsvanilādiṣu |
    tamobhyupaiti sahasā sukhadaḥkhavyapohakṛt |
    6.46.7 sukhaduḥkhavyapohāc ca naraḥ naraḥ patati kāṣṭhavat |
    moho mūrcchati tām āhuḥ ṣaḍvidhā sā ca kīrtyate |
    6.46.8 vātādibhiḥ śoṇitena madyena ca viśeṇa ca |
    ṣaṭsvetāsu ca paittīn tu prabhutvenāvatiṣṭhate |
    6.46.8.1 hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñādaurbalyam eva ca |
    sarvāsāṃ pūrvarūpāṇi yathāsvañ ca vibhāvayet |
    6.46.9 apasmāraṇaliṅgāni tāsāmuktāni tatvataḥ |
    pṛthivyāpastamorūpaṃ raktaṃ gandhaś ca tatra yaḥ |
    6.46.10 tasmād raktasya gandhena mūrcchanti bhuvi mānavāḥ |
    dravyasvabhāvamity eke dṛṣṭvā yadapi muhyati |
    6.46.11 guṇastīvrataratvena sthitās tu viṣamadyayoḥ |
    ta eva tasmād ābhyāṃ tu moho jāyedyatheritā |
    6.46.11ef tapdhāṅgadṛṣṭirasṛjā gūḍhocchvāsaś ca mūrcchitaḥ |
    6.46.12 madyena vilapaṃ cchete niṣṭanaṃ bhrāntacetasaḥ |
    gātrāṇi vikṣipaṃ bhūyo yāvat paktiṃ na yāti tat |
    6.46.13 vepathuḥ svapnatṛṣṇāsyu stambhaś ca viśamūrcchite |
    veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ ||
    6.46.14 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehāḥ vyajanānilāś ca |
    śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni |
    6.46.15ab śītena toyena tathā salehyāt | kṣaudreṇa kṛṣṇāṃ sasitāṃ hitāya |
    6.46.18 kuryāc ca nāsāvadanāvarodhaṃ kṣīraṃ pibed vāpy atha mānuṣīṇāṃ |
    mūrcchāprasaktān tu śirovarekair jayed abhīkṣṇaṃ vamanaiś ca tīkṣṇaiḥ |
    6.46.19 harītakīkvāthakṛtaṃ pibed vā dhātrīphalānāṃsvarase kṛtaṃ vā |
    drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti |
    6.46.20ab pibat kaṣāyāṇi ca gandhavanti | pittajvaraṃ yāti śaman na yanti |
    prabhūtadoṣas tama

    [Adhyāya 47: draft edition based on MS K]

    6.47.1 athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.47.3ab madyam uṣṇan tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca |
    6.47.3cd rūkṣam āśukarañ caiva vyavāyi ca vikāśi ca |
    6.47.4ab auṣṇyāc chītopacārañ ca taikṣṇyād dhanti mano gatiṃ |
    6.47.4cd puṃstvaṃ kaphañ ca sūkṣmatvād dhimatyavayavānvahṛt |
    6.47.4ef vaiṣamyāt tu kaphaṃ hanyād rūcivāpi pravarttayet |
    6.47.5ab mārutaṃ kopayed raukṣyād āśutvād āśukarmakṛt |
    6.47.5cd harṣadañ ca vyavāyitvād vikāśitvān visarpiṇaṃ |
    6.47.6ab tad amvlarasatas tūktaṃ laghudīpanam eva ca |
    6.47.6cd kecil lavaṇavarjyāṃs tu rasān atrādiśanti ha |
    6.47.7ab snigdhais tad amvlair māṃsaiś ca bhakṣyaiś ca saha sevitaṃ |
    6.47.7cd bhaved āyuḥ prakarṣāya valāyopacayāya ca |
    6.47.8ab kāmyatā manasas tuṣṭis tejo vikrama eva ca |
    6.47.8cd vidhivat sevyamāne tu madye sannihitā guṇāḥ |
    6.47.9ab tad evānannam ajñena sevyamānam amātrayā |
    6.47.9cd kāyāgninā hy agnisamaṃ sametya kurute madaṃ |
    6.47.10ab madena karaṇānān tu bhāvānyatve kṛte sati |
    6.47.10cd nigūḍham api bhāvaṃ svaṃ prakāśīkurute vaśaḥ |
    6.47.13ab ślaiṣmikān alpapittāṃs tu snigdhāṃ mātropasevinaḥ |
    6.47.13cd pānaṃ na vādhatety arthaṃ viparītāṃs tu bādhate ||
    6.47.13.1ab vuddhismṛtiprītikaraḥ sukham ca pānānna nidrārati ca vanam ca |
    6.47.13.1cd saṃpāṭhagītasvaravavanam ca proktautiramyaḥ prathamo mado hi ||
    6.47.13.2ab avyaktavuddhismṛtivāgviceṣṭaḥ sonmattalīlākṛti ca praśāntaḥ |
    6.47.13.2cd ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
    6.47.13.3ab gacched agamyānna guruś ca manye tvāded abhakṣyāṇi ca naṣṭasaṃjñaḥ |
    6.47.13.3cd ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
    6.47.13.4ab yāc ca guhyāni hṛdi sthitāni made tṛtīye puruṣo svatantraḥ |
    6.47.13.5ab caturthe tu madai mūḍho bhagnadārv iva niḥkriyāḥ |
    6.47.13.5cd kāryākāryā vibhāgajñāmṛtādadhyaparo mataḥ |
    6.47.13.6ab komṛtaṃ
    6.47.14ab niṣevyamāṇaṃ manujena nityaṃ |
    6.47.14cd utpādayet kaṣṭatarāṃvikārānāpādayec cāpi śarīramedaṃ |
    6.47.15ab kruddhena bhītena pipāsitena śokābhitaptena vubhukṣitena |
    6.47.15cd vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi |
    6.47.16ab atyamlabhakṣyāvatatodareṇa sājīrṇṇabhaktena tathāvalena |
    6.47.16cd uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhāṃ vikārāṃ |
    6.47.17ab pānātyayaṃ suparamaṃ pānājīrṇṇamathāpi ca |
    6.47.17cd pānavibhramamugrañ ca teṣāṃ vakṣyāmi lakṣaṇaṃ ||
    6.47.18ab stambhāṅgamardahṛdayagrahatodakampā pānātyayenilakṛte śiraso rujaś ca |
    6.47.18cd svedapralāpamukhaśoṣaṇadāhamūrcchā pittātyaye vadanalohitapītatā ca |
    6.47.19ab śleṣmātyaye vamathuśītakaphaprasaktāḥ | sarvātmake bhavati sarvavikārasampat |
    6.47.19cd tatandrāṃ śarīragurutāṃ virasānanatvaṃ śleṣmādhikatvam arucin malamūtrasaṃgāṃ |
    6.47.20ab liṃgaṃ madasya paramasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedaṃ |
    6.47.20cd ādhmānamudgiraṇamamvlaraso vidāhaḥ | pāne tvajīrṇṇam upagacchati lakṣaṇāni |
    hṛdgātratodavamathurjvarakaṇṭhadhūmamūrcchākaphasravaṇamūdhvarujo vidāhāḥ |
    6.47.22ab dveṣaḥ surānna vikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ |
    6.47.23cd hikkājvarau vamathu vepathu pārśvaśūlāḥ kāsabhramāv api ca pānahatāṃ bhajante |
    6.47.24ab teṣān nivāraṇavidhiṃ hi mayocyamānaṃ vyaktābhidhāṇam akhilena vidhiṃ śṛṇuśva |
    6.47.24cd madyan tu cukramaricārjakadīpyakāḍhyāṃ sauvarcalāyutamalaṃ pavanasya śāntyai |
    6.47.25ab pṛthvīkadīpyakamahauṣadhahiṃgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya |
    6.47.25cd āmrātakāmraphaladāḍiseveta vā phalarasopahitāmca hṛdyānānūpavargapiśitāni ca gandhavanti ||
    6.47.26cd pittātyaye madhuravargakaṣāyamiśraṃ madyaṃ hitāṃ samadhuśarkaramiṣṭagandhaṃ |
    6.47.27ab pītvā ca madyam api cekṣurasapragāḍhaṃ | niḥśeṣataḥ kṣaṇamavasthitamullikhec ca |
    6.47.27cd lāvaiṇatittirarasāṃś ca pibed anamvlāṃ maudgaṃ saśarkaraghṛtāṃś ca hitāya yūṣān ||
    6.47.28ab pānātyaye kaphakṛte kaphamullikhec ca | madyena vimvividulodakasaṃyutena |
    6.47.28cd seveta tiktakaṭukāṃś ca rasānudārānyogāṃś ca tīktakaṭukopahitāṃ hitāya |
    6.47.29ab pathyāṃ yavāṃ na vikṛtāni ca jāṃgalāni | śleṣmaghnamanyadapi yac ca niratyayaṃ syāt |
    6.47.30cd tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajojimaricaiś ca surāhvayāṃśaiḥ |
    6.47.31ab peyaṃ kapittharasavāriparūkāḍhyaṃ pānātyayeṣu vidhivatsrutamamvarānte |
    6.47.31cd hrīverapadmaparipelavamustakāḍhyaiḥ puṣpairvilipyakaravīrajalodbhavaiś ca |
    6.47.32ab piṣṭaiḥ sapadmakayutair api sārivādyaiḥ | sekaṃ jalaiś ca vitaredamalaiḥ suśītaiḥ |
    tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavakalkaguḍair upetaṃ |
    6.47.33ab drākṣāyutaṃ hṛtamalaṃ madirāmayārttai | stanpānakaṃ śuci sugandhi narairniṣevyaṃ |
    6.47.33cd piṣṭaṃ pivec ca madhukaṃ kaṭurohiṇīṃ ca | mūlañ ca tulyamasakṛttrapuśī bhavaṃ yat |
    6.47.34ab kārpāsimevamathanāgavalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāñ ca |
    6.47.34cd kārśmaryadāruviḍapippalidāḍimeṣu drākṣānviteṣu kṛtamāmvuni pānakaṃ yat |
    6.47.35ab tadvījapūrakarasāyutamāśu pītaṃ | śāntiṃ parāṃ madagadeṣv acirātkaroti |
    6.47.35cd drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ satṛvṛtāsu pibed athāpi |
    6.47.36ab sauvarcalāyutamudārarasāṃ phalāmvla | bhārgī śritena ca jalena hitovasekaḥ |
    6.47.37ab ikṣvākudhāmārgavavṛkṣakāni kākāhvayodumvarikāṃ ca dugdhe
    6.47.37cd vipācya tasyāṃjalinā vameddhi madyaṃ piveccāhnigate tvajīrṇṇe |
    6.47.38ab tvaṅnāgapuṣpaviḍajīrakahiṃgukṛṣṇāḥ | seveta cāpi maricailayutaṃ phalāmvlaṃ |
    6.47.38cd uṣṇāmvu saindhavayutās tv athavā yathoktaṃ | cavyailahiṃgumagadhāphalamūlaśuṇṭhī |
    6.47.39ab hṛdyaiḥ khalair api ca bhojanam atra śastaṃ | drākṣākapitthaphaladāḍimapānakaṃ yat |
    6.47.39cd tatpānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi |
    6.47.40ab kharjūravetrakaravīśaparuṣakeṣu drākṣātṛvṛtsu ca kṛtaṃ | saghṛtaṃ hitaṃ vā |
    6.47.40cd śrīparṇṇiyuktamathavā tu pibed imāni yaṣṭīkasotpalahimāṃvu vimiśritāni |
    kṣīrīpravālavisajīrakanāgapuṣpapatrelavālusitasārivapadmakāni |
    āmrātabhavyakaramardakapitthakolavṛkṣāmvlavetrasitabījakadāḍimāni |
    6.47.42ab seveta vā maricajīrakanāgapuṣpatvakpatraśuṇṭhicavikailayutānrasāṃs tu |
    6.47.42cd sūkṣmāmvaraśrutahimāṃśusugandhigandhāṃ pañcendriyārthavidhayo mṛdupānayogāḥ hṛdyāḥ sukhāś ca manasaḥ satatanniṣevyā ||
    6.47.43cd pānātyayeraṣu navayauvanapīnagātryaḥ sevyāś ca pañcaviṣayātiśayāyuvatyaḥ |
    6.47.45ab pibed rasaṃ puṣpaphalodbhavam vā sitāmadhūkatrisugandhayuktaṃ |
    6.47.45cd sañcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiś ca tulyaiḥ |
    6.47.46ab varṣābhūyaṣṭyāhvamadhūkayuktāḥ śasyānyudārāṃkurajīrakāni |
    6.47.46cd drākṣāmakṛṣṇāmadhukaṃ rasaṃ ca kṣīraṃ samāloḍya pibetśrutantat |
    6.47.47ab bhavec ca madyena tu yena pātitaḥ | surāsavāmvāmadhunāthavānaraḥ|
    6.47.47cd tad eva tasmai vidhivat pradhāpayed viparyaye bhraṃśam ato nyathārcchati
    6.47.48ab yathā narendropahatasya kasyacidbhavetprasādastata eva nānyataḥ |
    6.47.48cd dhruvaṃ tathā madyahatasya dehino bhavetprasādastata eva nānyataḥ ||
    6.47.49ab vicchinnamadyaḥ sahasā yas tu madyanniṣevate |
    6.47.49cd tasya pānātyayoddiṣṭā vikārāsaṃbhavanti hi |
    6.47.50ab madyasyāgneyavāyavyau guṇāvamvuvahāni tu |
    6.47.50cd srotāṃsi śoṣayetāṃ hi tatastṛṣṇopajāyate |
    6.47.51ab pāṭalyutpaladaṇḍeṣu mudgaparṇyā ca sādhitaṃ |
    6.47.51cd pibetpippalisaṃmiśraṃ tatrāmbho himaśītalaṃ |
    6.47.52ab sarpistailavasādugdhadadhibhṛṅgarasairyutaṃ |
    6.47.52cd kvāthena vilvayavayoḥ sarvagandhaiś ca peṣimaiḥ |
    6.47.53ab pakvamabhyañjane śreṣṭhaṃ seke kvāthaś ca śītalaḥ|
    6.47.53cd rasavanti ca bhojyāniyathāsvamavacārayet |
    6.47.54.1ab tvacaṃ prāptas tu pānoṣmā pittaraktātimūrcchitaḥ |
    6.47.54cd dāhaṃ prakurute ghoraṃ pittavattattra bheṣajaṃ ||
    6.47.55ab śītaṃ vidhāṇamata ūrdhvamanukramiṣye dāhapraśāṃtikaramṛddhivatānnanarāṇāṃ |
    6.47.55cd tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena |
    6.47.56ab śītāmvaśītalataraiś ca śayānayenaṃ hārairmṛṇālavalayairavalāḥ spṛśeyuḥ |
    6.47.56cd bhinnotpalojvalahime śayane śayīta | patreṣu vā sajalavinduṣu padminīnāṃ |
    6.47.57ab samvījayetpavanamāhṛtamaṅganābhiḥ | kalhārapadmadalaśaivalasaṃcayebhyaḥ |
    6.47.57cd śītairvanāntapavanair upavījyamānaḥ | prītaścaredbhavanakānanadīrghikāsu |
    6.47.58ab dāhābhibhūtamathavāpariṣecayet tu lāmajjakāmvuruhatoyamayaiḥ suśītaiḥ ||
    6.47.58cd visrāvitāṃ hṛtamalānnavavāripūrṇṇāṃ padmotpalākulajalāmadhivāsitodāṃ |
    6.47.59ab vāpīmbhajedruciracandanabhūṣitāṅgaḥ | kāntākaragrahaṇaharṣitaromakūpaḥ |
    6.47.59cd tatrainamamvurupahapatrasamaiḥ spṛśatyo hastairnimagnavadanaiḥ kaṭhinai stanaiś ca |
    6.47.60ab toyāvagāhakuśalā madhurapralāpāṃssaṃharṣayeyuravalāś ca dulaiḥ svabhāvaiḥ ||
    6.47.60cd dhārāgṛhe pracalitodaradurdinānte klāntaḥ śayīta salilānilaśītakukṣau|
    6.47.61ab gandhodakaiḥ sakusumair upasiktabhūke patrāmvucandanarasair upadigdhakuḍye |
    6.47.61cd jātyutpalapriyakakeśarapuṇḍarīka punnāganāgakaravīrakṛtopakārai |
    6.47.62ab tasmiṃgṛhe kamalareṇvaruṇe śayīta yatnāhṛtāvikaṃpitapuṣpadāmni |
    6.47.62cd pāryātravindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇāṃ |
    6.47.63ab udbhinnanīlanalināmvuruhāṃkurāṇāṃ candrodayasya śṛṇuyāccakathāṃ manojñāṃ |
    6.47.63cd mlānaṃ mudīnamanasaṃ manasonukūlāḥ | pīnastanorujaghanāstarusāradigdhāḥ ||
    6.47.64ab tāsvenamārdravasanāḥ saha samviśeyuḥ śliṣyāvalāḥ śithilamekhalahārayaṣṭyaḥ |
    6.47.65ab harṣayeyurnaraṃ nāryaḥ svaguṇairambhasi sthitāḥ |
    6.47.65cd hanyuḥśaityānvitāḥ pittaṃ harṣayeyurataḥ striyaḥ |
    6.47.66ab raktapittastṛṣādāhe svayam eva vidhi smṛtaḥ |
    6.47.66cd sāmānyato viśeṣas tu śṛṇu dāheśvaśeṣataḥ |
    6.47.67ab kṛtsnadehānugaṃ raktamudvṛntaḥ pradahennaraṃ |
    6.47.67cd dūṣyate cūṣyate cāpi tāmrābhastāmralocanaḥ |
    6.47.68ab lohagandhāṅgavadano vahnireva sadahyate |
    6.47.68cd kaṣāyatiktamadhuraiḥ saṃsargāhāramādiśet |
    6.47.69ab aśāmyatyathavā dāhe rasaistṛptasya jāṅgalaiḥ |
    6.47.69cd śākhāśrayāṃ yathānyāyaṃ rohiṇyāṃ vedhayetśirāṃ |
    6.47.70ab pittajvaraharo yas tu vidhiḥsopyatra pūjitaḥ |
    6.47.70cd tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhataḥ |
    6.47.71ab sa bāhyābhyantaraṃ dehaṃ pradahetmandacetasaḥ ||
    6.47.71cd sa śuṣkagalatālvauṣṭho jihvāṃ niḥkriṣya ceṣṭate |
    6.47.72ab tejastatropaśamayed avdhātuś ca vivardhayet |
    6.47.72cd pāyayetkāmamambhaś ca śarkarānnaḥ payo pi vā |
    6.47.73ab śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhiṃ |
    6.47.73.1ab aprāptam vā prārthayatā tathā cintayato 'pi vā |
    6.47.73.1cd āhārasya virodhāc ca śarīram upanaśyate |
    6.47.73.2ab tataḥ kṣayamavāpnoti dāhaś cāsyopajāyate |
    6.47.73.2cd pramohaś caś ca pralāpaś ca mūrcchāśītābhinandanaṃ |
    6.47.73.3ab rujābhiḥ pīḍyatety arthaṃ janturdāhakṣayātmake |
    6.47.73.3cd iṣṭāḥ śabdādayas tatra pittaghnaś ca vidhiḥ smṛtaḥ |
    6.47.73cd asṛjaḥ pūrṇṇakoṣṭhasya dāho bhavati dustaraḥ |
    6.47.74ab vidhiḥ sadyo vraṇīyoktaṃ tasya lakṣaṇam eva ca |
    6.47.74cd dhātukṣayokto yo dāhas tena mūrcchātṛṣānvitaḥ |
    6.47.75ab kṣāmasvaraḥ kriyāhīnaḥ sīdate bhṛśapīḍitaḥ ||
    6.47.77ab tam iṣṭaviṣayopetaṃ suhṛdbhir abhisaṃvṛtaṃ |
    6.47.77cd kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet |
    6.47.78ab marmābhighātajo py asti sosādhyaḥ saptamo madaḥ |
    6.47.78cd sarva eva tu varjyā syuḥ śītagātreṣu dehiṣu |
    6.47.79cd praśāntopadravaś cāpi śodhaṇaṃ prāptam ācaret |
    6.47.80ab sajīrakaṇyārdrakaśṛṃgaverasauvarcalārnyavajalāplutāni |
    6.47.80cd madyāni hṛdyāni ca gandhavanti pītāni sadyaḥ śamayanti tṛṣṇāṃ ||
    6.47.81ab jalāplutaś candanabhūṣitāṃgaḥ sragvī sabhaktāṃ piśitopadaṃśāṃ |
    6.47.81cd pibet surāṃ naiva labheta rogāṃ mano matighnañ ca madan na yātīti ||0||

    kāyaci ||9

    [Adhyāya 48: draft edition based on MS K]

    6.48.1 athāta tṛṣṇāpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.48.4a bhayabhramābhyāṃ rasasaṃkṣayād vā ūrdhvaṃ citam pittavivavanaiś ca |
    6.48.4b pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsāṃ |
    6.48.5 srotaḥ svapāmvasvuṣudūṣiteṣu doṣais tṛṣāṃ sambhavatīha jantoḥ |
    6.48.6 tisraḥ smṛtā lohitajā caturthī kṣayāt tathānyām asamudbhavā ca |
    syāt saptamī bhaktasamudbhavā ca liṅgāni tāsāṃ śṛṇu sauṣadhāni ||
    6.48.8 śuṣkāmyatā mārutasambhavāyā todas tathā kaṇṭhaśirassu cāpi |
    sroto nirodhā virasaś ca vaktraṃ sītābhir adbhiś ca vivṛddhimeti |
    6.48.9 mūrcchā pralāpo rucivaktraśoṣo raktekṣaṇatvaṃpratataś ca doṣa |
    sītābhikāṃkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpaṇañ ca |
    6.48.9a bāṣpāvarodhaḥ kaphasambhṛtegnau tṛṣṇā balāsena bhavet tathā tu |
    6.48.10 nidrāgurutvaṃ madhurāsyatā ca bhayārditaḥ śuṣyati cātimātraṃ |
    6.48.12 kṣatasya rukchoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā bhavet sā |
    6.48.13 raktakṣayādyā kṣayajā matāsau tayārditaḥ śuṣyati dahyate ca |
    abhyarthamākāṃkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ |
    6.48.14 raktakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet |
    tridoṣaliṅgāmasamudbhavā tu hṛcchūlaniṣṭhīvanasaṃprayuktā |
    6.48.15 snigdhaṃ tathāmlaṃ lavaṇañ ca bhuktaṃ gurvannamevāpi tṛṣāṃ karoti |
    6.48.16 tṛṣṇābhivṛddhāvudare ca pūrṇṇe taṃ vāmayet māgadhikodakena |
    vilekhanañcātra hitaṃ vadanti syāddāḍi māmrātakamātuluṃgaiḥ |
    6.48.17 tṛṣṇāprayogaiḥ prativāraṇīyā śītaiś ca samyagrasavīryajātaiḥ |
    gaṇḍūṣamamlair virase ca vaktre kuryāc chubhair āmalakasya cūrṇṇaiḥ |
    6.48.18 suvarṇṇarūpyādibhir agnitaptair loṣṭraiḥ kṛtair vā sikatāsu cāpi |
    jalaiḥ sukhoṣṇaiḥ śamayet tu tṛṣṇāṃ saśarkaraiḥ kṣaudrayutaṃ hitam vā ||
    6.48.19 pañcāṃgikāḥ pañcagaṇā ya uktās teṣv ambusiddhaṃ prathame gaṇe vā |
    pibaṃ sukhoṣṇaṃ manujo cireṇa tṛṣo vimucyeta hi vātajāyāḥ ||
    6.48.20a pittotthitāṃ pittaharair vipakvaṃ nihanti toyaṃ paya eva vāpi ||
    6.48.21 bilvāḍhakīkanyasipañcamūlaṃ darbheṣu siddhaṃ kaphajaṃ nihanti |
    hitam bhavec chardanam eva cātra taptenanimbaprasavodakena |
    6.48.22 sarvāsu tṛṣṇāsvathavāpi paittṃ kuryād vidhiṃ tena śamaṃvrajanti |
    prayāgatodumbarajorasas tu saśarkarāstvakkvathitodakam vā |
    6.48.23 vargasya siddhasya ca śārivādeḥ peyaṃ jalaṃ syāt tu tṛṣābhibhūte |
    kaśeruśṛṃgāṭakapadmakaiś ca viśeṣu siddhaṃ tvathavā pibeta
    6.48.24 jalotpalośīrakucandanāni datvā pravāte niśi vāmayet tu
    taduttaman toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ ca peyaṃ |
    6.48.25 drākṣāpragāḍhañ ca hitāya vaidyas tṛṣṇārditebhyo vitaren narebhyaḥ |
    saśārivādau tṛṇapañcamūlī tathotpalādau prathame gaṇe ca |
    6.48.26 kuryāt kaṣāyāṇi yathaitaduktaṃ madhūkapuṣpādiṣu cāpareṣu |
    rājādanakṣīrikapītaneṣu ṣaṭpānakānyatra hitāni ca syuḥ ||
    6.48.27 satuṇḍikerāṇyathavā pibet tu piṣṭāni kāryāni samudbhavāni |
    kṣatodbhavāṃ rugvinivāraṇena jāyedrasānāmasṛjaś ca pānaiḥ |
    6.48.28 kṣayotthitāṃ kṣīrajalaṃ nihanyān māṃsodakam vā madhurodakam vā |
    āmotthitāṃ bilvavacāyutānāṃ jāyet kaṣāyairatha dīpanānāṃ |
    6.48.29 gurvannadāmullikhanair jayec ca kṣayādṛte sarvakṛtāś ca tṛṣṇāḥ |
    6.48.33 lepāvagāhau pariṣecanāni kuryāt tathā śītagṛhāṇi cāpi |
    saṃśodhanaṃ kṣīrarasāghṛtāni sarvāsu lehā madhurāṃ himāṃś ceti || ❈ ||
    6.48.33a jvarotisāraḥ śoṣaś ca gulmahṛtpāṇḍulohitaḥ
    6.48.33b mūrcchā pānātyayaś caiva tṛṣṇayā pūryate daśaḥ ||

    kāyacikitsāyāṃ prathamo daśa || ❈ ||

    [Adhyāya 49: draft edition based on MS K]

    6.49.1 athātaś charddipratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.49.6 cchādayannānanaṃ vegair ardayann aṃgabhañjanaiḥ |
    nirucyate cchardir iti doṣo vaktrāt pradhāvitaḥ |
    6.49.6a īrayañcchleṣmapittau tu udāno vyāpadaṃ gataḥ |
    6.49.7 ūrdhvam āgacchati bhṛśaṃ viruddhāhārasevinaḥ |
    6.49.8 praseko hṛdayotkledobhaktasyānabhinandanaṃ |
    pūrvarūpāṃ mataṃ cchardyā yathāsvaṃ cāpi nirdiśet ||
    6.49.9 yaḥ phenilaṃ cchardayate lpamalpaṃ śūlārditobhyarditapārśvapṛṣṭhaḥ |
    śrāntaḥ saṇoṣaṃ bahuśaḥ salīnaṃ sāvātakopaprabhavātu cchardiḥ |
    6.49.10 vyomvlaṃ bhṛśaṃ vā kaṭutiktavaktraḥpītaṃ saraktaṃ haritaṃ vamedvā |
    sadāhatodajvaravaktraśoṣaṃ sāpittakopaprabhavā matā tu |
    6.49.11 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāṃdrakaphānuviddhaṃ |
    abhaktaruggauravasādayuktaṃ vamedvamī sā kaphakopajā tu ||
    6.49.12 sarvāṇi liṅgāni bhavanti yasyāḥ sā sarvadoṣaprabhavā matā tu ||
    bībhatsajā dauhṛdajanmajātva sātmyaprakopāt krimijā ca yā hi |
    sā pañcamī tāñ ca vibhāvayīta doṣocchrayeṇaiva yathoktamādau ||
    6.49.13 śūlahṛllāsabahulā krimijā tu viśeṣataḥ |
    krimihṛdrogatulyena lakṣaṇena ca lakṣitā ||
    6.49.14 kṣīṇasyopadravavatīṃ sāsṛkprāyāṃ sacandrikāṃ |
    cchardiprasaktāṃ kuśalo nārabheta cikitsituṃ ||
    6.49.16 vamīṣu bahudoṣāsu cchardanaṃ hitamucyate ||
    virecanam vā yuñjīta yathodoṣocchrayaṃ bhiṣak |
    6.49.17 saṃsargāś cānupūrveṇa yathāsvaṃ bheṣajāyutaṃ |
    laghūṇi pariśuṣkāṇi sātmyānyanyāni cācaret |
    6.49.18 yathāsvañ ca kaṣāyāṇi jvaraghnāni prayojayet |
    hanyāt kṣīrodakaṃ pītaṃ cchardiṃ pavanasaṃbha vāṃ |
    6.49.19 mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ |
    yavāgūṃ madhumiśrām vā pañcamūlakṛtāṃ pibet |
    6.49.20 phalāmblaṃ viṣkirarasaṃ pibedvā vyaktasaindhavaṃ |
    6.49.21 pittopaśamanīyāni pākyāni ca himāni ca |
    kaṣāyānyupayuktāni ghnanti pittakṛtāṃ vamīṃ |
    6.49.22 śodhaṇaṃ madhurañcātra drākṣārasasamāyutaṃ |
    balavatyāṃ praśaṃsanti sarpistailvakam eva vā |
    6.49.23 āragvadhādiniryūhaṃ daśāṃgaṃ yogam eva vā |
    pāyayet madhusaṃyuktaṃ kaphajāyāṃ cikitsakaḥ |
    6.49.24 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasañjñitaṃ |
    tisṛṣv api bhavet pathyaṃ mākṣikeṇa samāyutaṃ |
    6.49.25 bībhatsajāṃ hṛdyatamairdohyadī kāṃkṣitaiḥ phalaiḥ |
    laṃghanair vamanaiś cāsāṃ sātmyair vā sātmyakopajāṃ |
    6.49.26 krimihṛdrogavac cāpi krimijaṃ śodhayed vamīṃ |
    yathādoṣāñ ca vitarecchastaṃ vidhimanantaraṃ |
    6.49.27 dadhittharasasaṃyuktāḥ pippalīmākṣikānvitāḥ |
    muhurmuhurnaro līḍhvā cchardibhyaḥ parimucyate ||
    6.49.28 samākṣikā madhurasā pītā vā taṇḍulāmbunā |
    tarppaṇā vā madhuyutā tisṛṇām api bheṣajāṃ |
    6.49.29 svayaṃ guptāṃ sayaṣṭyāhvāṃ tāṇḍūlāmbumadhudravāṃ |
    pibed yavāgūm athavā siddhāṃ patraiḥ karañjajaiḥ |
    6.49.30 yuktāmvlavaṇāḥ piṣṭāḥ kustumburyothavā hitāḥ |
    taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā |
    6.49.31 sitā candanamadhvaktāṃ lihyādvā makṣikāśakṛt |
    6.49.32 sarpikṣaudrasitā lājā śaktuṃ lihyāt tathāpi vā |
    6.49.33 dhātrīrasaiścandanam vā śritāṃ mudgadalāmbunā |
    kolāmalakamajjāno lihed vāpi trivarṇṇakaṃ |
    6.49.34 sakṣaudraṃ śālilājānāṃ yavāgū vā piben naraḥ |
    ghreyāṇyupakṣipec cāpi sugandhīni cikitsakaḥ |
    6.49.35 jāṃgalāni ca śūlyāni ṣāḍavālehyapānakāḥ |
    bhojanāni ca citrāṇi kuryāt sarvasvatandritaḥ |
    6.49.35a apriyāṇy api seveta jalenodvejayed apīti ||

    kāyaci || la

    [Adhyāya 50: draft edition based on MS K]

    6.50.1 athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.50.3 vidāhiguruviṣambhir ūkṣābhiṣyandibhojanaiḥ |
    śītayānāsanasthānaṟajo dhūmānalānilaiḥ |
    6.50.4 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ |
    6.50.5 hikkāśvāsaś ca kāsaś ca nṛṇāṃ samupajāyate |
    6.50.6 muhurmuhur vāyurudeti sasvano yakṛtplihāntrāṇi mukhe samutkṣipan |
    sa ghoṣavānāsu hina
    6.50.7 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīn tathā |
    vāyuḥ kaphenānugataḥ pañcahikkā karoti ha |
    6.50.9 vāyurannair avasttīrṇaḥ kaṭukair ardito bhṛśaṃ |
    6.50.10 hikkayatyūrdhvago bhūtvā tāṃ vidyād annajāṃ bhiṣak |
    cireṇa yamalair vegair yā hikkā sampravarttate |
    6.50.11 kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet ||
    vikṛṣṭakālairyā vegair mahadbhiḥ sampravarttate |
    6.50.12 kṣudrikā nāma sā hikkājatrumūlāt pradhāvitā ||
    nābhipravṛttā yā hikkā ghorāgambhīranādinī |
    6.50.13 anekopadravavatī gambhīrā nāma sā smṛtā ||
    6.50.14 marmāṇyāpīḍayantīva satataṃ yā pravarttate |
    mahāhikketi sā jñeyā sarvagātravikampanī ||
    6.50.15 āyamyate hikkamānasya dehe dṛṣṭiścordhvaṃ nāmyate yasya cāpi |
    kṣīṇonnadvidvikṣipaṃ yaś ca dehaṃ tau dvau cāntyau varjayet klāmyamānau |
    6.50.16 prāṇāyāmodvejanotrāsanāni pipīlikair dāśanañ cātra śastaṃ |
    6.50.16a saśarkaram madhukañcāvapīḍet kṣaudrānvitāmāgadhikās tathaiva |
    6.50.16b īkṣorasāḥ kṣīramuṣṇaṃ jalam vā | balānvite cchardanam vā praśastaṃ |
    6.50.16c dhūmaṃ pibet sarjarasyasya cāpi nepālyam vā goviṣāṇodbhavastā |
    6.50.19 sarpiḥ snigdhaṃ carmabālaiḥ hṛtam vā hikkāsthāne svedanaṃ vāpi kāryaṃ |
    kṣaudrāplutaṃ gairikaṃ kāñcanākhyaṃ lihyād bhasmagrāmyasatvāsthijam vā |
    6.50.20a romṇāṃ bhasmaśvāvidhāṃ śalyakānāṃ saṃhṛtya vavastagobhyāṃ yathāvat |
    6.50.20b sarpirmadhubhyāṃ śigvipatrajam vā bhasmollihet pippalicūrṇṇayuktaṃ |
    6.50.20c dagdhvā phaletindukodumbarābhyām evaṃ lihedvāpi gadaṃ jighāṃsuḥ |
    6.50.21 suvarcikā bījapūrṇṇādrasena kṣaudropetāṃ hanti līḍhvāśu hikkāṃ |
    6.50.21a caturguṇeṣv adhmu pibet susiddhaṃ sanāgaraṃ gauḍikadugdhamājaṃ |
    6.50.21cd sarpiḥ snigdhā ghnanti hikkāṃ sukhoṣṇā grāsāyavāgvaḥ payasaḥ sukhoṣṇāḥ ||
    6.50.22 yāvat tṛptiṃcobhayaṃ sevyamānaṃ ghoraṃ hikkāṃ hanti mūtraṃ tvajānāṃ |
    6.50.23 pūtiḥ kīṭāṃ laśunaṃ hiṃgumatsyāṃ tvacañ ca samcūrṇṇa subhāvitantat |
    kṣaudraṃ sitāṃ nāṃgapuṣpañca tulyaṃ pibedrasenekṣumadhūkajena |
    6.50.24 pibet palaṃ vā lavaṇaottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagraṃ |
    6.50.29 kapotapārāvataśalyakodbhavāṃ kravyādagodhāvṛṣadaṃśajāmrasāṃ ||
    pibed phalāmvlā na hi mānsasaindhavāṃ snigdhāṃsthāraṇyamṛgadvijodbhavāṃ |
    6.50.24cd harītakīñcoṣṇajalānupānaṃ pibetghṛtaṃ kṣārarajovakīrṇṇaṃ |
    6.50.25 rasaṃ kapitthāt madhupippalīñ ca pāṇipramāṇaṃ prapibet sukhāya |
    6.50.26 kṛṣṇāṃ sitām āmalakañ ca lihyāt sa śṛṅgaveraṃ madhunāthavāpi |
    6.50.26a lājāñjanekam alam adhyañ ca tulyaṃ hikkā hanyāt puṣparasena līḍhaṃ ||
    6.50.27 phalaṃ puṣpañca pāṭalyāḥ gairikaṃ kaṭurohiṇīṃ |
    kharjuramadhyaṃ māgadhyaḥ kāsīsaṃ dadhināma ca |
    6.50.28 catvāra ete yogā syuḥ pādeṣv evaṃ caturṣv iha
    madhudvitīyāḥ karttavyās te hikkā suvijānatā ||
    6.50.30 virecanaṃ pathyatamaṃ sasaindhavaṃ
    hitaṃ sukhoṣṇaṃ pravadanti hikkine |
    samīraṇūrdhvagate py athāpare
    vadanti nasyaṃ susukhāya hikkinām iti ||

    kāya ci || lṛ || o ||

    [Adhyāya 51: draft edition based on MS K]

    6.51.1 athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.51.3 yair eva kāraṇai hikkā bahubhiḥ saṃprapadyate |
    tairevakāraṇaiḥ śvāso ghoro bhavati dehināṃ |
    6.51.4 vihāya prakṛtiṃ vāyurapānaḥ kaphasaṃyutaḥ
    śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate |
    6.51.5 kṣudrakastamakaschinno mahānūrdhvaś ca pañcadhā |
    bhidyate sa mahāvyādhiḥ śvasaḥ kopa viśeṣataḥ |
    6.51.6 prāgrūpaṃ tasya hṛtpīḍā śūlamādhmānam eva ca |
    ānāho vaktravairasyaṃ śaṃkhanistodam eva ca |
    6.51.7 kiñcidārabhataḥ karma yasya śvāsaḥ pravarttate |
    niṣaṇṇasyaitiśāntiñ ca sakṣudra iti saṃjñitaḥ |
    6.51.8 tṛṭsvedavamathuprāyaḥ kaṇṭhe ghuraghurānvitaḥ |
    6.51.9 ghoṣeṇa mahatā tāmyaṃ sakāsaṃ sakaphan naraḥ |
    6.51.9a ānāho vaktravairasyaṃ śaṃkhanistoda eva ca |
    6.51.9cd yaḥ śvased durbalonnadviṭ sa vai tamakasaṃjñitaḥ |
    6.51.10 saṃśāmyati kaphocchittau svapataś ca vivardhate |
    6.51.11 ādhmāti dahyamānena bastinā sarujan naraḥ |
    sarvaprāṇena vicchinnaṃ śvāsaṃtaṃ cchinnamādiśet |
    6.51.12 niḥsaṃjñaḥ pārśvaśūlārttaḥ śuṣkakaṇṭhotighoṣavān |
    saṃrabdhanetrastvāyamya yaḥ śvaset sa mahāṃ smṛtaḥ |
    6.51.13 marmasvāyamyamaneṣu muhurmūḍhaḥ śvaset tu yaḥ
    ūrdhvaprekṣīhatarabastamūrdhvaśvāsamādiśet |
    6.51.14 kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate |
    traya śvāsā na sidhyanti tamako durbalasya ca |
    6.51.15 snehabastikramaṃ kecid ūrdhvaś cādhaś ca śodhaṇaṃ |
    mṛduḥ prāṇavatāṃ śreṣṭhaṃ śvāsinām ādiśanti ha |
    6.51.16 kāse śvāse ca hikkāyāṃ hṛdroge cāpi pūjitaṃ |
    ghṛtaṃ purāṇaṃ saṃsiddhaṃ viḍasauvarcalābhayaiḥ |
    6.51.17 pippalyādi pratīvāpaṃ siddham vā prathame gaṇe |
    6.51.18 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati ||
    hiṃsrāviṃḍaṃgapūtīkatriphalāvyoṣacitrakaiḥ |
    6.51.19 dvikṣīraṃ sarpiṣaḥ prasthañcaturguṇajalānvitaṃ |
    kolamātraiḥ pacedebhiḥ śvāsakāsau vyapohati |
    6.51.20 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedañkṣayantathā ||
    kṛtsne vṛṣakaṣāye tu pacet sarpiścaturguṇaṃ |
    6.51.21 tanmūlakusamāvāpaṃ śītaṃ kṣaudreṇa yojayet ||
    6.51.21a karkaṭāhvaṃ sitāṃ sustāṃ bhārgīṃ śūṇṭhīm madhūlikāṃ ||
    6.51.21b rasāñjanaṃ samadhukaṃ samānyā vāpya yogataḥ |
    6.51.22 ghṛtaprasthaṃ paceddhīmāṃ śītatoye caturguṇe ||
    6.51.23 suvahāṃ kālikāṃ bhārgīśukākhyāṃ naiculaṃ phalaṃ |
    6.51.24 kākādanīṃ śṛṃgaveraṃ varṣābhūbṛhatīdvayaṃ |
    kolamātrair ghṛtaprasthaṃ pacedetair jaladvikaṃ ||
    6.51.25 sauvarcalayavakṣārakaṭukāvyoṣasaindhavaiḥ |
    6.51.26 vacābhayāviḍaṅgaiś ca paced vā vidhivadghṛtaṃ ||
    gopavalyudake siddhaṃ syādanya dviguṇe ghṛtaṃ
    6.51.27 pañcaitāni havīṃṣy āhur bhiṣajaḥ śvāsakāsayoḥ ||
    6.51.30 tailaṃ daśaguṇe siddhaṃ kesarājarase śubhe |
    pīyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati ||
    6.51.31 phalāmvlāviṣkirarasā snigdhāḥ pravyaktasaindhavāḥ |
    eṇādīnāṃ śirobhir vā sakulatthāḥ sasaindhavāḥ |
    6.51.32 hanyuḥ śvāsañ ca kāsaś ca saṃskṛtāni payāṃsi ca ||
    timirasya ca bījāni karkaṭākhyā ca cūrṇṇitāḥ |
    6.51.33 durālabhāthapippalyaḥ kaṭukākhya harītakī |
    śvāviḍmayūraromāṇi kolapippalitaṇḍulāḥ |
    6.51.34 bhārgī tvakśṛṅgaverañ ca śarkarāśalyakaṃ gajaṃ |
    vṛttakāṇṭakabījāni cūrṇṇitāni tu kevalaṃ |
    6.51.35 pañcaślokādhikā hyete lehā ye samyagīritāḥ |
    sarpirmadhubhyāṃ saṃlehā śvāsakāsārditairniraiḥ |
    6.51.36 saptacchadasya puṣpāṇi pippalyaś cāpi mastunā |
    pibet sampiṣya madhunā dhānām vāpy atha bhakṣayet |
    6.51.37 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ |
    sarpiṇā vāpi vedeṣāṃ sakṣaudrāṃ śvāsapīḍitaḥ |
    6.51.38 śirīṣakundakadalīpuṣpaṃ pippalisaṃyutaṃ |
    taṇḍulāmbuyutaṃ pītvā jayec chvāsān aśeṣataḥ |
    6.51.40cd drākṣāṃ harītakī kṛṣṇaāṃ karkaṭākhyān durālabhāṃ
    6.51.41ab sarpirmadhubhyāṃ vilihaṃ cchvāsāṃ hanti sudustarāṃ |
    6.51.39 kolimajjā tālumūlaṃ piṣṭvā carmamaśintathā |
    lihyāt kṣaudreṇa pāmārgasarpirmadhusamāyutaṃ |
    6.51.40 nīpaḥ kadambo raktaghnaḥ taṃ pītvā taṇḍulāmbunā |
    6.51.41 haridrāṃ maricaṃ rāsnāṃ guḍaṃ drākṣāṃ sapippalīṃ |
    6.51.42 lihyāt kṣaudreṇa tulyāni śvāsārtto hitabhojanaḥ ||
    6.51.44 bhārgīn trikaṇṭakaṃ tailaṃ haridrāṃ kaṭurohiṇīṃ |
    6.51.45 pippalyo maricaṃ caṇḍāṃ gośakṛdrasa eva ca |
    taṭakolasya bījāni paced utkārikāṃ śubhāṃ |
    6.51.46 sevyamānā nihanty eṣā śvāsānāśu sudurjayām iti ||

    kāyaci || lṛ || o ||

    [Adhyāya 52: draft edition based on MS K]

    6.52.1 athātaḥ kāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.52.4A yair eva kāraṇair hikkā śvāsaś caivopajāyate |
    tair eva kāraṇair nṛṇāṃ kāsaḥ samupajāyate |
    6.52.5 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsasvanatulyaghonatulyaghoṣaḥ |
    nireti vaktrāt sahasā saghoṣaḥ kāsaḥ sa vidvadbhir udāhṛtas tu |
    6.52.6 sa vātapittaprabhavaḥ kaphāc ca kṣatāttathānyaḥ kṣayajoparaś ca |
    pañcaprakāraḥ paṭhito bhiṣagbhir viśeṣato lakṣaṇataḥ purā ||
    6.52.8 hṛcśaṃkhamūrddhodarapārśvaśūlī kṣāmānanaḥ kṣīṇavalaḥ kṣataujā |
    prasaktamantaḥ kaphaam īraṇena bhinnasvaraḥ kāsati śuṣkam eva |
    6.52.9 urovidāhajvaravaktraśoṣair abhyarditastiktamukhastṛṣārtaḥ |
    pittena pītāni vamet kaṭūni kāseta pāṇḍuḥ paridahya mānaḥ |
    6.52.10 pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇṇadehaḥ |
    abhaktaruggauravapāṇḍuyuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena |
    6.52.11 vakṣotimātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ
    viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tam āhuḥ |
    6.52.12 sa gātraśū|laṃjvaradāhamohaṃ prāṇakṣayaṃ copalabheta kāsāt |
    śuṣyan viniṣṭhīvati durbbalas tu prakṣīṇamāṃso rudhiraṃ sapūyaṃ ||
    6.52.13 taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñe kṣayakāsam āhuḥ ||
    6.52.16 pathyāṃ sitām āmalakāni lājāḥ samāgadhañ cāpi vicūrṇṇya śuṇṭhī |
    sarpir madhubhyāṃ viliheddhi kāsī sasaindhavaṃ coṣṇajalena kṛṣṇāṃ |
    6.52.17 pibed guḍaṃ pippaliśṛṃgaveraṃ drākṣāñ ca sarppirmadhunā lihec ca |
    drākṣāṃ sitāṃ māgadhikāñ ca tulyāṃ saśṛṃgaveraṃ madhukaṃ tugāñ ca ||
    6.52.18 sarpimadhubhyāṃ vilihet samāṃśāṃ kṣaudreṇa tulyaṃ maricaṃ sitāñ ca |
    saṃcūrṇṇya maṇḍena pibec ca da dhnoḥ hareṇa vaḥ pippalikāñ ca tulyāṃ ||
    6.52.19 dadhnā lihet kāsakaragnim agraḥ
    ubhe haridre suradāruśuṇṭhī | gāyatrisārañ ca pibet samāṃśaṃ
    6.52.20 vastasya mūtreṇa sukhāmvunā vā dantīdravantī ca satilvakānāṃ
    bhṛṣṭāni sarpīḥ ṣvatha bādarāṇi || khādet palāṃśāni sasaindhavāni
    6.52.21 hiṅgoḥ pibet kolasamaṃ hitāśī |sauvīrakeṇāmlarasena vāpi |
    kṣaudreṇa lihyātmaricāni cā | bhārgīvacāhiṃgukṛtā ca vartiḥ
    6.52.22 dhūme praśastā ghṛtasaṃprayuktā |
    6.52.23 pibec ca śīdhuṃ maricānvitaṃ vā
    6.52.24 mañjiṣṭhaśuṇṭhījalamṛtikābhiḥ | kṣīraṃ śritam mākṣikasaṃyutam vā
    nidigdhikāmūlasamāṃśasiddhāṃ | khādec ca mudgāṃ maricopadaṃśām
    6.52.25 utkārikāṃ sarpiṣi nāgarāḍhyāṃ |
    6.52.26 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahyaṃ |
    vidārigandhādigaṇaśritaṃ vā rasena vā yatkhalukaṇṭhakāryāḥ |
    6.52.27 virecanaṃ snaihikam atra coktam āthāpanaṃ cāpi vadanti pathyaṃ |
    dhūmam pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra ||
    6.52.28 hitā yavāgvaś ca raseṣu siddhāḥ payāṃsi lehyāḥ saghṛtās tathaiva ||
    prachardanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavaḍagrahāś ca |
    6.52.29 uṣṇāmla lehyāḥ kaṭukāś ca hanyuḥ kapham viśeṣeṇa viśoṣaṇañ ca |
    kaṭutrikañ cāpi vadanti mukhyaṃ ghṛtaṃ krighnasvarase vipakvaṃ |
    6.52.30 nirguṇḍipatrasvarasena siddhaṃ sarpiḥ kaphottham vinihanti kāsaṃ |
    6.52.32 vidārigandhotpalasārivādī niḥkvāthya vargam madhurañ ca kṛtsnaṃ |
    6.52.33 ghṛtam pibed ikṣurasāmbudugdhaiḥ kākolivargañ ca saśarkañ tat |
    prātaḥ pibet pittakṛte tu kāse kṣato hito yaḥ kṣatajaś ca kāsaḥ |
    6.52.34 kharjūramustāmadhukaṃ piyālaṃ madhūlikā pippalibhārgicūrṇaṃ ||
    sarpiḥ sitā mākṣisaṃprayuktaṃ trīṃ hanti kāsānupayujyamānaṃ |
    6.52.34a mañjiṣṭhamūrvājanavahnipāthāṃ kṛṣṇāṃ haridrāñ ca tathā vicūrṇya ||
    6.52.35cd kṣaudreṇa kāse kṣatajo kṣayotthe pibed ghṛtaṃ cekṣurase vipakvaṃ |
    guḍodakaṃ vā kvathitaṃ pibeta kṣaudreṇa śītaṃ maricopadaṃśaṃ ||
    6.52.36 cūrṇaṃ pibed āmalakasya cāpi kṣīre vipakvaṃ saghṛtaṃ hitāya ||
    cūrṇāni godhūma yathodbhavāni kākolivargañ ca kṛtaḥ |
    6.52.37 ṣu peyastṛṣu kāsavadbhiḥ kṣaudreṇa dugdhena ghṛtena vāpi |
    6.52.47 kulīraśuktīś caṭakaiṇa lāvānniḥ kvāthya vargam madhurais tathānyaiḥ |
    pibed ghṛtaṃ tan tu niṣevyamānaṃ hanyāt kṣayotthaṃ kṣatajañ ca kāsaṃ || śatāvarīnāgavalāvipakvaṃ ghṛtaṃ vidadhyāc ca hitāya tasya ||
    6.52.37a jantughnadārutriphaloṣaṇatrayaṃ sapadmakaṃ saṃbhṛtam ekatastataḥ |
    6.52.37b sitāsamāṃśair avalihyamāno ḥ sakāsānudati prasahyaṃ ||
    6.52.37c śaṭīpalāgranthikapuṣkarāgni cavyātmaguptākharaśaṃkhapuṣpī |
    6.52.37d dvipañcamūlī ca paladvibhāge bhāgena sambhṛtya vipācayīta |
    6.52.37e yavāḍhakañ cāpy abhayā śatañ ca vāryāḍhakaiḥ pañcabhir aṃ hri śeṣaṃ |
    6.52.37f kvātham pacec chauṇṭhikatailabhāge sarpīṃ ṣidatvā kuḍavonmitāni |
    6.52.37g guḍasya bhāgārddhaśataṃ vipakvaṃ śītaṃ |
    6.52.37h palānya madhunas tatra datvā tvagelaśuṇṭhī maricañ ca yuñjyāt |
    6.52.37i dve dve cādyād avalihyāc ca lehāṃ pathye pathyāśī sarvakāsān jñghāṃsuḥ ||
    6.52.37j śvāsaṃ hikkāṃ svarabhedaṃ kṣayañ ca kārṣyaṃ chardiṃ vātarktaṃ jvarañ ca ||
    6.52.37k hṛtpāṇḍurogaṃ śvayathuṃkāmalāṃ mūrcchāṃ doṣmūtrakṛcchrārta va ca |
    6.52.37l hanyād agastyena niṣevito yaṃ lehārujāṃ vai nudati prasahyam iti ||

    kāsaci || || ❈ ||

    [Adhyāya 53: draft edition based on MS K]

    6.53.1 athātaḥ svaropaghātapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.53.3 atyuc caśabdakaraṇyadhyayanābhighātasandūṣaṇaiḥ prakupitāḥ paṭhanādayas tu |
    te śabdavāhīṣu sirāsugatāḥ pratiṣṭhaṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ |
    6.53.4 vātena kṛṣṇanayanānanamūtravarcā bhinnasvaraṃ vadati gardabhavat kharañ ca |
    pittena pītanayanānanamūtravarcā brūyāt galaina sa ca dāhasamanvitena |
    6.53.5 brūyāt kaphena satataṃ kapharuddhakaṇṭhau mandaṃ śanairvadati cāpi divā viśeṣāt |
    sarvātmake bhavati sarvavikārasaṃpat | tañ cāpy asādhyam ṛṣyaḥ svarabhedam āhuḥ |
    6.53.6 dhūmāyati kṣatakṛte kṣayamāpnuyāc ca | vāgeṣa cāpi hatavāk parivarjanīyaḥ |
    antargatasvaram alakṣyam avākpravīṇaṃ medocchrayād vadati digdhagalastṛṣāluḥ |
    6.53.8 snigdhāṃ svarāturanarān avabaddhadoṣāṃ nyāyena cchardanavirecanabastibhiś tu |
    nasyāvapīḍamukhaśodhanadhūmalehaiḥ saṃpādayeta vividhaiḥ kavaḑagrahaiś ca |
    6.53.9ab yaḥ śvāsakāsavidhirādita eva coktaṃ śtam cāpy aśeṣam avatārayituṃ yateta ||
    6.53.10 svaropaghāte nilaje bhaktopari ghṛtaṃ pibet |
    kāsamardakavārttākumārkavasvarase yutaṃ ||
    6.53.11 siddhaṃ ghṛtaṃ hanty anilaṃ siddhaṃ vārkagale rase |
    yavaākṣārājamodābhyāṃ citrakāmalakeṣu vā |
    6.53.12 devadārvyagnimabhyāṃ siddham ājaṃ samākṣikaṃ |
    sukhodakānupāno vā sasarpiṣko guḍodanaḥ |
    6.53.13 kṣīrānupānaṃ paitte tu pibet sarpiratandritaḥ |
    aśnuyāc ca sasarpiṣkaṃ yaṣṭīmadhukapāyasaṃ |
    6.53.14 lihet madhurakāṇyaṃ vā cūrṇṇaṃ madhusamāyutaṃ |
    śatāvarīcūrṇayogaṃ balācūrṇṇam athāpi vā |
    6.53.15 pibet kaṭūni mūtreṇa kaphaje svarasaṃ kṣaye |
    lihedvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā ||
    6.53.16 svaropaghātai medoje kaphavadvidhiriṣyate ||
    raktaje kṣayaje vāpi pratyākhyāyācaret kriyāṃ |
    6.53.16a sarvaje kṣataje tadvat bhiṣag vidyād vicakṣaṇaḥ ||
    6.53.17 śarkarāmadhumiśrāṇi śritāni madhuraiḥ saha |
    pibet payāṃsi yasyo ccairvadato bhihatasvara iti ||

    kāyacikitsā || ||

    [Adhyāya 54: draft edition based on MS K]

    6.54.1 athātaḥ kṛimipratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.54.3 ajīrṇṇā
    6.54.3a bhojīmadhūrāmvlanityodravapriyaḥ piṣtaguḍopayoktā|
    6.54.3b vyāyāmajātāni
    6.54.7 viṃśate kṛimijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ |
    purīśakapharaktāni tesāṃ vakṣyāmi lakṣaṇaṃ |
    6.54.8 ājaupāḥ pībanāḥ kampāḥ śvetāḥ gaṇḍūpadās tathā |
    curavo dvimukhāś caiva vijñeyās tu purīśajāḥ ||
    6.54.9 śvetāḥ sūkṣmā studantyete gudaṃ pratisaranti ca |
    teṣām evā pare pucchaiḥ pṛthavaś ca bhavaṃti hi |
    6.54.11cd śūlāṭopaśakṛdbhedapaktinā śakarāś ca te |
    6.54.12 da pralūtāś cipiṭās tathā |
    pipīlikā kāraruhā vijñeyāḥ kaphasaṃbhavāḥ |
    6.54.14 majjādonetraleḍhārastāluśrotrabhujas tathā |
    śirohṛdrogavamathupratiśyāyakarāś ca te |
    6.54.15 karṇṇaromanakhādāś ca dantādāḥ kikkisās tathā |
    kuṣṭhajāḥ saparīsarpāḥ jñeyāḥ śoṇitasambhavāḥ |
    6.54.16 te saraktāś ca kṛṣṇāś ca teśām ante ca durdṛśaḥ ||
    raktādhiṣṭhānajāṃ prāyo vikārāñjanayanti ha |
    6.54.17 māṣapiṣṭānnavidalaparṇṇaśākaiḥ purīṣajāḥ |
    māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ |
    6.54.18ab viruddhājīrṇṇaśākādyaiḥ śoṇitābhā bhavanti ca |
    6.54.20cd eṣāmanyatamāṃ vaidyo jighāṃsuḥ snigdhamāturāṃ |
    6.54.21 surasādivipavena sarpiṣāvāntamāditaḥ |
    virecayaittīkṣṇatarairyogairāsthāpayīta ca |
    6.54.22 yavakolakulatthānāṃ surasāderga ca |
    viḍaṅgasnehayuktau na kvāthena lavaṇena ca |
    6.54.23a nirūḍham athatailen tat siddhenānuvā sayet
    6.54.24cd tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet ||
    6.54.25ab kramūkaḥ svarasam vāpi pūrvavattīkṣaṇabhojanaḥ |
    6.54.26ab pāribhadrakapatrāṇāṃ purvatsurasaṃ pibet |
    6.54.25cd palāśabījasya rasaṃ pibedvā kśaudra saṃyutaṃ|
    6.54.26a pṛthagvā surasādīnāṃ patturasyāthavārasaṃ |
    6.54.27 lihedaś ca śakṛccūrṇṇaṃ vaiḍaṃgaṃ vā samikṣikam |
    patrair mūṣikaparṇyā vā saṃpiṣṭaiḥ piṣṭamiśritaiḥ |
    6.54.28 khādet pūpalikāṃ pakvā dhānyāmvlañ ca pibed anu |
    surasādyair gaṇaiḥ pakvaṃ tailan tat pānam iṣyate |
    6.54.29 viḍaṃgacūrṇṇamisrair vā piṣṭairbhakṣāṃ prayojayet |
    tatkaṣāyaprapītānāṃ tilānāṃ tailpācitāṃ |
    6.54.30 śvāvidhaḥ sakṛtaś cūrṇṇaṃ saptakṛtvaḥ subhāvitaḥ |
    viḍaṃgānāṃ kaṣāyeṇa traiphalena rasena ca |
    6.54.31ab kṣaudreṇa līḍhvānupibed rasamām alakaṃ śubhaṃ |
    6.54.32cd pibed vā pippalīcūrṇṇam ajamūtreṇa saṃyutaṃ|
    6.54.31cd akṣābhayārase vāpi vidhir eṣo yasād api |
    6.54.32ab pūtīkasya rasam vāpi surasyāṃ vā pibet naraḥ |
    6.54.33 saptarātraṃ pibed ghṛṣṭaṃ trapu vā dadhimastunā |
    purīśajāṃ śleṣmajāṃś ca hanyād evaṃ krimīṃ bhiṣak |
    6.54.34 śirohṛt karṇṇanāsākṣisaṃśritāṃś ca pṛthak pṛthak |
    viśeṣatoñjanaivarjamānādi vāsayānālaḍate krimīrnasyaira va pīḍaiś ca sādhayet |
    6.54.35 sakṛdrasaṃ śāraṅgasya śoṣyantumau vibhāvayet |
    niḥkvāthena viḍaṃgānāṃ cūrṇṇaṃ pradhamanan tu tat |
    6.54.36 ayaś cūrṇṇānyaneraiva vidhināyojayīta ca |
    sakāṃsanīlaṃ tailaṃ ca nasyaṃ syāt surasādike |
    6.54.37 indraluptevidhiś cāpi vidheyo romarājiṣu |
    dantājānāṃ samuddiṣṭaṃ vidhānaṃ mukharaugike |
    6.54.38 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt |
    surasādiṃ ca sarveṣu sarvathaivopayojayet |
    6.54.39 pravyaktatiktakaṭukaṃ bhojanañ ca hitaṃ sadā |
    kulatharasasaṃyuktaṃ kṣārapānañ ca pūjitaṃ |
    6.54.40 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti |
    māṣāna tomvlāṃ madhūrāṃ rasāṃś ca krmīṃ jighāṃsuḥ parivarjayīta |

    kāyacikitsā || ||

    [Adhyāya 55: draft edition based on MS K]

    6.55.1 athāta udāvarttapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
    6.55.3 adhaś cordhvañ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ |
    na vegān dhārayet prājño vātādīnāñ jijīviṣuḥ |
    6.55.4 vātaāviḍmūtrajṛmbhāṇām asruṇaḥ kṣavathor api |
    udgārasya tathā rcchadyā retasaś cāpi dhāraṇāt ||
    6.55.5 kṣuttṛṣṇocchvāsanidrāṇām udāvartto bhaved iha |
    vyāhanyamānavegārtta udāvartto nirucyate |
    tasyābhidhāsye vyāsena lakṣaṇaṃ sacikitsitaṃ |
    6.55.6 trayodaśavidhasyāsya bhinnasyetais tu kāraṇaiḥ |
    6.55.7 ādhmānaśūlo hṛdayo parodhaṃ śirorujaṃ śvāsam atīva hikkāṃ |
    kāsapratiśyāyagalagrahatvād valāsapittaprasarañ ca ghoraṃ |
    6.55.8 kuryād apāno bhihataḥ svamārge hanyāt purīśaṃ mukhataḥ kṣiped vā |
    āṭopaśūlau parivarttanañ ca saṃgaḥ purīśasya tathordhvavātaḥ |
    6.55.9 purīśamāsyād api vā nireti purīśavege bhihite narasya |
    mūtrasya vege bhihate naras tu kṛcchreṇa mūtraṃ sravate lpam alpaṃ |
    6.55.10 meḍhre gude vaṃkṣaṇabastimuṣkanābhipradeśeṣv atha mūrdhni cāpi |
    ānaddhabasteś ca bhavanti tīvrā rujaś ca śūlair iva tudyate ca |
    6.55.11 manyāgalastambhaśirovikārāḥ | jṛmbhopaghātāt pavanātmikā syuḥ |
    tathākṣināsāvadanāmayāś ca bhavanti tīvrāḥ saha karṇṇarogaiḥ |
    6.55.12 ānandajam vāpy atha śokajam vā netrodakaṃ prāptam amuñcato hi |
    śirogurutvaṃ nayanāmayāś ca bhavanti tīvrāḥ saha pīnasena
    6.55.13 bhavanti gāḍhaṃ kṣavathor vighātāc chirokṣināsāśravaṇeṣu rogāḥ |
    kaṇṭhasya pūrṇṇatvam atīva todaḥ kukṣau tu vāyor ubhayoḥ pravṛttiḥ |
    6.55.14 udgāravege bhihate bhavanti jantor vikārāḥ pavanaprasūtāḥ |
    chardyābhighātena bhavec ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annaṃ |
    6.55.15 mūtrāyaṇe pāyuni muṣkayoś ca śotho rujā mūtravinigrahaś ca |
    śukrāśmarī tatsravaṇaṃ bhaved vā te te vikārābhihate tu śukre |
    6.55.16 tandrāṅgamardāvaruci śramaś ca kṣudhor vikārā kṛśatā ca dṛṣṭā |
    kaṇṭhāsyaśoṣaḥ śravaṇāvarodhas tṛṣṇābhighātād dhṛdayavyathā ca |
    6.55.17 śrāntasya niśvāsavinigraheṇa hṛdrogamohāv atha vāpi gulmaḥ |
    jṛmbho 'ṅgamardo ṅgaśirotha jāḍyaṃ nidrābhighātād athavāpi tandrī ||
    6.55.18 tṛṣṇārdditaṃ parikliṣṭaṃ kṣīṇaṃ śūlair abhidrutaṃ |
    śakṛdvamantaṃ matimān udāvarttinam utsṛjet |
    6.55.19 sarsveṣv eteṣu vidhivad udāvartteṣu kṛtsnaśaḥ |
    vāyoḥ kriyā vidhātavyā svamārgapratipattaye |
    6.55.20 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me |
    āsthāpanaṃ mārutaje snigdhasvinnam viśeṣataḥ
    6.55.21 purīśaje tu karttavyo vidhir ānāhikas tu yaḥ |
    sauvarcalāḍhyāṃ madirāṃ mūtre tv abhihate pibet |
    6.55.22 elām vāpy atha madyena kṣīravāriṃ pibeta vā |
    dhātrīphalānāñ ca rasaṃ satailam vā pibet tryahaṃ |
    6.55.23 rasam aśvapurīśasya gardabhasya pibeta vā |
    māṃsopadanśaṃ madyan tu mukhyaṃ seveta yogavit |
    6.55.24 bhadradāru ghaṇaṃ mūrvāṃ haridrāṃ madhukan tathā |
    kolapramāṇāni piben māṣakvāthena yogavit |
    6.55.25 duspaśāyāḥ svarasam vā kaṣāyaṃ kuṃkumasya vā ||
    ervārubījaṃ toyena pibed vā lavaṇīkṛtaṃ |
    6.55.26 pañcamūlaśritaṃ kṣīraṃ drākṣārasam athāpi vā |
    yogāṃś ca vitared atra pūrvoktān aśmarībhidaḥ |
    6.55.27 mūtrakṛcchrakramañ cāpi kuryān niravaśeṣataḥ ||
    bhūyo vakṣyāmi yogāṃś ca mūtrāghātopaśāntaye |
    6.55.28 snehasvedair udāvarttaṃ jṛmbhajaṃ samupācaret |
    aśrumokṣāsruje kāryaḥ snigdhasvinnasya dehinaḥ |
    6.55.29 tīkṣṇāṃjanāvapīḍābhyāṃ tīkṣṇagandhopajighraṇaiḥ |
    varttiprayogair atha vā kṣavasaktiṃ pravarttayet |
    6.55.30 udgāraje kramopetaṃ snaihikaṃ dhūmam ācaret |
    6.55.31 cchardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet |
    6.55.32 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ |
    6.55.33 āvārināśākvathitaṃ pītavantaṃ prakāmataḥ |
    kāmayeran priyāṃ nāryāṃ śukrodāvarttinan naraṃ |
    6.55.34 kṣudvighāte hitaṃ snigdham uṣṇam alpañ ca bhojanaṃ |
    tṛṣṇāghāte piben manthaṃ yavāgūm vā suśītalāṃ |
    6.55.35 bhojyed rasena viśrāntaḥ śramaśvāsāturo naraḥ |
    nidrāghāte pibet kṣīraṃ svapec ceṣṭakathārataḥ |
    6.55.36 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi |
    yac ca yatra bhavet prāptaṃ tac ca tasmiṃ prayojayet |
    6.55.37 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ |
    bhojanaiḥ kupitaḥ sadya udāvarttaṃ karoti ha |
    6.55.38 vātamūtrapurīśāsṛkkaphamedovahāni vai |
    srotāṃsy udāvarttayati purīśam vāpi varttayet |
    6.55.39 tato hṛdbastiśūlārtto hṛllāsārucipīḍitaḥ |
    vātamūtrapurīśāṇi kṛcchreṇa labhate nnaraḥ |
    6.55.40 śvāsakāsapratiśyāyadāhamohatṛṣājvaraṃ |
    vamīṃ hikkāṃ śirorogaṃ manaḥśravaṇavibhramāṃ |
    6.55.41 bahūn anyāṃś ca labhate vikārām vātakopajāṃ |
    tat tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet |
    6.55.42 doṣato bhinnavarcāṃsi bhuktaṃ cāpy anuvāsayet |
    bhavec chāntim vrajaty evam udāvarttas tu dāruṇaḥ |
    6.55.43 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ |
    pāyayed vā tṛvṛtpīluyavāgvām amblapānakaiḥ ||
    6.55.44 hiṃgukuṣṭhavacāsvarjiviḍañ cāpi dviruttaraṃ |
    yogāv etāv udāvarttaṃ śūlaṃ cātibalaṃ jeyet |
    6.55.45 devadārvyagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṃkaśāṃ |
    pauṣkarasya ca mūlāni toyasyārdhāḍhake pacet |
    6.55.46 pādāvaśiṣṭaṃ tat pītam udāvarttaṃ vyapohati |
    mūlakaṃ śuṣkam ārdrañ ca varṣābhūmūlapañcakaṃ |
    6.55.47 ārevataphalañ cāpsu paktvā tena ghṛtam pacet |
    tat pīyamānaṃ haṃty ugram udāvarttam aśeṣataḥ |
    6.55.48 vacām ativiṣam pāṭhāṃ yavakṣāraṃ harītakīṃ |
    kṛṣṇān nirdahanīñ caiva pibed uṣṇena vāriṇā |
    6.55.49 ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacāṃ |
    kuṣṭhaṃ kiṇvāgnikau cāpi pibet tulyāni pūrvavat |
    6.55.50 mūtreṇa devadārvagnitriphalābṛhatīṃ pibet |
    yac ca prasthaṃ pale dve ca kaṇṭakāryā jalāḍhake |
    6.55.51 paktvārdhaprasthaśeṣaṃ tu pibed dhiṃgusamāyataṃ |
    madanālābubījāni pippalīṃ sanidigdhikāṃ |
    6.55.52 sañcūrṇṇya nāḍyapradhame dviṣety etad yathā gudaṃ |
    cūrṇṇaṃ nnikumbhakampilyaśyāmektvākvagnikodbhavaṃ |
    6.55.53 kṛtavedhanasya kṛṣṇāyā lavaṇānāñ ca sādhayet |
    gavāṃ mūtreṇa tā vartyaḥ kārayeta gudaṃgamāḥ |
    sadyaḥ śarmakarāv etau yogāv amṛtasambhavāv iti || ❈ ||

    kāyaci || 18 || ❈ ||

    [Adhyāya 56: draft edition based on MS K]

    6.56.1 athāto viṣūcikāpratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
    6.56.3 ajīrṇṇam āmaṃ viṣṭabdhaṃ vidagdhañ ca yad īritaṃ |
    viṣūcyalasakau tasmād bhavec cāpi viḍaṃbikā |
    6.56.4 sūcībhir irava gātrāṇi tudaṃ santiṣṭhate nilaḥ |
    yasyām ajīrṇṇāt sā vaidyair viṣūcīti nirucyate |
    6.56.5 na tām parimitāhārā labhante viditāgamāḥ |
    mūḍhās tām ajitātmāno labhante śanalolupāḥ ||
    6.56.6 mūrcchātisārau vamathuḥ pipāsā śūlabhramodveṣṭanajṛmbhadāhāḥ |
    vaivarṇṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ |
    6.56.7 kukṣir ānahyate tyarthaṃ tāmyate parikūjati |
    niruddho mārutaś caiva kukṣāv upari dhāvati |
    6.56.8 vātavarco nirodhaś ca kukṣau yasya bhṛśam bhavet |
    tasyālasakam ācaṣṭe tṛṣṇodgārau ca yasya tu |
    6.56.9 tuṣṭan tu bhukta.m kaphamārutābhyāṃ pravarttate nordhvam adhaś ca yasya |
    viḍambikāṃ tasya suduścitsām ācakṣate śāstravidaḥ purāṇāḥ |
    6.56.10 yatrastham āmaṃ hi rujārttam eva deśaṃ viśeṣeṇa vikārajātaiḥ |
    doṣeṇa yenānugataṃ ca gāḍhaṃ taṃ lakṣaṇair āmasamudbhavaiś ca |
    6.56.11 yaḥ syāvadantauṣṭhanakho lpasaṃjñaḥ cchardyardito bhyantarayātanetraḥ
    kṣāmasvaraḥ | sarvavimuktasandhir yāyān naro so 'punar āgamāya |
    6.56.12 sādhyasya pārṣṇyor dahanaṃ praśastam agnipratāpo vamanañ ca tīkṣṇaṃ |
    pakve tato nne tu vilaṃghanaṃ syāt sampācanam vāpi virecanam vā |
    6.56.13 viśuddhadehasya hi sadya eva mūrcchātisārādir upaiti śāntiṃ |
    āsthāpanañ cāpi hitam vadanti sarvāsu yogān aparān nibodha ||
    6.56.14 pathyā vacā hiṃgu viḍaṃ vicūrṇṇyasukhāmbunāsātiviṣaṃ niṣevet |
    6.56.15 kṣārāgadam vā lavaṇaṃ viḍam vā guḍapragāḍhān atha sarṣapam vā |
    amlena vā saindhavahiṃguyuktau sabījapūrṇṇau sukṛtau trivargau |
    6.56.16 kaṭutrikam vā lavaṇair upetaṃ pibet snuhīkṣīravimiśritam vā |
    6.56.17 kṛṣṇājamodākṣasamāgnikāni tulyaṃ pibed vā magadhānikumbhau |
    6.56.18 uṣṇābhir adbhir magadhodbhavānāṃ kalkam pibed vāpy atha nāgadantyā |
    vyoṣaṃ karañjasya phalaṃ haridrāṃ mūlaṃ samaṃ vāpy atha mātuluṅgyāḥ |
    6.56.19 cchāyāviśuṣkā guḍikā kṛtās tāḥ hanyur visūciṃ nayanāñjanena |
    suvāmitaṃ sādhu virecitaṃ vā sulaṅghitam vā manujaṃ viditvā |
    6.56.20 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārttaṃ samupakrameta ||
    āmaṃ śakṛd vā nici bhūyo vibaddhaṃ viguṇānilena |
    6.56.21 pravarttamānaṃ na yathāstam etad vikāram ānāham udāharanti |
    tasmiṃ bhavaty āmasamudbhave tu bhramapratiśyāyaśirovidāhāḥ |
    6.56.22 āmāśaye śūlam atho gurutvaṃ hṛtstambham udgāravighātanañ ca |
    stambhaḥ kaṭīpṛṣṭhapurīśamūtre śūlo tha mūrcchā sa śakṛd vamec ca |
    6.56.23 śvāsaś ca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni |
    āmodbhave vāntam upakrameta saṃsaktabhaktaṃ kramadīpanīyaiḥ |
    6.56.24 athetaraṃ yo na śakṛd vameta taṃ sādhayet svinnam imaiḥ prayogaiḥ |
    viṣūcikāyāṃ parikīrttitāni dravyāṇi vairecanikāni yāni |
    6.56.25 saṃcūrṇṇya varttim vitared vidhijño mahiṣyajāvyuṣṭragavāṃś ca mūtraiḥ |
    svinnasya pāyau viniveśya tāś ca cūrṇṇāni caiṣāṃ pradhamet tu nāḍyā |
    6.56.26 mūtreṇa vā sādhya yathāvidhāṇaṃ dravyāni yāny ūrdhvam adhaś ca yānti |
    kvāthena tenāśu nirūhayīta mātrārdhayuktena samākṣikeṇa |
    6.56.27 tribhaṇḍipiṣṭaṃ lavaṇaprakuñcaṃ datvā viriktaṃ kramam ādiśec ca |
    eteṣv eva ca tailena sādhitena sukhāmbunā | prāptaṃ yadi na ca syād vā bhāgeṣv eṣv anuvāsanam iti ||

    kāyaci || 19 || 0 ||

    [Adhyāya 57: draft edition based on MS K]

    6.57.1 athāto rocakapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.57.3 doṣaiḥ pṛthak trividhasokasamucchrayāc ca bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ |
    nānne rucir bhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ vadanti | |
    6.57.4 hṛcchūlaśoṣavamathuḥ svarasaṃkṣayāc ca vātā sadāhamadatṛḍ vamane ca pittaṃ |
    pittāt kaphena hṛdaye gurutāvilepaḥ śleṣmaprasekavamathuḥ śiraso rujañ ca |
    6.57.5 sarvātmakaṃ trividhaliṃgam atho vadanti ||
    śokopaghātajam athānilalakṣaṇais tu |
    vātātmake virasam āsyam arocake tu pittena tiktakaṭukaṃ madhuraṃ kaphena |
    6.57.6 sarvair upetam upadhārayasannipāte | dainyaṃ bhṛśam bhavati śokasamudbhave tu |
    vāṃtovacādir anile vidhivat pibec ca snehoṣṇatoyamadirānyatamena cūrṇṇaṃ |
    6.57.7 kṛṣṇāviḍaṃgayavabhasmahareṇubhārgīrāsnailahiṃgulavaṇottamanāgarāṇāṃ |
    pitte guḍāmbumadhurair vamanaṃ praśastaṃ lehaś ca saindhavasitāmadhusarpiriṣṭaḥ |
    6.57.8 nimbāmbuccharditavataḥ kaphaje nupānaṃ rājadrumāmbu madhunā tu sadīpyakāḍhyaṃ |
    cūrṇṇaṃ yad uktam atha vā tilaje tad eva sarvaiś ca sarvakṛtam evam upakrameta |
    6.57.9 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāgalakendravṛkṣāḥ |
    bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭai lehaṃ pacet surabhimūtrayutaṃ yathāvat |
    6.57.10 mustāvacākaṭukarohiṇinirdahanyas tulyātha vāpi rajanābhayasaṃprayuktā |
    mūtre vike dviradamūtrayutāḥ paced vā pāṭhāsamām ativiṣāṃ rajanāñ ca mukhyāṃ |
    6.57.11 maṇḍūkim arkam amṛtāṃ raśalāṃgalākhyāṃ mūtre paceta mahiṣasya vidhāṇavidvān |
    etān na santi caturo bhyasatas tu lehān gulmāruciś ca śikhisādahṛdāmayāś ca |
    6.57.12 sātmyāsvadeśacaritāṃ vividhāṃś ca bhakṣyāṃ pānāni mūlaphalaṣāḍavarogayogāṃ |
    seved rasāṃś ca vividhāṃ vividhaiḥ prakārair bhuñjīta vāpi laghurūkṣamanaḥsukhāni |
    6.57.13 āsthāpanaṃ vividham atra virecanañ ca kuryān mṛdūni śirasaś ca virecanāni |
    trīṇy ūṣaṇāni triphalāṃ rajanīdvayañ ca cūrṇṇīkṛtāni yavaśūkavimiśritāni |
    6.57.14 kṣaudrāyutāni vitaren mukhadhāvanārthaṃm anyāni tiktakaṭukāni ca bheṣajāni |
    mustādirājaphalavargadaśāṃgasiddhaḥ kvāthair jayen madhuyutair vividhaiś ca lehaiḥ ||
    6.57.15 mūtrāsavair guḍakṛtaiś ca tathāpy ariṣṭaiḥ kṣārāsavaiś ca madhumādhavatulyagandhaiḥ |
    syād eṣa eva kaphavātaharo vidhiś ca | śātiṃ gate hutabhuji praśamāya tasya |
    6.57.16 icchāvināśabhayajeṣu ca bādhakeṣu | bhāvād bhavāya vitaret khalu śalyatāpān |
    artheṣu cātipatiteṣu punarbhavāya paurāṇikaśrutimukhair avamānayeta iti || kāyaci || 20 || 0 ||
    6.57.17 cchardi hikkā śvāsakāsaḥ svaraghātam athāparaṃ |
    pratiśyāyaḥ krimiś caiva sodāvarttā visūcikā |
    arocakena ca tathā pūryate dvitīyo daśaḥ || ❈ ||

    [Adhyāya 58: draft edition based on MS K]

    6.58.1 athāto mūtradoṣapratiṣedham vyākhyāsyāmaḥ ||
    6.58.2.i āmādhyaśanaśīlasya kaphapittapradūṣitaṃ |
    srotobhir bastim āgamya mūtraṃ vyāpādayed atha |
    6.58.2.ii vivarṇṇam āvilaṃ sāṃdraṃ kṛcchrād api ca tad bhavet |
    tato vegapratīghātād udāvarttena vāyunā |
    6.58.3 prapīḍyaśoṣyamāne tu mūtrarogās tadudbhavāḥ |
    vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca |
    mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ | || kṣayas tathā |
    6.58.4 mūtragranthir mūtraśukro mūtravātas tathaiva ca |
    mūtraukasādau dvau cāpi rogā dvādaśa kīrttitāḥ ||
    6.58.5 raukṣyād vegavighātād vā vāyur vastau savedanaḥ |
    mūtram āvadhyaviguṇo bhramaty ākuṇḍalīkṛtaḥ |
    6.58.6 mūtram alpālpam atha vā sarujaṃ saṃpravarttate ||
    vātakuṇḍalikāṃ taṃ tu vyādhim vidyāt sudāruṇaṃ ||
    6.58.7 śakṛnmārgasya basteś ca vāyur antaram āśritaḥ |
    aṣṭhīlāvadghanaṃ granthiṃ karoty acalam unnataṃ |
    6.58.8 vinmūtranilasaṃgaś ca tatrādhmānañ ca jāyate |
    vātāṣṭhīleti tām āhur vyādhiṃ vyādhiviśāradāḥ ||
    6.58.9 vegaṃ vidhārayed yas tu mūtrasya kuśalo naraḥ |
    niruṇaddhi mukhaṃ tasya baster bastigato nilaḥ |
    6.58.10 mūtrasaṅgo bhavet tena bastikukṣinipīḍanaḥ |
    vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||
    6.58.11 sandhārya vegaṃ mūtrasya bhūyo yaḥ sraṣṭum icchati |
    tasya nābhyeti yadi vā kathaṃ cit saṃpravarttate |
    6.58.12 pravāhato mandarujam alpam alpaṃ punaḥ punaḥ |
    mūtrātītaṃ tu taṃ vidyān mūtravegavighātajaṃ |
    6.58.13 mūtrasya vege vihate tad udāvarttasaṃjñitaṃ ||
    apānaḥ kupito vāyur udaraṃ pūrayed bhṛṣaṃ |
    6.58.14 nābher adhastād ādhmānaṃ janayet tīvravedanaṃ |
    taṃ mūtrajaṭharam vidyād adho bastinirodhaṇaṃ ||
    6.58.15 bastau vāpy atha nāle maṇau vā yasya dehinaḥ |
    mūtraṃ pravṛttaṃ sajjota saraktaṃ vā pravāhataḥ |
    6.58.16 sravec chanair alpam alpaṃ sarujaṃ vātha vārujam |
    viguṇānilajo vyādhir mūtrotsaṃgaḥ sa saṃjñitaḥ ||
    6.58.17 rūkṣasya klāntadehasya kukṣau tiṣṭhaṃ sadāgatiḥ |
    sadāhavedane kuryāt sukṛcchramūtrasaṃkṣayaṃ ||
    6.58.22 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtaṃ |
    bastiṃ meḍhraṃ gudaṃ caiva pradahaṃ srāvayed adhaḥ |
    6.58.23 mūtraṃ hāridram atha vā saraktaṃ raktam eva vā |
    kṛcchrāt punaḥ punar jantor uṣṇavātaṃ vadanti taṃ ||
    6.58.18 abhyantare bastimukhe vṛtto lpasthiram eva ca |
    vedanāvānati sadā mūtramārganirodhakaḥ |
    6.58.19 jāyate yasya sahasā graṃthir asmarilakṣaṇaḥ |
    sa mūtragranthir ity evam ucyate vedanādibhiḥ ||
    6.58.20 pratyupasthitamūtras tu maithunaṃ yo bhinandati |
    tasya mūtrayuto retaḥ sahasā saṃpravarttate |
    6.58.21 purastād vāpi mūtrasya paścād vāpi kadā canaḥ ||
    bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate ||
    6.58.24 viśadaṃ pītakaṃ mūtraṃ sadāha bahalaṃ tathā |
    śuṣkaṃ bhavati yac cāpi rocanācūrṇṇasannibhaṃ |
    6.58.25 mūtrokasādaṃ tam vidyād rogam pittakṛtam bhiṣak ||
    picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchraṃ pravarttate |
    6.58.26 śuṣkam bhavati yac cāpi śaṃkhacūrṇṇaprapāṇḍuraṃ |
    mūtraukasādaṃ taṃ vidyād rogaṃ dvādaśakaṃ kaphāt ||
    6.58.27 kaṣāyacūrṇṇasarpīṃṣi kalkāṃ lehāṃ payāṃsi ca |
    kṣāramadyāsavasvedaṃ bastiṃ cottarasaṃjñitāṃ |
    6.58.28 vidadhyān matimān tatra samīkṣyāśmarisādhanaṃ |
    mūtrodāvarttakayogāṃś ca kārtsnyenehopayojayet |
    6.58.29 kalkam ervārubījānām akṣamātraṃ sasaindhavaṃ |
    dhānyāmblayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate |
    6.58.30 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibet naraḥ |
    madhuṃ māṃsopadaṃśam vā pibed vāpy atha gauḍikaṃ |
    6.58.31 pibet kuṃkumakarṣam vā madhūdakasamāyutaṃ |
    rātriparyuṣitaṃ prātas tathā sukham avāpnuyāt |
    6.58.32 dāḍimāṃmblatāṃ mukhyām elājīrakanāgaraiḥ |
    pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
    6.58.33 pṛthakparṇyādivargañ ca mūlaṃ gokṣurakasya ca |
    ardhaprasthena toyasya pacet kṣīrañ caturguṇaṃ |
    6.58.34 kṣīrāvaśiṣṭaṃn tatpūtaṃ sarpiṣā saha yojitaṃ |
    pibet kṣīran tatas tan tu mūtrakṛcchraharan naraḥ |
    6.58.35 śakṛt kharasya sampīḍya śakṛd vāpy atha vājinaḥ |
    rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
    6.58.36 mustābhayādevadārumūrvāṇām madhukasya ca |
    pibed akṣasamaṃ kalkaṃ mūtradoṣanivāraṇaṃ |
    6.58.37 abhayāmalakākṣāṇāṃ kalkaṃ badarasammitaṃ |
    sahāmbhasā salavaṇaṃ piben mūtrarujāpahan |
    6.58.38 udumbarasamaṅ kalkaṃ drākṣāyā jalasaṃyutaṃ |
    pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpahaṃ |
    6.58.39 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitaṃ |
    mūtradoṣaharaṃ kālyam atha vā kṣaudrasaṃyutaṃ |
    6.58.40 prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmmitaṃ |
    pītvāgadībhavej jantur mūtradoṣarujāturuḥ |
    6.58.41 dhātrīphalarasenaiva sūkṣmelām vā piben naraḥ |
    tasyālābhe suśītena svetataṇḍulavāriṇā |
    6.58.42 tālasya taruṇam mūlaṃ trapusasya rasaṃ tathā |
    svetakarkaṭakaś caiva prātas tu payasā pibet |
    6.58.43 sritam vā madhuraiḥ kṣīraṃ sarpirmiśram piben naraḥ |
    mūtradoṣaviśudhyarthaṃ śukradoṣaharaṃ śivaṃ |
    6.58.44 balāśvadaṃṣṭrāṃ krauñcāsthikokilākṣakataṇḍulāṃ |
    śataparvakamūlañ ca devadāru sacitraṃkaṃ |
    6.58.45 akṣabījañ ca surayā kalkīkṛtya piben naraḥ |
    mūtradoṣaviśuddhyarthaṃ tathaivāśmaribhedanaṃ |
    6.58.46 pāṭalākṣaram āhṛtya saptakṛtvaḥ parisrutaṃ |
    pibet mūtravikāraghnaṃ saṃsṛṣṭan tailamātrayeti || ❈ ||

    kāyaci || 21 || ❈ ||

    [Adhyāya 59: draft edition based on MS K]

    6.59.1 athāto mūtrāghātapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
    6.59.2 yadā mūtrayato jantoḥ mūtravego vihanyate |
    mūtrāghātaṃ vadanty etam aṣṭadhā sa tu vakṣyate |
    6.59.3 vātena pittena kaphena sarvais tathābhighātaiḥ śakṛdaśmaribhyāṃ |
    tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ paṭhito ṣṭamas tu |
    6.59.4 alpam alpaṃ bhṛśaṃpīḍya muṣkamehanabastibhiḥ
    saṃtudyamānaḥ kṛcchreṇa vātāghātena mehate ||
    6.59.5 pītam vāpy atha vā raktaṃ muṣkamehanabastibhir
    agnineva ca dahṛmbhiḥ pittāghātena mehate ||
    6.59.6 samunnaddhodaraḥ kṛcchrān muṣkamehanabastibhiḥ |
    saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehate ||
    6.59.7 dāhaśītarujāviṣṭo nānāvarṇṇam muhur muhus
    tāmyamānaḥ sa kṛcchreṇa sannipātena mehate ||
    6.59.8 mūtravāhiṣu śalyena kṣateṣv abhihateṣu vā |
    srotaḥsu mūtrāghātas tu jāyate bhṛṣadāruṇaḥ |
    6.59.9 vātāghātena liṅgāni tasya tulyāni nirddiśet ||
    śakṛtas tu pratīghātād vāyur viguṇatāṃ gataḥ |
    6.59.10 sādhmānañ ca samūlañ ca mūtrasaṅgaṃ karoti ca ||
    aśmarīsambhavasyoktaṃ mūtraghātasya lakṣaṇaṃ ||
    6.59.11 aśmarī śarkarā caiva śṛṇu kīrttayato mamaḥ |
    śarkarāyā viśeṣan tu śṛṇu kīrttayato mama |
    6.59.12 pacyamānaṃ tu pittena śoṣyamānan tu vāyunā |
    śleṣmaṇā veṣṭitaṃ cūrṇṇaṃ śarkarety abhisañjñitaṃ ||
    6.59.13 hṛtpīḍā vepathuḥ śūlaḥ kukṣāv agniś ca durbalaḥ |
    tābhir bhavati mūrcchā ca mūtrāghātaś ca dāruṇaḥ |
    6.59.13i ataḥ paraṃ pravakṣyāmi mūtrāghātacikitsitaṃ |
    kāryaṃ bhaved yathā yac ca śṛṇu kīrttayato mama ||
    6.59.13ii kaṣāyāny tha kalkāś ca lehāḥ svedās tathaiva ca |
    hitā syur mūtraghāteṣu tathaivottarabastayaḥ |
    6.59.13iii ervvārubījakalkaḥ syāc chlakṣṇapiṣṭaukṣasammitaḥ |
    dhānyāmlbapeyo lavaṇo mūtrāghātena pīḍitaḥ |
    6.59.13iv surāṃ sauvarcalavatīm pradhānāṃ prapiben naraḥ |
    jīrṇṇabhuktaḥ sadā bhuñjaṃ saguḍaṃ śāntim arcchati |
    6.59.13v madhūdakena saṃloḍya karṣaṃ kuṃkumakasya vā |
    rātrau paryuṣitam pūtaṃ piben mūtrarujāpahaṃ |
    6.59.13vi dāḍimāṃmblayutaṃ madyaṃ śuṇṭhījīrakasaṃyutaṃ |
    pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
    6.59.13vii pṛthakparṇyādivargañ ca svadaṃṣṭrāñ caiva tatsamaṃ |
    ardhaprasthena dugdhasya paced ardhāḍhakodake |
    6.59.13viii kṣīrāvaśiṣṭam āhṛtya pūtaṃ sarpir vidhūpitaṃ |
    śītīkṛtaṃ pibed enaṃ mūtrakṛcchraharan naraḥ |
    6.59.13ix gardasya śakṛd vāpi vājināṃ vā gavāṃ tathā |
    rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
    6.59.13x haridrāṃ madhukaṃ mūrvāṃ mustakaṃ devadāru ca |
    pibed akṣasamāṃ kalkāṃ payasā mūtrapīḍitaḥ |
    6.59.13xi triphalāṃ śūkṣmapiṣṭaṃ vā kalkaṃ badarasammitaṃ |
    vāriṇā lavaṇīkṛtya piben mūtrarujāpahaṃ |
    6.59.13xii drākṣārasasya kuḍavaṃ piben mūtrarujāharaṃ |
    nidigdhikāyāḥ svarasaṃ pūtaṃ kuḍavasammitaṃ ||
    6.59.13xiii mūtradoṣaharam pītvā naraḥ sampadyate sukhī ||
    6.59.13xiv prapīḍyāmalakānām vā rasaṃ kuḍavasammitaṃ |
    pītvāgadībhavej jantur mūtradoṣeṇa pīḍitaḥ |
    6.59.13xv mūtradoṣe pibed vāpi hiṃgvelāpānasaṃyutā |
    pānālābhe hitam vāpi svetataṇḍudhāvanaṃ |
    6.59.13xvi elāhiṃguyutaṃ kṣīraṃ sarpirmiśram piben naraḥ |
    mūtradoṣo viśudhyarthaṃ śukradoṣaharañ ca tat |
    6.59.13xvii palāśakṣāram āhṛtya saptakṛtvāpariśrutaṃ |
    pāyayet tailasaṃsṛṣṭaṃ mūtradoṣeṇa pīḍitaṃ ||
    6.59.13xviii adhyardhaprasṛtaṃ vāpi tathā sa labhate sukhaṃ |
    pāṭalīkṣāram āhṛtya palāśakṣāravac ca taṃ |
    6.59.13xix vilvasiṃhīyavanāḍaṃ palāśaḥ pāribhadrakaḥ |
    eṣāṃ kṣāram parisrāvya surayā saha saṃsṛjet ||
    6.59.13xx tatra kalkān imāṃ dadyād badarāsthisamanvitāṃ ||
    varāṃgamūṣakāṇy elā ślakṣṇaṃ dṛśadi pīṣayet |
    6.59.13xxi ekatraitat samāloḍya pibec charkarayā saha |
    eteṣv eva pacet sarpis taṃ lihen madhunā saha |
    6.59.13xxii saguḍakṣārasaṃyuktaṃ mūtrakṛcchrāt pramucyate ||
    etat sarvaṃ prayoktavyaṃ mūtrāghāte vijānatā ||
    6.59.14 mūtradoṣeṣu kṛcchreṣu tena sampadyate gadaḥ |
    6.59.16 aśmarīśarkarāhetoḥ pūrvam uktaṃ cikitsitaṃ |
    prasamīkṣya yathānyāyaṃ bhiṣak tān api yojayet |
    6.59.17 śvadaṃṣṭrāditaṭekuñci hapuṣāṃ kaṇṭakārikāṃ |
    kālāṃ śatāvarīṃ rāsnāṃ varuṇaṃ sirivālikāṃ |
    6.59.18 vidārigandhādi saṃhṛtya tābhiḥ sa tṛvṛtāṃ pibet ||
    tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpy anuvāsanaṃ |
    6.59.19 dadyād uttarabastiñ ca vātakṛcchropaśāntaye ||
    svadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaraṃ |
    6.59.20 paktvā samyak pibet tac ca dadyād anilaruggharaṃ |
    utpalaṃ tṛṇakākolīnyagrodhādīgaṇe kṛtaṃ |
    6.59.21 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā |
    6.59.22 ebhir eva kṛtaṃ snehaṃ trividheṣv eva bastiṣu |
    hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutaṃ |
    6.59.23 rasaṃ mauṣakamustādi varuṇādau ca saṃbhṛtaṃ |
    tailaṃ tathā yavāgvādi kaphāghāte praśasyate |
    6.59.24 yathādoṣocchrayaṃ kuryād etām eva ca sarvaje |
    phalguvṛścikadarbhāśmasāracūrṇṇaṃ ca vāriṇā |
    6.59.25 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpahaṃ |
    tathābhighātaje kuryāt sadyo vraṇacikitsitaṃ |
    6.59.26 mūtrakṛcchre sadā cāsya kāryā vā vātikī kriyā ||
    svedāvagāhāvabhyaṃgaḥ basticūrṇṇakriyās tathā |
    6.59.27 sakṛjje vā tathānyau tu muddhiṣṭau kriyāvidhīti ||

    kāyaci || 22 || 0 ||

    [Adhyāya 60: draft edition based on MS K]

    6.60.1 athāto mānuṣapratiṣedhaṃ vyāsyāmaḥ ||
    6.60.2 yathovāca bhagavān dhanvantariḥ śruṇu vatsa suśruta || *
      • One of the only two places in the Nepalese version where this phrase appears. The other is Suśrutasaṃhitā 5.1.2. At that location, a scribe of witness H added the marginal phrase atha khalu vatsasuśrutaḥ.
    6.60.3 niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
    iti yat prāgabhihitaṃ vistarat tasya vakṣyate ||
    6.60.4 grahāṇyaṃ gativijñānamanavasthāsahiṣṇutā |
    kriyā ś cāmānuṣī yasmiṃ sagrahaḥ parikīrttitaāḥ ||
    6.60.5 aśucibhinnamayādakṣata taṃ |
    hiṃsyurhiṃsāvihārārthaṃ satkārārtham athāpi vā |
    6.60.6 asaṃkhyeyāṃ grahāṇyas ttu grahādhipatayas tu ye ||
    vyañjānte vividhākārā bhidyante te tathāṣṭadhā |
    6.60.7 devās ca devārigaṇyas tathaiva gandharvayakṣāḥ pitaro bhujaṅgāḥ |
    rakṣāṃsi yā cāpi piśācahātireṣoṣṭako devagaṇyai grahaukhyaḥ |
    6.60.8 saṃtuṣṭaḥ sucira vina ṣṭagandhamālyau nistandrīr avitathasaṃskṛtābhilāpī |
    tejasvī sthitanayano varapradātā brahmaṇyau bhavati ca rudradevajuṣṭaḥ ||
    6.60.9 saṃsvedīṃ dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ |
    saṃtuṣṭo bhavati na cānnapānahātairdraṣṭātmā bhavati ca devaśatrujuṣṭaḥ ||
    6.60.10 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ parigatagandhamālyapaḥ |
    nṛttādyaiḥ prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ ||
    6.60.11 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutagatiralpavāk sahiṣṇuḥ ||
    tejasvī vadati ca kim dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ ||
    6.60.12 pretānāṃ nipatati saṃstareṣu piṇḍāṃ śāntātmā jalam api cāpasavyahastaḥ |
    māṃsepsustilakṛtapāyasābhikāmastadbhakṣo bhavati pitṛgrahābhijuṣṭaḥ ||
    6.60.13 yastūrvyā prasarati sarpavat kadācit sṛkvaṇyau vilihati jihvayā tathaiva ||
    krordhārttoguḍaṃmadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamagra hārttaḥ ||
    6.60.14 māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro tiśūraḥ |
    krodhārtto vipulabalo niśāvihārī | śaucadviḍ bhavati sa rakṣasā gṛhītaḥ |
    6.60.15 udhdhastaḥ kṛśaparuṣaś cirapralāpī durgandho bhṛśamaśucistathātilolaḥ |
    bahvāśī vijanahimāṃburātrisevī vyācaṣṭaṃ bhramati rudan piśācajuṣṭaḥ ||
    6.60.16 sthūlākṣo drutagamanaḥ saphenalehī niṣceṣṭaḥ patati ca vepatethayāti |
    yaś cādridviradanagādivicyutaḥ saṃ saṃhṛṣṭo bhavati sahagrahābhijuṣṭaḥ ||
    6.60.17 devagrahāḥ paurṇṇāmāsyāmāsurāḥ sandhyayor api |
    gandhayāḥ prāyaśoṣṭamyāṃ yakṣāś ca pratipatha |
    6.60.18 kṛṣṇakṣaye ca pitaraḥ paṇcamyām api coragāḥ |
    rakṣāṃsi rātrau paiśācāś carturdaśyāṃ viśaṃti hi ||
    6.60.19 darpaṇyadīn yathā cchāyā śītoṣṇaṃ prāṇino yathā |
    mayo bhāskarārcīṃṣi tathā dehaṃ ca dehadhṛk |
    viśanti na ca dṛśyante grahāstadvaccharīriṇam ||
    6.60.20 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyataś ca satyaṃ |
    grahāstathāṣṭāvapi teṣu nityaṃ vyastāḥ samastāś ca yathāprabhāvaṃ |
    6.60.21 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyāṃ kvacidāviśanti |
    ye tvāviśantīti vadanti mmūhās te bhūtasargād viṣayādvyapoḍhā |
    6.60.22 teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ |
    asṛgvasāmāṃsabhujaḥ subhīmā niśācarāś cāpi tam āviśanti |
    6.60.23 niśācarāṇānteṣāṃ hi ye devagaṇasaṃrśritāḥ |
    te tu tat satvasaṃsargāsmaddhruttās tu tadañjanāḥ |
    6.60.24 devagrahā iti khyātāḥ procyante śucayas tu te |
    devavac ca namasyante pravarttante ca devavat |
    6.60.25 svāmiśīlapriyācārāḥ krama eṣa surādiṣu |
    nirṛteryā duhitarastāṃsāṃ sa prabhavaḥ smṛtaḥ ||
    6.60.26 sanyāso satpravṛtteṣu vṛttiteṣāṃ gaṇaiḥ kṛtāḥ |
    hiṃsāvihārā ye kecid divyam bhāvānapāśritāḥ |
    6.60.27 bhūtānīti kṛtā saṃjña teṣāṃ bhūtapravaktṛbhiḥ |
    grahasañjñāni bhūtāni tasmād budhyaitayo bhiṣak ||
    6.60.28 vidyayā bhūtavaidyatvamatan tvevaṃ nirucyate |
    teāṣāṃ śāntyathamanvicchan vaidyas tu susamāhitaḥ |
    6.60.29 japyaiḥ saniyamaidhīmān ārabheta kicitsituṃ |
    raktāni gandhamālyāni bījāni madhusarpiṣī |
    6.60.30 bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhirucyate ||
    vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca |
    6.60.31 yāni yeṣāṃ yatheṣṭāni tāni teṣāṃ pradāpayet |
    hiṃsanti manujāṃ yeṣu prāyaśo divaseṣu tu |
    6.60.32 devagrahe devagṛhe hutvāgniṃ prāpayed baliṃ ||
    6.60.33 kuśasvastikapūpājyacchatrapāyasasaṃyutaṃ |
    āsure tu yathākālaṃ vidadhyāc catvarādiṣu |
    6.60.34 gandharvasya gavāṃ mārge maṃdyamāṃsāṃ bujākulaṃ |
    hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ |
    6.60.35 atimuktakacampādyaiḥ puṣpaiś ca vitaredbaliṃ |
    6.60.36 catuṣpathai rākṣasasya bhīmeṣu gahaneṣu vā |
    6.60.37ab śūnyālaye piśācasya cītraṃ balimupāharet |
    6.60.38 na śakyā balinā yetu yogaistāṃ samupācaret |
    janvṛkṣacarmaromāṇi śalyakālasunan tathā |
    6.60.39 hiṃgu mūtrañ ca bastasya dhūpamasmai pradāpayet |
    etena śāmyati kṣipraṃ balavānapi yo grahaḥ |
    6.60.40 gajāhvāpippalīmūlaṃ vyoṣāmalakasarṣapān |
    godhānakulamārjāraruṣapittaprapeṣimān|
    6.60.41ab nasyābhyañjanasekeṣu vidadhyādyogatatvavit ||
    6.60.41a nadyāṃ pitṛgrahāyaṣṭaṃ kuśāsuraṇa bhūṣitaṃ |
    .60.41b trenraivopaharec cāpi nāgāya vividhād baliṃ |||
    6.60.41cd kharāśvāśvatarolūkakarabhaśvaśṛgālajaṃ |
    6.60.42 purīśaṃ kaṃkagṛdhrābhyāṃ varāhasya ca pīṣayet |
    bastamūtreṇa tatsiddhaiṃ tailaṃ syāt pūrvavaddhitaṃ |
    6.60.43 śirīṣapuṣpa laśuna śuṇṭhī siddhārthakaṃ vacāṃ |
    mañjiṣṭhāṃ rajanī kṛṣṇāṃ bastamūtreṇa pīṣayet |
    6.60.44 vartyaś chāyāviśuṣkāstāḥ sapittāt nayanāṃjanaṃ |
    naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ
    6.60.45 haridre ca kṛtā vartyaḥ pūrvavannayanañjane |
    vacām api |
    bastamūtreṇa piṣṭanna matsyapittena pūrvavat |
    6.60.46cd pūrāṇasarpirlaśunaṃ hiṃgu siddhāthakaṃ vacā |
    6.60.47 golomī cājalomī ca bhūtakeśī jaṭī tathā |
    kukkuṭī sarpagandhā ca tiktālāvū viāṣāṇike|
    6.60.48 vajraproktā vayasthā ca śṛṅgī mohanavalyapi ||
    arkamūlaṃ trikaṭu |kaṃ tāla sroto jamañjanaṃ |
    6.60.49 naipālī haritālañ ca ra |
    mārjāradvīpavājigajāṃs tathā |
    6.60.50 śvāvidchālyakagodhānāṃ tathaiva nakuloṣṭrayauḥ |
    vidadhītavasāmūtraṃ rattapittanakhatvacaḥ |
    6.60.51 asmin varge bhiṣak kuyāt tailāni ca ghṛtāni ca |
    pānābhyañjananasyeṣu tāni yojyāni jānatā |
    6.60.52 avapīḍeñjane caiva vidadhyād guḍikākṛtāṃ |
    vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā |
    6.60.53 uddhūpane ślaṣṭaṃ pradehe cāvacārayet |
    eṣa sarvavikārāṃs tu mānasānavicāritaḥ |
    6.60.54 hanyādalpaina kālena snehādirapi ca kramaḥ |
    na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe |
    6.60.55 ṛte paiṣācamanyeṣāmanukūlaṃ samācaret |
    vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ |
    6.60.56ab hitāhitavidhānañ ca nityam eva samācared iti ||

    kāyaci || ||

    [Adhyāya 61: draft edition based on MS K]

    6.61.1 athāto pasmārapratiṣedhaṃ vyāṃ ||
    6.61.3ab smaraṇan na bhavaty asminn āpac ca parivarjayet |
    6.61.3cd apasmāra iti proktas tato yaṃ vyādhir antakṛt |
    6.61.7 hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā |
    nidrānāśaś ca tasmiṃs ca bhaviṣyati bhavanty atha |
    6.61.8ab saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ |
    6.61.9.cd dantāṃ khādaṃ vaman phenaṃ vivṛtākṣaḥ patat kṣitau |
    6.61.10cd so pasmāra iti khyātaḥ sa ca dṛṣṭaś caturvidhaḥ |
    6.61.12 yo brūyād vikṛtaṃ satvaṃ kṛṣṇaṃ māmanudhāvati |
    tato me cittanāśaḥ syāt sopasmāro nilātmakaḥ |
    6.61.13cd yo brūyād vikṛtaṃ satvaṃ pītaṃ māmanudhāvati |
    6.61.14ab tato me cittanāśaḥ syāt sa pittabhava ucyate |
    6.61.15 yo brūyād vikṛtaṃ satvaṃ śuklaṃ māmanudhāvati |
    tato me cittanāśaḥ syāt sopasmāraḥ kaphātmakaḥ ||
    6.61.16 hṛdi todastṛkledastriṣvapyeteṣu saṃkhyayā |
    pralāpaḥ kūjanaṃ krodhaḥ pratyekañ ca bhavanti hi |
    6.61.17 sarvaliṃgasamavāpaḥ sarvadoṣaprakopaje |
    animittāgamād vyādher gamanād asṛhād api |
    6.61.18 āgamāccāpy apasmāraṃ vadantyanyo nya dūṣaṇaṃ |
    kramopayogād doṣāṇyaṃ kṣaṇikatvāt tathaiva ca |
    6.61.19 āgamād vaiśvarūpyāc ca sa tu nirvalyate budhaiḥ |
    deve varṣaty api yathā bhūmau bījāni kānicit |
    6.61.20 śaradi pratirohanti tathā vyādhisamucchrayaḥ |
    sthāyinaḥ kecidalpena kālenābhivivadhitāḥ |
    6.61.21 darśayanti vikārāṃstu viśvāṃ kramanisargataḥ |
    apasmāro mahāvyādhistasmād doṣaja eva tu |
    6.61.22 tasya kāyo vidhiḥ sarvā unmādeṣu pravakṣyate |
    purāṇasarpiṣa pānamabhyaṅge caiva pūjitaṃ |
    6.61.23ab upayogo grahoktānāṃ yogānāṃ vāpy aśeṣataḥ |
    6.61.23ef bhis rukaṭvaṅgakiṇihīnimbatvagrasasādhitaṃ |
    6.61.24 caturguṇe gavāṃ mūtre tailamabhyañjane hitaṃ |
    godhāṇakulanāgānāṃ vṛṣabharkṣagavān api |
    6.61.25 pitteṣu tailaṃ siddhāñ ca nasyebhyaṅge ca pūjitaṃ |
    tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
    6.61.27cd kulatthayavakolāni śarabījaṃ palaṃkaśā |
    6.61.28 jaṭilāṃ pañcamūle dve pathyāni kvāthyayogataḥ |
    bastamūtrayutaṃ sarpiḥ pacet tat paittike hitaṃ ||
    6.61.26cd vātikaṃ bastibhiś cāpi paittikañ ca virecanaiḥ |
    6.61.27ab kaphajam vamanaidhīmānapasmāramupācaret |
    6.61.38 bhārgīsiddhe pacet kṣīre śālitaṇḍulapāyasaṃ |
    tryahaṃ kṣaudrayutaṃ bhoktuṃ varāhāyopakalpayet |
    6.61.39 jñātvā ca madhurībhrūtaṃ taṃ viśasyānnamuddharet |
    trīn bhāgāṃ tasya hiṇvasya cūrbhāgena saṃsṛjet
    6.61.40 maṇḍodakāthe deyaś ca bhārgīkvātha suśītalaḥ
    śuddhe kumbhe nidadhyāc ca saṃbhāra taṃ surāt tataḥ |
    6.61.41 jātagandhāṃ jātarasāṃ pāyayed āsavaṃ bhiṣak |
    sirāñ ca vyadhayet prāptāṃ maṃgalyaṃ cāpi dhārayed iti ||
    kāyacikitsā || ||

    [Adhyāya 62: draft edition based on MS K]

    6.62.1 athātonmādapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.62.3 madayanty uddhatā doṣā yasmād unmārgam āśritāḥ |
    mānaso yamato vyādhirunmāda iti kīrtyate |
    6.62.4 ekaikaśaḥ sarvaśaś ca dośairatyathamucchritaiḥ |
    mānasena ca duḥkhena pañcamaś ca sa ucyate |
    6.62.5 viṣādbhavati ṣaṣṭhaś ca yathāsvaṃ tasya bheṣajaṃ |
    sa tu pravṛddhastaruṇo madasaṃjñāṃ bibhartti ha |
    6.62.6 mohodvegaḥ svanaḥ śrotre gātrāṇyamapakarṣaṇaṃ |
    atyutsāho ruciś cānne svapne kaluṣamajjanaṃ |
    6.62.7 vāyunonmathanaṃ cāpi bhramaś cakragatasya vā |
    yasya syur acireṇaivā unmādaṃ so dhigacchati ||
    6.62.8cd āsphoṭāyatyaṭati gāyati nṛttaśīlo vikrośati bhramati cāpy anilaprakopāt |
    6.62.9cd tīkṣṇā himāmbuni caye pi sa vahniśaṃkī pittārdito nabhasi paśyati tārakāṃś ca |
    6.62.10cd nidrāparo lpakathato lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt |
    6.62.11a sarvātmake tribhir api vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt |
    6.62.12 cauraiḥ sarājaḥ puruṣair aribhi yathā vā vitrāsitasya dhanabāndhavasaṃkṣayād vā ||
    gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭātaro manaso vikāraḥ |
    6.62.13 citraṃ bravīti ca manonugataṃ visaṃjño gāyatyatho hasati rodati cāpi mūḍhaḥ |
    raktekṣaṇai hatabalendriyavāk sudīnaḥ śyāmānano viṣakṛte na saṃjñaḥ ||
    6.62.14 manujamunmādārtaṃ viśodhayet |
    tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
    6.62.15ab vividhairavapīḍaiś ca sarṣapasnehasaṃyutaiḥ|
    6.62.15a cūrṇṇaṃ śukyātha nāḍyā vā pradhame vvāsyatastavyoḥ |
    6.62.16 satataṃ dhūpayec cainaṃ śvagomāṃsaistupūtibhiḥ |
    sarṣapānyañ ca tailena nasyābhyaṅgai hitaḥ sadāḥ |
    6.62.17a ayaḥ pāśāvabaddhaś ca rajjuvyāḍāyudhādibhiḥ |
    6.62.18cd trāsayed rakṣañ ca taṃ prasupta tṛ ||
    6.62.18a jalodanāśinañ caiva śuddhe veśmani vāsayet |
    6.62.18b surakṣitaṃ balavatā jale taṃ pariṣecayet |
    6.62.18c gajairvinītair uragairaviṣaiś cāpi bhīṣayet |
    6.62.18ab stambhāvabaddhaṃ yaṣṭībhiḥ kaśābhir vāpi tāḍayet |
    6.62.19ef pratudedārayā cainaṃ marmāghātaṃ vivarjayet |
    6.62.20 cakrāpidhāne kūpe ca satataṃ tan nivāsayet |
    tryahāt tryahād cāsmai dadyād yavāṃgūm atha tarpaṇaṃ |
    6.62.21ab kevalenāmbunā vāpi kulmāsām vā bahuśrutaḥ |
    6.62.30 brāhmīmendrīṃ viḍaṃgāni vyoṣa hiṃgu jaṭīsurāṃ |
    rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacāṃ |
    6.62.31 jyotiṣmatīn nāgavinnām anantāmabhayāt tathā |
    saurāṣṭrīñ ca samāṃśāni nāgamūtreṇa pīṣayet |
    6.62.32 cchāyāviśuṣkāstāvartyo yojayed vidhikovidaḥ |
    avapīḍe ñjane bhyaṅgo nasye dhūpe tathaiva ca |
    6.62.33 uropāṃgalalāṭoṣu sirāṃś cāsya vimokṣayet |
    apasmārakriyāñ cāpi grahoddiṣṭāñ ca kārayet |
    6.62.34ab śāntadoṣaṃ viśuddhaś ca snehabastibhir ācaret |
    6.62.34ef mṛdupūrvaṃ made py evaṃ kriyāṃ mṛdvīṃ prayojayet|
    6.62.35ab śokaśalyaṃ vyapanayed unmāde pañcame bhiṣagiti ||

    kāyacikitsā || ||

    [Adhyāya 63: draft edition based on MS K]

    6.63.1 athāto rasabhedamadhyāyaṃ vyākhyāsyāmaḥ ||
    6.63.3 doṣāṇyaṃ pañcadaśadhā prasaro bhihitas tu yaḥ |
    triṣaṣṭi rasabhedānāṃ tatprayojanamucyate ||
    6.63.4 avidagdhā vidagdhā vā bhidyante te triṣaṣṭidhā |
    triṣaṣṭirasabhedāṃs tu vīkṣya tatra prayojayet |
    6.63.5 ekaikasyānugamanaṃ bhāgaśo yadudīritaḥ |
    doṣāṇyaṃ tatra matimāṃ triṣaṣṭīnāṃ prayojayet |
    6.63.6 yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ |
    pañcānukramate yogān amvlaś catura eva ca |
    6.63.7 trīṇyaitā gacchati raso lavaṇaḥ kaṭuko dvayaṃ |
    tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca ||
    6.63.8 tadyathā | madhurāmvlau | madhuralavaṇau | madhurakaṭukau | madhuratiktau | madhurakaṣāyau | ete pañcānukrāntā madhureṇa || amvlalavaṇaḥ | amvlakaṭukaḥ | amvlatiktaḥ | amvlakaṣāyaḥ | te catvāro nukrāntā amvlena | lavaṇakaṭuḥ | lavaṇatiktaḥ | lavaṇakaṣāyaḥ | ete nukrāntās trayo lavaṇaina || kaṭutiktaḥ | kaṭukaṣāyaḥ | dvāv anukrāntau kaṭukena || tiktakaṣāyaḥ | eka evānukrāntas tiktaina || ete pañcadaśa dvikasaṃyogāḥ vyākhyātāḥ ||
    6.63.9 trikāna ta ūdhvaṃ vakṣyāmaḥ | ādau prayujyamānas tu madhuro daśa gacchati |
    ṣaḍamvlo lavaṇas tasmād adham ekaṃ rasaḥ kaṭuḥ ||
    6.63.10 madhurāmvlakaṭuḥ | madhurāmvlatiktaḥ | madhurāmvlalavaṇakaṭuḥ | madhurāmvlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurakaṭutiktaḥ | madhurakaṭutiktaḥ | madhurakaṭukaṣāyaḥ || madhuratiktakaṣāyaḥ | evam eteṣān daśānāṃ trikaśaṃyogānāṃ mādau madhuraḥ prayujyate || amvlalavaṇakaṭuḥ | amvlalavaṇatiktaḥ | amvlalavaṇakaṣāyaḥ | amvlakaṭutiktaḥ | amvlakaṭukaṣāyaḥ | amvlatiktakaṣāyaḥ |evam eṣāṃ ṣaṇṇyamādāv amvlaḥ prayujyate || lavaṇakaṭutiktaḥ | lavaṇakaṭukaṣāyaḥ | lavaṇatiktakaṣāyaḥ | evam eteṣāṃ trayāṇāmādau lavaṇaḥ prayujyate || kaṭutiktakaṣāyaḥ | evam eṣa eka evādau kaṭukaḥ | evam ete trikasaṃyogā viṃśatir vyākhyātāḥ ||
    6.63.11 catuṣkānata ūrdhvaṃ vakṣyāmaḥ |
    catuṣkarasasaṃyoge madhuro daśa gacchati |
    amvlacaturo yāti lavaṇastveka eva tu ||
    6.63.12 madhurāmvlalavaṇakaṭukaḥ | madhurāmlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurāmvlakaṭutiktaḥ | madhurāmvlakaṭukaṣāyaḥ | madhurāmvlatiktakaṣāyaḥ | madhuralavaṇakaṭutiktaḥ | madhuralavaṇakaṭukaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhurakaṭutiktakaṣāyaḥ | evam eṣāṃ daśānāṃ catuṣkasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktaḥ | amvlalavaṇakaṭukaṣāyaḥ | amvlalavaṇatiktakaṣāyaḥ | amvlakaṭutiktakaṣāyaḥ | m eṣāṃ cartuṇṇāmādāvamvlaḥ | lavaṇakaṭutiktakaṣāyaḥ | evam eṣa eka evādau lavaṇaḥ | evam ete pañcadaśa catuṣkasaṃyogāḥ | pañcadaśa vyākhyātāḥ |
    6.63.13 pañcakānata ūrdhvaṃ vakṣyāmaḥ ||
    pañcakāṃ pañca madhuraḥ ṣaṭkamamvlas tu gacchati |
    6.63.14 madhurāmvlalavaṇakaṭutiktaḥ | madhurāmvlalavaṇakaṭukaṣāyaḥ | madhurāmvlalavaṇatiktakaṣāyaḥ | madhurāmlakaṭutiktakaṣāyaḥ | madhuralavaṇakaṭutiktakaṣāyaḥ | evam eṣāṃ madhurāmvlakaṭutiktakaṣāyaḥ || madhuralavaṅakaṭutiktakaṣāya iti || evam eṣāṃ pañcānāṃ pañcakasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktakaṣāyaḥ | evam ekasyādāv amvlaḥ | evam ete ṣaṭ pañcakāḥ vyākhyātāḥ ||
    6.63.15 ṣaṭkam ekam ata ūrdhvaṃ vakṣyāmaḥ || madhurāmvlalavaṇakaṭutiktakaṣāyaḥ | ekas tu evam ekaḥ ṣaṭkasaṃyogāḥ |
    6.63.16 ekaikaśaś ca ṣad rasā bhavanti | prākāśyena | madhuraḥ | amvlaḥ | lavaṇaḥ | kaṭukaḥ | tiktaḥ | kaṣāyaḥ |
    6.63.17 evam ete triṣaṣṭirasayogāḥ vyākhyātāḥ |
    doṣabhedāt | dviṣaṣṭyās te prayoktavyā vicakṣaṇair iti ||

    kāyacikitsā || ||

    [Adhyāya 64: draft edition based on MS K]

    6.64.1 athātaḥ svastharakṣaṇīyaṃ vyākhyāsyāmaḥ ||
    6.64.2a samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
    6.64.2b prasannātmendriyamanā svastha ity atidhīyate |
    6.64.3cd tasya tad drakṣaṇaṃ vatśa cikitsāyāḥ paraṃ hitaṃ |
    6.64.4 tasya yad vṛttam uktaṃ hi rakṣaṇañ ca mayāditaḥ ||
    tasminn arthāṃ samāsoktaṃ vistareṇaiha vakṣyate |
    6.64.5 yasmin yasminṛtau ye ye doṣāḥ kupyanti dehināṃ |
    teṣu teṣu pradātavyā rasāste te vijānatā ||
    6.64.6 praklinnatvāc charīrāṇyaṃ varṣāsu khalu dehināṃ |
    mandegnau kopam āyānti saṃharṣāt mārutādayaḥ |
    6.64.7 tasmāt kledaviśuddhyathaṃ doṣasaṃdhāraṇaya ca |
    kaṣāyatiktakaṭukai rasaiḥ saṃyuktamadravaṃ ||
    6.64.8 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca |
    deyamannaṃ nṛpataye yajjalañ cauktamāditaḥ |
    6.64.9 taptāyasa kṛtāmbho vā pibet kṣaudrānvitañ ca yat |
    ahni varṣānilāviṣṭe tyarthaśītāmbusaṃkule |
    6.64.10 taruṇatvād vidāhañ ca gacchanty auṣadhayas tathā |
    tannimittañ ca matimān nātivyāyāmam ācaret ||
    6.64.11a nātiśīte purāṇyas tu yavagodhūmaśālayaḥ |
    6.64.11b yūṣaiḥ mūpaiś ca kaṭubhir bhojyair hṛdyaiś ca jāṅgalaiḥ |
    6.64.11c mādhvīkaṃśīdhumalpam vā māhendram atha sārasaṃ |
    6.64.11d taptaśītaṃ kṣaudrayutaṃ kaupajam vā pibejjalaṃ |
    6.64.11e pūrvānilaṃ gharmasevāmudamanthaṃ sarijjalaṃ |
    6.64.13ab divāśvapnamavaśyāyaṃ varjayec cātra maithunaṃ |
    6.64.13a praghairṣādvarttanasnānagandhasragdhṛmasevinā |
    6.64.13b bhūmyuṣmaparihārārthaṃ svapetmadhyaemaveśmani |
    6.64.12ab śīte sāgnau nivāte ca guruprāvaraṇyanvitaḥ |
    6.64.12a kṣate kledādidoṣāṃś ca varjayec chasamvṛtaḥ ||
    6.64.12cd yāyānnāgavadhūbhiś ca praśastāgurubhūṣita iti ||
    6.64.16a vyāpanītadharābhogaghananīlāvaguṇṭhite |
    6.64.16b vyomniprasannadiṅgarggaladdha prasarabhāskare |
    6.64.16c śkrāśtraladdhasandarśa jāyamānoddhate tataḥ |
    6.64.16d ākrāmati raverlakṣmīs tiraskṛtya ghanaṃ ghanaṃ |
    6.64.16e varṣāsu sañcitam pittamauṣṇyāc charadi kupyati |
    6.64.16f tasmāt pittaghnaṃ seveta sarva eva ghanātyaye ||
    6.64.16g śītaṃ kaṣāya madhuramīṣallaghu satiktakam ||
    6.64.16h sasarpirjāṅgala yutaṃ śaradyadyāt prakāṃkṣataḥ |
    6.64.16i hariṇyaṃ pṛṣatāṃ lāvāñc chaśāneṇyan kapiñjalāṃ ||
    6.64.16j mudgāñc chālīnyavāñ jīrṇṇāṃ seven nātivyavāyavān |
    6.64.16k vidā hi kṣāratīkṣṇoṣṇadivāśvapnagurūṇyatha |
    6.64.16l śākaṃ guru ca yat māṃsamavaśyāyañ ca varjayet |
    6.64.16m sevyaḥ śaradi yat tanavidhireṣa vijānatā | drākṣakvukṣīrasevī ca bhavet tatra narādhipa |
    6.64.17ab varṣāsu sañcitam pittaṃ nirharec ca virecanaiḥ |
    6.64.17a tiktaḥ sarpiḥ prayogair vā sirāṇyañ cāpi mokṣaṇaiḥ |
    6.64.18cd svāduśītañ jalaṃ medhyaṃ śucisphaṭikanirmmalaṃ |
    6.64.19 śarac candrāṃsunirdhūtamagastyodayanirviṣaṃ |
    prasannatvāc ca salilaṃ sarvam eva tadā hitaṃ |
    6.64.19a śaratsupavanañ caivakamālautpalaśāliṣu |
    6.64.20 candanaṃ vāsakarpūraṃ vāsaś cāmalinaṃ laghuḥ |
    bhajec ca śāradaṃ mālyaṃ sīḥ pānañ ca yuktitaḥ |
    6.64.20a candrapādāḥ sahṛdvargaḥ sukhāni madhurāgiraḥ |
    6.64.21 pittapraśamanaṃ yac ca tac ca sarvaṃ samācarediti ||
    hemantaḥ śītalo rūkṣo mandasūyo nilākulaḥ |
    6.64.28 annapānāṃ tilān māṣāṃ śākāni ca dadhīni ca |
    tathekṣuvikṛtīñ cchālīṃ sugandhāṃś ca navānapi |
    6.64.29 prasahānūpāmāṃsāni kravyādabilaśāyināṃ |
    audakānāṃ plavānāñ ca pādināñ caupayojayet |
    6.64.30 madyāni ca prasannāni yac ca kiñcid balapradaṃ |
    kāmatas tan niṣeveta puṣṭim icchan himāgame |
    6.64.25ab tailai koṣṇe sukheṣṇe vā praśastamavagāhanaṃ |
    6.64.25a saśiraskaṃ tathābhyaṃgaṃ vyāyāmañ cācared bhṛśaṃ |
    6.64.25b sukhodakāvagāhaṃ vā saucamuṣṇāmbum eva ca |
    6.64.25cd sāṃgārayāne mahati dhūpāmodamadotkaṭo |
    6.64.27a aurṇṇākauseyasamvītaśayane kuthakāstṛte |
    6.64.27b kuṃkumāgurudigdhāṃge nivāte gṛhagahvare |
    6.64.27c śayītaśayane cāpi suvistīrṇṇe manorame |
    6.64.27d sevyamāno mṛduśparśair nirdayair upagūhanaiḥ |
    6.64.27e tatrāpanītahārāṃś tu priyānāyaḥ śvalaṃkṛtāṃ |
    6.64.27f rāmayeyuyathākālaṃ balād api madotkaṭyaḥ |
    6.64.31cd eṣa eva vidhiḥ kāyaḥ śiśire samudāhṛtaḥ |
    6.64.31a hemanta śeṣaḥ śiśiraḥ kecidicchanti vaidyakāḥ |
    6.64.31b meghamārutajaṃ śītaṃ raukṣyaṃ cādānajaṃ yataḥ |
    6.64.31c bhajejjijīviṣus tatra soṣṇasnigdhataranvidhiṃ |
    6.64.31d tatra manthamavaśyāyaṃ pravātaṃ rūkṣabhojanaṃ |
    6.64.31e malināni ca vāsāṃsi tathā śnānañ ca varjayed iti ||
    6.64.31f tuṣārapaṭanirhāradīptabhāskararaśmiṣu |
    6.64.31g dineṣu jyambhamāṇaiṣu hīymānāsu rātriṣu |
    6.64.31h puṣpāṣṭahāsaśavalaiś ca latkisalayojjvalaiḥ |
    6.64.31i bhramaroṅgītaniḥśvanaiḥ |
    6.64.31j darśayan suvicitrāsu vanopavanarājiṣū |
    6.64.31k prakupyanti yathoddiṣṭaṃ sisṛkṣati gadātkaphaḥ |
    6.64.32 hemante nicitaḥ śleṣmā śaityāc chītaḥ śarīriṇyaṃ |
    auṣṇyādvasante viṣyaṇṇa kurute vividhān gadān |
    6.64.33 ato mbūmadhurasnigdhadivāsvapna gurūṇi ca |
    varjjayed vamanādīni kaṇy api ca kārayet |
    6.64.34 ṣaṣṭikānanavāñ chālīn nīvārān mudga kodravān |
    lāvādiviṣkirarasaiś cādyādyūṣañ ca yuktibhiḥ |
    6.64.35 paṭolanimbavetrāgratiktaiś cānyair himātyaye |
    sevenmadhvāsavāriṣṭāṃ sīdhuṃ mādhvīkam eva ca |
    6.64.36 vyāyāmam añjanan dhūmaṃ tīkṣṇañ ca kavaḍagrahaṃ | uṣṇāmbunā ca sarvārthān seveta kusumāgame |
    6.64.37cd yavamudgamadhuprāyaṃ vasante bhojanaṃ hitaṃ |
    6.64.38a vyāyāmo vyadhikaś cātra sarva eva prasasyate |
    6.64.39cd śirovirekair vamanaiḥ kaṣāyaiḥ kavaḍagrahaiḥ |
    6.64.39ab nirharedapramattaś ca hemantopacitakaphaṃ |
    6.64.39a śuciḥ śuklāmbaradharaś candanāgurubhūṣitaḥ |
    6.64.39b pīnastanorujaṃ ghānāṃ rūpayauvaśālinīṃ |
    6.64.39c kānaneṣu vicitreṣu sarvālaṅkārabhūṣitāṃ |
    6.64.39d romayed yāvad utsāhaṃ sumanāḥ kusumāgame |
    6.64.39e tataś candrakarālokāṃ pradoṣaṃ sat suhṛjjanaḥ |
    6.64.39f saṃseved athavā liṅgya śvapet kāntāṅgṛhodare ||
    6.64.39g ādadānaḥ karair grīṣme jagatsnehan divākaraḥ
    6.64.39h yauvanotsavanibhargnavanitāyām iva kṣitau |
    6.64.39i bibhratyāṃ durbhagaṃ rūkṣaṃ reñcaṅgārāruṇaṃ vapuḥ |
    6.64.39j vātacakrasamuddhūtaśuṣkaparṇṇaśvanānvitaḥ |
    6.64.39k raukṣyaṃ sañjanayatyāśus tataḥ śuṣyanti dehinaḥ |
    6.64.39l tasmān nidāghasamaye śoṣaṇaṃ rūkṣaṇañ ca yat |
    6.64.40cd vyāyāmamuṣṇamāyāsaṃ maithunaṃ paridāhi ca |
    6.64.41ab rasāṃś cāgniguṇyaidrikṣāṃ viśeṣeṇa vivarjayet ||
    6.64.41a sarpiḥ khaṇḍa guḍāktāṃs tu sahākārarasānvitāṃ |
    6.64.41b sakkūn pibet prātas takraiḥ śītatoyottaraṃ naraḥ |
    6.64.41c yavagodhūmavikṛtīḥ śālīṃś ca vividhān api |
    6.64.41d prasahānūpamāṃ sāni vṛṣyāṇyanyāni yāni ca |
    6.64.41e prakārair vividhair adyānnidāghe svalkaṭumbinā |
    6.64.41f ṣāḍavair vividhairāgair gauḍikaiśvasu suṃkṛḥtaiḥ |
    6.64.41g suśītai snigdhamadhurais tarpayecchoṣitāṃs tanūn |
    6.64.44cd hitañ ca bhojanaṃ grīṣme śītalaṃ madhuraṃ dravaṃ |
    6.64.41h saśarkareṇa payasā rātrāv api tu pūjitaṃ |
    6.64.41cd sarāṃsi vāpyaḥ sarito vanāni rucirāṇi ca |
    6.64.42 candanāni parārdhyāni tathā sakamalotpalāḥ |
    tālavṛttānilānhārā |
    6.64.43ab gharmakālaṃ niṣeveta vāsāṃsi sulaghūni ca ||
    6.64.45a divā śītagṛhe cāpi padmotpaladalo yute |
    6.64.46ab śamīta ca yathākāmaṃ spṛśyamāno nilaiḥ sukhaṃ |
    6.64.46a rātrau harmyatale hṛdye puṣpaprakarabhūṣite |
    6.64.46b jalajaih kusumaiś citraiś candrapādāvaguṇṭhite |
    6.64.46c vyajanair vījñamānaś ca spṛśyamānaś ca komalaiḥ |
    6.64.46d strīṇāṃ stanaiḥ karaiś cāpi muktāhāraiś ca śītalaiḥ |
    6.64.46e saṃsedyāmāna āsīta suhṛdbhir abhisamvṛtaḥ |
    6.64.46f śayītaśayane śubhre candanārdrapaṭo naraḥ |
    6.64.46g rūkṣoc chuṣkeṣu deheṣu grīṣme vā puṣpitovalī ||
    6.64.46h pravṛddhagambhīraravair meghair ativinādite |
    6.64.46i prodbhinnakandale syāmakadambakuṭajārjyane |
    6.64.46j mālatīkusumāmodadaśāśāpūritembare |
    6.64.46k surendragopamaṇḍūkaiḥ prakīrṇṇavasudhātale |
    6.64.46l dvirephakṛtasaṅgītanalinīvanabhūṣite ||
    6.64.46m śikhaṇḍināyakavarairnārambhakṛtotsave |
    6.64.46n daurbalyakāṣṭhāṃ paramāṃ yadā gacchati bhāskare |
    6.64.46o śītavātābhravarṣais tu vāyuḥ prāvṛṣi kupyati |
    6.64.48 nidāghopacitaṃ caiva prakupyantaṃ samīraṇaṃ |
    nihanyādavilambena vidhinā vyādhikovidaḥ |
    6.64.48a caryāḥ sukhoṣṇāś caratās tailāni vividhāni ca ||
    6.64.47cd bṛṃhaṇañ cāpi yatkiñcidabhiṣyandi tathaiva ca |
    6.64.50 navāmburūkṣaśītānnaṃ saktūṃś cāpi vivarjayet |
    yavaṣaṣṭikaśālīṃś ca godhumānanavāṃs tathā |
    6.64.51 harmyamadhye nivāte ca bhajec chayyāṃ mṛdūttarāṃ |
    saviṣaprāṇivinmūtralālāniṣṭhīvanādibhiḥ |
    6.64.52 samāplutan tadā toyamāntarīkṣaṃ viṣopamaṃ |
    vāyunā viṣajuṣṭena prāvṛṣeṇyaina dūṣitam |
    6.64.53 taddhi sarvopayogeṣu tasmin kāle vivarjayet |
    ariṣṭāsavamaireyāṃ sopadaṃśāṃś ca yuktitaḥ |
    6.64.54 pibet prāvṛṣi jīrṇṇāṃs tu rātrau prāvṛṣi varjayet |
    nirūhaibastibhiś cāpi tathānyair mārutāpahaiḥ |
    6.64.55ab kupitaṃ śamayed vātaṃ vārṣikañ ca caredvidhiṃ |
    6.64.55a bhūyo varṣāt tu parjanyo gaṃgāyādakṣiṇe jane |
    6.64.55b tatra ca prāvṛt vaṣākhyo ṛtū teṣāṃ prakīrttitau |
    6.64.55c tasya evottare deśe himavaddravyasaṃkule |
    6.64.55d bhūyaḥ śītatamas tatra hemantaśiśire ṛtū ||
    6.64.55cd ṛtāvṛtauya etena vidhinā varttate naraḥ |
    6.64.56 ghorānṛtukṛtānrogānāpnuyāt na kadācanaḥ |
    ata ūrdhvaṃ dvādaśāsanapravicārām vakṣyāmaḥ |
    tad yathā śītoṣṇasnigdharūkṣadravaśuṣkekakālikadvikālikauṣadhayuktahīnamātradoṣapraśamanapravṛdhyathāṃ ||
    6.64.57 tṛṣṇāmadavidārhārttāt raktapittaviṣāt turān |
    saṃmūrcchā strīṣu ca kṣīṇyaṃ śītairannair upācaret |
    6.64.58 kaphavātāmayāviṣṭāṃ viriktaṃ snehapāyinaḥ |
    aklinnakāyāṃś ca narānuṣṇairannair upācaret |
    6.64.59 vātikān rūkṣadehāṃś ca vyavāyopahatāṃs tathā |
    vyāyāminaś cāpi narāṃ snigdhairannair upācaret |
    6.64.60 medasābhiparītāṃs tu sthūlāṃ mehāturānapi |
    kaphābhipannadehāś ca rūkṣairnnair upācaret |
    6.64.61 śuṣkadehāṃ pipāsārttāṃ durbalānapi ca dravaiḥ |
    praklinnadehaṃ vraṇinaḥ śuṣkairmehinam eva ca |
    6.64.62 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye |
    śamāgnaye tathāhāro dviḥ kālam atha pūjitaḥ |
    6.64.63 auṣadhadveṣinai deyaṃs tathoṣadhasamāyutaṃ |
    mandāgnaye rogiṇe ca mātrāhīnaḥ prasasyate ||
    6.64.64 yathartudan usnvāhāro doṣapraśamanaḥ smṛtaḥ |
    ataḥ paraṃtū svasthānāṃ sarva eva prasasyate ||
    6.64.65 ata ūdhvaṃ daśauṣadhakālān vakṣyāmaḥ |
    tatrābhaktaṃ | prāgbhaktaṃ | adhobhaktaṃ | madhyabhaktaṃ | antarābhaktaṃ | subhaktaṃ | sāmudbhaaṃ | muhurmuhur grāsaṃ | grāsāntarañ ceti ||
    6.64.66 tatrābhaktannāmayaḥ | kevalam auṣadham upayujyate ||
    6.64.67 vīryādhikaṃ bhavati bheṣajam annahīnaṃ hanyāt tathāmayam asamayam āśu caiva |
    tad bālavṛddhavanitāmṛdavas tu pītvā glāniṃ parāṃ samupayānti balakṣayañ ca ||
    6.64.68 prāgbhaktan nāma | yat prāgbhaktaṃ pīyate | paścād bhujyate |
    6.64.69 tac chīghraṃ vipākam upayāti balaṃ na hiṃsyād annāvṛtatvān na ca murhur muhurvadanān nireti |
    prāgbhaktasevinam adhobalam ādadhāti | daddhāc ca vṛddhaśisubhīrukṛśāṅganānyaḥ ||
    6.64.70 adhobhaktan nāma | yad bhuktvā pīyate |
    6.64.72ab pītaṃ yad annam upayujya tad ūrvakāye hatvā gadāṃ bahuvidhāṃś ca balan dādāti ||
    6.64.71 madhya bhaktan nāma | yan madhye bhaktasya pīyate |
    6.64.72cd madhye tu pītam apahanty avisāribhāvā ye dehamadhyem atibhūya bhavanti rogāḥ ||
    6.64.73 antarābhaktan nāma | yad antare pāyate | pūrvāparayor bhaktayoḥ
    6.64.75cd hṛdyam manobalakaraṃ tv api dīpanañ ca pathyaṃ sadā bhavati cāntarabhaktakan tat ||
    6.64.74 sabhaktan nāma |
    6.64.74a auṣadhaiṣu yat sādhyate ||
    6.64.75ab pathyaṃ sabhaktam abalābalayor hi nityaṃ tad dveṣiṇām api tathā śiśuvṛddhayoś ca |
    6.64.76 sāmudgan nāma | yad bhaktasyādāvante ca pīyate ||
    6.64.77 doṣe dvidhā prasārite tu samudgasaṃjñāḥ | ādyaantayor yad aśanasya niṣevyate tu ||
    6.64.78 muhur muhur nāma | sabhaktam abhakta ||
    6.64.79 śvāsai muhur muhur atiprasṛte ca kāse hikkāvamīṣu ca bhavatyupayojyametat ||
    6.64.80 grāsan nāma | yatpiṇḍaṃ vyāmiśram upayujyate |
    6.64.82ab grāseṣu cūrṇṇamabalāgniṣu dīpanīyaṃ | vājīkarāṇy api ca yojayituṃ yateta ||
    6.64.81 grāsāntaran nāma |
    6.64.81a piṇḍāntaraṃ yadupayujyate ||
    6.64.82cd grāsāntareṣu visṛjed vamatīyadhūmāṃ cchvāsādiṣu prathitadṛṣṭaguṇāṃś ca lehān ||
    6.64.83 daśauṣadhakālā bhavanti || bhavati cātra |
    6.64.84 visṛṣṭe viṇmūtre viśadakaraṇair dehe ca sulaghau |
    śuddhe rodgare hṛdi ca vimale vāte ca sarati |
    tathānnaśuddhāyāṃ klamaparigame kukṣau ca śithile |
    prayadeyastv āhāro bhavati
    6.64.84a bhiṣajasātmyaprakriyeti |
    6.64.84b bhagavān āha dhanvantariḥ ||
    kāyacikitsā || ||

    [Adhyāya 65: draft edition based on MS K]

    [Adhyāya 65]

    1938 ed. 6.65.1 athātas tantrayuktyuddeśaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.65.3 tatra dvātriṃśat tantrayuktayo bhavanti |
    tad yathā | adhikaraṇam | yogaḥ | padārthaḥ | hetvarthaḥ | uddeśaḥ | nirdeśaḥ | upadeśaḥ | apadeśaḥ | pradeśaḥ | atideśaḥ | apavargaḥ | vākyaśeṣaḥ | arthāpattiḥ | viparyayaḥ | prasaṅgaḥ | ekāntaḥ | anekāntaḥ | pūrvapakṣaḥ | nirṇṇayaḥ | anumatam | vidhānam | anāgatāpekṣaṇam | atikrāntāpekṣaṇaṃ | saṃśayaḥ | vyākhyānam | svasaṃjñā | nirvacanam | nidarśanam | niyogaḥ | vikalpaḥ | samuccayaḥ | ūhyam iti ||
    1938 ed. 6.65.4 atrāha | āsāṃ yuktīnāṃ kiṃ prayojanam | ucyate | vākyayojanam arthayojanañ ca ||
    1938 ed. 6.65.5 ślokau cātra bhavataḥ ||
    asadvādiprayuktānāṃ* śabdānāṃ pratiṣedhanam |
    svavākyasiddhir api ca kriyate tantrayuktibhiḥ ||
      • We have adopted the vulgate reading here, although it is highly unlikely to be original. In MS H, this pāda appears to read asadaprayuktānāñ ca. This is unmetrical, the compound is unusual, and there is an unexplained ca. There have been interventions in MS K by a second hand, and also there is a hole in the manuscript just at this point. The ante correctionem reading of K is unclear but appears to be closer to the reading of H than to the vulgate reading. These factors make it hard to reconstruct what a plausible and correct older reading might have been. For the impact on the meaning of this text, see notes to the translation.
    1938 ed. 6.65.6 vyatyāsoktās tu ye hy arthā līnā ye cāpy anirmalāḥ |
    leśoktā ye ca kecit syus teṣāñ cāpi prasādhanam ||
    1938 ed. 6.65.8 tatra yam artham adhikṛtyocyate tad adhikaraṇam | yathā rasaṃ doṣaṃ vā ||
    1938 ed. 6.65.9 yena vākyaṃ yujyate sa yogaḥ | yathā vyatyāsenoktānāṃ sannikṛṣṭaviprakṛṣṭānāṃ padārthānām ekīkaraṇam ||*
    tailaṃ pibec cāmṛtavalli nimba Jalpakalpataru: vilva haṃsāhvayā Jalpakalpataru: hiṃsrābhayā vṛkṣakapippalībhiḥ |
    siddhaṃ balābhyāñ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||*
    siddhaṃ pibed iti prathamaṃ vaktavye dvitīye pāde Jalpakalpataru: tṛtīyapāde siddhaṃ Jalpakalpataru: siddham iti prayuktam |
    evan dūrasthānām api padārthānām ekīkaraṇaṃ yogaḥ ||
    nimba vilvaJalpakalpataru
    haṃsāhvayā hiṃsrābhayāJalpakalpataru
    dvitīye pāde tṛtīyapādeJalpakalpataru
    siddhaṃ siddham itiJalpakalpataru
      • The sentence, yathā... ekīkaraṇam , does not appear in the vulgate but an almost identical reading appears in Ḍalhana's commentary on this section.
      • Suśrutasaṃhitā 4.18.47. For this section in the Cikitsāsthāna there is only one witness viz., H, in the Nepalese version. It has a minor variant reading in the second line. Instead of siddhaṃ balābhyāṃ ca sadevadāru, it reads siddhaṃ balābhyāṃ sahadevadāru. The variant reading in the vulgate as °hiṃsrābhayā° instead of haṃsāhvayā is not found in the actual occurrence of the verse in the Cikitsāsthāna, where it is identical with its reading of the tantrayukti section in the Nepalese version. The following quote from Vṛnda's Siddhayoga also supports the reading of the Nepalese recension and the reading in the Citkitsāsthāna of the vulgate. Siddhayoga 41.10: tailaṃ pibec cāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ | siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||
    1938 ed. 6.65.10 yo 'rtho 'bhihitaḥ sūtre pade* vā sa padārthaḥ | padasya padayoḥ padānāṃ vā yo 'rthaḥ sa padārthaḥ | Jalpakalpataru aparimitāś ca padārthāḥ |
    yatra tu sneha svedābhyañjaneṣu Jalpakalpataru: svedāñjaneṣu nirddiṣṭeṣu dvayos trayāṇāṃ vārthānām upapattir dṛśyate tatra yo 'rthaḥ pūrvāparayoga siddho bhavati | Jalpakalpataru: sa grahītavyaḥ | yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte sandihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyati Jalpakalpataru: vivakṣur iti | sāmavedādayaś ca Jalpakalpataru: ṛgvedādayas tu vedāḥ | pūrvāparam upalakṣya Jalpakalpataru: pūrvāpara yogam upalabhya vinda vida Jalpakalpataru: vid vicāraṇe vid vindati ity etayoś ca dhātvor ekārthaḥ Jalpakalpataru: anekārthayoḥ prayogaḥ | paścāt padam Jalpakalpataru: pratipattir bhavati āyurvedotpattim ayaṃ vivakṣur iti eṣa Jalpakalpataru: evaṃ padārthaḥ |
    padasya padayoḥ padānāṃ vā yo 'rthaḥ sa padārthaḥ | Jalpakalpataru
    svedābhyañjaneṣu svedāñjaneṣu nirddiṣṭeṣuJalpakalpataru
    | sa grahītavyaḥ |Jalpakalpataru
    vakṣyati vivakṣur itiJalpakalpataru
    sāmavedādayaś ca ṛgvedādayas tuJalpakalpataru
    pūrvāparam upalakṣya pūrvāpara yogam upalabhyaJalpakalpataru
    vinda vida vid vicāraṇe vid vindatiJalpakalpataru
    ekārthaḥ anekārthayoḥ prayogaḥJalpakalpataru
    padam pratipattirJalpakalpataru
    eṣa evaṃJalpakalpataru
      • Jadavji notes a variant reading sūtrapade in the vulgate.
    1938 ed. 6.65.11 yad uktaṃ sādhanaṃ Jalpakalpataru: yad anyad uktam anyārthasādhakaṃ bhavati sa hetvarthaḥ |
    yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣa dugdha Jalpakalpataru: mudga prabhṛtibhir vraṇaḥ klidyate ||
    yad uktaṃ sādhanaṃ yad anyad uktam anyārthasādhakaṃJalpakalpataru
    dugdha mudgaJalpakalpataru
    1938 ed. 6.65.12 samāsa vacanaṃ Jalpakalpataru: kathanam samuddeśaḥ Jalpakalpataru: uddeśaḥ |
    yathā śalyam iti ||
    vacanaṃ kathanamJalpakalpataru
    samuddeśaḥ uddeśaḥJalpakalpataru
    1938 ed. 6.65.13 vistaravacanaṃ nirdeśaḥ |
    yathā śārīram āgantu ceti ||
    1938 ed. 6.65.14 evam ity upadeśaḥ |
    yathā rātrau na jāgṛyād divā na supyād iti ||*
      • We read against witness K because the text never uses the second person in medical injunctions.
    1938 ed. 6.65.15 anena kāraṇenety apadeśaḥ |
    yathāpadiśyate madhureṇa śleṣmābhivardhata iti ||
    1938 ed. 6.65.16 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ |
    yathā devadattasyānena śalyam uddhṛtaṃ yajñadattasyāyam Jalpakalpataru: tasmād yajñadattasyāpy ayam eva uddhariṣyatīti ||
    yajñadattasyāyam tasmād yajñadattasyāpy ayam evaJalpakalpataru
    1938 ed. 6.65.17 prakṛtasyānāgatena sādhanam atideśaḥ |
    yathā yady asya vāyur ūrdhvam uttiṣṭhati | tenodāvarttī syād iti ||
    1938 ed. 6.65.18 abhipramṛjyāpakarṣaṇam apavargaḥ |
    yathā asvedyā viṣopasṛṣṭā anyatra mūtrakīṭaviṣād iti ||
    1938 ed. 6.65.19 yena padenānuktena vākyaṃ samāpyate sa vākyaśeṣaḥ |
    yathā śiraḥpāṇipādapṛṣṭhapārśvodaravān ity ukte puruṣagrahaṇaṃ vināpi gamyate puruṣa evokta iti ||
    1938 ed. 6.65.20 yad akīrttitam arthād āpadyate sārthāpattiḥ |
    yathā odanaṃ bhokṣyāmahety ukte arthād āpannaṃ bhavati nāyaṃ pipāsur yavāgūm iti ||
    1938 ed. 6.65.21 yady asya prātilomyaṃ tad viparyayaḥ |
    yathā kṛśolpaprāṇabhīravo duścikitsyā ity ukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti ||
    1938 ed. 6.65.22 prakaraṇāntareṇa samānaḥ prasaṅgaḥ |
    yathādhikaraṇāntarito yo 'rtho 'sakṛd asakṛd uktaḥ samāpyate sarvatra ||
    1938 ed. 6.65.23 yad avadhāraṇenocyate sa ekāntaḥ |
    yathā trivṛtā virecayati madanaphalaṃ vāmayati ||
    1938 ed. 6.65.24 kvacit tathā kvacid anyathā so 'nekāntaḥ |
    yathā kecid ācāryā bruvate dravyam pradhānaṃ kecid rasāḥ kecid vīryaṃ kecid vipāka iti ||
    1938 ed. 6.65.25 yas tu niḥsaṃśayam abhidhīyate sa pūrvapakṣaḥ |
    yathā kathaṃ vātanimittāś catvāraḥ pramehā asādhyā bhavanti ||
    1938 ed. 6.65.26 tasyottaraṃ nirṇṇayaḥ |
    yathā śarīraṃ prapīḍya praścyotayitvādho gatvā vasāmedomajjānuviddhaṃ mūtraṃ sṛjati evam asādhyā vātajāḥ ||
    1938 ed. 6.65.28 paramatam apratiṣiddham anumatam |
    yathā yo brūyāt ṣaḍ rasā iti vādī tac ca prati pratipādyānumanyate kathaṃcit tad anumatan nāma ||
    1938 ed. 6.65.29 prakaraṇānupūrvyād abhihitaṃ vidhānam |
    yathā sakthimarmāṇy ekādaśa prakaraṇānupūrvyābhihitāni ||
    1938 ed. 6.65.30 evaṃ vakṣyatīty anāgatāpekṣaṇam |
    yathā ślokasthāne brūyāc cikitsyeṣu vakṣyāmīti ||
    1938 ed. 6.65.31 ity uktam ity atikrāntāpekṣaṇam |
    yathā cikitsiteṣu brūyāt, ślokasthāne yad abhihitam iti ||
    1938 ed. 6.65.32 ubhayahetunidarśanaṃ saṃśayaḥ |
    yathā talahṛdayaghātaḥ prāṇaharaḥ pāṇipādacchedanam aprāṇaharam ||
    1938 ed. 6.65.33 tatrātiśayopavarṇanaṃ vyākhyānam |
    yatheha pañcaviṃśakaḥ puruṣo vyākhyāyate | tathā nānyeṣv āyurvedatantreṣu bhūtādiṃ pratyārabdhaṃś cintā iti ||
    1938 ed. 6.65.34 anyaśāstrāsāmānyā svasaṃjñā | sveṣu tantreṣu saṃjñā yā sā svasañjñā |
    yatheha śāstre mithunam iti madhusarpiṣor grahaṇaṃ trivṛtam iti sarpistailavasām ||
    1938 ed. 6.65.35 lokaprathitam udāharaṇaṃ nirvacanam | yathoṣṇabhayāc chāyām anusarati ||
    1938 ed. 6.65.36 dṛṣṭāntavyaktir nidarśanam | yathā agnir vāyusahitaḥ kakṣe 'bhivṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇo 'bhivṛddhiṃ gacchatīti ||
    1938 ed. 6.65.37 idam eveti niyogaḥ | yathā pathyam eva bhoktavyam iti ||
    1938 ed. 6.65.39 idaṃ cedañ ceti vikalpaḥ | yathā māṃsavarge eṇahariṇalāvatittirāḥ pradhānā iti ||
    1938 ed. 6.65.38 saṃkṣepavacanaṃ samuccayaḥ | yathā rasodanaḥ kṣīrodaṇaḥ saghṛtā vā yavāgūr bhavatv iti ||
    1938 ed. 6.65.40 yad anirdiṣṭaṃ buddhigamyan tad ūhyam |
    yathā abhihitam annapānavidhau caturvidham annapānaṃ bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti | evaṃ caturvidhe vaktavye dvividham abhihitaṃ || atrohyaṃ bhavati annapāne viśiṣṭe dvayor grahaṇe caturṇṇām api grahaṇaṃ bhavati ||
    kiñ cānyat anne bhakṣyam aviruddhaṃ ghanasādharmyāt | peye lehyaṃ dravasādharmyāt | caturvidhas tv āhāraḥ praviralaḥ | prāyeṇa dvividha eva | ato dvitvam prasiddham ity āha bhagavān dhanvantariḥ |
    iti kāyacikitsā 29

    [Adhyāya 66: draft edition based on MS K]

    [Adhyāya 66]

    athāto doṣabhedavikalpam adhyāyaṃ vyākhyāsyāmaḥ ||
    aṣṭāṅgāyurvedavidaṃ kāśirājam mahīpatiṃ |c
    cchinnaśāstrārthasandehaṃ sūkṣmāgādhamivodadhiṃ |
    viśvāmitrasutaḥ śrīmāṃ suśrutaḥ paripṛcchati ||
    dviṣaṣṭirdoṣabhedā ye purastātparikīrttitāḥ |
    kati tatraikaśo jñeyā viṃśo vāpy athavā triśaḥ |
    tasyac tad vacanaṃ śrutvā saṃśayacchinmahātapāḥ |
    prītātmā nṛpaśārdūla suśrutāyāha tattvataḥ |
    trayo doṣā dhātavaś ca pūrīśaṃ mūtram eva ca |
    dehaṃ sandhārayanty ete hy avyāpannā rasair hitaiḥ |
    puruṣaḥ ṣoḍaṣakalaḥ prāṇāś caikādaśaiva ye |
    rogāṇāñ ca sahasraṃ yac chata viṃśatir eva ca |
    vyāsataḥ kīrttitan tadvibhinnā doṣāsu yo guṇāḥ |
    dviṣaṣṭidhā bhavanty ete bhūyiṣṭham iti niścayaḥ |
    traya eva pṛthag doṣāḥ dviśo nava samādhikāḥ |
    trayodaśādhikaikadvihīnamadhyordhvalakṣaṇaiḥ |
    tribhir pañcāśad etan tu sahaivaṃ kṣayam āgataiḥ |
    hīnamadhyādhikādvekakṣīṇavṛddhās tathāpare
    dvādaśaiva samākhyātā rogayonir dviṣaṣṭidhā |
    miśrā dhātumalairaiva yānty asaṃkhyeyatām api |
    tasmāt prasaṃgaṃ saṃyamya doṣabhedavikalpanaiḥ |
    rogaṃ viditvopacared rasabhedair yathe ritaiḥ |
    bhiṣak karttātha karaṇaṃ rasā doṣāś ca kāraṇaṃ ||
    kāryam ārogyam evaikam anārogyam athāpi vā |
    taśmāt sādhu viditvetāṃ rasadoṣavikalpaṇāṃ |
    bhiṣajabheṣajaṃ kāryaṃ prāṇyaṃ hanyan yathā kṛtāṃ ||
    adhyāyānāñ ca tuḥ ṣaṣṭyā grathitārthapadakramaṃ |
    etad eva viśeṣeṇa tantram uttaram ṛddhimat |
    spagūḍhārthagambhīram agādhaṃ mandacetasāṃ |
    yathākramaṃ yathāpraśnaṃ yathā tatvaṃ yathā vidhiṃ |
    yathā pratijñañ ca mayā bhavatāṃ parikīrttitaṃ ||
    sahottaran tv etad adhītya tantraṃ svāyaṃbhuvaṃ taṃ vidhi kīrttitena |
    na hīyate rthāṃ manaso bhyupetād evaṃ vaco brāhmyam atīva satyam iti || ❈ ||
    mūtradoṣo mūtrāghāto yonyamānūṣa eva ca ||
    apasmāronmādakañ caiva rasabhedas tathaiva ca |
    svastharakṣāvidhāṇañ ca tantrayuktiś ca doṣabhit |
    ity ebhir darśakaṃ proktaṃ punaḥ kāyacikitsite || ❈ ||
    samāptañ cedaṃ sahottaratantram ity ato nighaṇṭur bhaviṣyati || ❈ ||

    [Colophon]

    rājye śrīmānadeve pṛthusitayaśasi prodyadinduprakāśe
    kāle puṇyārjjanasya sakalajanamanohlādiramye vasante
    varṣe caikottare 'smiṃs tritayaśatagate mādhave māsi śukle
    saptamyāṃ puṣya ṛkṣe daśaśatakiraṇe vāsare siddhayoge
    utpattyādyambuvelākulavividharujagrāhajuṣṭātiraudre
    saṃsāre sāgare 'smiñ jagad idam akhilaṃ glāninam sampravīkṣya
    tasmāc chrīharṣacandro niratiśayaghṛṇābhāvito moktukāmaḥ
    prītyā caigaṃ prākhilat suśrutākhyam
      • It is hard to understand how a word ending in -gaṃ, or any accusative, could precede prākhilat or even pra akhilan. Some readers have emended prākhilat to prālikhat, a rare verb, but one that at least governs the accusative. We do not see metathesis elsewhere in this scribe's work, which is generally very accurate, so we consider the emendation unlikely. With so many words missing from this passage, we consider that emendation is not useful.
      • We read -harṣacandro which could be the name of the scribe. But the following nnirati- is hard to construe. If we read the ablative -harṣacandrān, it solve the problem of -nn- but is also hard to construe.
    śrīgaṇadevadevakuladūnī gvalakanivāsino vaidyavasuvarmaṇaḥ pustakam idaṃ paṭhitvārtham avagamya sarvasattvānām upadeśaṃ vidhātuṃ pratipāditam | atas tad ādhikrayābhyāṃ tad gotrajena kenacin na kañcid dātavyam | yadā nopakriyate tadāsmān eva pratyarpaṇīyam iti ||