The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 1-30, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

  • Siglum: NE
    Physical description
    Language/Script

    • NE

    [Uttaratantra 1-30]

    [Adhyāya 1]

    Draft based on MS K.
    1938 ed. 6.1.1 athātaḥ aupadravikam adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.1.3 saviṃśe tu śate pūrvam adhyāyānāṃ tu kīrttite |
    vakṣye bahuvidhāṃ samyag uttare 'rthān ataḥ paraṃ |
    1938 ed. 6.1.4 idānīn tat pravakṣyāmi tantram uttarasaṃjñitaṃ |
    nikhilenopadṛṣyante yatra rogāḥ pṛthagvidhāḥ ||
    1938 ed. 6.1.5 śālākyaśāstrā vihitā videhādhiyakīrttitā |
    ye ca vistaraśo dṛṣṭāḥ kumārābādhahetavaḥ |
    1938 ed. 6.1.6 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣiṇā |
    upasargādayo doṣā yenāpy āgantavaḥ smṛtāḥ ||
    1938 ed. 6.1.7triṣaṣṭir asasaṃsarggāḥ svasthavṛttan tathaiva ca |
    yuktārthā yuktayaś cāpi doṣabhedāś ca tatvataḥ ||
    1938 ed. 6.1.8 yatroktā vividhāś cārthā rogasādhanahetavaḥ |
    asya tantrasya mahataḥ sāgarākāravarcasaḥ |
    1938 ed. 6.1.9 ādāv evottamāṃgasthāṃ rogā samabhidhāsyate |
    saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca |
    1938 ed. 6.1.10 vidyādyaṃgulabāhulyaṃ svāṃguṣṭhodaram āyataṃ |
    dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅ nayanabudbudaṃ |
    1938 ed. 6.1.11 vṛttaṃ gostanakākāraṃ sarvabhūtaguṇodbhavaṃ |
    valaṃ mṛdbhyognito raktaṃ vātātkṛṣṇaṃ sitaṃ jalāt |
    1938 ed. 6.1.12 ākāśādaśrumārgas tu jāyante netra budbude |
    dṛṣṭiś cātra yathā vakṣye tathā vidyādvicakṣaṇaḥ |
    1938 ed. 6.1.13 netrāyāmavibhāgas tu kṛṣṇammaṇḍalam ucyate |
    kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭivido janāḥ |
    1938 ed. 6.1.14 maṇḍalāni ca sandhīś ca paṭalāni ca locane |
    yathākramaṃ vijānīyāt pañcaṣaṭ ca ṣaḍ eva ca |
    1938 ed. 6.1.15 pakṣmavartmasitaśyāvadṛṣṭīnām maṇḍalāni tu |
    anupūrvantu catvāro madhyāduktā yathākramaṃ |
    1938 ed. 6.1.16 pakṣmavarmagataḥ sandhi vartmaśuklagatoparaḥ |
    śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigatastathā |
    tataḥ kanīnikagataḥ ṣaṣṭhaś cāpāṃgagaḥ smṛtaḥ |
    1938 ed. 6.1.17 dve vartmapaṭale vidyāc catvāry anyāni cākṣṇi tu |
    jāyate timiraṃ yeṣu vyādhiparamadāruṇaḥ |
    1938 ed. 6.1.18 tejo jalāśritaṃ bāhyaṃ teṣv anyapiśitāśritaṃ |
    medas tṛtīyam paṭalam āśritaṃ tv asthi cāparaṃ |
    1938 ed. 6.1.19 pañcamāśaṃ samandṛṣṭes teṣāṃ bāhulyam iṣyate |
    sirāṇāṃ kaṇḍarāṇāñ ca medasaḥ kṛṣṇakasya ca
    1938 ed. 6.1.20 guṇā kṛṣṇātparaṃ śleṣmā bandhanekṣṇoḥ sirāyutaḥ |
    sirānusāribhir doṣair viguṇairūrdhvamāśritaiḥ |
    1938 ed. 6.1.21 jāyante netrabhāgeṣu vyādhayaś cāstu dāruṇāḥ |
    tatrāvilaṃ sasaṃrambhamaśrukaṇḍūpadehavat |
    1938 ed. 6.1.22 gurūṣācoparāgādyair juṣṭañcāvyaktalakṣaṇaiḥ |
    saśūlaṃ vartmakośeṣu śukapūrṇṇābham eva ca |
    1938 ed. 6.1.23 vihanyamānaṃ rūpeṣu kriyāsvakṣi yathāparaṃ |
    dṛṣṭvaivamdhīmāñjānīyāddoṣaiṇādhiṣṭhitantu tat |
    1938 ed. 6.1.24 tatra saṃcayamāsādya vidadhyāttatra bheṣajaṃ |
    1938 ed. 6.1.25 saṃkṣepataḥ kriyāyogo nidānaparivarjanaṃ |
    vātādīnāṃ pratīkāraḥprokto vistarataḥ purā |
    1938 ed. 6.1.26 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca |
    1938 ed. 6.1.27 svesadrajodhūmaniṣevaṇādvā chardobhighātādvamanātiyogāt |
    tathā dravānnātiniṣevaṇācca viṇmūtravātakramanigrahācca |
    prasaktasaṃrodanaśokakopācchirābhighātādatimadyayogāt |
    nāñca viparyayeṇa kleśābhighātādatimaithunācca |
    bāṣpagrahātsūkṣmanirīkṣaṇācca netre vikārāñjanayanti doṣāḥ |
    1938 ed. 6.1.28 taistribhirdaśadaśa ca kaphenāpyadhikāstrayaḥ |
    raktajā ṣoḍaśa jñeyāḥ sarvajāḥpañcaviṃśati |
    1938 ed. 6.1.29 bāhyau punardvau ca tathā rogāḥ ṣaṭsaptati smṛtāḥ |
    hatādhimantho nimiśo dṛṣṭirgambhīrikā ca yā |
    1938 ed. 6.1.30 yac ca vātāhataṃ vartma te na sidhyanti vātajāḥ |
    kācoruṇau mārutajo yāpyo bhavati jānatā |
    1938 ed. 6.1.31 śuṣkākṣipākābhiṣyando yaś ca mārutaparyayaḥ |
    adhimanthānyavātaś ca sādhyā mārutajeṣu te |
    hrasvajāḍyajalasrāvāvasādhyau pittasambhavau |
    1938 ed. 6.1.32 parimlāyī ca nīlī ca kāco yāpyaś ca tanmayaḥ |
    śuktisyandodhimanthaś ca tathāmlādhyuṣitañca yat |
    1938 ed. 6.1.33 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati |
    susrāvaḥ kaphaje sādhyo yāpyaḥ kācastu tanmayaḥ |
    1938 ed. 6.1.34 abhiṣyandodhivātaś ca balāsagrathitantathā ||
    dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yat |
    1938 ed. 6.1.35 krimigranthipariklinnaṃ vartmaśuklārmapiṣṭakaḥ |
    śleṣmopanāhāḥ sādhyāste kathitā śleṣmajeṣu tu |
    1938 ed. 6.1.36 raktasrāvojakājātaṃ śoṇitārśovraṇānvitaṃ |
    śukraṃ na sādhyaṃ kācantu yāpyaṃ kṛṣṇaś ca tanmayaḥ |
    1938 ed. 6.1.37 manthasyandau kliṣṭavartma harṣotpattau tathaiva ca |
    sirājātāñjanākhyā ca sirājālaś ca yatsmṛtaṃ |
    1938 ed. 6.1.38 parvvaṇy athāvraṇaṃ śukraṃ lohitārma tathārjunaḥ |
    ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
    1938 ed. 6.1.39 pūyāsrāvo nākulāndhyamakṣīpākātyayojalī |
    rogāasādhyāś catvāraḥ sarvajeṣu bhavanti hi |
    1938 ed. 6.1.40 yāpyā vartmāvabandhastu pakṣmakopaḥ bhaviplutaḥ |
    piṇḍākṣastu yo vyādhiḥ sirāsu piṭakā ca yā |
    prastāryarmādhīmāṃsārma snāyvarmotsaṅginī ca yā |
    1938 ed. 6.1.41 pūyālasaś cārbudaś ca śyāvakardamavartmanī |
    tathārśovartmaśuṣkārśaḥ śarkarāvartma eva ca |
    1938 ed. 6.1.42 aśophaśophai mahatau pākau bahalavartma ca |
    kumbhikinī vartmagatā bisavartma ca sidhyati |
    1938 ed. 6.1.43 sanimitto nimittaś ca dvāvasādhyau ca bāhyataḥ |
    rogāḥ ṣaṭsaptatistvete saṅgraheṇa prakīrttitāḥ |
    1938 ed. 6.1.45 bhūyas teṣāṃ pravakṣyāmi saṃkhyārūpacikitsitair iti || śālākṛ 1 ||

    [Adhyāya 2]

    Draft based on MS K.
    1938 ed. 6.2.1 athātaḥ sandhigatarogavijñānīyam vyākhyāsyāmaḥ ||
    1938 ed. 6.2.3a navasandhyaśrayaś ca vartmajātāc eka viṃśati |
    1938 ed. 6.2.4a śuklabhāgaidasekaś ca catvāraḥ kṛṣṇabhāgajāḥ |
    1938 ed. 6.2.5a sarvāśrayāḥ sapudam adṛṣṭidvādaśaiva ttu |
    1938 ed. 6.2.6a dvau tu sarvāśrayā vanyāvanimittanimittajau ||
    1938 ed. 6.2.3 pūyālasaḥ soponāhaḥ srāvāḥ parvaṇikālajī |
    krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
    1938 ed. 6.2.4 pakvaḥ śophaḥ sandhijeyaḥ satodaḥ
    sravet pūyaṃ sa hi pūyālasākhyaḥ |
    granthir mahāndṛṣṭisandhāvapākaḥ
    kaṇḍusrāvonīrūjāḥ sopanāḥ |
    1938 ed. 6.2.5 gatvā sandhīnaśrumārgeṇa doṣāḥ
    śravantī vāsvāmimvikārāṃ kanīnāt |
    tadviśrāvaṃ netranāḍīti caike
    tasyāliṅgaṃ kīrtiyeṣye caturdhā ||
    1938 ed. 6.2.6 pākāt sandhau saṃśraved yam sa pūyaṃ
    pūyāśrāvaḥ savikāro matas tu |
    śvetaṃ skatraṃ picchilaṃ yaḥ śravet tu
    śleṣmāśrāvaḥ savikāraḥ pradiṣṭaḥ |
    1938 ed. 6.2.7 raktāśrāvaḥ śoṇitajovikāraḥ
    śravadūṣṇa tat tu raktam prabhūtaṃ |
    hāridrābhaṃ pītam uṣṇaṃ jalam vā
    pittāśrāvaḥ saṃśravet sandhimadhyāt ||
    1938 ed. 6.2.8 tāmrāṃ tanvīn dāhaśūlopapannāṃ
    brūyād vaidyaḥ piṭakāṃ parvaṇīkāṃ |
    jātā sandhau kṛṣṇaśuklelajī syāt
    tasminn eva prathitāḥ pūrvaliṅgaiḥ ||
    1938 ed. 6.2.9 krimigranthaivartmataḥ pakṣmataś ca
    kūryuḥ kaṇḍūṃ krimayaḥ sandhijātāḥ |
    nānārūpā vartmaśuklāntasandhau
    caranty antarnayanaṃ dūṣayantya iti || 0 ||

    || śālākye dvitīyo 'dhyāyaḥ ||

    [Adhyāya 3]

    Draft based on MS K
    1938 ed. 6.3.1 athāto vartmagatarogaviñjānīyam vyākhyāsyāmaḥ ||
    1938 ed. 6.3.5 utsaṅnyotha kumbhīkā pothakyo vartmaśarkarāḥ |
    tathārśāvarmaśuṣkārśas tathaivāñjanāmikā |
    1938 ed. 6.3.6 vahalaṃ vartmayac cāpi vyādhir vartmāvavandhakaḥ |
    kliṣṭakardamavartmākhyaḥ śyāvavartmas tathaiva ca |
    1938 ed. 6.3.7 praklinnam apariklinna vartmavātaharañ ca yat | |
    arvūda nimiṣaṃ cāpi śoṇitārśaś ca yasmṛtāḥ ||
    1938 ed. 6.3.8 lagaṇo visanāmā ca pakṣmakopas tathaiva ca |
    ekaviṃśatir ityete vikārā vartmasambhavāḥ |
    1938 ed. 6.3.9 nāmabhis te samūddiṣṭāc sāṃjanaiḥ sampravacyate ||
    piḍakābhyantaramūkhī vāhyādhovarmasaṃśrayā |
    1938 ed. 6.3.10 jñeyā sotsāṅginī nāma piḍākā kṛtiḥ |
    kumbhīkavījapratimā piḍakā yasya vartmani |
    1938 ed. 6.3.11 ādhmāyante bhidyamānāḥ kumbhīkinyas tu tāḥ smṛtāḥ ||
    srāviṇyaḥ kaṇḍūrā gurvyo raktasarṣapasammitāḥ || rujāvantyaś ca piḍakāḥ pothakya iti saṃjñitāḥ ||
    1938 ed. 6.3.12 piḍakā yā kharā sthūlāḥ śūkṣmābhirabhis amvṛtāḥ |
    vartmasthāśarkarānāma sarogāvartmadūṣaṇāḥ |
    1938 ed. 6.3.13 ervācūvījapratimāpiḍakā mṛduvedanāḥ | śukṣmākharāvartmasthāḥ arśāvartmastad ucyate |
    1938 ed. 6.3.14 dīrghāṇkuraḥ kharaḥs tathā dārūṇaisyaktarodbhavaḥ |
    vyādhireṣauti vikhyātaḥ śuṣkārśā nāśanāmataḥ ||
    1938 ed. 6.3.15 dāhatodavatī sravi piḍakāvartmasambhavāḥ |
    mṛdvī mandarūjā śukṣmā jñeyā sāñjananāmikā |
    1938 ed. 6.3.16 vartmopacīyate yasya piḍakābhiḥ samantataḥ |
    savarṇṇābhiḥ sthirābhiś ca vidyādvahalavartmavat ||
    1938 ed. 6.3.17 kaṇḍūrogālpatodena vartmāśophena yo naraḥ |
    nabhaḥ sañchādayed akṣi bhaved vandhaḥ sa vartmanāḥ ||
    1938 ed. 6.3.18 mṛdvalpavedanātāmraṃ yad varṇṇasamam eva ca |
    akasmāc ca bhaved raktaṃ kliṣṭavartmati tam viduḥ |
    1938 ed. 6.3.19 kliṣṭam punaḥ pittayutaṃ śoṇitaṃ vidahed yadā |
    tataḥ kliṣṭatvam āpannam ucyate vartmakardamam ||
    1938 ed. 6.3.20 vartmavadvāhyato taś ca śyāvaṃ śūnāñ ca jāyate |
    tadāhuḥ śyāvavarmeti vartmarogaviśoradāḥ ||
    1938 ed. 6.3.21 arujam vāhyataḥ śūnaṃ vartmayasya naramye hi |
    praklinnavartmatam vidyāt klinnam aty arthamn tataḥ ||
    1938 ed. 6.3.22 yasya dhautāni dhautāni sandidyante punaḥ punaḥ |
    vartmānyaparipakvāni nidyapari kinnavartma tat |
    1938 ed. 6.3.23 vidagdhasandhir niśceṣṭaṃ vartma yasya nirmīlyate |
    etad vātahatan nāma jānīyād akṣicintakaḥ |
    1938 ed. 6.3.24 vartmāntarastham viṣamaṃ granthibhūtam avedanaṃ |
    tārvudam iti sarakṣam avilamvi ca ||
    1938 ed. 6.3.25 nimeṣiṇīḥ sirā vāyuḥ saṃviṣṭaḥ sandhisaṃśrayaḥ |
    cālayaty atha vartmāni nimeṣa iti tamviduḥ ||
    1938 ed. 6.3.26 yaḥ śritau vartmavavetalo mṛduraṃkuraḥ |
    tad raktajaṃ śoṇitārśaḥ chinnaś cābhipravardhate |
    1938 ed. 6.3.27 apākaḥ kaṭhinaḥ sthūlogranthivartmānujorūjaḥ |
    lagaṇā savyā nilamveta |
    1938 ed. 6.3.28 gastīropagataṃ yathā |
    visavartmatijātīyāt visapraprakhyodakaśravāṃ
    1938 ed. 6.3.29 pracālitāni vātena pakṣmāś visaṃ ti hi |
    kṣi tti ca |
    1938 ed. 6.3.30 asite sita mūlakātpataṃ n hy api | |
    pakṣmakopaḥ savijñeyāvyādhiḥ paramadāruṇa iti|| ❈ ||

    śālākye 3 ||

    [Adhyāya 4]

    Draft based on MS K. From here to the end of 6.4 is the text of KL 699, awaiting critical editing
    1938 ed. 6.4.1 athātaḥ śuklagatarogavijñānīyam vyākhyāsyāmaḥ ||
    1938 ed. 6.4.3 prastāriśuklakṣatajādhimāṃsaḥ snāvarmasamñjñāḥ khalu pañcarogāḥ |
    syāc chuktikothārjunapiṣṭakākhyaḥ jālaṃ sirāṇāṃ piḍakāñ ca yāḥ syuḥ ||
    1938 ed. 6.4.4 rogā balāsagrathitena sārdham ekādaśaite khalu śuklabhāge ||
    prastāri prathitam athārmaśuklabhāge vistīrṇan tanu rūdhiraprabhaṃ salīlaṃ |
    1938 ed. 6.4.5 śuklākhyaṃ mṛdu kathayanti śuklabhāge sasvetaṃ samam abhivardhate cirāntet ||
    yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad uśanti lohitārma |
    1938 ed. 6.4.6 vistīrṇṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvam pṛthu ca tathāpi māṃsakārma ||
    syā vā mas chiravahamāṃsavartmabhāge prastori prabhavati mārūtād viśuṣkaṃ |
    1938 ed. 6.4.7 śyāvāḥ syuḥ piśitanibhāś ca bindavo ye śuklābhāḥ sitaniyatāḥ sa śuklisañjñaḥ ||
    eko yaḥ śaśarūdhiropamaś ca binduḥ śuklastho bhavati tam arjanam vadanti |
    1938 ed. 6.4.8 utsannaḥ salilanibho tha piṣṭaśuklo bindur yaḥ sa bhavati piṣṭakaḥ suvṛttaḥ ||
    jālābhaḥ kaṭhinasiro mahāṃ saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu |
    1938 ed. 6.4.9 śuklasthāḥ sitapiḍākāḥ śirāvṛtāyā yās tāṃ yādasiasamīpajāḥ sirājā ||
    kāśābho mṛdur athavāpi vinvakalyau vijñeyo nayanasite valāsakākhya iti || || sālākya thva

    [Adhyāya 5]

    Draft based on MS K.
    1938 ed. 6.5.1 athāto kṛṣṇagatarogaviñjānīyam vyāvyākhyāsyāmaḥ
    1938 ed. 6.5.3 yat savraṇaṃ śuklamathāvraṇaṃañ ca pākāyayaś cāpyajā tathaiva |
    catvāra ete nayanāmayāsu kṛṣṇapradeśe niyatā bhavanti ||
    1938 ed. 6.5.4 nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyaiva vidhvaś ca vibhāti yadvai |
    srāvaṃ sravedūṣṇamatīva yatra tat savraṇaṃ śukram udāharanti ||
    1938 ed. 6.5.8cd vaihāya sātraprabhaprakāśasalya vramāta śaṃśataṃtat
    1938 ed. 6.5.6 vicchinnamadhyaṃm piśitāvṛtam vā calaṃ sirāsūkṣmam adṛṣṭikṛc ca |
    dvitvaggataṃ lohitasantataś ca cirotthitaś vāci vivarjanīta |
    1938 ed. 6.5.7 uṣṇāśrupātaḥ piḍakā ca netre yasmin bhaven mudganibhaṃ ś ca śukram |
    svetaḥ samākrāmati sarvato hi doṣo hi yasyāsitamaṇḍalan tu |
    1938 ed. 6.5.10 tam akṣipākāt ayam akṣipākaṃ sarvātmakaṃ varjayitavyam āhuḥ |
    ajāpūrīṣapratisorūjāvāṃ salohito lohitapicchilāsraḥ | vigṛhyaruṣṭaṃ pracayobhyupaiti tañ cājakājātam iti vyavasyet | 0 ||

    śālākye

    [Adhyāya 6]

    Draft based on MS K.
    1938 ed. 6.6.1 athātaḥ sarvvagatarogavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
    1938 ed. 6.6.3 syandās tu catvāra ihopadiṣṭā stāvanta eva prathitādhimanthāḥ |
    śophāmvitośophayutai ca pākāv ity evam etedaśa sampraṃdiṣṭāḥ |
    1938 ed. 6.6.4 hatādhimanthonilaparyayaś ca śuṣkākṣipākonyata eva vātaḥ |
    dṛṣṭistathāmlādhyuṣitā sirāṇāṃ utpātaharṣāvapi sarvvabhāgau |
    1938 ed. 6.6.5 prāyena sarva nayanāmayās tu bhavanty abhiṣyandanimittamūlāḥ |
    tasmād abhiṣyandamayomānam upakuryadām etāśu hitāya dhīmān ||
    1938 ed. 6.6.6 nistodanastambhanaromaharṣa saṃharṣapārūṣyaśirobhighātāḥ |
    viśuṣkabhāvā śiśirāśrutā ca vātābhipanne nayane bhavanti ||
    1938 ed. 6.6.7 dāhaprapākau śiśirābhinandau dhūmāyanam vāpyasamuchrayaś ca |
    uṣṇāśrutāpītakanetratā ca pittābhipanne nayane bhavanti ||
    1938 ed. 6.6.9 tāmrāśrutā lohitanetratā ca rājyaḥ samantād api lohitāś ca |
    pittasya liṅgāni ca kīrtitāni raktābhipanne nayane bhavanti ||
    1938 ed. 6.6.8 uṣṇābhinandā gurūtākṣiśophāḥ | kaṇḍupadehāvati śītatā ca |
    śrāvāvaḥ piccila eva cāpi kaphābhipanne nayane bhavanti ||
    1938 ed. 6.6.10 vṛddhair etairabhiṣyandair narāṇāmakriyavatāṃ |
    tāvantyastvadhirogāḥ syūrnayane tīvravedanāḥ ||
    1938 ed. 6.6.11 utpāṭyate bhṛśaṃ ca kuryasya nirmarthyate tathā |
    śirasordhañ ca tam vidyādadhimanthaḥ svalakṣaṇaiḥ ||
    1938 ed. 6.6.20 hanyādṛṣṭiśślaiṣmikaḥ saptarātrāt | tathraktajāḥ pañcarātrāt |
    ṣaḍrātrādvaāvātikā vai nihanyātmithyācārātpaittikaḥ sadya eva ||
    1938 ed. 6.6.21ab kaṇḍūpadehāśruyutaḥ pakvodumvarasannibhaḥ |
    1938 ed. 6.6.22cd saṃrambhī dadyate yas tu sokṣi pākaḥ saśophajaḥ ||
    1938 ed. 6.6.23 śophahīnāni liṅgāni netrapāke tvaśophaje |
    upekṣaṇadakṣi yadābhimantho vātātmakaḥ syandayati prasahyaḥ | rūjābhir ūgrābhir asādhya eṣa hatābhimanthaḥ kila nāma rogaḥ ||
    1938 ed. 6.6.25 pakṣmadvayekṣibhruvamāśritas tu yadānilaḥ sañcarati praduṣṭaḥ
    paryāyateś cāpi rūjākaroti | taṃ paryayaṃ vātakṛtamvadanti ||
    1938 ed. 6.6.26 kūnitaṃ dārūṇarukṣmavartma sandidyate cāviladarśanaṃ yat |
    sudārūṇaṃ yat pratibodhane ca śuṣkākṣipākopahaṃ tadakṣi ||
    1938 ed. 6.6.27 yasyāvaṭūkarṇṇaśirohanūṣu manyāgato vāpy anilo 'nyatho vā |
    kuryād rujāṃ vai bhruvi locane vātamanyato tamudāharanti ||
    1938 ed. 6.6.28 amlena bhuktena vidāvā pakvāyate sarvata eva netraṃ |
    śophānvitaṃ lohitakaṃ sadāhasentadamlādhyuṣitam vadanti ||
    1938 ed. 6.6.29 avedanā vāpi savedanā vā yasyākṣirājyobhibhavanti tāmrāḥ |
    muhurvirajyanti ca tāḥ satādṛgvyādhiḥ śirotpāta iti pradiṣṭaḥ ||
    1938 ed. 6.6.30 mohāt sirotpāta upekṣitas tu jāyeta rogas tu sirāpraharṣaḥ |
    tatrāśramacchaṃ sravati pragāḍhaṃ tathā na śakrotyabhivīkṣituṃ ceti || ||

    śālākye

    [Adhyāya 7]

    Draft based on MS K.
    1938 ed. 6.7.1 athāto dṛṣṭigatarogavijñānīyaṃ vyāvyāvyākhyāsyāmaḥ |
    1938 ed. 6.7.3 masūradalamātran tu pañcabhūtaprasādajāṃ| |
    khadyotavisphuliṅgābhāsiddhāṃ tejobhir avyayaiḥ ||
    1938 ed. 6.7.4 āvṛtāmpaṭalenokṣṇorvāhyena vivarākṛtiṃ | |
    śītasātmyāṃ nṛṇāṃ hanti māhurnayanacintakāḥ |
    1938 ed. 6.7.5 rogāṃstadāśrayāṃ ghorāṃ ṣaṭ vā pracakṣate |
    paṭalānupraviṣṭasya timirasya ca lakṣaṇaṃ |
    1938 ed. 6.7.6 sirābhir abhisamprāpya vigulaibhyantare bhṛśaṃ |
    prathame paṭale yasya rogādṛṣṭaṃ vyavasthitāḥ ||
    1938 ed. 6.7.7 avyaktāni sa rūpāṇi kadācidatha paśyati ||
    dṛṣṭir bhṛśamvihvalati dvitīyaṃ paṭalaṃ gate ||
    1938 ed. 6.7.8 makṣikāṃ maśakāṃś cāpi jālakāni ca paśyati |
    maśulāni patākāṃś ca marīcyaḥ kuṇḍalāni ca |
    1938 ed. 6.7.9 paripākāṃś ca vividhāṃ varṣamabhrāstamānsi ca |
    dūrasthānyapi rūpāṇi manyate ca samīpataḥ |
    1938 ed. 6.7.10 samīpasthāni dūre ca dṛṣṭerdarśanavibhramāt |
    yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati |
    1938 ed. 6.7.11 ūrdhvam paśyati nādhastāṃ tṛtīyam patalaṃ gate ||
    mahānapi ca rūpāṇi cchāditānīvacāmvaraiḥ |
    1938 ed. 6.7.12 karṇanāsākṣi hīnāni vikṛtānīvapaśyati |
    yathādoṣañ ca rajyetardṛṣṭirdoṣe valīyasi |
    1938 ed. 6.7.13 adhasthe ca samīpasthaṃ dūrasthañ coparisthitaḥ |
    pārśvasthe ca tathā doṣe pārśvasthāni ca paśyati |
    1938 ed. 6.7.14 samantāt tu sthite doṣe saṃkulāni prapaśyati |
    dṛṣṭimadhyesthi te doṣe saha ñ ca paśyati |
    1938 ed. 6.7.15ab dvidhāśrite dvidhā paśyed vahudhā cānavasthite |
    1938 ed. 6.7.15.1 doṣe dṛṣṭāśrite tiyagekaṃ vai samyate dvidhā |
    1938 ed. 6.7.15cd timirākhya sa vai doṣaś ca caturtha paṭalṃ gataṃḥ |
    1938 ed. 6.7.16 ruṇaddhi sarvato dṛṣṭiliṅganāśamataḥ paraṃ |
    asminnapi na te na mobhūte nātirūḍhe mahāgada |
    1938 ed. 6.7.17 candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ |
    nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati |
    1938 ed. 6.7.18 sa eva liṃganāśas tu nīlikākācasaṃjñitaḥ |
    vātena cāpi rūpāṇi bhramantīvahi paśyati |
    1938 ed. 6.7.19 āvilānyarūṇābhāni vyāviddhānīva pārśvataḥ ||
    pittenādityakhadyotaśakracāpatāśakra cāpataḍiḍguṇāṃ |
    1938 ed. 6.7.20 nṛtyantaś caiva śikhinaḥ sarvaṃ kṛṣtaś ca paśyati |
    kaphenāñ bhojahārendraśaṃkhāmvumivatārakāḥ |
    1938 ed. 6.7.21cd paśyanta iva rūpāṇi sigdhāni ca himāni ca |
    1938 ed. 6.7.22cd paśyed raktāni raktena tamāṃsi vividhāni ca ||
    1938 ed. 6.7.22ab sasitāny a...kṛṣṭāni pītāny api ca mānavaḥ |
    1938 ed. 6.7.23cd sannipātena citrāṇi viplatānīva paśyati ||
    1938 ed. 6.7.24 vahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ |
    hīnādhikāṅgānyathavā jyotīṃṣyapi ca bhūyaśaḥ |
    1938 ed. 6.7.25 pittaṃ kuryāt parimlāyi mūrcchitaṃ sūryatejasā |
    pitā diśastathānyo vā ravīniva ca paśyati |
    1938 ed. 6.7.26 vikīryamāṇaṃ khadyotāṃ kṣāṃ teḥjāṃsi cottaraṃ |
    vakṣāmi ṣaḍvidhaṃ rāgairliṅganāśamataḥ paraṃ ||
    1938 ed. 6.7.27 rāgorūṇe mārutajaḥ pradiṣṭāmlī ca nīlaś ca tathaiva pittāt |
    kaphāt sitaḥ śoṇitajaḥ saraktaḥ samasta doṣaprabhavas tu citraḥ |
    1938 ed. 6.7.28 arūṇammaṇdalaṃ dṛṣṭāsthūlakācorūṇas tu saḥ |
    parimlāyini roge syāmlāyīpañcamaṇḍalaṃ |
    1938 ed. 6.7.29 doṣakṣayāt svayaṃ tatra kadācin syāt tu darśanaṃ |
    arūṇaṃ maṇḍalaṃ vātāt cañcalam parūṣan tathā ||
    1938 ed. 6.7.30 pittato maṇḍalaṃ nīlaṃ kāṃsyābhañ vā sapītakaṃ |
    śleṣmaṇā vahulaṃ snigdhāṃ śaṃkha kṣīrendupāṇḍuraṃ |
    1938 ed. 6.7.31ab calaḥ padmapalāśasthaḥ śuklo vindur ivāmbhasaḥ |
    1938 ed. 6.7.32 mṛdyamāne ca nayane ca nayane maṇḍalaṃ tadvisarpati |
    pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakaṃ |
    1938 ed. 6.7.33 dṛṣṭirāgo bhavec citro liṃganāśe tridoṣaje |
    yathāsvaṃ doṣaliṃgāni sarveṣveva bhavanti hi ||
    1938 ed. 6.7.34cd tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī |
    1938 ed. 6.7.35ab yo hrasvajātyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
    1938 ed. 6.7.34ab ṣaḍliṅganāśo viṣame ca rogā dṛṣṭyāśrayāḥ ṣaḍeva caiva ||
    1938 ed. 6.7.35cd pittena duṣṭena yutā tu dṛṣṭiḥ pītā bhavedyasya narasya kiñcit |
    1938 ed. 6.7.36 pītāni rūpāṇi ca manyate yaḥ savai raraḥ pittavidagdhadṛṣṭiḥ ||
    prāpte tṛtīyaṃ paṭalan tu doṣe divā na paśyen niśi vekṣate saḥ ||
    1938 ed. 6.7.37 tathā naraḥ śleṣmavidagdhadṛṣṭis tāny eva śuklāni hamanyate tu |
    1938 ed. 6.7.38 triṣu sthito yaḥ paṭaleṣu doṣo naktāndhyam āpādayati prasahyaṃ |
    divā sa sūryānugṛhītadṛṣṭiḥ paśyet tu rūpāṇi kaphālpabhāvāt ||
    1938 ed. 6.7.39 śokajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ ||
    dhūmārn sa vaipaśyati sarvvabhāvāṃstan dhūmadarśīti vadanti rogaṃ ||
    1938 ed. 6.7.40 yo hrasvajātyo divaseṣu kṛcchrādhhrasvāṇi rūpāṇi ca tena paśyet |
    vidyotate yasya narasya dṛṣṭirdoṣābhipannā nakulasya yadvat |
    1938 ed. 6.7.41 citrāṇi rūpāṇi divāsu paśyet sa vai vikāro nakulāndhyasaṃjñaḥ ||
    dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyatebhyantarataś ca yāni |
    1938 ed. 6.7.42 rujavagāḍhañ ca tam akṣirogaṃ gambhīriketi pravadanti tajjñāḥ ||
    vāhau punar vā vihayau pradiṣṭau nimittataś cāpy animittataś ca |
    1938 ed. 6.7.43 nimittajās tatra manobhitāj jñeyas tv abhiṣyantanidarśanam saḥ || surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāskarasya ||
    1938 ed. 6.7.44 hanyeta dṛṣṭirmanujasya yasya saliṅganāśastvanimittasaṃjñaḥ |
    tatrākṣi vispaṣṭaṃ mivābhi bhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
    1938 ed. 6.7.46 ityete nayanagatā maye harogānirdiṣṭāḥ pṛthagiha ṣaṭ vā saptatiś ca |
    teṣāṃ ye pṛthagapṛthak va spaṣṭārthaśṛṇuta cikitsitaṃ yathāvad iti || ❈ ||

    śālākye ||

    [Adhyāya 8]

    Draft based on MS K.
    1938 ed. 6.8.1 athātaś cikitsāpravibhāgī vyākhyāsyāmaḥ |
    1938 ed. 6.8.3 ṣaṭ saptatir yebhihitā vyādhayo nāmalakṣaṇaiḥ |
    teṣāñ cikirsitam idaṃ samāsādyās ataḥ śṛṇuḥ ||
    1938 ed. 6.8.4 chedyās teṣu daśaikañ ca nava lekhyā bhavanti hi ||
    bhedyāḥ pañca tu rogām syur vyadhyāḥ pañcadaśaiva tu |
    1938 ed. 6.8.5 dvādaśāśastrakṛtyāś ca yapyāḥ sapta bhavanti ca |
    rogā varjayitavyāḥ syur daśapañca ca jānatā| asādhau ca bhavetāṃ tu yāpyo vāgantu saṃjñitau ||
    1938 ed. 6.8.6 arśānvitaṃ bhavati vartma tu yasya cārśaḥ | śuklan tathārvudamatho piḍakāḥ sirājāḥ |
    jālaṃ sirājam atha pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇi kāmayena ||
    1938 ed. 6.8.7 utsaṅginī vahalakardamavartmanī ca śyāvañ ca yac ca paṭhitaṃ tviha vaddhavartma |
    kliṣṭañ ca pothakiyutaṃ khalu yat tu vartma kumbhīkinī ca sahaśarkarayā ca lekhyāḥ ||
    1938 ed. 6.8.8 śleṣmopanāhalagaṇau tu visañ ca nedyā granthiś ca yaḥ krimikṛto ñjananāmikā ca ||
    ādau sirā nigaditās tu prayoge pākau cayo nayanaḥ yavanonyataś ca ||
    1938 ed. 6.8.9 pūyālasāni manthasaṃjñā syandāś ca yānty upaśamanti sirāvyadhaiste |
    śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakena|
    1938 ed. 6.8.10 aklinnavartmahutabhugdhvajadarśiśukti praklinnavartmasu tathaiva valāsasaṃjñāḥ |
    āgantunāma ya ytena ca dūṣitāyāṃ dṛṣṭyāṃ na śastrapatanaṃ pravadanti vaidyāḥ ||
    1938 ed. 6.8.11 sampśyataḥ ṣaḍ api bhitās tu kāvās te pakṣmakopasayitās tu bhaadanti yāpyāḥ ||
    catvāra eva pavanaprabhavās tv asādhyā dvau pittajau kaphanimittaja eka eva | catvāra eva rūdhiraprabhavos tridoṣās tāvanta eva suruṇau ca tathāparau dvāv iti ||

    śālākyasthāne || 0 ||

    [Adhyāya 9]

    Draft based on MS K.
    1938 ed. 6.9.1 athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.9.3 purāṇaṃ sarppiṣāsnigdhau syandādhīmanthapīḍitau |
    svedayitvā yathānyāyaṃ sirāvyadham upācaret |
    1938 ed. 6.9.4 sampādayed bastibhiś ca samyak snehaviracitau |
    tarpaṇaṃ puṭapākaiś ca dhūmair āścyotanais tathā |
    1938 ed. 6.9.5 nasyaiḥ snehaparīṣekaiḥ śirobastibhir eva ca |
    vātaghnānūpajalajāṃ māṃsāmlaṃkvāthasevanaiḥ |
    1938 ed. 6.9.6 catuḥ snehaiḥ sukhoṣṇaiś ca tat pītām varatāpanaiḥ |
    payobhir veśavāraiś ca pāyasaiḥ sālvaṇais tathā |
    1938 ed. 6.9.7 bhiṣak saṃpādayed etām upanāheś ca pūjitaiḥ |
    grāmyānūpodakaiḥ snigdhaiḥ rasaiḥ phalarasāyutaiḥ |
    1938 ed. 6.9.8 susaṃskṛtaiḥ payobhiś ca tayor rahāra iṣyate |
    bhuktopari piveyātāṃ ghṛtaṃ to ca pipāvanau |
    1938 ed. 6.9.11cd eraṇḍapallave mūle tvaci vāthaṃ payaḥ śritaṃ |
    1938 ed. 6.9.12 kaṇṭhakārāś ca mūlāsyāṃ sukhoṣṭaṃ sevanahitaṃ |
    sendhavodīcyamadhukapippalībhir ayo pi vā |
    1938 ed. 6.9.13 hitamardhodakaṃ seke tathāścyotanam eva ca |
    hrīveracakraśāṅgaṣṭhodumvaratvakṣu sādhitaṃ |
    1938 ed. 6.9.14 sāmbhasāpayasājena śūlāścyotanam uttamaṃ ||
    madhukaṃ rajanīpathyādevadārūś ca pīṣayet |
    1938 ed. 6.9.15 ājenapayasā śreṣṭhamabhiṣyane tadañjanaṃ ||
    gairikaḥ saindhavaṃ kṛṣṇaṃ nagaraṃ ca yathottaraṃ |
    1938 ed. 6.9.16 piṣṭaṃ dviraṃśatobhir vā kāñjanam iṣyate ||
    snehāñjanañ cātra hitaṃ vakṣyate tadyathāvidhiḥ |
    1938 ed. 6.9.17 rogo yaś cānyatovāto yaś ca mārūtaparyayaḥ |
    anenaiva vidhānena bhiṣak tānyapi sādhayet ||
    1938 ed. 6.9.18 pūrvabhaktahitaṃ sarpiḥ kṣīrañcātrātha bhojayet | vṛkṣādanyāṃ kapittheca pañcamūle mahatyapi|
    1938 ed. 6.9.19 sakṣīrakarkaṭarase siddhañ cā pivet ghṛtaṃ |
    pānam vā hitam atrāhuḥ pakvāś cārtragalāgnikaiḥ |
    1938 ed. 6.9.20 sakṣīraṃ meṣaśṛṃgāś ca sarpirvīratarepi ca |
    saindhavaṃ dārūśuṇṭhī ca mātuluṅgaraso ghṛtaṃ |
    1938 ed. 6.9.21 stanyodakāvaṃ karttavyaṃ śuṣkapāke tadañjanaṃ |
    pūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇaṃ |
    1938 ed. 6.9.22 ghṛtena jīvanīyena nasyaṃ tailena cānunā |
    pariṣekohitaś cātra payaḥ śītaṃ sasaindhavaṃ |
    1938 ed. 6.9.23 rajanādārūsiddham vā sendhavena sāmāyutaṃ |
    sarpiryutam stanya dhṛṣṭamañjane ca mahauṣadhaṃ |
    1938 ed. 6.9.24 vasā vānūpajalajāḥ saindhavena samāyutāḥ |
    nāgaronmiśritāḥ kiñcic chuṣkapāke tadañjanaṃ |
    1938 ed. 6.9.25 pavanaprabhavā rogā ye kecid dṛṣṭināśanāḥ |
    vījenānena matimān steṣu karmaprayojayet iti ||

    śālākye || || 0 ||

    [Adhyāya 10]

    Draft based on MS K.
    1938 ed. 6.10.1 athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ |
    1938 ed. 6.10.3 pittasyānde paittike cādhimanthe sirāvyadhaḥ sraṃsanañ cādhyudāraṃ |
    akṣṇo sṛ puṭapākāñjanāni ca kramaḥ sarvaḥ pittavīsarpahā ca ||
    1938 ed. 6.10.4ab gundraṃ śāliṃ śaivalaṃ darbhamikṣur nalaṃ lodhraṃ vetasam padmakañ ca |
    1938 ed. 6.10.5ab drākṣākṣaudraṃ candanañ cotpalañ ca stiyāḥ stanyarasamikṣāḥ sitā ca |
    1938 ed. 6.10.5 padmam patraṃ yaṣṭhi sākaṃ haridrāṃ tathānantā cāpi sambhṛtyasarpiḥ | siddhaṃ sekatarpaṇo cāñjane ca hitaṃ kṣīraṃ cā me te dhūmakai |
    1938 ed. 6.10.6cd yojyo vargo vyasta eṣo dvidhā vā ca sacāpi nasyethāvat |
    kriyāḥ sarvāḥ pittaharām ca śastāḥ tryahādūrdhvaṃ kṣīrasarpiś ca nasyaṃ |
    1938 ed. 6.10.7 pālāśaṃ syācchoṇitaṃ cāñjanārtham bhavetkāryaṃ śarkarā kṣaudrayuktaṃ |
    rasakriyāṃ śarkarākṣaudrayuktaṃ pālindyām vā madhuke cāpi kuryāt |
    1938 ed. 6.10.8ab mustaṃ phenaḥ sāgaraṃ sotpalañ ca krimighnailādhātrivījād rasañ ca |
    1938 ed. 6.10.9 kāryaṃ cūrṇāñjanārthaṃ raso vā stanyopeto dhātakīsyandanābhyāṃ |
    yoṣitstanya śātakumbhaṃ vighṛṣṭaṃ sitākṣaudre kiṃśukādvāpi puṣpāṃ |
    1938 ed. 6.10.10 lodhraṃ drākṣāṃ śarkarāñcotpalañ striyāḥ stanye ṣaṣṭisākaṃ kṛtañ ca |
    piṣṭvā kṣīre varṇakasya tvacaṃ ca vaijalonmiśrañ candanodūmvarañ ca |
    1938 ed. 6.10.12 kṣaumāvardham pathyamāścyotane vā | ghṛtabhṛṣṭaṃ yaṣṭisāhvaṃ salodhraṃ |
    toyonmiśraṃ kārśamarīdhātripathyāstathaivāḥ kaṭphalañ cāmvunaiva |
    1938 ed. 6.10.13 eṣā kriyāmlākhyurṣitasaśuktau kāryā sarvāvyapavarjyaḥ sirāṇāṃ |
    1938 ed. 6.10.14 sarpiḥ peyaṃ traiphalaṃ tailvakam vā peyaṃ vā kevalaṃ yat purāṇaṃ |
    doṣe kṛtes tu krikayāmadhastāc chītair dravyair añjanān yasya kuryāt |
    1938 ed. 6.10.15 vaidūryam vā sphāṭikaṃ vidrumañ ca muktāṃ śaṃkhaṃ cāñjanaṃ cāñcanañ ca |
    sa candanaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyād añje naitad āśuḥ |
    1938 ed. 6.10.16A ghṛtaṃ pived dhūmadarśīnaras tu vidhiṃ kuryāt pittaharañ ca sarvam iti ||
    1938 ed. 6.10.17 aupadravaṃ sandhigataṃ vartmaśuklagataṃ tathā |
    kṛṣṇagataṃ sarvvagataṃ dṛṣṭirogamathāparaṃ ||
    1938 ed. 6.10.18 cikitāpravibhāñ ca vātābhiṣyandapittakai |
    śālākyakāśirājena proktaṃ vai prathamodaśa ||

    śālākye || ❈ ||

    [Adhyāya 11]

    Draft based on MS K.
    1938 ed. 6.11.1 athātaḥ śleṣmābhiṣyandapratiṣedham vyākhyāsyāmaḥ |
    1938 ed. 6.11.3 syandādhimanthaikaphajau jayet śiroṇām atha mokṣaṇena |
    svedāvapīḍāñjanasya dhūmaitathai tīkṣṇaiḥ kavaḍagrahaiś ca |
    1938 ed. 6.11.4 uṣṇais tathāścyotanasamvidhānais tathaiva rukṣaiḥ puṭapākayogaiḥ |
    tryahāṃ tryahā ccāpy apatarpaṇānte tau prātar annaṃ hitam āpnuyātāṃ |
    1938 ed. 6.11.5 phaṇijjhakosphutakapitthavilveṣa dhattūrapīlūsurasārkabhāgoḥ |
    svedam vidadhyād athavātralepaṃ varhiṣṭhaśuṇṭhīsuradārukuṣṭhaiḥ |
    1938 ed. 6.11.6 sindhūprasutaṃ triphalāmadhukaprapauṇḍarīkāñjanatutthatāmraiḥ |
    1938 ed. 6.11.7 vartmyāñjane syur jalasamprapiṣṭhā pathyā haridrā maricāñ janair vā
    trīṇyupaṇāni triphalā haridrām viḍaṃgasārañ ca samāni ca syuḥ |
    1938 ed. 6.11.8 varhiṣṭhakuṣṭhesuradārūṇaśaṃkhapāṭhānakhavyoṣamanaḥ śilā ca |
    mūrvvāś ca jāśyā mūkulāni cāpi piṣṭhvāmvunaitāni bhiṣagvidadhyāt |
    1938 ed. 6.11.9 phalaṃ prakīryātvathavāpiśigrāḥ puṣpañca tulyaṃ vṛhadarśanasya |
    rasāñjanañ candanasaindhavañ ca manaḥśilāle laśunañ ca tulyaṃ |
    1938 ed. 6.11.10 piṣṭhvātha varttī vidadhīta samyag na detu dhīmāṃ kaphajeñjanārthaṃ |
    roge valāsagrathitentujānḥ tu kuryād idaṃ syāt praviśāṣyadehaḥ |
    1938 ed. 6.11.11ab nīlāṃ yavānājapayonnupītāṃ saṃśādhya saṃśoṣya tato nūdahya |
    1938 ed. 6.11.12 takṣārakalyena ca bhasmadhīmāṃ pakvam vidadhyādathaveśūnāḍyāṃ |
    etadvalāsagrathiteñjanaṃ syāt kalpas tatthaivaiṣaphaliñjakeṣu |
    1938 ed. 6.11.13 mahauṣadhaṃ māgadhikāś ca mukhyāṃ sasandhavaṃ yat maricañ ca śuṣkaṃ |
    tatmātuluṅgasya rasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt |
    1938 ed. 6.11.14 phaler vṛhatyā magadhodbhavānāṃ kalkaṃ niravāt vāt phalapākasīndhya
    śrotojayuktaṃ tata uddhṛtaṃ syāt tadvātra pathyaṃ vidhireṣa cāpi ||
    1938 ed. 6.11.15 vārtākiśigrumṛgaja paṭolakirātatiktāmalakīphaleṣu ||
    kāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam eva cāpi |
    1938 ed. 6.11.16 paklinnavartmany upadiśyet etu yogāñjanaṃ tan madhunā vighṛṣṭaṃ |
    nādeyamagryalavalañ ca śuklaṃ nepālajātāñ ca samāsatas tu |
    1938 ed. 6.11.17 samātuluṃgādrasa eṣayogaḥ kaṇḍun nihanyāt sakṛdañjanena ||
    saśṛṅgaveraṃ suradārū mukhyaṃ sindhuprasūtaṃ mukulañ ca jātyāḥ |
    1938 ed. 6.11.18 surāsupiṣṭaṃ svidamañjanan tu kaṇḍvāñ ca śophe ca hitaṃ vadanti |
    syandādhimanthakramam ācarec ca sarveṣu caiteṣu sadā pramatta iti ||

    śālākye || 0 ||

    [Adhyāya 12]

    Draft based on MS K.
    1938 ed. 6.12.1 athāto raktābhiṣyandapratiṣeḍhaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.12.3 manthasyandausirotpātaṃ sirāharṣañ ca raktajaṃ |
    ekenaiva vidhānena cikitsec caturo gadāṃ |
    1938 ed. 6.12.4 vyādhyartāś caturopyatāṃ snigdhāṃ kombhena sarppiṣā |
    rasairūdārair athavā sirāmokṣeṇa yojayet |
    1938 ed. 6.12.5 viriktānām pragāḍhañ ca sirānyeṣām viśodhayet |
    vairecanikasiddhena sitāyuktena sarpiṣā |
    1938 ed. 6.12.6 tataḥ pradehām pariṣecanāni tasyāni dhūmāni yathā svam eva |
    āścyotanābhyañjana tarpaśāni svigdhāṃś ca kāryān puṭapākayogāṃ |
    1938 ed. 6.12.8 rujāyāñ cāpyarbhṛśaṃ svedās tu mṛdavo hitāḥ |
    akṣṇor api samantāc ca pātanan tu jalaukasāṃ |
    1938 ed. 6.12.9 ghṛtasya mahatī mātrā pītā cārti niyacchati |
    pitābhiṣyandaśamano gaṇam cāṣpyupayāditaḥ |
    1938 ed. 6.12.10 kaserumadhukānāñ ca cūrṇamamvarasamvṛtaṃ |
    stanyamapsvāntarikṣāsu hitamāścyotanaṃ sadā |
    1938 ed. 6.12.11 śrīparṇīpāṭalīdhātrī dhātakīvilvakārjunāt |
    puṣpāṇyatha vṛhatyau ca vimvīloṭāś ca tulyaśaḥ |
    1938 ed. 6.12.12 mañjiṣṭhā cāpi madhunā piṣṭvā cakṣurasena vā |
    rudhirasyandaśāntyartham etad añjanam iṣyate |
    1938 ed. 6.12.13 candanan tugaram patraṃ śilājatu sakuṅkumaṃ |
    rajastāmramayaṃ tutthaṃ nimvakāśī samañjanaṃ |
    1938 ed. 6.12.14 trapu kāsaṃ malaś cāpi piṣṭvā puṣparasena tu |
    vidvudāyāṃ kṛtā vartyaḥ pūjitaś cāñjane tu tāḥ |
    1938 ed. 6.12.15 sarpiḥ kṣaudraṃ cāñjanaṃ syāt sirotpātasya bheṣajaṃ |
    tadvat saindhavakāsīsaṃ stanyayuktaṃ tu pūjitaṃ ||
    1938 ed. 6.12.16 madhunā śaṃkhanepālī tutthadārvyaḥ sasaindhavā |
    rasaḥ śirīṣa puṣpādvā surāmaricamākṣikaiḥ |
    1938 ed. 6.12.17 yuktātha madhunā vāpi gairiko hitasañjanaṃ ||
    śirāharṣañjanaṃ kuryāt phāṇitaṃ madhusaindhavaṃ |
    1938 ed. 6.12.18ab madhunā tārkṣyajaṃ śailam vā kāsīsam vā sasaindhavaṃ |
    1938 ed. 6.12.18cd vetamāmlaṃ stanyayuktaṃ kāsīsam vā sasaindhavaṃ |
    1938 ed. 6.12.19 paittikān tu vidhiṃ kuryād kṛtsnaṃ arjunaśāntaye ||
    sitekṣu madhukakṣedra dārvvīstanyaiḥ sasandhavaiḥ |
    1938 ed. 6.12.20 sekāñjanañ cātra hitamamlairāścyotanais tathā |
    ...tāmadhukakaṭvāṅgamastukṣaudrāmlasaindhavaiḥ |
    1938 ed. 6.12.21 vījapūrakako lāmladābhimāmlaiś ca yuktitaḥ |
    ekaśo vā dviśo vāpi yojitam vā tribhis tribhiḥ |
    1938 ed. 6.12.22 sphaṭikaṃ kuṃkumaṃ śaṃkhā madhukaṃ madhu cāpi hi |
    śaṃkhakṣaudrasitāyuktaḥ sāmudra phena eva ca |
    1938 ed. 6.12.23 dvāvetau vihitau yogāvañjanārjunanāśanau ||
    saindhavakṣaudrakatakaṃ sakṣaudram vā rasāñjanaṃ |
    1938 ed. 6.12.24 kāsīsam madhunā cāpi yojyamatrāñjane sadā |
    lohacūrṇṇāni sarvāṇi dhātavo lavaṇāni ca |
    1938 ed. 6.12.25 ratnāni dantāḥ śṛṅgāṇi gaṇāś cāpy upapāditaḥ |
    kukkuṭāśukapālāni lasunaṃ kaṭuka trikaṃ |
    1938 ed. 6.12.26 karañjavījamelā ca lekhanīyāñjanaṃ smṛtaṃ ||
    raktaprasādanavatā pūṭapāke na sādhitā |
    1938 ed. 6.12.27 sampāditasya vidhnā kṛtsnena syandaghātinā |
    anenāpācarec cukramavraṇaṃ kuśalo bhiṣak |
    1938 ed. 6.12.28 uttānam vā vagāḍham vā karṣayec cāpi savraṇaṃ |
    śirīṣavījamaricapippalīsaindhavair api |
    1938 ed. 6.12.29ab śukrapragharṣaṇaṃ kārya madhunā saindhave na tu |
    1938 ed. 6.12.30cd kuryād añjanayogā vā samyak ślokārdhikāvimau |
    1938 ed. 6.12.31 śaṃkhakolāstikanaka drākṣāmadhukamākṣikaiḥ |
    sūrādantyārṇavamalaiḥ śirīṣakusumena ca |
    1938 ed. 6.12.32 kṣārāñjanaṃ vā vitared valāsagrathitāpahaṃ |
    mudgām vā nistuṣāṃ piṣṭvā śaṃkhakṣaudrasitāyutāṃ |
    1938 ed. 6.12.33 madhukasāraṃ madhunā yojayed cāñjane sadā |
    vibhītakāsthimajjā vā sakṣaudrā śukraśāntaye ||
    1938 ed. 6.12.34ab śaṃkhāsynta madhudākṣā mayūtakatakāni vā |
    1938 ed. 6.12.35 vaṃśajārūṣkarau tālaṃ nālikerañ ca tad dahet |
    kṣāravan śrāvayec cūrṇṇaṃ karabhātu bhāvayet |
    1938 ed. 6.12.36ab vahuśoñjanayetatsyācchukravaivarṇṇanāśanaṃ |
    1938 ed. 6.12.38 saśophaś cāpyaśophañ ca dvau pākau yau prakīrtitau |
    śārīrā hitās tatra vida sirām bhiṣak |
    1938 ed. 6.12.39 sekāścyotananasyāni puṭapākāñś ca yojayet |
    sarvataś cāpyaśuddhasya kartavyam idamajanaṃ |
    1938 ed. 6.12.40 tāmrapātrasthitam māṃsaṃ sarpiḥ saindhavasaṃyutaṃ |
    maireyam vā vidhātavyaṃdadhyuttarakam eva vā |
    1938 ed. 6.12.41 ghṛtāṃ kāṃsamalopetāṃ stanyam vāpiṃ sasandhavaṃ |
    madhūkasāram madhunā tulyāṃśaṃ gairikena vā |
    1938 ed. 6.12.42 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā |
    dāḍimairāvatāśmantakolāmlamadhusaindhavaiḥ | rasakriyām vā vipacet samyak pākajighāṃsayā |
    1938 ed. 6.12.43 māsasaindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaraṃ ||
    āścyotanāñjane yojyāmavalākṣīrasaṃyutaṃ ||
    1938 ed. 6.12.44 puṣpaṃ mālatyāḥ saindhavaṃ śṛṅgaveraṃ sāro vaiḍaṅgaḥḥ pippalītaṇḍūaś ca |
    etat piṣṭvāt kṣaudrayuktyāñjanārthaṃ samya yuktaṃ nirviśaṃkaḥ pradadyāt ||
    1938 ed. 6.12.45 pūyālase śoṇitamokṣaṇaṃ eva vidhistathaivāpyupanāhanaś ca |
    kṛtsno vidhiścekṣaṇapākahantā yathābhidhānaṃ bhiṣajā prayojyāṃ |
    1938 ed. 6.12.46 kāsīsasindhuprabhavājaneś ca hitaṃ bhaved añjanam eva cātra |
    kṣaudrāndvitair ebhir athaiva ca syādanyatra tāmrāyasacūrṇṇayuktaiḥ |
    1938 ed. 6.12.47 snehādinā samyag upāsya doṣāṃ tṛptiṃ vidhinena yathāsvam eva |
    aklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ |
    1938 ed. 6.12.48 mustāharidrāmadhukapriyaṃgu siddhārthalodhrositaśārivābhiḥ |
    kṣuṇṇābhir āścyotanam eva kāryam atrāñjanaṃ cāñjanamākṣika syāt ||
    1938 ed. 6.12.49 patraṃ phalaṃ cāmalakasya pakvā kriyām vidadhyād athavāñjanārthaṃ |
    vaṃśasya cā mūlena sakriyāṃ tu vartīkṛtāṃ tāmrakapālapakvāṃ |
    1938 ed. 6.12.50 rasakriyāṃ vā viphalāvipakvāṃ palāśapuṣpaiḥ karavīrajair vā |
    piṣṭvān ca jānāṃ payasāmalam vā kāṃsasya dagdhā saha tāntavena |
    1938 ed. 6.12.51ab pratyañjanatatmaricairūpetaṃ cūrṇṇatāmrasya sahābhiyuñjyāt |
    1938 ed. 6.12.52cd praklinnavartmāny areta eva yogāḥ prayojyāḥ prasamīkṣya doṣān iti || ||

    śālākye 2 || 0 ||

    [Adhyāya 13]

    Draft based on MS K.
    1938 ed. 6.13.1 athāto lekhyarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.13.3 nava ye lekhyasādhyās tu sāmānyasteṣv asamvidhiḥ |
    snigdhavāntaviriktasya nivātātapasaṃsadi |
    1938 ed. 6.13.4 āptair dṛḍhaṃ gṛhītasya veśmanyutānaśāyinaḥ | sukhodakaprataptena vāsasā susamāhitaḥ | svedayed vartmanirbhujya vāmāṅguṣṭhāṅgulisthitaṃ |
    1938 ed. 6.13.5.1 vartvyāveś ca ta plotaṃ sasyas nnaṃ tato likhet |
    1938 ed. 6.13.6cd śastreṇa patrair athavā tato rakte sthite punaḥ |
    1938 ed. 6.13.7cd svedyasaindhavacūrṇṇena pratisāryasukhāmvunā |
    1938 ed. 6.13.8ab prakṣālya siktaṃ haviṣā vraṇavatnsamupācaret |
    1938 ed. 6.13.9ab vyāsatas te tad akhilaṃ vidhānaṃ lekhya vartmaṇi |
    1938 ed. 6.13.10 nakhasnāyunibhaṃ vartma likhitaṃ samyag iṣyate |
    raktamakṣi srave skannaṃ timiraṃ vyādhyanirjayaḥ |
    1938 ed. 6.13.11cd vartmañ ca guru śūnañ ca kaṇḍūharṣopadehavat |
    1938 ed. 6.13.12cd durviriktaṃ vijānīyād atat sinnaṃ punar likhet |
    1938 ed. 6.13.13 vyāvartatevartma yadā pakṣṃ cāpi vimuñcati |
    vaddhaśurūktava vaś caiva tadatisrāvitaṃ viduḥ |
    1938 ed. 6.13.14 snehasvedādiriṣṭaṃ syāt kramastatrānilāpahaḥ |
    vartmāvavaddhakliṣṭaṃ ca vahalaṃ yac ca kīrtitaṃ |
    1938 ed. 6.13.15 potthakīś cāpya vilikhet pracchayitvāgrataḥ śanaiḥ |
    samaṃ likheta manimāñśyāvakardamavartmanī |
    1938 ed. 6.13.16 kubhīkinīṃśarkarāñ ca tathaivotsañginīma...
    dhīmaṃ vikalpya śastreṇa nikhet paś cādatandritaḥ |
    1938 ed. 6.13.17 bhaveyar vartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśaṃ |
    hrasvāstāmrāś ca tāḥ pakvā bhindyādbhitvā likhed api |
    1938 ed. 6.13.18 taruṇyo vālpasaṃrambhāḥ piḍakā vāhyavartmajāḥ |
    viditvaitām praśamayet svedālepanaśodhanaiḥ |

    [Adhyāya 14]

    Draft based on MS K.
    1938 ed. 6.14.3. svedayitvā visagranthipakvaṃ tasya nirāśayaṃ |
    bhitvāc chidrāṇi śastreṇa saindhavenāvacūrṇayet |
    1938 ed. 6.14.4ab kāsīsamārgadhīmuścīnepālyelāyutena tu |
    1938 ed. 6.14.5 rocanakṣāratutthāni pippalyaḥ kṣaudram eva ca |
    pratisāraṇam ekaikaṃ bhinne lagaṇa iṣyate |
    1938 ed. 6.14.6ab mahānty atha ca yuñjīta kṣārāgni vidhikovidaḥ |
    1938 ed. 6.14.7cd rasāñjanamadhubhyān tu bhinnā cāñjanenāmikāṃ |
    1938 ed. 6.14.8 pratisāyāñjane yuñjyān kriyāṃ lavaṇavarjitāṃ ||
    samyak svinne krimigranthau bhinne syāt pratisāraṇaṃ |
    1938 ed. 6.14.9 triphalātuthakāsīsa saindhavaiḥ sarasāñjanaiḥ |
    rasakriyāṃ krimigranthai bhinna syāt pratisāraṇaṃ
    bhittopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ |
    1938 ed. 6.14.10 vilikhelmaṃḍalāgreṇa pracchayed vā samantataḥ |
    saṃsnehya patrabhaṅgaiś ca svedayitvā yathāvalaṃ |
    1938 ed. 6.14.11 āpākā vidhinoktena pañcabhedyān upācaret |
    sarveṣv ateṣu vihitaṃ vidhānaṃ snehapūrvakam iti ||

    śālākye 3 || ❈ ||

    1938 ed. 6.15.1 athātaś chedyorogapratiṣedham vyā ||
    1938 ed. 6.15.3 snigdhaṃ bhuktavato hy annam upaviṣṭasya yatnataḥ |
    saṃroṣayet tu nayanaṃ bhiṣak cūrṇṇai tu lāvaṇaiḥ |
    1938 ed. 6.15.4 tataḥ saṃroṣitaṃ tūrṇṇaṃ susvinnaṃ parighaṭṭa |
    tatra cāpi valījātaṃ tatrāsya samāhitaḥ |
    1938 ed. 6.15.5 apāṅgaṃ prekṣamāṇasya lagayed vaḍiśaṃ bhiṣak |
    muccudāya matimām va ḍiśaṃ samyag utkṣiyet |
    1938 ed. 6.15.6 na cocthāpayet ākṣipraṃ kāryam atyāyanan tu tat |
    śastrāvādhabhayāc cāsya vartmanī grāhayed dṛḍhaṃ |
    1938 ed. 6.15.7 tataḥ praśithilībhūtaṃ tribhir eva vilamvitaṃ |
    ullikhamaṇḍalāgraṇatīkṣena pariśodhayet |
    1938 ed. 6.15.8 viviktaṃ sarvatas cāpi kṛṣṇāc chuklāc ca maṇḍalāt |
    kanīnikam upānīyac chindyānnātikanīnakaṃ |
    1938 ed. 6.15.9 caurbhāgasthite māṃse nākṣi vyāpadyaten yathā |
    kanīnikavavadhādasraṃndīdī cāpyupajāyate |
    1938 ed. 6.15.10cd arma cej jālavac cāpi taddeṣyonmarjjalamvitaṃ
    1938 ed. 6.15.11 cchidyāc vakreṇaśastreṇa vartamuklāntamāśritaṃ |
    pratisāraṇam akṣṇais tu tataḥ kāryam anantaraṃ |
    1938 ed. 6.15.12 yāvatā tasya cūrṇṇena vyoṣasya lavaṇasya ca |
    svedayitvā tataś cāpi vandhīyān mat-māṃ bhiṣak |
    1938 ed. 6.15.13 doṣartuvalakālajñaḥ snehaṃ datvā yathāhitaṃ |
    vraṇavat samvidhānañ ca tasya kuryāt tataḥ paraṃ |
    1938 ed. 6.15.14ab trahān muktvā ca saṃsvedya paścoc chodhanam ācaret |
    1938 ed. 6.15.16cd lekhyāñjanaiś copahared armaśeṣaṃ bhaved yadi |
    1938 ed. 6.15.17 armañ cālpan dadhinibhaṃ nīlaṃ raktamathāpi vā |
    dhūmraṃ pratanūyac cācāpi śukravatsamupācaret |
    1938 ed. 6.15.18 carmābhaṃ vahalaṃ yas tu snāyumāṃsasamāvṛtaṃ |
    chedyam eva tadarmasyāt kṛṣṇamaṇḍalagañ ca yat |
    1938 ed. 6.15.19 viśuddhavarṇam akliṣṭaṃ kriyām vakṣigataklamaṃ |
    chinnermaṇi bhavet samyagyathāsvamanupadravaṃ ||
    1938 ed. 6.15.20 sirājālaṃ sirā yās tu kaṭhinām ca ca vuddhimān |
    ullikhet maṇḍalāgreṇa vaḍiśemavilamvitāṃ |
    1938 ed. 6.15.21 sirā supiḍakā jātāḥ yā na sidhyanti bheṣajaiḥ |
    plavavatmaṇḍalāgreṇa tāsāṃc chedanam iṣyate |
    1938 ed. 6.15.22 rāgayoś caitayoḥ kāryamarmokaṃ pratimāraṇaṃ |
    vidhiś cāpi yathādoṣaṃ lekhanadravyasamvṛtaḥ |
    1938 ed. 6.15.23.1 sirājālavadevātra tataḥ sarvāvidhir hitaḥ |
    1938 ed. 6.15.23 sandhau prasvedya śastreṇa pravaṇīkām vicakṣaṇaḥ |
    uttaretha tribhāge tu vaḍisenavilamviāṃ |
    1938 ed. 6.15.24 chidyāttāmavaśātraṃ syādarsrunāḍīn tatonyarthā |
    pratisāraṇamatrāpi kṣaudrasaindhavam iṣyate |
    1938 ed. 6.15.25 lekhanīyāni tīkṣṇāni vyādhiśeṣasya bheṣajaṃ ||
    saṃkhaṃ samudraphenañ ca maṇḍukañ ca samudrajaᳵ |
    1938 ed. 6.15.26 sphaṭīkaṃ kuruvindañ ca pravālāmsattu kāvṛtāḥ |
    vaidūryaṃ puṭākaṃ muktāmayas tāmrarajo pi ca |
    1938 ed. 6.15.27 samabhāgāni sampiṣya sā ca srotoñjanen tu |
    cūrṇāñjanakārayitvā bhājanameṣasṛṅgaje |
    1938 ed. 6.15.28 nivāsyobhayataḥ kālam athāñje satataṃ vudhaḥ |
    armāṇi piḍakāṃ hanyāt sirājālañ ca tena vai ||
    1938 ed. 6.15.29 arśastothā yac ca nāmnā śuṣkārśorvudam eva ca |
    antarvarmāsrayā yet tu vidhānan tasya vakṣyate |
    1938 ed. 6.15.30 vartmopascedya nirkudyokṣidya ca yatnataḥ |
    maṇḍalāgreṇa tīkṣṇeṇa mūlec chidyād bhiṣak varaiḥ
    1938 ed. 6.15.31 tataḥ pippalikāsisasaindhavaiḥ pratisārayet |
    sthite ca rudhire vartma dahet samyakalākayā |
    1938 ed. 6.15.32 kṣāreṇa vālikhec cāpi vyādhiśeṣam bhaved yādi |
    tīkṣṇair ubhayato bhāgais tato doṣam upakṣiyet |
    1938 ed. 6.15.33 yathādoṣañ ca virared abhiṣyandakriyāvidhiḥ |
    śastrakarmaṇyapagate māsañ ca syāt suyantritaḥ ||
    1938 ed. 6.15.34 śālākya | lādhū || ||

    [Adhyāya 16]

    Draft based on MS K.
    1938 ed. 6.16.1 athātaḥ pakṣmagatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.16.3 yāpyas tu yo vartmabhavo viḥ pakṣmaprakopobhihitaḥ purastāt |
    tatropadiṣtasya narasya carma vartmopariṣṭādanutiryageva |
    1938 ed. 6.16.5 udbhṛtyaśastreṇa yavapramāṇam vālena sīvyedbhiṣagapramattaḥ |
    datvā tu sarpidhucāpiśeṣaṃ kuryāt kramaṃ yobhihito vraṇeṣu |
    1938 ed. 6.16.4ab bhruvor adhastāt parimucya bhāgau pakṣmāśritaṃ caikamatas tu cchindyāt |
    1938 ed. 6.16.6ab lalāṭadeśe ca nivadhya paṭṭāṃ prāksīvitan tatra parañ ca vandhet |
    1938 ed. 6.16.6cd sthairyaṃ gate cāpyatha śastramārge vālām vimuñcet kuśalābhikṣya |
    1938 ed. 6.16.7 evan na cecchāmyati tasya vartma nirbhujya doṣopacitāṃ valīntu |
    tatogninā vā pratisārayītakṣāraṇavātadvimīkṣyadhīraḥ |
    1938 ed. 6.16.8 chittvā samaṃ cāpy upapakṣmamālāṃ samyag gṛhītvā vaḍiśais tribhis tu |
    pathyāphalena pratisārayīta ghṛṣṭena vā tauruvake na samyak |
    1938 ed. 6.16.9 catvāra ete vidhiyo nihanti pakṣmoparodham pṛthag eva yuktāḥ |
    virecanāś cyotananasya dhūmalepāṃjanasneharasākriyāś ceti ||

    śālākye 3 || 0 ||

    [Adhyāya 17]

    Draft based on MS K.
    1938 ed. 6.17.1 athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.17.3 trayaḥ sādhyās trayo 'sādhyāḥ ṣaṭ ca yāpyā bhavanti ha |
    rogā dṛṣṭigatā nṝṇāṃ teṣu sādhyās trayas traye ||
    tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ |
    1938 ed. 6.17.4 dṛṣṭyām pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca |
    pittaśleṣmaharaṃ kuryād vidhiṃ śastrakṣatād vinā ||
    1938 ed. 6.17.5 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ |
    ādye tu traiphalaṃ peyaṃ sarpis traivṛtam uttare ||
    1938 ed. 6.17.6 tailvakañ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā |
    gairikaḥ saindhavaḥ kṛṣṇā godantasya maṣī tathā ||
    1938 ed. 6.17.7 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā |
    vṛntaṃ kapitthān madhunā svayaṃguptāphalāni vā ||
    1938 ed. 6.17.8 ete 'ñjane tu catvāro yogāḥ syur ubhayor hitāḥ |
    kupyakāśokaśālāmrapriyaṅgunalinotpalaiḥ ||
    1938 ed. 6.17.9 piṣṭair hareṇvāmalakapathyāpippalisaṃyutaiḥ |
    kārayed añjanaṃ vaidyaḥ sarpiḥkṣaudrasamāyutaṃ ||
    1938 ed. 6.17.10 añjayed dvāv api bhiṣak pittasleṣmavibhāvitau |
    hareṇavo 'mrajambūbhyāṃ puṣpasvarasam eva ca ||
    1938 ed. 6.17.11 ghṛtakṣaudravipakvan tu tat prayojyam athāñjanaṃ |
    nalinotpalakiñjalkagairikā gośakṛdrasaḥ ||
    1938 ed. 6.17.12 guḍikāñjanam etad vā dinarātryandhayor hitam |
    rasāñjanaghṛtakṣaudratālīśaṃ svarṇagairikaiḥ ||
    1938 ed. 6.17.13 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
    śītasauvīrakam vāpi piṣṭvātha rasabhāvitaṃ ||
    1938 ed. 6.17.14 kūrmapittena matimān bhāvayed rauhitena vā |
    cūrṇāñjanena tu sadā prayojyaḥ pittaśāntaye ||
    1938 ed. 6.17.15 kārśmarī puṣpamadhukadārvīlodhrarasāñjanaiḥ |
    sakṣaudram añjanaṃ tadvā hitam atrāñjane sadā ||
    1938 ed. 6.17.27 nadīja śaṅkha trikaṭūny athāñjanaṃ
    manaḥśilā dve rajane yakṛdrasaḥ |
    sacandaneyaṃ guḍikāthavāñjane
    praśasyate vai divaseṣv apaśyatāṃ ||
    1938 ed. 6.17.16 srotojaṃ saindhavaṃ kṛṣṇāṃ hareṇuñ cāpi peṣayet |
    ajāmūtreṇa tā vartyaḥ kṣaṇadāndhāñjane hitāḥ ||
    1938 ed. 6.17.17 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukan tathā |
    tālīśapatraṃ rajane saṅkhañ caiva yakṛdrasaḥ ||
    1938 ed. 6.17.18 piṣṭvā vartyo 'thavā tatra chāyāśuṣkā rujāpahā |
    manaḥśilābhayāvyoṣaṃ tathā kālānusārivāṃ ||
    1938 ed. 6.17.19 samudraphenaś ca hitā vartyaś chāgapayonvitāḥ |
    gomūtrapittamadirāyakṛddhātrīrasaiḥ pacet ||
    1938 ed. 6.17.20 kṣaudrāñjanaṃ rase vānyadyakṛtas traiphalena vā |
    gomūtrājyārṇavamalaṃ pippalīkṣaudrakaṭphalaiḥ ||
    1938 ed. 6.17.21 saindhavopahitaṃ yuñjyān nihitaṃ veṇugahvare |
    meṣād yakṛd ghṛtañ cājaṃ pippalīsaidhavaṃ madhu ||
    1938 ed. 6.17.22 rasam āmalakānāñ ca pakvā samyaṅ nidhāpayet |
    kośake khādire tadvā hitaṃ kṣaudrāñjanaṃ bhavet ||
    1938 ed. 6.17.23 māgadhyajāsthimajjailāyakṛdyuktā hareṇavaḥ ||
    yakṛdrasenāñjanam vā śleṣmopahatadṛṣṭaye ||
    1938 ed. 6.17.24 paceta godhāyakṛd antrakalpitaṃ
    supūritaṃ māgadhikābhir agninā |
    niṣevitaṃ yad yakṛd añjanena vā
    nihanti naktāndhyam asaṃśayaṃ khalu ||
    1938 ed. 6.17.26ab plīhā yakṛc cāpy upabhakṣayed ubhe
    prakalpya śūlye ghṛtatailasaṃyute |
    bhavanti yāpyāḥ khalu ye ṣaḍāmayā
    hared dhi tatra kṣatajaṃ sirāvyadhaiḥ ||
    1938 ed. 6.17.28cd virecayec cāpi purāṇasarpiṣā
    virecanāṅgopahitena bhūtaye ||
    1938 ed. 6.17.29 payovimiśraṃ pavanodbhave hitaṃ
    vadanti pañcāṅgulatailam eva tu |
    pibed ghṛtaṃ traiphalam eva śodhanaṃ
    viśeṣataḥ śoṇitapittarogayoḥ ||
    1938 ed. 6.17.30 trivṛdvirekaḥ kaphaje praśasyate
    tridoṣaje tailasugandhi tatkṛtaṃ |
    purāṇasarpis timireṣu śasyate
    hitaṃ bhaved āyasabhājane sthitaṃ ||
    1938 ed. 6.17.31 hitañ ca vidyāt triphalāghṛtaṃ sadā
    kṛtañ ca tan meṣaviṣāṇasañjñayā |
    lihet sapāṇaṃ triphalāṃ sucūrṇitāṃ
    ghṛtapragāḍhān timirāturo naraḥ ||
    1938 ed. 6.17.32 kaphābhibhūtaḥ khalu tailasaṃyutāṃ
    madhupragāḍhām athavāpi yojayet |
    gavāṃ śakṛtkvāthavipakvam uttamaṃ
    hitan tu tailan timireṣu nasyataḥ ||
    1938 ed. 6.17.33 ghṛtaṃ hitaṃ kevalam eva paittike
    tathā tu tailaṃ pavanāsṛgutthite |
    1938 ed. 6.17.34 tathāśvagandhātibalābalāśritaṃ
    nasye tu vāte trivṛtaṃ prayojayet ||
    jalodbhavānūpajamāṃsa saṃskṛtād
    ghṛtam vidheyaṃ payaso yad utthitaṃ ||
    1938 ed. 6.17.35 sasaindhava kravyabhugeṇamāṃsajo
    yutaḥ puṭākhyo madhunā ghṛtena ca |
    vasāśvagṛdhroragatāmracūḍajā
    madhūkayuktā ca hitā sadāñjane ||
    1938 ed. 6.17.36 tathāñjanaṃ srotasijan niṣevitaṃ
    kramād rasakṣīraghṛteṣu yujyate |
    sthitaṃ daśāhatrayam etad añjanaṃ
    kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
    1938 ed. 6.17.37 samāgadhīkṣārakasaindhavānvitaṃ
    tad añjanaṃ syāt timire 'tha rāgiṇi |
    subhāvitañ cāpi payas tu yad bhavet
    sarpasya kṛṣṇasya mukhena bhūriṇā ||
    1938 ed. 6.17.38 ghṛtaṃ hitan tatprabhavan tu paittike
    vadanti nasyaṃ madhurauṣadhaśritaṃ |
    hitaṃ ca tat tarpaṇam atra samyutaḥ
    puṭāhvayo jāṅgalamāṃsajaś ca yaḥ ||
    1938 ed. 6.17.39 rasāñjanakṣaudrayutā manaḥśilā
    dravāñjanañ cātra madhūkasaṃyutam |
    samāñjanaṃ vā kanakākarodbhavaṃ
    supeṣitaṃ tuttham uśanti tadvidaḥ ||
    1938 ed. 6.17.40 sameṣaśṛṅgāñjanabhāgasammitaḥ
    śaṅkho 'ñjanāt kācamalaṃ vyapohati |
    1938 ed. 6.17.41 palāśarohītamadhūkajā rasāḥ
    prayojitā vā madirāgrapeṣitāḥ ||
    uśīralodhratriphalāpriyaṅgubhiḥ
    paceta nasyaṃ kapharogaśāntaye |
    1938 ed. 6.17.42 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ
    prayojayed dhūmam uśīram eva ca ||
    vanaspatikvāthavibhāvitaṃ ghṛtaṃ
    hitaṃ haridrānalade ca tarpaṇe |
    1938 ed. 6.17.43 samāgadhāsaindhavamākṣikāḍhya vā
    sajāṅgalaḥ syāt puṭapākam eva ca ||
    manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
    sasindhukāsīsarasāñjanaiḥ kriyā |
    1938 ed. 6.17.44 hitaṃ ca kāsīsarasāñjanāñjanaṃ
    vadanti pathyāguḍanāgarair yutaṃ ||
    yad añjanam vā bahuśo niṣevitaṃ
    samūtravarge triphalodake śritaṃ |
      • The unanimous Nepalese reading hite is hard to construe but may be original.
    1938 ed. 6.17.45 niśācarāsye praṇidhāya cāñjanaṃ
    nyased dvimāsaṃ salilotthite punaḥ ||
    madhūkaśigroḥ kusumaiḥ samāyutaṃ
    tad añjanaṃ sarvakṛte prayojayet |
    1938 ed. 6.17.46 kriyās tu sarvās tv athavāpi raktaje
    hitaḥ kramo mlāyini vāpi pittahā |
    doṣānvitasyāpi mukhapralepanaṃ
    kuryāc ca sarveṣu vidhiṃ samīkṣya tu |
    kramo hitaḥ syandaharaḥ suyojitaḥ
    sarveṣv athaiteṣu yathāsvam eva ||
      • This hemistich appears to be partly omitted and partly rearranged in the vulgate.
      • The emendation of syandahitaḥ to syandaharaḥ is based on the vulgate reading. The Nepalese MSS may be exhibiting dittography.
    1938 ed. 6.17.47 doṣocchraye naiva ca viplute gade
    dravyāṇi nasyādiṣu yojayed bhiṣak |
    punaś ca kalpe'ñjanavistaraḥ śubhaḥ
    pravakṣyate tac ca samīkṣya yojayet ||
    1938 ed. 6.17.48 ghṛtam purāṇaṃ triphalāṃ śatāvarīn
    tathaiva mudgāmalakaṃ yavān api |
    niṣevamāṇasya hi yatnato bhayaṃ
    na vidyate vai timirāt sughorataḥ ||
    1938 ed. 6.17.49 śatāvarīpāyasa eva kevalam
    tathā kṛto vāmalakeṣu pāyasaḥ |
    prabhūtasarpistriphalodakottaro
    yavaudano vā timiram vyapohati ||
    1938 ed. 6.17.52 timire rāgiṇi sirā na vyadhyā syur vijānatā |
    yantreṇotpīḍito doṣas tathā hanty āśu darśanaṃ ||
    1938 ed. 6.17.53 arāgaṃ timiraṃ sādhyam ādyaṃ paṭalam āśritaṃ |
    rāgi dvitīye kṛcchreṇa tṛtīye yāpyam ucyate ||
    1938 ed. 6.17.55 ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye |
    bhaved vṛddhendvātapatramuktāvartākṛtiḥ sitaḥ ||
    1938 ed. 6.17.56 viṣamo vā tanur madhye rājimān vā bahuprabhaḥ |
    dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
    1938 ed. 6.17.57 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale |
    yantritasyopaviṣṭasya svān nāsāṃ paśyataḥ samaṃ ||
    1938 ed. 6.17.58 matimāñ chuklabhāgau dvau kṛṣṇān muktvā hy apāṅgataḥ |
    nipīḍya nayane samyak chidre daivakṛte tataḥ ||
    1938 ed. 6.17.59 śalākayā tāmramayyā lauhyā vā yavavakrayā |
    1938 ed. 6.17.60 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā ||53||
    adakṣiṇaṃ dakṣiṇena hastenetaram anyathā |
    1938 ed. 6.17.61 vāribindvāgamaḥ samyak chabdaś ca vyadhane bhavet ||54||
    saṃsicya viddhamātran tu yoṣitstanyena kovidaḥ |
    1938 ed. 6.17.63 śalākāgreṇa tu tato nirlikhed dṛṣṭimaṇḍalaṃ ||55||
    abādhamānaḥ śanakair nāsām prati nudaṃs tataḥ |
    1938 ed. 6.17.64a ucchiṅghanāc cāpahared dṛṣṭimaṇḍalagaṃ kaphaṃ ||56||
    1938 ed. 6.17.62 styāne doṣe cale vāpi svedayed akṣi bāhyataḥ |
    samyak sūcīm avasthāpya bhaṅgair anilanāśanaiḥ ||57||
    1938 ed. 6.17.65 evaṃ tv aśakye nirhantuṃ doṣe pratyāgate'pi vā |
    1938 ed. 6.17.66a snehādyair upapannasya vidadhīta punar vyadhaṃ ||58||
    1938 ed. 6.17.64b athābhramukte ca harir yathā dṛṣṭiḥ prakāśate |
      1938 ed. 6.17.64b-app
      • athābhramukte is a conjecture by Andrey Klebanov based on the vulgate's reading of nirabhra iva.
    1938 ed. 6.17.66b tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||59||
    1938 ed. 6.17.67 sarpiṣābhyajya nayane tataḥ paṭṭena veṣṭayet |
    tato gṛhe nirābādhe śayītottānam eva tu ||60||
    1938 ed. 6.17.68 udgārakāsakṣayathuṣṭhīvanotkampanāni ca |
    tatkālan nācared ūrdhvaṃ yantraṇā snehapītavat ||61||
    1938 ed. 6.17.69 tryahāt tryahāc ca dhāveta kaṣāyair anilāpahaiḥ |
    vāyor bhayāt tryahād ūrdhvaṃ svedayed akṣi bāhyataḥ ||62||
    1938 ed. 6.17.70 daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
    paścāt karma ca seveta laghvannañ caiva mātrayā ||63||
    1938 ed. 6.17.72 pūryate śoṇitasyākṣi sirāmokṣād vilocane |
    1938 ed. 6.17.82 śalākāt karkaśāc chūlaṃ kṛśād doṣapariplavaṃ ||64||
    vraṇaṃ viśālaṃ sthūlāgrān tīkṣṇaṃ hiṃsyād anekadhā |
    1938 ed. 6.17.83 jalāsrāvaṃ suviṣamāt kriyāsaṅgakarī sthirā ||65||
    karoti varjitāṃ doṣais tasmād ebhir hitāṃ bhavet |
    1938 ed. 6.17.84 aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā ||66||
    aṅguṣṭhaparvatulyā tu vaktrayor mukulākṛtiḥ |
    1938 ed. 6.17.85 tārārī śātakumbhī ca śalākā syād akutsitā ||67||
    rāgaśophārbudaṃ coṣo budbudaṃ s`ūkarākṣitā |
    1938 ed. 6.17.86 adhimanthādayaś cānye rogāḥ syur vyadhadoṣataḥ ||68||
    ahitācārato vāpi yathāsvaṃ tān upācaret |
    1938 ed. 6.17.87 rujāsv akṣiṣu rāgeṣu bhūyo yogān nibodha me ||69||
    gairikaḥ śārivā dūrvā yavapiṣṭaṃ ghṛtan tathā |
    1938 ed. 6.17.88 mukhālepaḥ prayojyo'yaṃ vedanārāgaśāntaye ||70||
    mṛdu bhṛṣṭais tilair vāpi siddhārthakasamāyutaiḥ |
    1938 ed. 6.17.89 mātuluṅgarasopetaḥ sadyaḥ śarmārthine hitaḥ ||71||
    payasyāśārivāpatramañjiṣṭhāmadhukair api |
    1938 ed. 6.17.90 ajākṣīrārditair lepaḥ sukhoṣṇaḥ pathya ucyate ||72||
    dārupadmakaśuṇṭhībhir evam eva kṛto'thavā |
    1938 ed. 6.17.91 drākṣāmadhukalodhrair vā syād evaṃ saidhavāyutaiḥ ||73||
    lodhrasaindhavamṛdvīkāmadhukair vāpy ajāpayaḥ |
    1938 ed. 6.17.92 śritaṃ seke prayoktavyaṃ rujārāgavināśanaṃ ||74||
    madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ |
    1938 ed. 6.17.93 śatāvarīpṛthakparṇīmustāmadhukapadmakaiḥ ||75||
    sasaindhavaiḥ śritaṃ cāpi sukhoṣṇam avacārayet |
    1938 ed. 6.17.94 vātaghnasiddhe payasi siddhaṃ sarpiś caturguṇe ||76||
    kākolyādipratīvāpaṃ sarvakarmasu cādiśet ||
    1938 ed. 6.17.95 śāmyaty evaṃ na cec chūlaṃ snigdhasvinnasya mokṣayet ||77||
    tataḥ sirāṃ dahec cāpi matimān kīrttitaṃ yathā |
    1938 ed. 6.17.96 dṛṣṭer ataḥ prasādārtham añjane śṛṇu me śubhe ||78||
    meṣaśṛṅgyās tu puṣpāṇi śirīṣadhavayor api |
    1938 ed. 6.17.97 jātyāś caiva hi tulyāni muktāvaiḍūryam eva ca ||79||
    ajākṣīreṇa sampiṣya tāmre saptāham āvapet |
    1938 ed. 6.17.98 varttīs tās tu tataḥ kṛtvā yojayed añjane bhiṣak ||80||
    srotojaṃ vidrumaṃ phenaḥ sāgarasya manaḥśilā |
    1938 ed. 6.17.99 maricāni ca tā vartīḥ kārayed vāpi pūrvavat |
    dṛṣṭeḥ sthairyārtham etās tu vidadhyād añjane hitāḥ ||81||
    1938 ed. 6.17.100 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni tu |
    kalpe nānāprakārāṇi tāny apīha prayojayet ||82|| iti ||

    [Adhyāya 18]

    Draft based on MS K.
    1938 ed. 6.18.1 athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.18.3 sarvaśāstrārthatatvajñas tapodṛṣṭir udāradhīḥ |
    vaiśvāmitriṃ śaśāsātha śiṣyaṃ kāṣipatir muniḥ |
    1938 ed. 6.18.4 tarpaṇam puṭapākaś ca sekā āścyotanāñjane |
    tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me |
    1938 ed. 6.18.5 saṃśuddhadehaśiraso jīrṇṇānnasyecchataḥ śubhaṃ |
    pūrvāhṇe cāparāhṇe vā kāryam akṣṇos tu tarpanaṃ |
    1938 ed. 6.18.6 vātātaparajohīne veśmany uttānaśāyinaḥ |
    ādhārau māṣacūrṇṇena klinnena parimaṇḍalau |
    1938 ed. 6.18.7 netrakośasya saṃveśya tv asambādhau dṛḍhau samau |
    pūrayed ghṛtamaṇḍasya niṣarṇṇasya sukhodake |
    1938 ed. 6.18.8 āpakṣmāgrāntataḥ sthāpya pañca ṣaḍvākchatāni tu |
    svasthe kaphe ṣaṭ pitte ṣṭau daśa vāte tad uttamaṃ |
    1938 ed. 6.18.9 rogasthānaviśeṣeṇa kecit kālaṃ pravakṣate |
    yathākramopadiṣṭeṣu trīṇy ekaṃ pañca sapta vā |
    1938 ed. 6.18.10 daśādṛṣṭyām athāṣṭau vā vākchatāni viśāradāḥ |
    pūrṇṇe cāpāṃgataḥ snehaṃ saṃsrāvyākṣiviśodhayet |
    1938 ed. 6.18.11 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ |
    yathāsvaṃ dhūmapānena kapham asya viśodhayet |
    1938 ed. 6.18.12 ekāhaṃ vā tryaham vāpi yathādoṣaṃ viśeṣataḥ |
    tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet |
    1938 ed. 6.18.13 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇṇapāṭavaṃ |
    nirvṛttir vyādhisaṃśāntiḥ kriyālāghavam eva ca |
    1938 ed. 6.18.14 gurvāvilam atisnigdham aśrukaṇḍūpadehavat |
    jñeyan doṣasamutkliṣṭaṃ netram atyarthatarpitaṃ |
    1938 ed. 6.18.15 rūkṣam āvilam asrāvam asahaṃ rūpadarśane |
    vyādhivṛddhiś ca tajñeyaṃ hīnatarpaṇam akṣitaḥ |
    1938 ed. 6.18.16 dhūmanasyāñjanaiḥ sekair avapīḍaiś ca tañ jayet |
    1938 ed. 6.18.17 tāmyate pariśuṣkaṃ yad rūkṣaṃ yac cāpi dāruṇaṃ |
    śīrṇṇapakṣmāvilaṃ jihmaṃ rogakliṣṭañ ca yad bhṛśaṃ |
    1938 ed. 6.18.18 tad akṣi tarpaṇād eva rogair etair vimucyate |
    durdinātyuṣṇaśīteṣu cintāyāsaśrameṣu ca |
    1938 ed. 6.18.19 aśāntopadrave cākṣitarpanaṃ nopadiśyate |
    puṭapākaś ca nasye ca pratiṣiddhās tu ye gadāḥ |
    1938 ed. 6.18.20 tasmāt praśāntadoṣeṣu puṭapākakṣameṣu ca |
    1938 ed. 6.18.21 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet |
    snehanolekhanaś cāpi tathā ropaṇa eva ca |
    1938 ed. 6.18.22 trividhaḥ sahito rūkṣo snigdhaḥ snigdhe ca lekhanaḥ |
    dṛṣṭer balārtham itaraḥ pittāsṛgvraṇavātahā |
    1938 ed. 6.18.23 snehamāṃsavasāmajjāmedaḥsvādvauṣadhīkṛtaḥ ||
    snehārthaḥ puṭapākaḥ syād dhāryo dve vākchate tu saḥ ||
    1938 ed. 6.18.24 jāṃgalānāṃ yakṛtmānsai lekhanaiś cāpi sambhṛtaḥ
    1938 ed. 6.18.25 lehano vākchataṃ tasya hitaṃ dhāraṇam iṣyate |
    1938 ed. 6.18.26 stanyajāṅgalamadhvājyajīvanadravyavipācitaḥ |
    lekhanāt triguṇaṃ dhārya puṭapākas tu ropanaḥ |
    1938 ed. 6.18.27 svedadhūmau ca vitared dvayor hitvā tu ropaṇaṃ |
    1938 ed. 6.18.28 ekāhaṃ vā dvyaham vāpi tryaha vāpy avacāraṇaṃ |
    yantraṇā tu kriyākālā dviguṇaṃ kālam iṣyate |
    1938 ed. 6.18.29 tejāṃsy anilam ākāśam ādarśam bhāsvarāṇi ca |
    na paśyet tarpitākṣaś ca puṭapākakṛto pi vā |
    1938 ed. 6.18.30 mithyopacārād anayor yo doṣaḥ samudīryate |
    añjanāścyotanāsvedair yathāsvaṃ tam upācaret |
    1938 ed. 6.18.33 atīsāreṣu vakṣyāmi puṭapākaprasādhanaṃ |
    1938 ed. 6.18.34 vanaspatyuruvūkānāṃ pāṭalyāḥ kakubhasya vā |
    kāṣṭhaiḥ syur gomayair vāpi paktir veṣṭanakarmasu |
    1938 ed. 6.18.35 kāśmarīkumudairaṇḍapadminīkadalacchadaiḥ |
    1938 ed. 6.18.44 yathādoṣopayuktan tu nātiprabalam ojasā |
    rogam āścyotanaṃ hanti seko pi balavattaraṃ |
    1938 ed. 6.18.45 tau tu tridhā prayuñjyeta rogeṣu puṭapākavat |
    lekhane sapta vāṣṭau vā bindavaḥ snaihike daśa |
    1938 ed. 6.18.46 āścyotane prayoktavyā dvādaśaiva tu ropaṇe |
    sekasya kālo dviguṇaḥ puṭapākāt paro mataḥ |
    1938 ed. 6.18.47 atha vā kāryanirvṛtter apayogo yathākramaṃ |
    pūrvāparāhṇamadhyāhnarujākāleṣu cobhayoḥ |
    1938 ed. 6.18.48 yogāyogāṃ snehaseke tarpaṇoktām pravakṣyate |
    rogāṃ śirasi sambhūtāṃ hitvātiprabalāṃ guṇāṃ |
    1938 ed. 6.18.49 karoti śiraso bastir ya ukto mūrdhni tailikāḥ |
    śuddhadehasyāparāhṇe yathāvyādhiśirasya tu |
    1938 ed. 6.18.50 dṛḍhaṃ keśāntam āvadhya bastiṃ datvā vicakṣaṇaḥ |
    yathāvyādhiḥ śritasnehapūrṇṇaṃ saṃ yasya dhārayet |
    1938 ed. 6.18.51 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhāṇavit |
    vyaktarūpeśu rogeṣu śuddhadehasya kevale |
    1938 ed. 6.18.52 netra eva sthite doṣe prāptam añjanam ācaret |
    lekhanaṃ ropanam vāpi prasādanam athāpi vā |
    1938 ed. 6.18.53 tatra pañca rasā varjyāḥ madhuraikavivarjitāṃ |
    pañcadhā lekhanaṃ yuñjyad yathādoṣam atandritaḥ |
    1938 ed. 6.18.54 netravartmasirākośasrotaḥśṛṅgāṭakāśritaṃ |
    mukhanāsākṣibhir doṣam ojasā srāvayet tu taṃ |
    1938 ed. 6.18.55 kaṣāyan tiktakaṃ vāpi sasnehaṃ ropaṇaṃ hitaṃ |
    tatsnehaśaityād varṇṇaṃ syād dṛṣṭeś ca balavardhanaṃ |
    1938 ed. 6.18.56 madhuraṃ snehasampanam añjanan tu prasādanaṃ |
    dṛṣṭer doṣaprasādārthaṃ snehanārthaṃ tu yad dhitaṃ |
    1938 ed. 6.18.57 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ |
    pūrvāparāhṇakṣaṇadā vāñjane kāla iṣyate |
    1938 ed. 6.18.58 tridhaivāñjanasaṃyogo guḍikārasacūrṇṇataḥ |
    yathāpūrvaṃ balaṃ teṣu śreṣṭham āhur manīṣiṇaḥ |
    1938 ed. 6.18.59 hareṇumātrā varttiḥ syāl lekhanasya pramāṇataḥ |
    prasādanasya cārdha tu dviguṇā ropaṇasya tu |
    1938 ed. 6.18.60 rasāñjanasya mātrā tu piṣṭvā varttimitā matā |
    dvis triś catuḥ śalākāś ca cūrṇṇasyāpy anupūrvaśaḥ |
    1938 ed. 6.18.61 teṣān tulyaguṇāny eva vidadhyād bhājanān api |
    sauvarṇṇaṃ rajataṃ śārṅgaṃ vaiḍūryaṅ kāṃsam eva ca |
    1938 ed. 6.18.62 āyasañ ca vidheyāni śalākāś ca yathākramāt |
    vaktrayor mukulākārā kalāyaparimaṇḍalā |
    1938 ed. 6.18.63 aṣṭāṃgulā madhye kṛśā sukṛtā sādhunigrahā |
    audumbary aśmajā vāpi tārarītihitā bhavet |
    1938 ed. 6.18.64 sukhāsīnasya nirbhujya netraṃ cātatapāṇinā |
    adakṣiṇaṃ dakṣiṇena kṣipet kānīnam añjanaṃ |
    1938 ed. 6.18.65 apāṅgam vā yathādoṣam athavāpi gatāgatāṃ |
    vartmāvale pi vāsāṃ vāpy aṅgulyaiva prayojayet |
    1938 ed. 6.18.66 antyāntyayor vārnāñjyād dhi bādhamāno kṣi vā bhiṣak |
    na cānirgatadoṣe kṣṇidhāvanaṃ saṃprayojayet |
    1938 ed. 6.18.67 doṣapratinivṛttas tu hanyād dṛṣṭer balan tathā |
    1938 ed. 6.18.68 adhāvanād bahis tiṣṭhaṃ bhūyaḥ sañjanayed bhayaṃ |
    śramodāvarttaruditamadyakrodhabhayajvaraiḥ |
    1938 ed. 6.18.69 malavegavighātoṣṇaiś cārttānāṃ nāñjanaṃ hitaṃ |
    rāgopadehau timiraṃ śūlaṃ saṃrambham eva ca |
    1938 ed. 6.18.70 nidrākṣaye kriyāśaktiṃ kāleṣv eṣu karoti tat |
    śirorugdhūpanaṃ tapte rāgādhīmanthasambhavaḥ ||
    1938 ed. 6.18.71 saṃrambhaśūlaunasyānte pratiśyāyaṃ karoti ca |
    śirasnāte tiśīte ca ravāv anudite pi ca |
    1938 ed. 6.18.72 doṣasthairyād apārtha syād doṣotkleśaṃ karoti vā |
    ajīrṇṇe py evam etat syāt srotomārganirodhanāt |
    1938 ed. 6.18.73 doṣavegodaye dantaṃ kuryāt tāṃs tān upadravān |
    tasmāt pariharan doṣān añjanaṃ sādhu yojayet |
    1938 ed. 6.18.74 vyāpadaś ca jayed etāḥ sekāś cyotanalekhanaiḥ |
    1938 ed. 6.18.75 yathāsvan dhūmakavaḍair nasyaiś cyāpi samucchritāḥ |
    viṣadaṃ laghv anāsrāvi kriyāpaṭu sunirmalaṃ |
    1938 ed. 6.18.76 praśāntadoṣan nayanaṃ viriktaṃ samyag ādiśet |
    jihmaṃ dāruṇadurvarṇaṃ srastarūkṣam atīva ca |
    1938 ed. 6.18.77 netre virekātiyogotsyandane cātimātraśaḥ |
    tatra santarpaṇaṃ kāryaṃ vidhāṇaṃ vātanāśanaṃ |
    1938 ed. 6.18.78 viriktaṃ hīnam akṣi syād udagrataradoṣavat |
    kaṇḍūpadehau paicchilyaṃ saṃrambhaś cārtim eva ca |
    dhūmanasyāñjanais tatra hitan doṣāvasecanaṃ |
    1938 ed. 6.18.79 snehavarṇṇabalopetaṃ prasannan doṣavarjitaṃ |
    jñeyaṃ prasādanaṃ samyag upayukte kṣi nirvṛtaṃ |
    1938 ed. 6.18.80 kiñcid dhīnavikāraḥ syāt tarpaṇād vikṛtād api |
    tatra doṣaharaṃ rūkṣaṃ vidhānaṃ śasyate mṛdu |
    1938 ed. 6.18.81 sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇaṃ |
    1938 ed. 6.18.82 snehanaṃ ropaṇaṃ vāpi hīnayoge tv apārthakaṃ |
    tasmān mātrāvidā kāryam añjanaṃ siddhim icchatā |
    dhūmaiḥ sanasyair atha vā jayec chleṣmāṇam īritaṃ |
    1938 ed. 6.18.83 puṭapākakriyādyāsu kriyāsv eṣaiva kalpanā |
    sahasraśo pi kurvīta bījenānena pūjitaḥ ||
    añjanan nasyakavaladhūmapānam anukramāt |
    yuñjyād yathārtham etāni pṛthak pṛthag athāpi vā |
    1938 ed. 6.18.84 dṛṣṭer balavivṛdhyarthaṃ pāpmarogakṣayāya ca |
    nṛpārhāṇy añjanāgrāṇi nibodhemānyataḥ paraṃ |
    1938 ed. 6.18.85 bhāgān aṣṭāv añjana-sya nīlotpalasugandhinaḥ |
    tāmraṃ suvarṇṇañ ca bhaved rajatañ ca samāṃśataḥ |
    1938 ed. 6.18.86 ekādaśaitān aṅgāṃs tu yojayet kuśalo bhiṣak |
    mūṣākṣiptan tu taddhāntam āvṛtaṃ jātavedasi |
    1938 ed. 6.18.87 khadiraṃ syandanāṅgāraiḥ gośakṛdbhir athāpi vā |
    gavāṃ śakṛdrase mūtre ghṛte dadhny atha mākṣike
    1938 ed. 6.18.88 tailam madyavasāmajjāsarvagandhodakeṣv api |
    drākṣāsitekṣutriphalāraseṣu suhimeṣu ca |
    1938 ed. 6.18.89 sārivādikaṣāyeṣu utpalādau tathaiva ca |
    niṣecayet pṛthak vainaṃ dhāntaṃ dhāntaṃ punaḥ punaḥ |
    1938 ed. 6.18.90 tato ntarikṣe saptāhaṃ plotābaddhaṃ sthitaṃ jale |
    viśoṣya cūrṇṇayen muktāṃ sphāṭikaṃ vidruman tathā |
    1938 ed. 6.18.91 kālānuśārivāñ cāpi śucir āvāpya yogataḥ |
    etac cūrṇṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe |
    1938 ed. 6.18.92 vaiḍūryadantasphaṭikaśaṅkhaśailāyase nave |
    śātakombhe tha śārṅgo vā rājate vā susaṃvṛte |
    sahasrapākavat pūjyabhūmipāya prayojayet |
    1938 ed. 6.18.93 tenāñjitākṣo nṛpatir bhavet sarvajanapriyaḥ |
    adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ |
    1938 ed. 6.18.94 kuṣṭhaś candanamelā ca patraṃ madhuka𑑎𑑎𑑎m añjanaṃ |
    meṣaśṛṃgyāś ca puṣpāṇi vakraṃ ratnāni sapta ca |
    1938 ed. 6.18.95 utpalasya bṛhatyoś ca padmasyāpi ca kesaraṃ |
    nāgapuṣpam uśīrāṇi pippalyas tuttham eva ca |
    1938 ed. 6.18.96 kukkuṭāṇḍakapālāni pathyān dārvīṃ sarocanaṃ |
    maricānyakṣamajjā ca tulyā caḥ gṛhagodhikā |
    1938 ed. 6.18.97 kṛtvā sūkṣmaṃ tataś cūrṇṇaṃ nyased abhyarcya pūrvavat |
    etad bhadrodayaṃ nāma sadā vārhati bhūpatiḥ |
    1938 ed. 6.18.98 vakrañ ca maricañ caiva māṃsī śaileyam eva ca |
    tulyāṃśāni samagrais taiḥ samā cātra manaḥśilā |
    1938 ed. 6.18.99 patrasya bhāgāś catvāro dviguṇaṃ sarvato ñjanaṃ |
    tāvac ca yaṣṭīmadhukaṃ pūrvavat tv etad añjanaṃ ||
    1938 ed. 6.18.100 manaḥśilā devakāṣṭhaṃ rajane triphaloṣaṇaṃ |
    drākṣāmadhukamañjiṣṭhāḥ saindhavelāḥ sagairikāḥ |
    1938 ed. 6.18.101 lodhraṃ śāvarakaṃ cūrṇṇam āyasaṃ tāmrajan tathā |
    kālānuśārivāñ cāpi kukkuṭāṇḍadalāni ca |
    1938 ed. 6.18.102 piṣṭvā cchāgena payasā guḍikāṅ kārayed bhiṣak |
    kaṇḍūtimiraśukrārmaraktarājyupaśāntaye |
    1938 ed. 6.18.103 kāṃsāpamārjanamaṣī madhukaṃ saindhavan tathā |
    eraṇḍamūlañ ca samaṃ bṛhatyoś ca dviraṃśataḥ |
    1938 ed. 6.18.104 ājena payasā piṣṭvā tāmrapātram pralepayet |
    saptakṛtvas tu tā varttyaḥ cchāyāśuṣkā rujāpahā |
    1938 ed. 6.18.106 rasakriyāvidhānena yathoktavidhikovidaḥ |
    piṇḍāṃjanāni matimāṃ vidadhyāt tu yathāgadam iti ||

    || śālākye 17 || ❈ ||

    [Adhyāya 19]

    Draft based on MS K.
    1938 ed. 6.19.1 athāto nayanābhighātapratiṣedham adhyāyam vyākhyāsyāmaḥ ||
    1938 ed. 6.19.3ab abhyāhate tu nayane bahudhā ṇarāṇāṃ
    saṃrambharāgatumulāsu rujāsu dhīmāṃ |
    1938 ed. 6.19.3cd dṛṣṭiprasādajananais tam upakrameta
    nasyāsyalepapariṣevanatarpaṇādyaṃ ||
    1938 ed. 6.19.4ab uktaṃ purā kṣatajapittajaśūlapathyaṃ
    dṛṣṭiprasādajananaṃ vidhim āśu kuryāt |
    1938 ed. 6.19.4cd snigdhair himaiś ca madhuraiś ca tathā prayogaiḥ
    svedāgnidhūmabhayaśokarujābhitāpaiḥ |
    1938 ed. 6.19.5ab abhyāhatām api tathā ca bhiṣak cikitse|d
    vaiśeṣikaś ca pariṣecanalepabasti |
    1938 ed. 6.19.5cd mastiṣkam ūrdhapariṣecanatarpanādyaiḥ |
    1938 ed. 6.19.8cd ṣaṭsaptatir nayanajā ya ime pradiṣṭāḥ |
    rogā bhavanty amahatām mahatāñ ca netre |
    1938 ed. 6.19.9ab stanyapradoṣajanitaḥ kapharaktadoṣād |
    bālākṣivartmabhaya eva kukūṇako nyas
    1938 ed. 6.19.9cd tenākṣikaṇḍūr atha mardati cākṣikūṭo |
    nāsālalāṭam api cātha śiśuḥ sa nityaṃ
    1938 ed. 6.19.10ab sūryaprabhān na sahate muhur āśravec ca |
    tasyāhate rudhiram āśu vinirlikhed vā
    1938 ed. 6.19.10cd kṣaudrāyutaiś ca kaṭakaiḥ pratisārayītaḥ |
    mātuḥ śiśor abhihatañ ca vidhim vidadhyāt |
    1938 ed. 6.19.11 taṃ vāmayen madhukamākṣikasaṃyutaiś ca
    pītam payaḥ saha phalaiḥ kharamañjarotthaiḥ ||
    1938 ed. 6.19.12ab syāt pippalīlavaṇamākṣikasaṃyutair vā
    toyair vameta madhumāgadhikāyutair vā |
    naivaṃ vamantam atha vāmayituṃ yateta |
    1938 ed. 6.19.12cd datvā vacāmadanadugdhabhuji prayojya pūrvan
    tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ |
    1938 ed. 6.19.13ab jambvāmradhātrīvaruṇeṣu ca dhāvanārthaṃ
    kāryaṃ kaṣāyam atha sevanam eva cāpi |
    1938 ed. 6.19.13cd āścyotane pi ca ghṛtaṃ hy amṛtaṃ vipakvam
    iṣṭaṃ tathāhur api vā triphalāvipakvaṃ |
    1938 ed. 6.19.14ab nepāliśaṃkhamaricāni rasāñjanañ ca
    sindhuprasūtaguḍamākṣikasaṃyutāni |
    1938 ed. 6.19.14cd syād añjanaṃ madhurasāmadhutāmrakair vā
    kṛṣṇāyasaṃ madhurase tv atha vāpi ghṛṣṭaṃ |
    1938 ed. 6.19.15ab vyoṣam palāṇḍu madhukaṃ lavaṇottamañ ca
    lākṣāñ ca gairikayutāṃ guḍikāñjanam vā |
    1938 ed. 6.19.15cd nimbacchadaṃ madhukadārvy atha tāmralodhram
    icchanti cātra bhiṣajo 'ñjanam aṃśatulyaṃ |
    1938 ed. 6.19.16ab srotojaśaṃkhadadhisaindhavamardhapakṣam
    ābhāvitaṃ tu śiśuśukratadañjanan tu |
    1938 ed. 6.19.16cd syande kaphād abhihitaṃ kramam ācarec ca
    bālasya yogakuśalaḥ kukuṇaṃ jighāṃsuḥ ||
    1938 ed. 6.19.17ab samudram iva gambhīraṃ naiva śakyaṃ cikitsituṃ |
    1938 ed. 6.19.17cd vaktun niravaśeṣeṇa ślokānāṃm ayutair api |
    1938 ed. 6.19.18ab sahasrair api vā py uktam artham alpamatir naraḥ |
    1938 ed. 6.19.18cd tarkagranthārtharahito naiva gṛhṇāty apaṇḍitaḥ |
    1938 ed. 6.19.19ab yad idaṃ bahugūḍhārthaṃ cikitsābījam īritaṃ |
    1938 ed. 6.19.19cd kuśalenābhipannan tad bahudhābhiprarohati |
    1938 ed. 6.19.20ab tasmān matimatā nityaṃ nānāśāstrārthadarśinā |
    1938 ed. 6.19.20cd sarvam ūhyam agūḍhārthaṃ śāstram āgamabuddhineti ||

    śālākye || 18 || ❈ ||

    [Adhyāya 20]

    Draft based on MS K.
    1938 ed. 6.20.1 athātaḥ karṇṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.20.3 karṇṇaśūlaḥ praṇādaś ca bādhiryaṃ kṣveḍa eva ca |
    karṇṇāśrāvaḥ karṇṇakaṇḍū karṇṇavarcas tathaiva ca |
    1938 ed. 6.20.4 krimikarṇṇaḥ pratīnāhe vidradhir vividhas tathā |
    karṇṇapākaḥ pūtikarṇṇas tathaivārśaś caturvidhaṃ |
    1938 ed. 6.20.5 tathārbudaṃ saptavidhaṃ śophaś cāpi caturvidhaḥ |
    ete karṇṇagatā rogā viṃśad aṣṭau ca kīrttitāḥ |
    1938 ed. 6.20.6 samīraṇaḥ srotagato nyathācaran samantataḥ śūlam atīva karṇṇayoḥ |
    karoti doṣaiś ca yathāsvam āvṛtaḥ sa karṇṇaśūlaḥ kathito durāsadaḥ |
    1938 ed. 6.20.7 yadā ca tiṣṭhet tu vimārgam āgataḥ sametya nāḍīṃ sahaśabdavāhinīṃ |
    śṛṇoti śabdān vividhān tathā naraḥ praṇādam enaṃ kathayanti cāmayaṃ |
    1938 ed. 6.20.8 sa eva śabdābhivahāḥ sirā yadā kaphānuyāto vyanusṛtya tiṣṭhati |
    tadā narasyāpratikārasevino bhaved dhi bādhiryam asaṃśayaṃ khaluḥ |
    1938 ed. 6.20.9 śramāt klamād vāpi hi rūkṣabhojinaḥ samīraṇaḥ śabdapathe vyavasthitaḥ |
    viriktamūrdhasya narasya dāruṇaṃ karoti hi kṣvelam atīva karṇṇayoḥ |
    1938 ed. 6.20.10 śirobhighātād athavā nimajjato jale prapākād athavāpi vidradheḥ |
    sraved dhi pūyaṃ khalu yatra karṇṇataḥ sa karṇṇasaṃsrāva iti prakīrttitaḥ
    1938 ed. 6.20.11 kaphena kaṇḍūpacitena karṇṇayor bhṛśam bhavet srotasi kaṇḍusaṃjñitaḥ |
    viśeṣite śleṣmaṇi pittatejasā dhruvaṃ bhavet srotasi karṇṇagūthakaḥ |
    1938 ed. 6.20.12 sa karṇṇagūtho dravatāṃ yadā gato vilāpito ghrāṇasukhaṃ prapadyate |
    tadā sa karṇṇapratināhasaṃjñito bhaved vikāraḥ śiraso nuvedakṛt |
    1938 ed. 6.20.13 yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty apatyāny athavāpi makṣikā |
    tadañjanatvāc chravaṇo nirudhyate bhiṣagbhir ādyaiḥ krimikarṇṇa ity atha |
    1938 ed. 6.20.14 kṣatābhighātaprathitas tu vidradhi bhavet tathā doṣakṛto paraḥ punaḥ |
    saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān |
    1938 ed. 6.20.15 bhavet prapākaḥ khalu pittakopato vikothavikledakaras tu karṇṇayoḥ |
    srotasthite śleṣmaṇi pittatejasā vilīyamāne bhṛśasaṃpratāpite |
    1938 ed. 6.20.16 avedano vāpy athavā rujānvito ghaṇaṃ sravet pūtikapūtikarṇṇataḥ |
    pradiṣṭaliṅgāny arśāṃsi yatnatas tathaiva śophārbudaliṅgam īritam iti ||

    śālākye 19 || ❈ ||

    [Adhyāya 21]

    Draft based on MS K.
    1938 ed. 6.21.1 athātaḥ karṇagatarogapratiṣedhaṃ adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.21.4 karṇaśūle praṇāde ca bādhiryakṣveḍayor api |
    caturṇṇām api rogāṇāṃ sāmānyaṃ bheṣajam viduḥ |
    1938 ed. 6.21.5 snigdhaṃ vātaharaiḥ svedair upasninnaṃ virecitaṃ |
    nāḍīsvedair upacaret piṇḍasvedais tathaiva ca |
    1938 ed. 6.21.8 mīnakukkuṭalāvānām māṃsajaiḥ payasātha vā |
    1938 ed. 6.21.9 aśvatthapatravallīm vā vidhāya bahuputrikāṃ |
    abhyajyāṅgārasaṃpūrṇṇaṃ vidadhyāc chravaṇe sukhaṃ |
    1938 ed. 6.21.11 kṣaumaguggulvagarubhiḥ saghṛtair dhūpayīta ca |
    bhuktopari hitaṃ sarpir bastikarma ca pūjitaṃ |
    1938 ed. 6.21.12 uṣṇam payonupānam vā trirātram pāyayed ghṛtaṃ |
    mūrdhabastiṣu nasye ca mastiṣke pariṣecane |
    1938 ed. 6.21.13 śatapākaṃ balātailaṃ praśaṃsaṃti ca bhojane |
    kaṇṭhakārīmajākṣīre paktvā kṣīreṇa tena tu |
    1938 ed. 6.21.14 vipacet kukkuṭavasāṃ karṇṇayos tatra pūraṇaṃ |
    taṇḍulīyakamūlāni phalamaṅkoṭhajaṃ tathā |
    1938 ed. 6.21.15 ahiṃsāpecukāmūlāṃ saralan devadāru ca |
    laśunaṃ śṛṅgaverañ ca tathā vaṃśāvalekhanaṃ |
    1938 ed. 6.21.16 kalkair eṣān tathaivāmblaiḥ pacet snehacaturguṇaṃ |
    vedanānigrahārthan taddhitaṃ syāt karṇṇapūraṇaṃ |
    1938 ed. 6.21.17 laśunārdrakaśigrūṇāṃ muruṃgyā mūlakasya ca |
    kadalyāś ca rasaḥ śreṣṭhaḥ sukhoṣṇaḥ karṇṇapūraṇe |
    1938 ed. 6.21.18 kṣaudrañ ca śṛṅgaverarañ ca saindhavaṃ tailam eva ca |
    kaṭuṣṇaḥ karṇṇayor deyam etad vā vedanāpahaṃ |
    1938 ed. 6.21.19 vaṃśāvalekhasaṃyukteṃ mūtre vājāvike bhiṣak |
    sarppiḥ pacet tena karṇṇaṃ pūrayet karṇṇaśūlinaḥ |
    1938 ed. 6.21.20 mahataḥ pañcamūlasya kāṇḍāny aṣṭāṅgulāni vā |
    kṣaumeṇāveṣṭya saṃsicya tailenādīpayet tataḥ |
    1938 ed. 6.21.21 yat tailaṃ cyavate tebhyo dīptebhyo bhājanopari |
    etat tu dīpikātailaṃ sadyo gṛhṇāti vedanāṃ |
    1938 ed. 6.21.22 kuryād evaṃ bhadrakāṣṭhe kuṣṭhe vāsaralepi vā |
    1938 ed. 6.21.28 mūtreṣv ambleṣu vātaghne gaṇe ca kathite bhiṣak |
    pacec caturvidhaṃ snehaṃ pūraṇārthaṃ tu karṇṇayoḥ |
    1938 ed. 6.21.29 ghṛtasnehakriyāś coktāḥ śūle syuḥ pittasaṃyute |
    1938 ed. 6.21.35 sarṣapeṃgudajāḥ snehaḥ sakaphe pūraṇaṃ hitaṃ |
    gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet |
    1938 ed. 6.21.36 sakṣāraṃ tac ca vitared bādhirye karṇṇapūraṇaṃ |
    sitāmadhukanimbaiś ca siddham vāje payasy atha |
    1938 ed. 6.21.37 uṣṇaṃ mathitvā niḥkvāthe belvaśītaṃ samuddhritaṃ |
    punaḥ paced daśakṣīraṃ datvā madhukacandane |
    1938 ed. 6.21.38 bilvāmblagāḍhaṃ tat tailaṃ bādhirye karṇṇapūraṇaṃ |
    vakṣyate nyat_ pratiśyāye vidhiḥ so py atra pūjitaḥ |
    1938 ed. 6.21.39 vātavyādhiṣu yaś cokto vistareṇa sukhāvahaḥ ||
    karṇṇāsrāve pūtikarṇṇe tathaiva krimikarṇṇake |
    1938 ed. 6.21.40 samānaṃ karma kurvīta yogāṃ vaiśeṣikān api |
    śirovirecanaṃ caiva dhūpaṇaṃ pūraṇaṃ tathā |
    1938 ed. 6.21.41 pramārjanan dhāvanañ ca vīkṣya vīkṣyāvacārayet |
    rājavṛkṣāditoyena surasādijaleṇa vā |
    1938 ed. 6.21.42 karṇṇaprakṣālanaṃ kāryaṃ cūrṇṇair etairś ca pūrayet |
    cūrṇṇapañjcakaṣāyañ ca kapittharasam eva ca |
    1938 ed. 6.21.43 karṇṇasrāve praśaṃsanti pūraṇaṃ madhunā saha |
    sarjatvakcūrṇṇasaṃyuktaṃḥ karppāsīphalajo rasaḥ |
    1938 ed. 6.21.44 madhunā saṃśritaḥ sādhuḥ karṇṇāsrāve praśasyate |
    lākṣāsarjarasau vāpi cūrṇṇitau karṇṇapūraṇaṃ |
    1938 ed. 6.21.45 saśaivalamahāvṛkṣajambvāmraprasavāyutaiḥ |
    kuliṃgakṣaudramāṇḍūkaiḥ siddhaṃ tailañ ca pūjitaṃ |
    1938 ed. 6.21.46 tindukāny abhayā lodhraṃ samaṅgāmalakaṃ tathā |
    pūraṇañ cātra pathyāṃ syāt kapittharasam eva ca |
    1938 ed. 6.21.47 kapitthāmrarasañ cāpi madhūkasya dhavasya ca |
    pūraṇārthaṃ praśaṃsanti tailaṃ vārttivināśanaṃ |
    1938 ed. 6.21.48 priyaṃgumadhukāmbaṣṭhādhātakyutpalaparṇṇinī |
    mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca |
    1938 ed. 6.21.49 pacet tailan tadāsrāvam abhigṛhṇāti pūraṇāt |
    1938 ed. 6.21.51 krimikarṇṇavidhānārthaṃ krimighnaṃ yojayed vidhiṃ |
    1938 ed. 6.21.52 vārtākidhūmañ ca hitaḥ sarṣapasneha eva ca |
    pūraṇaṃ haritālena gavām mūtrayutena tu |
    1938 ed. 6.21.53 dhūpanaṃ karṇṇadaurgandhye gugguluḥ śreṣṭha ucyate |
    prarcchadanaṃ dhūmapānaṃ kavaḍasya ca dhāraṇaṃ |
    1938 ed. 6.21.54 karṇṇakṣveḍahitaṃ tailaṃ sārṣapam vāpi pūjitaṃ |
    vidradhau vāpi kurvīta vidradhyuktaṃ vidhiṃ bhiṣak |
    1938 ed. 6.21.55 kledayitvā tu tailena svedena pravilāyya ca |
    viśodhayet karṇṇagūthaṃ bhiṣak samyak chalākayā |
    1938 ed. 6.21.56 snehaḥ svedo tha vamanaṃ dhūmo mūrdhni virecanaṃ |
    vidhiś ca kaphahā sarvaṃ karṇṇakaṇḍūm apohati ||
    1938 ed. 6.21.57 atha karṇṇapratīnāhe snehasvedau prayojayet |
    tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret |
    1938 ed. 6.21.58 karṇṇapākasya bhaiṣajyaṃ kuryāt kṣatavisarpavat |
    karṇṇacchidre vattamānaṃ kiṭūkledakaphādikaṃ |
    1938 ed. 6.21.59 śṛṅgeṇāpahared dvīpān athavāpi śalākayā |
    śeṣāṇān tu vikārāṇā prāk cikitsitam ītitaṃ ||

    śālākye || 20 ||

    1938 ed. 6.21.60 kaphasyandaṃ raktasyandaṃ lekhyaṃ cchvedyaṃ ca pakṣmagaṃ |
    dṛṣṭikriyāvidhāṇañ ca netrāghatas tathaiva ca |
    karṇṇarogaṃ pratīkāraṃ proktaṃ vai dvitīyo daśa || ❈ || 0 ||

    [Adhyāya 22]

    Draft based on MS K.
    1938 ed. 6.22.1 athāto ghrāṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.22.3 apīnasaḥ pūtināsaṃ nāsāpākas tathaiva ca |
    tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca |
    1938 ed. 6.22.4 kṣavathur bhraṃśathur dīptir nāsānāhaḥ parisravaḥ |
    bhavec choṣeṇa sahitā daśaikaś ceritā gadāḥ |
    1938 ed. 6.22.5 catvāry arśāṃsi catvāraḥ śophāḥ saptārbudāni ca |
    pratiśyāyāś ca ye pañca vakṣyante sacikitsitāḥ |
    ekatriṃśat sahaitais tu nāsārogāḥ prakīrttitāḥ ||
    1938 ed. 6.22.6 ānāhyate śuṣyati yasya nāsāḥ prakledam āyāty atha dhūmyate ca |
    na vetti yo gandharasāṃś ca jantur juṣṭaṃ vyavasyet tam apīnasena | *
      • = Carakasaṃhitā 6.26.113cd-114ab.
    1938 ed. 6.22.7 tañ cānilaṃ śleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgaṃ |
    doṣair vidagdhair galatālumūle saṃdūṣito yasya samīraṇas tu |
    1938 ed. 6.22.8 nireti pūtir mukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogaṃ |
    ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vipāke balavāṃś ca pākaḥ |
    1938 ed. 6.22.9 tan nāsikāpāka iti vyavasyed vikledakothāv api yatra dṛṣṭauḥ |
    caturvidhaṃ dviprabhavaṃ dvimārgaṃ vakṣye punaś copari raktapittaṃ |
    1938 ed. 6.22.10 doṣair vidagdhair atha vāpi jantor lalāṭadeśe bhihatasya tais taiḥ |
    nāsā sravet pūyam asṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogaṃ |
    1938 ed. 6.22.11 ghrāṇāśrito marmaṇi sampraduṣṭo yasyānilo nāsikayā nireti |
    1938 ed. 6.22.12 kaphānuyāto bahuśo tiśabdas taṃ rogam āhuḥ kṣavathuṃ vidhijñaḥ |
    tīkṣṇopayogād atijighrato vā bhāvāt kaṭūn arkanirīkṣaṇād vā |
    1938 ed. 6.22.13 sūtrādibhir vā taruṇāsthimarmaṇy udgharṣite nyat | kṣavathur nireti |
    prabhraśyate nastukayor hi yasya sāndro vidagdho lavaṇaḥ kaphas tu |
    1938 ed. 6.22.14 prāk sañcito mūrdhani samprataptas taṃ bhraṃśathuṃ rogam udāharanti |
    ghrāṇaṃ bhṛśaṃ dāhi tu yasya jantvor vātaś ca dīpyann iva niścarec ca |
    1938 ed. 6.22.15 nāsā pradīpte nayanasya cāpi vyādhiṃ tu dīptiṃ tam udāharanti |
    kaphāvṛto vāyur udārasaṃjño yadā svamārge viguṇas tu tiṣṭhet |
    1938 ed. 6.22.16 nāsāṃ vṛṇoty āsyagataḥ sarogo nāsāpratīnāha iti pradiṣṭaḥ |
    ajasram acchaṃ salilaprakāśaṃ yasyāvivarṇṇaṃ śravatīha nāsā |
    1938 ed. 6.22.17 rātrau viśeṣeṇa ca tat tu rogaṃ nāsāpratisrāva iti vyavasyet |
    ghrāṇāśrite srotasi mārutena gāḍhaṃ pradīpte pariśoṣite ca |
    1938 ed. 6.22.18 kṛcchrāc chvased ūrdhvam adhaś ca jantur yasmiṃ sa nāsāpariśoṣa uktaḥ |
    dośaiḥ samastaiḥ pṛthag ekaśaś ca brūyād yathārśāṃsi tathaiva śophāṃ |
    1938 ed. 6.22.19 svaśāstrasiddhāntam avekṣya cāpi sarvātmakaṃ saptavidhārbudaṃ syāt |
    rogapratiśyāya itīha yat tu taṃ vakṣyate pañcavidhaṃ purastāt |
    1938 ed. 6.22.20 nāsāsrotogatā rogā ekatriṃśat prakīrttitāḥ |
    srotaḥpathe tu vipulaṃ śophava tv arbudaṃ hitaṃ |
    1938 ed. 6.22.21 śophās tu śophavijñānā nāsāsrotovyavasthitā iti ||

    śālākye 21 || ❈ ||

    [Adhyāya 23]

    Draft based on MS K.
    1938 ed. 6.23.1 athāto ghrāṇagatapratiṣedhaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.23.3 apīnase pūtināse ca jantoḥ snehāsvedau ccharddanaṃ sraṃsanañ ca |
    hitaṃ bhavel laghu tīkṣṇañ ca bhaktam uṣṇan toyaṃ dhūmapānañ ca kāryaṃ ||
    1938 ed. 6.23.4 kaliṃgakaṃ maricaṃ hiṃgu lākṣā śephālikā surasā kaṭphalañ ca |
    vacā kuṣṭhaṃ tikṣṇagandhā viḍaṃgahitaṃ nityaṃ cāvapīḍe kaṇā ca |
    1938 ed. 6.23.5 ebhir dravyaiḥ sārṣapaṃ cāpi tailaṃ paced dhīmānn asya hetoḥ samūtraṃ |
    nāsāpāke pittaharaṃ vidhāṇaṃ kāryaṃ sarvam bāhyam abhyantarañ ca |
    1938 ed. 6.23.6 hared raktaṃ kṣīravṛkṣatvacañ ca yojyāḥ seke saghṛtāś ca pradehāḥ |
    vakṣyāmy ūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyaraktacikitsyaṃ |
    1938 ed. 6.23.7 vānte samyak cāvapīḍāś ca yojyās tīkṣṇā dhūmāḥ sodhanaṃ cātra nasyaṃ |
    vairecanaṃ prathame nastatas tu nāḍyā cūrṇṇaṃ kṣavathau bhraṃśathau ca |
    1938 ed. 6.23.8 kuryāt svedāñ chirasaś cānilaghnāṃ dadyā dhūmān anyad anyad dhitañ ca |
    dīpte roge paittikañ ca vidhiṃ kuryān madhuraṃ śītalañ ca |
    1938 ed. 6.23.9 nāsānāhe snehapānaṃ pradhāṇaṃ snigdhāṃ dhūmāṃ mūrdhni bastiś ca nityaṃ |
    balātailaṃ sarvathā copayojyam vātavyādhāv uktam anyac ca ya syāt |
    1938 ed. 6.23.10 nāsāsrāve ghrāṇataś cūrṇṇam uktan nāḍyā deyaṃ ye vapīḍāś ca pathyā |
    tīkṣṇān dhūmān devadārvyārdrakāṇāṃ māṃsañ cājaṃ hitamātrādiśanti |
    1938 ed. 6.23.11 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cānukalpena nasyaṃ |
    sarpiḥpānaṃ bhojanaṃ jāṅgalaiś ca snehe svedau snehikaś cātra dhūmaḥ |
    1938 ed. 6.23.12 śeṣāṃ rogāṃ ghrāṇajāṃ sanniyacched yathā teṣāṃ kīrttitaṃ saṃvidhāṇam iti || ||

    śālākye 22 || 0 |

    [Corresponds to 6.51 in MS K]

    [Adhyāya 25]

    Draft based on MS K.
    1938 ed. 6.25.1 athātaḥ śirogatarogavijñānīyaṃ adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.25.3 śiro rujāni martyānām vātapittakaphaistribhiḥ |
    sannipātena raktena kṣayeṇa krimibhis tathā |
    1938 ed. 6.25.4 sūryāvartāvebhedābhyāṃ śaṃkhakena tathaiva ca |
    daśaprakārāvasthāsya lakṣaṇaṃ sampravakṣyate |
    1938 ed. 6.25.5 yasyānimittaṃ śiraso rujās tu bhavanti tīvrā nivitātimātraṃ |
    vandhopatāpaiś ca bhavedbhiśeṣaḥ śirobhighātaḥ sa samīraṇena |
    1938 ed. 6.25.6 yasyoṣṇamaṅgāranibhaṃ yathaiva dahyec chiro dhūpyati mātraṃ |
    śītena rātrau ca bhavedviśeṣaḥ śirobhitāpaḥ sa tu pittakopāt |
    1938 ed. 6.25.7 śiro bhavet yasya kaphopadigdhaṃ guru pratistavamatho himañ ca |
    śūnākṣikūṭāṃ vadanañ ca yasya śirābhighātaḥ sakaprakopāt |
    1938 ed. 6.25.8 śirobhighāte tritayapravṛtta rvāṇi liṅgāni muhurbhavanti |
    raktātmakaṃ pittasamānaliṅgaṃ sparśāsahatvaṃ śiraso bhavec ca |
    1938 ed. 6.25.9 asṛgvasāśleṣmasamīraṇānāṃ śirogatānāṃmihasaṃkṣayeṇa |
    kṣatapravṛttiḥ śirasobhitāpaḥ kaṣṭo bhaved ugrajātimātraṃ |
    1938 ed. 6.25.10 saṃsvedanaś cchardanadhūmanasyai rasṛś ca vivṛddhime
    nistudyate yasya śirotimātraṃ sabhakṣamāṇaṃ sphuratīva cāpi |
    1938 ed. 6.25.11 grāṇāc ca gacchet salilaṃ saraktaṃ śirobhighātaḥ krimibhiḥ sa ghoraḥ |
    sūryodaye yā mandam akṣibhruvaṃ vedanayātigāḍhaṃ |
    1938 ed. 6.25.12 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca |
    śītena śāntiṃ labhate kadācid uṣṇena jantuḥ sukham āpnuyād vā |
    1938 ed. 6.25.13 āvartasaṃjñāḥ sa tu sūryapūrvā vyādhirsmṛtaḥ pittasamīraṇābhyāṃ |
    1938 ed. 6.25.15cd yasyokta sārthāgaṃmatīva jantāḥ sambhedatodabhrumamohaśūlaiḥ |
    1938 ed. 6.25.16 pakṣād daśāhād athavā kadācit tasyāvabhedaṃ tritayāhyavasyet |
    śaṃkhāśrito vāyur udīrṇṇavegaḥ kṛtānuyātraḥ kapharaktapittaiḥ |
    1938 ed. 6.25.17 rujā sutīvrāṃ pratanātiśīrṣa viśeṣatañ cāpi hi saṃkhayās tu |
    sukaṣṭametaṃ khaluśaṃkhasaṃjñāṃ maharṣayo vedavidaḥ purāṇāḥ |
    1938 ed. 6.25.18 vyādhiṃ vadanty udgatamṛtyukalpaṃ
    bhiṣak sahasrair api durnivāram iti ||

    śālākye || 3|| ❈ ||

    [Adhyāya 26]

    Draft based on MS K.
    1938 ed. 6.26.1 athātaḥ śirogatarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.26.3 vātavyādhividhiṃ kuryātc chiroroge nilātmake |
    payonupānaṃ seveta ghṛtan tailam athāpi vā |
    1938 ed. 6.26.4 mudgān māṣāṃ kulaṃtthāmś ca khādedvāniśi kevalāṃ |
    kaṭvāṣṇāṃ samasarpiṣkān uṣṇaṃ cānupivet payaḥ |
    1938 ed. 6.26.5 pived vā payasā tailaṃ tatkālaś cāpi mānavaḥ |
    vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇairllepayec chiraḥ |
    1938 ed. 6.26.6cd svinnair vā matsyāpiśitaiḥ kṛśarair vā sasaindhavaiḥ |
    1938 ed. 6.26.7 candanotpalakuṣṭhair vā snigdhairmmārgadhivāyutaiḥ ||
    svinnasya nasya tailasyāt kulīrarasasādhitaṃ |
    1938 ed. 6.26.8 varuṇādau gaṇekṣuṇṇe kṣīramevodakaṃ pacet |
    kṣīrāvasiṣṭan tacchītaṃmathitvāsāramudvaret |
    1938 ed. 6.26.9 tad vā madhurakaiḥ siddhaṃ nasyataḥ pūjitaṃ haviḥ |
    asmiṃ vipakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaraṃ |
    1938 ed. 6.26.10 dhūmaṃ cāsya yathākālaṃ snehikaṃ yojayed bhiṣak |
    pānābhyañjananasyeṣu bastikarmaṇi secane |
    1938 ed. 6.26.11 trivṛtaś cātra deyaṃ syād valātailam athāpi vā |
    bhojayec ca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ |
    1938 ed. 6.26.12 pittaraktasamutthānaṃ śirorogaṃ nivācayet |
    śiraḥ pralayaiḥ saghṛtaiḥ pariṣekaiś ca śītalaiḥ |
    1938 ed. 6.26.13 kṣīrekṣurasadhānyāmlamastukṣaudrasitāyutaiḥ |
    nalavaśjāmevāla candano śīrapadmakaiḥ
    1938 ed. 6.26.14 śaṃkhagairikakalhāra mustāmbhoruhasaṃyutaiḥ |
    śiraḥ pralepaiḥ saghṛtaiḥ sarvvair vā payasāyutaiḥ
    1938 ed. 6.26.15 mukhālepaiś ca madhurair nasyakarmmādibheṣajaṃ |
    āsthāpanairvirekaiś ca patthaiś ca snehabastibhiḥ |
    1938 ed. 6.26.16 kṣīrasarpirhitannasyaṃ vasā vā jāṅgalāḥ śubhāḥ |
    utpalādivipakvena kṣīreṇāsthāpanaṃ tathā |
    1938 ed. 6.26.17 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanaṃ |
    madhuraṃ kṣīrasarpiś ca sakṣaudraṃ śarkarāyutaṃ |
    1938 ed. 6.26.18 pittaraktasamuddiṣṭaṃ yaccānyad api tad vidhaṃ ||
    kaphotthitaṃ śirorogañjayet kaphavināśanaḥ ||
    1938 ed. 6.26.19ab śirovirekair vamanais tīkṣṇair gaṇḍuṣadhāraṇaiḥ |
    1938 ed. 6.26.20 madhukasāreṇā śiraḥ snigdhaṃ cāsya virecayet |
    iṅgudasya dhavatvagni meṣaśṛṅgasya vāyunaḥ |
    1938 ed. 6.26.21 ebheneva kṛtāvarttidhūmapāne prayojayet |
    kaphaghnāṃ vamanāñjātra jighrac cūrṇṇañ ca kaṭphalaṃ |
    1938 ed. 6.26.22 saralākāṣṭhaśārṅgaṣṭhādevakāṣṭhaiḥ sarohiṣaiḥ |
    kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairllepayec chiraḥ |
    1938 ed. 6.26.23 yavaṣaṣṭhikayoś cānnaṃ vyoṣakṣārasamāyutaṃ |
    paṭolanimvakaulatthīmātrāvad bhojayed rasaiḥ ||
    1938 ed. 6.26.24 śirorogatridoṣotthe tridoṣaghno vidhirhitaḥ |
    sarpiḥ pānaviśeṣeṇa purāṇam vā diśanti hi ||
    1938 ed. 6.26.25 kṣayaje kṣayamāsādhya kartavyo vṛṃhaṇo vidhiḥ |
    pāne nasye ca sarpiḥ syad vātaghnamadhuraiḥ śritaṃ |
    1938 ed. 6.26.26 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ sadā ||
    krimibhir bhakṣamānasya vakṣate śirasaḥ kriyā |
    1938 ed. 6.26.27 śoṇitaṃ nasyato dadyāt tena mūrcchanti jantavaḥ |
    mattāḥ śoṇitagandhena samayānti tatastutaḥ |
    1938 ed. 6.26.28 teṣāṃ nirharaṇāṃ kāryaṃ tataḥ śīrṣavirecanaiḥ |
    hrasvaśigrukavījaiś ca kāṃsanīlasamāyutaiḥ |
    1938 ed. 6.26.29 kṛmighnairavapīḍaiś ca mūtrapiṣṭair upācaret |
    pūtimatsyakṛtāṃ dhūmāṃ krimighnāñś ca prayojayet |
    1938 ed. 6.26.30 bhojanāni krimighnāni pānāni vividhāṇi ca ||
    sūryāvartevidhātavyaṃ nasyakarmādibheṣajaṃ |
    1938 ed. 6.26.31cd tathā bhaved deha vyādhau prāptamanyac ca yad bhavet |
    1938 ed. 6.26.32ab śirīṣamūlakaphalair avapīḍanayor hitaḥ ||
    1938 ed. 6.26.33A avabhedahito vāsyādva cā pippalisaṃyutaṃ |
    1938 ed. 6.26.35 śārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitaṃ |
    sarpiḥ kṣaudrayuto lepo dvayor api sukhāvahaḥ |
    1938 ed. 6.26.37cd āhāraś ca vidhātavyo vātapittapraṇāśanaḥ |
    1938 ed. 6.26.38 madhuśīrdoṣasaṃyāva haviḥ pūraiś ca yaḥ kramaḥ ||
    kṣīrasarpiḥ praśaṃsanti nasyaḥ pānañ ca śaṃkhake |
    1938 ed. 6.26.39 udakānāṃ rasaiḥ snigdhairāhāraś cātra śasyate |
    śatāvarīṃ kṛṣṇatilāṃ madhukaṃ utpalaṃ |
    1938 ed. 6.26.40 dūrvāpunarnnavām vāpi lepaṃ sādhvavacārayet |
    mahāsugandham athavā pālindīñ cāmlapeṣitāṃ |
    1938 ed. 6.26.41 śītāṃ śvā pi parīṣekāṃ pradehāṃś cātrāvatārayet |
    sūryāvartāpahaś cāsmin navapīḍaṃ prayojayet |
    1938 ed. 6.26.42 kṣayakrimikṛtau hitvā śirorogeṣu vuddhimān |
    madhutailasamāyuktaiḥ śirāṃsyabhivirecayet |
    1938 ed. 6.26.43 paścāt sarṣapatailena tato nasyaḥ praśasyate |
    na cecchāntim vrajanty evaṃ snigdhasvinnan tato bhiṣak |
    1938 ed. 6.26.44 etānupakramet samyak śirāṇāṃ mṛdudāraṇaiḥ ||
    ṣaṭsaptatirnnetrarogāviṃśadaṣṭaurakarṇṇajāḥ |
    1938 ed. 6.26.45 ekatriṃśad ghrāṇagatāḥ śirorgādaśaiva tu ||
    iti havistaraṇaḥ proktāḥ salakṣaṇā cikitsitāḥ |
    1938 ed. 6.26.46 saṃhitāyāmabhihitāḥ pañcaṣaṣṭimukhāmayāḥ | etāvanto yathāsthūlam uttam āṅgagatā gadāḥ || asmiṃchāstras tu nipatitāḥ saṃkhyārūpacikitsitair iti ||

    śālākye || || ❈ ||

    [Adhyāya 27]

    Draft based on MS K.
    1938 ed. 6.27.1 athāto navagrahavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.27.3 vālagrahānām vijñānaṃ sādhaṇāṃ cāpyanantaraṃ |
    utpattiṃ kāraṇāṃ caiva saśrutaikamanā śṛṇu |
    1938 ed. 6.27.4 skandagrahas tu prathamaḥ skandāpasmāra eva ca |
    śakunī revatī caiva pūtanā cāndhapūtanā |
    1938 ed. 6.27.5 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
    navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñinaḥ ||
    1938 ed. 6.27.6 dhātrīmātroś caupacārāparadvāñchaucabhraṣṭaṃ maṅgalācārahīnāṃ |
    trastāṃ bhītāṃ Uptotritāñstarjitān vā pūjāhetorhisyurete kumārāṃ |
    1938 ed. 6.27.7 aiśvaryasthāste na śakyam viśanto deaṃ draṣṭuṃ mānuṣair viśvarūpā |
    āptaṃ vākyaṃ samyagīkṣyābhidhāsye liṅgānyeṣāṃ yāni deheṣu tāni |
    1938 ed. 6.27.8 stabdhākṣaḥ kṣatavasagandhikaḥ stanadviḍ vakrāsyo hatacaraṇekapatranetraḥ |
    udvignaḥ salulitacakṣuralparogī skandārtto bhavati ca gāḍhamuṣṭivardhā |
    1938 ed. 6.27.9 niḥsaṃjña bhavati punarlabhet ca sañjñaṃ saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
    viṇmūtrasṛjati vinadya jṛmbhamāṇaṃ phenāñś ca sṛjati ca tatsakhābhipannaḥ ||
    1938 ed. 6.27.10 srastāṃgo bhayacakito vihaṃgagandhā sā srāvavraṇaparipīḍitaḥ samantāt |
    sphoṭaiś ca pracitatanuḥ sadāhapākair niḥsaṃjño bhavati śiśuḥ kṣataḥ śakunyā ||
    1938 ed. 6.27.11 raktāsyo haritamalobhipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanārttaḥ |
    mṛdrīte vyāthitatanuś ca karṇanāsāṃ revatyā bhṛśamatipīḍitaḥ kumāraḥ ||
    1938 ed. 6.27.12 srastāṅgaḥ svapiti sukhaṃ dinarātrau vinnāṃ sṛjati ca kākatulyagandhiḥ |
    chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
    1938 ed. 6.27.13 yo dveṣṭi stanam atisārakāsahikkāc charddirvā jvarasahitābhir ardyamānaḥ |
    durvarṇāḥ satatam athāpi cāmlagandhītaṃ yād upahatamandhapūtanāyāḥ |
    1938 ed. 6.27.14 ākrandatyati cakitas tu vepamānaḥ saṃlīnaḥ svapiti ca yasya cāntra kūjāḥ |
    srastāṅgo bhuśamatisāryate yaḥ syāttaṃ kuryād bhiṣagathaśītapūtanārtaḥ |
    1938 ed. 6.27.15 mlānāṅgaḥ surucirapāṇipādavakro vahvāśī kaluṣasirāvṛtodaro yaḥ |
    saṃsṛṣṭaḥ śiśurathavakrumaṇḍikāyāḥ sodvego bhavati ca vastumūtragandhaḥ ||
    1938 ed. 6.27.16 yaḥ phenām vamati vināmyate ca madhye sodvego vihasati cordhvamīkṣamānaḥ |
    jvaryec ca pratatamatho vasāśragandhī sajñeyo bhavati hi naigameṣadaṣṭaḥ ||
    1938 ed. 6.27.17 dhātrīstanadvidviṣṭava āviṣṭo muhyate muhuḥ |
    taṃ vālaṃ na cirādvanti grahaḥ sampūrṇalakṣaṇaṃ ||
    1938 ed. 6.27.18 viparītamataḥ sādhyaṃ cikitsedacirārditaṃ |
    gṛhaṃ purāṇahaviṣābhyajya vālaṃ śucau śuciḥ |
    1938 ed. 6.27.19 sarṣapā prakiret tatra tailadīpañ ca kārayet |
    sadā sannihitañ cātra juhuyāddhvyavāhanaṃ |
    1938 ed. 6.27.20 sarvaranauṣadhīn vījāgandhapuṣpair alaṅkṛtāṃ |
    agnaye kṛttikābhyaś ca svāhā svāheti saṃtataṃ |
    1938 ed. 6.27.21 namas skandāya devāya grahādhipataye namaḥ | śirasā tv ābhivande haṃ pratigṛṇhīṣva me baliṃ | nīrujānirvvikāraś ca śiśurvāś ca jayatām iti ||

    kumāre || 1 || 0 ||

    [Adhyāya 28]

    Draft based on MS K.
    1938 ed. 6.28.1 athātaḥ skandagrahapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.28.3 skandagrahopasṛṣṭānāṃ kumārāṇām praśasyate |
    vātaghnadrumapatrāṇāṃ ḥ kvāthaḥ pariṣecane |
    1938 ed. 6.28.4 teṣāṃ mūleṣu siddhañ ca tailamabhyañjane hitaṃ |
    aśvagandhasurāmustākotaryām api ceṣyate |
    1938 ed. 6.28.5 siddhaṃ sarppiś ca sakṣīraṃ pānam asyopakalpayet |
    devadāruṇi rāsnā ca madhureṣv adrijeṣu ca |
    1938 ed. 6.28.6 sarṣapā sarpanirmokaṃ vacāṃ kākādanī ghṛtaṃ |
    uṣṭrājāvigavām vāpi romāṇyuddhūpanaṃ bhavet |
    1938 ed. 6.28.7 somavallīmindravallīṃ śamīvilvāc ca vandakaṃ |
    mṛgādanyāś ca mūlāni grathikānyapi dhārayet |
    1938 ed. 6.28.8 raktāni mālyāni tathā patākaṃ raktāṃś ca gandhāṃ vividhāṃś ca bhakṣyāṃ |
    ghaṇṭā ca devāya balinnivedya sakukkuṭāḥ skandahate hitāya |
    1938 ed. 6.28.9 snānas trirātran niśi catvare ca kuryāt paraṃśāliyavair nivedya |
    gāyatri pūtānibhir ayobhir agnim prajvālayed āhrtibhiś ca dhīmān |
    1938 ed. 6.28.10 rakṣām anupravakṣāmi vālānām pāpanāśanī |
    ahanyahani karttavyā yā bhiṣag niratandritaiḥ |
    1938 ed. 6.28.11 tapasān tejasāñ caiva vapuṣāṃ yaśasān tathā |
    nidhānaṃ yovyayo devaḥ sa te skandaḥ prasīdatu |
    1938 ed. 6.28.12 grahasenāpatirdevo devasenāpatirvibhuḥ |
    devasenāripuharaḥ pātu tvāṃ bhagavāṃ guhaḥ |
    1938 ed. 6.28.13 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ |
    gaṅgomākṛttikānāñ ca sa te śarma prayacchatu |
    1938 ed. 6.28.14 raktamālyām varadharo raktacandanabhūṣitaḥ |
    raktadivyavapuḥ śrīmāṃ pātutvāṃ krauñcasūdana iti ||

    kumāre || 2 || 0 ||

    [Adhyāya 29]

    Draft based on MS K.
    1938 ed. 6.29.1 athātaḥ skandopasmārapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.29.3 vilvaṃ śirīṣaṃ golomī surasādirgaṇaś ca yaḥ |
    pariṣeke prayoktavyaḥ skandāpasmāraśāntaye |
    1938 ed. 6.29.4 vastumūtravipakvam tu tailam abhyañjane hitaṃ |
    kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā |
    1938 ed. 6.29.5ab vipaktavyaṃ ghṛtañ cāpi pāṇīyam payasā saha |
    1938 ed. 6.29.6 gṛdhrolūkapurīṣāṇi keśāhaste nakhaṃ ghṛtaṃ |
    vṛṣabhasya ca romāṇi yojyāny uddhūpane pi ca |
    1938 ed. 6.29.7 anantāṃ kukkuṭīṃ vimvīṃ markaṭīñ cāpi dhārayet |
    pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ |
    1938 ed. 6.29.8 bhūtodano nivedyaś ca skandāpasmāraṇo vato |
    catuṣpathe ca kartavyāḥ snānam asya yatātmanā
    1938 ed. 6.29.9 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā |
    viśākhasaṃjñaḥ saśiṣāḥ śivos tu vitānena iti ||

    kumāre || 3 || 0 ||

    [Adhyāya 30]

    Draft based on MS K.
    1938 ed. 6.30.1 athātaḥ śakunīpratiṣedhaṃ vyākhyāsyāmaḥ ||
    1938 ed. 6.30.3 śakuny ābhiparītasya kāryaṃ vaidhyena dhīmatā |
    vetasāmrakapitthānāṃ niḥkvāthaḥ pariṣecane |
    1938 ed. 6.30.4ab kaṣāyamadhurais tailaiḥ kāryañjābhyañjanaṃ śiśāḥ |
    1938 ed. 6.30.5cd vraṇeṣūktāni cūrpathyāni vidhadhīta ca |
    1938 ed. 6.30.6ab skandagrahadhūpanāni pathyānīha bhavanti ca |
    1938 ed. 6.30.9ab skandāpasmāraṇamanaṃ ghṛtañ cāpīha pūjitaṃ |
    1938 ed. 6.30.7cd tilataṇḍulakaṃ malyāṃ haritālam manaḥśīlā |
    1938 ed. 6.30.8 balir eṣa karañjais tu nivedyo niyatātmanā |
    niḥkuṭo ca prayoktavyam snānam asya yathāvidhiṃ ||
    1938 ed. 6.30.10 antarikṣacarā devī sarvālaṅkārabhūṣitā |
    ayomukhī tīkṣṇamukhī devatā te prasīdatu |
    1938 ed. 6.30.11 durdarśanā mahākāyā piṅgākṣī bhairavasvanā |
    lambodarīśaṅkukarṇī śakunī te prasīdatām iti ||

    kumāra || 3 || ❈ ||