User Tools


This is an old revision of the document!




The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna, based on the Nepalese MSS

Published in 2020 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

  • NE

[Sūtrasthāna]

[Adhyāya 1]

1.1.1 athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ |
1.1.3 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam aupadhenava vaitaraṇaurabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcuḥ |
1.1.4 bhagavañ śārīramānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān sanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍābhavat |
1.1.4b teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedaṃ icchāma upadiśyamānam | atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannāḥ smaḥ śiṣyatveneti |
1.1.5 tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ |
1.1.6 iha khalv āyurvedo nāma yad upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo 'ṣṭadhā praṇītavān |
1.1.7 tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |
1.1.8.1 athāsya pratyekāṅgalakṣaṇasamāsaḥ |
1.1.8.1a tatra śalyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti |
1.1.8.2 śālākyatantran nāmorddhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārtham |
1.1.8.3 kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
1.1.8.4 bhūtavidyā nāma devagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
1.1.8.5 kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārtham |
1.1.8.6 agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣavegopaśamanārthañ ca |
1.1.8.7 rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca |
1.1.8.8 vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
1.1.9 evam ayam āyurvedo 'ṣṭāṅga upadiśyate | atra kasmai kiṃ varṇyatām iti |
1.1.10 ta ūcur asmākaṃ sarvam eva śalyajñānam upadiśatu bhagavān iti |
1.1.11 sa uvācaivam astv iti |
1.1.12 ta ūcur bhūyo 'smākaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati | asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
1.1.13 sa uvācaivam astv iti |
1.1.14-16 iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca | āyur asmin vidanty anena vāyur vidyata ity āyurvedaḥ | tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam |
1.1.17 etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāgabhihitvād vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca | śrūyate hi yathā purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam iti |
1.1.18 aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśukriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
1.1.19 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca |
1.1.20 tad brahmā provāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ |
bhavati cātra |
    • The Nepalese witnesses use the abbreviation "bha" for "bhavati cātra", introducing the next verse.
1.1.21 ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
śalyam mahacchāstravaraṃ gṛhītvā prāpto 'smi gāṃ bhūya ihopadeṣṭuṃ |
1.1.22 tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ | kasmāt | lokadvaividhyāl loko hi dvividhaḥ* sthāvaro jaṅgamaś ca | dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñaḥ | tasmin puruṣaḥ pradhānas tasyopakaraṇam anyat | tasmāt puruṣo 'dhiṣṭhānaṃ |
    • The reading of dvividhan might be a corruption of dvividhas, which is a permitted sandhi.
1.1.23 tadduḥkhasaṃyogā vyādhaya ity ucyante |
1.1.24 te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti | teṣv āgantavo 'bhighātanimittāḥ |
1.1.25.1 teṣām āgantavo 'bhighātanimittāḥ ||
1.1.25.2 śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ |
mānasās tu krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ |
1.1.25.4 svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ |
1.1.26 ta ete manaḥśarīrādhiṣṭhānā bhavanti |
1.1.27 teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavo bhavanti |
1.1.28 prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca | sa ṣaṭsu raseṣv āyattaḥ | rasāḥ punar dravyāśrayinaḥ | dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
1.1.29 tāsāṃ sthāvarāś caturvidhā vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo vīrudha iti |
1.1.30 jaṅgamāḥ khalv api caturvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmikuntapipīlikāprabhṛtayaḥ* saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
    • kuṭṭha is Prākṛta for "skin disease, leprosy," but this sense does not fit this passage; the word here must refer to an insect or similar creature. In our MSS, kuṭṭha appears to be the transmitted form, possibly Sanskritized to kuṣṭha by the scribe of MS H. It is not obvious how it could be a scribal error for the Vulgate's "kīṭa."
1.1.31 tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmaromanakharudhirādayaḥ |
1.1.32 pārthivas tu suvarṇarajatādayaḥ |
1.1.33 kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
1.1.34 svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca |
bha |
1.1.35x śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
1.1.36 āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
1.1.37 śarīrapatitānāṃ tu śārīravadupakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
1.1.38 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ | vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālādeśaḥ |
bha |
1.1.39 bījañ cikitsitasyaitat samāsena prakītam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
1.1.40 tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti | tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavaśād vibhajya uttare vakṣyāmaḥ |
bha |
1.1.41 svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||

[Adhyāya 2]

1.2.1athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.2.3brāhmaṇakṣatriyavaiśyānām anyatamam anvaya vayaḥ śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ* tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa hi guṇavān tasmai deyam ato|| viparītaguṇaṃ nopanayet |
    • Emending anvaya against the Nepalese MSS is required to make syntactic sense of the passage. Dr. P. Maas pointed out the parallel with the mention of kula ``family'' as one of the qualifiers for a student, in Carakasaṃhitā 3.8.8.
1.2.4śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu brāhmaṇam praśasteṣu tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair dhūpair janvair bhankais ca pūjayitvā palāśodumvarabilvānāṃ samidbhir ghṛtam aktābhir dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kārayet |
1.2.5brāhmaṇas trayāṇāṃ rājanyo dvayasyā vaiśyo vaisyasyaiva |
1.2.6 tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt | kāmakrodhalobhamohamānāhaṃkārerṣyāmātsarya pārūṣya paiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ | mamānumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu varttitavyam ato 'nyathā varttamānasyādharmmo bhavaty aphalā ca vidyā na ca prākāśyaṃ prāpnuyāt |
1.2.7 aham vā tvayi samyag varttamāne yady ananyathādarśā syāt tadaiva nāsau bhāgyavidyāphalabhāk ca bhaveyaṃ |
1.2.7.a yasmād arogavatā dharmmārthakāmamokṣāḥ prāpyante |
1.2.8 tasmād dvijadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmabāndhavānām ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati | vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma yaśāṃsi cāvāpnoti ||
1.2.9X bhavataś cātra ||
1.2.9 kṛṣṇāṣṭamī tannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu |
1.2.10 śmaśānayānādhvatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu viprāṇṇ
ādhīyate nāśucinā ca nityam ||
iti ||

[Adhyāya 6]

1.6.1athāto ṛtucaryāṃ vyākhyāsyāmaḥ ||
1.6.3kālo hi bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām āyatte sa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati kalayati vā bhūtānīti kālaḥ |
1.6.4tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti |
1.6.5tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśanimeṣā kāṣṭhā triṅśatkāṣṭhā kalā | viṅśatikalā muhūrttaḥ kalāyāḥ daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ |
1.6.6tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍṛtavo bhavanti || te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣaṃ tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ nabhonabhasyau varṣā | iṣorjau śarat | sahassahasyau hemanta iti |
1.6.7ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti | uttarottaraś ca prāṇinām balam parihīyate ||
1.6.8bhavati cātra ||
1.6.8absomaḥ kledayate bhūmiṃ sūryaḥ śoṣayate punaḥ |
1.6.8cdtāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
1.6.9atha khalv ayane yugapat saṃvatsaro bhavati | te dve ayane varṣasaṃvatsaraḥ parivatsaraḥ iḍāvatsaraḥ vatsara ity evaṃ pañca pañca varṣāṇi || te pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate |
1.6.9aevaṃ dakṣiṇāyane rātrir vyākhyātā ||
1.6.10iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacetrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ iti ||
1.6.11tatra varṣāsv auṣadhyas taruṇyo lpavīryā āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ kṣitimalaprāyās tāstūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca praśāntāḥ snigdhā atyarthaṃ gurvyastā upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥ snehād gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante 'rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃ janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ tatra śaraddhemantayor madhyasamam ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś caikanimeṣārdhaś ca dinapariparivṛddhir uttarāyaṇe | sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghvāc ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ bhūmau cātiklinnadehānāṃ dehināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣāṃ doṣāṇāṃ sañcayaprakopahetur uktaḥ |
1.6.13tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
1.6.14tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ | śleṣmikāṇāṃ nidāghe vātikānāṃ śaradi | svabhāvatas tv ete sañcayaprakopaśamā vyākhyātāḥ ||
1.6.15tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre | pratyuṣasi haimanam upalakṣayet | evam ahorātram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt
1.6.16tatrāvyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti |
1.6.17tāsām punar vyāpado 'dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś ca |
1.6.18tāsām upayogād vividharogaprādurbhāvo marako vā bhavati |
1.6.20kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena | kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā
1.6.21jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam evaṃ sādhu bhavati ||
1.6.21abhavati cātra
1.6.38svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti |||| bhra ||

[Beginning of an edition of adhyāya 13, based on MS H]

1.13.1 athāto jalāyukādhyāyaṃ vyākhyāsyāmaḥ ||
1.13.3 nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ ||
1.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair vā viśeṣas tu MS NAK 1-1146: viśeṣas tu visrāvyaṃ ||*
viśeṣas tu viśeṣas tu MS NAK 1-1146
    • The 1931 and 1938 editions of the vulgate report an insertion at this point, but they report it differently. Cakrapāṇidatta and Ḍalhaṇa also report variant readings at this point in the text.
1.13.5x bhavanti cātra ||
1.13.5 snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prakīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
1.13.5a arddhacandrākṛtimahattanusaptāṅgulāyataṃ |
pracchite dāpayet pūrvvam āsyenācūṣayed balī ||
1.13.6 śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane ||
1.13.7 kaṭurūkṣañ ca tīkṣṇañ ca alābu parikīrttitaṃ |*
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane ||
    • The hiatus between ca and alābu is required for correct metre.
1.13.8 tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād antarddīptenālābunā |
1.13.9 jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam āsām oka ity ato jalaukasaḥ ||
1.13.10 tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
1.13.11 kṛṣṇā karburā alagardā indrāyudhā sāmudrikā govandanā ceti | tāsv añjanavarṇṇā pṛthuśīrṣā kṛṣṇā nāma | varmimatsyavad āyatā cchinnonnatakukṣiḥ karburā nāma | romaśā mahāpārśvā kṛṣṇamukhā alagardā nāma | indrāyudhavad ūrddhvarājī citrā indrāyudhā nāma | īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā nāma | tābhir daṣṭe daṃśe śvayathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti liṅgāni bhavanti || tatra mahāgadaḥ pānālepanādiṣūpayojyaḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
1.13.12 atha nirvviṣāḥ | kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma | kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhī nāma | mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā nāma | mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma | padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā vyākhyātāḥ ||
1.13.13 tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi bhavanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti |
1.13.14tatra saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ | padmotpalakumudasaugandhikaśaivālakothajātā vimaleṣv ambhaḥsu ca nirvviṣāḥ ||
1.13.15 bhavati cātra ||
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacāriṇyo na ca paṅkeśayāḥ smṛtāḥ ||
1.13.16 tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair gṛhītvā* |
    • The transmitted reading gṛhītvā is hard to construe.
1.13.17 athaitā nave mahati ghaṭe sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhakṣārthañ cāsām upaharet | śevālaṃ vallūram odakāṃś ca kandānś cūrṇīkṛtya śayyārthe tṛṇam odakāni patrāṇi tryahāt tryahāc cāsāṃ jalabhaktan dadyāt | saptarātrāt saptarātrād ghaṭam anyaṃ saṅkrāmayet ||
1.13.18 bhavati cātra |
sthūlamadhyāḥ parikliṣṭās tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet ||*
    • The vulgate edition notes "other readings" that correspond to those in the the Nepalese witnesses for tanvyaś cākṣetrajāś ca yāḥ and poṣayet.
1.13.19 atha jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujaṃ syād | atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ salilasarakamadhyasañcāriṇī vigatamalāḥ kṛtvā rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā nidadhyāt | śastrapadāni vā kurvīta | athaivam api na gṛhṇīyāt anyāṅ grāhayet |
1.13.20 yadā niviśate 'śvakhuravad ānanaṅ kṛtvonnāmya ca skandhaṃ evañ jānīyād gṛhṇātīti | athainām ārdraplotāvacchannāṅ kṛtvā dhārayet ||
1.13.21 atha daṃśe toda kaṇḍū prādur bhāvāj jānīyāc chuddham ādadātīti tām apanayet | atha śoṇitagandhena na muñcet | mukham asyāḥ saindhavacūrṇenāvakiret |
1.13.22 athaināṃ śāli taṇḍula kāṇḍana praliptān taila lavaṇābhyaktamukhīṃ vāmahastagṛhītapucchān dakṣiṇahastāṃgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād vāmayec ca yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā satī cared | yā sīdatī na ceṣṭate sā durvvāntā punaḥ samyag vāmayet | durvāntāyās tu indramado nāma vyādhir asādhyo bhavati |
aprahṛṣṭa śiraḥ pāda kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute tāpan tasyām indramadaḥ smṛtaḥ ||*
athaināṃ pūrvvavat sannidadhyāt |
    • The vulgate, third edition, reports the reading of this verse in a Nepalese witness, probably K: aprahṛṣṭaśiraḥpādakāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute tāpaṃ tasyām indramadaḥ smṛtaḥ (Ācārya 1938: 58, n. 4).
1.13.23 śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet badhnīta vā | kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
1.13.23x bhavati cātra ||
pītamātre jalaukābhir ghṛtena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet
1.13.24 kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam |
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||

[Adhyāya 16]

1.16.1athātaḥ karṇṇavyadha vidhiṃ vyākhyāsyāmaḥ ||1||
1.16.3 rakṣābhūṣaṇanimittam bālasya karṇṇau vyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalasvastivācanaṃ* dhātryaṅke kumāram upaveśyābhisāntvayamāno bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet | pūrvvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā ||2|| *
    • The compound kṛtamaṅgalasvastivācanaṃ is an emendation based on the similar text at Su.śā.3.2.25.
    • Ḍalhaṇa recorded the alternative reading bhakṣyaviśeṣair vā before bālakrīḍanakaiḥ pralobhya in the vulgate.
1.16.4śoṇita bahutve 'tivedanāyāṃ cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam ||3||*
    • At this point, witness K is missing a folio, so the rest of this chapter is constructed on the basis of witnesses N and H.
1.16.5tatra yadṛcchāviddhāyāṃ sirāyām ajñena jvara dāhaśvayathu vedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti ||4||
1.16.6doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yava madhuka mañjiṣṭhā gandharvva hasta mūlair mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet ||5|| *
    • Ḍalhaṇa (1.16.6) stated that some do not read surūḍhañ cainam punar vidhyet.
1.16.7 samyagviddham āmatailapariṣekeṇopacaret | tryahāt tryahād varttiṃ sthūlatarīṃ* kurvvīta pariṣekañ ca tam eva ||6||
    • The unusual form sthūlatarīṃ is supported by both manuscripts and we have retained it in spite of only meagre evidence for the form in epic Sanskrit.
1.16.8 atha vyapagatadoṣopadrave karṇṇe 'laṃpravarddhanārthaṃ laghupravarddhanakam āmuñcet ||7||
1.16.9 evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇām |
doṣato vābhighātād vā sandhānān tasya me śṛṇu ||8||
1.16.10 tatra samāsena pañcadaśasandhānākṛtayo bhavanti |* tad yathā | nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ | saṅkṣiptaḥ | hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhaḥ | iti | teṣu tatra pṛthulāyatasamobhayapālir nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedyakaḥ | hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhya dīrghaikapālir ggaṇḍakarṇṇakaḥ | apālir ubhayato 'py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ kapāṭasandhikaḥ | bāhyadīrghaikapālir itarālpapāliś cārddhakapāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā bandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir vallīkarṇṇaḥ | granthitamāṃsaḥ stabdhasirātatasūkṣmapālir yaṣṭīkarṇṇaḥ | nirmmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv api dāha pāka srāva śopha yuktā na siddhim upayānti ||9||
    • Cakrapāṇi (1.16.9–13) and Ḍalhaṇa (1.16.10) pointed out that others read pañcadaśakarṇakṛtayaḥ (instead of pañcadaśasandhānākṛtayaḥ). Ḍalhaṇa (1.16.10) also mentioned that some read samunnatasamobhayapāliḥ (instead of vṛttāyatasamobhayapālir) and others do not read saṃkṣiptādayaḥ pañcāsādhyāḥ.
*
    • The additional verses in A (from bhavanti cātra to śāstravit) were probably also absent in the version of the Suśrutasaṃhitā commented on by Cakrapāṇi, who cited them in his commentary as being "read by some" in regard to the joins (sandhāna) they describe.
1.16.15 ato 'nyatamasya bandhañ cikīrṣuḥ agropaharaṇīyoktopasambhṛtasambhāraḥ viśeṣataś cātropaharet* surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ kṛtvā ca bandhān upadhārya chedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭam veti tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet |* dvivraṇīyoktena cānnenopacaret ||10||
    • The MSS reading viśeṣataś cāgropaharaṇīyāt has been emended to viśeṣataś cātropaharet to make sense of the list of ingredients, which is in the accusative case. Also, the repetition of agropaharaṇīyāt in the MSS suggests that its second occurrence, which does not make good sense here, is a dittographic error.
    • Aṣṭāṅgahṛdayasaṃhitā 1.18.52--53: atha grathitvā keśāntaṃ kṛtvā chedanalekhanam | niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 || abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam | sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇair avākiret || 53 ||
1.16.16x vighaṭṭanan divāsvapnaṃ vyāyāmam atibhojanam |
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||11||
1.16.17 nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā sandadhyāt | sa hi vātaduṣṭe raktabaddho 'rūḍho paripuṭanavān bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān atipravṛttasrāvaḥ śophavān kṣīṇālpamāṃso na vṛddhim upaiti ||12||
1.16.18 sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvān bhavati | punar api chidyeta ||13||
1.16.19 athāpraduṣṭasyābhivarddhanārtham abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāvidārīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||14|| *
    • Ḍalhaṇa (1.16.18) noted that some read rājasarṣapajaṃ in the place of gaurasarṣapajaṃ. This reading appears to have been accepted by Cakrapāṇi (1.16.18–20), who glossed rājasarṣapaja as śvetasarṣapa. Cakrapāṇi also said that some read sarpis in the place of payas. In the compound beginning with arka, Ḍalhaṇa noted that some read arkapuṣpī.
1.16.20 svedito marditaṅ karṇṇam anena mrakṣayed budhaḥ |
tato 'nupadravaḥ samyag balavāṃś ca vivarddhate ||15||*
    • N has a kākapāda after ane, but the missing letter (one would expect 'na') has not been supplied in a margin or elsewhere.
1.16.22 ye tu karṇṇā na varddhante snehasvedopapāditāḥ |
1.16.23 teṣām apāṅge tv abahiḥ kuryāt prachānam eva ca ||16||*
    • Ḍalhaṇa (1.16.23) noted that some read teṣām apāṅgacchedyaṃ hi kāryam ābhyantaraṃ bhavet.
1.16.26.0 amitāḥ karṇṇabandhās tu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||17||*
    • Ḍalhaṇa (1.16.26) stated that some read suniviṣṭaḥ (the reading of the Nepalese version) instead of suviśiṣṭaḥ.
1.16.25jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho 'vedano yas tu taṃ karṇṇaṃ varddhayec chanaiḥ ||18||
1.16.27viśleṣitāyām atha nāsikāyāṃ
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||19||*
    • Cakrapāṇidatta said that others read nāsāsandhānavidhim here. Ḍalhaṇa (1.16.27–31) stated that some read, chinnāṃ tu nāsikāṃ dṛṣṭvā vayaḥsthasya śarīriṇaḥ | nāsānurūpaṃ saṃcchidya patraṃ gaṇḍe niveśayet ||
1.16.28 tena pramāṇena hi gaṇḍapārśvād
utkṛtya vadhraṃ tv atha nāsikāgram |
vilikhya cāśu pratisandadhīta
taṃ sādhubaddham bhiṣag apramattaḥ ||20||
1.16.29susīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattāṅgayaṣṭīmadhukāñjanaiś ca ||21||
1.16.30saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānām |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecyaḥ sva yathopadeśam ||22||
1.16.31rūḍhañ ca sandhānam upāgataṃ vai
tad vadhraśeṣaṃ tu punar nikṛntet |
hīnam punar varddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam ||23||
iti || om ||

[Adhyāya 24]

[Draft based on N (1.24.1–7) and K (1.24.7–12).]

1.24.1 athāto vyādhisamuddeśīyaṃ vyākhyāsyāmaḥ ||
1.24.3 dvividhā vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
1.24.4 asmiṃs tu śāstre sarvatra sāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogād vyādhir iti || tac ca duḥkhaṃ trividhaṃ || ādhyātmikam ādhibhautikam ādhidaivikam iti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | janmabalapravṛttāḥ | doṣabalapravṛttāḥ | saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāḥ | iti ||
1.24.5 tatrādibalapravṛttā nāma śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaḥprabhṛtayaḥ || te 'pi dvivividhā mātṛjāpitṛjāś ca | janmabalapravṛttā nāma | ye mātur apacārāt | paṅgujaḍajātyandhamūkabadhiraminminavāmanaprabhṛtayo jāyante | te dvividhā rasakṛtā dauhṛdāpacārakṛtāś ca | doṣabalapravṛttā nāma | ya ātaṅkāpacārakṛtās te dvividhāḥ | śārīrā mānasāś ca ||
1.24.5x kālabalapravṛttā nāma | ye śītoṣṇavātavarṣāprabhṛtibhiḥ samutpannās te 'pi dvividhā vyāpannā avyāpannāś ca ||*
    • In A this passage comes after 1.24.6, before daivabalapravṛttā ….
1.24.6saṃghātabalapravṛttā nāma | ya āgantava ādhibhautikās te dvividhāḥ | durbalasya balavadvigrahāc chastrādikṛtāś ca |
1.24.7daivabalapravṛttā nāma | ya aupasargikā dvividhā | abhicārābhiśāpābhiṣaṅgajāḥ || svabhāvabalapravṛttā nāma | kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | te 'pi dvividhā rakṣakṛtā arakṣakṛtāḥ | rakṣakṛtaḥ kālakṛtaḥ | arakṣakṛtaḥ akālakṛtaḥ | atra sarvatra vyādhyuparodhaḥ |
1.24.8 sarveṣāṃ ca vyādhīnām vātapittaśleṣmāṇa eva mūlaṃ || talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ | satvarajatamāṃsy avyatiricya varttante | evam eva kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇāvasthitaṃ | avyatiricya vātapittaśleṣmāṇo varttante | doṣadhātumalasaṃsargād āyatanaviśeṣān nimittataś caiṣāṃ vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu saṃjñā bhavati || rasajo 'yaṃ raktajo 'yaṃ māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yaṃ vyādhir iti ||
1.24.9 aśraddhārocakapipāsāṅgamardajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ | akālapalitatimiradarśanarasadoṣajā vikārāḥ || kuṣṭhavisarpapiṭakās tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarśo 'rbudāsṛgdararaktapittaprabhṛtayo raktadoṣāt || gudamukhameḍhrapākāś cādhimāṃśārbbudārsopajihvopakuśagalaśuṇḍikāmāṃśasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt || granthivṛddhigalagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt || adhyasthidantāsthitodaśūlādayo 'sthidoṣāt || tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūlorujambheti majjadoṣāt || klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣaḥ saṅgo 'tipravṛrttir vā malānāṃ malāyatanadoṣāt || indriyāṇāṃ ayathā pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso vistaraṃ nimittāni caiṣām pratirogam vakṣyāmaḥ ||
1.24.10 bhavati cātra ||
1.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ |
1.24.10cd yatra saṅgaḥ savaiguṇyād* vyādhis tatropajāyate ||
    • Ḍalhaṇa pointed out that others read svavaiguṇyād (instead of khavaiguṇyād).
1.24.11 bhūyo 'tra jijñāsate | kim vātapittaśleṣmāṇāṃ jvarātisārādīnāṃ ca nityaṃ saṃsleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ | athāpi anyathābhāvo vātādīnāṃ jvarādīnāṃ cānyatra varttamānasyānyasya liṅgaṃ na bhavatīti | kṛtvā vātādayo jvarādīṇāṃ mūlānīti tan na || atrocyate || doṣān pratyākhyāya jvarādayo na bhavanti | atha ca nityaṃ sambandhaḥ | yathā hi vidyudvātāsanivarṣaṇyākāśaṃ pratyākhyāya na bhavanti | satyapyākāse kadācic ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ | evam vātādīnāṃ jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ śāśvatikaḥ | atha ca nimittataḥ | tebhya evotpattir iti ||
1.24.12ab vikāram parimāṇañ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
1.24.12cd vistareṇottare tantre sarvā bādhāṃ pracakṣmaha iti || ||

[Adhyāya 39]

cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ |
avyāpaddurbbalasyāpi* śodhanaṃ hi tadā bhavet
    • Ḍalhaṇa noted the alternative reading avyāpaddurbalasyāpi that appears in our witnesses.

[Adhyāya 41]

[First draft based on MS N]

1.41.1 athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ ||
1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam apyam idan tejasam idam vāyavyam idam ākāśyam iti ||
1.41.4.1 tatra sthūlasāndramandasthiragurukaṭhinagaṃdhaguṇabahulam īṣatkaṣāyaprāyaso madhuram iti pārthivan tat sthairyagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti ||
1.41.4.2 śītastimitamandagururasasāndramṛdupicchilarasaguṇarasaguṇabahulam īṣadamlaṃ prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti |
1.41.4.3 tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti taijasaṃ || taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti |
1.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam īṣattiktam viśeṣataḥ kaṣāyam iti vāyavyaṃ tadvaiṣadyaṃ lāghavaglapanavirūkṣaṇakaram iti ||
1.41.4.5 ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam ākāśyan tasmāt tat mārddavasauṣiryalāghavakaram iti ||
1.41.5 anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya svavīryaguṇayuktāni dravyāṇi kārmmukāni* bhavanti || tāni yadā kurvvanti sa kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ | yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti |
    • The word "kārmuka" for "effective" is very rare, apparently only known from this instance and one in the Carakasaṃhitā 1.26.13. The word is formed by P.5.1.103 and the grammatical Kāśikāvṛtti says that it is confined to describing a "capable" bow since no other usage of the word is known.
1.41.6 tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvvyaḥ | gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ | evam auṣadhakarmmāṇy anumānāt sādhayet ||
1.41.7 bhavanti ślokāḥ ||
1.41.7i mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ |
khabhūmyambuvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati ||
1.41.8 kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ |
khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ ||
1.41.9 āgneyam eva yad dravyan tena pittam udīryate |
mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate ||
1.41.10 evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret ||
1.41.11 tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ | mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasantarppaṇavyājīkaraṇavayaḥsthāpanāni || rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni || mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā kaphāṃ kleśanañ ca | laghur bbaddhaviṇmūtratayā mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet || yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti ||
1.41.12 || bhavati cātra ||
1.41.12i guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||

|| 41 ||