Published in 2013-2016 by in .
Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu
Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938
Bombay editions
Yādavaśarman Trivikramātmaja Ācārya
Pāndurang Jāvaji
Bombay
1931
Revised second edition
The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this
SARIT edition are mainly based on this edition.
This SARIT edition omits the commentarial material from
this edition.
Yādavaśarman Trivikramātmaja Ācāryā
Nārāyaṇ Rām Āchārya
Nirṇaya Sāgar Press
Bombay
1938
Revised third edition
Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992.
The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and
uttaratantra (SS.6) are based on this edition
This SARIT edition omits the commentarial material from this
edition.
athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ ||1||
1.1.2 yathovāca bhagavān
dhanvantariḥ||2||
1.1.3 atha khalu bhagavantam amaravaram
ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim
aupadhenava
vaitaraṇaurabhra
pauṣkalāvata
-
1 karavīrya
gopurarakṣita
suśruta
prabhṛtaya ūcuḥ
||3||
karavīra
1.1.4 bhagavan śārīramānasāgantuvyādhibhir
vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś
ca mānavān abhisamīkṣya manasi naḥ pīḍā bhavati
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānaṃ
atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tad bhagavantam upapannāḥ smaḥ
śiṣyatveneti ||
1.1.5 tān uvāca bhagavān svāgataṃ vaḥ sarva
evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ ||
1.1.6 iha khalv āyurvedaṃ nāmopāṅgam
atharvavedasyānutpādyaiva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca
kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo
'ṣṭadhā praṇītavān ||
1.1.7 tad yathā śalyaṃ śālākyaṃ kāyacikitsā
bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram
iti//
1.1.8.0 athāsya pratyaṅgalakṣaṇasamāsaḥ |
tatra śalyaṃ nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca ||
1.1.8.2 śālākyaṃ nāmordhvajatrugatānāṃ
śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham ||
1.1.8.3 kāyacikītsā nāma
sarvāṅgasaṃśritānāṃ vyādhīnāṃ
jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham ||
1.1.8.4 bhūtavidyā nāma
devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ
śāntikarmabaloharaṇādigrahopaśamanārtham ||
1.1.8.5 kaumārabhṛtyaṃ nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca
vyādhīnām upaśamanārtham ||
1.1.8.6 agadatantraṃ nāma
sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ
ca ||
1.1.8.7 rasāyanatantraṃ nāma
vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca ||
1.1.8.8 vājīkaraṇatantraṃ
nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ
praharṣajananārthaṃ ca ||
1.1.9 evam ayam āyurvedo 'ṣṭāṅga upadiśyate
atra kasmai kim ucyatām iti ||
1.1.10 ta ūcuḥ asmākaṃ sarveṣām eva
śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti ||
1.1.11 sa uvācaivam astv iti ||
1.1.12 ta ūcur bhūyo 'pi bhagavantam
asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai
copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ ||
1.1.13 sa hovācaivam astv iti ||
1.1.14 vatsa suśruta iha khalv
āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca
|| 1.1.15 āyur asmin vidyate 'nena vā+āyur vindatīty
āyurvedaḥ || 1.1.16 tasyāṅgavaram ādyaṃ
pratyakṣāgamānumānopamānair aviruddham ucyamānam upadharaya ||
1.1.17 etad dhy aṅgaṃ prathamaṃ
prāgabhighātavraṇasaṃrohāt yajñaśiraḥsandhānāc ca | śrūyate hi yathā rudreṇa
yajñasya śiraś chinnam iti tato devā aśvināv abhigamyocuḥ bhagavantau naḥ
śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ sandhātavyam iti
| tāv ūcatur evam astv iti | atha tayor arthe devā indraṃ yajñabhagena
prāsādayan | tābhyāṃ yajñasya śiraḥ saṃhitam iti ||
1.1.18 aṣṭāsv api cāyurvedatantreṣv etad
evādhikam abhimataṃ āmāśukriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt
sarvatantrasāmānyāc ca ||
1.1.19 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ
yaśasyamāyuṣyaṃ vṛttikaraṃ ceti ||
1.1.20 brahmā provāca tataḥ prajāpatir
adhijage tasmād aśvinau aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam
arthibhyaḥ prajāhitahetoḥ ||
1.1.21 ahaṃ hi dhanvantarir ādidevo
jarārujāmṛtyuharo 'marāṇām |
śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum ||
1.1.22 asmin śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś
ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra
caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ
pradhānaṃ tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānam ||
1.1.23 tadduḥkhasaṃyogā vyādhaya ucyante ||
1.1.24 te caturvidhāḥ āgantavaḥ śārīrāḥ
mānasāḥ svābhāvikāś ceti ||
1.1.25.1 teṣām āgantavo 'bhighātanimittāḥ
||
1.1.25.2 śārīrās tv annapānamūlā
vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ ||
1.1.25.3 mānasās tu
krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya
icchādveṣabhedair bhavanti ||
1.1.25.4 svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ||
1.1.26 ta ete manaḥśarīrādhiṣṭhānāḥ ||
1.1.27 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ
samyakprayuktā nigrahahetavaḥ ||
1.1.28 prāṇināṃ punar mūlam āhāro
balavarṇaujasāṃ ca sa ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayāḥ dravyāṇi
punar oṣadhayaḥ | tās tu dvividhāḥ sthāvarā jaṅgamāś ca ||
1.1.29 tāsāṃ sthāvarāś caturvidhāḥ
vanaspatayo vṛkṣā vīrudha oṣadhaya iti | tāsu apuṣpāḥ phalavanto
vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ
phalapākaniṣṭhā oṣadhaya iti ||
1.1.30 jaṅgamāḥ khalv api catuvidhāḥ
jarāyujāṇḍajasvedajodbhijjāḥ | tatra paśumanuṣyavyālādayo jarāyujāḥ
khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ
indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||
1.1.31 tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś
carmanakharomarudhirādayaḥ ||
1.1.32 pārthivāḥ
suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ ||
1.1.33 kālakṛtāḥ
pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ
saṃvatsaraviśeṣāḥ ||
1.1.34 ta ete svabhāvata eva doṣāṇāṃ
sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca ||
1.1.35 bhavanti cātra ślokāḥ
1.1.35 śārīrāṇāṃ vikārāṇāmeṣa vargaś
catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
1.1.36 āgantavas tu ye rogās te dvidhā
nipatanti hi |
manasy anye śarīre 'nye teṣāṃ tu dvividhā kriyā ||
1.1.37 śarīrapatitānāṃ tu
śārīravadupakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
1.1.38 evam etat puruṣo vyādhir auṣadhaṃ
kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam | tatra puruṣagrahaṇāt
tatsaṃbhavadravyasamūho bhūtādiruktastadaṅgapratyaṅgavikalpāś ca
tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ
vyādhigrahaṇādvātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva
vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ
kriyāgrahaṇāc chedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt
sarvakriyākālānām ādeśaḥ ||
1.1.39 bījaṃ cikitsitasyaitat samāsena
prakīrtitam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
1.1.40 tac ca saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare
tantre śeṣān arthān vyākhyāsyāmaḥ ||
1.1.41 svayambhuvā proktam idaṃ sanātanaṃ
paṭhed dhi yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatāṃ vrajet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattir nāma prathamo
'dhyāyaḥ ||
[dvitīyo 'dhyāyaḥ|]
1.2.1 athātaḥ śiṣyopanayanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.2.2 yathovāca bhagavān dhanvantariḥ ||
1.2.3 brāhmaṇakṣatriyavaiśyānām
anyatamam anvaya vayaḥ śīla śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti mati pratipattiyuktaṃ
tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahaṃ ca
bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet ||
1.2.4 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ
caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair
lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca
tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvā'gnim upasamādhāya
khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ (?
nyagrodhodumbarāśvatthamadhūkānāṃ ) dadhimadhughṛtāktābhir dārvīhaumikena
vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyahṛtibhiḥ tataḥ
pratidaivatamṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet ||
1.2.5 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ
kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api
kulaguṇasaṃpannaṃ mantravarjam anupanītam adhyāpayed ity eke ||
1.2.6 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ
śiṣyaṃ brūyāt
kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā
nīcanakharomṇā śucinā kaṣāyavāsasā
satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ
madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu
vartitavyaṃ ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca
prākāśyaṃ prāpnoti ||
1.2.7 ahaṃ vā tvayi samyagvartamāne
yady anyathādarśī syām enobhāg bhaveyam aphalavidyaś ca ||
1.2.8
dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ
cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati
vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃ vidyā prakāśate
mitra yaśo dharmārtha kāmāṃś ca prāpnoti ||
1.2.9 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve
śukle tathā 'py evam ahar dvisandhyam |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
1.2.10 śmaśānayānādyatanāhaveṣu
mahotsavautpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu vaprā
nādhīyate nāśucinā ca nityam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo nāma
dvitīyo 'dhyāyaḥ ||
tṛtīyo 'dhyāyaḥ |
1.3.1 athāto 'dhyayanasaṃpradānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.3.2 yathovāca bhagavān dhanvantariḥ ||
1.3.3 prāgabhihitaṃ saviṃśam adhyāyaśataṃ
pañcasu sthāneṣu | tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa nidānāni
daśa śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ ||
1.3.4ab vedotpattiḥ śiṣyanayas
tathā'dhyayanadānikaḥ |
1.3.4cd prabhāṣaṇāgraharaṇāvṛtucaryātha
yāntrikaḥ ||
1.3.5ab śastrāvacāaraṇaṃ yogyā viśikhā
kṣārakalpanam |
1.3.5cd agnikarmajalaukākhyāvadhyāyau
raktavarṇanam ||
1.3.6ab doṣadhātumalādyānāṃ vijñānādhyāya
eva ca |
1.3.6cd karṇavyadhāmapakvaiṣāvālepo
vraṇyupāsanam ||
1.3.7ab hitāhito vraṇapraśno vraṇāsrāvaś
ca yaḥ pṛthak |
1.3.7cd kṛtyākṛtyavidhirvyādhisamuddeśīya
eva ca ||
1.3.8ab viniścayaḥ śastravidhau
pranaṣṭajñānikas tathā |
1.3.8cd śalyoddhṛtirvraṇajñānaṃ
dūtasvapnanidarśanam ||
1.3.9ab pañcendriyaṃ tathā chāyā
svabhāvādvaikṛtaṃ tathā |
1.3.9cd vāraṇo yuktasenīya
āturakramabhūnikau ||
1.3.10ab miśrakākhyo dravyagaṇaḥ
saṃśuddhau śamane ca yaḥ |
1.3.10cd dravyādīnāṃ ca vijñānaṃ viśeṣo
dravyago 'paraḥ ||
1.3.11ab rasajñānaṃ vamanārthamadhyāyo
recanāya ca |
1.3.11cd
dravaddravyavidhistadvadannapānavidhis tathā ||
1.3.12ab sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
1.3.12cd ṣaṭcatvāriṃśadadhyāyaṃ
sūtrasthānaṃ pracakṣate ||
1.3.13ab vātavyādhikamarśāṃsi sāśmariś ca
bhagandaraḥ |
1.3.13cd kuṣṭhamehodarā mūḍho vidradhiḥ
parisarpaṇam ||
1.3.14ab granthivṛddhikṣudraśūkabhaknāś
ca mukharogikam |
1.3.14cd hetulakṣaṇanirdeśānnidānānīti
ṣoḍaśa ||
1.3.15ab bhūtacintā
rajaḥśuddhirgarbhāvakrāntireva ca |
1.3.15cd vyākaraṇaṃ ca garbhasya
śarīrasya ca yatsmṛtam ||
1.3.16ab pratyekaṃ marmanirdeśaḥ
sirāvarṇanam eva ca |
1.3.16cd sirāvyadho dhamanīnāṃ garbhiṇyā
vyākṛtis tathā ||
1.3.17ab nirdiṣṭāni daśaitāni śārīrāṇi
maharṣiṇā |
1.3.17cd vijñānārthaṃ śarīrasya bhiṣajāṃ
yoginām api ||
1.3.18ab dvivraṇīyo vraṇaḥ sadyo
bhagnānāṃ vātarogikam |
1.3.18cd mahāvātikamarśāṃsi sāśmariś ca
bhagandaraḥ ||
1.3.19ab kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ
paiḍakaṃ tathā |
1.3.19cd makhumehacikitsā ca tathā
codariṇām api ||
1.3.20ab mūḍhagarbhacikitsā ca
vidradhīnāṃ visarpiṇām |
1.3.20cd granthivṛddhyupadaṃśānāṃ tathā
ca kṣudrarogikam ||
1.3.21ab śūkadoṣacikitsā ca tathā ca
mukharogiṇām |
1.3.21cd śophasyānāgatānāṃ ca niṣedho
miśrakaṃ tathā ||
1.3.22ab vājīkaraṃ ca yat kṣīṇe
sarvābādhaśamo 'pi ca |
1.3.22cd medhāyuṣkaraṇaṃ cāpi
svabhāvavyādhivāraṇam ||
1.3.23ab nivṛttasaṃtāpakaraṃ kīrtitaṃ ca
rasāyanam |
1.3.23cd snehopayaugikaḥ svedo vamane ca
virecane ||
1.3.24ab tayor vyāpaccikitsā ca
netrabastivibhāgikaḥ |
1.3.24cd netrabastivipatsiddhis tathā
cottarabastikaḥ ||
1.3.25ab nirūhakramasaṃjñaś ca
tathaivāturasaṃjñakaḥ |
1.3.25cd dhūmanasyavidhiś cāntyaś
catvāriṃśad iti smṛtāḥ ||
1.3.26ab prāyaścittaṃ praśamanaṃ cikitsā
śāntikarma ca |
1.3.26cd paryāyāstasya
nirdeśāccikitsāsthānamucyate ||
1.3.27ab annasya rakṣā vijñānaṃ
sthāvarasyetarasya ca |
1.3.27cd sarpadaṣṭaviṣajñānaṃ tasyaiva ca
cikitsitam ||
1.3.28ab dundubhermūṣikāṇāṃ ca kīṭānāṃ
kalpa eva ca |
1.3.28cd aṣṭau kalpāḥ samākhyātā
viṣabheṣajakalpanāt ||
1.3.29ab adhyāyānāṃ śataṃ viṃśamevam etad
udīritam |
1.3.29cd ataḥ paraṃ svanāmnaiva
tantramuttaramucyate ||
1.3.30ab adhikṛtya kṛtaṃ yasmāttantram
etad upadravān |
1.3.30cd opadravika ityeṣa
tasyāgryatvānnirucyate ||
1.3.31ab sandhau vartmani śukle ca kṛṣṇe
sarvatra dṛṣṭiṣu |
1.3.31cd saṃvijñānārthamadhyāyā gadānāṃ
tu prati prati ||
1.3.32ab cikitsāpravibhāgīyo
vātābhiṣyandavāraṇaḥ |
1.3.32cd paittasya ślaiṣmikasyāpi
raudhirasya tathaiva ca |
1.3.33ab lekhyabhedyaniṣedhau ca
chedyānāṃ vartmadṛṣṭiṣu |
1.3.33cd kriyākalpo 'bhighātaś ca
karṇotthāstaccikitsitam ||
1.3.34ab ghrāṇotthānāṃ ca vijñānaṃ
tadgadapratiṣedhanam |
1.3.34cd pratiśyāyaniṣedhaś ca
śirogadavivecanam ||
1.3.35ab cikitsā tadgadānāṃ ca śālākyaṃ
tantramucyate |
1.3.35cd navagrahākṛtijñānaṃ skandasya ca
niṣedhanam ||
1.3.36ab apasmāraśakunyoś ca revatyāś ca
punaḥ pṛthak |
1.3.36cd pūtanāyās tathā'ndhāyā maṇḍikā
śītapūtanā ||
1.3.37ab naigameśacikitsā ca grahotpattiḥ
sayonijā |
1.3.37cd kaumāratantramityetacchārīreṣu
ca kīrtitam ||
1.3.38ab jvarātisāraśoṣāṇāṃ
gulmahṛdrogiṇām api |
1.3.38cd pāṇḍūnāṃ raktapittasya
mūrcchāyāḥ pānajāś ca ye ||
1.3.39ab tṛṣṇāyāś chardihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
1.3.39cd svarabhedacikitsā ca
kṛmyudāvartinoḥ prthak ||
1.3.40ab visūcikārocakayor
mūtrāghātavikṛcchrayoḥ |
1.3.40cd iti kāyacikitsāyāḥ śeṣam atra
prakīrtitam ||
1.3.41ab amānuṣaniṣedhaś ca
tathā+āpasmāriko 'paraḥ |
1.3.41cd unmādapratiṣedhaś ca bhūtavidyā
nirucyate ||
1.3.42ab rasabhedāḥ
svasthavṛttiryuktayastāntrikāś ca yāḥ |
1.3.42cd doṣabhedā iti jñeyā
adhyāyāstantrabhūṣaṇāḥ ||
1.3.43ab śreṣṭhatvād uttaraṃ
hyetattantramāhurmaharṣayaḥ |
1.3.43cd
bahvarthasaṃgrahācchreṣṭhamuttaraṃ cāpi paścimam ||
1.3.44ab śālākyatantraṃ kaumāraṃ cikitsā
kāyikī ca yā |
1.3.44cd bhūtavidyeti catvāri tantre
tūttarasaṃjñite ||
1.3.45ab vājīkaraṃ cakitsāsu
rasāyanavidhis tathā |
1.3.45cd viṣatantraṃ punaḥ kalpāḥ
śalyajñānaṃ samantataḥ ||
1.3.46ab ityaṣṭāṅgamidaṃ
tantramādidevaprakāśitam |
1.3.46cd vidhinā'dhītya yuñjānā bhavanti
prāṇadā bhuvi ||
1.3.47 etad dhyavaśyamadhyeyaṃ adhītya ca
karmāpyavaśyamupāsitavyaṃ ubhayajño hi bhiṣak rājārho bhavati ||
1.3.48ab yas tu kevalaśāstrajñaḥ
karmasvapariniṣṭhitaḥ |
1.3.48cd sa muhyatyāturaṃ prāpya prāpya
bhīrurivāhavam ||
1.3.49ab yas tu karmasu niṣṇāto
dhārṣṭyācchāstrabahiṣkṛtaḥ |
1.3.49cd sa satsu pūjāṃ nāpnoti vadhaṃ
cārhati rājataḥ ||
1.3.50ab ubhāvetāvanipuṇāvasamarthau
svakarmaṇi |
1.3.50cd ardhavedadharāvetāvekapakṣāviva
dvijau ||
1.3.51ab oṣadhyo 'mṛtakalpāstu
śastrāśaniviṣopamāḥ |
1.3.51cd bhavanty ajñair upahṛtāstasmād
etān vivarjayet ||
1.3.52ab snehādiṣvanabhijñā ye chedyādiṣu
ca karmasu |
1.3.52cd te nihanti janaṃ lobhāt kuvaidyā
nṛpadoṣataḥ ||
1.3.53ab yastūbhayajño matimān sa
samartho 'rthasādhane |
1.3.53cd āhave karma nirvoḍhuṃ dvicakraḥ
syandano yathā ||
1.3.54 atha vatsa tad etad adhyeyaṃ tathā
tathopadhāraya mayā procyamānaṃ atha śucaye
kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya yathāśakti
gururupadiśet padaṃ pādaṃ ślokaṃ vā te ca padapādaślokābhūyaḥ
krameṇānusaṃdheyāḥ evam ekaikaśo ghaṭayed ātmanā cānupaṭhet
adrutamavilambitamaviśaṇkitamananunāsikaṃ
vyaktākṣramapīḍitavarṇamakṣibhruvauṣṭhahastair anabhinītaṃ susaṃskṛtaṃ
nātyuccair nātinīcaiś ca svaraiḥ paṭhet | na cāntareṇa kaś cidvrajet tayor
adhīyānayoḥ ||
1.3.55ab śucirguruparo
dakṣastandrānidrāvivarjitaḥ |
1.3.55cd paṭhannetena vidhinā śiṣyaḥ
śāstrāntamāpnuyāt ||
1.3.56ab vāksauṣṭhave 'rthavijñāne
prāgalbhye karmanaipuṇe |
1.3.56cd tadabhyāse ca siddhau ca
yatetādhyayanāntagaḥ ||
iti suśrutasaṃhitāhaṃ sūtrasthāne 'dhyayanasaṃpradānīyo nāma
tṛtīyo 'dhyāyaḥ ||
caturtho 'dhyāyaḥ |
1.4.1 athātaḥ prabhāṣaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.4.2 yāthovāca bhagavān dhanvantariḥ ||
1.4.3
adhigatamapyadhyayanamaprabhāṣitamarthataḥ kharasya candanabhāra iva kevalaṃ
pariśramakaraṃ bhavati ||
1.4.4ab yathā kharaś candanabhāravāhī
bhārasya vettā na tu candanasya |
1.4.4cd evaṃ hi śāstrāṇi baḥūnyadhītya
cārtheṣu mūḍhāḥ kharavadvahanti ||
1.4.5 tasmāt saviṃśam
adhyāyaśatamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca kasmāt sūkṣmā
hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgās
tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ
sādhyayāpyapratyākhyeyatā ca vikārāṇāmevamādayaś cānye sahasraśo viśeṣā ye
vicintyamānā vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ
tasmād avaśyamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca ||
1.4.6 anyaśāstropapannānāṃ
cārthānāmihopanītānāmarthavaśātteṣāṃ tadvidyebhya eva vyākhyānamanuśrotavyaṃ
kasmāt nahyekasmin śāstre śakyaḥ sarvaśāstrāṇāmavarodhaḥ kartum ||
1.4.7 ekaṃ śāstramadhīyāno na
vidyācchāstraniś cayam |a
tasmād bahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ ||
1.4.8 śāstraṃ gurumukhodbīrṇamādāyopāsya
cāsakṛt |
yaḥ karmakurute vaiyaḥ sa vaidyo 'nye tu taskarāḥ ||
1.4.9 aupadhenavamaurabhraṃ sauśrutaṃ
pauṣkalāvatam |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma caturtho
'dhyāyaḥ ||
pañcamo 'dhyāyaḥ |
1.5.1 athāto 'gropaharaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.5.2 yathovāca bhagavān dhanvantariḥ ||
1.5.3 trividhaṃ karma pūrvakarma
pradhānakarma paś cātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ ||
1.5.4 asmin śāstre
śāstrakarmaprākhānyācchastrakarmaiva tāvat pūrvam upadekṣyāmastatsambhārāṃś
ca ||
1.5.5 tac ca śastrakarmā'ṣṭavidhaṃ tadyathā
chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ sīvyam iti ||
1.5.6 ato 'nyataṃ karma cikīrśatā vaidyena
pūrvamevopakalpayitavyāni
yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni
parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||
1.5.7 tataḥ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān miṣajaś
cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅnukhamāturam
upaveśya yantrayitvā pratyṅnukho vaidyo marmasirāsnāyusandhyasthidhamanīḥ
pariharan anulomaṃ śastraṃ nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu
ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam
||
1.5.8 tatrāyato viṣālaḥ samaḥ suvibhakto
nirāśraya iti vraṇaguṇāḥ
1.5.9ab āyataś ca viśālaś ca suvibhakto
nirāśrayaḥ |
1.5.9cd prāptakālakṛtaś cāpi vraṇaḥ
karmaṇi śasyate ||
1.5.10ab śauryamāśukriyā
śastrataikṣṇyamasvedavepathu |
1.5.10cd asaṃmohaś ca vaidyasya
śastrakarmaṇi śasyate ||
1.5.11 ekena vā vraṇenā'ṣudhyamāne nā'ntarā
buddhyā'vekṣyāparān vraṇān kuryāt ||
1.5.12ab yato yato gatiṃ vidyādutsaṅgo
yatra yatra ca |
1.5.12cd tatra tatra vraṇaṃ kuryād yathā
doṣo na niṣṭhati ||
1.5.13 tatra
bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak cheda
uktaḥ || (?
1.5.14ab candramaṇḍalavacchedān
pāṇipādeṣu kārayet |
1.5.14cd ardhacandrākṛtīṃś cāpi gude
meḍhre ca buddhimān ||)
1.5.15 anyathā tu sirāsnāyucchedanaṃ
atimātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaś ceti ||
1.5.16 mūḍhagarbhodarārśo
'śmarībhagandaramukharogeṣv abhuktavataḥ karma kurvīta ||
1.5.17 tataḥ śastramavacārya śītābhir
adbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇamabhimṛdya(ā.jya)
prakṣālya kaṣāyeṇa protenodakamādāya
tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ
praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena
badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantnrai rakṣāṃ
kurvīta ||
1.5.18 tato
guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapatravimiśrair
ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta ||
1.5.19 udakumbhāccāpo gṛhītvāprokṣayan
rakṣākarma kuryāt ||tadvakṣyāmaḥ
1.5.20ab kṛtyānāṃ pratighātārthaṃ tathā
rakṣobhayasya ca |
1.5.20cd rakṣākarma kariṣyāmi brahmā
tadanumanyatām ||
1.5.21ab nāgāḥ piśācā gandharvāḥ pitaro
yakṣarākṣasāḥ |
1.5.21cd abhidravanti ye ye tvāṃ
brahmādyā ghnantu tān sadā ||
1.5.22ab pṛthivyāmantarīkṣe ca ye caranti
niśācarāḥ |
1.5.22cd dikṣu vāstunivāsāś ca pāntu tvāṃ
te namaskṛtāḥ ||
1.5.23ab pāntu tvāṃ munayo brāhayā divyā
rājarṣayas tathā |
1.5.23cd parvatāś caiva nadyaś ca sarvāḥ
sarve ca sāgarāḥ ||
1.5.24ab sgnī rakṣatu te jihvāṃ prāṇān
vāyustathaiva ca |
1.5.24cd somo vyānamapāna te parjanyaḥ
parirakṣatu ||
1.5.25ab udānaṃ vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
1.5.25cd balamindro balapatirmanurmanye
matiṃ tathā ||
1.5.26ab kāmāṃste pāntu gandharvāḥ
sattvamindro 'bhir akṣatu |
1.5.26cd prajñāṃ te varuṇo rājā samudro
nābhimaṇḍalam ||
1.5.27ab cakṣuḥ sūryo diśaḥ śrotre
candramāḥ pātu te manaḥ |
1.5.27cd nakṣatrāṇi sadā rūpaṃ chāyāṃ
pāntu niśāstava ||
1.5.28ab retastvāpyāyayantvāpo
romāṇyoṣadhayas tathā |
1.5.28cd ākāśaṃ khāni te pātu dehāṃ tava
vasundharā ||
1.5.29ab vaiṣvānaraḥ śiraḥ pātu
viṣṇustava parākramam |
1.5.29cd pauruśaṃ puruṣaśreṣṭho
brahmā+ātmānaṃ dhruvo bhruvau ||
1.5.30ab etā dehe viśeṣeṇa tava nityā hi
devatāḥ |
1.5.30cd etāstvāṃ satataṃ pāntu
dīrghamāyuravāpnuhi ||
1.5.31ab svasti te bhagavān brahmā svasti
devāś ca kurvatām | [
1.5.31cd svasti te candrasūryau ca svasti
nāradaparvatau |]
1.5.31ef svastyagniś caiva vāyuś ca
svasti devāḥ sahendragāḥ ||
1.5.32ab pitāmahakṛtā rakṣā
svastyāyurvardhatāṃ tava |
1.5.32cd ītayaste praśāmyantu sadā bhava
gatavyathaḥ ||
1.5.33ab etair vedātmakair mantraiḥ
iṛtyāvyādhivināśanaiḥ |
1.5.33cd mayaivaṃ kṛtarakṣastvaṃ
dīrghamāyuravāpnuhi ||
1.5.34 tataḥ kṛtarakṣamāturamāgāraṃ
praveśya ācārikamādiśet ||
1.5.35 tatastṛtīye 'hani vimucyaivameva
badhnīyādvastrapaṭṭena na cainaṃ tvaramāṇo 'paredyurmokṣayet ||
1.5.36 dvitīyadivasaparimokṣaṇādvigrathito
vraṇaś cirādupasaṃrohati tīvrarujaś ca bhavati ||
1.5.37 ata ūrdhvaṃ doṣakālabalādīnavekṣya
kaṣāyālepanabandhāhārācārān vedadhyāt ||
1.5.38 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ
ropayet sa hy alpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo 'pi vikaroti |
1.5.39ab tasmād antarbahiś caiva
suśuddhaṃ ropayed vraṇam |
1.5.39cd rūḍhe 'pyajīrṇavyāyāmavyavāyādīn
vivarjayet |
1.5.39ef harṣaṃ krodhaṃ bhayaṃ cāpi yāvat
sthairyopasaṃbhavāt ||
1.5.40ab hemante śiśire caiva vasante
cāpi mokṣayet |
1.5.40cd
tryahāddvyahāccharadgrīṣmavarṣāsv api ca buddhimān ||
1.5.41ab atipātiṣu rogeṣu
necchedvidhimimaṃ bhiṣak |
1.5.41cd pradīptāgāravacchīghraṃ tatra
kuryāt pratikriyām ||
1.5.42ab yāvedanā śastranipātajātā tīvrā
śarīraṃ pradunoti jantoḥ |
1.5.42cd ghṛtena sā śāntim upaiti siktā
koṣṇena yaṣṭīmadhukānvitena ||
iti suśrutasaṃhitāyāṃ sūtrsthāne 'gropaharaṇīyo nāma pañcamo
'dhyāyaḥ ||
śaṣṭho 'dhyāyaḥ |
1.6.1 athāta ṛtucaryam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.6.2 yathovāca bhagavān dhanvantariḥ ||
1.6.3 kālo hi nāma bhagavān svayambhur
anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte
| sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti
kālaḥ ||
1.6.4 tasya saṃvatsarātmano bhagavān ādityo
gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ
karoti ||
1.6.5 tatra laghvakṣaroccāraṇamātro
'kṣinimeṣaḥ pañcadaśā'kṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo
muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi
pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ ||
1.6.6 tatra māghādayo dvādaśa māsāḥ
saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtva ṣaḍṛtavo bhavanti te
śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapastapsyau śiśiraḥ
madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varśāḥ iṣorjau
śarat sahaḥsahasyau hemanta iti ||
1.6.7 ta ete śītoṣṇavarṣalakṣaṇāś
candrādityayoḥ kālavibhāgakaratvād ayane dve bhavato dakṣiṇam uttaraṃ ca |
tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ
amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ
balam abhivardhate | uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate
'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca
sarvaprāṇināṃ balam apahīyate ||
1.6.8ab śītāṃśuḥ kledayaty urvīṃ vivasvān
śoṣayaty api |
1.6.8cd tāv ubhāv api saṃśritya vāyuḥ
pālayati prajāḥ ||
1.6.9 atha khalv ayane dve yugapat
saṃvatsaro bhavati te tu pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir
yugaparyantaḥ kālaś cakravat parivartamānaḥ kālacakram ucyata ity eke ||
1.6.10 iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti
doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ
tadyathā bhādrapadāśvayujau varṣāḥ kārtikamārgaśīrṣau śarat pauṣamāghau
hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau
prāvṛḍ iti ||
1.6.11 tatra varṣāsv oṣadhayas taruṇyo
'lpavīryā āpaś cāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi
meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ
śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayam āpādayanti sa
saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke
'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati | tā evauṣadhayaḥ
kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanty āpaś ca prasannāḥ
snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvād bhānoḥ
satuṣārapavanopastambhitadehānāṃ dehinām avidagdhāḥ snehāc chaityād gauravād
upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkraśmipravilāyita
īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati | tā evauṣadhayo
nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavanty āpaś ca tā upayujyamānāḥ
sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghutvād vaiśadyāc ca vāyoḥ
saṃcayam āpādyanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau
klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣa
doṣāṇāṃ saṃcayaprakopahetur uktaḥ ||
1.6.13 tatra varśāhemantagrīṣmeṣu
saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam
||
1.6.14 tatra paittikānāṃ vyādhīnām upaśamo
hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete
saṃcayaprakopopaśamā vyākhyātāḥ ||
1.6.15 tatra pūrvāhṇe vasantasya liṅgaṃ
madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradam ardharātre
pratyuṣasi haimantam upalakṣayet evam ahorātram api varṣam iva
śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt ||
1.6.16 tatra avyāpanneṣv ṛtuṣv avyāpannā
oṣadhayo bhavanty āpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo
bhavanti ||
1.6.17 teṣāṃ punar vyāpado 'dṛṣṭakāritāḥ
ṣītoṣṇavātavarṣāṇi khalu viparītāny oṣadhīr vyāpādayanty apaś ca ||
1.6.18 tāsām upayogād
vividharogaprādurbhāvo marako vā bhaved iti ||
1.6.19 tatra avyāpannānām oṣadhīnām apāṃ
copayogaḥ ||
1.6.20 kadācid avyāpanneṣv apy ṛtuṣu
kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ
viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśas tatra
doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante
grahanakṣatracaritair vā
gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair
vā ||
1.6.21 tatra sthāna parityāga śāntikarma prāyaścitta maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyaṃ evaṃ sādhu
bhavati ||
1.6.22 ata ūrdhvam avyāpannānām ṛtūnāṃ
lakṣaṇāny upadekṣyāmaḥ ||
1.6.23ab vāyur vāty uttaraḥ śīto
rajodhūmākulā diśaḥ |
1.6.23cd channas tuṣāraiḥ saviyā
himānaddhā jalāśayāḥ ||
1.6.24ab darpitā
dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ |
1.6.24cd rodhrapriyaṅgupunnāgāḥ puṣpitā
himasāhvaye ||
1.6.25ab śiśire śītam adhikaṃ
vātavṛṣṭyākulā diśaḥ |
1.6.25cd śeṣaṃ hemantavat sarvaṃ vijñeyaṃ
lakṣaṇaṃ budhaiḥ ||
1.6.26ab
siddhavidyādharavadhūcaraṇālaktakāṅkite |
1.6.26cd malaye
candanalatāpariṣvaṅgādhivāsite ||
1.6.27ab vāti kāmijanānandajanano
'naṅgadīpanaḥ |
1.6.27cd dampatyor mānabhiduro vasante
dakṣiṇo 'nilaḥ ||
1.6.28ab diśo vasante vimalāḥ kānanair
upaśobhitāḥ |
1.6.28cd
kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ ||
1.6.29ab kokilāṣaṭpadagaṇair upagītā
manoharāḥ |
1.6.29cd dakṣiṇānilasaṃvītāḥ sumukhāḥ
pallavojjvalāḥ ||
1.6.30ab grīṣme tīkṣṇāṃśur ādityo māruto
nairṛto 'sukhaḥ |
1.6.30cd bhūs taptā saritas tanvyo diśaḥ
prajvalitā iva ||
1.6.31ab bhrāntacakrāhvayugalāḥ
payaḥpānākulā mṛgāḥ |
1.6.31cd dhvastavīruttṛṇalatā
viparṇāṅkitapādapāḥ ||
1.6.32ab prāvṛṣy ambaram ānaddhaṃ
paścimānilakarṣitaiḥ |
1.6.32cd ambudair vidyududdyotaprasrutais
tumulasvanaiḥ ||
1.6.33ab komalaśyāmaśaṣpāḍhyā
śakragopojjvalā mahī |
1.6.33cd
kadambanīpakuṭajasarjaketakibhūṣitā ||
1.6.34ab tatra varṣasu nadyo
'mbhaśchanno{O.-t}khātataṭadrumāḥ |
1.6.34cd vāpyaḥ
protphullakumudanīlotpalavirājitāḥ ||
1.6.35ab bhūr avyaktasthalaśvabhrā
bahuśasyopaśobhitā |
1.6.35cd
nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ ||
1.6.36ab babhrur uṣṇaḥ śarady arkaḥ
śvetābhravimalaṃ nabhaḥ |
1.6.36cd tathā sarāṃsy amburuhair bhānti
haṃsāṃsaghaṭṭitaiḥ ||
1.6.37ab paṅkaśuṣkadrumākīrṇā
nimnonnatasameṣu bhūḥ |
1.6.37cd
bāṇasaptāhvabandhūkakāśāsanavirājitā ||
1.6.38 svaguṇair atiyukteṣu viparīteṣu vā
punaḥ |
viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām ||
1.6.39ab hared vasante śleṣmāṇaṃ pittaṃ
śaradi nirharet |
1.6.39cd varṣāsu śamayed vāyuṃ
prāgvikārasamucchrayāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma ṣasṭho 'dhyāyaḥ
||
saptamo 'dhyāyaḥ |
1.7.1 athāto yantravidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.7.2 yathovāca bhagavān dhanvantariḥ ||
1.7.3 yantraśatamekottaraṃ atrahastameva
pradhānatamaṃ yantrāṇāmavagaccha (?.kiṃ kāraṇaṃ yasmāddhastādṛte
yantrāṇāmapravṛttireva ) tadadhīnatvād yantrakarmaṇām ||
1.7.4 tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmāharaṇopāyo yantrāṇi ||
1.7.5 tāni ṣaṭprakārāṇi tadyathā
svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi
upayantrāṇi ceti ||
1.7.6 tatra caturviṃśatiḥ svastikayantrāṇi
dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ
panñcaviṃśatirupayantrāṇi ||
1.7.7 tāni prāyaśo lauhāni bhavanti
tatpratirūpakāṇi vā tadalābhe ||
1.7.8 tatra nānāprakārāṇāṃ vyālānāṃ
mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt
tatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaś ca kārayet ||
1.7.9ab samāhitāni yantrāṇi
kharaślakṣṇamukhāni ca |
1.7.9cd sudṛḍhāni surūpāṇi sugrahāṇi ca
kārayet ||
1.7.10 tatra svastikayantrāṇi
aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair
ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni
masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavadāvṛttavāraṅgāṇi
asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
1.7.11 sanigraho 'nigrahaś ca saṃdaṃśau
ṣoḍaśāṅgulau bhvataḥ tau svaṅnāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete
||
1.7.12 tālayantre dvādaśāṅgule
matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham ||
1.7.13 nāḍīyantrāṇi apyanekaprakārāṇi
anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni
srotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇārthaṃ kriyāsaukaryārthaṃ
ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca | tatra
bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy
alābūśṛṅgayantrāṇi coprariṣṭād vakṣyāmaḥ ||
1.7.14 śalākāyantrāṇy api nānāprakārāṇi
nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ
gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve
eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve
kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi
pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni
kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni
ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ
khallatīkṣṇoṣṭhaṃ añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ
mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||
1.7.15
upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni
kṣārāgnibheṣajāni ceti ||
1.7.16ab etāni dehe sarvasmin
dehasyāvayave tathā |
1.7.16cd saṃdhau koṣṭhe dhamanyāṃ ca
yathāyogaṃ prayojayet ||
1.7.17 yantrakarmāṇi tu
nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni
caturviṃśatiḥ ||
1.7.18ab svabuddhyā cāpi
vibhajedyantrakarmāṇi buddhimān |
1.7.18cd asaṃkhyeyavikalpatvāc chalyānām
iti niścayaḥ ||
1.7.19 tatra atisthūlaṃ asāraṃ atidīrghaṃ
atihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ mṛdukīlaṃ
mṛdumukhaṃ mṛdupāśam iti dvādaśa yantradoṣāḥ ||
1.7.20ab etair doṣair vinirmuktaṃ
yantramaṣṭādaśāṅgulam |
1.7.20cd praśastaṃ bhiṣajā jñeyaṃ taddhi
karmasu yojayet ||
1.7.21ab dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ
kaṅkamukhādibhiḥ |
1.7.21cd nirharet tu śanaiḥ śalyaṃ
śa(ā.śā)strayuktivyapekṣayā ||
1.7.22ab ni(ā.vi)vartate sādhvavagāhate
ca śalyaṃ nigṛhyoddharate ca yasmāt ||
1.7.22cd yantreṣv ataḥ kaṅkamukhaṃ
pradhānaṃ sthāneṣu sarveṣv adhi(ā.vi)kāri caiva ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāma saptamo
'dhyāyaḥ ||
aṣṭamo 'dhyāyaḥ |
1.8.1 athātaḥ śastrāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.8.2 yathovāca bhagavān dhanvantariḥ ||
1.8.3 viṃśatiḥ śāstrāṇi tadyathā
maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadantaśaṅkveṣaṇya
iti ||
1.8.4 tatra maṇḍalāgrakarapatre syātāṃ
chedane lekhane ca vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi
chedane bhedane ca sūcīkuśapatrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni
visrāvaṇe kuṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca baḍiśaṃ
dantaśaṅkuś cāharaṇe eṣaṇyeṣaṇe ānulobhye ca sūcyaḥ sīvane ityaṣṭavidhe
karmaṇyupayogaḥ śastrāṇāṃ vyākkhyātaḥ ||
1.8.5 teṣamatha yathāyogaṃ
grahaṇasamāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛntaphalasādhāraṇe
bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca
kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa
tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena
visrāvayet talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ
kuṭhārikāṃ
vāmahastanyastāmitarahastamadhyamāṅgulyā'ṅguṣṭhaviṣṭabdhayā'bhihanyāt
ārākarapatraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt ||
1.8.6 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ ||
1.8.7 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule
sūcyo vakṣyante (? pradeśinyagraparvapradeśapramāṇā mudrikā daśāṅgulā
śarārimukhī sā ca kartarīti kathyate |) śeṣāṇi tu ṣaḍaṅgulāni ||
1.8.8 tāni sugrahāṇi sulohāni sudhārāṇi
surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat ||
1.8.9 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ
kharadhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃ ityaṣṭau śastradoṣāḥ
| ato viparītaguṇamādadīta anyatra karapatrāt taddhi
kharadhāramasthicchedanārtham//
1.8.10 tatra dhārā bhedanānāṃ māsūrī
lekhanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī
chedanānāmardhakaiśikīti ||
1.8.11 baḍiśaṃ dantaśaṅkuś cānatāgre |
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (? gaṇḍūpadākāramukhī ca ) ||
1.8.12 teṣāṃ pāyanā trividhā
kśārodakataileṣu | tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ
māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu ||
1.8.13 teṣāṃ niśānārthaṃ ślakṣṇaśilā
māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti ||
1.8.14ab yadā suniśitaṃ śastraṃ
romacchedi susaṃsthitam |
1.8.14cd sugṛhītaṃ pramāṇena tadā karmasu
yojayet ||
1.8.15 anuśastrāṇi tu
tvaksārasphaṭikakācakuruvindajalaukognikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya
iti ||
1.8.16ab śiṣūnāṃ śastrabhīrūṇāṃ
śastrābhāve ca yojayet |
1.8.16cd tvaksārādicaturvargaṃ chedye ca
buddhimān ||
1.8.17ab āhāryacchedyabhedyeṣu nakhaṃ
śakyeṣu yojayet |
1.8.17cd vidhiḥ pravakṣyate paś cāt
kṣāravahnijalaukasām ||
1.8.18ab ye syur mukhagatā rogā
netravartmagatāś ca ye |
1.8.18cd gojīśephālikāśākapatrair
visrāvayet tu tān ||
1.8.19ab eṣyeṣveṣaṇyalābhe tu
bālāṅgulyaṅkurā hitāḥ |
1.8.19cd śastrāṇy etāni matimān
śuddhaśaikyāyasāni tu |
1.8.19ef kārayet karaṇaprāptaṃ karmāraṃ
karmakovidam ||
1.8.20ab prayogajñasya vaidyasya siddhir
bhavati nityaśaḥ |
1.8.20cd tasmāt paricayaṃ kuryāc chastrāṇāṃ grahaṇe sadā ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyo nāmāṣṭamo
'dhyāyaḥ ||
navamo 'dhyāyaḥ |
1.9.1 athāto yogyāsūtrīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.9.2 yathovāca bhagavān dhanvantariḥ ||
1.9.3 adhigatasarvaśāstrārtham api śiṣyaṃ
yogyāṃ kārayet | snehādiṣu chedyādīṣu ca karmapatham upadiśet | subahuśruto
'pyakṛtayogyaḥ karmasvayogyo bhavati ||
1.9.4 tatra
puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu chedyaviśeṣān
darśayet utkartanaparikartanāni copadiśet
dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi
carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya
ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya
panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte
śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca
sīvyasya pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ
mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ mṛduṣu
māṃsakhaṇḍeṣv agnikṣārayogyāṃ udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca
netrapraṇidhānabastivraṇabastipīḍanayogyām iti ||
1.9.5ab evam ādiṣu medhāvī yogyārheṣu
yathāvidhi |
1.9.5cd dravyeṣu yogyāṃ kurvāṇo na
pramuhyati karmasu ||
1.9.6ab tasmāt kauśalamanvicchan
śastrakṣārāgnikarmasu |
1.9.6cd yasya yatreha sādharmyaṃ tatra
yogyāṃ samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma navamo
'dhyāyaḥ ||
daśamo 'dhyāyaḥ |
1.10.1 athāto viśikhānupraveśanīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
1.10.2 yathovāca bhagavān dhanvantariḥ ||
1.10.3 adhigatatantreṇopāsitatantrārthena
dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā
ṣucinā śuklavastraparihitena chatravatā daṇḍahastena
sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena
bhūtānāṃ susahāyavatā vaidyena niśikhā'nupraveṣṭavyā ||
1.10.4 tato
dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya
āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo
veditavyā ityeke tat tu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā
pañcabhiḥ śrotrādibhiḥ praśnena ceti ||
1.10.5 tatra śrotrendriyavijñeyā viśeṣā
rogeṣu vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ
saśabdo nirgacchati ityevamādayaḥ sparśanendriyavijñeyāḥ
śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvād ayaḥ sparśaviśeṣā jvaraśophādeṣu
cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ
rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā
ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca
vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ
balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca
viśeṣān | ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt ||
1.10.6ab mithyādṛṣṭā vikārā hi
durākhyātāstathaiva ca |
1.10.6cd tathā duṣparimṛṣṭāś ca mohayeyuś
cikitsakam ||
1.10.7 yāpayet asādhyān nopakramet
parisaṃvatsarotthitāṃś ca vikārān prāyaśo varjayet ||
1.10.8 tatra sādhyā api vyādhayaḥ
prāyeṇaiṣāṃ duścikitsyatamā bhavanti | tad yathā
śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadrubalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānāmanātmavatāmanāthānāṃ
ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti ||
1.10.9ab strībhiḥ sahāsyāṃ saṃvāsaṃ
parihāsaṃ ca varjayet |
1.10.9cd dattaṃ ca tābhyo nādeyam annād
anyad bhiṣagvaraiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viśikhānupraveśanīyo nāma
daśamo 'dhyāyaḥ ||
ekādaśo 'dhyāyaḥ |
1.11.1 athātaḥ kṣārapākavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.11.2 yathovāca bhagavān dhanvantariḥ ||
1.11.3 śastrānuśastrebhyaḥ kṣāraḥ
pradhānatamaḥ chedyabhedyalekhyakaraṇāttridoṣaghnavādviśeṣakriyāvacāraṇācca
||
1.11.4 tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ ||
1.11.5 nānauṣadhisamavāyāttridoṣaghnaḥ
śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā
sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano
vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ
kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ ||
1.11.6 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś
ca ||
1.11.7 tatra pratisāraṇīyaḥ
kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate
saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca
rohiṇīṣu eteṣvevānuśastrapraṇidhānamuktam ||
1.11.8 pānīyastu
garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate
||
1.11.9 ahitastu
raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo
'nyebhyaś caivaṃvidhebhyaḥ ||
1.11.10 taṃ cetarakṣāravaddagdhvā
parisrāvayet tasya vistaro 'nyatra ||
1.11.11 athetarastrividho
mṛdurmadhyastīkṣṇaś ca | taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya
praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ
mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ prakalpyāvapāṭya
nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya nilanālair ādīpayet |
athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca | athānenaiva
vidhānena
kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś
catasraś ca kośātakīḥ samūlaphalapatraśākhā dahet | tataḥ
kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ
parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet | sa yadā
bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre
parisrāvyetaraṃ vibhajya punaragnāvidhiśrayet | tata eva cakṣārodakāt
kuḍavamadhyardhaṃ vā'panayet | tataḥ
kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyase pātre
tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ
śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatamaprmattaś cainamavaghaṭṭayan
vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta |
athainamāgatapākamavatāryānuguptamāyase kumbhe saṃvṛtamukhe nidadhyādeṣa
madhyamaḥ ||
1.11.12 eṣa evāpratīvāpaḥ pakvaḥ
saṃvyūhimo sṛduḥ ||
1.11.13 pratīvāpe yathālābhaṃ
dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ
samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ | sa eva sapratīvāpaḥ pakvaḥ
pākyastīkṣṇaḥ ||
1.11.14 teṣāṃ yathāvyādhibalam upayogaḥ ||
1.11.15 kṣīṇabale tu
kṣārodakamāvapedbalakaraṇārtham ||
1.11.16ab naivātitīkṣṇo na mṛduḥ śuklaḥ
ślakṣṇo 'tha picchilaḥ |
1.11.16cd aviṣyandī śivaḥ śīghraḥ kṣāro
hy aṣṭaguṇaḥ smṛtaḥ ||
1.11.17ab
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ |
1.11.17cd sāndratāpakvatā hīnadravyatā
doṣa ucyate ||
1.11.18 tatra kṣārasādhyavyādhivyādhitam
upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena
vidhānenopasaṃbhṛtasaṃbhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya
pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta ||
1.11.19ab tasminnipatite vyādhau kṛṣṇatā
dagdhalakṣaṇam |
1.11.19cd tatrāmlavargaḥ śamanaḥ
sarpirmadhukasaṃyutaḥ ||
1.11.20ab atha cet sthiramūlatvāt
kṣāradagdhaṃ ca śīryate |
1.11.20cd idamālepanaṃ tatra
samagramavacārayet ||
1.11.21ab amlakāñjikabījāni tilān
madhukam eva ca |
1.11.21cd prapeṣya samabhāgāni
tenainamanulepayet ||
1.11.22ab tilakalkaḥ samadhuko ghṛtākto
vraṇaropaṇaḥ |
1.11.22cd rasenāmlena tīkṣṇena
vīryoṣṇena ca yojitaḥ ||
1.11.23ab āgneyenāgninā tulyaḥ kathaṃ
kṣāraḥ praśāmyati |
1.11.23cd evaṃ cen manyase vatsa
procyamānaṃ nibodha me ||
1.11.24ab kaṭukas tatra bhūyiṣṭho lavaṇo
'nurasas tathā |
1.11.24cd amlena saha saṃyuktaḥ
satīkṣṇalavaṇo rasaḥ ||
1.11.25ab mādhuyaṃ bhajate 'tyarthaṃ
tīkṣṇabhāvaṃ vimuñcati |
1.11.25cd mādhuryācchamamāpnoti
vahniradbhir ivāplutaḥ ||
1.11.26 tatra samyagdagdhe vikāropaśamo
lāghavamanāsrāvaś ca || hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca ||
atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syur maraṇaṃ vā ||
1.11.27 kṣāradagdhavraṇaṃ tu yathādoṣaṃ
yathādoṣaṃ yathāvyādhi copakramet ||
1.11.28 atha naite kṣārakṛtyāḥ tadyathā
durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ
||
1.11.29 tathā
marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu
ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt ||
1.11.30 tatra kṣārasādhyeṣv api vyādhiṣu
śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ ca kṣāro na
sādhayati ||
1.11.31ab viṣāgniśastrāśanimṛtyukalpaḥ
kṣāro bhavatyalpamatiprayuktaḥ |
1.11.31cd sa dhīmatā samyaganuprayukto
rogānnihanyādacireṇa ghorān ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne kṣārapākavidhirnāmaikādaśo
'dhyāyaḥ ||
dvādaśo 'dhyāyaḥ |
1.12.1 athāto 'gnikarmavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.12.2 yathovāca bhagavān dhanvantariḥ ||
1.12.3 kṣārādagnirgarīyān kriyāsu
vyākhyātaḥ taddagdhānāṃ rogāṇāmapunarbhāvādbheṣajaśastrakṣārair asādhyānāṃ
satsādhyatvāc ca ||
1.12.4 athemāni dahanopakaraṇāni tadyathā
pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca
| tatra pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṃ jāmbavauṣṭhetaralauhā
māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām ||
1.12.5 tatrāgnikarma sarvartuṣu kuryād
anyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā ||
1.12.6 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ
bhuktavataḥ (? karma kurvīta) aśmarībhagandarārśomukharogeṣv abhuktavataḥ ||
1.12.7 tatra dvividhamagnikarmāhureke
tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusandhyasthiṣv api va pratiṣiddho
'gniḥ ||
1.12.8 tatra śabdaprādurbhāvo durgandhatā
tvaksaṃkocaś ca tvagdagdhe kapotavarṇatā'lpaśvayathuvedanā
śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasannirodhaś ca
sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca sandhyasthidagdhe ||
1.12.9 tatra śirorogādhimanthayor
bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ
kṛvā vartmaromakūpān (? dahet ) ||
1.12.10
tvaṅnāṃsasirāsnāyusandhyasthisthite 'tyugraruji
vāyāvucchritakaṭhinasupramāṃse vraṇe granthyarśo
'rbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu
nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
1.12.11 tatra
valaya-bindu-vilekhā-pratisāraṇānīti dahanaviśeṣāḥ ||
1.12.12ab rogasya saṃsthānamavekṣya
samyaṅgarasya marmāṇi balābalaṃ ca |
1.12.12cd vyādhiṃ tathartuṃ ca samīkṣya
samyak tato vyavasyed bhiṣagagnikarma ||
1.12.13 tatra samyagdagdhe
madhusarpirbhyāmabhyaṅgaḥ ||
1.12.14 athemānagninā pariharet
pittaprakṛtimantaḥśoṇitaṃ bhinnakoṣṭhamanuddhṛtaśalyaṃ durbalaṃ bālaṃ
vṛddhaṃ bhīrumanekavraṇapīḍitamasvedyāṃś ceti ||
1.12.15 ata ūrdhvamitarathādagdhalakṣaṇaṃ
vakṣyāmaḥ | tatra snigdhaṃ rūkṣaṃ va+āśritya dravyamagnirdahati agnisaṃtapto
hi snehaḥ sūkṣmasirānusāritvāt tvagādīnanupraviśyāśu dahati tasmāt
snehadagdhe 'dhikā rujo bhavanti ||
1.12.16 tatra pluṣṭaṃ durdagdhaṃ
samyagdagdhamatidagdhaṃ ceti caturvidhamagnidagdham | tatra yadvivarṇaṃ
pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś
coṣadāharāgapākavedanāś cirāccopaśāmyanti taddrudagdhaṃ
samyagdgdhamanavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca
atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ
sirāsnāyusandhyasthivyāpādanamatimātraṃ jvaradāhapipāsāmūrcchāś copadravā
bhavanti vraṇaś cāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati |
tadetaccaturvidhamagnidagdhalakṣaṇamātmakarmaprasādhakaṃ(ā.naṃ)bhavati ||
1.12.17ab agninā kopitaṃ raktaṃ bhṛśaṃ
jantoḥ prakupyati |
1.12.17cd tatastenaiva vegena
pittamasyābhyudīryate ||
1.12.18ab tulyavīrye ubhe hyete rasato
dravyatas tathā |
1.12.18cd tenāsya vedanāstīvrāḥ prakṛtyā
ca vidahyate |
1.12.19ab sphoṭāḥ śīghraṃ prajāyante
jvarastṛṣṇā ca vardhate ||
1.12.19cd dagdhasyopaśamārthāya cikitsā
saṃpravakṣyate ||
1.12.20ab pluṣṭasyāgnipratapanaṃ
kāryamuṣṇaṃ tathauṣadham |
1.12.20cd śarīre svinnabhūyiṣṭhe svinnaṃ
bhavati śoṇitam ||
1.12.21ab prakṛtyā hyudakaṃ śītaṃ
skandayatyatiśoṇitam |
1.12.21cd tasmāt sukhayati hyuṣṇaṃ natu
śītaṃ kathaṃcana ||
1.12.22ab śītāmuṣṇāṃ ca durdagdhe kriyāṃ
kuryād bhiṣak punaḥ |
1.12.22cd ghṛtālepanasekāṃstu
śītānevāsya kārayet ||
1.12.23ab samyagdagdhe
tugākṣīrīplakṣacandanagairikaiḥ |
1.12.23cd sāmṛtaiḥ sarpiṣā snigdhair
ālepaṃ kārayed bhiṣak ||
1.12.24ab grāmyānūpaudakaiś cainaṃ
piṣṭair māṃsaiḥ pralepayet |
1.12.24cd pittavidradhivaccainaṃ
santatoṣmāṇamācaret ||
1.12.25ab atidagdhe viśīrṇāni
māṃsānyuddhṛtya śītalām |
1.12.25cd kriyāṃ kuryād bhiṣak paś
cācchālitaṇḍulakaṇḍanaiḥ ||
1.12.26ab tindukītvakkapālair vā
ghṛtamiśraiḥ pralepayet |
1.12.26cd vraṇaṃ guḍūcīpatrair vā
chādayed athavaudakaiḥ ||
1.12.27ab kriyāṃ ca nikhilāṃ kuryād
bhiṣak pittavisarpavat |
1.12.27cd madhūcchiṣṭaṃ samadhukaṃ
rodhraṃ sarjarasaṃ tathā ||
1.12.28ab mañjiṣṭhāṃ cadanaṃ mūrvāṃ
piṣṭvā sarpir vipācayet |
1.12.28cd sarveṣāmagnidagdhānām etad
ropaṇam uttamam ||
1.12.29ab snehadagdhe kriyāṃ rūkṣāṃ
viśeṣeṇāvacārayet |
1.12.29cd ata ūrdhvaṃ pravakṣyāmi
dhūmopahatalakṣaṇam ||
1.12.30ab śvasiti kṣauti
cātyarthamatyādhamati kāsate |
1.12.30cd cakṣuṣoḥ paridāhaś ca rāgaś
caivopajāyate ||
1.12.31ab sadhūmakaṃ niśvasiti
ghreyamanyanna vetti ca |
1.12.31cd tathaiva ca rasān sarvān
śrutiś cāsyopahanyate ||
1.12.32ab tṛṣṇādāhajvarayutaḥ sīdatyatha
ca mūrcchati |
1.12.32cd dhūmopahata ityevaṃ śṛṇu tasya
cikitsitam ||
1.12.33ab sarpirikṣurasaṃ drākṣāṃ payo
vā śarkarāmbu vā |
1.12.33cd madhurāmlau rasau vā'pi
vamanāya pradāpayet ||
1.12.34ab vamataḥ koṣṭhaśuddhiḥ
syāddhūmagandhaś ca naśyati |
1.12.34cd vidhinā'nena śāmyanti
sadanakṣavathujvarāḥ ||
1.12.35ab
dāhamūrcchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ |
1.12.35cd madhurair lavaṇāmlaiś ca
kaṭukaiḥ kavalagrahaiḥ ||
1.12.36ab samyaggṛhṇātīndriyārthān manaś
cāsya prasīdati |
1.12.36cd śirovirecanaṃ cāsmai
dadyādyogena śāstravit ||
1.12.37ab dṛṣṭirviśudhyate cāsya
śirogrīvaṃ ca dehinaḥ |
1.12.37cd avidāhi laghu snigdhamāhāraṃ
cāsya kalpayet ||
1.12.38ab uṣṇavātātapair dagdhe śītaḥ
kāryo vidhiḥ sadā |
1.12.38cd śītavarṣānilair dagdhe
snigdhamuṣṇaṃ ca śasyate ||
1.12.39ab tathā'titejasā dagdhe
siddhirnāsti kathaṃcan |
1.12.39cd indravajrāgnidaghe 'pi jīvati
pratikārayet ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne 'gnikarmavidhair nāma
dvādaśo 'dhyāyaḥ ||
trayodaśo 'dhyāyaḥ |
1.13.1 athāto jalaukāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.13.2 yathovāca bhagavān dhanvantariḥ ||
1.13.3 nṛpāḍhya bāla sthavira bhīru durbala nārī sukumārāṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo
'bhihito jalaukasaḥ ||
1.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ
yathāsaṃkhyaṃ śṛṅgajalaukolābubhir avasecayet (snigdhaśītarūkṣatvāt )
sarvāṇi sarvair vā ||
1.13.5ab uṣṇaṃ samadhurasnigdhaṃ gavāṃ
śṛṅgaṃ prakīrtitam |
tasmād vātopasṛṣṭe tu hitaṃ tad avasecane ||
1.13.6 śītādhivāsā madhurā jalaukā
vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitā sā tv avasecane ||
1.13.7 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca
parikīrtitam |
tasmāc chleṣmopasṛṣṭe tu hitaṃ tad avasecane ||
1.13.8 tatra pracchite
tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt
sāntardīpayā'lābvā ||
1.13.9 jalam āsām āyur iti jalāyukāḥ
jalam āsām oka iti jalaukasaḥ ||
1.13.10 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ
tāvatya eva nirviṣāḥ ||
1.13.11 tatra saviṣāḥ kṛṣṇā karburā
alagardā indrāyudhā sāmudrikā gocandanā ceti | tāsu añjanacūrṇavarṇā
pṛthuśirāḥ kṛṣṇā varmimatsyavad āyatā chinnonnatakukṣiḥ karburā romaśā
mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiś citritā indrāyudhā
īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇavad adhobhāge
dvidhābhūtākṛtir aṇumukhī gocandaneti | tābhir daṣṭe puruṣe daśe
śvayathur atimātraṃ kaṇḍūrmūrcchā jvaro dāhaś chardir madaḥ sadanam iti
liṅgāni bhavanti | tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ |
indrāyudhādaṣṭam asādhyam | ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
1.13.12 atha nirviṣāḥ kapilā piṅgalā
śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra
manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṭṣhe snigdhamudgavarṇā kapilā
yakṛdvarṇā śīghrapāyinī dirghatīkṣṇamukhī śaṅkumukhī
mūṣikākṛtivarṇā'niṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā
puṇḍarīkamukhī snigdhā padmapatravarṇā'ṣṭādaśāṅgulapramāṇā sāvarikā sā ca
paśvarthe ityetā aviṣā vyākhyātāḥ ||
1.13.13 tāsāṃ yavanapāṇḍyasahyapautanādīni
kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca
viśeṣeṇa bhvanti | tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ
kaluṣeṣv ambhaḥsu ca sabiṣāḥ
padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣv
ambhaḥsu ca nirviṣāḥ ||
1.13.14 kṣetreṣu vicarantyetāḥ
salilāḍhyasugandhiṣu |
na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ ||
1.13.15 tāsāṃ grahaṇamārdracarmaṇā anyair
vā prayogair gṛhṇīyāt ||
1.13.16 athaināṃ nave mahati ghaṭe
sarastaḍāgodakapaṅkam āvāpya nidadhyāt bhakṣyārthe cāsām upaharec chaivalaṃ
vallūram audakāṃś ca kandāṃś cūrṇīkṛtya śayyārthaṃ tṛṇam audakāni ca patrāṇi
tryahāt tryahāc cābhyo 'nyaj jalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrāc ca
ghaṭam anyaṃ saṃkrāmayet ||
1.13.17 sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo
mandaviceṣṭitāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ ||
1.13.18 atha jalaukovasekasādhyavyādhitam
upaveśya saṃveśya vā virūkṣya cāsya tam avakāśaṃ mṛdgomayacūrṇair yady arujaḥ
syāt | gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ
salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet |
ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukham apāvṛṇuyāt agṛhṇantyai
kṣīrabinduṃ śoṇitabinduṃ vā dadyāc chastrapadāni vā kurvīta yady evam api na
gṛhṇīyāt tadā'nyāṃ grāhayet ||
1.13.19 yadā ca niviśate
'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyād gṛhṇātīti
cārdravastrāvac channāṃ dhārayet secayec ca ||
1.13.20 daṃśe todakaṇḍuprādurbhāvair
jānīyāc chuddham iyam ādatta iti śuddham ādadānām apanayet atha śoṇitagandhena na
muñcen mukham asyāḥ saindhavacūrṇenāvakiret ||
1.13.21 atha patiatāṃ
taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ
vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ
śanaiḥ śanair anulomamanumārjayed āmukhāt vāmayet tāvadyāvat
samyagv āntaliṅgānīti | samyag vāntā salilasarakanyastā bhoktukāmā satī caret
| yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet | durvāntāyā
vyādhirasādhya indramado (ā.raktamado) nāma bhavati | atha suvāntāṃ pūrvavat
sannidadhyāt ||
1.13.22 śoṇitasya ca yogāyogān avekṣya
śatadhautaghṛtābhyaṅgas tat picudhāraṇaṃ vā jalaukovraṇān madhunā'vaghaṭṭayet
śitābhir adbhiś ca pariṣecayed badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca
pradehaiḥ pradihyādit ||
1.13.23b kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ
sāvacāraṇam |
jalaukasāṃ ca yo vetti tat sādhyān sa jayed gadān ||
iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo nāma
trayodaśo 'dhyāyaḥ ||
caturdaśo 'dhyāyaḥ |
1.14.1 athātaḥ śoṇitavarṇanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.14.2 yathovāca bhagavān dhanvantariḥ ||
1.14.3 tatra pāñcabhautikasya caturvidhasya
ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya vā'nekaguṇasyopayuktasyāhārasya
samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya
ca hṛdayaṃ sthānaṃ sa hṛdayāccaturviṃśtiṃdhamanīranupraviśyor dhvagā daśa
daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati
vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā | tasya
śarīramanusarato 'numānād gatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | tasmin
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ
saumyastaijasa iti | atrocyate sa khalu dravānusārī
snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate ||
1.14.4 sa khalvāpyo raso yakṛtplīhānau
prāpya rāgam upaiti ||
1.14.5ab rañjitāstejasā tvāpaḥ
śarīrasthena dehinām |
1.14.5cd avyāpannāḥ prasannena
raktamityabhidhīyate ||
1.14.6ab rasādeva striyā raktaṃ
rajaḥsaṃjñaṃ pravartate |
1.14.6cd tadvarṣāddvyādaśādūrdhvaṃ yāti
pañcāśataḥ kṣayam ||
1.14.7 ārtavaṃ śoṇitaṃ tvāgneyaṃ
agnīṣomīyatvād garbhasya ||
1.14.8 pāñcabhautikaṃ tvapare
jīvaraktamāhurācāryāḥ ||
1.14.9ab vesratā dravatā rāgaḥ spandanaṃ
laghutā tathā |
1.14.9cd bhūmyādīnāṃ guṇā hyete dṛśyante
cātra śoṇite ||
1.14.10ab rasādraktaṃ tato māṃsaṃ
māṃsānmedaḥ prajāyate |
1.14.10cd medaso 'sthi tato majjā
majjñaḥ śukraṃ tu jāyate ||
1.14.11 tatraiṣāṃ (? sarva )
dhātūnāmannapānarasaḥ prīṇayitā ||
1.14.12ab rasajaṃ puruṣaṃ vidyādrasaṃ
rakṣetprayatnaḥ |
1.14.12cd annātpānācca
matimānācārāccāpyatandritaḥ ||
1.14.13 tatra rasa gatau dhātuḥ
aharahargacchatītyato rasaḥ ||
1.14.14 sa khalu trīṇi trīṇi kalāsahasrāṇi
pañcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate evaṃ māsena rasaḥ
śukrībhavati strīṇāṃ cārtavam ||
1.14.15ab aṣṭādaśasahasrāṇi saṅkhyā hy
asmin samuccaye |
1.14.15cd kalānāṃ navatiḥ proktā
svatantraparatantrayoḥ ||
1.14.16 sa śabdārcirjalasantānavadaṇunā
viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam ||
1.14.17 vājīkaraṇyastvoṣadhayaḥ
svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti ||
1.14.18 yathā hi puṣpamukulastho gandho na
śakyamihāstīti vaktumatho naivā(ā.naiva cā)stīti athavā'(? ca)sti satāṃ
bhāvānāmabhivyaktir iti kṛ(ā.jñā)tvā kevalaṃ saukṣmyānnābhivyajyate sa eva
puṣpe vivṛtapatrakeśare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānāmapi
vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām |
(? rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati
||
1.14.19 sa evānnaraso vṛddhānāṃ (?
jarā)paripakvaśarīratvād aprīṇano bhavati ||
1.14.20 ta ete śrīradhāraṇāddhātava ity
ucyante ||
1.14.21 teṣāṃ kṣayavṛddhī śoṇitanimitte
tasmāt tad adhikṛtya vakṣyāmaḥ | tatra phanilamaruṇaṃ kṛṣṇaṃ parūṣaṃ tanu
śīghragamaskandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ
pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ
śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ
sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca sannipātaduṣṭaṃ (?
pittavadraktenātikṛṣṇaṃ ca) dvidoṣaliṅgaṃ saṃsṛṣṭaṃ | (? jīvaśoṇitamanyatra
vakṣyāmaḥ )//
1.14.22
indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt ||
1.14.23 visrāvyāṇyanyatra vakṣyāmaḥ ||
1.14.24 athāvisrāvyāḥ sarvāṅgaśophaḥ
kṣīṇasya cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṃ ca
śvayathavaḥ ||
1.14.25 tatra śastravisrāvaṇaṃ dvividhaṃ
pracchānaṃ sirāvyadhanaṃ ca ||
1.14.26 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ
samamanavagāḍhamanuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusandhīnāṃ
cānupaghāti ||
1.14.27 tatra durvine durviddhe
śītavātayor asvinne bhuktamātre skandatvāc choṇitaṃ na sravatyalpaṃ vā
sravati ||
1.14.28ab madamūrcchāśramārtānāṃ
vātaviṇmūtrasaṃginām |
1.14.28cd nidrābhibhūtabhītānāṃ nṛṇāṃ
nāsṛk pravartate ||
1.14.29 tad duṣṭaṃ śoṇitamanirhriyamāṇaṃ
kaṇḍūśopharāgadāhapākavedanā janayet ||
1.14.30 atyuṣṇe 'tisvinne 'tividdhe 'jñair
vasrāvitamatipravartate tad atipravṛttaṃ śiro
'bhitāpamāndhyamadhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ
pakṣāghātamekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ
cāpādayati ||
1.14.31ab tasmānna śite nātyuṣṇe
nāsvinne nātitāpite |
1.14.31cd yavāgūṃ pratipītasya śoṇitaṃ
mokṣayed bhiṣak ||
1.14.32ab samyaggatvā yadā raktaṃ
svayamevāvatiṣṭhate |
1.14.32cd śuddhaṃ tadā vijānīyāt
samyagvisrāvitaṃ ca tat ||
1.14.33ab lāghavaṃ
vedanāśāntirvyādhervegaparikṣayaḥ |
1.14.33cd samyagvisrāvite liṅgaṃ prasādo
manasas tathā ||
1.14.34ab tvagdoṣā granthayaḥ śophā
rogāḥ śoṇitajāś ca ye |
1.14.34cd raktamokṣaṇaśīlānāṃ na
bhavanti kadācana ||
1.14.35 atha khalvapravartamāne rakte
elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhiḥ samastair vā cūrṇīkṛtair lavanātailapragāḍhair
vraṇamukhamavagharṣayed evaṃ samyak pravartate ||
1.14.36 athātipravṛtte
rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ
śanaiḥ śanair vraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet
sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhir vā cūrṇitābhiḥ kṣaumeṇa
vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair
gāḍhaṃ badhnīyāt śītāccchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiś
copācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanādanantaraṃ vā
tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ
pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣirayūṣarasaiḥ
susnigdhaiś cāśnīyāt upadravāṃś ca yathāsvam upacaret ||
1.14.37ab dhātukṣayāt srute rakte mandaḥ
saṃjāyate 'nalaḥ |
1.14.37cd pavanaś ca paraṃ lopaṃ yāti
tasmāt prayatnaḥ ||
1.14.38ab taṃ nātiśītair laghubhiḥ
snigdhaiḥ śoṇitavardhanaiḥ |
1.14.38cd īṣadamlair anamlair vā
bhojanaiḥ samupācaret ||
1.14.39ab caturvidhaṃ yad etad dhi
rudhirasya nivāraṇam |
1.14.39cd saṃdhānaṃ skandanaṃ caiva
pācanaṃ dahanaṃ tathā ||
1.14.40ab vraṇaṃ kaṣāyaḥ saṃdhatte
raktaṃ skandayate himam |
1.14.40cd tathā saṃpācayed bhasma dāhaḥ
saṃkocayet sirāḥ ||
1.14.41ab askandamāne rudhire saṃdhānāni
prayojayet |
1.14.41cd saṃdhāne bhraśyamāne tu
pācanaiḥ samupācaret |
1.14.42ab kalpair etais tribhir vaidyaḥ
prayateta yathāvidhi |
1.14.42cd asiddhimatsu caiteṣu dāhaḥ
parama iṣyate |
1.14.43ab śeṣadoṣe yato rakte na
vyādhirativartate |
1.14.43cd sāvaśeṣe tataḥ stheyaṃ na tu
kuryād atikramam ||
1.14.44ab dehasya rudhiraṃ mūlaṃ
rudhireṇaiva dhāryate |
1.14.44cd tasmād yatnena saṃrakṣyaṃ
raktaṃ jīva iti sthitiḥ ||
1.14.45ab srutaraktasya sekādyaiḥ śītaiḥ
prakupite 'nile |
1.14.45cd śophaṃ satodaṃ loṣṇena sarpiṣā
pariṣecayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śoṇitavarṇanīyo nāma
caturdaśo 'dhyāyaḥ ||
pañcadaśo 'dhyāyaḥ |
1.15.1 athāto
doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.15.2 yathovāca bhagavān dhanvantariḥ ||
1.15.3 doṣadhātumalamūlaṃ hi śarīraṃ tasmād
eteṣāṃ lakṣaṇamucyamānam upadhāraya ||
1.15.4.1 tatra
praspandanodvahanapūranāvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ
śarīraṃ dhārayati ||
1.15.4.2
rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇā'nugrahaṃ
karoti ||
1.15.4.3
sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā
pravibhakta udakakarmaṇā'nugrahaṃ karoti ||
1.15.5 rasas tuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca
karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ
medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭim asthnāṃ ca asthīni
dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇam
asthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ
ca ||
1.15.6 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ
ca bastipūraṇavikledakṛn mūtraṃ svedaḥ kledatvaksaukumāryakṛt ||
1.15.7 raktalakṣaṇam ārtavaṃ garbhakṛc ca
garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti ||
1.15.8 tatra vidhivat parirakṣaṇaṃ kurvīta
||
1.15.9 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ
vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatā'lpāvāktvam apraharṣo mūḍhasaṃjñatā ca
pittakṣaye mandoṣmāgnitā niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye rūkṣatā'ntardāha
āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ
ca ||
1.15.10 tatra svayonivardhanāny eva
pratīkāraḥ ||
1.15.11 rasakṣaye hṛtpīḍā kampaśūnyātās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā
sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥ kakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ
dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ
meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca
majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye
meḍhravṛṣaṇavedanā'śaktirmaithune cirād vā prasekaḥ praseke
cālparaktaśukradarśanam ||
1.15.12 tatrāpi
svayonivardhanadravyopayogaḥ pratīkāraḥ ||
1.15.13 purīṣakṣaye hṛdayapārśvapīḍā
saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye bastitodo
'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ | svedakṣaye
stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ
svedopayogaś ca ||
1.15.14 ārtavakṣaye
yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca
dravyāṇāṃ vidhivadupayogaḥ | stanyakṣaye stnayor mlānatā stanyāsaṃbhavo
'lpatā vā tatra śleṣmavardhanadravyopayogaḥ | garbhakṣaye
garbhāspandanamanunnatakukṣitā ca tatra prāptabastikālāyāḥ kṣīrabastiprayogo
medhyānnopayogaś ceti ||
1.15.15 ata ūrdhvam ativṛddhānāṃ
doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ | vṛddhiḥ punar eṣāṃ
svayonivardhanātyupasevanād bhavati | tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ
kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca
pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrcchā
balahānir indriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ
śaityaṃ sthairyaṃ gauravam avasādas tandrā nidrā sandhyasthiviśleṣaś ca ||
1.15.16 raso 'tivṛddho hṛdayotkledaṃ
prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ
snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca
asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ
śukrāśmarīmatiprādurbhāvaṃ ca ||
1.15.17 purīṣamāṭopaṃ kukṣau śūlaṃ ca
mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca svedastvaco
daugandhyaṃ kaṇḍūṃ ca ||
1.15.18 ārtavam aṅgamardam atipravṛttiṃ
daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhur muhuḥ pravṛttiṃ todaṃ ca
garbho jaṭharābhivṛddhiṃ svedaṃ ca ||
1.15.19 teṣāṃ yathāsvaṃ saṃśodhanaṃ
kṣapaṇaṃ ca kṣayād aviruddhaiḥ kriyāviśeṣaiḥ prakurvīt ||
1.15.20ab pūrvaḥ pūrvo 'tivṛddhatvād
vardhayed dhi paraṃ param |
1.15.20cd tasam ātipravṛddhānāṃ dhātūnāṃ
hrāsanaṃ hitam ||
1.15.21 balalakṣaṇaṃ balakṣayalakṣaṇaṃ
cāta ūrdhvam upadekṣyāmaḥ | tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ
tejastat khalvojastad eva balam ity ucyate svaśāstrasiddhāntāt ||
1.15.22 tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānām ābhyantarāṇāṃ ca
karaṇānām ātmakāryapratipattir bhavati ||
1.15.23ab ojaḥ somātmakaṃ snigdhaṃ
śuklaṃ śītaṃ sthiraṃ saram |
1.15.23cd viviktaṃ mṛdu mṛtsnaṃ ca
prāṇāyatanamutttamam ||
1.15.24ab dehaḥ sāvayavas tena vyāpto
bhavati dehinām |
1.15.24cd tadabhāvāc ca śīryante
śarīrāṇi śarīriṇām ||
1.15.25 abhighātāt kṣayāt kopāc chokādd
hyānāc chramāt kṣudhaḥ |
1.15.25ab ojaḥ saṃkṣīyate hy ebhyo
dhātugrahaṇaniḥsṛtam |
1.15.25cd tejaḥ samīritaṃ tasmād
visraṃsayate dehinaḥ ||
1.15.26-27 tasya visraṃso vyāpat kṣaya
iti liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ
kriyā'(O.kriyā)sannirodhaś ca visraṃse stabdhagurugātratā vātaśopho
varṇabhedo glānistandrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥ pralāpo
maraṇam iti ca kṣaye ||
1.15.28ab trayo doṣā balasyoktā
vyāpadvisraṃsanakṣayāḥ |
1.15.28cd viśleṣasādau gātrāṇāṃ
doṣavisraṃsanaṃ śramaḥ |
1.15.28ef aprācuryaṃ kriyānāṃ ca
balavisraṃsalakṣaṇam ||
1.15.29ab gurutvaṃ stabdhatā'ṇgeṣu
glānirvarṇasya bhedanam |
1.15.29cd tandrā nidrā vātaśopho
balavyāpadi lakṣaṇam ||
1.15.30ab mūrcchā māṃsakṣāyo mohaḥ
pralāpo 'jñānam eva ca |
1.15.30cd pūrvoktāni ca liṅgāni maraṇaṃ
ca balakṣaye ||
1.15.31 tatra visraṃse vyāpanne ca
kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet ||
1.15.32ab doṣadhātumalakṣīṇo
balakṣīṇi'pi vā naraḥ |
1.15.32cd svayonivardhanaṃ
yattadannapānaṃ prakāṅkṣati ||
1.15.33ab yadyadāhārajātaṃ tu kṣīṇaḥ
prārthayate naraḥ |
1.15.33cd tasya tasya sa lābhe tu taṃ
taṃ kṣayamapohati ||
1.15.34ab yasya dhātukṣayādvāyuḥ saṃjñāṃ
karma ca nāśayet |
1.15.34cd prakṣiṇaṃ ca balaṃ yasya nāsu
śakyaś cikitsitum ||
1.15.35 rasanimittam eva sthaulyaṃ kārśyaṃ
ca | tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya
cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati
tadatisthaulyamāpādayati tamatisthūlaṃ
kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni
kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ
kaphamedoniruddhamārgartvāccālpavyavāyo bhavati āvṛtamārgatvād eva śeṣā
dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati
pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ prāpya pañcatvam
upayāti sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasāṃ atas
tasyotpattihetuṃ pariharet | utpanne tu
śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivadupayogo vyāyāmo
lekhanabastyupayogaś ceti ||
1.15.36 tatra punar vātalāhārasevino
'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram ananukrāman nalpatvān na prīṇāti tasmād
atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv
asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati
śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam
upayāti sarva eva cāsya rogā balavanto bhavanty alpaprāṇatvāt atas
tasyotpattihetuṃ pariharet | utpanne tu
payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇām anyāsaṃ
cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti ||
1.15.37 yaḥ punar ubhayasādhāraṇāny
āseveta tasyān narasaḥ śarīram anukrāman samān dhātūn upacinoti
samadhātutvān madhyaśarīro bhavati sarvakriyāsu samarthaḥ
kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti ||
1.15.38ab atyantagarhitāv etau sadā
sthūlakṛśau narau |
1.15.38cd śreṣṭho madhyaśarīras tu kṛśaḥ
sthūlāt tu pūjitaḥ ||
1.15.39ab doṣaḥ prakupito dhātūn
kṣapayaty ātmatejasā |
1.15.39cd iddhaḥ svatejasā vahnir
ukhāgatam ivodakam ||
1.15.40ab vailakṣaṇyāc charīrāṇām
asthāyitvāt tathaiva ca |
1.15.40cd doṣadhātumalānāṃ tu parimāṇaṃ
na vidyate ||
1.15.41ab eṣāṃ samatvaṃ yac cāpi
bhiṣagbhir avadhāryate |
1.15.41cd na tat svāsthyādṛte śakyaṃ
vaktum anyena hetunā ||
1.15.42ab doṣādīnāṃ tv asamatām
anumānena lakṣayet |
1.15.42cd aprasannendriyaṃ vīkṣya
puruṣaṃ kuśalo bhiṣak ||
1.15.43ab svasthasya rakṣaṇaṃ kuryād
asvasthasya tu buddhimān |
1.15.43cd kṣapayed bṛṃhayec cāpi
doṣadhātumalān bhiṣak |
1.15.43ef tāvad yāvad arogaḥ syād etat
sāmyasya lakṣaṇam ||
1.15.44ab samadoṣaḥ samāgniś ca
samadhātumalakriyaḥ |
1.15.44cd prasannātmendriyamanāḥ svasthā
ity abhidhīyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
doṣadhātumalakṣayavṛddhivijñānīyo nāma pañcadaśo 'dhyāyaḥ ||
ṣoḍaśo 'dhyāyaḥ |
1.16.1 athātaḥ karṇavyadha bandha vidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.16.2 yathovāca bhagavān dhanavatariḥ ||
1.16.3 rakṣābhūṣaṇanimittaṃ bālasya karṇau
vidhyete | tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke
kumāradharāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan
bhiṣag vāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ
śanair dakṣiṇahastena rju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ
dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet ||
1.16.4 śoṇita bahutvena vedanayā
cānyadeśaviddham iti jānīyāt nirupadravatayā taddeśaviddham iti ||
1.16.5 tatrājñena yadṛcchayā viddhāsu
sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti | tatra kālikāyāṃ jvaro
dāhaḥ śvayathur vedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca
lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti | teṣu
yathāsvaṃ pratikurvīta ||
1.16.6 kliṣṭajihmāpraśastasūcīvyadhād
gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā
vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍa mūla mañjiṣṭhā yava tila kalkair
madhughṛtapragāḍhair ālepayet tāvad yāvat surūḍha iti surūḍhaṃ cainaṃ punar
vidhyet vidhānaṃ tu pūrvoktam eva ||
1.16.7 tatra samyagviddham āmatailena
pariṣecayet tryahāt tryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tam
eva ||
1.16.8 atha vyapagatadoṣopadrave karṇe
vardhanārthaṃ laghuvardhanakaṃ kuryāt ||
1.16.9ab evaṃ vivardhitaḥ karṇaś chidyate
tu dvidhā nṛṇām |
doṣato vā'bhighātād vā sandhānaṃ tasya me śṛṇu ||
1.16.10 tatra samāsena
pañcadaśakarṇabandhākṛtayaḥ | tad yathā nemisandhānaka utpalabhedyako
vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasandhiko
'rdhakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka
iti | teṣu pṛthulāyatasamobhayapālir nemisandhānakaḥ vṛttāyatasamobhayapālir
utpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ
abhyantaradīrghaikapālir āsaṅgimaḥ bāhya dīrghaikapālir gaṇḍakarṇaḥ
| apālir ubhayato'py āhāryaḥ pīṭhopamapālir ubhayataḥ kṣīṇaputrikāśrito
nirvedhimaḥ | sthūlāṇusamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir
itarālpapāliḥ | kapāṭasandhikaḥ bāhyadīrghaikapālir itarālpapālir
ardhakapāṭasandhikaḥ | tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ
svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ |
tatra śuṣkaśaṣkulir utsannapālir itarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ
paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālir vallīkarṇaḥ
grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ
nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti | baddheṣv api tu
śopha dāha rāga pāka piḍakā srāva yuktā na siddhim upayānti ||
1.16.11 bhavanti cātra |*
1.16.11ab yasya pālidvayam api karṇasya
na bhaved iha |
1.16.11cd karṇapīṭhaṃ same madhye tasya
viddhvā vivardhayet ||
1.16.12ab bāhyāyām iha dīrghāyāṃ sandhir
ābhyantaro bhavet |
1.16.12cd ābhyantarāyāṃ dīrghāyāṃ
bāhyasandhir udāhṛtaḥ ||
1.16.13ab ekaiva tu bhavet pāliḥ sthūlā
pṛthvī sthirā ca yā |
1.16.13cd tāṃ dvidhā pāṭayitvā tu
chittvā copari sandhayet ||
1.16.14ab gaṇḍād utpāṭya māṃsena
sānubandhena jīvatā |
1.16.14cd karṇapālīm āpāles tu kuryān
nirlikhya śāstravit ||
1.16.15 ato nyatamaṃ bandhaṃ cikīrṣur
agropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataś cātropaharet surāmaṇḍaṃ
kṣīram udakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti | tato 'ṅganāṃ puruṣaṃ vā
grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ ca kṛtvā bandham
upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitam
avekṣya duṣṭam aduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe
śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punar
avalikhyānunnatam ahīnam aviṣamaṃ ca karṇasandhiṃ sanniveśya sthitaraktaṃ
sandadhyāt | tato madhughṛtenābhyajya picuprotayor anyatareṇāvaguṇṭhya
sūtreṇānavagāḍhaman atiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam
upadiśed dvivraṇīyoktena ca vidhānenopacaret ||
vighaṭṭanaṃ divāsvapnaṃ vyāyāmam atibhojanam |
vyavāyam agnisaṃtāpaṃ vākśramaṃ ca vivarjayet ||
1.16.16.1ab (?āmatailaparīṣekaṃ
trirātramavacārayet |
1.16.16.1cd tatas tailena saṃsṛṣṭaṃ
tryahādapanayet picum ||)
1.16.17 na cāśuddharaktam
atipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe rakte rūḍho
'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ
kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti ||
1.16.18 āmatailena trirātraṃ pariṣecayet
trirātrāc ca picuṃ parivartayet | sa yadā surūḍho nirupadravaḥ savarṇo
bhavati tadainaṃ śanaiś śanair abhivardhayet | ato 'nyathā
saṃrambhadāhapākarāgavedanāvān punaś chidyate vā ||
1.16.19 athāsyāpraduṣṭasyābhivardhanārtham
abhyaṅgaḥ | tad yathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpis
tailaṃ gaurasarṣapajaṃ ca yathālābhaṃ
saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ
tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt ||
1.16.20 sveditonmarditaṃ karṇaṃ
snehenaitena yojayet |
ato 'nupadravaḥ samyag balavāṃś ca vivardhate ||
1.16.21 yavāśvagandhāyaṣṭyāhvais tilaiś
codvartanaṃ hitam |
śatāvaryaśvagandhābhyāṃ payasyair aṇḍajīvanaiḥ ||
1.16.22 tailaṃ vipakvaṃ sakṣīram abhyaṅgāt
pālivardhanam |
ye tu karṇā na vardhante svedasnehopapāditāḥ ||
1.16.23 teṣām apāṅgadeśe tu kuryāt
pracchānam eva tu |
1.16.23cd bāhyacchedaṃ na kurvīta
vyāpadaḥ syus tato dhruvāḥ ||
1.16.24 baddhamātraṃ tu yaḥ karṇaṃ
sahasaivābhivardhayet |
āmakośī samādhmātaḥ kṣipram eva vimucyate ||
1.16.25 jātaromā suvartmā ca śliṣṭasandhiḥ
samaḥ sthiraḥ |
surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayec chanaiḥ ||
1.16.26.0 amitāḥ karṇabandhās tu vijñeyāḥ
kuśalair iha |
yo yathā suviśiṣṭaḥ syāt taṃ tathā viniyojayet ||
1.16.26.1 (karṇapālyāmayān nṝṇāṃ punar
vakṣyāmi suśruta |
karṇapalyāṃ prakupaitā vātapittakaphās trayaḥ ||
1.16.26.3 dvidhā vāpy atha saṃsṛṣṭāḥ
kurvanti vividhā rujaḥ |
visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike ||
dāhavisphoṭajananaṃ śophaḥ pākaś ca paittike |
kaṇḍūḥ saśvayathuḥ stambho gurutvaṃ ca kaphātmake ||
1.16.26.4 yathādoṣaṃ ca saṃśodhya kuryāt
teṣāṃ cikitsitam |
svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ ||
1.16.26.5 mṛdvīṃ kriyāṃ bṛṃhaṇīyair
yathāsvaṃ bhojanais tathā |
ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartum arhati ||
1.16.26.6 ata ūrdhvaṃ nāmaliṅgair vakṣye
pālyām upadravān |
atpāṭakaś cotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam ||
1.16.26.7 avamanthaḥ sakaṇḍūko granthiko
jambulas tathā |
srāvī ca dāhavāṃś caiva śṛṇveṣāṃ kramaśaḥ kriyām ||
1.16.26.8 apāmārgaḥ sarjarasaḥ
pāṭalālakucatvacau |
utpāṭake pralepaḥ syāt tailam ebhiś ca pācayet ||
1.16.26.9 śampākaśigrupūtīkān godhāmedo
'tha tadvasām |
vārāhaṃ gavyam aiṇeyaṃ pittaṃ sarpiś ca saṃsṛjet ||
1.16.26.10 lepam utpuṭake dadyāt tailam
ebhiś ca sādhitam |
gaurīṃ sugandhāṃ saśyāmām anantāṃ taṇḍulīyakam |
1.16.26.11 śyāve pralepanaṃ dadyāt
tailam ebhiś ca sādhitam |
pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathā syād uṣṇakāñjikam ||
1.16.26.12 dadyāl lepaṃ sakaṇḍūke
tailam ebhiś ca sādhitam |
vraṇībhūtasya deyaṃ syād idaṃ tailaṃ vijānatā ||
1.16.26.13
madhukakṣīrakākolījīvakādyair vipācitam |
godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtabṛṃhaṇe ||
1.16.26.14 pralepanam idaṃ dadyād
avasicyāvamanthake |
prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavam eva ca ||
1.16.26.15 tailam ebhiś ca saṃpakvaṃ
śṛṇu kaṇḍūmataḥ kriyām |
sahadevā viśvadevā ajākṣīraṃ sasaindhavam |
etair ālepanaṃ dadyāt tailam ebhiś ca sādhitam ||
1.16.26.16 granthike guṭikāṃ pūrvaṃ
srāvayed avapāṭya tu |
tataḥ saindhavacūrṇaṃ tu ghṛṣṭvā lepaṃ pradāpayet ||
1.16.26.17 likhitvā tatsrutaṃ ghṛṣṭvā
cūrṇair lodhrasya jambule |
kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayet tataḥ ||
1.16.26.18 madhuparṇī madhūkaṃ ca ma
madhukaṃ madhunā saha |
lepaḥ srāviṇi dātavyas tailam ebhiś ca sādhitam ||
1.16.26.19 pañcavalkaiḥ samadhukaiḥ
piṣṭais taiś ca ghṛtānvitaiḥ |
jīvakādyaiḥ sasarpiṣkair dahyamānaṃ pralepayet ||)
viśleṣitāyās tv atha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||
1.16.28 tena pramāṇena hi gaṇḍapārśvād
utkṛtya baddhaṃ tv atha nāsikāgram |
vilikhya cāśu pratisaṃdadhīta
tat sādhubandhair bhiṣag apramattaḥ ||
1.16.29 susaṃhitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya baddhvā |
pronnamya cainām avacūrṇayet tu
pataṅgayaṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā sitena
tailena siñced asakṛt tilānām |
ghṛtaṃ ca pāyyaḥ sa naraḥ sujīrṇe
snigdho virecyaḥ sa yathopadeśam ||
rūḍhaṃ ca sandhānam upāgataṃ syāt
tad ardhaśeṣaṃ tu punar nikṛntet |
hīnāṃ punar vardhayituṃ yateta
samāṃ ca kuryād ativṛddhamāṃsām ||
1.16.32 nāḍīyogaṃ vinauṣṭhasya
nāsāsandhānavad vidhim |
ya evam eva jānīyāt sa rājñaḥ kartum arhati ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
karṇavyadhabandhavidhirnāma ṣoḍaśo 'dhyāyaḥ ||
saptadaśo 'dhyāyaḥ |
1.17.1 athāta āmapakvaiṣaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.17.2 yathovāca bhagavān dhanvantariḥ ||
1.17.3 śophasamutthānā
granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair
vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅnāṃsasthāyī doṣasaṃghātaḥ
śarīraikadeśotthitaḥ śopha ity ucyate ||
1.17.4 sa ṣaḍvidho
vātapittakaphaśoṇitasannipātāgantunimittaḥ | tasya doṣarūpavyañjanair
lakṣaṇāni vyākhyāsyāmaḥ | tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo
mṛduranavasthitāstodāyaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ
sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ
pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī kaṇḍvādayaś cātra
vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo
'tikṛṣṇaś ca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||
1.17.5 sa yadā bāhyābhyantaraiḥ
kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvād vā doṣāṇāṃ
tadā pākābhimukho bhavati | tasyāmsya pacyamānasya pakvasya ca
lakṣaṇamucyamānam upadhāraya | tatra mandoṣmatā tvaksavarṇatā śītaśophatā
sthairyaṃ mandavedanatā'lpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva
nistudyate daśyata iva pipīlikābhis tābhiś ca saṃsarpyata iva chidyata iva
śastreṇa bhidyata iva śaktibhis tāḍyata iva daṇḍena pīḍyata iva pāṇinā
ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃ oṣacoṣaparīdāhāś
ca bhavanti vṛś cikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti
ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ
śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ
pāṇḍutā'lpaśophatā valīprādurbhāvastvakparipuṭanaṃ
nimnadarśanamaṅgulyā'vapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya
prapīḍayatyekamantamante vā'vapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā
vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam ||
1.17.6 kaphajeṣu tu rogeṣu gambhīragatitvād
abhighātajeṣu vā keṣucid asamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti
manyamāno bhiṣaṅnoham upaiti | yatra hi tvaksavarṇatā śītaśophatā
sthaulyamalparujatā'śmavac ca ghanatā na tatra moham upeyād iti ||
1.17.7ab āmaṃ vipacyamānaṃ ca samyak
pakvaṃ ca yo bhiṣak |
1.17.7cd jānīyāt sa bhavedvaidyaḥ
śeṣāstaskaravṛttayaḥ ||
1.17.8ab vātādṛte nāsti rujā na pākaḥ
pittādṛte nāsti kaphāc ca pūyaḥ |
1.17.8cd tasmāt samastāḥ paripākakāle
pacanti śophāṃstraya eva doṣāḥ ||
1.17.9ab kālāntareṇābhyuditaṃ tu pittaṃ
kṛtvā vaśe vātakaphau prasahya |
1.17.9cd pacaty ataḥ śoṇitam eva pāko
mato 'pareṣāṃ viduṣāṃ dvitīyaḥ ||
1.17.10 tatra āmacchede
māṃsasirāsnāyvasthisandhivyāpādanam atimātraṃ śoṇitātipravṛttir
vedanāprādurbhāvo 'vadaraṇam anekopadravadarśanaṃ kṣatavidradhirvā bhavati |
sa yadā bhayamohābhyāṃ pakvam apy apakvam iti manyamānaś ciram upekṣate
vyādhiṃ vaidyas tadā gambhīrānugato dvāram alabhamānaḥ pūyaḥ svam āśrayam
avadā(ā.dī)ryotasaṅgaṃ mahāntam avakāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo
bhavaty asādhyo veti ||
1.17.11ab yaś chinatty āmam ajñānād yaś
ca pakvam upekṣate |
1.17.11cd śvapacāv iva mantavyau tāv
aniścitakāriṇau ||
1.17.12ab prāk śastrakarmaṇaś ceṣṭaṃ
bhojayed āturaṃ bhiṣak |
1.17.12cd madyapaṃ pāyayen madyaṃ tīkṣṇaṃ
yo vedanāsahaḥ ||
1.17.13ab na mūrcchaty annasaṃyogān
mattaḥ śastraṃ na budhyate |
1.17.13cd tasmād avaśyaṃ bhoktavyaṃ
rogeṣūkteṣu karmaṇi ||
1.17.14ab prāṇo hy ābhyantaro nṇṇāṃ
bāhyaprāṇaguṇānvitaḥ |
1.17.14cd dhārayaty avirodhena śarīraṃ
pāñcabhautikam ||
1.17.15ab alpo mahān vā kriyayā vinā yaḥ
samucchritaḥ pākam upaiti śophaḥ |
1.17.15cd viśālamūlo viṣamo vidagdhaḥ sa
kṛcchritāṃ yāty avagāḍhadoṣaḥ ||
1.17.16ab ālepavisrāvaṇaśodhanais tu
samyak prayukair yadi nopaśāmyet |
1.17.16cd pacyet śīghraṃ samam alpamūlaḥ
sa piṇḍitaś copari connataḥ syāt ||
1.17.17ab kakṣaṃ samāsādya yathaiva
vahnir vāte(ā.yvī)ritaḥ saṃdahati prasahya |
1.17.17cd tathaiva pūyo 'py aviniḥsṛto
hi māṃsaṃ sirāḥ snāyu ca khādatīha ||
1.17.18ab ādau vimlāpanaṃ kuryād
dvitīyam avasecanam |
1.17.18cd tṛtīyam upanāhaṃ tu caturthīṃ
pāṭanakriyām ||
1.17.19ab pañcamaṃ śodhanaṃ kuryāt
ṣaṣṭhaṃ ropaṇam iṣyate |
1.17.19cd ete kramā vraṇasyoktāḥ
saptamaṃ vaikṛtāpaham ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āmapakvaiṣaṇīyo 'nāma
saptadaśo 'dhyāyaḥ ||
aṣṭādaśo 'dhyāyaḥ |
1.18.1 athāto vraṇālepanabandhavidhim
adhyāyaṃ vyākhyāsyāmaḥ ||
1.18.2 yathovāca bhagavān dhanvantariḥ ||
1.18.3 ālipa ādya upakramaḥ eṣa
sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato
bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca ||
1.18.4 tatra pratilomamālimpennānulomam |
pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś
ca sirāmukhairvīryaṃ prāpnoti ||
1.18.5 na ca śuṣyamāṇamupekṣeta anyatra
pīḍayitavyāt śuṣko hy apārthako rukkaraś ca ||
1.18.6 sa trividhaḥ pralepaḥ pradeha ālepaś
ca | teṣām antaraṃ pralepaḥ śītas tanur aviśoṣī viśoṣī ca pradehas tūṣṇaḥ
śīto vā bahalo 'bahur aviśoṣī ca madhaymo 'trālepaḥ | tatra
raktapittaprasādakṛd ālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano
ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yas tu
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddālepanasaṃjñaḥ
tenāsrāvasannirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca
bhavati ||
1.18.7ab avidagdheṣu śopheṣu hitam
ālepanaṃ bhavet |
1.18.7cd yathāsvaṃ doṣaśamanaṃ
dāhakaṇḍūrujāpaham ||
1.18.8ab tvakprasādanam evāgryaṃ
māṃsaraktaprasādanam |
1.18.8cd dāhapraśamanaṃ śreṣṭhaṃ
todakaṇḍūvināśanam ||
1.18.9ab marmadeśeṣu ye togā guhyeṣv api
tathā nṛām |
1.18.9cd saṃśodhanāya teṣāṃ hi kuryād
ālepanaṃ bhiṣak ||
1.18.10ab (?ṣaḍbhāgaṃ paittike snehaṃ
catrubhāgaṃ tu vātike |
1.18.10cd aṣṭabhāgaṃ tu kaphaje
snehamātrāṃ pradāpayet ||)
1.18.11 tasya
pramāṇamārdramāhiṣacarmotsedham upadiśanti ||
1.18.12 na cālepaṃ rātrau prayuñjīta mā
bhūc chaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)r iti ||
1.18.13ab pradehasādhye vyādhau tu
hitamālepanaṃ divā |
1.18.13cd pittaraktābhighātotthe saviṣe
ca viśeṣataḥ ||
1.18.14ab na ca paryuṣitaṃ lepaṃ
kadācidavacārayet |
1.18.14cd uparyupari lepaṃ tu na kadācit
pradāpayet ||
1.18.15ab ūṣmāṇaṃ vedanāṃ dāhaṃ
ghanatvājjanayet sa hi |
1.18.15cd na ca tenaiva lepena pradehaṃ
dāpayet punaḥ |
1.18.15ef śuṣkabhāvāt sa nirvīryo yukto
'pi syād apārthakaḥ ||
1.18.16 ata ūrdhvaṃ vraṇabandhanadravyāṇy
upadekṣyāmaḥ tad yathā
kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti
teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataś caiṣām ādeśaḥ ||
1.18.17 tatra
kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ
pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ ||
1.18.18 tatra kośamaṅguṣṭhāṅguliparvasu
vidadhyāt dāmasaṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ
anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalaṃ
aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu
khaṭvāṃ apāṅgayoś cīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ
cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīm iti yo vā
yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt ||
1.18.19 yantraṇam ūrdhvamadhistiryak ca ||
1.18.20 tatra ghanāṃ kavalikāṃ dattvā
vāmahastaparikṣepamṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt
| na ca vraṇasyopari kuryād granthim ābādhakaraṃ ca ||
1.18.21 na ca vikeśikauṣadhe 'tisnigdhe
'tirūkṣe viṣame vā kurvīta yasmād atisnehāt kledo raukṣyāc chedo
durnyāsāhraṇavartmāvagharṣaṇam iti ||
1.18.22 tatra vraṇayatanaviśeṣād
bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti ||
1.18.23ab pīḍayannarujo gāḍhaḥ
socchvāsaḥ śithilaḥ smṛtaḥ |
1.18.23cd naiva gāḍho na śithilaḥ samo
bandhaḥ prakīrtitaḥ ||
1.18.24 tatra
sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ
śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu
ca śithila ti ||
1.18.25 tatra paittikaṃ gāḍhasthāne samaṃ
badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca
ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ
vātaduṣṭaṃ ca ||
1.18.26 tatra paittikaṃ śaradi grīṣme
dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt
vātopadrutamapyevam | evamabhyūhya bandhaviparyayaṃ ca kuryāt ||
1.18.27 tatra samaśithilasthāneṣu gāḍhaṃ
baddhe vikeśikauṣadhanair arthakyaṃ śophavedanāprādurbhāvaś ca
gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ
paṭṭasaṃcārāhraṇavartmāvagharṣanam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca
guṇābhāva iti ||
1.18.28 aviparītabandhe vedanopaśāntir
asṛkprasādo mārdavaṃ ca ||
1.18.29 abadhyamāno
daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate
vraṇo vividhavedanopadrutaś ca duṣṭatām upaity ālepanādīni cāsya viśoṣam
upayānti ||
1.18.30ab cūrṇitaṃ mathitaṃ bhagnaṃ
viśliṣṭam atipātitam |
1.18.30cd asthisnāyusirācchinnam āśu
bandhena rohati ||
1.18.31ab sukham evaṃ vraṇī śete sukhaṃ
gacchati tiṣṭhati |
1.18.31cd sukhaṃ śayyāsanasthasya
kṣipraṃ saṃrohati vraṇaḥ ||
1.18.32 abandhyāḥ
pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ
kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti ||
1.18.33ab kuṣṭhinām agnidagdhānāṃ piḍakā
madhumehinām |
1.18.33cd karṇikāś conduruviṣe
viṣajuṣṭavraṇāś ca ye ||
1.18.34ab māṃsāpāke na badhyante
gudapāke ca dāruṇe |
1.18.34cd svabuddhyā cāpi vibhajet
kṛtyākṛtyāṃś ca buddhimān ||
1.18.35ab deśaṃ doṣaṃ ca vijñāya vraṇaṃ
ca vraṇakovidaḥ |
1.18.35cd ṛtūṃś ca parisaṃkhyāya tato
bandhān niveśayet ||
1.18.36ab ūrdhvaṃ tiryagadhastācca
yantraṇā trividhā smṛtā |
1.18.36cd yathā ca badhyate bandhas
tathā vakṣyāmyaśeṣataḥ ||
1.18.37ab ghanāṃ kavalikāṃ dattvā mṛdu
caivāpi paṭṭakam |
1.18.37cd vikeśikāmauṣadhaṃ ca
nātisnigdhaṃ samācaret ||
1.18.38ab prakledayatyatisnigdhā tathā
rūkṣā kṣiṇoti ca |
1.18.38cd yuktasnehā ropayati durnyastā
vartma gharṣati ||
1.18.39ab viṣamaṃ ca vraṇaṃ kuryāt
stambhayet srāvayet tathā |
1.18.39cd yathāvraṇaṃ viditvā tu yogaṃ
vaidyaḥ prayojayet ||
1.18.40ab pittaje raktaje vā'pi sakṛteva
parikṣipet |
1.18.40cd asakṛt kaphaje vā'pi vātaje ca
vicakṣaṇaḥ ||
1.18.41ab talena pratipīḍyātha srāvayed
anulomataḥ |
1.18.41cd sarvāṃś ca bandhān gūḍhāntān
sandhīṃś ca viniveśayet ||
1.18.42ab oṣṭhasyāpyeṣa sandhāne
yathoddiṣṭo vidhiḥ smṛtaḥ |
1.18.42cd buddhyotprekṣyābhiyuktena
tathā cāsthiṣu jānatā ||
1.18.43ab uttiṣṭhato niṣaṇṇasya śayanaṃ
vā'dhigacchataḥ |
1.18.43cd gacchato vividhair yānair
nāsya duṣyati sa vraṇaḥ ||
1.18.44ab ye ca syur māṃsasaṃsthā vai
tvaggatāś ca tathā vraṇāḥ |
1.18.44cd sandhyasthikoṣṭhaprāptāś ca
sirāsnāyugatās tathā ||
1.18.45ab tathā'vagāḍhagambhīrāḥ sarvato
viṣamasthitāḥ |
1.18.45cd naite sādhayituṃ śakyā ṛte
bandhādbhavanti hi ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
vraṇālepanabandhavidhirnāmāṣṭādaśo 'dhyāyaḥ ||
ekonaviṃśo 'dhyāyaḥ |
1.19.1 athāto vraṇitopāsanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.19.2 yathovāca bhagavān dhanvantriḥ ||
1.19.3 vraṇitasya
prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvād ikaṃ karyam ||
1.19.4ab praśastavāstuni gṛhe
śucāvātapavarjite |
1.19.4cd nivāte na ca rogāḥ syuḥ
śārīrāgantumānasāḥ ||
1.19.5 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ
manojñaṃ prākśiraskaṃ saśastraṃ kurvīt ||
1.19.6ab sukhaceṣṭāpracāraḥ syāt
svāstīrṇe śayane vraṇī |
1.19.6cd prācyāṃ diśi sthitā
devāstatpūjārthaṃ ca tacchiraḥ ||
1.19.7 tasmin suhṛdbhir anukūlaiḥ
priyaṃvadair upāsyamāno yatheṣṭamāsīt ||
1.19.8ab suhṛdo vikṣipantyāśu kathābhir
vraṇavedanāḥ |
1.19.8cd āśvāsayanto bahuśastvanukūlāḥ
priyaṃvadāḥ ||
1.19.9 na ca divānidrāvaśagaḥ syāt ||
1.19.10ab divāsvapnāddraṇe
kaṇḍūrgātrāṇāṃ gauravaṃ tathā |
1.19.10cd śvayathurvedanā rāgaḥ srāvaś
caiva bhṛśaṃ bhavet ||//
1.19.11
utthānasaṃveśanaparivartanacaṅkramaṇoccair bhāṣaṇādyāsvātmaceṣṭāsvapramatto
vraṇaṃ saṃrakṣet ||
1.19.12ab sthānāsanaṃ caṅkramaṇaṃ
divāsvapnaṃ tathaiva ca |
1.19.12cd vraṇito na niṣeveta śaktimān
api mānavaḥ ||
1.19.13ab utthānādyāsanaṃ sthānaṃ śayyā
cātiniṣevitā |
1.19.13cd prāpnuyānmārutādaṅge
rujastasmād vivarjayet ||
1.19.14 gamyānāṃ ca strīṇāṃ
saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet ||
1.19.15ab strīdarśanādibhiḥ śukraṃ
kadāciccalitaṃ sravet |
1.19.15cd grāmyadharmakṛtāndoṣān so
'saṃsarge 'pyavāpnuyāt ||
1.19.16
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn
pariharet ||
1.19.17ab takrānto navadhānyādiryo 'yaṃ
varga udāhṛtaḥ |
1.19.17cd doṣasaṃjanano hyeṣa vijñeyaḥ
pūyavardhanaḥ ||
1.19.18 madyapaś ca
maireyāriṣṭāsavaśīdhusurāvikārān pariharet ||
1.19.19ab madyamamlaṃ tathā rūkṣaṃ
tīkṣṇamuṣṇaṃ ca vīryataḥ |
1.19.19cd āśukāri ca tat pītaṃ kṣipraṃ
vyāpādayed draṇam ||
1.19.20
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā
bādhāḥ pariharet ||
1.19.21ab vraṇinaḥ saṃprataptasya
kāraṇair evam ādibhiḥ |
1.19.21cd kṣīṇaśoṇitamāṃsasya bhuktaṃ
samyaṅga jīryati ||
1.19.22ab ajīrṇāt pavanādīnāṃ vibhramo
balavān bhavet |
1.19.22cd tataḥ
śopharujāsrāvadāhapākānavāpnuyāt ||
1.19.23 sadā nīcanakharomṇā śucinā
śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | tat kasya
hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi
māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ
jighāṃsūni vā kadācit ||
1.19.24ab teṣāṃ satkārakāmānāṃ
prayatetāntarātmanā |
1.19.24cd dhūpabalyupahārāṃś ca
bhakṣyāṃś caivopahārayet ||
1.19.25 te tu saṃtarpitā ātmavantamk na
hiṃsyuḥ | tasmāt satatamatandrito janaparivṛto nityaṃ
dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sāṃpanmaṅgalamano 'nukūlāḥ
kathāḥ śṛṇvannāsīta ||
1.19.26ab saṃpadādyanukūlābhiḥ kathābhiḥ
prītamānasaḥ |
1.19.26cd āśāvān vyādhimokṣāya kṣipraṃ
sukhamavāpnuyāt ||
1.19.27 ṛgyajuḥsāmātharvavedābhihitair
aparaiś cāśīrvidhānair upādhyāyā bhiṣajaś ca sandhyayo rakṣāṃ kuryuḥ ||
1.19.28ab sarṣapāriṣṭapatrābhyāṃ sarpiṣā
lavaṇena ca |
1.19.28cd dvirahnaḥ kārayed dhūpaṃ
daśarātramatandritaḥ ||
1.19.29 chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃ
jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ
sahasravīryāṃ siddhārthakāṃś ca śirasā dhārayet ||
1.19.30ab vyajyeta bālavyajanair vraṇaṃ
na ca vighaṭṭayet |
1.19.30cd na tudenna ca kaṇḍūyecchayānaḥ
paripālayet ||
1.19.31ab anena vidhinā yuktamādāveva
niśācarāḥ |
1.19.31cd vanaṃ keśāriṇā+ākrāntaṃ
varjayanti mṛgā iva ||
1.19.32ab jīrṇaśālyodanaṃ
snigdhamalpamuṣṇaṃ dravottaram |
1.19.32cd bhuñjāno jāṅgalair māṃsaiḥ
śīghraṃ vraṇam apohati ||
1.19.33ab
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ |
1.19.33cd bālamūlakavātārkapaṭolaiḥ
kāravellakaiḥ ||
1.19.34ab sadāḍimaiḥ sāmalakair
ghṛtabhṛṣṭaiḥ sasaindhavaiḥ |
1.19.34cd anyair evaṃguṇair vā'pi
mudgādīnāṃ rasena vā ||
1.19.35ab śaktūn vilepīṃ kulmāṣaṃ jalaṃ
cāpi śṛtaṃ pibet |
1.19.35cd divā na nidrāvaśago
nivātagṛhagocaraḥ || ^
1.19.35ef vraṇī vaidyavaśe tiṣṭhan
śīghraṃ vraṇamapohati |
1.19.36ab vraṇe śvayathurāyāsāt sa ca
rāgaś ca jāgarāt |
1.19.36cd tau ca ruk ca divāsvāpāttāś ca
mṛtyuś ca maithunāt ||
1.19.37ab evaṃvṛttasamācāro vraṇī
saṃpadyate sukhī |
1.19.37cd āyuś ca dīrghamāpnoti
dhanvantarivaco yathā ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyo
namaikonaviṃśo 'dhyāyaḥ ||
viṃśatitamo 'dhyāyaḥ |
1.20.1 athāto hitāhitīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.20.2 yathovāca bhagavān dhanvantariḥ ||
1.20.3 yadvāyoḥ pathyaṃ tat
pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vā'stīti
kecidācāryā bruvate | tat tu na samyak | iha khalu yasmāddravyāṇi
svabhāvataḥ saṃyogataś caikāntahitānyekāntāhitāni hitāhitāni ca bhavanti ||
1.20.4 tatra ekāntahitāni jātisātmyāt
salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu
pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni
tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
1.20.5 ataḥ sarvaprāṇināmayamāhārārthaṃ
varga upadiśyate tadyathā
raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya
eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ
māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ
cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ
saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ ||
1.20.6 tathā
brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ
pathyatamāḥ ||
1.20.7 ekāntahitānyekāntāhitāni ca
prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
1.20.8 saṃyogatastvaparāṇi viṣatulyāni
bhavanti | tadyathā
vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś
ca naikadhyamaśnīyāt payasā ||
1.20.9ab rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ
dehaṃ ca buddhimān |
1.20.9cd avekṣyāgnyādikān bhāvān
rogavṛtteḥ prayojayet ||
1.20.10ab avasthāntarabāhulyādrogādīnāṃ
vyavasthitam |
1.20.10cd dravyaṃ necchanti bhiṣaja
icchanti svastharakṣaṇe ||
1.20.11ab dvayor anyatarādāne vadanti
viṣadugdhayoḥ |
1.20.11cd dugdhasyaikāntahitatāṃ
viṣamekāntato 'hitam ||
1.20.12ab evaṃ yuktaraseṣveṣu dravyeṣu
salilādiṣu |
1.20.12cd ekāntahitatāṃ viddhi vatsa
suśrta nānyathā ||
1.20.13 ato 'nyāny api saṃyogādahitāni
vakṣyāmaḥ na vavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā
grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ
jātukaśākaṃ vā'śnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ
pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu
coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ
sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ
madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa
mūlakamāmrajāmbavaśvāvicchūkaragodhāś ca sarvāṃś ca matsyān payasā viśeṣeṇa
cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ
payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā ||
1.20.14 ataḥ karmaviruddhān vakṣyāmaḥ
kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś
cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane
daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane
śrṇgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ
nārikelena varāhavasā paribhṛṣṭāṃ balākāṃ bhāsamaṅgāraśūlyaṃ nāśnīyād iti ||
1.20.15 ato mānaviruddhān vakṣyāmaḥ
madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau
vā viśeṣādāntarīkṣodakānupānau ||
1.20.16 ata ūrdhvaṃ rasadvandvāni rasato
vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau
rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ
madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ
amlakaṭukau rasavipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau
rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau
rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||
1.20.17 taratamayogayuktāṃś ca
bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarjayet ||
1.20.18ab viruddhānyevamādīni vīryato
yāni kāni ca |
1.20.18cd tānyekāntāhitānyeva śeṣaṃ
vidyāddhitāhitam ||
1.20.19ab vyādhimindriyadaurbalyaṃ
maraṇaṃ cādhigacchati |
1.20.19cd viruddharasavīryāṇi bhuñjāno
'nātmavānnaraḥ ||
1.20.20ab yatkiṃciddoṣamutkleśya bhuktaṃ
kāyānna nirharet |
1.20.20cd rasādiṣvayathārthaṃ vā
tadvikārāya kalpate ||
1.20.21ab viruddhāśanajān rogān
pratihanti virecanam |
1.20.21cd vamanaṃ śamanaṃ vā'pi pūrvaṃ
vā hitasevanam ||
1.20.22ab sātymyato 'lpatayā vā'pi
dīptāgnestaruṇasya ca |
1.20.22cd snigdhavyāyāmabalināṃ
viruddhaṃ vitathaṃ bhavet ||
1.20.23 atha vātaguṇān vakṣyāmaḥ
1.20.23ab pūrvaḥ samadhuraḥ snigdho
lavaṇaś caiva mārutaḥ |
1.20.23cd gururvidāhajanano
raktapittābhivardhanaḥ ||
1.20.24ab kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ
śleṣmalāś ca |
1.20.24cd teṣām eva viśeṣeṇa sadā
rogavivardhanaḥ ||
1.20.25ab vātalānāṃ praśastaś ca
śrāntānāṃ kaphaśoṣiṇām |
1.20.25cd teṣām eva viśeṣeṇa
vraṇakledavivardhanaḥ ||
1.20.26ab madhuraś cāvidāhī ca
kaṣāyānuraso laghuḥ |
1.20.26cd dakṣiṇo mārutaḥ śreṣṭhaś
cakṣuṣyo balavardhanaḥ ||
1.20.27ab raktapittapraśamano na ca
vātaprakopaṇaḥ |
1.20.27cd viśado rūkṣaparuṣaḥ kharaḥ
snehabalāpahaḥ ||
1.20.28ab paścimo mārutastīkṣṇaḥ
kaphamedoviśoṣaṇaḥ |
1.20.28cd sadyaḥ prāṇakṣayakaraḥ śoṣaṇas
tu śarīriṇām ||
1.20.29ab uttaro mārutaḥ snigdho
mṛdurmadhura eva ca |
1.20.29cd kaṣāyānurasaḥ śīto doṣāṇāṃ
cāprakopaṇaḥ ||
1.20.30ab tasmāc ca prakṛtisthānāṃ
kledano balavardhanaḥ |
1.20.30cd kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa
tu pūjitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāma viṃśo
'dhyāyaḥ ||
ekaviṃśatitamo 'dhyāyaḥ |
1.21.1 athāto vraṇapraśnam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.21.2 yathovāca bhagavān dhanvantariḥ ||
1.21.3 vātapittaśleṣmāṇa eva
dehasaṃbhavahetavaḥ | tair evāvyāpannair adhomadhyor dhvasanniviṣṭaiḥ
śarīramidaṃ dhāryate 'gāramiva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke
| ta eva ca vyāpannāḥ pralayahetavaḥ | tadebhir eva śoṇitacaturthaiḥ
saṃbhavasth itipralayeṣv apyavirahitaṃ śarīraṃ bhavati ||
1.21.4ab narte dehaḥ kaphādasti na
pittānna ca mārutāt |
1.21.4cd śoṇitād api vā nityaṃ deha etais
tu dhāryate ||
1.21.5 tatra vā gatigandhanayor iti dhātuḥ
tapa santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ
śleṣmeti ca rūpāṇi bhavanti ||
1.21.6 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ
tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ
pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ ||
1.21.7 ataḥ paraṃ pañcadhā vibhajyante |
tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ
dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya iti pūrvoktaṃ ca
etāni khalu doṣāṇāṃ sthānānyavyāpannānām ||
1.21.8ab visargādānavikṣepaiḥ
somasūryānilā yathā |
1.21.8cd dhārayanti jagaddehaṃ
kaphapittānilās tathā ||
1.21.9 tatra jijñāsyaṃ kiṃ
pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti | atrocyate na khalu
pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte
dahanapacanādiṣvabhipravartamāneṣv agnivadupacāraḥ kriyate 'ntaragnir iti
kṣiṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamācca
paśyāmo na khalu pittavyatirekādanyo 'gnir iti ||
1.21.10 taccādṛṣṭahetukena viśeṣeṇa
pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca
doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ
śarīrasya cāgnikarmaṇā'nugrahaṃ karoti tasmin pitte pācako 'gnir iti saṃjñā
yat tu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gnir iti saṃjñā sa rasasya
rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gnir iti saṃjñā so
'bhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gnir
iti saṃjñā sa rūpagrahaṇādhikṛtaḥ yat tu tvaci pittaṃ tasmin bhrājako 'gnir
iti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā
chāyānāṃ ca prakāśakaḥ ||
1.21.11ab pittaṃ tīkṣṇaṃ dravam pūti
nīlaṃ pītaṃ tathaiva ca |
1.21.11cd uṣṇaṃ kaṭurasaṃ caiva
vidagdhaṃ cāmlam eva ca ||
1.21.12 ata ūrdhvaṃ
śleṣmasthānānyanuvyākhyāsyāmaḥ | tatra āmāśayaḥ
pittāśayasyopariṣṭhāttatpratyanīkatvād ūrdhvagatitvāt tejasaś candra iva
ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ
praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati ||
1.21.13ab mādhuryāt picchilatvācca
prakleditvāt tathaiva ca |
1.21.13cd āmāśaye saṃbhavati śleṣmā
madhuraśītalaḥ ||
1.21.14 sa tatrastha eva svaśaktyā śeṣāṇāṃ
śleṣmasthānānāṃ śarīrasya codakakarmaṇā'nugrahaṃ karoti
uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti
jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate
śiḥrasthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇāmātmavīryeṇānugrahaṃ karoti
sandhisthas tu śleṣmā sarvasandhisaṃśleṣāt sarvasandhyagranuhaṃ karoti ||
1.21.15ab śleṣmā śveto guruḥ snigdhaḥ
picchilaḥ śīta eva ca |
1.21.15cd madhurastvavigdhaḥ
syādvidagdho lavaṇaḥ srṃtaḥ ||
1.21.16 śoṇitasya sthānaṃ yakṛtplīhānau
tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti
||
1.21.17ab anuṣṇaśītaṃ madhuraṃ snigdhaṃ
raktaṃ ca varṇataḥ |
1.21.17cd śoṇitaṃ guru visraṃ
syādvidāhaś cāsya pittavat ||
1.21.18 etāni khalu doṣasthānāni eṣu
saṃcīyante doṣāḥ | prāk saṃcayahetur uktaḥ | tatra saṃcitānāṃ khalu doṣāṇāṃ
stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ
cayakāraṇavidveṣaś ceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ ||
1.21.19 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ
| tatra
balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir
viśeṣair vāyuḥ prakopamāpadyate ||
1.21.20ab sa śītābhrapravāteṣu gharmānte
ca viśeṣataḥ |
1.21.20cd pratyūṣasyaparāhṇe tu jīrṇe
'nne ca prakupyati ||
1.21.21
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ
pittaṃ prakopamāpadyate ||
1.21.22ab taduṣṇair uṣṇakāle ca meghānte
ca viṣeśataḥ |
1.21.22cd madhyāhne cārdharātre ca
jīryatyanne ca kupyati ||
1.21.23
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ
śleṣmā prakopamāpadyate ||
1.21.24ab sa śītaiḥ śītakāle ca vasante
ca viśeṣataḥ |
1.21.24cd pūrvāhṇe ca pradoṣe ca
bhuktamātre prakupyati ||
1.21.25 pittaprakopaṇair eva cābhīkṣṇaṃ
dravasnigdhagurubhirāhārair
divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair
asṛk prakopamāpadyate ||
1.21.26ab yasmādraktmaṃ vinā doṣair nā
kadācit prakupyati |
1.21.26cd tasmāt tasya yathādoṣaṃ kālaṃ
vidyātprakopaṇe ||
1.21.27 teṣāṃ prakopāt
koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante |
tatra dvitīyaḥ kriyākālaḥ ||
1.21.28 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ
teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ(paryuṣita) kiṇvodakapiṣṭasamavāya
ivodriktānāṃ prasaro bhavati | teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ
satyapyacaitanye | sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām |
yathā mahānudakasaṃcayo 'tivṛddhaḥ setumavadāryāpareṇodakena vyāmiśraḥ
sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā
vā'nekadhā prasaranti | tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte
vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite
vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ
vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasanti ||
1.21.29ab kṛtsne 'rdhe 'vayave vā'pi
yatrāṅge kupito bhṛśam |
1.21.29cd doṣo vikāraṃ nabhasi
meghavattatra varṣati ||
1.21.30ab nātyarthaṃ kupitaś cāpi līno
mārgeṣu tiṣṭhati |
1.21.30cd niṣpratyanīkaḥ kālena
hetumāsādya kupyati ||
1.21.31 tatra vāyoḥ pittasthānagatasya
pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca
vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ ||
1.21.32 evaṃ prakupitānāṃ prasaratāṃ ca
vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya
arocakāvipākāṅgasādāś chardiś ceti śleṣmaṇo liṅgāni bavanti tatra tṛtīyaḥ
kriyākālaḥ ||
1.21.33 ata ūrdhvaṃ sthānasaṃśrayaṃ | evaṃ
prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti | te
yadodarasanniveśaṃ kurvanti tadā
gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti bastigatāḥ
pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā
niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagandarārśaḥprabhṛtīn
ūrdhvajatrugatāstūrdhvajān tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni
visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā
vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn
sarvāṅgāgatā jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ
pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ | tatra pūrvarūpagateṣu
caturthaḥ kriyākālaḥ ||
1.21.34 ata ūrdhvaṃ vyādherdarśanaṃ
vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā
jvarātīsāraprabhṛtīnāṃ ca | tatra pañcamaḥ kriyākālaḥ ||
1.21.35 ata ūrdhvameteṣāmavadīrṇānāṃ
braṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca
dīrghakālānubandhaḥ | tatrāpratikriyamāṇe 'sādhyatām upayānti ||
1.21.36ab saṃcayaṃ ca prakopaṃ ca
prasaraṃ sthānasaṃśrayam |
1.21.36cd vyaktiṃ bhedaṃ ca yo vetti
doṣāṇāṃ sa bhavedbhiṣak ||
1.21.37ab saṃcaye 'pahṛtā doṣā labhante
nottarā gatīḥ |
1.21.37cd te tūttarāsu gatiṣu bhavanti
balavattarāḥ ||
1.21.38ab sarvair bhāvais tribhir vā'pi
dvābhyāmekena vā punaḥ |
1.21.38cd saṃsarge kupitaḥ kruddhaṃ
doṣaṃ doṣo 'nudhāvati ||
1.21.39ab saṃsarge yo garīyān
syādupakramyaḥ sa vai bhavet |
1.21.39cd śeṣadoṣāvirodhena sannipāte
tathaiva ca ||
1.21.40ab vṛṇoti yasmāt rūḍhe 'pi
vraṇavas tu na naśyati |
1.21.40cd ādehadhāraṇāttasmād draṇa ity
ucyate budhaiḥ ||
iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyo
nāmaikaviṃśodhyāyaḥ
dvāviṃśatitamo 'dhyāyaḥ |
1.22.1 athāto vraṇāsrāvavijñānīyam adhyāyaṃ
vyākhyāsyamaḥ ||
1.22.2 yathovāca bhagavān dhanvantariḥ ||
1.22.3
tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni | atra
sarvavraṇasanniveśaḥ ||
1.22.4 tatra ādyaikavastusanniveśī
tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ ||
1.22.5 tatrāyataś caturasro vṛttastripuṭaka
iti vraṇākṛtisamāsaḥ śeṣās tu vikṛtākṛtayo durupakramā bhavanti ||
1.22.6 sarva eva vraṇāḥ kṣipraṃ
saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiś copakrāntāḥ
praduṣyanti pravṛddhatvāc ca doṣāṇāṃ ||
1.22.7 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino
'timṛdurutsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānām
anyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ
pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān
dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tasya doṣocchrāyeṇa ṣaṭtvaṃ
vibhajya yathāsvaṃ pratīkāre prayateta ||
1.22.8 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ
tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā
salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaś
chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ
pūyasya āsrāvaś cātra tanur vicchinnaḥ picchilo 'valambī śyāvo
'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca
asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvād
asthi niḥsāraṃ śuktidhautamivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ
snigdhaś ca saṃdhigataḥ pīḍyamāno na pravartate
ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati
āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato
'sṛṅnūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate |
tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ
pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni
mārutādbhavanti pittād
gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni
pittavadraktādativisratvaṃ ca
kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni
sannipātānnārikelodakair
vārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti ||
1.22.9 ślokau cātra bhavataḥ |
1.22.9ab pakvāśayādasādhyastu
pulākodakasannibhiḥ |
1.22.9cd kṣārodakanibhaḥ srāvo varjyo
raktāśayātsravan ||
1.22.10ab āmāśayāt kalāyāmbhonibhaś
ca trikasandhijaḥ |
1.22.10cd srāvānetān parīkṣyādau
tataḥ karmācaredbhiṣak ||
1.22.11 ata ūrdhvaṃ sarvavraṇavedanā
vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum
cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ
saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhur yatrāgacchanti
vedanāviśeṣāstaṃ vātikam iti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra
gātramaṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac
ca vedanāviśeṣāstaṃ paittikam iti vidyāt pittavadraktasamutthaṃ jānīyāt
kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra
taṃ ślaiṣmikam iti vidyāt yatra sarvāsāṃ vedanānām utpattis taṃ sānnipātikam
iti vidyāt ||
1.22.12 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ
bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto
haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ
snigdhaḥ pāṇḍur iti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti ||
1.22.13ab na kevalaṃ vraṇeṣūkto
vedanāvarṇasaṃgrahaḥ |
1.22.13cd sarvaśophavikāreṣu vraṇaval
lakṣayed bhiṣak ||
trayoviṃśatitamo 'dhyāyaḥ |
1.23.1 athātaḥ kṛtyākṛtyavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.23.2 yathovāca bhagavān dhanantariḥ ||
1.23.3 tatra vayaḥsthānāṃ dṛḍhānāṃ
prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā puruṣe
yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ | tatra vayaḥsthānāṃ
pratyagradhātutvād āśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvāc chastram
avacāryamāṇaṃ sirāsnāyvādiviśeṣān na prāpnoti prāṇavatāṃ
vedanābhighātāhārayantraṇādibhir na glānir utpadyate sattvavatāṃ dāruṇair
api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ ||
1.23.4 ta eva viparītaguṇā
vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ ||
1.23.5
sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
1.23.6
akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ
saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś
cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram
api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam ||
1.23.7ab kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ
madhumehinām |
1.23.7cd vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ
cāpi vraṇe vraṇāḥ ||
1.23.8
avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante
śarkarā sikatāmeho vātakuṇḍalikā'ṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ
niṣkoṣaṇadūṣitāś ca dantaveṣṭā
visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||
1.23.9ab sādhyā yāpyatvam āyānti yāpyāś
cāsādhyatāṃ tathā |
1.23.9cd ghnanti prāṇān asādhyāstu
narāṇām akriyāvatām ||
1.23.10ab yāpanīyaṃ vijānīyāt kriyā
dhārayate tu yam |
1.23.10cd kriyāyāṃ tu nivṛttāyāṃ sadya
eva vinaśyati ||
1.23.11ab prāptā kriyā dhārayati
yāpyavayādhitam āturam |
1.23.11cd prapatiṣyadivāgāraṃ viṣkambhaḥ
sādhuyoajitaḥ ||
1.23.12 ata ūrdhvam asādhyān vakṣyāmaḥ
māṃsapiṇḍavad udgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad
udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare
duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ kecid
avasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ
vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu
pūyaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca) sarvato gatayaś cāṇumukhā
māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca
pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle
yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ||
1.23.13ab vasāṃ medo 'tha majjānaṃ
mastuluṅgaṃ ca yaḥ sravet |
1.23.13cd āgantus tu vraṇaḥ sidhyen na
sidhyed doṣasaṃbhavaḥ ||
1.23.14ab amarmopahite deśe
sirāsandhyasthivarjite |
1.23.14cd vikāro yo 'nuparyeti tad
asādhyasya lakṣaṇam ||
1.23.15ab krameṇopacayaṃ prāpya dhatūn
anugataḥ śanaiḥ |
1.23.15cd na śakya unmūlayituṃ vṛddho
vṛkṣa ivāmayaḥ ||
1.23.16ab sa sthiratvān mahattvāc ca
dhātvanukramaṇena ca |
1.23.16cd nihantyauṣadhavīryāṇi mantrān
duṣṭagraho yathā ||
1.23.17ab ato yo viparītaḥ syāt
sukhasādhyaḥ sa ucyate |
1.23.17cd abaddhamūlaḥ kṣupako yadvad
utpāṭane sukhaḥ ||
1.23.18ab tribhir doṣair anākrāntaḥ
śyāvauṣṭhaḥ piḍakī samaḥ |
1.23.18cd avedano nirāsrāvo vraṇaḥ
śuddha ihocyate ||
1.23.19ab kapotavarṇapratimā yasyāntāḥ
kledavarjitāḥ |
1.23.19cd sthirāś cipiṭikāvanto rohatīti
tam ādiśet ||
1.23.20ab rūḍhavartmānam agranthim
aśūnam arujaṃ vraṇam |
1.23.20cd tvaksavarṇaṃ samatalaṃ samyag
rūḍhaṃ vinirdiśet ||
1.23.21ab doṣaprakopād
vyāyāmādabhighātādajīrṇataḥ |
1.23.21cd harṣāt krodhād bhayād vā 'pi
vraṇo rūḍho 'pi dīryate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma
trayoviṃśo 'dhyāyaḥ ||
caturviṃśatitamo 'dhyāyaḥ |
1.24.1 athāto vyādhisamuddeśīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.24.2 yathovāca bhagavān dhanvantariḥ ||
1.24.3 dvividhās tu vyādhayaḥ śastrasādhyāḥ
snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate
snehādikriyāsādhyeṣu śastrakarma na kriyate ||
1.24.4 asmin punaḥ śāstre
sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlam avarodhaḥ kriyate |
prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti | tac ca duḥkhaṃ trividhaṃ
ādhyātmikaṃ ādhibhautikaṃ ādhidaivikam iti | tat tu saptavidhe vyādhāv
upanipatati | te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ
janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ
daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
1.24.5 tatrādibalapravṛttā ye
śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś
ca | janmabalapravṛttā ye māturapacārāt
paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā
rasakṛtāḥ dauhṛdāpacārakṛtāś ca | doṣabalapravṛttā ya ātaṅkasamutpannā
mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś
ca | punaś ca dvividhāḥ śārīrā mānasāś ca | ta ete ādhyātmikāḥ ||
1.24.6 saṃghātabalapravṛttā ya āgantavo
durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | ete
ādhibhautikāḥ ||
1.24.7 kālabalapravṛttā ye
śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā
avyāpannartukṛtāś ca | daivabalapravṛttā ye devadrohādabhiśastakā
atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikrtāḥ piśācādikṛtāś
ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca | svabhāvabalapravṛttāḥ
kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca
tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ | ete
ādhidaivikāḥ | atra sarvavyādhyavarodhaḥ ||
1.24.8 sarveṣāṃ ca vyādhīnāṃ
vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamāc ca | yathā hi
kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante
evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitamavyatiricya
vātapittaśleṣmāṇo vartante | doṣadhātumalasaṃsargādāyatanaviśeṣānnimittataś
caiṣāṃ vikalpaḥ | doṣadūṣiteṣv atyarthaṃ dhātuṣu saṃjñā kriyate rasajo 'yaṃ
śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo
'yam vyādhir iti ||
1.24.9 tatra
annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo
rasadoṣajā vikārāḥ
kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo
'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāś
ca adhimāṃsārbudārśo
'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣajāḥ
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo
'sthidoṣajāḥ
tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo
majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣajāḥ
tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām
apravṛttirayathāpravṛttirvendriyāyatanadoṣāḥ ityeṣa samāsa uktaḥ vistaraṃ
nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ ||
1.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre
paridhāvatām |
1.24.10cd yatra saṅgaḥ khavaiguṇyād
vyādhis tatropajāyate ||
1.24.11 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ
jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ
syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpy anyathā vātādīnāṃ
jvarādīnāṃ cānyatra vartamānānām anyatra liṅgaṃ na bhavatīti kṛtvā yaducyate
vātādayo jvarādīnāṃ mūlānīti tan na | atrocyate doṣān pratyākhyāya jvarādayo
na bhavanti atha ca na nityaḥ saṃbandhaḥ yathā hi
vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti saty apy ākāśe kadācin
na bhavanti atha ca nimittatas tata evotpattir iti taraṅgabudbudādayaś
codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpy evam saṃśleṣo na paricchedaḥ
śāśvatikaḥ atha ca nimittata evotpattir iti ||
1.24.12ab vikāraparimāṇaṃ ca saṃkhyā
caiṣāṃ pṛthak pṛthak |
1.24.12cd vistareṇottare tantre sarvā
bādhāś ca vakṣyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo nāma
caturviṃśo 'dhyāyaḥ ||
pañcaviṃśatitamo 'dhyāyaḥ |
1.25.1 athāto
'ṣṭavidhaśastrakarmīyam{O.?}adhyāyaṃ vyākhyāsyāmaḥ ||
1.25.2 yathovāca bhagavān dhanvantariḥ |
1.25.3ab chedyā bhagandarā granthiḥ
ślaiṣmikastilakālakaḥ |
1.25.3cd vraṇavartmārbudānyarśaś
carmakīlo 'sthimāṃsagam ||
1.25.4ab śalyaṃ jatumaṇirmāṃsasaṃghāto
galaśuṇḍikā |
1.25.4cd srāyumāṃsasirākotho valmīkaṃ
śataponakaḥ ||
1.25.5ab adhruṣaś copadaṃśāś ca
māṃsakandyadhimāṃsakaḥ |
1.25.5cd bhedyā vidradhayo 'nyatra
sarvajād granthayastrayaḥ ||
1.25.6ab ādito ye visarpāś ca vṛddhayaḥ
savidārikāḥ |
1.25.6cd
pramehapiḍakāśophastanarogāvamanthakāḥ ||
1.25.7ab kumbhīkānuśayīnāḍyo vṛndau
puṣkarikālajī |
1.25.7cd prāyaśaḥ kṣudrarogāś ca puppuṭau
tāludantajau ||
1.25.8ab tuṇḍikerī gilāyuś ca pūrvaṃ ye
ca prapākiṇaḥ |
1.25.8cd bastis tathā'śmarīhetormedojā ye
ca kecana ||
1.25.9ab lekhyāś catasro rohiṇyaḥ kilāsam
upajihvikā |
1.25.9cd medojo dantavaidarbho
granthirvartmādhijihvikā ||
1.25.10ab arśāṃsi maṇḍalaṃ māṃsakandī
māṃsonnatis tathā |
1.25.10cd vedhyāḥ sirā bahuvidhā
mūtravṛddhirdakodaram ||
1.25.11ab eṣyā nāḍyaḥ saśalyāś ca vraṇā
unmārgiṇaś ca |
1.25.11cd āhāryāḥ śarkarāstisro
dantakarṇamalo 'śmarī ||
1.25.12ab śalyāni mūḍhagarbhāś ca varcaś
ca nicitaṃ gude |
1.25.12cd srāvyā vidradhayaḥ pañca
bhaveyuḥ sarvajādṛte ||
1.25.13ab kuṣṭhāni vāyuḥ sarujaḥ śopho
yaś caikadeśajaḥ |
1.25.13cd pālyāmayāḥ ślīpadāni
viṣajuṣṭaṃ ca śoṇitam ||
1.25.14ab arbudāni visarpāś ca
granthayaś cāditas tu ye |
1.25.14cd trayas trayaś copadaṃśāḥ
stanarogā vidārikā ||
1.25.15ab suṣiro galaśālūkaṃ kaṇṭakāḥ
kṛmidantakaḥ |
1.25.15cd dantaveṣṭaḥ sopakuśaḥ śītādo
dantapuppuṭaḥ ||
1.25.16ab pittāsṛkkaphajāś cauṣṭhyāḥ
kṣudrarogāś ca bhūyaśaḥ |
1.25.16cd sīvyā medaḥsamutthāś ca
bhinnāḥ sulikhitā gadāḥ ||
1.25.17ab sadyovraṇāś ca ye caiva
calasandhivyapāśritāḥ |
1.25.17cd na kṣārāgniviṣair juṣṭā na ca
mārutavāhinaḥ ||
1.25.18ab nāntarlohitaśalyāś ca teṣu
samyagviśodhanam |
1.25.18cd pāṃśuromanakhādīni calamasthi
bhavec ca yat ||
1.25.19ab ahṛtāni yato 'mūni
pācayeyurbhṛśaṃ vraṇam |
1.25.19cd rujaś ca vividhāḥ kuryustasmād
etān viśodhayet ||
1.25.20ab tato vraṇaṃ samunnamya
sthāpayitvā yathāsthitam |
1.25.20cd sīvyet sūkṣmeṇa sūtreṇa
valkenāśmantakasya vā ||
1.25.21ab śaṇajakṣaumasūtrābhyāṃ snāyvā
bālena vā punaḥ |
1.25.21cd mūrvāguḍūcītānair vā sīvyed
vellitakaṃ śanaiḥ ||
1.25.22ab sīvyed gophaṇikāṃ vā'pi sīvyed
vā tunnasevanīm |
1.25.22cd ṛjugranthimatho vā'pi
yathāyogamathāpi vā ||
1.25.23ab deśe 'lpamāṃse sandhau ca sūcī
vṛttā'ṅguladvayam |
1.25.23cd āyatā tryaṅgulā tryasrā
māṃsale vā'pi pūjitā ||
1.25.24ab dhanurvakrā hitā
marmaphalakośodaropari |
1.25.24cd ityetāstrividhāḥ
sūcīstīkṣṇāgrāḥ susamāhitāḥ ||
1.25.25ab
kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |
1.25.25cd nātidūre nikṛṣṭe vā sūcīṃ
karmaṇi pātayet ||
1.25.26ab dūrādrujo vraṇauṣṭhasya
sannikṛṣṭe 'valuñcanam ||
1.25.27ab atha kṣaumapicucchannaṃ
susyūtaṃ pratisārayet |
1.25.27cd
priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ ||
1.25.28ab śallakīphalacūrnṇair vā
kṣaumadhyāmena vā punaḥ |
1.25.28cd tato vraṇaṃ yathāyogaṃ
baddhvā+ācārikamādiśet ||
1.25.29ab etad aṣṭavidhaṃ karma samāsena
prakīrtitam |
1.25.29cd cikitsiteṣu kārtsnyena
vistarastasya vakṣyate ||
1.25.30ab hīnātiriktaṃ tiryak ca
gātracchedanamātmanaḥ |
1.25.30cd etāś catasro 'ṣṭavidhe karmaṇi
vyāpadaḥ smṛtāḥ |
1.25.31ab ajñānalobhāhitavākyayoga
bhayapramohair aparaiś ca bhāvaiḥ |
1.25.31cd yadā prayuñjīta bhiṣak
kuśastraṃ
tadā sa śeṣān kurute vikārān ||
1.25.32ab taṃ kṣāraśastrāgnibhir
auṣadhaiś ca
bhūyo 'bhiyuñjānam ayuktiyuktam |
1.25.32cd jijīviṣur dūrata eva vaidyaṃ
vivarjayed ugraviṣāhitulyam ||
1.25.33ab tad eva yuktaṃ tv
atimarmasandhīn
hiṃsyāt sirāḥ snāyum athāsthi caiva |
1.25.33cd mūrkhaprayuktaṃ puruṣaṃ
kṣaṇena
prāṇair viyuñjyādathavā kathaṃcit ||
1.25.34ab bhramaḥ pralāpaḥ patanaṃ
pramoho
viceṣṭanaṃ saṃlayanoṣṇate ca |
1.25.34cd srastāṅgatā mūrcchanam
ūrdhvavāta
s tīvrā rujo vātakṛtāś ca tās tāḥ ||
1.25.35ab māṃsodakābhaṃ rudhiraṃ ca
gacchet
sarvendriyārthoparamas tathaiva |
1.25.35cd daśārdhasaṃkhyeṣv api hi
kṣateṣu sāmānyato marmasu liṅgam uktam ||
1.25.36ab surendragopapratimaṃ prabhūtaṃ
raktaṃ sraved vai kṣatataś ca vāyuḥ |
1.25.36cd karoti rogān vividhān
yathoktāṃś
chinnāsu bhinnāsv athavā sirāsu ||
1.25.37ab kaubjyaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
1.25.37cd cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
1.25.38ab śophātivṛddhis tumulā rujaś ca
balakṣayaḥ parvasu bhedaśophau |
1.25.38cd kṣateṣu sandhiṣv acalācaleṣu
syāt
sandhikarmoparatiś ca liṅgam ||
1.25.39ab ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu na śāntir asti |
1.25.39cd tṛṣṇā'ṅgasādau śvayathuś ca
rukṣaḥ
tam asthividdhaṃ manujaṃ vyavasyet ||
1.25.40ab yathāsvam etāni vibhāvayeyur
liṅgāni marmasv abhitāḍiteṣu |
1.25.40cd sparśaṃ na jānāti vipāṇḍuvarṇo
yo māṃsamarmaṇy abhitāḍitaḥ syāt ||
1.25.41ab ātmānamevātha jaghanyakārī
śastreṇa yo hanti hi karma kurvan |
1.25.41cd tamātmāvānātmahanaṃ kuvaidyaṃ
vivarjayed āyurabhīpsamānaḥ ||
1.25.42ab tiryakpraṇihite śastre doṣāḥ
purvamudāhṛtāḥ |
1.25.42cd tasmāt pariharan doṣān
kuruyācchastranipātanam ||
1.25.43ab mātaraṃ pitaraṃ putrān
bāndhavānapi cāturaḥ |
1.25.43cd apyetānabhiśaṅketa vaidye
viśvāsameti ca ||
1.25.44ab visṛjatyātmanā+ātmānaṃ na
cainaṃ pariśaṅkate |
1.25.44cd tasmāt putravadevainaṃ pālayed
āturaṃ bhiṣak ||
1.25.45ab dharmārthau kīrtimityarthaṃ
satāṃ grahaṇam uttamam |
1.25.45cd prāpnuyāt svargavāsaṃ ca
hitamārabhya karmaṇā ||
1.25.46ab karmaṇā kaścidekena dvābhyāṃ
kaścittribhis tathā |
1.25.46cd vikāraḥ sādhyate
kaściccaturbhir api karmabhiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne 'ṣṭavidhaśastrakarmaṇyo nāma
pañcaviṃśo 'dhyāyaḥ ||
ṣaḍviṃśatitamo 'dhyāyaḥ |
1.26.1 athātaḥ pranaṣṭaśalyavijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
1.26.2 yathovāca bhagavān dhanvantiriḥ ||
1.26.3 śala śvala āśugamane dhatuḥ tasya
śalyam iti rūpam ||
1.26.4 tad dvividhaṃ śārīram āgantukaṃ ca
||
1.26.5 sarvaśarīrābādhakaraṃ śalyaṃ
tadihopadiśyata ity ataḥ śalyaśāstram ||
1.26.6 tatra śārīraṃ romanakhādi dhātavo
'nnamalā doṣāś ca duṣṭāḥ āgantv api śārīraśalyavyatirekeṇa yāvanto bhāvā
duḥkham utpādayanti ||
1.26.7 adhikāro hi
lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva
viśasanārthopapannatvāllohasya lohānām api durvāratvād aṇumukhatvād
dūraprayojanakaratvāc ca śara evādhikṛtaḥ | sa dvividhaḥ karṇī ślakṣṇaś ca
prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā
vyālamṛgapakṣivaktrasadṛśāś ca ||
1.26.8 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā
pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti ||
1.26.9 tāni vegakṣayāt pratighātād vā
tvagādiṣu vraṇavastuṣv avatiṣṭhante dhamanīsroto 'sthivivarapeśīprabhṛtiṣu
vā śarīrapradeśeṣu || 1.26.10 tatra śalyalakṣaṇam ucyamānam
upadhāraya | tat tu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ
śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavad unnataṃ mṛdumāṃsaṃ ca
vraṇaṃ jānīyāt saśalyo 'yam iti | sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ
tu tvaggate vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate
śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca
peśyantarasthe 'py etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ
sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate
srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam īrayann anilaḥ
saśabdo nirgacchaty aṅgamardaḥ pipāsā hṛllāsaś ca asthigate
vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatā'sthitodaḥ
saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaś ca koṣṭhagata
āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvac
ceṣṭate | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāny aspaṣṭāni bhavanti ||
1.26.11 mahānty alpāni vā śuddhadehānām
anulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu
doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||
1.26.12 tatra tvakpranaṣṭe
snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho
vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā
pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra
śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddair
āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ
yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt
koṣṭhāsthisandhipeśīvivareṣv avasthitam evam eva parīkṣeta
sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitam āropyāśu
viṣame 'dhvani yāyād yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt
asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācared
yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe
snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret
yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv
ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati ||
1.26.13 sāmānyalakṣaṇam api ca
hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair
jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair
vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra
śalyaṃ jānīyāt ||
1.26.14ab yasmiṃstodādayo deśo suptatā
gurutā'pi ca |
1.26.14cd ghaṭṭate bahuśo yatra srūyate
tudyate 'pi ca ||
1.26.15ab āturaś cāpi yaṃ deśam
abhīkṣṇaṃ parirakṣati |
1.26.15cd saṃvāhyamāno bahuśas tatra
śalyaṃ vinirdiśet ||
1.26.16ab alpābādham aśūnaṃ ca nīrujaṃ
nirupadravam |
1.26.16cd prasannaṃ mṛduparyantaṃ
nirāghaṭṭamanunnatam ||
1.26.17ab eṣaṇyā sarvato dṛṣṭvā
yathāmārgaṃ cikitsakaḥ |
1.26.17cd prasārākuñcanān nūnaṃ
niḥśalyam iti nirdiśet ||
1.26.18ab asthyātmakaṃ bhajyate tu
śalyamantaś ca śīryate |
1.26.18cd prāyo nirbhujyate śārṅgam
āyasaṃ ceti niścayaḥ ||
1.26.19ab vārkṣavaiṇavatārṇāni
nirhrayante tu no yadi |
1.26.19cd pacanti raktaṃ māṃsaṃ ca
kṣipram etāni dehinām ||
1.26.20ab kānakaṃ rājataṃ tāmraṃ
raitikaṃ trapusīsakam |
1.26.20cd cirasthānād vilīyante
pittatejaḥpratāpanāt ||
1.26.21ab svabhāvaśītā mṛdavo ye cānye
'pīdṛśā matāḥ |
1.26.21cd dravībhūtāḥ śarīre 'sminn
ekatvaṃ yānti dhātubhiḥ ||
1.26.22ab
viṣāṇadantakeśāsthiveṇudārūpalāni tu |
1.26.22cd śalyāni na viśīryante śarīre
mṛnmayāni ca ||
1.26.23ab dvividhaṃ
pañcagatimattvagādivraṇavastuṣu |
1.26.23cd viśliṣṭaṃ vetti yaḥ śalyaṃ sa
rājñaḥ kartum arhati ||
iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma
ṣaḍviṃśatitamo 'dhyāyaḥ ||
saptaviṃśatitamo 'dhyāyaḥ |
1.27.1 athātaḥ śalyāpanayanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.27.2 yathovāca bhagavān dhanvantariḥ ||
1.27.3 śalyaṃ
dvividhamavabaddhamanavabaddhaṃ ca ||
1.27.4 tatra
samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tadyathā
svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ
virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaś ceti
||
1.27.5
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair
nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā
prakothā(ā.pā)ttasya pūyaśoṇitavegād gauravād vā patati | pakvamabhidyamānaṃ
bhedayed dārayed vā | bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā |
aṇūny akṣaśalyāni pariṣecanādhmāpanair bālavastrapāṇibhiḥ pramārjayet |
āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet |
annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni |
vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu
pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena
viṣāṇair vā | anulomam anavabaddham akarṇam analpavraṇamukham ayaskāntena |
hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
1.27.6 sarvaśalyānāṃ tu mahatām aṇūnāṃ vā
dvāv evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca ||
1.27.7 tatra pratilomamarvācīnamānayet
anulomaṃ parācīnam || 1.27.8 uttuṇḍitaṃ chitvā
nirghātayecchedanīyamukham ||
1.27.9 chedanīyamukhānyapi
kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa
hastenaivāpahartuṃ prayateta ||
1.27.10 hastenāpahartum aśakyaṃ viśasya
śastreṇa yantreṇāpaharet ||
1.27.11ab śītalena jalenainaṃ
mūrcchantam avasecayet |
1.27.11cd saṃrakṣedasya marmāṇi muhur
āśvāsayec ca tam ||
1.27.12 tataḥ śalyam uddhṛtya nirlohitaṃ
vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya
sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (? sirāsnāyuvilagnaṃ
śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ
durbalavāraṅgaṃ kuśādibhir baddhvā |)
1.27.13 hṛdayamabhito vartamānaṃ śalyaṃ
śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato
'pabādhyamānaṃ pāṭayitvoddharet ||
1.27.14 asthivivarapraviṣṭam asthividaṣṭaṃ
vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ
suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair
baddhaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt
athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam uddharati dṛḍhāṃ vā
vṛkṣaśākhām avanamya tasyāṃ pūrvavad baddhvoddharet ||
1.27.15
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgam
eva yantreṇa ||
1.27.16 (? yantreṇa ) vimṛditakarṇāni
karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
1.27.17 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ
praveśyāgnitaptāṃ ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ pariṣicya
sthirībhūtām uddharet ||
1.27.18 ajātuṣaṃ
jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke ||
1.27.19 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya
keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt
pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā
tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ |
kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā
madhuśarkarāvimiśram || 1.27.20
udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā bhasmarāśau vā
nikhanedāmukhāt || 1.27.21 grāsaśalye tu kaṇṭhāsakte
niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā
pāyayet ||
1.27.22 bāhurajjulatāpāśaiḥ
kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi
lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya
śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti ||
1.27.23ab śalyākṛtiviśeṣāṃś ca
sthānānyāvekṣya buddhimān |
1.27.23cd tathā yantrapṛthaktvaṃ ca
samyak śalyamathāharet ||
1.27.24ab karṇavanti tu śalyāni
duḥkhāhāryāṇi yāni ca |
1.27.24cd ādadīta bhiṣak tasmāt tāni
yuktyā samāhitaḥ ||
1.27.25ab etair upāyaiḥ śalyaṃ tu naiva
niryātyate yadi |
1.27.25cd matyā nipuṇayā vaidyo
yantrayogaiś ca nirharet ||
1.27.26ab śothapākau rujaś cogrāḥ kuryāc
chalyam anirhṛtam |
1.27.26cd vaikalyaṃ maraṇaṃ cā'pi tasmād
yatnād vinirharet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma
saptaviṃśatitamo 'dhyāyaḥ ||
aṣṭāviṃśatitamo 'dhyāyaḥ |
1.28.1 athāto
viparītāviparītavraṇavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.28.2 yathovāca bhagavān dhanvantariḥ ||
1.28.3ab phalāgnijalavṛṣṭīnāṃ
puṣpadhūmāmbudā yathā |
1.28.3cd khyāpayanti bhaviṣyatvaṃ tathā
riṣṭāni pañcatām ||
1.28.4ab tāni saukṣmyāt pramādād vā
tathaivāśu vyatikramāt |
1.28.4cd gṛhyante nodgatāny ajñair
mumūrṣor na tv asaṃbhavāt ||
1.28.5ab dhruvaṃ tu maraṇaṃ riṣṭe
brāhmaṇais tat kilāmalaiḥ |
1.28.5cd rasāyanatapojapyatatparair vā
nivāryate ||
1.28.6ab nakṣatrapīḍā bahudhā yathā kālād
vipacyate |
1.28.6cd tathaivāriṣṭapākaṃ ca bruvate
bahavo janāḥ ||
1.28.7ab asiddhim āpnuyāl loke
pratikurvan gatāyuṣaḥ |
1.28.7cd ato 'riṣṭani yatnena lakṣayet
kuśalo bhiṣak ||
1.28.8ab gandhavarṇarasādīnāṃ viśeṣāṇāṃ
svabhāvataḥ |
1.28.8cd vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ
pakvalakṣaṇam ||
1.28.9ab kaṭus tīkṣṇaś ca visraś ca
gandhas tu pavanādibhiḥ |
1.28.9cd lohagandhis tu raktena vyāmiśraḥ
sānnipātikaḥ ||
1.28.10ab lājātasītailasamāḥ
kiṃcidvisrāś ca gandhataḥ |
1.28.10cd jñeyāḥ prakṛtigandhāḥ syur ato
'nyad gandhavaikṛtam ||
1.28.11ab
madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
1.28.11cd sagandhā divyagandhāś ca
mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
1.28.12ab
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |
1.28.12cd sagandhāḥ paṅkagandhāś ca
bhūmigandhāś ca garhitāḥ ||
1.28.13ab dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ
pittakopataḥ |
1.28.13cd na dahyante na cūṣyante bhiṣak
tān parivarjayet ||
1.28.14ab kaṇḍūmantaḥ sthirāḥ śvetāḥ
snigdhāḥ kaphanimittataḥ |
1.28.14cd dūyante vā'pi dahyante bhiṣak
tān parivarjayet ||
1.28.15ab kṛṣṇās tu ye tanusrāvā vātajā
marmatāpinaḥ |
1.28.15cd svalpām api na kurvanti rujaṃ
tān parivarjayet ||
1.28.16ab kṣveḍanti ghurghurāyante
jvalantīva ca ye vraṇāḥ |
1.28.16cd tvaṅmāṃsasthāś ca pavanaṃ
saśabdaṃ visṛjanti ye ||
1.28.17ab ye ca marmasvasaṃbhūtā
bhavanty atyarthavedanāḥ |
1.28.17cd dahyante cāntaratyarthaṃ bahiḥ
śītāś ca ye vraṇāḥ ||
1.28.18ab dahyante bahir atyarthaṃ
bhavanty antaś ca śītalāḥ |
1.28.18cd śaktidhvajarathā
kuntavājivāraṇagovṛṣāḥ ||
1.28.19ab yeṣu cāpy avabhāseran
prāsādākṛtayas tathā |
1.28.19cd cūrṇāvakīrṇā iva ye bhānti vā
na ca cūrṇitāḥ ||
1.28.20ab
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
1.28.20cd pravṛddhapūyarudhirā vraṇā
yeṣāṃ ca marmasu ||
1.28.21ab kriyābhiḥ samyag ārabdhā na
sidhyanti ca ye vraṇāḥ |
1.28.21cd varjayet tān bhiṣak prājñaḥ
saṃrakṣannātmano yaśaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ ||
ekonatriṃśattamo 'dhyāyaḥ |
1.29.1 athāto
viparītāviparītasvapnanidarśanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.29.2 yathovāca bhagavān dhanvantariḥ ||
1.29.3ab dūtadarśanasaṃbhāṣā veṣāś
ceṣṭitam eva ca |
1.29.3cd ṛkṣaṃ velā tithiś caiva nimittaṃ
śakuno 'nilaḥ ||
1.29.4ab deśo vaidyasya vāgdehamanasāṃ ca
viceṣṭitam |
1.29.4cd kathayanty āturagataṃ śubhaṃ vā
yadi vā'śubham ||
1.29.5ab pākhaṇḍāśramavarṇānāṃ sapakṣāḥ
karmasiddhaye |
1.29.5cd ta eva viparītāḥ syur dūtāḥ
karmavipattaye ||
1.29.6ab napuṃsakaṃ strī bahavo
naikakāryā asūyakāḥ |
1.29.6cd gardabhoṣṭrarathaprāptāḥ prāptā
vā syuḥ paramparāḥ ||
1.29.7ab vaidyaṃ ya upasarpanti dūtāste
cāpi garhitāḥ |
1.29.7cd pāśadaṇḍāyudhadharāḥ
pāṇḍuretaravāsasaḥ ||
1.29.8ab
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ |
1.29.8cd nyūnādhikāṅgā udvignā vikṛtā
raudrarūpiṇaḥ ||
1.29.9ab rūkṣaniṣṭhuravādāś
cāpyamāṅgalyābhidhāyinaḥ |
1.29.9cd chindantas tṛṇakāṣṭhāni spṛśanto
nāsikāṃ stanam ||
1.29.10ab
vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
1.29.10cd
srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
1.29.11ab
kapālopalabhasmāsthituṣāṅgārakarāś ca ye |
1.29.11cd vilikhanto mahīṃ kiṃcin
muñcanto loṣṭabhedinaḥ ||
1.29.12ab tailakardamadigdhāṅgā
raktasraganulepanāḥ |
1.29.12cd phalaṃ pakvam asāraṃ vā
gṛhītvā'nyac ca tadvidham ||
1.29.13ab nakhair nakhāntaraṃ vā'pi
kareṇa caraṇaṃ tathā |
1.29.13cd upānaccarmahastā vā
vikṛtavyādhipīḍitāḥ ||
1.29.14ab vāmācārā rudantaś ca śvāsino
vikṛtekṣaṇāḥ |
1.29.14cd yāmyāṃ diśaṃ prāñjalayo
viṣamaikapade sthitāḥ ||
1.29.15ab vaidyaṃ ya upasarpanti dūtās
te cāpi garhitāḥ |
1.29.15cd dakṣiṇābhimukhaṃ deśe tvaśucau
vā hutāśanam | ^
1.29.15ef jvalayantaṃ pacantaṃ vā
krūrakarmaṇi codyatam ||
1.29.16ab nagnaṃ bhūmau śayānaṃ vā
vegotsargeṣu vā'śucim |
1.29.16cd prakīrṇākeśam abhyaktaṃ
svinnaṃ viklavam eva vā ||
1.29.17ab vaidyaṃ ya upasarpanti dūtās
te cāpi garhitāḥ |
1.29.17cd vaidyasya paitrye daive vā
kārye cotpātadarśane ||
1.29.18ab madhyāhne cārdharātre vā
sandhyayoḥ kṛttikāsu ca |
1.29.18cd ārdrāśleṣāmaghāmūlapūrvāsu
bharaṇīṣu ca ||
1.29.19ab caturthyāṃ vā navamyāṃ vā
ṣaṣṭhyāṃ sandhidineṣu ca |
1.29.19cd vaidyaṃ ya upasarpanti dūtāste
cāpi garhitāḥ ||
1.29.20ab svinnābhitaptā madhyāhne
jvalanasya samīpataḥ |
1.29.20cd garhitāḥ pittarogeṣu dūtā
vaidyamupāgatāḥ ||
1.29.21ab ta eva kapharogeṣu
karmasiddhikarāḥ smṛtāḥ |
1.29.21cd etena śeṣaṃ vyākhyātaṃ buddhvā
saṃvibhajet tu tat ||
1.29.22ab raktapittātisāreṣu prameheṣu
tathaiva ca |
1.29.22cd praśasto jalarodheṣu
dūtavaidyasamāgamaḥ ||
1.29.23ab vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ
budhyeta paṇḍitaḥ |
1.29.23cd śuklavāsāḥ śucir gauraḥ śyāmo
vā priyadarśanaḥ ||
1.29.24ab svasyām jātau svagotro vā
dūtaḥ kāryakaraḥ smṛtaḥ |
1.29.24cd goyānenāgatas tuṣṭaḥ pādābhyāṃ
śubhaceṣṭitaḥ ||
1.29.25ab smṛtimān vidhikālajñaḥ
svatantraḥ pratipattimān |
1.29.25cd alaṅkṛto maṅgalavān dūtaḥ
kāryakaraḥ smṛtaḥ ||
1.29.26ab svasthaṃ prāṅmukham āsīnaṃ
same deśe śucau śucim |
1.29.26cd upasarpati yo vaidyaṃ sa ca
kāryakaraḥ smṛtaḥ ||
1.29.27ab
māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
1.29.27cd śuklavarṇāś ca pūjyante
prasthāne darśanaṃ gatāḥ ||
1.29.28ab strī putriṇī savatsā gaur
vardhamānam alaṅkṛtā |
1.29.28cd kanyā matsyāḥ phalaṃ cāmaṃ
svastikaṃ modakā dadhi ||
1.29.29ab hiraṇyākṣatapātraṃ vā ratnāni
sumano nṛpaḥ |
1.29.29cd apraśānto 'nalo vājī haṃsaś
cāṣaḥ śikhī tathā ||
1.29.30ab
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ |
1.29.30cd siṃhagovṛṣanādāś ca hreṣitaṃ
gajabṛṃhitam ||
1.29.31ab śastaṃ haṃsarutaṃ nṝṇāṃ
kauśikaṃ caiva vāmataḥ |
1.29.31cd prasthāne yāyinaḥ śreṣṭhā
vācaś ca hṛdayaṅgamāḥ ||
1.29.32ab patrapuṣpaphalopetān
sakṣīrānnīrujo drumān |
1.29.32cd āśritā vā
nabhoveśmadhvajatoraṇavedikāḥ ||
1.29.33ab dikṣu śāntāsu vaktāro madhuraṃ
pṛṣṭhato 'nugāḥ |
1.29.33cd vāmā vā dakṣiṇā vā'pi śakunāḥ
karmasiddhaye ||
1.29.34ab śuṣke 'śanihate 'patre
vallīnaddhe sakaṇṭake |
1.29.34cd vṛkṣe
'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
1.29.35ab caityavalmīkaviṣamasthitā
dīptakharasvarāḥ |
1.29.35cd purato dikṣu dīptāsu vaktāro
nārthasādhakāḥ ||
1.29.36ab punnāmānaḥ khagā vāmāḥ
strīsaṃjñā dakṣiṇāḥ śubhāḥ |
1.29.36cd dakṣiṇād vāmagamanaṃ praśastaṃ
śvaśṛgālayoḥ | ^
1.29.36ef vāmaṃ nakulacāṣāṇāṃ nobhayaṃ
śaśasarpayoḥ ||
1.29.37ab bhāsakauśikayoś caiva na
praśastaṃ kilobhayam |
1.29.37cd darśanaṃ vā rutaṃ cāpi na
godhākṛkalāsayoḥ ||
1.29.38ab dūtair aniṣṭais tulyānāmaś
castaṃ darśanaṃ nṛṇām |
1.29.38cd
kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
1.29.39ab pātraṃ neṣṭaṃ
tathā'ṅgāratailakardamapūritam |
1.29.39cd prasannetaramadyānāṃ pūrṇaṃ vā
raktasarṣapaiḥ ||
1.29.40ab śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ
pathi saṅgamāḥ |
1.29.40cd neṣyante
patitāntasthadīnāndharipavas tathā ||
1.29.41ab mṛduḥ śīto 'nukūlaś ca
sugandhiś cānilaḥ śubhaḥ |
1.29.41cd kharoṣṇo 'niṣṭagandhaś ca
pratilomaś ca garhitaḥ ||
1.29.42ab granthyarbudādiṣu sadā
chedaśabdas tu pūjitaḥ |
1.29.42cd vidradhyudaragulmeṣu
bhedaśabdas tathaiva ca ||
1.29.43ab raktapittātisāreṣu
ruddhaśabdaḥ praśasyate |
1.29.43cd evaṃ vyādhiviśeṣeṇa nimittam
upadhārayet ||
1.29.44ab
tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ |
1.29.44cd chardyāṃ vātapurīṣāṇāṃ śabdo
vai gardabhoṣṭrayoḥ ||
1.29.45ab pratiṣiddhaṃ tathā bhagnaṃ
kṣutaṃ skhalitam āhatam |
1.29.45cd daurmanasyaṃ ca vaidyasya
yātrāyāṃ na praśasyate ||
1.29.46ab praveśe 'py etad uddeśād
avekṣyaṃ ca tathā+āture |
1.29.46cd pratidvāraṃ gṛhe vā'sya
punaretanna gaṇyate ||
1.29.47ab
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
1.29.47cd khaṭvordhvapādā madyāpo vasā
tailaṃ tilāstṛṇam ||
1.29.48ab
napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ |
1.29.48cd prasthāne vā praveśe vā
neṣyante darśanaṃ gatāḥ ||
1.29.49ab bhāṇḍānāṃ saṃkarasthānāṃ
sthānāt saṃcaraṇaṃ tathā |
1.29.49cd nikhātotpāṭanaṃ bhaṅgaḥ
patanaṃ nirgamas tathā ||
1.29.50ab vaidyāsanāvasādo vā rogī vā
syādadhomukhaḥ |
1.29.50cd vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ
kuḍyamā staraṇāni vā ||
1.29.51ab pramṛjyādvā dhunīyād vā karau
pṛṣṭhaṃ śiras tathā |
1.29.51cd hastaṃ cākṛṣya vaidyasya
nyasec chirasi corasi ||
1.29.52ab yo vaidyamunmukhaḥ
pṛcchedunmārṣṭi svāṅgamāturaḥ |
1.29.52cd na sa sidhyati vaidyo vā gṛhe
yasya na pūjyate ||
1.29.53ab bhavane pūjyate vā'pi yasya
vaidyaḥ sa sidhyati |
1.29.53cd śubhaṃ śubheṣu dūtādiṣv
aśubhaṃ hy aśubheṣu ca ||
1.29.54ab āturasya dhruvaṃ tasmād
dūtādīn lakṣayed bhiṣak |
1.29.54cd svapnān ataḥ pravakṣyāmi
maraṇāya śubhāya ca ||
1.29.55ab suhṛdo yāṃ ś ca paśyanti
vyādhito vā svayaṃ tathā |
1.29.55cd snehābhyaktaśarīras tu
karabhavyālagardabhaiḥ ||
1.29.56ab varāhair mahiṣair vā'pi yo
yāyāddakṣiṇāmukhaḥ |
1.29.56cd raktāmbaradharā kṛṣṇā hasantī
muktamūrdhajā ||
1.29.57ab yaṃ vā karṣati baddhvā strī
nṛtyantī dakṣiṇāmukham |
1.29.57cd antāvasāyibhir yo vā+ākṛṣyate
dakṣiṇāmukhaḥ ||
1.29.58ab pariṣvajeran yaṃ vā'pi pretāḥ
pravrajitās tathā |
1.29.58cd muhur āghrāyate yas tu
śvāpadair vikṛtānanaiḥ ||
1.29.59ab piben madhu ca tailaṃ ca yo vā
paṅke 'vasīdati |
1.29.59cd paṅkapradigdhagātro vā
pranṛtyet prahasettathā ||
1.29.60ab nirambaraś ca yo raktāṃ
dhārayec chirasi srajam |
1.29.60cd yasya vaṃśo nalo vā'pi tālo
vorasi jāyate ||
1.29.61ab yaṃ vā matsyo grased yo vā
jananīṃ praviśen naraḥ |
1.29.61cd parvatāgrāt pated yo vā
śvabhre vā tamasā+āvṛte ||
1.29.62ab hriyate srotasā yo vā yo vā
mauṇḍyam avāpnuyāt |
1.29.62cd parājīyeta badhyeta kākādyair
vā'bhibhūyate ||
1.29.63ab patanaṃ tārakādīnāṃ praṇāśaṃ
dīpacakṣuṣoḥ |
1.29.63cd yaḥ paśyed devatānāṃ ca (ā.vā)
prakampam avanes tathā ||
1.29.64ab yasya chardir vireko vā
daśanāḥ prapatanti vā |
1.29.64cd śālmalīṃ kiṃśukaṃ yūpaṃ
valmīkaṃ pāribhadrakam ||
1.29.65ab puṣpāḍhyaṃ kovidāraṃ vā citāṃ
vā yo 'dhirohati |
1.29.65cd kārpāsatailapiṇyākalohāni
lavaṇaṃ tilān ||
1.29.66ab labhetāśnīta vā pakvam annaṃ
yaś ca pibet surām |
1.29.66cd svasthaḥ sa labhate vyādhiṃ
vyādhito mṛtyum ṛcchati ||
1.29.67ab yathāsvaṃ prakṛtisvapno
vismṛto vihatas tathā |
1.29.67cd cintākṛto divā dṛṣto bhavanty
aphaladās tu te ||
1.29.68ab jvaritānāṃ śunā sakhyaṃ
kapisakhyaṃ tu śoṣiṇām |
1.29.68cd unmāde rākṣasaiḥ pretair
apasmāre pravartanam ||
1.29.69ab mehātisāriṇāṃ toyapānaṃ
snehasya kuṣṭhinām |
1.29.69cd gulmeṣu sthāvarotpattiḥ koṣṭhe
mūrdhni śiroruji ||
1.29.70ab śaṣkulībhakṣaṇaṃ chardyāmadhvā
śvāsapipāsayoḥ |
1.29.70cd haridraṃ bhojanaṃ vā'pi yasya
syāt pāṇḍurogiṇaḥ ||
1.29.71ab raktapittī pibed yas tu
śoṇitaṃ sa vinaśyati |
1.29.71cd svapnānevaṃvidhān dṛṣṭvā
prātarutthāya yatnavān ||
1.29.72ab dadyānmāṣāṃstilāṃllohaṃ
viprebhyaḥ kāñcanaṃ tathā |
1.29.72cd japec cāpi śubhān mantrān
gāyatrīṃ tripadāṃ tathā ||
1.29.73ab dṛṣṭvā tu prathame yāme
svapyād dhyātvā punaḥ śubham |
1.29.73cd japedvā'nyatamaṃ vede
brahmacārī samāhitaḥ ||
1.29.74ab devatāyatane caiva
vasedrātritrayaṃ tathā |
1.29.74cd viprāṃś ca pūjayennityaṃ
duḥsvapnāt pravimucyate ||
1.29.75ab ata ūrdhvaṃ pravakṣyāmi
praśastaṃ svapnadarśanam |
1.29.75cd devān dvijān govṛṣabhān
jīvataḥ suhṛdo nṛpān ||
1.29.76ab samiddham agniṃ sādhūṃś ca
nirmalāni jalāni ca |
1.29.76cd paśyet kalyāṇalābhāya vyādher
apagamāya ca ||
1.29.77ab māṃsaṃ matsyān srajaḥ śvetā
vāsāṃsi ca phalāni ca |
1.29.77cd labhante dhanalābhāya vyādher
apagamāya ca ||
1.29.78ab
mahāprāsādasaphalavṛkṣavāraṇaparvatān |
1.29.78cd āroheddravyalābhāya
vyādherapagamāya ca ||
1.29.79ab nadīnadasamudrāṃś ca kṣubhitān
kaluṣodakān |
1.29.79cd taret kalyāṇalābhāya vyādher
apagamāya ca ||
1.29.80ab urago vā jalauko vā bhramaro
vā'pi yaṃ daśet |
1.29.80cd ārogyaṃ nirdiśettasya
dhanalābhaṃ ca buddhimān ||
1.29.81ab evaṃrūpān śubhān svapnān yaḥ
paśyed vyādhito naraḥ |
1.29.81cd sa dīrghāyur iti jñeyas tasmai
karma samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo 'dhyāyaḥ ||
triṃśattamo 'dhyāyaḥ |
1.30.1 athātaḥ pañcendriyārthavipratipattim
adhyāyaṃ vyākhyāsyāmaḥ ||
1.30.2 yathovāca bhagavān dhanvantariḥ ||
1.30.3ab śarīraśīlayor yasya prakṛter
vikṛtir bhavet |
1.30.3cd tat tva riṣṭaṃ samāsena vyāsatas
tu nibodha me ||
1.30.4ab śṛṇoti vividhān śabdān yo
divyānām abhāvataḥ |
1.30.4cd samudrapurameghānām asaṃpattau
ca niḥsvanān ||
1.30.5ab tān svanānnāvagṛhṇāti manyate
cānyaśabdavat |
1.30.5cd grāmyāraṇyasvanāṃś cāpi
viparītān śṛṇoti ca ||
1.30.6ab dviṣacchabdeṣu ramate
suhṛcchabdeṣu kupyati |
1.30.6cd na śṛṇoti ca yo 'kasmāttaṃ
bruvanti gatāyuṣam ||
1.30.7ab yas tūṣṇam iva gṛhṇāti
śītamuṣṇaṃ ca śītavat |
1.30.7cd saṃjātaśītapiḍako yaś ca dāhena
pīḍyate ||
1.30.8ab uṣṇagātro 'timātraṃ ca yaḥ
śītena pravepate |
1.30.8cd prahārān nābhijānāti yo
'ṅgacchedamathāpi vā ||
1.30.9ab pāṃśunevāvakīrṇāni yaś ca
gātrāṇi manyate |
1.30.9cd varṇānyatā vā rājyo vā yasya
gātre bhavanti hi ||
1.30.10ab snātānuliptaṃ yaṃ cāpi
bhajante nīlamakṣikāḥ |
1.30.10cd sugandhirvā'ti yo 'kasmāt taṃ
bruvanti gatāyuṣam ||
1.30.11ab viparītena gṛhṇāti rasān yaś
copayojitān |
1.30.11cd upayuktāḥ kramādyasya rasā
doṣābhivṛddhaye ||
1.30.12ab yasya doṣāgnisāmyaṃ ca kuryur
mithyopayojitāḥ |
1.30.12cd yo vā rasān na saṃvetti
gatāsuṃ taṃ pracakṣate ||
1.30.13ab sugandhaṃ vetti durgandhaṃ
durgandhasya sugandhitām |
1.30.13cd gṛhṇīte vā 'nyathā gandhaṃ
śānte dīpe ca nīrujaḥ ||
1.30.14ab yo vā gandhān na jānāti
gatāsuṃ taṃ vinirdiśet |
1.30.14cd dvandvānyuṣṇahimādīni
kālāvasthā diśas tathā ||
1.30.15ab viparītena gṛhṇāti bhāvān
anyāṃś ca yo naraḥ |
1.30.15cd divā jyotīṃṣi yaś cāpi
jvalitānīva paśyati ||
1.30.16ab rātrau sūryaṃ jvalantaṃ vā
divā vā candravarcasam |
1.30.16cd ameghopaplave yaś ca
śakracāpataḍidguṇān ||
1.30.17ab taḍittvato 'sitān yo vā
nirmale gagane ghanān |
1.30.17cd vimānayānaprāsādair yaś ca
saṃkulamambaram ||
1.30.18ab yaś cānilaṃ mūrtimantam
antarikṣaṃ ca paśyati |
1.30.18cd dhūmanīhāravāsobhir āvṛtām iva
medinīm ||
1.30.19ab pradīptam iva lokaṃ ca yo vā
plutam ivāmbhasā |
1.30.19cd bhūmim aṣṭāpadākārāṃ lekhābhir
yaś ca paśyati ||
1.30.20ab na paśyati sanakṣatrāṃ yaś cā
devīm arundhatīm |
1.30.20cd dhruvam ākāśagaṅgāṃ vā taṃ
vadanti gatāyuṣam ||
1.30.21ab jyotsnādarśoṣṇatoyeṣu chāyāṃ
yaś ca na paśyati |
1.30.21cd paśyaty ekāṅgahīnāṃ vā vikṛtāṃ
vā'nyasattvajām ||
1.30.22ab śvakākakaṅkagṛdhrāṇāṃ pretānāṃ
yakṣarakṣasām |
1.30.22cd piśācoraganāgānāṃ bhūtānāṃ
vikṛtām api ||
1.30.23ab yo vā mayūrakaṇṭhābhaṃ
vidhūmaṃ vahnim īkṣate |
1.30.23cd āturasya bhavenmṛtyuḥ svastho
vyādhimāvāpnuyāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattir
nāma triṃśo 'dhyāyaḥ ||
ekatriṃśattamo 'dhyāyaḥ |
1.31.1 athātaś chāyāvipratipattim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.31.2 yathovāca bhagavān dhanvantariḥ ||
1.31.3ab śyāvā lohitikā nīlā pītikā vā'pi
mānavam |
1.31.3cd abhidravanti yaṃ chāyāḥ sa
parāsur asaṃśayam ||
1.31.4ab hrīr apakramate yasya
prabhādhṛtismṛtiśriyaḥ |
1.31.4cd akasmād yaṃ bhajante vā sa
parāsuras aṃśayam ||
1.31.5ab yasyādharauṣṭhaḥ patitaḥ kṣiptaś
cordhvaṃ tathottaraḥ |
1.31.5cd ubhau vā jāmbavābhāsau durlabhaṃ
tasya jīvitam ||
1.31.6ab āraktā daśanā yasya śyāvā vā
syuḥ patanti vā |
1.31.6cd khañjanapratimā vā'pi taṃ
gatāyuṣam ādiśet ||
1.31.7ab kṛṣṇā stabdhā'valiptā vā jihvā
śūnā ca yasya vai |
1.31.7cd karkaśā vā bhavedyasya so 'cirād
vijahāty asūn ||
1.31.8ab kuṭilā sphuṭitā vā'pi śuṣkā vā
yasya nāsikā |
1.31.8cd avasphūrjati magnā vā na sa
jīvati mānavaḥ ||
1.31.9ab saṃkṣipte viṣame stabdhe rakte
sraste ca locane |
1.31.9cd syātāṃ vā prasrute yasya sa
gatāyurnaro dhruvam ||
1.31.10ab keśāḥ sīmantino yasya
saṃkṣipte vinate bhruvau |
1.31.10cd lunanti cākṣipakṣmāṇi so
'cirādyāti mṛtyave ||
1.31.11ab nāharaty annam āsyasthaṃ na
dhārayati yaḥ śiraḥ |
1.31.11cd ekāgradṛṣṭir mūḍhātmā sadyaḥ
prāṇān jahāti saḥ ||
1.31.12ab balavān durbalo vā'pi saṃmohaṃ
yo 'dhigacchati |
1.31.12cd utthāpyamāno bahuśastaṃ pakvaṃ
bhiṣagādiśet ||
1.31.13ab uttānaḥ sarvadā śete pādau
vikurute ca yaḥ |
1.31.13cd viprasāraṇaśīlo vā na sa
jīvati mānavaḥ ||
1.31.14ab śītapādakarocchvāsaś
chinnocchvāsaś ca yo bhavet |
1.31.14cd kākocchvāsaś ca yo martyas taṃ
dhīraḥ parivarjayet ||
1.31.15ab nidrā na chidyate yasya yo vā
jāgarti sarvadā |
1.31.15cd muhyed vā vaktukāmaś ca
pratyākhyeyaḥ sa jānatā ||
1.31.16ab uttarauṣṭhaṃ ca yo lihyād
utkārāṃś ca karoti yaḥ |
1.31.16cd pretair vā bhāṣate sārdhaṃ
pretarūpaṃ tamādiśet ||
1.31.17ab svebhyaḥ saromakūpebhyo yasya
raktaṃ pravartate |
1.31.17cd puruṣasyāviṣārtasya sadyo
jahyāt sa jīvitam ||
1.31.18ab vātāṣṭhīlā tu hṛdaye yasyor
dhvam anuyāyinī |
1.31.18cd rujā'nnavidveṣakarī sa parāsur
asaṃśayam ||
1.31.19ab ananyopadravakṛtaḥ śophaḥ
pādasamutthitaḥ |
1.31.19cd puruṣaṃ hanti nārīṃ tu mukhajo
guhyajo dvayam ||
1.31.20ab atisāro jvaro hikkā chardiḥ
śūnāṇḍameḍhratā |
1.31.20cd śvāsinaḥ kāsino vā'pi yasya
taṃ kṣīṇam ādiśet ||
1.31.21ab svedo dāhaś ca balavān hikkā
śvāsaś ca mānavam |
1.31.21cd balavantam api prāṇair
viyuñjanti na saṃśayaḥ ||
1.31.22ab śyāvā jihvā bhaved yasya
savyaṃ cākṣi nimajjati |
1.31.22cd mukhaṃ ca jāyate pūti yasya
taṃ parivarjayet ||
1.31.23ab vaktramāpūryate 'śrubhiḥ
svidyataś caraṇāvubhau |
1.31.23cd cakṣuś cākulatāṃ yāti
yamarāṣṭraṃ gamiṣyataḥ ||
1.31.24ab atimātraṃ laghūni syur gātrāṇi
gurukāṇi vā |
1.31.24cd yasyākasmāt sa vijñeyo gantā
vaivasvatālayam ||
1.31.25ab
paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ |
1.31.25cd mṛṣṭagandhāṃś ca ye vānti
gantāras te yamālayam ||
1.31.26ab yūkā lalāṭam āyānti baliṃ
nāśnanti vāyasāḥ |
1.31.26cd yeṣāṃ vā'pi ratir nāsti
yātāras te yamālayam ||
1.31.27ab jvarātisāraśophāḥ syur
yasyānyonyāvasādinaḥ |
1.31.27cd prakṣīṇabalamāṃsasya nāsau
śakyaś cikitsitum ||
1.31.28ab kṣīṇasya yasya kṣuttṛṣṇe
hṛdyair miṣṭair hitais tathā |
1.31.28cd na śāmyato 'nnapānaiś ca tasya
mṛtyur upasthitaḥ ||
1.31.29ab pravāhikā śiraḥśūlaṃ
koṣṭhaśūlaṃ ca dāruṇam |
1.31.29cd pipāsā balahāniś ca tasya
mṛtyur upasthitaḥ ||
1.31.30ab viṣameṇopacāreṇa karmabhiś ca
purākṛtaiḥ |
1.31.30cd anityatvāc ca jantūnāṃ jīvitaṃ
nidhanaṃ vrajet ||
1.31.31ab pretā bhūtāḥ piśācāś ca
rakṣāṃsi vividhāni ca |
1.31.31cd maraṇābhimukhaṃ nityam
upasarpanti mānavam ||
1.31.32ab tāni bheṣajavīryāṇi
pratighnanti jighāṃsayā |
1.31.32cd tasmān moghāḥ kriyāḥ sarvā
bhavanty eva gatāyuṣām ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
chāyāvipratipattirnāmaikatriṃśattamo 'dhyāyaḥ ||
dvātriṃśattamo 'dhyāyaḥ |
1.32.1 athātaḥ svabhāvavipratipattim
adhyāyaṃ vyākhyāsyāmaḥ ||
1.32.2 yathovāca bhagavān dhanvantariḥ ||
1.32.3-4 svabhāvaprasiddhānāṃ
śarīraikadeśānām anyabhāvitvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ
kṛṣṇānāṃ śuklatā raktānām anyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā
calānām acalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ
pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ
patanadharmitvaṃ patanadharmiṇāmapatanadharmitvaṃ akasmācca
śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām || svebhyaḥ
sthānebhyaḥ śarīraikadeśānām
avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni
pravālavarṇavyaṅgaprādurbhāvo vā'pyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe
nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogād vinā
vā'śrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanam uttamāṅge nilayanaṃ
vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo
bhuñjānānāṃ vā stanamūlahṛdayor aḥsu ca śūlotpattayaḥ madhye śūnatvam anteṣu
parimlāyitvaṃ viparyayo vā tathā'rdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā
naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā
dantamukhanakhaśarīreṣu yasya vā'psu kaphapurīṣaretāṃsi nimajjanti yasya vā
dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālokyante snehābhyaktakeśāṅga iva yo
bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca
tṛṣṇābhibhūtaḥ kṣīṇaś cchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī
hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī
srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yas tu pūrvāhṇe bhuktam aparāhṇe
chardayaty avidagdham atisāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate
bastavad vilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro
bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ
yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti
adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃś ca
devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā
garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyām abhihanyate
horā vā
gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo
veti ||
1.32.5ab cikitsyamānaḥ samyak ca vikāro
yo 'bhivardhate |
1.32.5cd prakṣīṇabalamāṃsasya lakṣaṇaṃ
tadgatāyuṣaḥ ||
1.32.6ab nivartate mahāvyādhiḥ sahasā
yasya dehinaḥ |
1.32.6cd na cāhāraphalaṃ yasya dṛśyate sa
vinaśyati ||
1.32.7ab etānyariṣṭarūpāṇi samyag
budhyeta yo bhiṣak |
1.32.7cd sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ
saṃmato bhavet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma
dvātriṃśo 'dhyāyaḥ samāptaḥ ||
From here on, MS evidence is not available from
witness K.
trayastriṃśattamo 'dhyāyaḥ |
1.33.1 athāto 'vāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.33.2 yathovāca bhagavān dhanvantariḥ ||
1.33.3ab upadravais tu ye juṣṭā vyādhayo
yāntyavāryatām |
1.33.3cd rasāyanādvinā vatsa tān
śṛṇvekamanā mama ||
1.33.4ab vātavyādhiḥ pramehaś ca
kuṣṭhamarśo bhagandaram |
1.33.4cd aśmarī mūḍhagarbhaś ca
tathaivodaramaṣṭamam ||
1.33.5ab aṣṭāvete prakṛtyaiva duścikitsyā
mahāgadāḥ |
1.33.5cd
prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ ||
1.33.6ab mūrcchātisārahikkābhiḥ punaś
caitair upadrutāḥ |
1.33.6cd varjanīyā viśeṣeṇa bhiṣajā
siddhimicchatā ||
1.33.7ab śūnaṃ suptatvacaṃ bhagnaṃ
kampādhmānanipīḍitam |
1.33.7cd naraṃ rujārtamantaś ca
vātavyādhirvināśayet ||
1.33.8ab
yathoktopadravāviṣṭamatiprasrutam eva vā |
1.33.8cd piḍakāpīḍitaṃ gāḍhaṃ prameho
hanti mānavam ||
1.33.9ab prabhinnaṃ prasrutāṅgaṃ ca
raktanetraṃ hatasvaram |
1.33.9cd pañcakarmaguṇātītaṃ kuṣṭhaṃ
hantīha kuṣṭhinam ||
1.33.10ab
tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam |
1.33.10cd
śophātīsārasaṃyuktamarśovyādhirvināśayet ||
1.33.11ab vātamūtrapurīṣāṇi krimayaḥ
śukram eva ca |
1.33.11cd bhagandarāt prasravanti yasya
taṃ parivarjayet ||
1.33.12ab praśūnanābhivṛṣaṇaṃ
ruddhamūtraṃ ruganvitam |
1.33.12cd aśmarī kṣapayatyāśu
sikatāśarkarānvitā ||
1.33.13ab garbhakoṣaparāsaṅgo makkallo
yonisaṃvṛtiḥ |
1.33.13cd hanyāt striyaṃ mūḍhagarbhe
yathoktāś cāpy upadravāḥ ||
1.33.14ab
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
1.33.14cd viriktaṃ pūryamāṇaṃ ca
varjayed udarārditam ||
1.33.15ab yastāmyati visaṃjñaś ca śete
nipatito 'pi vā |
1.33.15cd śītārdito 'ntaruṣṇaś ca
jvareṇa mriyate naraḥ ||
1.33.16ab yo hṛṣṭaromā raktākṣo hṛdi
saṃghātaśūlavān |
1.33.16cd nityaṃ vaktreṇa cocchvasyāttaṃ
jvaro hanti mānavam ||
1.33.17ab hikkāśvāsapipāsārtaṃ mūḍhaṃ
vibhrāntalocanam |
1.33.17cd santatocchvāsinaṃ kṣīṇaṃ naraṃ
kṣapayati jvaraḥ ||
1.33.18ab āvilākṣaṃ pratāmyantaṃ
nidrāyuktamatīva ca |
1.33.18cd kṣīṇaśoṇitamāṃsaṃ ca naraṃ
nāśayati jvaraḥ ||
1.33.19ab śvāsaśūlapipāsārtaṃ kṣīṇaṃ
jvaranipīḍitam |
1.33.19cd viśeṣeṇa naraṃ vṛddhamatīsāro
vināśayet ||
1.33.20ab
śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam |
1.33.20cd kṛcchreṇa bahu mehantaṃ yakṣmā
hantīha mānavam ||
1.33.21ab
śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
1.33.21cd bhavanti durbalatvaṃ ca
gulmino mṛtyumeṣyataḥ ||
1.33.22ab ādhmātaṃ baddhaniṣyandaṃ
chardihikkātṛḍanvitam |
1.33.22cd rujāśvāsasamāviṣṭaṃ
vidradhirnāśayennaram ||
1.33.23ab pāṇḍudantanakho yaś ca
pāṇḍunetraś ca mānavaḥ |
1.33.23cd pāṇḍusaṃghātadarśī ca
pāṇḍurogī vinaśyati ||
1.33.24ab lohitaṃ chardayed yas tu
bahuśo lohitekṣaṇaḥ |
1.33.24cd raktānāṃ ca diśāṃ draṣṭā
raktapittī vinaśyati ||
1.33.25ab avāṅnukhastūnmukho vā
kṣīṇamāṃsabalo naraḥ |
1.33.25cd jāgariṣṇurasandehamunmādena
vinaśyati ||
1.33.26ab bahuśo 'pasmarantaṃ tu
prakṣīṇaṃ calitabhruvam |
1.33.26cd netrābhyāṃ ca
vikurvāṇamapasmāro vināśayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne 'vāraṇīyo nāma
trayastriṃśattamo 'dhyāyaḥ ||
catustriṃśattamo 'dhyāyaḥ |
1.34.1 athāto yuktasenīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.34.2 yathovāca bhagavān dhanvantariḥ ||
1.34.3 yuktasenasya nṛpateḥ
parānabhijigīṣataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate ||
1.34.4 vijigīṣuḥ sahāmātyair yātrāyuktaḥ
prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ ||
1.34.5 panthānamudakaṃ chāyāṃ bhaktaṃ
yavasamindhanam |
dūṣayanty arayas tac ca jānīyāc chodhayet tathā | ^
tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate ||
1.34.6 ekottaraṃ mṛtyuśatamatharvāṇaḥ
pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ ||
1.34.7 doṣāgantujamṛtyubhyo
rasamantraviśāradau |
rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau ||
1.34.8 brahmā
vedāṅgamaṣṭāṅgamāyurvedamabhāṣata |
purohitamate tasmād varteta bhiṣagātmavān ||
1.34.9 saṃkaraḥ sarvavarṇānāṃ praṇāśo
dharmakarmaṇām |
prajānāmapi cocchittirnṛpavyasanahetutaḥ ||
1.34.10 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ
tulyamūrtitā |
ājñā tyāgaḥ kṣamā dhairyaṃ vikramaś cāpyamānuṣaḥ ||
1.34.11 tasmād devamivābhīkṣṇaṃ
vāṅnanaḥkarmabhiḥ śubhaiḥ |
cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
1.34.12 skandhāvāre ca mahati
rājagehādanantaram |
bhavetsannihito nityaṃ sarvopakaraṇānvitaḥ ||
1.34.13 tatrasthamenaṃ
dhvajavadyaśaḥkhyātisamucchritam |
upasarpantyamohena viṣaśalyāmayārditāḥ ||
1.34.14 svatantrakuśalo 'nyeṣu
śāstrārtheṣv abahiṣkṛtaḥ |
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ ||
1.34.15 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ
paricārakaḥ |
ete pādāś cikitsāyāḥ karmasādhanahetavaḥ ||
1.34.16 guṇavadbhis tribhiḥ pādaiś
caturtho guṇavān bhiṣak |
vyādhimalpena kālena mahāntam api sādhayet ||
1.34.17 vaidyahīnāstrayaḥ pādā guṇavanto
'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathā'dhvaryuṃ vinā'dhvare ||
1.34.18 vaidyastu guṇavānekastārayed
āturān sadā |
plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi ||
1.34.19 tattvād higataśāstrārtho
dṛṣṭakarmā svayaṃkṛtī |
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ||
1.34.20 pratyutpannamadtirdhīmān vyavasāyī
viśāradaḥ |
satyadharmaparo yaś ca sa bhiṣak pāda ucyate ||
1.34.21 āyuṣmān sattvavān sādhyo
dravyavānātmavān api |
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ||
1.34.22 praśastadeśasaṃbhūtaṃ praśaste
'hani coddhṛtam |
yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ||
1.34.23 doṣaghnamaglānikaramavikāri
viparyaye |
samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate ||
1.34.24 snigdho 'jugupsurbalavān yukto
vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma
catustriṃśattamo 'dhyāyaḥ ||
pañcatriṃśattamo 'dhyāyaḥ |
1.35.1 athātaḥ āturopakramaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.35.2 yathovāca bhagavān dhanvantariḥ ||
1.35.3 āturam upakramamāṇena
bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi
vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta ||
1.35.4 tatra
mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ
dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ
hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccair baddhastanam
upacitamahāromaśakarṇaṃ paś cān mastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā
viśuṣyamāṇaśarīraṃ paś cāc ca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ
khalvayam iti | tamekāntenopakramet | ebhir lakṣaṇair viparītair alpāyuḥ
miśrair madhyamāyur iti ||
1.35.5ab gūḍhasandhisirāsnāyuḥ
saṃhatāṅgaḥ sthirendriyaḥ |
1.35.5cd uttarottarasukṣetro yaḥ sa
dīrghāyurucyate ||
1.35.6ab garbhātprabhṛtyarogo yaḥ śanaiḥ
sam upacīyate |
1.35.6cd śarīrajñānavijñānaiḥ sa
dīrghāyuḥ samāsataḥ ||
1.35.7ab madhyamasyāyuṣo jñānamata
ūrdhvaṃ nibodha me |
1.35.7cd adhastādakṣayor yasya lekhāḥ
syurvyaktamāyatāḥ ||
1.35.8ab dve vā tisro 'dhikā vā'pi pādau
karṇau ca māṃsalau |
1.35.8cd nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ
lekhāś ca pṛṣṭhataḥ ||
1.35.9ab yasya syustasya paramamāyur
bhavati saptatiḥ |
1.35.9cd jaghanyasyāyuṣo jñānamata
ūrdhvaṃ nibodha me ||
1.35.10ab hrasvāni yasya parvāṇi sumahac
cāpi mehanam |
1.35.10cd tathorasyavalīḍhāni na ca
syātpṛṣṭhamāyatam ||
1.35.11ab ūrdhvaṃ ca śravaṇau
sthānānnāsā coccā śarīriṇaḥ |
1.35.11cd sahato jalpato vā'pi
dantamāṃsaṃ pradṛśyate | ^
1.35.11ef prekṣate yaś ca vibhrāntaṃ sa
jīvetpañcaviṃśatim ||
1.35.12 atha punar āyuṣo vijñānārthām
aṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ | tatrāṅgāny
antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti | tatra svair aṅgulaiḥ
pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyāmānāmikākaniṣṭhikā
yathottaraṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte
prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ
pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā
jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū
dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi
caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi
dvādaśāṅgulāni
bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni
indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo
hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū
maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ
aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule
ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau
caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā
nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ
keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ
karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ
aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ
puruṣāyāma iti ||
1.35.13ab pañcaviṃśe tato varṣe pumān
nārī tu ṣoḍaśe |
1.35.13cd samatvāgatavīryau tau jānīyāt
kuśalo bhiṣak ||
1.35.14ab dehaḥ svair aṅgulair eṣa
yathāvadanukīrtitaḥ |
1.35.14cd yuktaḥ pramāṇenānena pumān vā
yadi vā'ṅganā ||
1.35.15ab dīrghamāyuravāpnoti vittaṃ ca
mahadṛcchati |
1.35.15cd madhyamaṃ madhaymair
āyurvittaṃ hīnais tathā'varam ||
1.35.16 atha sārān vakṣyāmaḥ
smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt
snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśam
uttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā
mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ
bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ
māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ
raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyāditi | eṣāṃ pūrvaṃ pūrvaṃ
pradhānamāyuḥsaubhāgyayor iti ||
1.35.17ab veśeṣato
'ṅgapratyaṅgapramāṇādatha sārataḥ |
1.35.17cd parīkṣyāyuḥ sunipuṇo bhiṣak
sidhyati karmasu ||
1.35.18 vyādhiviśeṣās tu prāgabhihitāḥ
sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | tatraitān
bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti |
tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati
sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo
'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ |
tatra sopadravamanyonyāvirodhenopakrameta blavantam upadravaṃ vā prākkevalaṃ
yathāsvaṃ pratikurvīta anyalakṣaṇe tvād ivyādhau prayateta ||
1.35.19ab nāsti rogo vinā doṣair
yasmāttasmād vicakṣaṇaḥ |
1.35.19cd anuktam api doṣāṇāṃ liṅgair
vyādhimupācaret ||
1.35.20 prāgabhihitā ṛtavaḥ ||
1.35.21ab śīte śītapratīkāramuṣṇe
coṣṇanivāraṇam |
1.35.21cd kṛtvā kuryāt kriyāṃ prāptāṃ
kriyākālaṃ na hāpayet ||
1.35.22ab aprāpte vā kriyākāle prāpte vā
na kṛtā kriyā |
1.35.22cd kriyā hīnā'tiriktā vā sādhyeṣv
api na sidhyati ||
1.35.23ab yā hyudīrṇaṃ śamayati nānyaṃ
vyādhiṃ karoti ca |
1.35.23cd sā kriyā na tu yā vyādhiṃ
haratyanyamudīrayet ||
1.35.24 prāgabhihito 'gnirannasya pācakaḥ
| sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati
viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād iti
| tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ
yaḥ kadācit samyak pacati
kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa
viṣamaḥ yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa
evābhivardhamāno 'tyagnirityabhāṣyate sa muhurmuhuḥ
prabhūtamapyupayuktamannamāśutaraṃ pacati pākānte ca
galatālvoṣṭhaśoṣadāhasantāpāñjanayati
yastvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni
kṛtvā mahatā kālena pacati sa mandaḥ ||
1.35.25ab viṣamo vātajān rogāṃstīkṣṇaḥ
pittanimittajān |
1.35.25cd karotyagnis tathā mando
vikārān kaphasaṃbhavān ||
1.35.26 tatra same parirakṣaṇaṃ kurvīta
viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe
madhurasnigdhaśītair virekaiś ca evam evātyagnau viśeṣeṇa māhiṣaiś ca
kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca ||
1.35.27ab jāṭharo bhagavānagnirīśvaro
'nnasya pācakaḥ |
1.35.27cd saukṣmyādrasānādadāno vivektuṃ
naiva śakyate ||
1.35.28ab prāṇāpānasamānais tu sarvataḥ
pavanais tribhiḥ |
1.35.28cd dhmāyate pācyate cāpi sve sve
sthāne vyavasthitaiḥ ||
1.35.29 vayas tu trividhaṃ bālyaṃ madhyaṃ
vṛddham iti | tatronaṣoḍaśavarṣā bālāḥ | te 'pi trividhāḥ kṣīrapāḥ
kṣīrānnādā annādā iti | teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ
kṣīrānnādāh parato 'nnādā iti | ṣoḍaśasaptatyor antare madhyaṃ vayaḥ | tasya
vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hānir iti | tatra āviṃśatervṛddhiḥ
ātriṃśate yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata
ūrdhvamīṣatparihāṇiryāvat saptatir iti | saptaterūrdhvaṃ
kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ
kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ
jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ||
1.35.30 tatrottarottarāsu
vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ
tatrādyāpikṣayā pratikurvīta ||
1.35.31ab bāle vivardhate śleṣmā
madhyame pittam eva tu |
1.35.31cd bhūyiṣṭhaṃ vardhate
vāyurvṛddhe tadvīkṣya yojayet ||
1.35.32ab agnikṣāravirekais tu
bālavṛddhau vivarjayet |
1.35.32cd tatsādhyeṣu vikāreṣu mṛdvīṃ
kuryāt kriyāṃ śanaiḥ ||
1.35.33ab dehaḥ sthūlaḥ kṛśo madhya iti
prāgupadiṣṭaḥ ||
1.35.34ab karśayed bṛṃhayec cāpi sadā
sthūlakṛśau narau |
1.35.34cd rakṣaṇaṃ caiva madhyasya
kurvīta satataṃ bhiṣak ||
1.35.35 balamabhihitaguṇaṃ daurbalyaṃ ca
svabhāvadeṣajarādibhir avekṣitavyam | yasmādbalavataḥ
sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām ||
1.35.36ab kecit kṛśāḥ prāṇavantaḥ
sthūlāś cālpabalā narāḥ |
1.35.36cd yasmāt sthiratvavyāyāmair
balaṃ vaidyaḥ pratarkayet ||
1.35.37 sattvaṃ tu
vyasanābhyudayakriyādisthāneṣuvaviklavakaram ||
1.35.38ab sattvavān sahate sarvaṃ
saṃstabhyātmānamātamanā |
1.35.38cd rājasaḥ stabhyamāno 'nyaiḥ
sahate naiva tāmasaḥ ||
1.35.39 sātmyāni tu
deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi
yānyabādhakarāṇi bhavanti ||
1.35.40ab yo rasaḥ kalpate yasya
sukhāyaiva niṣevitaḥ |
1.35.40cd vyāyāmajātamanyadvā tat
sātmyam iti nirdiśet ||
1.35.41 prakṛtiṃ bheṣajaṃ
copariṣṭādvakṣyāmaḥ ||
1.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa
iti | tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo
bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ
kaphavātarogabhūyiṣṭhaś cānupaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo
'lpavarṣaprasravaṇodapānodakāprāya uṣṇadāruṇavāyaḥ praviralālpaśailaḥ
sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ
ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||
1.35.43ab samāḥ sādhāraṇe
yasmācchītavarṣoṣmamārutāḥ |
1.35.43cd doṣāṇāṃ samatā jantostasmāt
sādhāraṇo mataḥ ||
1.35.44ab na tathā balavantaḥ syurjalajā
va sthalāhṛtāḥ |
1.35.44cd svadeśe nicitā doṣā anyasmin
kopamāgatāḥ ||
1.35.45ab ucite vartamānasya nāsti
deśakṛtaṃ bhayam |
1.35.45cd āhārasvapnaceṣṭādau taddeśasya
guṇe sati ||
1.35.46ab deśaprakṛtisātmye tu viparīto
'cirotthitaḥ |
1.35.46cd saṃpattau bhiṣagādīnāṃ
balasattvāyuṣāṃ tathā ||
1.35.47ab kevalaḥ samadehāgneḥ
sukhasādhyatamo gadaḥ |
1.35.47cd ato 'nyathā tvasādhyaḥ syāt
kṛcchro vyāmiśralakṣaṇaḥ ||
1.35.48ab kriyāyās tu guṇālābhe
kriyāmanyāṃ prayojayet |
1.35.48cd pūrvasyāṃ śantavegāyāṃ na
kriyāsaṃkaro hitaḥ ||
1.35.49ab guṇālābhe 'pi sapadi yadi
saiva kriyā hitā |
1.35.49cd kartavyaiva tadā vyādhiḥ
kṛcchrasādhyatamo yadi ||
1.35.50ab ya evam enaṃ vidhimekarūpaṃ
bibharti kālādivaśena dhīmān |
1.35.50cd sa mṛtyupāśān jagato gadaughān
chinatti bhaiṣajyaparaśvadhena ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma
pañcatriṃśo 'dhayāyaḥ ||
ṣaḍtriṃśattamo 'dhyāyaḥ |There are large differences between the
Ācārya 1931 and 1938 editions version of Cakrapāṇidatta's commentary on
this adhyāya.
1.36.1 athāto bhūmipravibhāgīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.36.2 yathovāca bhagavān dhanvantariḥ ||
1.36.3
śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir
anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ
samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta | tasyāṃ
jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair
anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa
bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||
1.36.4 viśeṣatas tu tatra aśmavatī sthirā
gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā
śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā
nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā rūkṣā
bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā mṛdvī
samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā
śyāmā cākāśaguṇabhūyiṣṭhā ||
1.36.5 atra kecid āhur ācāryāḥ
prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ
mūlapatratvakkṣīrasāraphalāny ādadīteti tat tu na samyak saumyāgneyatvāj
jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadītāgneyāny āgneyeṣu evam
avyāpannaguṇāni bhavanti | saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni
somaguṇabhūyiṣṭhāyāṃ bhūmau jātāny atimadhurasnigdhaśītāni jāyante | etena
śeṣaṃ vyākhyātam ||
1.36.6 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ
bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ
vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ
saṃśamanāni evaṃ balavattarāṇi bhavanti ||
1.36.7 sarvāṇyeva cābhinavāny anyatra
madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti ) teṣām
asampattāva(ā.na)tikrāntasaṃvatsarāṇy ādadīteti ||
1.36.8ab gopālās tāpasā vyādhā ye cānye
vanacāriṇaḥ |
1.36.8cd mūlāhārāś ca ye tebhyo
bheṣajavyaktir iṣyate ||
1.36.9ab sarvāvayavasādhyeṣu
palāśalavaṇādiṣu |
1.36.9cd vyavasthito na kālo 'sti tatra
sarvo vidhīyate ||
1.36.10ab gandhavarṇarasopetā ṣaḍvidhā
bhūmir iṣyate |
1.36.10cd tasmād bhūmisvabhāvena bījinaḥ
ṣaḍrasāyutāḥ ||
1.36.11ab avyaktaḥ kila toyasya raso
niścayaniścitaḥ |
1.36.11cd rasaḥ sa eva cāvyakto vyakto
bhūmir asād bhavet ||
1.36.12ab sarvalakṣaṇasaṃpannā bhūmiḥ
sādhāraṇā smṛtā |
1.36.12cd dravyāṇi yatra tatraiva
tadguṇāni viśeṣataḥ ||
1.36.13ab vigandhenāparāmṛṣṭamavipannaṃ
rasādibhiḥ |
1.36.13cd navaṃ dravyaṃ purāṇaṃ vā
grāhyam eva vinirdiśet ||
1.36.14ab viḍaṅgaṃ pippalī kṣaudraṃ
sarpiś cāpy anavaṃ hitam |
1.36.14cd śeṣam anyat tv abhinavaṃ
gṛhṇīyād doṣavarjitam ||
1.36.15ab jaṅgamānāṃ vayaḥsthānāṃ
raktaromanakhādikam |
1.36.15cd kṣīramūtrapurīṣāṇi jīrṇāhāreṣu
saṃharet ||
1.36.16ab
plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam |
1.36.16cd praśastāyāṃ diśi śucau
bheṣajāgāramiṣyate ||
saptatriṃśattamo 'dhyāyaḥ |
1.37.1 athāto miśrakam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.37.2 yathovāca bhagavān dhanvantariḥ ||
1.37.3ab mātuluṅgāgnimanthau ca
bhadradāru mahauṣadham |
1.37.3cd ahiṃsrā caiva rāsnā ca pralepo
vātaśophajit ||
1.37.4ab dūrvā ca nalamūlaṃ ca madhukaṃ
candanaṃ tathā |
1.37.4cd śītalāś ca gaṇāḥ sarve pralepaḥ
pittaśophahṛt ||
1.37.5ab āgantuje raktaje ca hyeṣa eva
vidhiḥ smṛtaḥ |
1.37.5cd vidhirviṣaghno viṣaje pittaghno
'pi hitasthathā ||
1.37.6ab ajagandhā'śvagandhā ca kālā
saralayā saha |
1.37.6cd ekaiṣikā'jaśrṅgī ca pralepaḥ
śleṣmaśophahṛt ||
1.37.7ab ete vargāstrayo lodhraṃ pathyā
piṇḍītakāni ca |
1.37.7cd anantā ceti lepo 'yaṃ
sānnipātikaśophahṛt ||
1.37.8ab snigdhāmlalavaṇo vāte koṣṇaḥ
śītaḥ payoyutaḥ |
1.37.8cd pitte coṣṇah kaphe
kṣāramūtrāḍhyastatpraśāntaye ||
1.37.9ab śaṇamūlakaśigrūṇāṃ phalāni
tilasarṣapāḥ |
1.37.9cd śaktavaḥ kiṇvamatasī
dravyāṇyuṣṇāni pācanam ||
1.37.10ab cirabilvo 'gniko dantī citrako
hayamārakaḥ |
1.37.10cd kapotagṛdhrakaṅkāṇāṃ purīṣāṇi
ca dāraṇam | ^
1.37.10ef kṣāradravyāṇi vā yāni kṣāro vā
dāraṇaṃ param ||
1.37.11ab dravyāṇāṃ picchilānāṃ tu
tvaṅnūlāni prapīḍanam |
1.37.11cd yavagodhūmamāṣāṇāṃ cūrṇāni ca
samāsataḥ ||
1.37.12ab
śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |
1.37.12cd śodhanāni kaṣāyāṇi vargaś
cāragvadhādikaḥ ||
1.37.13ab ajagandhā'jaśṛṅgī ca gavākṣī
lāṅgalāhvayā |
1.37.13cd pūtīkaś citrakaḥ pāṭhā
viḍaṅgailāhareṇavaḥ ||
1.37.14ab kaṭutrikaṃ yavakṣāro lavaṇāni
manaḥśilā |
1.37.14cd kāsīsaṃ trivṛtā dantī
haritālaṃ surāṣṭrajā ||
1.37.15ab saṃśodhanīnāṃ vartīnāṃ
dravyāṇy etāni nirdiśet |
1.37.15cd etair evauṣadhaiḥ kuryātkalkān
api ca śodhanān ||
1.37.16ab kāsīsakaṭurohiṇyor
jātīkandaharidrayoḥ |
1.37.16cd pūrvoddiṣṭeṣu cāṅgeṣu kuryāt
tailaghṛtāni vai ||
1.37.17ab arkottamāṃ snuhīkṣīraṃ piṣṭvā
kṣārottamān api |
1.37.17cd jātīmūlaṃ haridre dve kāsīsaṃ
kaṭurohiṇīm ||
1.37.18ab pūrvoddiṣṭāni cānyāni kuryāt
saṃśodhanaṃ ghṛtam |
1.37.18cd mayūrako rājavṛkṣo nimbaḥ
kośātakī tilāḥ ||
1.37.19ab bṛhatī kaṇṭakārī ca haritālaṃ
manaḥśilā |
1.37.19cd śodhanāni ca yojyāni taile
dravyāṇi śodhane ||
1.37.20ab kāsīse saindhave kiṇve vacāyāṃ
rajanīdvaye |
1.37.20cd śodhanāṅgeṣu cānyeṣu cūrṇaṃ
kurvīta śodhanam ||
1.37.21ab sālasārādisāreṣu
paṭolatriphalāsu ca |
1.37.21cd rasakriyā vidhātavyā śodhanī
śodhaneṣu ca ||
1.37.22ab śrīveṣṭake sarjarase sarale
devadāruṇi |
1.37.22cd sāreṣv api ca kurvīta matimān
vraṇadhūpanam ||
1.37.23ab kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ
tvakṣu sādhitam |
1.37.23cd śṛtaṃ śītaṃ kaṣāyaṃ vā
ropaṇārtheṣu śasyate ||
1.37.24ab somāmṛtāśvagandhāsu kākolyādau
gaṇe tathā |
1.37.24cd kṣīripraroheṣv api ca vartayo
ropaṇāḥ smṛtāḥ ||
1.37.25ab samaṇgā somasaralā somavalkaḥ
sacandanaḥ |
1.37.25cd kākolyādiś ca kalkaḥ syāt
praśasto vraṇaropaṇe ||
1.37.26ab pṛthakparṇyātmaguptā ca
haridre mālatī sitā |
1.37.26cd kākolyādiś ca yojyaḥ
syādbhiṣajā ropaṇe ghṛte ||
1.37.27ab kālānusāryāguruṇī haridre
devadāru ca |
1.37.27cd priyaṅgavaś ca rodhraṃ ca
taile yojyāni ropaṇe ||
1.37.28ab kaṅgukā triphalā rodhraṃ
kāsīsaṃ śravaṇāhvayā |
1.37.28cd dhavāśvakarṇayostvak ca
ropaṇaṃ cūrṇamiṣyate ||
1.37.29ab priyaṅgukā sarjarasaḥ
puṣpakāsīsam eva ca |
1.37.29cd tvakcūrṇaṃ dhavajaṃ caiva
ropaṇārthaṃ praśasyate ||
1.37.30ab tvakṣu nyagrodhavargasya
triphalāyāstathaiva ca |
1.37.30cd rasakriyāṃ ropaṇārthe
vidadhīta yathākramam ||
1.37.31ab apāmārgo 'svagandhā ca
tālapatrī suvarcalā |
1.37.31cd utsādane praśasyante
kākolyādiś ca yo gaṇaḥ ||
1.37.32ab kāsīsaṃ saindhavaṃ kiṇvaṃ
kuruvindo manaḥśilā |
1.37.32cd kukkuṭāṇḍakapālāni
sumanomukulāni ca ||
1.37.33ab phale śairīṣakārañje
dhātucūrṇāni yāni ca |
1.37.33cd vraṇeṣūtsannamāṃseṣu
praśastānyavasādane ||
1.37.34ab samastaṃ vargamardhaṃ vā
yathālābhamathāpi vā |
1.37.34cd prayuñjīta bhiṣak prājño
yathoddiṣṭeṣu karmasu ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma
saptatriṃśattamo 'dhyāyaḥ ||
aṣṭatriṃśattamo 'dhyāyaḥ |
1.38.1 athāto dravayasaṃgrahaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.38.2 yathovāca bhagavān dhanvantariḥ ||
1.38.3 samāsena saptatriṃśaddravyagaṇā
bhavanti ||
1.38.4 tadyathā vidārigandhā vidārī
viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā
jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavair aṇḍo haṃsapādī
vṛścikālyṛṣabhī ceti ||
1.38.5 vidārīgandhādirayaṃ gaṇaḥ
pittānilāpahaḥ |
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ ||
1.38.6
āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni
suṣavī ceti ||
1.38.7 āragvadhādirityeṣa gaṇaḥ
śleṣmaviṣāpahaḥ |
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
1.38.8
varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā
bṛhatīdvayaṃ ceti ||
1.38.9 varuṇādirgaṇo hyeṣa
kaphamedonivāraṇaḥ |
vinihanti śiraḥśūlagulmābhyantaravidradhīn ||
1.38.10
vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā
śvadaṃṣṭrā ceti ||
1.38.11 vīratarvādirityeṣa gaṇo
vātavikāranut |
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||
1.38.12
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi
kālīyakaṃ ceti ||
1.38.13 sālasārādirityeṣa gaṇaḥ
kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
1.38.14
rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ
kadalī ceti ||
1.38.15 eṣa rodhrādirityukto
medaḥkaphaharo gaṇaḥ |
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ ||
1.38.16
arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaś
ceti ||
1.38.17 arkādiko gaṇo hyeṣa
kaphamedoviṣāpahaḥ |
kṛmikuṣṭhapraśamano viśeṣāddraṇaśodhanaḥ ||
1.38.18
surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo
viṣamuṣṭikaś ceti ||
1.38.19 surasādirgaṇo hyeṣa kaphahṛt
kṛmisūdanaḥ |
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ ||
1.38.20
muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti ||
1.38.21 muṣkakādirgaṇo hyeṣa medoghnaḥ
śukradoṣahṛt |
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ ||
1.38.22
pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni
kaṭurohiṇī ceti ||
1.38.23 pippalyādiḥ kaphaharaḥ
pratiśyāyānilārucīḥ |
nihanyāddīpano gulmaśūlaghnaś cāmapācanaḥ ||
1.38.24
elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni
punnāgakeśaraṃ ceti ||
1.38.25 eladiko vātakaphau nihanyādviṣam
eva ca |
varṇaprasādanaḥ kaṇḍūpiḍakāloṭhanāśanaḥ ||
1.38.26 vacāmustātiviṣābhayābhadradārūṇi
nāgakeśaraṃ ceti ||
1.38.27
haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
1.38.28 etau vacāharidrādī gaṇau
stanyaviśodhanau |
āmātisāraśamanau viśeṣāddoṣapācanau ||
1.38.29
śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ
suvarṇakṣīrī ceti ||
1.38.30 uktaḥ śyāmādirityeṣa gaṇo
gulmaviṣāpahaḥ |
ānāhodaraviḍbhedī tathodāvartanāśanaḥ ||
1.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā
madhukaṃ ceti ||
1.38.32 pācanīyo bṛhatyādirgaṇaḥ
pittānilāpahaḥ |
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ ||
1.38.33
paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti ||
1.38.34 paṭolādirgaṇaḥ
pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś chardikaṇḍūviṣāpahaḥ ||
1.38.35
kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo
madhukaṃ ceti ||
1.38.36 kākolyādirayṃ
pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1.38.37
ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti ||
1.38.38 ūṣakādiḥ kaphaṃ hanti gaṇo
medoviśoṣaṇaḥ |
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ ||
1.38.39
sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti ||
1.38.40 sārivādiḥ pipāsāghno
raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣāddāhanāśanaḥ ||
1.38.41
añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti
||
1.38.42 añjanādirgaṇo hyeṣa
raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā ||
1.38.43
parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti ||
1.38.44 parūṣakādirityeṣa gaṇo
'nilavināśanaḥ |
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ ||
1.38.45
priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo
dīrghamūlā ceti ||
1.38.46
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ
padmakeśarāṇi ceti ||
1.38.47 gaṇau priyaṅgvambaṣṭhādī
pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau ||
1.38.48
nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā
nandīvṛkṣaś ceti ||
1.38.49 nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī
bhagnasādhakaḥ |
raktapittaharo dāhamedoghno yonidoṣahṛt ||
1.38.50 guḍūcīnimbakustumburucandanāni
padmakaṃ ceti ||
1.38.51 eṣa sarvajvarān hanti guḍūcyādis
tu dīpanaḥ |
hallāsārocakavamīpipāsādāhanāśanaḥ ||
1.38.52
utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti ||
1.38.53 utpalādirayaṃ
dāhapittaraktavināśanaḥ |
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ ||
1.38.54
mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni
citrakaś ceti ||
1.38.55 eṣa mustādiko nāmnā gaṇaḥ
śleṣmaniṣūdanaḥ |
yonidoṣaharaḥ stanyaśodhanaḥ pācanas tathā ||
1.38.56 harītakyāmalakabibhītakāni
triphalā ||
1.38.57 triphalā kaphapittaghnī
mehakuṣṭhavināśanī |
cukṣuṣyā dīpanī caiva viṣamajvaranāśanī ||
1.38.58 pippalīmaricaśṛṅgaverāṇi
trikaṭukam ||
1.38.59 tryūṣaṇaṃ kaphamedoghnaṃ
mehakuṣṭhatvagāmayān |
nihanyāddīpanaṃ gulmapīnasāgnyalpatām api ||
1.38.60 āmalakīharītakīpippalyaś citrakaś
ceti ||
1.38.61 āmalakyādirityeṣa gaṇaḥ
sarvajvarāpahaḥ |
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ ||
1.38.62
trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti ||
1.38.63 gaṇastrapvādirityeṣa
garakrimiharaḥ paraḥ |
pipāsāviṣahṛdrogapaṇḍumehaharas tathā ||
1.38.64
lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā
ceti ||
1.38.65 kāṣāyastiktamadhuraḥ
kaphapittārtināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
1.38.66 pañca pañcamūlānyata ūrdhvaṃ
vakṣyāmaḥ | tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti
kanīyaḥ ||
1.38.67 kaṣāyatiktamadhuraṃ kanīyaḥ
pañcamūlakam |
vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam ||
1.38.68 bilvāgnimanthaṭiṇṭukapāṭalāḥ
kāśmaryaś ceti mahat ||
1.38.69 satiktaṃ kaphavātaghnaṃ pāke
laghvagnidīpanam |
madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ ||
1.38.70 anayor daśamūlamucyate ||
1.38.71ab gaṇaḥ śvāsaharo hyeṣa
kaphapittānilāpahaḥ |
āmasya pācanaś caiva sarvajvaravināśanaḥ ||
1.38.72 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī
ceti vallīsaṃjñaḥ ||
1.38.73
karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ||
1.38.74 raktapittaharau hyetau
śophatrayavināśanau |
sarvamehaharau caiva śukradoṣavināśanau ||
1.38.75 kuśakāśanaladarbhakāṇḍekṣukā iti
tṛṇasaṃjñakaḥ ||
1.38.76 antyaḥ prayuktaḥ kṣīreṇa śīghram
eva vināśayet ||
1.38.77 eṣāṃ vātaharāvādyāvantyaḥ
pittavināśanaḥ |
pañcakau śleṣmaśamanāvitarau parikīrtitau ||
1.38.78 trivṛtādikamanyatropadekṣyāmaḥ ||
1.38.79 samāsena gaṇā hyete proktāsteṣāṃ
tu vistaram |
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam ||
1.38.80 ebhir lepān kaṣāyāṃś ca tailaṃ
sarpīṃṣi pānakān |
pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak ||
1.38.81 bhūmavarṣānilakledaiḥ
sarvartuṣvanabhidrute |
grāhayitvā gṛhe nyasyed vidhinauṣadhasaṃgraham ||
1.38.82 samīkṣya doṣabhedāṃś ca miśrān
bhinnān prayojayet |
pṛthaṅniśrān samastānvā gaṇaṃ vā vyastasaṃhatam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo
nāmāṣṭatriṃśo 'dhyāyaḥ ||
ekonacatvāriṃśattamo 'dhyāyaḥ |
1.39.1 athātaḥ saṃśodhanasaṃśamanīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
1.39.2 yathovāca bhagavān dhanvantariḥ ||
1.39.3
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś
citrā cety ūrdhvabhāgaharāṇi | tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ
mūlāni ||
1.39.4
vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulair
aṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cety adhobhāgaharāṇi | tatra
tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ
pūgādīnām eraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti
||
1.39.5 koṣātakī saptalā śaṅkhinī devadālī
kāravellikā cety ubhayatobhāgaharāṇi | eṣāṃ svarasā iti ||
1.39.6
pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti
śirovirecanāni | tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ
mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi
iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi
śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ
madyāny āsutasaṃyogāḥ śakṛdrasamūtre malāv iti ||
1.39.7 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ
tatra
bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni
vidārigandhādiś ca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ ||
1.39.8
candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni
kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlam iti
samāsena pittasaṃśamano vargaḥ ||
1.39.9
kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni
vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ
surasādirāragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ ||
1.39.10 tatra sarvāṇy evauṣadhāni
vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt | tatra
vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ
vyādhimanyamāvahati agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate
puruṣabalādadhikaṃ glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanam
atipātayati | hīnamebhyo dattam akiṃcitkaraṃ bhavati | tasmāt samam eva
vidadhyāt ||
1.39.11 roge śodhanasādhye tu yo bhaved
doṣadurbalaḥ |
tasmai dadyād bhiṣak prājño doṣapracyāvanaṃ mṛdu ||
1.39.12 cale doṣe mṛdau koṣṭhe nekṣetātra
balaṃ nṛṇām |
avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet ||
1.39.13 svayaṃ pravṛttadoṣasya
mṛdukoṣṭhasya śodhanam |
bhaved alpabalasyāpi prayuktaṃ vyādhināśanam ||
1.39.14 vyādhyādiṣu tu madhyeṣu
kvāthasyāñjalir iṣyate |
biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo
nāmaikonacatvāriṃśo 'dhyāyaḥ ||
catvāriṃśattamo 'dhayāyaḥ |
1.40.1 athāto
dravyarasaguṇavīryavipākavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.40.2 yathovāca bhagavān dhanvantariḥ ||
1.40.3 kecidācāryā bruvate dravyaṃ
pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ
yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi
dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasagandho
vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ
dravyamanyabhāvaṃ na gacchaty evaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir
indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatavāc ca dravyamāśritā rasādayo
bhavanti ārambhasāmarthyāc ca dravyāśrita ārambhaḥ yathā
vidārigandhādimāhṛtya saṃkṣudya vipacedityevam ādiṣu na rasādiṣvārambhaḥ
śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā
mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvācca
rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ saṃpūrṇe
saṃpūrṇā iti ekadeśasādhyatvāc ca dravyāṇāmekadeśenāpi vyādhayaḥ sādhyante
yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam | dravyalakṣaṇaṃ tu
kriyāguṇavat samavāyikāraṇam iti ||
1.40.4 netyāhuranye rasās tu pradhānaṃ
kasmāt āgamāt āgamo hi śāstramucyate śāstre hi rasā adhikṛtāḥ yathā
rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā
madhurāmlalavaṇā vātaṃ śamayanti anumānāc ca rasena hy anumīyate dravyaṃ
yathā madhuram iti ṛṣivacanāc ca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ
madhuramāhared iti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā |
rasalakṣaṇamanyatropadekṣyāmaḥ ||
1.40.5 netyāhuranye vīryaṃ pradhānam iti |
kasmāt tadvaśenauṣadhakarmaniṣpatteḥ |
ihauṣadhakarmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni
vīryaprādhānyādbhavanti | tac ca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca
agnīṣomīyatvājjagataḥ | kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ
viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti | etāni vīryāṇi
svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti | yathā
tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā
kulatthāḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraś cekṣuraso vātaṃ
vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt
amlamāmalakaṃ lavaṇaṃ saidhavaṃ ca tiktā kākamācī pittaṃ vardhayati
uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati
rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam ||
1.40.6ab ye rasā vātaśamanā bhavanti yadi
teṣu vai |
1.40.6cd raukṣyalāghavaśaityāni na te
hanyuḥ samīraṇam ||
1.40.7ab ye rasāḥ pittaśamanā bhavanti
yadi teṣu vai |
1.40.7cd taikṣṇyauṣṇyalaghutāś caiva na
te tatkarmakāriṇaḥ ||
1.40.8ab ye rasāḥ śleṣmaśamanā bhavanti
yadi teṣu vai |
1.40.8cd snehagauravaśaityāni na te
tatkarmakāriṇaḥ ||
1.40.9 tasmād vīryaṃ pradhānam iti ||
1.40.10 netyāhuranye vipākaḥ pradhānam iti
| kasmāt samyaṅnithyāvipākatvāt iha sarvadravāṇy{O.vyāṇy}abhyavahṛtāni
samyaṅnithyāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatrāhuranye prati rasaṃ
pāka iti | kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti | tat tu na
samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdhamamlatām
upaityagnermandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyanti śleṣmā hi
vidagdho lavaṇatām upaitīti | madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣām iti
kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīramukhāgataṃ pacyamānaṃ
madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi
na parityajanti tadvad iti | kecidvadanti abalavanto balavatāṃ vaśamāyāntīti
| evamanavasthitiḥ tasmād asiddhānta eṣaḥ | āgame hi dvividha eva pāko
madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra
pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā
ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti ||
1.40.11ab dravyeṣu pacyamāneṣu yeṣv
ambupṛthivīguṇāḥ |
1.40.11cd nirvartante 'dhikās tatra pāko
madhura ucyate ||
1.40.12ab tejo 'nilākāśaguṇāḥ
pacyamāneṣu yeṣu tu |
1.40.12cd nirvartante 'dhikās tatra
pākaḥ kaṭuka ucyate ||
1.40.13ab pṛthaktvadarśināmeṣa vādināṃ
vādasaṃgrahaḥ |
1.40.13cd catruṇāmapi
sāmagryamicchantyatra vipaścitaḥ ||
1.40.14ab taddravyamātmanā
kiṃcitkiṃcidvīryeṇa sevitam |
1.40.14cd kiṃcidrasavipākābhyāṃ doṣaṃ
hanti karoti vā ||
1.40.15ab pāko nāsti vinā vīryādvīryaṃ
nāsti vinā rasāt |
1.40.15cd raso nāsti vinā dravyāddravyaṃ
śreṣṭhataṃ smṛtam ||
1.40.16ab janma tu dravyarasayor
anyonyāpekṣikaṃ smṛtam |
1.40.16cd anyonyāpekṣikaṃ janma yathā
syāddehadehinoḥ ||
1.40.17ab vīryasaṃjñā guṇā ye 'ṣṭau te
'pi dravyāśrayāḥ smṛtāḥ |
1.40.17cd raseṣu na bhavantyete nirguṇās
tu guṇāḥ smṛtāḥ ||
1.40.18ab dravye dravyāṇi yasmāddhi
vipacyante na ṣaḍrasāḥ |
1.40.18cd śreṣṭhaṃ dravyamato jñeyaṃ
śeṣā bhāvāstadāśrayāḥ ||
1.40.19ab amīmāṃsyānyacintyāni
prasiddhāni svabhāvataḥ |
1.40.19cd āgamenopayojyāni bheṣajāni
vicakṣaṇaiḥ ||
1.40.20ab pratyakṣalakṣaṇaphalāḥ
prasiddhāś ca svabhāvataḥ |
1.40.20cd nauṣadhīrhetubhir vidvān
parīkṣeta kathaṃ(ā.dā)cana ||
1.40.21ab sahasroṇāpi hetūnāṃ
nāmbaṣṭhādirvirecayet |
1.40.21cd tasmāt tiṣṭhet tu matimānāgame
na tu hetuṣu ||
iti śrīsuśrutasaṃhitāyaṃ sūtrasthāne
dravyaguṇarasavīryavipākavijñānīyo nāma catvāriṃśattamo 'dhyāyaḥ ||
ekacatvāriṃśattamo 'dhyāyaḥ |
1.41.1 athāto dravyaviśeṣavijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
1.41.2 yathovāca bhagavān dhanvantariḥ ||
1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ
samudāyād dravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bhavati idaṃ pārthivam
idam āpyam idaṃ taijasam idaṃ vāyavyam idam ākāśīyam iti ||
1.41.4.1 tatra
sthūlasārasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo
madhuram iti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataś
cādhogatisvabhāvam iti ||
1.41.4.2
śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ
rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat
snehanahlādanakledanabandhanaviṣyandanakaram iti ||
1.41.4.3
uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ
kaṭukarasaprāyaṃ viśeṣataś cordhvagatisvabhāvam iti taijasaṃ
taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti ||
1.41.4.4
sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ
kaṣāyam iti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti ||
1.41.4.5
ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ
tanmārdavaśauṣiryalāghavakaram iti ||
1.41.5 anena nidarśanena nānauṣadhībhūtaṃ
jagati kiṃcid dravyam astīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya
svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti | tāni yadā kurvanti sa
kālaḥ yat kurvanti tat karma yena kurvanti tad vīryaṃ yatra kurvanti tad
adhikaranaṃ yathā kurvanti sa upāyaḥ yan niṣpādayanti tat phalam iti ||
1.41.6 tatra virecanadravyāṇi
pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvād adho gacchanti
tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇy
agnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca
tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham
ubhayaguṇabhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ
sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam
agniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanam anilānalaguṇabhūyiṣṭhaṃ
bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evam auṣadhakarmāṇy anumānāt sādhayet ||
1.41.7i bhūtejovārijair dravyaiḥ śamaṃ
yāti samīraṇaḥ |
bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim ||
1.41.8 khatejonilajaiḥ śleṣmā śamam eti
śarīriṇām |
viyatpavanajātābhyāṃ vṛddhim āpnoti mārutaḥ ||
1.41.9 āgneyam eva yad dravyaṃ tena pittam
udīryate |
vasudhājalajātābhyāṃ balāsaḥ parivardhate ||
1.41.10 evam etad guṇādhikyaṃ dravye
dravye viniścitam |
dviśo vā bahuśo vā'pi jñātvā doṣeṣu cācaret ||
1.41.11 tatra ya ime guṇā vīryasaṃjñakāḥ
śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadās teṣāṃ tīkṣṇoṣṇāv āgneyau
śītapicchilāv ambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ
toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ
kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāv uktaguṇau tatra
uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ
śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ
mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau
cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena
ca laghur baddhaviṇmūtratayā mārutakopena ca | tatra tulyaguṇeṣu bhūteṣu
rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ
snigdhaś cāpya iti ||
1.41.12i guṇā ya uktā dravyeṣu śarīreṣv
api te tathā |
sthānavṛddhikṣayās tasmād dehināṃ dravyahetukāḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo
nāmaikacatvāriṃśattamo 'dhyāyaḥ ||
dvicatvāriṃśattamo 'dhyāyaḥ |
1.42.1 athāto rasaviśeṣavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
1.42.2 yathovāca bhagavān dhanvantariḥ ||
1.42.3 ākāśapavanadahanatoyabhūmiṣu
yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo
rasaḥ | parasparasaṃsargāt parasparānugrahāt parasparānupraveśāc ca sarveṣu
sarveṣāṃ sānnidhyamasti utkarṣāpakarṣāt tu grahaṇam | sa khalvāpyo rasaḥ
śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ
kaṭukastiktaḥ kaṣāya iti | te ca bhūyaḥ parasparasaṃsargāt triṣaṣṭidhā
bhidyante | tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ
toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ
vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||
1.42.4 tatra madhurāmlalavaṇā vātaghnāḥ
madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
1.42.5 tatra vāyo(ā.yu)rātmaivātmā
pittamāgneyaṃ śleṣmā saumya iti ||
1.42.6 ta ete rasāḥ svayonivardhanā
anyayonipraśamanāś ca ||
1.42.7 kecidāhuragnīṣomīyatvājjagato rasā
dvividhāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ
kaṭvamlalavaṇā āgneyāḥ | tatra madhurāmlalavaṇāḥ snigdhā guravaś ca
kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāś coṣṇāḥ ||
1.42.8.1 tatra
śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ
kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ
lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti ||
1.42.8.2
auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ
kaṭuko rasaḥ so 'syauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ
raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti ||
1.42.8.3
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya
samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ
gauravād gauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti ||
1.42.8 {ṃ.4} tasya punaranyoniḥ kaṭuko rasaḥ
sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ
lāghavād gauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti |
tadetannidarśanamātramuktam ||
1.42.9 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ
tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati
mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo
dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo
bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ
yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa
kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ
cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati
kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ ||
1.42.10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ
tatra madhuro raso rasaraktamāṃsamedo 'sthimajjaujaḥśukrastanyavardhanaś
cakṣuṣyaḥ keṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano
bālavṛddhakṣatakṣīṇahitaḥ
ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ
kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamānaḥ
kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati
tathā'rbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati ||
1.42.10.2 amlo jaraṇaḥ pācano dīpanaḥ
pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś
ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno
dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati
tathā
kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni
pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti ||
1.42.10.3 lavaṇaḥ saṃśodhanaḥ pācano
viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ
sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamāno
gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati
||
1.42.10.4 kaṭuko dīpanaḥ pācano rocanaḥ
śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ
sandhibandhavicchedano 'vasādnaḥ stanyaśukramedasām upahantā ceti sa
evaṃguṇo 'pyeka evātyartham upasevyamāno
bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt
karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati ||
1.42.10.5 tiktaś chedano rocano dīpanaḥ
śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano
viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham
upasevyamāno
gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati
||
1.42.10.6 {ṃ.6} kaṣāyaḥ saṃgrāhako
ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa
evaṃguṇo 'pyeka evātyartham upasevyamāno
hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati
||
1.42.11 ataḥ sarveṣāmeva
dravyāṇyupadekṣyāmaḥ | tadyathā kākolyādiḥ
kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusair
vārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni
samāsena madhuro vargaḥ
dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni
samāsenāmlo vargaḥ
saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni
samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ
śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni
sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ
āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā'śokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni
samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā
śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni
sālasārādiś ca prāyaśaḥ
kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo
mudgādayaś ca vaidalāḥ samāsena kaṣāyo vargaḥ ||
1.42.12 tatraiteṣāṃ rasānāṃ saṃyogās
triṣaṣṭir bhavanti | tad yathā pañcadaśa dvikāḥ viṃśatis trikāḥ pañcadaśa
catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | teṣām anyatra
prayojanāni vakṣyāmaḥ ||
1.42.13ab jagdhāḥ ṣaḍadhigacchanti
balino vaśatāṃ rasāḥ |
1.42.13cd yathā prakupitā doṣā vaśaṃ
yānti balīyasaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma
dvācatravāriṃśattamo 'dhyāyaḥ ||
tricatvāriṃśattamo 'dhyāyaḥ |
1.43.1 athāto vamanadravyavikalpavijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
1.43.2 yathovāca bhagavān dhanvantariḥ ||
1.43.3 vamanadravyāṇāṃ phalādīnāṃ
madanaphalāni śreṣṭhatamāni bhavanti | atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ
cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya
madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet |
madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni
madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā
tilataṇḍulayavāgūm | nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ
kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ
yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ
phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ
subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye
kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ
madhusaindhavayuktamāśīrbhir abhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ
pāyayed anena mantreṇābhimantrya -\\-\\-
1.43.3.1ab
brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ |
1.43.3.1cd ṛṣayaḥ sauṣadhigrāmā
bhūtasaṃghāś ca pāntu te ||
1.43.3.2ab rasāyanamivarṣīṇāṃ devānām
amṛtaṃ yathā |
1.43.3.2cd sudhevottamanāgānāṃ
bhaiṣajyamidamas tu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu
apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais
tuṣāmbubhiḥ punaḥ punaḥ pravartayed āsamyagvāntalakṣaṇād iti |
madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa
madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ
madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm
adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam
upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu
madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet
ātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kaphasthānagate
madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā
nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ
madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa |
madanaphalavidhānamuktam ||
1.43.4 jīmūtakakusumacūrṇaṃ pūrvavadeva
kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ
haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ
kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu
madanaphalamajjavadupayogaḥ ||
1.43.5 tadvadeva kuṭajaphalavidhānam ||
1.43.6 kṛtavedhanānāmapyeṣa eva kalpaḥ ||
1.43.7 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ
kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ ||
1.43.8 dhāmārgavasyāpi
madanaphalamajjavadupayogo viśeṣatas tu garagulmodarakāsaśvāsaśleṣmāmayeṣu
vāyau ca kaphasthānagate ||
1.43.9 kṛtavedhanaphalapippalīnāṃ
vamanadravyakaṣāyaparipītānāṃ bahuśaś cūrṇamutpalādiṣu dattamāghrātaṃ
vāmayati tattvanavabaddhadoṣeṣu yavāgūmākaṇṭhātpītavatsu ca vidadhyāt |
vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti ||
1.43.10ab vamanadravyayogāṇāṃ digiyaṃ
saṃprakīrtitā |
1.43.10cd tāṃ vibhajya yathāvyādhi
kālaśaktiviniścayāt ||
1.43.11ab kaṣāyaiḥ svarasaiḥ kalkaiś
cūrṇair api ca buddhimān |
1.43.11cd peyalehyādyabhojyeṣu
vamanānyupakalpayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo
nāma tricatvāriṃśattamo 'dhyāyaḥ ||
catuś catvāriṃśattamo 'dhyāyaḥ |
1.44.1 athāto
virecanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.44.2 yathovāca bhagavān dhanvantariḥ ||
1.44.3 aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ
mūlavirecane |
pradhānaṃ tilvakas tvakṣu phaleṣv api harītakī ||
1.44.4 taileṣv eraṇḍajaṃ tailaṃ svarase
kāravellikā |
sudhāpayaḥ payaḥsūktam iti prādhānyasaṃgrahaḥ |
teṣāṃ vidhānaṃ vakṣyāmi yathāvad anupūrvaśaḥ ||
1.44.5 vairecanadravyarasānupītaṃ mūlaṃ
mahattraivṛtamastadoṣam |
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
1.44.6 ikṣorvikārair madhurai rasais tat
paitte gade kṣīrayutaṃ pibec ca |
guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat ||
1.44.7 trivarṇakatryūṣaṇayuktam etad guḍena
lihyādanavena cūrṇam |
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
1.44.8 karṣonmite saindhanāgare ca vipācya
kalkīkṛtam etad adyāt |
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
1.44.9 samāstrivṛnnāgarakābhayāḥ
syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ ||
1.44.10 virecanadravyabhavaṃ tu cūrṇaṃ
rasena teṣāṃ bhiṣajā vimṛdya |
tanmūlasiddhena ca sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
1.44.11 guḍe ca pākābhimukhe nidhāya
cūrṇīkṛtaṃ samyagidaṃ vipācya |
śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayogyāḥ ||
1.44.12 vairekīyadravyacūrṇasya bhāgaṃ
siddhaṃ sārdhaṃ kvāthabhāgaiś caturbhiḥ |
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
1.44.13 pākaprāpte phāṇite cūrṇitaṃ tat
kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt ||
1.44.14 rasena teṣāṃ paribhāvya mudgān
yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca ||
1.44.15 bhittvā dvidhekṣuṃ parilipya
kalkais tribhaṇḍijātaiḥ pratibadhya rajjvā |
pakvaṃ ca samyak puṭapākayuktyā khādet tu taṃ pittagadī suśītam ||
1.44.16
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye ||
1.44.17 śarkarākṣaudrasaṃyuktaṃ
trivṛccūrṇāvacūrṇitam |
recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam ||
1.44.18 pacellehaṃ
sitākṣaudrapalārdhakuḍavānvitam |
trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam ||
1.44.19
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā''pnuyāt |
sarvaśleṣmavikārāṇāṃ śreṣṭham etad virecanam ||
1.44.20
bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān |
tailabhṛṣṭān rasān amlaphalair āvāpya sādhayet ||
1.44.21 ghanībhūtaṃ trisaugandhyaṃ
trivṛtkṣaudrasamanvitam |
lehyam etat kaphaprāyaiḥ sukumārair virecanam ||
1.44.22 nīlītulyaṃ tvagelaṃ ca tais trivṛt
sasitopalā |
cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ sannipātanut ||
1.44.23
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
modakāḥ sannipātordhvaraktapittajvarāpahāḥ ||
1.44.24 trivṛdbhāgās trayaḥ proktās
triphalā tatsamā tathā |
kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā ||
1.44.25 lihyād guḍena guṭikāḥ kṛtvā vā 'py
atha bhakṣayet |
kaphavātakṛtān gulmān plīhodarahalīmakān ||
1.44.26 hanty anyān api cāpy etan
nirapāyaṃ virecanam |
cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā ||
1.44.27 cavyendrabījaṃ triphalā
sarpirmāṃsarasāmbubhiḥ |
pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate ||
1.44.28 vairecanikaniḥkvāthabhāgāḥ śītās
trayo matāḥ |
dvau phāṇitasya tac cāpi punar agnāv adhiśrayet ||
1.44.29 tat sādhusiddhaṃ vijñāya śītaṃ
kṛtvā nidhāpayet |
kalase kṛtasaṃskāre vibhajya rtū himāhimau ||
1.44.30 māsādūrdhvaṃ jātarasaṃ
madhugandhaṃ varāsavam |
pibed asāv eva vidhiḥ kṣāramūtrāsaveṣv api ||
1.44.31 vairecanikamūlāṇāṃ kvāthe māṣān
subhāvitān |
sudhautāṃs tat kaṣāyeṇa śālīnāṃ cāpi taṇḍulān ||
1.44.32 avakṣudyaikataḥ piṇḍān kṛtvā
śuṣkān sucūrṇitān |
śālitaṇḍulacūrṇaṃ ca tat kaṣāyoṣmasādhitam ||
1.44.33 tasya piṣṭasya bhāgāṃstrīn
kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthaṃ ca dadyāt tat sarvam ekataḥ ||
1.44.34 nidadhyāt kalase tāṃ tu surāṃ
jātarasāṃ pibet |
eṣa eva surākalpo vamaneṣv api kīrtitaḥ ||
1.44.35 mūlāni trivṛdādīnāṃ prathamasya
gaṇasya ca |
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api ||
1.44.36 sudhāṃ haimavatīṃ caiva
triphalātiviṣe vacām |
saṃhṛtyaitāni bhāgau dvau kārayed ekametayoḥ ||
1.44.37 kuryān niḥkvātham ekasminn
ekasmiṃś cūrṇam eva tu |
kṣuṇṇāṃs tasmiṃs tu niḥkvāthe bhāvayed bahuśo yavān ||
1.44.38 śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ
bhāgās trayo matāḥ |
caturthaṃ bhāgam āvāpya cūrṇānām anu(ā.tra)kīrtitam ||
1.44.39 prakṣipya kalase samyak samastaṃ
tad anantaram |
teṣām eva kaṣāyeṇa śītalena suyojitam ||
1.44.40 pūrvavat sannidadhyāt tu jñeyaṃ
sauvīrakaṃ hi tat |
pūrvoktaṃ vargam āhṛtya dvidhā kṛtvaikam etayoḥ ||
1.44.41 bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ
sthālyām adhiśrayet |
ajaśṛṅgyāḥ kaṣāyeṇa tam abhyāsicya sādhayet ||
1.44.42 susiddhāṃś cāvatāryaitān
auṣadhibhyo vivecayet |
vimṛdya satuṣān samyak tatas tān pūrvavan mitān ||
1.44.43 pūrvoktauṣadhabhāgasya cūrṇaṃ
dattvā tu pūrvavat |
tenaiva saha yūṣeṇa kalase pūrvavat kṣipet ||
1.44.44 jñātvā jātarasaṃ cāpi tat
tuṣodakam ādiśet |
tuṣāmbusauvīrakayor vidhir eṣa prakīrtitaḥ ||
1.44.45 ṣaḍrātrāt saptarātrād vā te ca
peye prakīrtite |
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ ||
1.44.46 dantīdravantyor mūlāni viśeṣān
mṛtkuśāntare |
pippalīkṣaudrayutkāni svinnāny uddhṛtya śoṣayet ||
1.44.47 tatas trivṛdvidhānena yojayec
chleṣmapittayoḥ |
tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet ||
1.44.48 sarpiś ca pakvaṃ vīsarpakakṣād
āhāla jīrjayet |
mehagulmānilaśleṣmavibandhāṃstailam eva ca ||
1.44.49 catuḥsnehaṃ
śakṛcchukravātasaṃrodhajā rujaḥ |
dantīdravantīmaricakanakāhvayavāsakaiḥ ||
1.44.50 viśvabheṣajamṛdvīkācitrakair
mūtrabhāvitam |
saptāhaṃ sarpiṣā cūrṇaṃ yojyam etad virecanam ||
1.44.51 jīrṇe santarpaṇaṃ kṣaudraṃ
pittaśleṣmarujāpaham |
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam ||
1.44.52 guḍasyāṣṭapale pathyā viṃśatiḥ
syuḥ palaṃ palam |
dantīcitrakayoḥ karṣau pippalītrivṛtordaśa ||
1.44.53 kṛtvaitān modakān ekaṃ daśame
daśame 'hani |
tataḥ khāded uṣṇatoyasevī niryantraṇās tv ime ||
1.44.54 doṣaghnā
grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ||
1.44.55 navaitāni samāṃśāni
trivṛdaṣṭaguṇāni vai |
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā ||
1.44.56 sarvāṇi cūrṇitānīha gālitāni
vimiśrayet |
ṣaḍbhiś ca śarkarābhāgair īṣatsaindhavamākṣikaiḥ ||
1.44.57 piṇḍitam bhakṣayitvā tu tataḥ
śītāmbu pāyayet |
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
1.44.58 niryantraṇam idaṃ sarvaṃ viṣaghnaṃ
tu virecanam |
rivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām ||
1.44.59 bhakṣyaḥ kṣīrānupāno vā
pittaśleṣmāturair naraiḥ |
bhakṣyarūpasadharmatvād āḍhyeṣv eva vidhīyate ||
1.44.60 tilvaksya tvacaṃ bāhyām antar
valkavivarjitām |
cūrṇayitvā tu dvau bhāgau tat kaṣāyeṇa gālayet ||
1.44.61 tṛtīyaṃ bhāvitaṃ tena bhāgaṃ
śuṣkaṃ tu bhāvitam |
daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet ||
1.44.62 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānām
atha vakṣyate |
harītakyāḥ phalaṃ tv asthivimuktaṃ doṣavarjitam ||
1.44.63 yojyaṃ trivṛdvidhānena
sarvavyādhinibarhaṇam |
rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam ||
1.44.64 harītakī viḍaṅgāni saindhavaṃ
nāgaraṃ trivṛt |
maricāni ca tat sarvaṃ gomūtreṇa virecanam ||
1.44.65 harītakī bhadradāru kuṣṭhaṃ
pūgaphalaṃ tathā |
saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam ||
1.44.66 nīlinīphalacūrṇaṃ ca
nāgarābhayayos tathā |
lihyād guḍena salilaṃ paścāduṣṇaṃ piben naraḥ ||
1.44.67 pippalyādikaṣāyeṇa pibet piṣṭāṃ
harītakīm |
saindhavopahitāṃ sadya eṣa yogo virecayet ||
1.44.68 harītakī bhakṣyamāṇā nāgareṇa
guḍena vā |
saidhavopahitā vā 'pi sātatyenāgnidīpanī ||
1.44.69 vātānulomanī vṛṣyā cendriyāṇāṃ
prasādanī |
santarpaṇakṛtān rogān prāyo hanti harītakī ||
1.44.70 śītam āmalakaṃ rūkṣaṃ
pittamedaḥkaphāpaham |
bibhītakam anuṣṇaṃ tu kaphapittanibarhaṇam ||
1.44.71 trīṇy apy amlakaṣāyāṇi
satiktamadhurāṇi ca |
triphalā sarvarogaghnī tribhāgaghṛtamūrcchitā ||
1.44.72 vayasaḥ sthāpanaṃ cāpi kuryāt
saṃtatasevitā |
harītakīvidhānena phalāny evaṃ prayojayet ||
1.44.73 virecanāni sarvāṇi
viśeṣāccaturaṅgulāt |
phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet ||
1.44.74 saptāham ātape śuṣkaṃ tato
majjānam uddharet |
tailaṃ grāhyaṃ jale paktvā tilavad vā prapīḍya ca ||
1.44.75 tasyopayogo bālānāṃ yāvad varṣāṇi
dvādaśa |
lihyād eraṇḍatailena kuṣṭhatrikaṭukānvitam ||
1.44.76 sukhodakaṃ cānupibedeṣa yogo
virecayet |
eraṇḍatailaṃ triphalākvāthena triguṇena tu ||
1.44.77 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ
tu virecayet |
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam ||
1.44.78 phalānāṃ vidhir uddiṣṭaḥ kṣīrāṇāṃ
śṛṇu suśruta |
virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ||
1.44.79 ajñaprayuktaṃ tad dhanti viṣavat
karmavibhramāt |
vijānatā prayuktaṃ tu mahāntam api saṃcayam ||
1.44.80 bhinatty āśveva doṣāṇāṃ rogān
hanti ca dustarān |
mahatyāḥ pañcamūlyāstu bṛhatyoś caikaśaḥ pṛthak ||
1.44.81 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair
viśoṣitam |
amlādimiḥ pūrvavat tu prayojyaṃ kolasaṃmitam ||
1.44.82 mahāvṛkṣapayaḥ pītair
yavāgūstaṇḍulaiḥ kṛtā |
pītā virecayatyāśu guḍenotkārikā kṛtā ||
1.44.83 leho vā sādhitaḥ samyak
snuhīkṣīrapayoghṛtaiḥ |
bhāvitās tu snuhīkṣīre pippalyo lavaṇānvitāḥ ||
1.44.84 cūrṇaṃ kāmpillakaṃ vā'pi tatpītaṃ
guṭikīkṛtam |
saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām ||
1.44.85 mūtreṇāplāvya saptāhaṃ snuhīkṣīre
tataḥ param |
kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca ||
1.44.86 āghrāyāvṛtya vā samyaṅnṛdukoṣṭho
viricyate |
kṣīratvakadphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ |
avekṣya samyag rogādīn yathāvad upayojayet ||
1.44.87 trivṛcchāṇamitāstisrastisraś ca
triphalātvacaḥ |
viḍaṅgapippalīkṣaraśāṇāstisraś ca cūrṇitāḥ ||
1.44.88 lihyāt sarpirmadhubhyāṃ ca modakaṃ
vā guḍena vā |
bhakṣayen niṣparīhārametacchreṣṭhaṃ virecanam ||
1.44.89 gulmān plīhodaram kāsaṃ
halīmakamarocakam |
kaphavātakṛtāṃś cānyān vyādhīn etad vyapohati ||
1.44.90 ghṛteṣu taileṣu payaḥsu cāpi
madyeṣu mūtreṣu tathā raseṣu |
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt ||
1.44.91 kṣīraṃ rasaḥ kalkam atho kaṣāyaḥ
śṛtaś ca śītaś ca tathaiva phāṇṭam |
kalpāh ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
virecanadravyaviklpavijñānīyo nāma catuścatvāriṃśo 'dhyāyaḥ ||
pañcacatvāriṃśattamo 'dhyāyaḥ |
1.45.1 athāto dravadravyavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.45.2 yathovāca bhagavān dhanvantariḥ ||
1.45.3
pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ
śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca
||
1.45.4 tadevāvanipatitamanyatamaṃ rasam
upalabhate
sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu
sthāneṣv avasthitam iti ||
1.45.5 tatra
lohitakapilapāṇḍunīlapītaśukleṣv avanipradeśeṣu
madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke
bhāṣante ||
1.45.6 tat tu na samyak | tatra
pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa |
tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ
madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ
ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat
pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe ||
1.45.7 tatrāntarīkṣaṃ caturvidham |
tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣāṃ dhāraṃ pradhānaṃ laghutvāt
tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti | tatra gāṅgamāśvayuje māsi prāyaśo
varṣati | tayor dvayor api parīkṣaṇaṃ kurvīta
śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve
bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ
patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudram iti vidyāt
tannopādeyam | sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati | gāṅgaṃ
punaḥ pradhānaṃ tadupādadītāśvayuje māsi |
śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā
śucibhir bhājanair gṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt | tat
sarvakālam upayuñjīta tasyālābhe bhaumam | taccākāśaguṇabahulam | tat punaḥ
saptavidham | tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ
cauṇṭyam iti ||
1.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā
seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā
vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ
sarvaṃ ceti ||
1.45.9ab
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam |
1.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ
viṣasaṃyutam ||
1.45.10ab yo 'vagāheta varṣāsu
pibedvā'pi navaṃ jalam |
1.45.10cd sa bāhyābhyantarān rogān
prāpnuyāt kṣipram eva tu ||
1.45.11 tatra yat
paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair
nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannam iti vidyāt | tasya
sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti | tatra kharatā
paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ
paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ
aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ
tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ
cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti | ta ete āntarikṣe na
santi ||
1.45.12 vyāpannasya cāgnikvathanaṃ
sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca
kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiś cādhivāsanam iti ||
1.45.13ab sauvarṇe rājate tāmre kāṃsye
maṇimaye 'pi vā |
1.45.13cd puṣpāvataṃsaṃ bhaume vā
sugandhi salilaṃ pibet ||
1.45.14ab vyāpannaṃ varjayennityaṃ toyaṃ
yaccāpyanārtavam |
1.45.14cd doṣasaṃjananaṃ
hyetannādadītāhitaṃ tu tat ||
1.45.15ab vyāpannam salilaṃ yastu
pibatīhāprasādhitam |
1.45.15cd śvayathuṃ pāṇḍurogaṃ ca
tvagdoṣamavipākatām ||
1.45.16ab
śvāsakāsapratiśyāyaśūlagulmodarāṇi ca |
1.45.16cd anyānvā
viṣamānrogānprāpnuyādacireṇa saḥ ||
1.45.17 tatra sapta kaluṣasya prasādanāni
bhavanti | tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiś
ceti ||
1.45.18 pañca nikṣepaṇāni bhavanti |
tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti ||
1.45.19 sapta śītīkaraṇāni bhavanti
pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ
vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti ||
1.45.20ab nirgandhamavyaktarasaṃ
tṛṣṇāghnaṃ śuci śītalam |
1.45.20cd acchaṃ laghu ca hṛdyaṃ ca
toyaṃ guṇavaducyate ||
1.45.21 tatra nadyaḥ paścimābhimukhāḥ
pathyāḥ laghūdakatvāt pūrvābhimukhās tu na praśasyante gurūdakatvāt
dakṣiṇābhimukhā nā'tidoṣalāḥ sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhaṃ
janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn
mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā
hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāś
cārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti ||
1.45.22ab nadyaḥ śīghravahā laghvyaḥ
proktā yāś cāmalodakāḥ |
1.45.22cd gurvyaḥ śaivālasaṃcchannāḥ
kaluṣā mandagāś ca yāḥ ||
1.45.23ab prāyeṇa nadyo maruṣu satiktā
lavaṇānvitāḥ |
1.45.23cd laghvyaḥ samadhurāś caiva
pauruṣeyā bale hitāḥ ||
1.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ
pratyūṣasi tatra hy amalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro
guṇa iti ||
1.45.25ab divārkakiraṇair juṣṭaṃ
niśāyāminduraśmibhiḥ |
1.45.25cd arūkṣamanabhiṣyandi tattulyaṃ
gaganāmbunā ||
1.45.26ab gaganāmbu tridoṣaghnaṃ gṛhītaṃ
yat subhājane |
1.45.26cd balyaṃ rasāyanaṃ medhyaṃ
pātrāpekṣi tataḥ param ||
1.45.27ab rakṣoghnaṃ śītalaṃ hlādi
jvaradāhaviṣāpaham |
1.45.27cd candrakāntodbhavaṃ vāri
pittaghnaṃ vimalaṃ smṛtam ||
1.45.28ab mūrcchāpittoṣṇadāheṣu viṣe
rakte madatyaye |
1.45.28cd bhramaklamaparīteṣu tamake
vamathau tathā ||
1.45.29ab ūrdhvage raktapitte ca
śītamambhaḥ praśasyate |
1.45.29cd prārśvaśūle pratiśyāye
vātaroge galagrahe ||
1.45.30ab ādhmāne stimite loṣṭhe
sadyaḥśuddhe navajvare |
1.45.30cd hikkāyāṃ snehapite ca śītāmbu
parivarjayet ||
1.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ
laghu lekhanam |
1.45.31cd tadabhiṣyandi madhuraṃ sāndraṃ
guru kaphāvaham ||
1.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ
kaṣāyaṃ madhuraṃ laghu |
1.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ
kaṭupāki ca ||
1.45.33ab vātaśleṣmaharam vāpyaṃ
sakṣāraṃ kaṭu pittalam |
1.45.33cd sakṣāraṃ pittalaṃ kaupaṃ
śleṣmaghnaṃ dīpanaṃ laghu ||
1.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ
madhuraṃ kaphakṛnna ca |
1.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ
laghu prasravaṇodbhavam ||
1.45.35ab madhuraṃ
pittaśamanamavidāhyaudbhidaṃ smṛtam |
1.45.35cd vaikiraṃ kaṭu sakṣāraṃ
śleṣmaghnaṃ laghu dīpanam ||
1.45.36ab kaidāraṃ madhuraṃ proktaṃ
vipāke guru doṣalam |
1.45.36cd tadvatpālvalamuddiṣṭaṃ
viśeṣāddoṣalaṃ tu tat ||
1.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ
sarvadoṣakṛt |
1.45.37cd anekadoṣamānūpaṃ
vāryabhiṣyandi garihitam ||
1.45.38ab ebhir doṣair asaṃyuktaṃ
niravadyaṃ tu jāṅgalam |
1.45.38cd pāke 'vidāhi tṛṣṇāghnaṃ
praśastaṃ prītivardhanaram ||
1.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ
sādhāraṇaṃ laghu |
1.45.39cd kaphamedo 'nilāmaghnaṃ dīpanaṃ
bastiśodhanam ||
1.45.40ab śvāsakāsajvaraharaṃ
pathyamuṣṇodakaṃ sadā |
1.45.40cd yat kvāthyamānaṃ nirvegaṃ
viṣphenaṃ nirmalaṃ laghu ||
1.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ
guṇavat smṛtam |
1.45.41cd na ca paryuṣitaṃ deyaṃ
kadācidvāri jānatā ||
1.45.42ab amlībhūtaṃ kaphotkleśi na
hitaṃ tat pipāsave |
1.45.42cd madyapānātsamudbhūte roge
pittotthite tathā ||
1.45.43ab sanīpātasamutthe ca śṛtaśītaṃ
praśasyate |
1.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ
dīpanaṃ bistiśodhanam ||
1.45.44ab vṛṣyaṃ pittapipāsāghnaṃ
nārikelodakaṃ guru |
1.45.44cd
dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu ||
1.45.45ab śṛtaśītaṃ jalaṃ śastaṃ
tṛṣṇācchardibhrameṣu ca |
1.45.45cd arocake pratiśyāye praseke
śvayathau kṣaye ||
1.45.46ab mande 'gnāvudare kuṣṭhe jvare
netrāmaye tathā |
1.45.46cd vraṇe ca madhumehe ca pānīyaṃ
mandamācaret ||
1.45.47 atha kṣīravargaḥ |
1.45.47ab gavyamājaṃ tathā
cauṣṭramāvikaṃ māhiṣaṃ ca yat |
1.45.47cd aśvāyāś caiva nāryāś ca
kareṇūnāṃ ca yatpayaḥ ||
1.45.48ab tattvanekauṣadhirasaprasādaṃ
prāṇadaṃ guru |
1.45.48cd madhuraṃ picchilaṃ śītaṃ
snigdhaṃ ślakṣṇaṃ saraṃ mṛdu |
1.45.48ef sarvaprāṇabhṛtāṃ tasmāt
sātmyaṃ kṣīramihocyate ||/
1.45.49 tatra sarvam eva kṣīraṃ
prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣv api
vikāreṣuvaviruddhaṃ
jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ
pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ
vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ
tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ
kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
1.45.50ab alpābhiṣyandi gokṣīraṃ
snigdhaṃ guru rasāyanam |
1.45.50cd raktapittaharaṃ śītaṃ madhuraṃ
rasapākayoḥ ||
1.45.51ab jīvanīyaṃ tathā vātapittaghnaṃ
paramaṃ smṛtam |
1.45.51cd gavyatulyaguṇaṃ tvājaṃ
viśeṣācchoṣiṇāṃ hitam ||
1.45.52ab dīpanaṃ laghu saṃgrāhi
śvāsakāsāsrapittanut |
1.45.52cd ajānāmalpakāyatvāt
kaṭutiktaniṣevaṇāt ||
1.45.53ab
nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ |
1.45.53cd rūkṣoṣṇaṃ lavaṇaṃ
kiṃcidauṣṭraṃ svādurasaṃ laghu ||
1.45.54ab śophagulmodarārśoghnaṃ
kṛmikuṣṭhaviṣāpaham |
1.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru
pittakaphāvaham ||
1.45.55ab pathyaṃ kevalavāteṣu kāse
cānilasaṃbhave |
1.45.55cd mahābhiṣyandi madhuraṃ māhiṣaṃ
vahnināśanam ||
1.45.56ab nidrākaraṃ śītataraṃ gavyāt
snigdhataraṃ guru |
1.45.56cd uṣṇamaikaśaphaṃ balyaṃ
śākhāvātaharaṃ payaḥ ||
1.45.57ab madhurāmlagsaṃ rūkṣaṃ
lavaṇānurasaṃ laghu |
1.45.57cd nāryās tu madhruaṃ stanyaṃ
kaṣāyānurasaṃ himam ||
1.45.58ab nasyāś cayotanayoḥ pathyaṃ
jīvanaṃ laghu dīpanam |
1.45.58cd hastinyā madhuraṃ vṛṣyaṃ
kaṣāyānurasaṃ guru ||
1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ
cakṣuṣyaṃ balavardhanam |
1.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ guru
viṣṭambhi śītalam ||
1.45.60ab rātryāḥ somaguṇatvācca
vyāyāmābhāvatas tathā |
1.45.60cd divākarābhitaptānāṃ
vyāyāmānilasevanāt ||
1.45.61ab vātānulomi śrāntighnaṃ
cakṣuṣyaṃ cāparāhṇikam |
1.45.61cd payo 'bhiṣyandi gurvāmaṃ
prāyaśaḥ parikīrtitam ||
1.45.62ab tadevoktaṃ
laghutaramanabhiṣyandi vai śṛtam |
1.45.62cd varjayitvā striyāḥ stanyam
āmam eva hi taddhitam ||
1.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ
viparītamato 'nyathā |
1.45.63cd tadevātiśṛtaṃ śītaṃ guru
bṛṃhaṇamucyate ||
1.45.64ab aniṣṭagandhamamlaṃ ca vivarṇaṃ
virasaṃ ca yat |
1.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ tac
ca vigrathitaṃ bhavet ||
iti kṣīravargaḥ |
atha dadhivargaḥ |
1.45.65a dadhi tu madhuramamlamatyamlaṃ
ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ
pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ
maṅgalyaṃ ca ||
1.45.66ab mahābhiṣyandi madhuraṃ
kaphamedovivardhanam |
1.45.66cd kaphapittakṛdamlaṃ
syādatyamlaṃ raktadūṣaṇam ||
1.45.67ab vidāhi sṛṣṭaviṇmūtraṃ
mandajātaṃ tridoṣakṛt |
1.45.67cd snigdhaṃ vipāke madhuraṃ
dīpanaṃ balavardhanam ||
1.45.68ab vātāpaham pavitraṃ ca dadhi
gavyaṃ rucipradam |
1.45.68cd dadhyājaṃ kaphapittaghnaṃ
laghu vātakṣayāpaham ||
1.45.69ab durnāmaśvāsakāseṣu hitamagneś
ca dīpanam |
1.45.69cd vipāke madhuraṃ vṛṣyaṃ
vātapittaprasādanam ||
1.45.70ab balāsavardhanaṃ snigdhaṃ
viśeṣāddadhi māhiṣam |
1.45.70cd vipāke kaṭu sakṣāraṃ guru
bhedyauṣṭrikaṃ dadhi ||
1.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn
hantyudarāṇi ca |
1.45.71cd kopanaṃ kaphavātānāṃ durnāmnāṃ
cāvikaṃ dadhi ||
1.45.72ab rase pāke ca
madhuramatyabhiṣyandi doṣalam |
1.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ
dadhi vātalam ||
1.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca
kaphamūtrāpahaṃ ca tat |
1.45.73cd snigdhaṃ vipāke madhuraṃ
balyaṃ santarpaṇaṃ guru ||
1.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ
dadhi nāryā guṇottaram |
1.45.74cd laghu pāke balāsaghnaṃ
vīryoṣṇaṃ paktināśanam ||
1.45.75ab kaṣāyānurasaṃ nāgyā dadhi
varcovivardhanam |
1.45.75cd dadhīnyuktāni yānīha gavyādīni
pṛthak pṛthak ||
1.45.76ab vijñeyamevaṃ sarveṣu gavyam
eva guṇottaram |
1.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ
bṛṃhaṇaṃ nātipittakṛt ||
1.45.77ab kuryād bhaktābhilāṣaṃ ca dadhi
yat suparisrutam |
1.45.77cd śṛtāt kṣīrāt tu yajjātaṃ
guṇavaddadhi tat smṛtam ||
1.45.78ab vātapittaharaṃ rucyaṃ
dhātvagnibalavardhanam |
1.45.78cd dadhnaḥ saro gururvṛṣyo
vijñeyo ' nilanāśanaḥ ||
1.45.79ab vahnervidhamanaś cāpi
kaphaśukravivardhanaḥ |
1.45.79cd dadhi tvasāraṃ rūkṣaṃ ca grāhi
viṣṭambhi vātalam ||
1.45.80 dīpanīyaṃ laghutaraṃ sakaṣāyaṃ
rucipradam |
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam ||
1.45.81 hemante śiśire caiva varṣāsu dadhi
śasyate |
tṛṣṇāklamaharaṃ mas tu laghu srotoviśodhanam ||
1.45.82 amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ
kaphavātanut |
prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat ||
balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca ||
1.45.83 svādv-amlam-atyamlaka-mandajātaṃ
tathā śṛtakṣīrabhavaṃ saraś ca |
asāramevaṃ dadhi saptadhā'smin varge smṛtā mastuguṇāstathaiva ||
iti dadhivargaḥ |
atha takravargaḥ |
1.45.84 takraṃ madhuramamlaṃ
kaṣāyānurasamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ
garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ
madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanamavṛṣyaṃ ca ||
1.45.85
manthanādipṛthagbhūtasnehamardhodakaṃ ca yat |
nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase |
yat tu sasnegamajalaṃ mathitam gholamucyate ||
1.45.86 naiva takraṃ kṣate tadyānnoṣṇakāle
na durbale |
na mūrcchābhramadāheṣu na roge raktapaittike ||
1.45.87 śītakāle 'gnimāndye ca
kaphottheṣvāmayeṣu ca |
mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate ||
1.45.88 tat punarmadhuraṃ śleṣmaprakopaṇaṃ
pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca ||
1.45.89 vāte 'mlaṃ saindhavopetaṃ svādu
pitte saśarkaram |
pibet takraṃ kaphe cāpi vyoṣakṣārasamanvitam ||
1.45.90 grāhiṇī vātalā rūkṣā durjarā
takrakūrcikā |
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ ||
1.45.91 guruḥ kilāṭo 'nilahā
puṃstvanidrāpradaḥ smṛtaḥ |
madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau ||
1.45.92 navanītaṃ punaḥ sadyaskaṃ laghu
sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi
pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo 'rditāpahaṃ cirotthitaṃ
guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ
praśasyate ||
1.45.93 kṣīrotthaṃ
punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ
saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca ||
1.45.94 santānikā punarvātaghnī tarpaṇī
balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca
||
1.45.95 vikalpa eṣa dadhyādiḥ śreṣṭho
gavyo 'bhivarṇitaḥ |
vikalpān avaśiṣṭāṃs tu kṣīravīryāt samādiśet ||
1.45.96a ghṛtaṃ tu madhuraṃ saumyaṃ
mrḍuśītavīryamalpābhiṣyandi
snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ
smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaramāyuṣyaṃ vṛṣyaṃ
medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ
pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca ||
1.45.97 vipāke madhuraṃ śītaṃ
vātapittaviṣāpaham |
cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram ||
1.45.98 ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ
balavardhanam |
kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ||
1.45.99 madhuraṃ raktapittaghnaṃ guru pāke
kaphāvaham |
vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam ||
1.45.100 auṣṭraṃ kaṭu ghṛtaṃ pāke
śophakrimiviṣāpaham |
dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ||
1.45.101ab pāke laghvāvikaṃ sarpirna ca
pittaprakopaṇam |
1.45.101cd kaphe 'nile yonidoṣe śoṣe
kampe ca taddhitam ||
1.45.102ab pāke laghūṣṇavīryaṃ ca
kaṣāyaṃ kaphanāśanam |
1.45.102cd dīpanaṃ baddhamūtraṃ ca
vidyādaikaśaphaṃ ghṛtam ||
1.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu
sarpiḥ syādamṛtopamam |
1.45.103cd vṛddhiṃ karoti dehāgnyor
laghupākaṃ viṣāpaham ||
1.45.104ab kaṣāyaṃ baddhaviṇmūtram
tiktamagnikaraṃ laghu |
1.45.104cd hanti kāreṇavaṃ sarpiḥ
kaphakuṣṭhaviṣakrimīn ||
1.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi
raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca ||
1.45.106 sarpirmaṇḍas tu madhuraḥ saro
yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate ||
1.45.107 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ
tridoṣāpahaṃ
mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ
bastinasyākṣipūraṇeṣūpadiśyate ||
1.45.108a bhavati cātra |
1.45.108 purāṇaṃ
timiraśvāsapīnasajvarakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam ||
1.45.109ab ekādaśaśataṃ caiva
vatsarānuṣitaṃ ghṛtam |
1.45.109cd rakṣoghnaṃ kumbhasarpiḥ syāt
paratas tu mahāghṛtam ||
1.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ
kaphaghnaṃ pavanādhikaiḥ |
1.45.110cd balyaṃ pavitraṃ medhyaṃ ca
viśeṣāttimirāpaham ||
1.45.111 sarvabhūtaharaṃ caiva ghṛtametat
praśasyate ||
1.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ
madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ
vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ
medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ
tiktakaṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighnamaśitapittajananaṃ
yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā
chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu
ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate ||
1.45.113ab tadbastiṣu ca pāneṣu nasye
karṇākṣipūraṇe |
1.45.113cd annapānavidhau cāpi
prayojyaṃ vātaśāntaye ||
1.45.114 paraṇḍatailaṃ madhuramuṣṇaṃ
tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ
madhuravipākaṃ vayaḥsthāpanaṃ
yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ
vātakaphaharamadhobhāgadoṣaharaṃ ca ||
1.45.115
nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni
tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni
sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||
1.45.116ab vātaghnaṃ madhuraṃ teṣu
kṣaumaṃ tailaṃ balāpaham |
1.45.116cd kaṭupākamacakṣuṣyaṃ
snigdhoṣṇaṃ guru pittalam ||
1.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ
kaṇḍūkuṣṭhāpahaṃ laghu |
1.45.117cd kaphamedonilaharaṃ lekhanaṃ
kaṭu dīpanam ||
1.45.118ab
kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu |
1.45.118cd kūṣṭhāmayakṛmiharaṃ
dṛṣṭiśukrabalāpaham ||
1.45.119ab vipāke kaṭukaṃ tailaṃ
kausumbhaṃ sarvadoṣakṛt |
1.45.119cd raktapittakaraṃ
tīkṣṇamacakṣuṣyaṃ vidāhi ca ||
1.45.120
kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusair
vārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni
vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti
||
1.45.121 madhukakāśmaryapalāśatailāni
madhurakaṣāyāṇi kaphapittapraśamanāni ||
1.45.122 tvarakabhallātakataile uṣṇe
madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane
ubhayatobhāgadoṣahare ca ||
1.45.123
saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ
kṛmikaphakuṣṭhānilaharāś ca ||
1.45.124
tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā
adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāś ca ||
1.45.125 yavatiktātailaṃ
sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ
ca ||
1.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ
pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca ||
1.45.127
sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ
rasavannātipittakaraṃ ca ||
1.45.128 phalodbhavāni tailāni
yānyuktānīha kānicit |
guṇān karma ca vijñāya phalānīva vinirdiśet ||
1.45.129 yāvantaḥ sthāvarāḥ snehāḥ
samāsātparikīrtitāḥ |
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ ||
1.45.130 sarvebhyastviha
tailebhyastilatailaṃ viśiṣyate |
niṣpattestadguṇatvācca tailatvamitareṣv api ||
1.45.131 grāmyānūpaudakānāṃ ca
vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ
laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ | tatra
ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāś ca ||
1.45.132 atha madhuvargaḥ |
1.45.132v madhu tu madhuraṃ
kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ
lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ
prasādanaṃ sūkṣmamārgānusāri
pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi
tridoṣapraśamanaṃ ca tat tu laghutvāt kaphaghnaṃ
paicchilyānmādhuryātkaṣāyabhāvāc ca vātapittaghnam ||
1.45.133 pauttikaṃ bhrāmaraṃ kṣaudraṃ
mākṣikaṃ chātram eva ca |
ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ ||
1.45.134 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ
saviṣānvayāt |
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu ||
1.45.135 paicchilyāt svādubhūtastvād
bhrāmaraṃ gurusaṃjñitam |
kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam ||
1.45.136 tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ
pravaraṃ smṛtam |
śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ ||
1.45.137 svādupākaṃ guru himaṃ picchilaṃ
raktapittajit |
śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram ||
1.45.138 ārghyaṃ madhvaticakṣuṣyaṃ
kaphapittaharaṃ param |
kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt ||
1.45.139 auddālakaṃ rucikaraṃ svaryaṃ
kuṣṭhaviṣāpaham |
kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca ||
1.45.140 chardimehapraśamanaṃ madhu
rūkṣaṃ dalodbhavam |
bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram ||
1.45.141 medaḥsthaulyāpahaṃ grāhi
purāṇamatilekhanam |
doṣatrayaharaṃ pakvam āmam amlaṃ tridoṣakṛt ||
1.45.142 tadyuktaṃ vividhair yogair
nihanyādāmayān bahūn |
nānādravyātmakatvācca yogavāhi paraṃ madhu ||
1.45.143 tattu
nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ
saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram ||
1.45.144 uṣṇair virudhyate sarvaṃ
viṣānvayatayā madhu |
uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam ||
1.45.145 tatsaukumāryāc ca tathaiva
śaityānnānauṣadhīnāṃ rasasaṃbhavāc ca |
uṣṇair virudhyeta viśeṣataś ca tathā'ntarīkṣeṇa jalena cāpi ||
1.45.146 uṣṇena madhu saṃyuktaṃ vamaneṣv
avacāritam |
apākādanavasthānānna virudhyeta pūrvavat ||
1.45.147 madhvāmātparatastvanyadāmaṃ
kaṣṭaṃ na vidyate |
viruddhopakramatvāt tat sarvaṃ hanti yathā viṣam ||
1.45.148v athekṣuvargaḥ |
1.45.148 ikṣavo madhurā madhuravipākā
guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ
kṛmikaphakarāś ceti ||
1.45.149a te cānekavidhāḥ | tadyathā
1.45.149 pauṇḍrako bhīrukaś caiva
vaṃśakaḥ śvetaporakaḥ |
kāntārastāpasekṣuś ca kāṣṭhekṣuḥ sūcipatrakaḥ ||
1.45.150 nepālo dīrghapatraś ca
nīlaporo+ātha kośakṛt |
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param ||
1.45.151 suśīto madhuraḥ snigdho bṛṃhaṇaḥ
śleṣmalaḥ saraḥ |
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukas tathā ||
1.45.152 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro
vaṃśako mataḥ |
vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā ||
1.45.153 kāntāratāpasāvikṣū
vaṃśakānugatau matau |
evaṃguṇas tu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ ||
1.45.154 sūcīpatro nīlaporau naipālo
dīrghapatrakaḥ |
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ||
1.45.155 kośakāro guruḥ śīto
raktapittakṣayāpahaḥ |
atīva madhuro mūle madhye madhura eva tu ||
1.45.156 agreṣv akṣiṣu vijñeya ikṣūṇāṃ
lavaṇo rasaḥ ||
1.45.157 avidāhī kaphakaro
vātapittanivāraṇaḥ |
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ ||
1.45.158 gurur vidāhī viṣṭambhī yāntrikas
tu prakīrtitaḥ |
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut ||
1.45.159 phāṇitaṃ guru madhuram
abhiṣyandi bṛṃhaṇam avṛṣyaṃ tridoṣakṛc ca ||
1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ
snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo
vṛṣyaś ca ||
1.45.161 pittaghno madhuraḥ śuddho
vātaghno 'sṛkprasādanaḥ |
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ ||
1.45.162 matsyaṇḍikākhaṇḍaśarkarā
vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā
raktapittapraśamanāstṛṣṇāpraśamanāś ca ||
1.45.163 yathā yathaiṣāṃ vaimalyaṃ
madhuratvaṃ tathā tathā |
snehagauravaśaityāni saratvaṃ ca tathā tathā ||
1.45.164 yo yo
matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ |
tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ ||
1.45.165 sārasthitā suvimalā niḥkṣārā ca
yathā yathā |
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ ||
1.45.166 madhuśarkarā punaś
chardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca ||
1.45.167 yavāsaśarkarā madhurakaṣāyā
tiktānurasā śleṣmaharī sarā ceti ||
1.45.168 yāvatyaḥ śarkarāḥ proktāḥ sarvā
dahapraṇāśanāḥ |
raktapittapraśamanāś chardimūrcchātṛṣāpahāḥ ||
1.45.169 rūkṣaṃ madhūkapuṣpotthaṃ
phāṇitaṃ vātapittakṛt |
kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam ||
1.45.170a atha madyavargaḥ |
1.45.170 sarvaṃ pittakaraṃ madyamamlaṃ
rocanadīpanam |
bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam ||
1.45.171 pāke laghu vidāhyuṣṇaṃ
tīkṣṇamindriyabodhanam |
vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam ||
1.45.172 mārdvīkam avidāhitvān
madhurānvayatas tathā |
raktapitte 'pi satataṃ budhair na pratiṣidhyate ||
1.45.173 madhuraṃ taddhi rūkṣaṃ ca
kaṣāyānurasaṃ laghu |
laghupāki saraṃ śoṣaviṣamajvaranāśanam ||
1.45.174 mārdvīkālpāntaraṃ kiṃcit
khārjūraṃ vātakopanam |
tad eva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu ||
1.45.175 kaṣāyamadhuraṃ hṛdyaṃ
sugandhīndriyabodhanam |
kāsārśograhaṇīdoṣamūtraghātānilāpahā ||
1.45.176 stanyaraktakṣayahitā surā
bṛṃhaṇadīpanī |
kāsārśograhaṇīśvāsapratiśyāyavināśanī ||
śvetā mūtrakaphastanyaraktamāṃsakarī surā |
1.45.177
chardyarocakahṛtkukṣitodaśūlapramardanī ||
1.45.178 prasannā
kaphavātārśovibandhānāhanāśanī |
pittalā'lpakaphā rūkṣā yavair vātaprakopaṇī ||
1.45.179 viṣṭambhinī surā gurvī śleṣmalā
tu madhūlikā |
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā ||
1.45.180 tridoṣo bhedyavṛṣyaś ca kohalo
vadanapriyaḥ |
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt ||
1.45.181 hṛdyaḥ
pravāhikāṭopadurnāmānilaśoṣahṛt |
1.45.181cd bakva(ā.kka)so hṛtasāratvād
viṣṭambhī vātakopanaḥ ||
1.45.182 dīpanaḥ sṛṣṭaviṇmūtro viśado
'lpamado guruḥ |
1.45.182cd kaṣāyo madhuraḥ sīdhur
gauḍaḥ pācanadīpanaḥ ||
1.45.183 śārkaro madhuro rucyo dīpano
bastiśodhanaḥ |
1.45.183cd vātaghno madhuraḥ pāke hṛdya
indriyabodhanaḥ ||
1.45.184 tadvat pakvarasaḥ
sīdhurbalavarṇakaraḥ saraḥ |
1.45.184cd śophaghno dīpano hṛdyo
rucyaḥ śleṣmārśasāṃ hitaḥ ||
1.45.185 karśanaḥ śītarasikaḥ
śvayathūdaranāśanaḥ |
1.45.185cd varṇakṛjjaraṇaḥ svaryo
vibandhaghno 'rśasāṃ hitaḥ ||
1.45.186 ākṣikaḥ pāṇḍurogaghno vraṇyaḥ
saṃgrāhako laghuḥ |
1.45.186cd kaṣāyamadhuraḥ sīdhuḥ
pittaghno 'sṛkprasādanaḥ ||
1.45.187 jāmbavo baddhanisyandastuvaro
vātakopanaḥ |
1.45.187cd tīkṣṇaḥ surāsavo hṛdyo
mūtralaḥ kaphavātanut ||
1.45.188 mukhapriyaḥ sthiramado vijñeyo
'nilanāśanaḥ |
1.45.188cd laghurmadhvāsavaś chedī
mehakuṣṭhaviṣāpahaḥ ||
1.45.189 tiktaḥ kaṣāyaḥ
śophaghnastīkṣṇaḥ svāduravātakṛt |
1.45.189cd tīkṣṇaḥ kaṣāyo
madakṛddurnāmakaphagulmahṛt ||
1.45.190 kṛmimedonilaharo maireyo
madhuro guruḥ |
1.45.190cd balyaḥ pittaharo varṇyo
hṛdyaś cekṣurasāsavaḥ ||
1.45.191ab śīghurmadhūkapuṣpottho
vihāhyagnibalapradaḥ |
1.45.191cd rūkṣaḥ
kaṣāyakaphahṛdvātapittaprakopaṇaḥ ||
1.45.192ab nirdiśed rasataś
cānyānkandamūlaphalāsavān |
1.45.192cd navaṃ madyam abhiṣyandi guru
vātādikopanam ||
1.45.193ab aniṣṭagandhi virasam ahṛdyaṃ
ca vidāhi ca |
1.45.193cd sugandhi dīpanaṃ hṛdyaṃ
rociṣṇu kṛmināśanam ||
1.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ
laghu vātakaphāpaham |
1.45.194cd ariṣṭo
dravyasaṃyogasaṃskārādadhiko guṇaiḥ ||
1.45.195ab bahudoṣaharaś caiva doṣāṇāṃ
śamanaś ca saḥ |
1.45.195cd dīpanaḥ kaphavātaghnaḥ saraḥ
pittāvirodhanaḥ ||
1.45.196ab
śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ |
1.45.196cd pippalyādikṛto
gulmakapharogaharaḥ smṛtaḥ ||
1.45.197ab cikitsiteṣu vakṣyante 'riṣṭā
rogaharāḥ pṛthak |
1.45.197cd ariṣṭāsavasīdhūnāṃ guṇān
karmāṇi cādiśet ||
1.45.198ab buddhyā yathāsvaṃ
saṃskāramavekṣya kuśalo bhiṣak |
1.45.198cd sāndraṃ vidāhi durgandhaṃ
virasaṃ kṛmilaṃ guru ||
1.45.199ab ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ
durbhājanasthitam |
1.45.199cd alpauṣadhaṃ
paryuṣitamatyacchaṃ picchilaṃ ca yat ||
1.45.200ab tadvarjyaṃ sarvadā madyaṃ
kiṃciccheṣaṃ ca yadbhavet |
1.45.200cd tatra yat stokasambhāraṃ
taruṇaṃ picchilaṃ guru ||
1.45.201ab kaphaprako pi tanmadyaṃ
durjaraṃ ca viśeṣataḥ |
1.45.201cd pittaprako pi bahalaṃ
tīkṣṇamuṣṇaṃ vidāhi ca ||
1.45.202ab ahṛdyaṃ pelavaṃ pūti kṛmilaṃ
virasaṃ ca yat |
1.45.202cd tathā paryuṣitaṃ cāpi
vidyādanilakopanam ||
1.45.203ab sarvadoṣair upetaṃ tu
sarvadoṣaprakopaṇam |
1.45.203cd cirasthitaṃ jātarasaṃ
dīpanaṃ kaphavātajit ||
1.45.204ab rucyaṃ prasannaṃ surabhi
madyaṃ sevyaṃ madāvaham |
1.45.204cd tasyānekaprakārasya madyasya
rasavīryataḥ ||
1.45.205ab saukṣmayād auṣṇyāc a
taikṣṇyāc ca vikāsitvāc ca vahninā |
1.45.205cd sametya hṛdayaṃ prāpya
dhamanīrūrdhvamāgatam ||
1.45.206ab vikṣobhyendriyacetāṃsi
vīryaṃ madayate 'cirāt |
1.45.206cd cireṇa ślaiṣmike puṃsi
pānato jāyate madaḥ |
1.45.206ef acirādvātike dṛṣṭaḥ paittike
śīghram eva tu ||
1.45.207ab sāttvike
śaucadākṣiṇyaharṣamaṇḍanalālasaḥ |
1.45.207cd
gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ ||
1.45.208ab rājase
duḥkhaśīlatvamātmatyāgaṃ sasāhasam |
1.45.208cd kalahaṃ sānubandhaṃ tu
karoti puruṣe madaḥ ||
1.45.209ab
aśaucanidrāmātsaryāgamyāgamanalolatāḥ |
1.45.209cd asatyabhāṣaṇaṃ cāpi kuryād
dhi tāmase madaḥ ||
1.45.210ab raktapittakaraṃ śuktaṃ chedi
bhuktavipācanam |
1.45.210cd vaisvaryaṃ jaraṇaṃ
śleṣmapāṇḍukrimiharaṃ laghu ||
1.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ
kaphaghnaṃ kaṭupāki ca |
1.45.211cd tadvattadāsutaṃ sarvaṃ
rocanam ca viśeṣataḥ ||
1.45.212ab gauḍāni rasaśuktāni
madhuśuktāni yāni ca |
1.45.212cd yathāpūrvaṃ
gurutarāṇyabhiṣyandakarāṇi ca ||
1.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ
hṛtpāṇḍukṛmiroganut |
1.45.213cd grahaṇyarśovikāraghnaṃ bhedi
sauvīrakaṃ tathā ||
1.45.214ab dhānyāmlaṃ
dhānyayonitvājjīvanaṃ dāhanāśanam |
1.45.214cd sparśātpānāttu
pavanakaphatṛṣṇāharaṃ laghu ||
1.45.215ab taikṣṇyāc ca nirhared āśu
kaphaṃ gaṇḍūṣadhāraṇāt |
1.45.215cd mukhavair
asyadaurgandhyamalaśoṣaklamāpaham ||
1.45.216ab dīpanaṃ jaraṇaṃ bhedi
hitamāsthāpaneṣu ca |
1.45.216cd samudramāśritānāṃ ca janānāṃ
sātmyamucyate ||
1.45.217 atha mūtrāṇi
gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni
lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa
udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||
1.45.218 bhavataś cātra |
1.45.218ab tat sarvaṃ kaṭu tīkṣṇoṣṇaṃ
lavaṇānurasaṃ laghu |
1.45.218cd śodhanaṃ kaphavātaghnaṃ
kṛmimedoviṣāpaham ||
1.45.219ab arśojaṭharagulmaghnaṃ
śophārocakanāśanam |
1.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ
dīpanapācanam ||
1.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ
sakṣāratvānna vātalam |
1.45.220cd laghvagnidīpanaṃ medhyaṃ
pittalaṃ kaphavātajit ||
1.45.221ab
śūlagulmodarānāhavirekāsthāpanādiṣu |
1.45.221cd mūtraprayogasādhyeṣu gavyaṃ
mūtraṃ prayojayet ||
1.45.222ab durnāmodaraśūleṣu
kuṣṭhamehāviśuddhiṣu |
1.45.222cd ānāhaśophagulmeṣu pāṇḍuroge
ca māhiṣam ||
1.45.223ab kāsaśvāsāpahaṃ
śophakāmalāpāṇḍuroganut |
1.45.223cd kaṭutiktānvitaṃ
chāgamīṣanmārutakopanam ||
1.45.224ab
kāsaplīhodaraśvāsaśoṣavarcograhe hitam |
1.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ
vātaghnamāvikam ||
1.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ
vātacetovikāranut |
1.45.225cd āśvaṃ kaphaharaṃ mūtraṃ
kṛmidadruṣu śasyate ||
1.45.226ab satiktaṃ lavaṇaṃ bhedi
vātaghnaṃ pittakopanam |
1.45.226cd tīkṣṇaṃ kṣāre kilāse ca
nāgaṃ mūtraṃ prayojayet ||
1.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ
grahaṇiroganut |
1.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ
kṛmivātakaphāpaham ||
1.45.228ab
śophakuṣṭhodaronmādamārutakrimināśanam |
1.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ
mānuṣaṃ ca viṣāpaham ||
1.45.229ab dravadravyāṇi sarvāṇi
samāsāt kīrtitāni tu |
1.45.229cd kāladeśavibhāgajño
nṛpaterdātumarhati ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma
pañcatvāriṃśo 'dhyāyaḥ ||
ṣaṭcatvāriṃśattamo 'dhyāyaḥ |
1.46.1 athāto 'nnapānavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
1.46.2 yathovāca bhagavān dhanvantariḥ ||
1.46.3 dhanvantarimabhivādya suśruta uvāca
prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu
raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca
kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāder api ca lokasyāhāraḥ
sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaś
ca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya
nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak
pṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hy
anavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ
samarthāḥ āhārāyattāś ca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu
me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta
yathāpraśnamucyamānam upadhārayasva ||
1.46.4 tatra
lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ
śālayaḥ ||
1.46.5 madhurā vīryataḥ śītā laghupākā
balāvahāḥ |
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ ||
1.46.6 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ
śukramūtralaḥ |
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ ||
1.46.7ab vraṇyo jvaraharaś caiva
sarvadoṣaviṣāpahaḥ |
1.46.7cd tasmād alpāntaraguṇāḥ kramaśaḥ
śālayo 'varāḥ ||
1.46.8
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ
ṣaṣṭikāḥ ||
1.46.9ab rase pāke ca madhurāḥ śamanā
vātapittayoḥ |
1.46.9cd śālīnāṃ ca guṇais tulyā bṛṃhaṇāḥ
kaphaśukralāḥ ||
1.46.10ab ṣadṣtikaḥ pravarsteṣāṃ
kaṣāyānuraso laghuḥ |
1.46.10cd mṛduḥ snigdhastridoṣaghnaḥ
sthairyakṛdvalavardhanaḥ ||
1.46.11ab vipāke madhuro grāhī tulyo
lohitaśālibhiḥ |
1.46.11cd śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ
kramaśo guṇaiḥ ||
1.46.12
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo
vrīhayaḥ ||
1.46.13ab kaṣāyamadhurāḥ pāke 'madhurā
vīryato 'himāḥ |
1.46.13cd alpābhiṣyandinastulyāḥ
ṣaṣṭikaribaddhavarcasaḥ ||
1.46.14ab kṛṣṇavrīhirvarasteṣāṃ
kaṣāyānuraso laghuḥ |
1.46.14cd tasmād alpāntaraguṇāḥ kramaśo
vrīhayo 'pare ||
1.46.15ab dagdhāyāmavanau jātāḥ śālayo
laghupākinaḥ |
1.46.15cd kaṣāyā baddhaviṇmūtrā rūkṣāḥ
śleṣmāpakarṣaṇāḥ ||
1.46.16ab sthalajāḥ kaphapittaghnāḥ
kaṣāyāḥ kaṭukānvayāḥ |
1.46.16cd kiṃcitsatiktamadhurāḥ
pavanānalavardhanāḥ ||
1.46.17ab kaidārā madhurā vṛṣyā balyāḥ
pittanibarhaṇāḥ |
1.46.17cd īṣatkaṣāyālpamalā guravaḥ
kaphaśukralāḥ ||
1.46.18ab ropyātiropyā laghavaḥ
śīghrapākā guṇottarāḥ |
1.46.18cd adāhino doṣaharā balyā
mūtravivardhanāḥ ||
1.46.19ab śālayaś chinnarūḍhā ye
rūkṣāste baddhavarcasaḥ |
1.46.19cd tiktāḥ kaṣāyāḥ pittaghnā
laghupākāḥ kaphāpahāḥ ||
1.46.20ab vistareṇāyamuddiṣṭaḥ śālivargo
hitāhitaḥ |
1.46.20cd tadvat
kudhānyamudgādimāṣādīnāṃ ca vakṣyate ||
1.46.21 atha kudhānyavargaḥ |
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ
kudhānyaviśeṣāḥ ||
1.46.22ab uṣṇāḥ kaṣāyamadhurā rūkṣāḥ
kaṭuvipākinaḥ |
1.46.22cd śleṣamaghnā baddhanisyandā
vātapittaprakopaṇāḥ ||
1.46.23ab kāṣayamadhurasteṣāṃ śītaḥ
pittāpahaḥ smṛtaḥ |
1.46.23cd kodravaś ca sanīvāraḥ śyāmākaś
ca saśāntanuḥ ||
1.46.24ab kṛṣṇā raktāś ca pītāś ca
śvetāś caiva priyaṅgavaḥ |
1.46.24cd yathottaram pradhānāḥ syū
rūkṣāḥ kaphaharāḥ smṛtāḥ ||
1.46.25ab madhūlī madhurā śītā snigdhā
nandīmukhī tathā |
1.46.25cd viśoṣī tatra bhūyiṣṭhaṃ
varukaḥ samukundakaḥ ||
1.46.26ab rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ
kaṭupākinaḥ |
1.46.26cd baddhamūtrāḥ kaphaharāḥ kaṣāyā
vātakopanāḥ ||
1.46.27
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo
vaidalāḥ ||
1.46.28ab kaṣāyamadhurāḥ śītāḥ kaṭupākā
marutkarāḥ |
1.46.28cd baddhamūtrapurīṣāś ca
pittaśleṣmaharās tathā ||
1.46.29ab nātyarthaṃ vātalāsteṣu mudgā
dṛṣṭiprasādanaḥ |
1.46.29cd pradhānā haritās tatra vanyā
mudgasamāḥ smṛtāḥ ||
1.46.30ab vipāke madhurāḥ proktā masūrā
baddhavarcasaḥ |
1.46.30cd makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ
pracurānilāḥ ||
1.46.31ab āḍhakī kaphapittaghnī
nātivātaprakopaṇī |
1.46.31cd vātalāḥ śītamadhurāḥ sakaṣāyā
virūkṣaṇāḥ ||
1.46.32ab kaphaśoṇitapittaghnāś caṇakāḥ
puṃstvanāśanāḥ |
1.46.32cd ta eva
ghṛtasaṃyuktāstridoṣaśamanāḥ param ||
1.46.33ab hareṇavaḥ satīnāś ca vijñeyā
baddhavarcasaḥ |
1.46.33cd ṛte mudgamasūrābhyāmanye tvād
hmānakārakāḥ ||
1.46.34ab māṣo gururbhinnapurīṣamūtraḥ
snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ |
1.46.34cd santarpaṇaḥ stnayakaro
viśeṣādbalapradaḥ śukrakaphāvahaś ca ||
1.46.35ab kaṣāyabhāvānna purīṣabhedī na
mūtralo naiva kaphasya kartā |
1.46.35cd svādurvipāke madhuro
'lasāndraḥ santarpaṇaḥ stanyarucipradaś ca ||
1.46.36ab māṣaiḥ samānaṃ
phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva |
1.46.36cd āraṇyamāṣā guṇataḥ pradiṣṭā
rūkṣāḥ kaṣāyā avidāhinaś ca ||
1.46.37ab uṣṇaḥ kulattho rasataḥ kaṣāyaḥ
kaṭurvipāke kaphamārutaghnaḥ |
1.46.37cd śukrāśmarīgulmaniṣūdanaś ca
sāṃgrāhikaḥ pīnasakāsahārī ||
1.46.38ab
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
1.46.38cd kaphasya hantā nayanāmayaghno
viśeṣato vanyakulattha uktaḥ ||
1.46.39ab īṣatkaṣāyo madhuraḥ satiktaḥ
sāṃgrāhikaḥ pittarakarastathoṣṇaḥ |
1.46.39cd tilo vipāke madhuro baliṣṭhaḥ
snigdho vraṇālepana eva pathyaḥ ||
1.46.40ab dantyo 'gnimedhājanano
'lpamūtrastvacyo 'tha keśyo 'nilahā guruś ca |
1.46.40cd tileṣu sarveṣv asitaḥ pradhāno
madhyaḥ sito hīnatarās tathā'nye ||
1.46.41ab yavaḥ kaṣāyo madhuro himaś ca
kaṭurvipāke kaphapittahārī |
1.46.41cd vraṇeṣu pathyastilavacca
nityaṃ prabaddhamūtro bahuvātavarcāḥ ||
1.46.42ab sthairyāgnimedhāsvaravarṇakṛc
ca sapicchilaḥ sthūlavilekhanaś ca |
1.46.42cd medomaruttṛḍ{ṃ.-}haraṇo
'tirūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
1.46.43ab ebhir guṇair hīnatarais tu
kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ |
1.46.43cd godhūma ukto madhuro guruś ca
balyaḥ sthiraḥ śukrarucipradaś ca ||
1.46.44ab snigdho 'tiśīto
'nilapittahantā sandhānakṛt śleṣmakaraḥ saraś ca |
1.46.44cd rūkṣaḥ kaṣāyo
viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī ||
1.46.45ab kaṭurvipāke madhuras tu śimbaḥ
prabandhaviṇmārutapittalaś ca |
1.46.45cd sitāsitāḥ pītakaraktavarṇā
bhavanti ye 'nekavidhās tu śimbāḥ ||
1.46.46ab yathoditāste guṇataḥ pradhānā
jñeyāḥ kaṭūṣṇā rasapākayoś ca |
1.46.46cd sahādvayaṃ mūlakajāś ca śimbāḥ
kuśimbivallīprabhavās tu śimbāḥ ||
1.46.47ab jñeyā vipāke madhurā rase ca
balapradāḥ pittanibarhaṇāś ca |
1.46.47cd vidāhavantaś ca bhṛśaṃ virūkṣā
viṣṭabhya jīryantyanilapradāś ca ||
1.46.48ab rucipradāś caiva sudurjarāś ca
sarve smṛtā vaidalikās tu śimbāḥ |
1.46.48cd kaṭurvipāke kaṭukaḥ kaphaghno
vidāhibhāvādahitaḥ kusumbaḥ ||
1.46.49ab uṣṇā'tasī svādurasā'nilaghnī
pittolbaṇā syāt kaṭukā vipāke |
1.46.49cd pāke rase cāpi kaṭuḥ pradiṣṭaḥ
siddhārthakaḥ śoṇitapittakopī |
1.46.49ef tīkṣṇoṣṇarūkṣaḥ
kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi ||
1.46.50ab anārtavaṃ
vyādhihatamaparyāgatam eva ca |
1.46.50cd abhūmijaṃ navaṃ cāpi na
dhānyaṃ guṇavat smṛtam ||
1.46.51ab navaṃ dhānyamabhiṣyandi laghu
saṃvatsaroṣitam |
1.46.51cd vidāhi guru viṣṭambhi virūḍhaṃ
dṛṣṭidūṣaṇam ||
1.46.52ab śālyādeḥ sarṣapāntasya
vividhasyāsya bhāgaśaḥ |
1.46.52cd kālapramāṇasaṃskāramātrāḥ
saṃparikīrtitāḥ ||
1.46.53 athordhvaṃ māṃsavargānupadekṣyāmaḥ
||
1.46.53cd tadyathā jaleśayā ānūpā
grāmyāḥ kravyabhuja ekaśaphā jāṅgalāś ceti ṣaṇmāṃsavargāḥ | eteṣāṃ
vargāṇāmuttarottaraṃ pradhānatamāḥ | te punardvividhājāṅgalā ānūpāś ceti |
tatra jāṅgalavargo 'ṣṭavidhaḥ | tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ
prasahāḥ parṇamṛgā bileśayā grāmyāś ceti | teṣaṃ jaṅghālaviṣkirau
pradhānatamau ||
1.46.54
tāveṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo
jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā
bastiśodhanāś ca ||
1.46.55ab kaṣāyo madhuro hṛdyaḥ
pittāsṛkkapharogahā |
1.46.55cd saṃgrāhī rocano balyasteṣāmeṇo
jvarāpahaḥ ||
1.46.56ab madhuro madhuraḥ pāke doṣaghno
'naladīpanaḥ |
1.46.56cd śītalo baddhaviṇmūtraḥ
sugandhirhariṇo laghuḥ ||
1.46.57ab eṇaḥ kṛṣṇastayor jñeyo
hariṇastāmra ucyate |
1.46.57cd yo na kṛṣṇo na tāmraś ca
kuraṅgaḥ so 'bhidhīyate ||
1.46.58ab śītā'sṛkpittaśamanī vijñeyā
mṛgamātṛkā |
1.46.58cd
sannipātakṣayaśvāsakāsahikkārucipraṇut ||
1.46.59
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā
viṣkirāḥ ||
1.46.60ab laghavaḥ śītamadhurāḥ kaṣāyā
doṣanāśanāḥ |
1.46.60cd saṃgrāhī dīpanaś caiva
kaṣāyamadhuro laghuḥ |
1.46.60ef lāvaḥ kaṭuvipākaś ca sannipāte
ca pūjitaḥ ||
1.46.61 īṣadgurūṣṇamadhuro vṛṣyo
medhāgnivardhanaḥ |
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ ||
1.46.62 raktapittaharaḥ śīto laghuś cāpi
kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
1.46.63 hikkāśvāsānilaharo viśeṣād
gauratittiriḥ |
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ ||
1.46.64 laghavaḥ krakarā hṛdyās tathā
caivopacakrakāḥ |
kaṣāyaḥ svādulavaṇas tvacyaḥ keśyo 'rucau hitaḥ ||
1.46.65 mayūraḥ
svaramedhāgnidṛkśrotrendiryadārḍhyakṛt |
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ ||
1.46.66 bṛṃhaṇaḥ kukkuṭo vanyas tadvad
grāmyo gurus tu saḥ |
vātarogakṣayavamīviṣamajvaranāśanaḥ ||
1.46.67
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ
pratudāḥ ||
1.46.68 kaṣāyamadhurā rūkṣāḥ phalāhārā
marutkarāḥ |
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ ||
1.46.69 sarvadoṣakaras teṣāṃ bhedāśī
maladūṣakaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
1.46.70 raktapittapraśamanaḥ kaṣāyaviśado
'pi ca |
vipāke madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ ||
1.46.71 kuliṅgo madhuraḥ snigdhaḥ
kaphaśukravivardhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
1.46.72
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ
||
1.46.73 madhurā guravaḥ snigdhā balyā
mārutanāśanāḥ |
uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām ||
1.46.74
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ
||
1.46.75 ete siṃhādibhiḥ sarve samānā
vāyasādayaḥ |
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ ||
1.46.76
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ||
1.46.77 madhurā guravo vṛṣyāś cakṣuṣyāḥ
śoṣiṇe hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsārśaḥśvāsanāśanāḥ ||
1.46.78
śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo
vileśayāḥ ||
1.46.79 varcomūtraṃ saṃhataṃ kuryurete
vīrye coṣṇāḥ pūrvavat svādupākāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
1.46.80 kaṣāyamadhuras teṣāṃ śaśaḥ
pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
1.46.81 godhā vipāke madhurā kaṣāyakaṭukā
smṛtā |
vātapittapraśamanī bṛṃhaṇī balavardhanī ||
1.46.82 śalyakaḥ svādupittaghno laghuḥ
śīto viṣāpahaḥ |
priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ ||
1.46.83 durnāmāniladoṣaghnāḥ
kṛmidūṣīviṣāpahāḥ |
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ ||
1.46.84 darvīkarā dīpakāś ca teṣūktāḥ
kaṭupākinaḥ |
madhurāś cāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ ||
1.46.85
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
1.46.86 grāmyā vātaharāḥ sarve bṛṃhaṇāḥ
kaphapittalāḥ |
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ ||
1.46.87 nātiśīto guruḥ snigdho
mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ ||
1.46.88 bṛṃhaṇaṃ māṃsamaurabhraṃ
pittaśleṣmāvahaṃ guru |
medaḥpucchodbhavaṃ vṛṣyamaurabhrasadṛśaṃ guṇaiḥ ||
1.46.89
śvāsakāsapratiśyāyaviṣamajvaranāśanam |
śramātyagnihitaṃ gavyaṃ pavitramanilāpaham ||
1.46.90 aurabhravatsalavaṇaṃ
māṃsamekaśaphodbhavam |
alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ ||
1.46.91 dūre janāntanilayā dūre
pānīyagocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
1.46.92 atīvāsannanilayāḥ
samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
1.46.93 ānūpavargas tu pañcavidhaḥ |
tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāś ceti ||
1.46.94 tatra
gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ
kūlacarāḥ paśavaḥ ||
1.46.95 vātapittaharā vṛṣyā madhurā
rasapākayoḥ |
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ ||
1.46.96 virūkṣaṇo lekhanaś ca vīryoṣṇaḥ
pittadūṣaṇaḥ |
svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ ||
1.46.97 gavayasya tu māṃsaṃ hi snigdhaṃ
madhurakāsajit |
vipāke madhuraṃ cāpi vayavāyasya tu vardhanam ||
1.46.98 snigdhoṣṇamadhuro vṛṣyo
mahiṣastarpaṇo guruḥ |
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt ||
1.46.99 rurormāṃsaṃ samadhuraṃ
kaṣāyānurasaṃ smṛtam |
vātapittopaśamanaṃ guru śukravivardhanam ||
1.46.100 tathā camaramāṃsaṃ tu snigdhaṃ
madhurakāsajit |
vipāke madhuraṃ cāpi vātapittapraṇāśanam ||
1.46.101ab sṛmarasya tu māṃsaṃ ca
kaṣāyānurasaṃ smṛtam |
1.46.101cd vātapittopaśamanaṃ guru
śukravivardhanam ||
1.46.102ab svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ
śītalaṃ tarpaṇaṃ guru |
1.46.102cd śramānilaharaṃ snigdhaṃ
vārāhaṃ balavardhanam ||
1.46.103ab kaphaghnam khaṅgipiśitaṃ
kaṣāyamanilāpaham |
1.46.103cd pitryaṃ pavitramāyuṣyaṃ
baddhamūtraṃ virūkṣaṇam ||
1.46.104ab gokarṇamāṃsaṃ madhuraṃ
snigdhaṃ mṛdu kaphāvaham |
1.46.104cd vipāke madhuraṃ cāpi
raktapittavināśanam ||
1.46.105
haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ
plavāḥ saṃghātacāriṇaḥ ||
1.46.106ab raktapittaharāḥ śītāḥ
snigdhā vṛṣyā marujjitaḥ |
1.46.106cd sṛṣṭamūtrapurīṣāś ca madhurā
rasapākayoḥ ||
1.46.107ab gurūṣṇamadhuraḥ snigdhaḥ
svaravarṇabalapradaḥ |
1.46.107cd bṛṃhaṇaḥ śukralasteṣāṃ haṃso
vātavikāranut ||
1.46.108
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ ||
1.46.109
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ ||
1.46.110ab śaṅkakūrmādayaḥ
svādurasapākā marunnudaḥ |
1.46.110cd śītāḥ snigdhā hitāḥ pitte
varcasyāḥ śleṣmavardhanāḥ ||
1.46.111ab kṛṣṇakarkaṭakasteṣāṃ balyaḥ
koṣṇo 'nilāpahaḥ |
1.46.111cd śuklaḥ sandhānakṛt
sṛṣṭaviṇmūtro 'nilapittahā ||
1.46.112 matsyās tu dvividhā nādeyāḥ
sāmudrāś ca ||
1.46.113 tatra nādeyāḥ
rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo
nādeyāḥ ||
1.46.114ab nādeyā madhurā matsyā guravo
mārutāpahāḥ |
1.46.114cd raktrapittakarāś coṣṇā
vṛṣyāḥ snigdhālpavarcasaḥ ||
1.46.115ab kaṣāyānurasasteṣāṃ
śaṣpaśaivālabhojanaḥ |
1.46.115cd rohito mārutaharo nātyarthaṃ
pittakopanaḥ ||
1.46.116ab pāṭhīnaḥ śleṣmalo vṛṣyo
nidrāluḥ piśitāśanaḥ |
1.46.116cd dūṣayed raktapittaṃ tu
kuṣṭharogaṃ karotyasau |
1.46.116ef muralo bṛṃhaṇo vṛṣyaḥ
stanyaśleṣmakaras tathā ||
1.46.117ab sarastaḍāgasaṃbhūtāḥ
snigdhāḥ svādurasāḥ smṛtāḥ |
1.46.117cd mahāhradeṣu balinaḥ svalpe
'mbhasyabalāḥ smṛtāḥ ||
1.46.118ab
timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ
sāmudrāḥ ||
1.46.119ab sāmudrā guravaḥ snigdhā
madhurā nātipittalāḥ |
1.46.119cd uṣṇā vātaharā vṛṣyā
varcasyāḥ śleṣmavardhanāḥ ||
1.46.120ab balāvahā viśeṣeṇa
māṃsāśitvāt samudrajāḥ |
1.46.120cd samudrajebhyo nādeyā
bṛṃhaṇatvād guṇottarāḥ ||
1.46.121ab
teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ |
1.46.121cd snigdhatvāt svādupākatvāt
tayor vāpyā guṇādhikāḥ ||
1.46.122ab nādeyā guravo madhye yasmāt
pucchāsyacāriṇaḥ |
1.46.122cd sarastaḍāgajānāṃ tu viśeṣeṇa
śiro laghu ||
1.46.123ab adūragocarā yasmāttasmād
utsodapānajāḥ |
1.46.123cd kiṃcinmuktvā
śirodeśamatyarthaṃ guruvas tu te ||
1.46.124ab adhastād guravo jñeyā
matsyāḥ sarasijāḥ smṛtāḥ |
1.46.124cd urovicaraṇātteṣāṃ
pūrvamaṅgaṃ laghu smṛtam ||
1.46.125ab ityānūpo
mahābhiṣyandimāṃsavargo vyākhyātaḥ ||
1.46.126 tatra
śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca
māṃsāny abhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād
doṣakarāṇi bhavanti ebhyo 'nyeṣām upādeyaṃ māṃsam iti ||
1.46.127ab arocakaṃ pratiśyāyaṃ guru
śuṣkaṃ prakīrtitam |
1.46.127cd viṣavyādhihataṃ mṛtyuṃ bālaṃ
chardiṃ ca kopayet ||
1.46.128ab kāsaśvāsakaraṃ vṛddhaṃ
tridoṣaṃ vyādhidūṣitam |
1.46.128cd klinnamutkleśajananaṃ kṛśaṃ
vātaprakopaṇam ||
1.46.129 striyaś catuṣpātsu pumāṃso
vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ
evam ekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||
1.46.130 sthānādikṛtaṃ māṃsasya
gurulāghavam upadekṣyāmaḥ | tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā
gurutarās tathā
sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi ||
1.46.131ab śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ
sakthinī cātmapakṣayoḥ |
1.46.131cd gurupūrvaṃ vijānīyāddhātavas
tu yathottaram ||
1.46.132ab sarvasya prāṇino dehe madhyo
gururudāhṛtaḥ |
1.46.132cd pūrvabhāgo guruḥ
puṃsāmadhobhāgas tu yoṣitām ||
1.46.133ab urogrīvaṃ vihaṅgānāṃ
viśeṣeṇa guru smṛtam |
1.46.133cd pakṣotkṣepātsamo dṛṣṭo
madhyabhāgas tu pakṣiṇām ||
1.46.134ab atīva rūkṣaṃ ṃāṃsaṃ tu
vihaṅgānāṃ phalāśinām |
1.46.134cd bṛṃhaṇaṃ māṃsamatyarthaṃ
khagānāṃ piśitāśinām ||
1.46.135ab matsyāśināṃ pittakaraṃ
vātaghnaṃ dhānyacāriṇām |
1.46.135cd jalajānūpajā grāmyā
kravyādaikaśaphās tathā ||
1.46.136ab prasahā bilavāsāś ca ye ca
jaṅghālasaṃjñitāḥ |
1.46.136cd pratudā viṣkirāś caiva
laghavaḥ syuryathottaram |
1.46.136ef alpābhiṣyandinaś caiva
yathāpūrvamato 'nyathā ||
1.46.137 pramāṇādhikās tu svajātau
cālpasārā guravaś ca | sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti
yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ
sadyaskamakliṣṭamupādeyaṃ māṃsam iti ||
1.46.138ab caraḥ śarīrāvayavāḥ svabhāvo
dhātavaḥ kriyāḥ |
1.46.138cd liṅgaṃ pramāṇaṃ saṃskāro
mātrā cāsmin parīkṣyate ||
iti māṃsavargaḥ |
ata ūrdhvaṃ phalānyupadekṣyāmaḥ
|
1.46.139 tadyathā
dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni
||
1.46.140ab amlāni rasataḥ pāke
gurūṇyuṣṇāni vīryataḥ |
1.46.140cd pittalānyanilaghnāni
kaphotkleśakarāṇi ca ||
1.46.141ab kaṣāyānurasaṃ teṣāṃ dāḍimaṃ
nātipittalam |
1.46.141cd dīpanīyaṃ rucikaraṃ hṛdyaṃ
varcovibandhanam ||
1.46.142ab dvividhaṃ tat tu vijñeyaṃ
madhuraṃ cāmlam eva ca |
1.46.142cd tridoṣaghnaṃ tu
madhuramamlaṃ vātakaphāpaham ||
1.46.143ab amlaṃ samadhuraṃ tiktaṃ
kaṣāyaṃ kaṭukaṃ saram |
1.46.143cd cakṣuṣyaṃ sarvadoṣaghnaṃ
vṛṣyamāmalakīphalam ||
1.46.144ab hanti vātaṃ tadamlatvād
pittaṃ mādhuryaśaityataḥ |
1.46.144cd kaphaṃ rūkṣakaṣāyatvāt
phalebhyo 'bhyadhikaṃ ca tat ||
1.46.145ab karkandhukolabadaramāmaṃ
pittakaphāvaham |
1.46.145cd pakvaṃ pittānilaharaṃ
snigdhaṃ samadhuraṃ saram ||
1.46.146ab purātanaṃ tṛṭśamanaṃ
śramaghnaṃ dīpanaṃ laghu |
1.46.146cd sauvīraṃ badaraṃ snigdhaṃ
madhuraṃ vātapittajit ||
1.46.147ab kaṣāyaṃ svādu saṃgrāhi śītaṃ
śiñcitikāphalam |
1.46.147cd āmaṃ kapitthamasvaryaṃ
kaphaghnaṃ grāhi vātalam ||
1.46.148ab kaphānilaharaṃ pakvaṃ
madhurāmlarasaṃ guru |
1.46.148cd śvāsakāsāruciharaṃ
tṛṣṇāghnaṃ kaṇṭhaśodhanam ||
1.46.149ab laghvamlaṃ dīpanaṃ hṛdyaṃ
mātuluṅgamudāhṛtam |
1.46.149cd tvak tiktā durjarā tasya
vātakrimikaphāpahā ||
1.46.150ab svādu śītaṃ guru snigdhaṃ
māṃsaṃ mārutapittajit |
1.46.150cd medhyaṃ
śūlānilacchardikaphārocakanāśanam ||
1.46.151ab dīpanaṃ laghu saṃgrāhi
gulmārśoghnaṃ tu kesaram |
1.46.151cd śūlājīrṇavibandheṣu mande
'gnau kaphamārute ||
1.46.152ab arucau ca viśeṣeṇa
rasastasyopadiśyate |
1.46.152cd pittānilakaraṃ bālaṃ
pittalaṃ baddhakesaram ||
1.46.153ab hṛdyaṃ varṇakaraṃ rucyaṃ
raktamāṃsabalapradam |
1.46.153cd kaṣāyānurasaṃ svādu
vātaghnaṃ bṛṃhaṇaṃ guru ||
1.46.154ab pittāvirodhi saṃpakvamāmraṃ
śukravivardhanam |
1.46.154cd bṛṃhaṇaṃ madhuraṃ balyaṃ
guru viṣṭabhya jīryati ||
1.46.155ab āmrātakaphalaṃ vṛṣyaṃ
sasnehaṃ śleṣmavardhanam |
1.46.155cd tridoṣaviṣṭambhakaraṃ
lakucaṃ śukranāśanam ||
1.46.156ab amlaṃ tṛṣāpahaṃ rucyaṃ
pittakṛt karamardakam |
1.46.156cd vātapittaharaṃ vṛṣyaṃ
priyālaṃ guru śītalam ||
1.46.157ab hṛdyaṃ svādu kaṣāyāmlaṃ
bhavyamāsyaviśodhanam |
1.46.157cd pittaśleṣmaharaṃ grāhi guru
viṣṭambhi śītalam ||
1.46.158ab pārāvataṃ samadhuraṃ
rucyamatyagnivātanut |
1.46.158cd garadoṣaharaṃ nīpaṃ
prācīnāmalakaṃ tathā ||
1.46.159ab vātāpahaṃ tintiḍīkamāmaṃ
pittabalāsakṛt |
1.46.159cd grāhyuṣṇaṃ dīpanaṃ rucyaṃ
saṃpakvaṃ kaphavātanut ||
1.46.160ab tasmād alpāntaraguṇaṃ
kośāmraphalamucyate |
1.46.160cd amlīkāyāḥ phalaṃ pakvaṃ
tadvadbhedi tu kevalam ||
1.46.161ab amlaṃ samadhuraṃ hṛdyaṃ
viśadaṃ bhaktarocanam |
1.46.161cd vātaghnaṃ durjaraṃ proktaṃ
nāraṅgasya phalaṃ guru ||
1.46.162ab
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam |
1.46.162cd vātaśleṣmavibandhaghnaṃ
jambīraṃ guru pittakṛt |
1.46.162ef airāvataṃ dantaśaṭhamamlaṃ
śoṇitapittakṛt ||
1.46.163
kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni
||
1.46.164ab phalāny etāni śītāni
kaphapittaharāṇi ca |
1.46.164cd saṃgrāhakāṇi rūkṣāṇi
kaṣāyamadhurāni ca ||
1.46.165ab kṣīravṛkṣaphalaṃ teṣāṃ guru
viṣṭambhi śītalam |
1.46.165cd kaṣāyaṃ madhuraṃ sāmlaṃ
nātimārutakopanam ||
1.46.166ab atyarthaṃ vātalaṃ grāhi
jāmbavaṃ kaphapittajit |
1.46.166cd snigdhaṃ svādu kaṣāyaṃ ca
rājādanaphalaṃ guru ||
1.46.167ab kaṣāyaṃ madhuraṃ rūkṣaṃ
todanaṃ kaphavātajit |
1.46.167cd amloṣṇaṃ laghu saṃgrāhi
snigdhaṃ pittāgnivardhanam ||
1.46.168ab āmaṃ kaṣāyaṃ saṃgrāhi
tindukaṃ vātakopanam |
1.46.168cd vipāke guru saṃpakvaṃ
madhuraṃ kaphapittajit ||
1.46.169ab madhuraṃ ca kaṣāyaṃ ca
snigdhaṃ saṃgrāhi bākulam |
1.46.169cd sthirīkaraṃ ca dantānāṃ
viśadaṃ phalamucyate ||
1.46.170ab sakaṣāyaṃ himaṃ svādu
dhānvanaṃ kaphavātajit |
1.46.170cd tadvadgāṅgerukaṃ
vidyādaśmantakaphalāni ca ||
1.46.171ab viṣṭambhi madhuraṃ snigdhaṃ
phalgujaṃ tarpaṇaṃ guru |
1.46.171cd atyamlamīṣanmadhuraṃ
kaṣāyānurasaṃ laghu ||
1.46.172ab vātaghnaṃ pittajananamāmaṃ
vidyāt parūṣakam |
1.46.172cd tad eva pakvaṃ madhuraṃ
vātapittanibarhaṇam ||
1.46.173ab vipāke madhuraṃ śītaṃ
raktapittaprasādanam |
1.46.173cd pauṣkaraṃ svādu viṣṭambhi
balyaṃ kaphakaraṃ guru ||
1.46.174ab kaphānilaharaṃ tīkṣṇaṃ
snigdhaṃ saṃgrāhi dīpanam |
1.46.174cd kaṭutiktakaṣāyoṣṇaṃ bālaṃ
bilvamudāhṛtam ||
1.46.175ab vidyāttad eva saṃpakvaṃ
madhurānurasaṃ guru |
1.46.175cd vidāhi viṣṭambhakaraṃ
doṣakṛt pūtimārutam ||
1.46.176ab bimbīphalaṃ sāśvakarṇaṃ
stanyakṛt kaphapittajit |
1.46.176cd
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham ||
1.46.177
tālanārikelapanasamaucaprabhṛtīni ||
1.46.178ab
svādupākarasānyāhurvātapittaharāṇi ca |
1.46.178cd balapradāni snigdhāni
bṛṃhaṇāni himāni ca ||
1.46.179ab phalaṃ svādurasaṃ teṣāṃ
tālajaṃ guru pittajit |
1.46.179cd tadbījaṃ svādupākaṃ ca
mūtralaṃ vātapittajit ||
1.46.180ab nālikeraṃ guru snigdhaṃ
pittaghnaṃ svādu śītalam |
1.46.180cd balamāṃsapradaṃ hṛdyaṃ
bṛṃhaṇaṃ bastiśodhanam ||
1.46.181ab panasaṃ sakaṣāyaṃ tu
snigdhaṃ svādurasaṃ guru |
1.46.181cd maucaṃ svādurasaṃ proktaṃ
kaṣāyaṃ nātiśītalam |
1.46.181ef raktapittaharaṃ vṛṣyaṃ
rucyaṃ śleṣmakaraṃ guru ||
1.46.182
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni ||
1.46.183ab raktapittaharāṇyāhurgurūṇi
madhurāṇi ca |
1.46.183cd teṣāṃ drākṣā sarā svaryā
madhurā snigdhaśītalā ||
1.46.184ab
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā |
1.46.184cd hṛdyaṃ mūtravibandhaghnaṃ
pittāsṛgvātanāśanam ||
1.46.185ab keśyaṃ rasāyanaṃ medhyaṃ
kāśmaryaṃ phalamucyate |
1.46.185cd kṣatakṣayāpahaṃ hṛdyaṃ
śītalaṃ tarpaṇaṃ guru ||
1.46.186ab rase pāke ca mudhuraṃ
svārjūraṃ raktapittajit |
1.46.186cd bṛṃhaṇīyamahṛdyaṃ ca
madhūkakusumaṃ guru |
1.46.186ef vātapittopaśamanaṃ phalaṃ
tasyopadiśyate ||
1.46.187
vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni ||
1.46.188ab pittaśleṣmaharāṇyāhuḥ
snigdhoṣṇāni gurūṇi ca |
1.46.188cd bṛṃhaṇānyanilaghnāni balyāni
madhurāṇi ca ||
1.46.189ab kaṣāyaṃ kaphapittaghnaṃ
kiṃcittiktaṃ rucipradam |
1.46.189cd hṛdyaṃ sugandhi viśadaṃ
lavalīphalamucyate ||
1.46.190ab vasiraṃ śītapākyaṃ ca
sāruṣkaranibandhanam |
1.46.190cd viṣṭambhi durjaraṃ rūkṣaṃ
śītalaṃ vātakopanam ||
1.46.191ab vipāke madhuraṃ cāpi
raktapittaprasādanam | (?
1.46.191cd airāvataṃ dantaśaṭhamamlaṃ
śoṇitapittakṛt ||)
1.46.192ab śītaṃ kaṣāyaṃ madhuraṃ
ṭaṅkaṃ mārutakṛdguru |
1.46.192cd snigdhoṣṇaṃ tiktamadhuraṃ
vātaśleṣmaghnamaiṅgudam ||
1.46.193ab śamīphalaṃ guru svādu
rūkṣoṣṇaṃ keśanāśanam |
1.46.193cd guru śleṣmātakaphalaṃ
kaphakṛnmadhuraṃ himam ||
1.46.194ab karīrākṣikapīlūni
tṛṇaśūnyaphalāni ca |
1.46.194cd svādutiktakaṭūṣṇāni
kaphavātaharāṇi ca ||
1.46.195ab tiktaṃ pittakaraṃ teṣāṃ
saraṃ kaṭuvipāki ca |
1.46.195cd tīkṣṇoṣṇaṃ kaṭukaṃ pīlu
sasnehaṃ kaphavātajit ||
1.46.196ab āruṣkaraṃ tauvarakaṃ kaṣāyaṃ
kaṭupāki tathaiva ca |
1.46.196cd uṣṇaṃ
kṛmijvarānāhamehodāvartanāśanam |
1.46.196ef kuṣṭhagulmodarārśoghnaṃ
kaṭupāki tathaiva ca || (?
1.46.197ab aṅkolasya phalaṃ visraṃ guru
śleṣmaharaṃ himam |)
1.46.197cd karañjakiṃśukāriṣṭaphalaṃ
jantupramehanut ||
1.46.198ab rūkṣoṣṇaṃ kaṭukaṃ pāke laghu
vātakaphāpaham |
1.46.198cd tiktamīṣadviṣahitaṃ viḍaṅgaṃ
kṛmināśanam ||
1.46.199ab vraṇyamuṣṇaṃ saraṃ medhyaṃ
doṣaghnaṃ śophakuṣṭhanut |
1.46.199cd kaṣāyaṃ dīpanaṃ cāmlaṃ
cakṣuṣyaṃ cābhayāphalam ||
1.46.200ab bhedanaṃ laghu rūkṣoṣṇaṃ
vaisvaryaṃ krimināśanam |
1.46.200cd cakṣuṣyaṃ svādupākyākṣaṃ
kaṣāyaṃ kaphapittajit ||
1.46.201ab kaphapittaharaṃ rūkṣaṃ
vaktrakledamalāpaham |
1.46.201cd kaṣāyamīṣanmadhuraṃ kiṃcit
pūgaphalaṃ saram ||
1.46.202ab jātīkośo 'tha karpūraṃ
jātīkaṭukayoḥ phalam |
1.46.202cd kakkolakaṃ lavaṅgaṃ ca
tiktaṃ kaṭu kaphāpaham ||
1.46.203ab laghu tṛṣṇāpahaṃ
vaktrakledadaurgandhyanāśanam |
1.46.203cd satiktaḥ surabhiḥ śītaḥ
karpūro laghu lekhanaḥ ||
1.46.204ab tṛṣṇāyāṃ mukhaśoṣe ca
vairasye cāpi pūjitaḥ |
1.46.204cd latākastūrikā tadvacchītā
bastiviśodhanī ||
1.46.205ab priyālamajjā madhuro vṛṣyaḥ
pittānilāpahaḥ |
1.46.205cd baibhītako madakaraḥ
kaphamārutanāśanaḥ ||
1.46.206ab kaṣāyamadhuro majjā kolānāṃ
pittanāśanaḥ |
1.46.206cd tṛṣṇācchardyanilaghnaś ca
tadvadāmalakasya ca ||
1.46.207ab bījapūrakaśamyākamajjā
kośāmrasaṃbhavaḥ |
1.46.207cd svādupāko 'gnibalakṛt
snigdhaḥ pittānilāpahaḥ ||
1.46.208ab yasya yasya phalasyeha
vīryaṃ bhavati yādṛśam |
1.46.208cd tasya tasyaiva vīryeṇa
majjānam api nirdiśet ||
1.46.209ab phaleṣu paripakvaṃ
yadguṇavattadudāhṛtam |
1.46.209cd bilvādanyatra vijñeyamāmaṃ
taddhi guṇottaram |
1.46.209ef grāhyuṣṇaṃ dīpanaṃ taddhi
kaṣāyaṃ kaṭu tiktakam ||
1.46.210ab vyādhitaṃ kṛmijuṣṭaṃ ca
pākātītamakālajam |
1.46.210cd varjanīyaṃ phalaṃ
sarvamaparyāgatam eva ca ||
iti phalavargaḥ ||
1.46.211 śākānyata ūrdhvaṃ vakṣyāmaḥ |
tatra puṣpaphalālābukālindakaprabhṛtīni ||
1.46.212ab pittaghnānyanilaṃ kuryus
tathā mandakaphāni ca |
1.46.212cd sṛṣṭamūtrapurīṣāṇi
svādupākarasāni ca ||
1.46.213ab pittaghnaṃ teṣu kūṣmāṇḍaṃ
bālaṃ madhyaṃ kaphāvaham |
1.46.213cd śuklaṃ laghūṣṇaṃ sakṣāraṃ
dīpanaṃ bastiśodhanam ||
1.46.214ab sarvadoṣaharaṃ hṛdyaṃ
pathyaṃ cetovikāriṇām |
1.46.214cd dṛṣṭiśukrakṣayakaraṃ
kālindaṃ kaphavātakṛt ||
1.46.215ab alāburbhinnaviṭkā tu rūkṣā
gurvyatiśītalā |
1.46.215cd tiktālāburahṛdyā tu vāminī
vātapittajit ||
1.46.216 trapusair
vārukarkārukaśīrṇavṛntaprabhṛtīni ||
1.46.217ab svādutitkarasānyāhuḥ
kaphavātakarāṇi ca |
1.46.217cd sṛṣṭamūtrapurīṣāṇi
raktapittaharāṇi ca ||
1.46.218ab bālaṃ sunīlaṃ trapusaṃ teṣāṃ
pittaharaṃ smṛtam |
1.46.218cd tatpāṇḍu kaphakṛjjīrṇamamlaṃ
vātakaphāpaham ||
1.46.219ab ervārukaṃ sakarkāru
saṃpakvaṃ kaphavātakṛt |
1.46.219cd sakṣāraṃ madhuraṃ rucyaṃ
dīpanaṃ nātipittalam ||
1.46.220ab sakṣāraṃ madhuraṃ caiva
śīrṇavṛntaṃ kaphāpaham |
1.46.220cd bhedanaṃ dīpanaṃ
hṛdyamānāhāṣṭhīlanullaghu ||
1.46.221
pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni
||
1.46.222ab kaṭūnyuṣṇāni rucyāni
vātaśleṣmaharāṇi ca |
1.46.222cd kṛtānneṣūpayujyante
saṃskārārthamanekadhā ||
1.46.223ab teṣāṃ gurvī svāduśītā
pippalayārdrā kaphāvahā |
1.46.223cd śuṣkā kaphānilaghnī sā vṛṣyā
pittāvirodhinī ||
1.46.224ab svādupākyārdramaricaṃ guru
śleṣmapraseki ca |
1.46.224cd kaṭūṣṇaṃ laghu
tacchuṣkamavṛṣyaṃ kaphavātajit ||
1.46.225ab nātyuṣṇaṃ nātiśītaṃ ca
vīryato maricaṃ sitam |
1.46.225cd guṇavanmaricebhyaś ca
cakṣuṣyaṃ ca viśeṣataḥ ||
1.46.226ab nāgaraṃ kaphavātaghnaṃ
vipāke madhuraṃ kaṭu |
1.46.226cd vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ
sasnehaṃ laghu dīpanam ||
1.46.227ab kaphānilaharaṃ svaryaṃ
vibandhānāhaśūlanut |
1.46.227cd kaṭūṣṇaṃ rocanam hṛdyaṃ
vṛṣyaṃ caivārdrakaṃ smṛtam ||
1.46.228ab laghūṣṇaṃ pācanam hiṅgu
dīpanaṃ kaphavātajit |
1.46.228cd kaṭu snigdhaṃ saraṃ tīkṣṇaṃ
śūlājīrṇavibandhanut ||
1.46.229ab tīkṣṇoṣṇaṃ kaṭukaṃ pāke
rucyaṃ pittāgnivardhanam |
1.46.229cd kaṭu śleṣmānilaharaṃ
gandhāḍhyaṃ jīrakadvayam ||
1.46.230ab kāravī karavī tadvadvijñeyā
sopakuñcikā |
1.46.230cd bhakṣyavyañjanabhojyeṣu
vividheṣv avacāritā ||
1.46.231ab ārdrā kustumbarī kuryāt
svādusaugandhyahṛdyatām |
1.46.231cd sā śuṣkā madhurā pāke
snigdhā tṛḍdāhanāśanī ||
1.46.232ab doṣaghnī kaṭukā kiṃcit tiktā
srotoviśodhanī |
1.46.232cd jambīraḥ pācanastīkṣṇaḥ
kṛmivātakaphāpahaḥ ||
1.46.233ab surabhir dīpano rucyo
mukhavaiśadyakārakaḥ |
1.46.233cd
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
1.46.234ab pittakṛt pārśvaśūlaghnaḥ
surasaḥ samudāhṛtaḥ |
1.46.234cd tadvat tu sumukho jñeyo
viśeṣād garanāśanaḥ ||
1.46.235ab kaphaghnā laghavo
rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ |
1.46.235cd kaṭupākarasāś caiva
surasārjakabhūstṛṇāḥ ||
1.46.236ab madhuraḥ kaphavātaghnaḥ
pācanaḥ kaṇṭhaśodhanaḥ |
1.46.236cd viśeṣataḥ pittaharaḥ
satiktaḥ kāsamardakaḥ ||
1.46.237ab kaṭuḥ sakṣāramadhuraḥ
śigrustikto 'tha picchilaḥ |
1.46.237cd madhuśigruḥ sarastiktaḥ
śophaghno dīpanaḥ kaṭuḥ ||
1.46.238ab vidāhi baddhaviṇmūtraṃ
rūkṣaṃ tīkṣṇoṣṇam eva ca |
1.46.238cd tridoṣaṃ sārṣapaṃ śākaṃ
gāṇḍīraṃ veganāma ca ||
1.46.239ab citrakastilaparṇī ca
kaphaśophahare laghū |
1.46.239cd varṣābhūḥ kaphavātaghnī hitā
śophodarārśasām ||
1.46.240ab kaṭutiktarasā hṛdyā rocanī
vahnidīpanī |
1.46.240cd sarvadoṣaharā laghvī kaṇṭhyā
mūlakapotikā ||
1.46.241 mahat tad guru viṣṭambhi tīkṣṇam
āmaṃ tridoṣakṛt |
tad eva snehasiddhaṃ tu pittanut kaphavātajit ||
1.46.242 tridoṣaśamanaṃ śuṣkaṃ
viṣadoṣaharaṃ laghu |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
1.46.243 puṣpaṃ ca patraṃ ca phalaṃ
tathaiva yathottaram te guravaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca ||
1.46.244 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś
ca guruḥ saraḥ svādurasaś ca balyaḥ |
vṛṣyaś ca medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ ||
1.46.245
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃś ca hanti ||
1.46.246 nātyuṣṇavīryo 'nilahā kaṭuś ca
tīkṣṇo gurur nātikaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiṃcit palāṇḍur agniṃ ca vivardhayet tu ||
1.46.247 snigdho ruciṣyaḥ
sthiradhātukartā balyo 'tha medhākaphapuṣṭidaś ca |
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ ||
1.46.248 kalāyaśākaṃ pittaghnaṃ
kaphaghnaṃ vātalaṃ guru |
kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat ||
1.46.249
cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni
||
1.46.250 kaṣāyasvādutiktāni
raktapittaharāṇi ca |
kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca ||
1.46.251 laghuḥ pāke ca jantughnaḥ
picchilo vraṇināṃ hitaḥ |
kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā ||
1.46.252 cakṣuṣyā sarvadoṣaghnī jīvantī
samudāhṛtā |
vṛkṣādanī vātaharā phañjī tvalpabalā matā ||
1.46.253 kṣīravṛkṣotpalādīanāṃ kaṣāyāḥ
pallavāḥ smṛtāḥ |
śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām ||
1.46.254
punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni ||
1.46.255 uṣṇāni svādutiktāni
vātapraśamanāni ca |
teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam ||
1.46.256
taṇḍulīyakopodikā'śvabalācillīpālaṅkyāvāstūkaprabhṛtīni ||
1.46.257 sṛṣṭamūtrapurīṣāṇi
sakṣāramadhurāṇi ca |
mandavātakaphānyāhū raktapittaharāṇi ca ||
1.46.258 madhuro rasapākābhyāṃ
raktapittamadāpahaḥ |
teṣāṃ śītatamo rūkṣas taṇḍulīyo viṣāpahaḥ ||
1.46.259 svādupākarasā vṛṣyā
vātapittamadāpahā |
upodikā sarā snigdhā balyā śleṣmakarī himā ||
1.46.260 kaṭurvipāke kṛmihā
medhāgnibalavardhanaḥ |
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ ||
1.46.261 cillī vāstūkavajjñeyā pālaṅkyā
taṇḍulīyavat |
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā |
śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam ||
1.46.262
maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni
||
1.46.263 raktapittaharāṇy āhur hṛdyāni
sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
1.46.264 kaṣāyā tu hitā pitte
svādupākarasā himā |
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā ||
1.46.265 avidāhī tridoṣaghnaḥ saṃgrāhī
suniṣaṇṇakaḥ |
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ ||
1.46.266 īṣattiktaṃ tridoṣaghnaṃ śākaṃ
kaṭu satīnajam |
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyās tu tadvidham ||
1.46.267 kaṇḍukuṣṭhakṛmighnāni
kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
1.46.268 kaphapittaharaṃ vraṇyam uṣṇaṃ
tiktam avātalam |
paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam ||
1.46.269 kaphavātaharaṃ tiktaṃ rocanaṃ
kaṭukaṃ laghu |
vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam |
tadvat karkoṭakaṃ vidyāt kāravellakam eva ca ||
1.46.270
aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
1.46.271 kaphāpahaṃ śākam uktaṃ
varuṇaprapunāḍayoḥ |
rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam ||
1.46.272 dīpanaṃ kālaśākaṃ tu
garadoṣaharaṃ kaṭu |
kausumbhaṃ madhuraṃ rūkṣam uṣṇaṃ śleṣmaharaṃ laghu ||
1.46.273 vātalaṃ nālikāśākaṃ pittaghnaṃ
madhuraṃ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā |
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī ||
1.46.274
loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ
||
1.46.275 svādupākarasāḥ śītāḥ kaphaghnā
nātipittalāḥ |
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
1.46.276 svādutiktā kuntalikā kaṣāyā
sakuraṇṭikā |
saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā |
rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham ||
1.46.277 svādupākarasaṃ śākaṃ durjaraṃ
harimanthajam |
bhedanaṃ madhuraṃ rūkṣaṃ kālāyamativātalam ||
1.46.278 sraṃsanaṃ kaṭukaṃ pāke laghu
vātakaphāpaham |
śophaghnam uṣṇavīryaṃ ca patraṃ pūtikarañjajam ||
1.46.279 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu
pittaprakopaṇam |
sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham ||
1.46.280 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ
vahnidīpanam |
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam ||
1.46.281v atha puṣpavargaḥ |
1.46.281 kovidāraśaṇaśālmalīpuṣpāṇi
madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni
kaṭuvipākāni kṣayakāsāpahāni ca ||
1.46.282 āgastyaṃ nātiśītoṣṇaṃ
naktāndhānāṃ praśasyate ||
1.46.283 karīramadhuśigrukusumāni
kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca ||
1.46.284 raktavṛkṣasya nimbasya
muṣkakārkāsanasya ca |
kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca ||
1.46.285 satiktaṃ madhuraṃ śītaṃ padmaṃ
pittakaphāpaham |
madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam |
tasmād alpāntaraguṇe vidyāt kuvalayotpale ||
1.46.286 sindhuvāraṃ vijānīyāddhimaṃ
pittavināśanam |
mālatīmallike tikte saurabhyāt pittanāśane ||
1.46.287 sugandhi viśadaṃ hṛdyaṃ bākulaṃ
pāṭalāni ca |
śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvac ca kuṅkumam ||
1.46.288 campakaṃ raktapittaghnaṃ
śītoṣṇaṃ kaphanāśanam |
kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam ||
1.46.289 yathāvṛkṣaṃ vijānīyāt puṣpaṃ
vṛkṣocitaṃ tathā |
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca ||
1.46.290
kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca
||
1.46.291 kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ
sapicchalam |
visyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat ||
1.46.292 veṇoḥ karīrāḥ kaphalā madhurā
rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
1.46.293 udbhidāni
palālekṣukarīṣaveṇukṣitijāni | tatra palālajātaṃ madhuraṃ madhuravipākaṃ
rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca
tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ
ca bhūmijaṃ guru nātivātalaṃ bhūmitaś cāsyānurasaḥ ||
1.46.294
piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni ||
1.46.295 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā
vātakopanāḥ |
siṇḍākī vātalā sārdrā ruciṣyā'naladīpanī ||
1.46.296 viḍbhedi guru rūkṣaṃ ca prāyo
viṣṭambhi durjaram |
sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam |
puṣpaṃ patraṃ phalaṃ nālaṃ kandāś ca guravaḥ kramāt ||
1.46.297 karkaśaṃ parijīrṇaṃ ca
kṛmijuṣṭamadeśajam |
varjayet patraśākaṃ tadyadakālavirohi ca ||
1.46.298 kandānata ūrdhvaṃ vakṣyāmaḥ
vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni
||
1.46.299 raktapittaharāṇyāhuḥ śītāni
madhurāṇi ca |
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
1.46.300 madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ
svaryo 'timūtralaḥ |
vidārīkando balyastu pittavātaharaś ca saḥ ||
1.46.301 vātapittaharī vṛṣyā svādutiktā
śatāvarī |
mahatī caiva hṛdyā ca medhāgnibalavardhinī ||
1.46.302 grahaṇyarśovikāraghnī vṛṣyā śītā
rasāyanī |
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ ||
1.46.303 avidāhi bisaṃ proktaṃ
raktapittaprasādanam |
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham ||
1.46.304 gurū viṣṭambhiśītau ca
śṛṅgāṭkakaśerukau |
piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam ||
1.46.305 surendrakandaḥ śleṣmaghno vipāke
kaṭu pittakṛt |
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ ||
1.46.306 sthūlasūraṇamāṇakaprabhṛtayaḥ
kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāś
ca ||
1.46.307 mānakaṃ svādu śītaṃ ca guru cāpi
prakīrtitam |
sthūlakandas tu nātyuṣṇaḥ sūraṇo gudakīlahā ||
1.46.308 kumudotpalapadmānāṃ kandā
mārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ ||
1.46.309 varāhakandaḥ śleṣmaghnaḥ kaṭuko
rasapākataḥ |
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ ||
1.46.310 tālanārikelakharjūraprabhṛtīnāṃ
mastakamajjānaḥ ||
1.46.311 svādupākarasānāhū
raktapittaharāṃs tathā |
śukralānanilaghnāṃś ca kaphavṛddhikarān api ||
1.46.312 bālaṃ hy anārtavaṃ jīrṇaṃ
vyādhitaṃ krimibhakṣitam |
kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati ||
1.46.313 (ā.atha lavaṇāni)
saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni
yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni
sṛṣṭamūtrapurīṣāṇi ceti ||
1.46.314 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ
rucyaṃ laghvagnidīpanam |
snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnam uttamam ||
1.46.315 sāmudraṃ madhuraṃ pāke
nātyuṣṇamavidāhi ca |
bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam ||
1.46.316 sakṣāraṃ dīpanaṃ sūkṣmaṃ
śūlahṛdroganāśanam |
rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam ||
1.46.317 laghu sauvarcalaṃ pāke vīryoṣṇaṃ
viśadaṃ kaṭu |
gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam ||
1.46.318 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi
kaṭupāki ca |
vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam ||
1.46.319 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ
vātānulomanam |
satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam ||
1.46.320 kaphavātakrimiharaṃ lekhanaṃ
pittakopanam |
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam ||
1.46.321ab ūṣasūtaṃ vālukailaṃ
śailamūlākarodbhavam |
1.46.321cd lavaṇaṃ kaṭukaṃ chedi
vihitaṃ kaṭu cocyate ||
1.46.322ab
yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ |
1.46.322cd
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ |
1.46.322ef kṣārās tu pācanāḥ sarve
raktapittakarāḥ sarāḥ ||
1.46.323ab jñeyau vahnisamau kṣārau
svarjikāyāvaśūkajau |
1.46.323cd
śukraśleṣmavibandhārśogulmaplīhavināśanau ||
1.46.324ab uṣṇo 'nilaghnaḥ prakledī
coṣakṣāro balāpahaḥ |
1.46.324cd medoghnaḥ pākimaḥ
kṣārasteṣāṃ bastiviśodhanaḥ ||
1.46.325ab virūkṣaṇo 'nilakaraḥ
śleṣmaghnaḥ pittadūṣaṇaḥ |
1.46.325cd
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ||
1.46.326ab suvarṇaṃ svādu hṛdyaṃ ca
bṛṃhaṇīyaṃ rasāyanam |
1.46.326cd doṣatrayāpahaṃ śītaṃ
cakṣuṣyaṃ viṣasūdanam ||
1.46.327ab rūpyamamlaṃ saraṃ śītaṃ
sasnehaṃ pittavātanut |
1.46.327cd tāmraṃ kaṣāyaṃ madhuraṃ
lekhanaṃ śītalaṃ saram ||
1.46.328ab satiktaṃ lekhanaṃ kāṃsyaṃ
cakṣuṣyaṃ kaphavātajit |
1.46.328cd vātakṛcchītalaṃ lohaṃ
tṛṣṇāpittakaphāpaham ||
1.46.329ab kaṭu krimighnaṃ lavaṇaṃ
trapusīsaṃ vilekhanam |
1.46.329cd
muktāvidrumavajrendravaidūrayasphaṭikādayaḥ ||
1.46.330ab cakṣuṣyā maṇayaḥ śītā
lekhanā viṣasūdanāḥ |
1.46.330cd pavitrā dhāraṇīyāś ca
pāpmālakṣmīmalāpahāḥ ||
1.46.331ab dhānyeṣu māṃseṣu phaleṣu
caiva śākeṣu cānuktamihāprameyāt |
1.46.331cd āsvādato bhūtaguṇaiś ca
matvā tadādiśeddṛvyamanalpabuddhiḥ ||
1.46.332ab ṣaṣṭikā yavagodhūmā lohitā
ye ca śālayaḥ |
1.46.332cd mudgāḍhakīmasūrāś ca
dhanyeṣu pravarāḥ smṛtāḥ ||
1.46.333ab
lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ |
1.46.333cd mayūravarmikūrmāś ca śreṣṭhā
māṃsagaṇeṣviha ||
1.46.334ab dāḍhimāmalakaṃ drākṣā
kharjūraṃ saparūṣakam |
1.46.334cd rājādanaṃ mātuluṅgaṃ
phalavarge praśasyate ||
1.46.335ab satīno vāstukaś
cuccūcillīmūlakapotikāḥ |
1.46.335cd maṇḍūkaparṇī jīvantī
śākavarge praśasyate ||
1.46.336ab gavyaṃ kṣīraṃ ghṛtaṃ
śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca |
1.46.336cd dhātrīdāḍimamamleṣu pippalī
nāgaraṃ kaṭau ||
1.46.337ab titke paṭolavārtāke madhure
ghṛtamucyate |
1.46.337cd kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ
kaṣāye saparūṣakam ||
1.46.338ab śarkarekṣuvikāreṣu pāne
madhvāsavau tathā |
1.46.338cd parisaṃvatsaraṃ dhānyaṃ
māṃsaṃ vayasi madhyame ||
1.46.339ab aparyuṣitamannaṃ tu
saṃskṛtaṃ mātrayā śubham |
1.46.339cd phalaṃ paryāgataṃ
śākamaśuṣkaṃ taruṇaṃ navam ||
1.46.340ab ataḥ paraṃ pravakṣyāmi
kṛtānnaguṇavistaram ||
1.46.341ab lājamaṇḍo viśuddhānāṃ
pathyaḥ pācanadīpanaḥ |
1.46.341cd vātānulomano hṛdyaḥ
pippalīnāgarāyutaḥ ||
1.46.342ab svedāgnijananī laghvī dīpanī
bastiśodhanī |
1.46.342cd kṣuttṛṭśramaglāniharī peyā
vātānulomanī ||
1.46.343ab vilepī tarpaṇī hṛdyā grāhiṇī
balavardhanī |
1.46.343cd pathyā svādurasā laghvī
dīpanī kṣuttṛṣāpahā ||
1.46.344ab hṛdyā santarpaṇī vṛṣyā
bṛṃhaṇī balavardhanī |
1.46.344cd śākamāṃsaphalair yuktā
vilepyamlā ca durjarā ||
1.46.345ab sikthair virahito maṇḍaḥ
peyā sikthasamanvitā |
1.46.345cd vilepī bahusikthā
syādyavāgūrviraladravā ||
1.46.346ab viṣṭambhī pāyaso balyo
medaḥkaphakaro guruḥ |
1.46.346cd kaphapittakarī balyā
kṛśarā'nilanāśanī ||
1.46.347ab dhautas tu vimalaḥ śuddho
manojñaḥ surabhiḥ samaḥ |
1.46.347cd svinnaḥ suprasrutastūṣṇo
viśadastvodano laghuḥ ||
1.46.348ab adhauto 'prasruto 'svinnaḥ
śītaś cāpyodano guruḥ |
1.46.348cd laghuḥ sugandhiḥ kaphahā
vijñeyo bhṛṣṭataṇḍulaḥ ||
1.46.349ab snehair māṃsaiḥ phalaiḥ
kandair vaidalāmlaiś ca saṃyutāḥ |
1.46.349cd guruvo bṛṃhaṇā balyā ye ca
kṣīropasādhitāḥ ||
1.46.350ab susvinno nistuṣo bhṛṣṭa
īṣatsūpo laghurhitaḥ |
1.46.350cd svinnaṃ niṣpīḍitaṃ śākaṃ
hitaṃ syāt snehasaṃskṛtam ||
1.46.351ab asvinnaṃ
sneharahitamapīḍitamato 'nyathā |
1.46.351cd māṃsaṃ svabhāvato vṛṣyaṃ
snehanaṃ balavardhanam ||
1.46.352ab
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
1.46.352cd siddhaṃ māṃsaṃ hitaṃ balyaṃ
rocanaṃ bṛṃhaṇaṃ guru ||
1.46.353ab tad eva gorasādānaṃ
surabhidravyasaṃskṛtam |
1.46.353cd vidyātpittakaphodreki
balamāṃsāgnivardhanam ||
1.46.354ab pariśuṣkaṃ sthiraṃ snigdhaṃ
harṣaṇaṃ prīṇanaṃ guru |
1.46.354cd rocanaṃ
balamedhāgnimāṃsaujaḥśukravardhanam ||
1.46.355ab tadevolluptapiṣṭatvād
ulluptam iti pācakāḥ |
1.46.355cd pariśuṣkaguṇair yuktaṃ
vahnau pakvamato laghu ||
1.46.356ab tad eva
śūlikāprotamaṅgāraparipācitam |
1.46.356cd jñeyaṃ gurutaraṃ kiṃcit
pradigdhaṃ gurupākataḥ ||
1.46.357ab ulluptaṃ bharjitaṃ piṣṭaṃ
prataptaṃ kandupācitam |
1.46.357cd pariśuṣkaṃ pradigdhaṃ ca
śūlyaṃ yaccānyadīdṛśam ||
1.46.358ab māṃsaṃ yattailasiddhaṃ
tadvīryoṣṇaṃ pittakṛdguru |
1.46.358cd laghvagnidīpanaṃ hṛdyaṃ
rucyaṃ dṛṣṭiprasādanam ||
1.46.359ab anuṣṇavīryaṃ pittaghnaṃ
manojñaṃ ghṛtasādhitam |
1.46.359cd prīṇanaḥ prāṇajananaḥ
śvāsakāsakṣayāpahaḥ ||
1.46.360ab vātapittaśramaharo hṛdyo
māṃsarasaḥ smṛtaḥ |
1.46.360cd smṛtyojaḥsvarahīnānāṃ
jvarakṣīṇakṣatorasām ||
1.46.361 bhagnaviśliṣṭasandhīnāṃ
kṛśānāmalparetasām |
āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ ||
1.46.362 sa dāḍimayuto vṛṣyaḥ saṃskṛto
doṣanāśanaḥ |
prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām ||
1.46.363 kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ
saurāvaḥ svāduśītalaḥ |
yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham ||
1.46.364 viṣṭambhi durjaraṃ rūkṣaṃ
virasaṃ mārutāvaham |
dīptāgnīnāṃ sadā pathyaḥ khāniṣkas tu paraṃ guruḥ ||
1.46.365 māṃsaṃ nirasthi susvinnaṃ
punardṛṣadi peṣitam |
pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam ||
1.46.366 aikadhyaṃ pācayetsamyagvesavāra
iti smṛtaḥ |
vesavāro guruḥ snigdho balyo vātarujāpahaḥ ||
1.46.367 kaphaghno dīpano hṛdyaḥ
śuddhānāṃ vraṇinām api |
jñeyaḥ pathyatamaś caiva mudgayūṣaḥ kṛtākṛtaḥ ||
1.46.368 sa tu dāḍimamṛdvīkāyuktaḥ
syādrāgakhāḍavaḥ |
riciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt ||
1.46.369
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ |
kaphapittāvirodhī syādvātavyādau ca śasyate ||
1.46.370 mṛdvīkādāḍimair yuktaḥ sa
cāpyukto 'nilārdite |
rocano dīpano hṛdyo laghupākyupadiśyate ||
1.46.371 paṭolanimbayūṣau tu
kaphamedoviśoṣiṇau |
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau ||
1.46.372
śvāsakāsapratiśyāyaprasekārocakajvarān |
hanti mūlakayūṣastu kaphamedogalāmayān |
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ ||
1.46.373
tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ |
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ ||
1.46.374 prāṇāgnijanano mūrcchāmedoghnaḥ
pittavātajit |
mudgāmalakayūṣas tu grāhī pittakaphe hitaḥ ||
1.46.375 yavakolakulatthānāṃ yūṣaḥ
kaṇṭhyo 'nilāpahaḥ |
sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ ||
1.46.376 khaḍakāmbalikau hṛdyau tathā
vātakaphe hitau |
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ ||
1.46.377 dadhyamlaḥ kaphakṛdbalyaḥ
snigdho vātaharo guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
1.46.378 khaḍāḥ khaḍayavāgvaś ca
ṣā(ā.khā)ḍavāḥ pānakāni ca |
evamādīni cānyāni kriyante vaidyavākyataḥ ||
1.46.379 asnehalavaṇaṃ sarvamakṛtaṃ
kaṭukair vinā |
vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam ||
1.46.380 atha gorasadhānyāmlaphalāmlair
anvitaṃ ca yat |
yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam ||
1.46.381 dadhimastvamlasiddhastu yūṣaḥ
kāmbalikaḥ smṛtaḥ |
tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam ||
1.46.382 siṇḍākī ca gurūṇi syuḥ
kaphapittakarāṇi ca |
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca ||
1.46.383 laghavo bṛṃhaṇā vṛṣyā hṛdyā
rocanadīpanāḥ |
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ ||
1.46.384 rasālā bṛṃhaṇī balyā snigdhā
vṛṣyā ca rocanī |
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham ||
1.46.385 saktavaḥ sarpiṣā'bhyaktāḥ
śītavāripariplutāḥ |
nātidravā nātisāndrā mantha ity upadiśyate ||
1.46.386 manthaḥ sadyobalakaraḥ
pipāsāśramanāśanaḥ |
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ ||
1.46.387 śarkarekṣurasadrākṣāyuktaḥ
pittavikāranut |
drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ ||
1.46.388 vargatrayeṇopahito
maladoṣānulomanaḥ |
gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam ||
1.46.389 tad eva
khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam ||
1.46.390 mārdvīkaṃ tu śramaharaṃ
mūrcchādāhatṛṣāpaham |
parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam ||
1.46.391 dravyasaṃyogasaṃskāraṃ jñātvā
mātrāṃ ca sarvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavamādiśet ||
iti kṛtānnavargaḥ |
1.46.392 vakṣyāmyataḥ paraṃ bhakṣyān
rasavīryavipākataḥ ||
1.46.393 bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā
hṛdyāḥ sugandhinaḥ |
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
1.46.394 teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ
kaphāvahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
1.46.395 bṛṃhaṇā gauḍikā bhakṣyā guravo
'nilanāśanāḥ |
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ ||
1.46.396 madhumastakasaṃyāvāḥ pūpā ye te
viśeṣataḥ |
guravo bṛṃhaṇāś caiva modakās tu sudurjarāḥ ||
1.46.397 rocano dīpanaḥ svaryaḥ
pittaghnaḥ pavanāpahaḥ |
gururmṛṣṭatamaś caiva saṭṭakaḥ prāṇavardhanaḥ ||
1.46.398 hṛdyaḥ sugandhirmadhuraḥ
snigdhaḥ kaphakaro guruḥ |
vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ ||
1.46.399 bṛṃhaṇā vātapittaghnā bhakṣyā
balyās tu sāmitāḥ |
hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ ||
1.46.400 mudgādivesavārāṇāṃ pūrṇā
viṣṭambhino matāḥ |
vesavāraiḥ sapiśitaiḥ saṃpūrṇā gurubṛṃhaṇāḥ ||
1.46.401ab pālalāḥ śleṣmajananāḥ
śaṣkulyaḥ kaphapittalāḥ |
1.46.401cd vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ
kaphapittaprakopaṇāḥ ||
1.46.402ab vidāhino nātibalā guravaś ca
viśeṣataḥ |
1.46.402cd vaidalā laghavo bhakṣyāḥ
kaṣāyāḥ sṛṣtamārutāḥ ||
1.46.403ab viṣṭambhinaḥ pittasamāḥ
śleṣmaghnā bhinnavarcasaḥ |
1.46.403cd balyā vṛṣyās tu guravo
vijñeyā māṣasādhitāḥ ||
1.46.404ab kūrcikāvikṛtā bhakṣyā guravo
nātipittalāḥ |
1.46.404cd virūḍhakakṛtā bhakṣyā guravo
'nilapittalāḥ ||
1.46.405ab vidāhotkleśajananā rūkṣā
dṛṣṭipradūṣaṇāḥ |
1.46.405cd hṛdyāḥ sugandhino bhakṣyā
laghavo ghṛtapācitāḥ ||
1.46.406ab vātapittaharā balyā
varṇadṛṣṭiprasādanāḥ |
1.46.406cd vidāhinastailakṛtā guravaḥ
kaṭupākinaḥ ||
1.46.407ab uṣṇā mārutadṛṣṭighnāḥ
pittalāstvakpradūṣaṇāḥ |
1.46.407cd
phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ||
1.46.408ab bhakṣyā balyāś ca guravo
bṛṃhaṇā hṛdayapriyāḥ |
1.46.408cd kapālāṅgārapakvās tu laghavo
vātakopanāḥ ||
1.46.409ab supakvāstanavaś caiva
bhūyiṣṭhaṃ laghavo matāḥ |
1.46.409cd sakilāṭādayo bhakṣyā guravaḥ
kaphavardhanāḥ ||
1.46.410ab kulmāṣā vātalā rūkṣā guravo
bhinnavarcasaḥ |
1.46.410cd udāvartaharo vāṭyaḥ
kāsapīnasamehanut |
1.46.410ef dhānolumbās tu laghavaḥ
kaphamedoviśoṣaṇāḥ ||
1.46.411ab śaktavo bṛṃhaṇā
vṛṣyāstṛṣṇāpittakaphāpahāḥ |
1.46.411cd pītāḥ sadyobalakarā bhedinaḥ
pavanāpahāḥ ||
1.46.412ab gurvī piṇḍī kharā'tyarthaṃ
laghvī saiva viparyayāt |
1.46.412cd śaktūnāmāśu jīryeta mṛdutvād
avalehikā ||
1.46.413ab lājāś chardyatisāraghnā
dīpanāḥ kaphanāśanāḥ |
1.46.413cd balyāḥ kaṣāyamadhurā
laghavastṛṇamalāpahāḥ ||
1.46.414ab
tṛṭchardidāhagharmārtinudastatsaktavo matāḥ |
1.46.414cd raktapittaharāś caiva
dāhajvaravināśanāḥ ||
1.46.415ab pṛthukā guravaḥ snigdhā
bṛṃhaṇāḥ kaphavardhanāḥ |
1.46.415cd balyāḥ sakṣīrabhāvāttu
vātaghnā bhinnavarcasaḥ ||
1.46.416ab saṃdhānakṛtpiṣṭamāmaṃ
tāṇḍulaṃ kṛmimehanut |
1.46.416cd sudurjaraḥ svāduraso
bṛṃhaṇastaṇḍulo navaḥ |
1.46.416ef sandhānakṛnmehaharaḥ
purāṇastanḍulaḥ smṛtaḥ ||
1.46.417ab dravyasaṃyogasaṃskāravikārān
samavekṣya tu |
1.46.417cd yathākāraṇamāsādya bhoktṇṇāṃ
chandato 'pi vā |
1.46.417ef anekadravyayonitvāc
chāstratastān vinirdiśet ||
1.46.418 ataḥ sarvānupānānyupadekṣyāmaḥ |
1.46.418ab amlena kecidvihatā manuṣyā
mādhuryayoge praṇayībhavanti |
1.46.418cd tathā'mlayoge madhureṇa
tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam ||
1.46.419ab
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayor asānām |
1.46.419cd yasyānupānaṃ tu hitaṃ
bhavedyattasmai pradeyaṃ tviha mātrayā tat ||
1.46.420ab vyādhiṃ ca kālaṃ ca vibhāvya
dhīrair dravyāṇi bhojyāni ca tāni tāni |
1.46.420cd sarvānupāneṣu varaṃ vadanti
medhyaṃ yadambhaḥ śucibhājanastham ||
1.46.421ab lokasya janmaprabhṛti
praśastaṃ toyātmakāḥ sarvarasāś ca dṛṣṭāḥ |
1.46.421cd saṅkṣepa eṣo 'bhihito
'nupāneṣv ataḥ paraṃ vistarato 'bhidhāsye ||
1.46.422ab uṣṇodakānupānaṃ tu
snehānāmatha śasyate |
1.46.422cd ṛte bhallātakasnehāt
snehāttauvarakāttathā ||
1.46.423ab anupānaṃ vadantyeke taile
yūṣāmlakāñjikam |
1.46.423cd śītodakaṃ mākṣikasya
piṣṭānnasya ca sarvaśaḥ ||
1.46.424ab dadhipāyasamadyārtiviṣajuṣṭe
tathaiva ca |
1.46.424cd kecit
piṣṭamayasyāhuranupānaṃ sukhodakam ||
1.46.425ab payo māṃsaraso vā'pi
śālimudgādibhojinām |
1.46.425cd
yuddhādhvātapasantāpaviṣamadyarujāsu ca ||
1.46.426ab māṣāderanupānaṃ tu
dhānyāmlaṃ dadhimas tu vā |
1.46.426cd madyaṃ madyocitānāṃ tu
sarvamāṃseṣu pūjitam ||
1.46.427ab amadyapānāmudakaṃ phalāmlaṃ
vā praśasyate |
1.46.427cd kṣīraṃ
gharmādhvabhāṣyastrīklāntānām amṛtopamam ||
1.46.428ab surā kṛśānāṃ
sthūlānāmanupānaṃ madhūdakam |
1.46.428cd nirāmayānāṃ citraṃ tu
bhu(ā.bha)ktamadhye prakīrtitam ||
1.46.429ab snigdhoṣṇaṃ mārute pathyaṃ
kaphe rūkṣoṣṇamiṣyate |
1.46.429cd anupānaṃ hitaṃ cāpi pitte
madhuraśītalam ||
1.46.430ab hitaṃ śoṇitapittibhyaḥ
kṣīramikṣurasas tathā |
1.46.430cd arkaśeluśirīṣāṇāmāsavāstu
viṣārtiṣu ||
1.46.431ab ataḥ paraṃ tu
vargāṇāmanupānaṃ pṛṭhak pṛthak |
1.46.431cd pravakṣyāmyānupūrvyeṇa
sarveṣām eva me śṛṇu ||
1.46.432 tatra pūrvaśasyajātīnāṃ
badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ
viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ
kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ
kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ
anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ
pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ
sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ
dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ
dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ
kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ
triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ
tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā
sarvatreti ||
1.46.433 bhavanti cātra |
1.46.433ab sarveṣāmanupānānāṃ māhendraṃ
toyam uttamam |
1.46.433cd sātmyaṃ vā yasya yattoyaṃ
tattasmai hitamucyate ||
1.46.434ab uṣṇaṃ vāte kaphe toyaṃ pitte
rakte ca śītalam |
1.46.434cd doṣavadguru vā
bhuktamatimātramathāpi vā ||
1.46.435ab yathoktenānupānena
sukhamannaṃ prajīryati |
1.46.435cd rocanam bṛṃhaṇaṃ vṛṣyaṃ
doṣasaṃghātabhedanam ||
1.46.436ab tarpaṇaṃ mārdavakaraṃ
śramaklamaharaṃ sukham |
1.46.436cd dīpanaṃ doṣaśamanaṃ
pipāsācchedanaṃ param ||
1.46.437ab balyaṃ varṇakaraṃ
samyaganupānaṃ sadocyate |
1.46.437cd tadādau karśayetpītaṃ
sthāpayenmadhyasevitam ||
1.46.438ab paś cāt pītaṃ bṛṃhayati
tasmād vīkṣya prayojayet |
1.46.438cd sthiratāṃ
gatamaklinnamannamadravapāyinām ||
1.46.439ab
bhavatyābādhajananamanupānamataḥ pibet |
1.46.439cd na pibecchvāsakāsārto roge
cāpyūrdhvajatruge ||
1.46.440ab kṣatoraskaḥ prasekī ca yasya
copahataḥ svaraḥ |
1.46.440cd
pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet ||
1.46.441ab pradūṣyāmāśayaṃ taddhi tasya
kaṇṭhorasi sthitam |
1.46.441cd
syandāgnisādacchardyādīnāmayāñjanayed bahūn ||
1.46.442ab gurulāghavacinteyaṃ
svabhāvaṃ nātivartate |
1.46.442cd tathā saṃskāramātrānnakālāṃś
cāpyuttarottaram ||
1.46.443ab mandakarmānalārogyāḥ
sukumārāḥ sukhocitāḥ |
1.46.443cd jantavo ye tu teṣāṃ hi
cinteyaṃ parikīrtyate ||
1.46.444ab balinaḥ kharabhakṣyā ye ye
ca dīptāgnayo narāḥ |
1.46.444cd karmanityāś ca ye teṣāṃ
nāvaśyaṃ parikīrtyate ||
iti sarvānupānavargaḥ |
1.46.445ab athāhāravidhiṃ vatsa
vistareṇākhilaṃ śṛṇu |
1.46.445cd āptāsthi(ā.nvi)tamasaṃkīrṇaṃ
śuci kāryaṃ mahānasam ||
1.46.446ab tatrāptair
guṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam |
1.46.446cd śucau deśe susaṃguptaṃ sam
upasthāpayed bhiṣak ||
1.46.447ab viṣaghnair agadaiḥ spṛṣṭaṃ
prokṣitaṃ vyajanodakaiḥ |
1.46.447cd siddhair mantrair hataviṣaṃ
siddhamannaṃ nivedayet ||
1.46.448ab vakṣyāmyataḥ paraṃ
kṛtsnāmāhārasyopakalpanām |
1.46.448cd ghṛtaṃ kārṣṇāyase deyaṃ peyā
deyā tu rājate ||
1.46.449ab phalāni sarvabhakṣyāṃś ca
pradadyādvai daleṣu ca |
1.46.449cd pariśuṣkapradigdhāni
sauvarṇeṣu prakalpayet ||
1.46.450ab pradravāṇi rasāṃś caiva
rājateṣūpahārayet |
1.46.450cd kaṭvarāṇi khaḍāṃś caiva
sarvān śaileṣu dāpayet ||
1.46.451ab dadyāttāmramaye pātre
suśītaṃ suśṛtaṃ payaḥ |
1.46.451cd pānīyaṃ pānakaṃ madyaṃ
mṛnmayeṣu pradāpayet ||
1.46.452ab kācasphaṭikapātreṣu śītaleṣu
śubheṣu ca |
1.46.452cd
dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān ||
1.46.453ab purastādvimale pātre
suvistīrṇe manorame |
1.46.453cd sūdaḥ sūpaudanaṃ dadyāt
pradehāṃś ca susaṃskṛtān ||
1.46.454ab phalāni sarvabhakṣyāṃś ca
pariśuṣkāṇi yāni ca |
1.46.454cd tāni dakṣiṇapārśve tu
bhuñjānasyopakalpayet ||
1.46.455ab pradravāṇi rasāṃś caiva
pānīyaṃ pānakaṃ payaḥ |
1.46.455cd khaḍān yūṣāṃś ca peyāṃś ca
savye pārśve pradāpayet ||
1.46.456ab sarvān guḍavikārāṃś ca
rāgaṣāḍavasaṭṭakān |
1.46.456cd purastāt sthāpayet prājño
dvayor api ca madhyataḥ ||
1.46.457ab evaṃ vijñāya matimān
bhojanasyopakalpanām |
1.46.457cd bhoktāraṃ vijane ramye
niḥsaṃpāte śubhe śucau ||
1.46.458ab sugandhapuṣparacite same
deśe 'tha bhojayet |
1.46.458cd viśiṣṭamiṣṭasaṃskāraiḥ
pathyair iṣṭai rasādibhiḥ ||
1.46.459ab manojñaṃ śuci nātyuṣṇaṃ
pratyagramaśanaṃ hitam |
1.46.459cd pūrvaṃ madhuramaśnīyān
madhye 'mlalavaṇau rasau ||
1.46.460ab paś cāc cheṣān rasān vaidyo
bhojaneṣv avacārayet |
1.46.460cd ādau phalāni bhuñjīta
dāḍimādīni buddhimān ||
1.46.461ab tataḥ peyāṃstato bhojyān
bhakṣyāṃś citrāṃstataḥ param |
1.46.461cd ghanaṃ pūrvaṃ samaśnīyāt
kecidāhurviparyayam ||
1.46.462ab ādāvante ca madhye ca
bhojanasya tu śasyate |
1.46.462cd niratyayaṃ doṣaharaṃ
phaleṣvāmalakaṃ nṛṇām ||
1.46.463ab
mṛṇālabisaśālūkakandekṣuprabhṛtīni ca |
1.46.463cd pūrvaṃ yojyāni bhiṣajā na tu
bhukte kadācana ||
1.46.464ab sukhamuccaiḥ samāsīnaḥ
samadeho 'nnatatparaḥ |
1.46.464cd kāle sātmyaṃ laghu snigdhaṃ
kṣipramuṣṇaṃ dravottaram ||
1.46.465ab bubhukṣito 'nnamaśnīyān
mātrāvadviditāgamaḥ |
1.46.465cd kāle bhuktaṃ prīṇayati
sātmyamannaṃ na bādhate ||
1.46.466ab laghu śīghraṃ vrajet pākaṃ
snigdhoṣṇaṃ balavahnidam |
1.46.466cd kṣipraṃ bhuktaṃ samaṃ pākaṃ
yātyadoṣaṃ dravottaram ||
1.46.467ab sukhaṃ jīryati
mātrāvaddhātusāmyaṃ karoti ca |
1.46.467cd atīvāyatayāmās tu kṣapā
yeṣvṛtuṣu smṛtāḥ ||
1.46.468ab teṣu tatpratyanīkāḍhyaṃ
bhuñjīta prātareva tu |
1.46.468cd yeṣu cāpi bhaveyuś ca divasā
bhṛśamāyatāḥ ||
1.46.469ab teṣu tatkālavihitamaparāhṇe
praśasyate |
1.46.469cd rajanyo divasāś caiva yeṣu
cāpi samāḥ smṛtāḥ ||
1.46.470ab kṛtvā samamahorātraṃ teṣu
bhuñjīta bhojanam |
1.46.470cd nāprāptātītakālaṃ vā
hīnādhikamathāpi vā ||
1.46.471ab aprāptakālaṃ bhuñjānaḥ
śarīre hy alaghau naraḥ |
1.46.471cd tāṃstān vyādhīnavāpnoti
maraṇā vā ni(ā.vi)yacchati ||
1.46.472ab atītakālaṃ bhuñjāno
vāyunopahate 'nale |
1.46.472cd kṛcchrādvipacyate bhuktaṃ
dvitītaṃ ca na kāṅkṣati ||
1.46.473ab hīnamātramasantoṣaṃ karoti
ca balakṣayam |
1.46.473cd ālasyagauravāṭopasādāṃś ca
kurute 'dhikam ||
1.46.474ab tasmāt susaṃskṛtaṃ yuktyā
doṣair etair vivarjitam |
1.46.474cd yathoktaguṇasaṃpannam
upaseveta bhojanam ||
1.46.475ab vibhajya doṣakālādīn kālayor
ubhayor api |
1.46.475cd acokṣaṃ duṣṭamutsṛṣṭaṃ
pāṣāṇatṛṇaloṣṭavat ||
1.46.476ab dviṣṭaṃ vyuṣitamasvādu pūti
cānnaṃ vivarjayet |
1.46.476cd cirasiddhaṃ sthiraṃ
śītamannamuṣṇīkṛtaṃ punaḥ ||
1.46.477ab aśāntam upadagdhaṃ ca tathā
svādu na lakṣyate |
1.46.477cd yadyat svādutaraṃ
tattadvidadhyāduttarottaram ||
1.46.478ab prakṣālayed adbhirāsyaṃ
bhuñjānasya muhurmuhuḥ |
1.46.478cd viśuddharasane tasmai rocate
'nnamapūrvavat ||
1.46.479ab svādunā tasya rasanaṃ
prathamenātitarpitam |
1.46.479cd na tathā svādayed
anyattasmāt prakṣālyamantarā ||
1.46.480ab saumanasyaṃ balaṃ
puṣṭimutsāhaṃ harṣaṇaṃ sukham |
1.46.480cd svādu saṃjanayatyannamasvādu
ca viparyayam ||
1.46.481ab bhuktvā'pi yat prārthayate
bhūyastat svādu bhojanam |
1.46.481cd aśitaś codakaṃ yuktyā
bhuñjānaś cāntarā pibet ||
1.46.482ab dantāntaragataṃ cānnaṃ
śodhanenāharecchanaiḥ |
1.46.482cd kuryād anirhṛtaṃ taddhi
mukhasyāniṣṭagandhatām ||
1.46.483ab jīrṇe 'nne vardhate vāyur
vidagdhe pittam eva tu |
1.46.483cd bhuktamātre kaphaś cāpi
tasmād bhukteritaṃ kapham ||
1.46.484ab dhūmenāpohya hṛdyair vā
kaṣāyakaṭutiktakaiḥ |
1.46.484cd
pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ ||
1.46.485ab phalaiḥ kaṭukaṣāyair vā
mukhavaiśadyakārakaiḥ |
1.46.485cd tāmbūlapatrasahitaiḥ
sugandhair vā vicakṣaṇaḥ ||
1.46.486ab bhuktvā rājavadāsīta
yāvadannaklamo gataḥ |
1.46.486cd tataḥ pādaśataṃ gatvā
vāmapārśvena saṃviśet ||
1.46.487ab śabdarūparasān gandhān
sparśāṃś ca manasaḥ priyān |
1.46.487cd bhuktavānupaseveta tenānnaṃ
sādhu tiṣṭhati ||
1.46.488ab śabdarūparasāḥ sparśā
gandhāś cāpi jugupsitāḥ |
1.46.488cd aśucyannaṃ tathā
bhuktamatihāsyaṃ ca vāmayet ||
1.46.489ab śayanaṃ cāsanaṃ cāpi
necchedvā'pi dravottaram |
1.46.489cd nāgnyātapau na plavanaṃ na
yānaṃ nāpi vāhanam ||
1.46.490ab na caikarasasevāyāṃ
prasajyeta kadācana |
1.46.490cd śākāvarānnabhūyiṣṭhamamlaṃ
ca na samācaret ||
1.46.491ab ekaikaśaḥ samastān vā
nādhya(ā.tya)śnīyādrasān sadā |
1.46.491cd prāgbhukte tvavivikte 'gnau
dvirannaṃ na samācaret ||
1.46.492ab pūrvabhukte vidagdhe 'nne
bhuñjāno hanti pāvakam |
1.46.492cd mātrāguruṃ parihared āhāraṃ
dravyataś ca yaḥ ||
1.46.493ab piṣṭānnaṃ naiva bhuñjīta
mātrayā vā bubhukṣitaḥ |
1.46.493cd dviguṇaṃ ca pibettoyaṃ
sukhaṃ samyak prajīryati |
1.46.493ef peyalehyādyabhakṣyāṇāṃ guru
vidyādyathottaram ||
1.46.494ab gurūṇāmardhasauhityaṃ
laghūnāṃ tṛptiriṣyate |
1.46.494cd dravottaro dravaś cāpi na
mātrāgururiṣyate ||
1.46.495ab dravāḍhyam api śuṣkaṃ tu
samyagevopapadyate |
1.46.495cd viśuṣkamannamabhyastaṃ na
pākaṃ sādhu gacchati ||
1.46.496ab piṇḍīkṛtamasaṃklinnaṃ
vidāham upagacchati |
1.46.496cd srotasyannavahe pittaṃ
paktau vā yasya tiṣṭhati ||
1.46.497ab vidāhi bhuktamanyadvā
tasyāpyannaṃ vidahyate |
1.46.497cd śuṣkaṃ viruddhaṃ viṣṭambhi
vahnivyāpadamāvahet ||
1.46.498ab āmaṃ vidagdhaṃ viṣṭabdhaṃ
kaphapittānilais tribhiḥ |
1.46.498cd ajīrṇaṃ kecidicchanti
caturthaṃ rasaśeṣataḥ ||
1.46.499ab atyambupānādviṣamāśanādvā
sandhāraṇāt svapnaviparyayāc ca |
1.46.499cd kāle 'pi sātmyaṃ laghu cāpi
bhuktamannaṃ na pākaṃ bhajate narasya ||
1.46.500ab īrṣyābhayakrodhaparikṣatena
lubdhena rugdainyanipīḍitena |
1.46.500cd pradveṣayuktena ca
sevyamānam annaṃ na samyak pariṇāmam eti ||
1.46.501 mādhuruyam annaṃ gatamāmasaṃjñaṃ
vidagdhasaṃjñaṃ gatam amlabhāvam |
kiṃcid vipakvaṃ bhṛśatodaśūlaṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam ||
1.46.502 udgāraśuddhāvapi bhaktakāṅkṣā na
jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam ||
1.46.503 mūrcchā pralāpo vamathuḥ
prasekaḥ sadanaṃ bhramaḥ |
upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ ||
1.46.504 tatrāme laṅghanaṃ kāryaṃ
vidagdhe vamanaṃ hitam |
viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca ||
1.46.505 vāmayed āśu taṃ tasmād uṣṇena
lavaṇāmbunā |
kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet ||
1.46.506 laghukāyamataś cainaṃ laṅghanaiḥ
samupācaret |
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatas tathā ||
1.46.507 hitāhitopasaṃyuktam annaṃ
samaśanaṃ smṛtam |
bahu stokamakāle vā vijñeyaṃ viṣamāśanam ||
1.46.508 ajīrṇe bhujyate yattu
tadadhyaśanamucyate |
trayametannihantyāśu bahūnvyādhīnkaroti vā ||
1.46.509 annaṃ vidaghdam hi narasya
śīghraṃ śītāmbunā vai paripākameti |
taddhyasya śainyena nihanti pittamākledibhāvāc ca nayatyadhastāt ||
1.46.510 vidahyate yasya tu
bhuktamātre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya |
drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvā'bhayāṃ vā sa sukhaṃ labheta ||
1.46.511 bhavedajīrṇaṃ prati yasya śaṅkā
snigdhasya jantorbalino 'nnakāle |
prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
1.46.512 svalpaṃ yadā doṣavibaddhamāṃ
līnaṃ na tejaḥpathamāvṛṇoti |
bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti ||
1.46.513 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ
karmavistaram |
karmabhis tvanumīyate nānādravyāśrayā guṇāḥ ||
1.46.514 hlādanaḥ stambhanaḥ śīto
mūrcchātṛṭsvedadāhajit |
uṣṇastadviparītaḥ syātpācanaś ca viśeṣataḥ ||
1.46.515 snehamārdavakṛtsnigdho
balavarṇakaras tathā |
rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ ||
1.46.516 picchilo jīvano balyaḥ sandhānaḥ
śleṣmalo guruḥ |
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ ||
1.46.517 dāhapākakarastīkṣṇaḥ srāvaṇo
mṛduranyathā |
sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ ||
1.46.518 laghustadviparītaḥ syāllekhano
ropaṇas tathā |
daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣāṇaiḥ ||
1.46.519 daśaivānyān pravakṣyāmi
dravādīṃstānnibodha me |
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ |
ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā ||
1.46.520 sukhānubandhī sūkṣmaś ca
sugandho rocano mṛduḥ |
durgandho viparīto 'smāddhṛllāsārucikārakaḥ ||
1.46.521 saro 'nulomanaḥ prokto mando
yātrākaraḥ smṛtaḥ |
vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate ||
1.46.522 vikāsī vikasannevaṃ dhātubandhān
vimokṣayet |
āśukārī tathā+āśutvād dhāvatyambhasi tailavat ||
1.46.523 sūkṣmas tu saukṣmyāt sūkṣmeṣu
srotaḥsvanusaraḥ smṛtaḥ |
guṇā viṃśatirityevaṃ yathāvat parikīrtitāḥ ||
1.46.524 saṃpravakṣyāmy ataś cordhvam
āhāragatiniś cayam |
pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ |
vipakvaḥ pañcadhā samyagguṇān svān abhivardhayet ||
1.46.525 avidagdhaḥ kaphaṃ pittaṃ
vidagdhaḥ pavanaṃ punaḥ |
samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet ||
1.46.526 viṇmūtram āhāramalaḥ sāraḥ
prāgīrito rasaḥ |
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet ||
1.46.527 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ
syānnakharoma ca |
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ ||
1.46.528 divā vibuddhe hṛdaye jāgrataḥ
puṇḍarīkavat |
annamaklinnadhātutvād ajīrṇe 'pi hitaṃ niśi ||
1.46.529 hṛdi sammīlite rātrau
prasuptasya viśeṣataḥ |
klinnavisrastadhātutvād ajīrṇe na hitaṃ divā ||
1.46.530 imaṃ vidhiṃ yo 'numataṃ
mahāmuner nṛparṣimukhyasya paṭhed dhi yatnataḥ |
sa bhūmipālāya vidhātum auṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ ||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā
suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne ṣaṭcatvāriṃśattamo
'dhyāyaḥ |
samāptaṃ cedaṃ sūtrasthānam |