User Tools


This is an old revision of the document!


Printed edition: Ācārya 1931: Sūtrasthāna

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Yādavaśarman Trivikramātmaja Ācāryā Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Revised third edition Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition.
  • Siglum: A

  • A
athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ ||1||
1.1.2yathovāca bhagavān dhanvantariḥ||2||
1.1.3atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenava vaitaraṇaurabhra pauṣkalāvata -1karavīrya gopurarakṣita suśruta prabhṛtaya ūcuḥ ||3|| karavīra
1.1.4bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍā bhavati
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānaṃ atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tad bhagavantam upapannāḥ smaḥ śiṣyatveneti ||
1.1.5tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ ||
1.1.6 iha khalv āyurvedaṃ nāmopāṅgam atharvavedasyānutpādyaiva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān ||
1.1.7 tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti//
1.1.8.0 athāsya pratyaṅgalakṣaṇasamāsaḥ |
tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca ||
1.1.8.2 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham ||
1.1.8.3 kāyacikītsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham ||
1.1.8.4 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaloharaṇādigrahopaśamanārtham ||
1.1.8.5 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham ||
1.1.8.6 agadatantraṃ nāma sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca ||
1.1.8.7 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca ||
1.1.8.8 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca ||
1.1.9 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti ||
1.1.10 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti ||
1.1.11 sa uvācaivam astv iti ||
1.1.12 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ ||
1.1.13 sa hovācaivam astv iti ||
1.1.14 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca || 1.1.15 āyur asmin vidyate 'nena vā+āyur vindatīty āyurvedaḥ || 1.1.16 tasyāṅgavaram ādyaṃ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadharaya ||
1.1.17 etad dhy aṅgaṃ prathamaṃ prāgabhighātavraṇasaṃrohāt yajñaśiraḥsandhānāc ca | śrūyate hi yathā rudreṇa yajñasya śiraś chinnam iti tato devā aśvināv abhigamyocuḥ bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ sandhātavyam iti | tāv ūcatur evam astv iti | atha tayor arthe devā indraṃ yajñabhagena prāsādayan | tābhyāṃ yajñasya śiraḥ saṃhitam iti ||
1.1.18 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimataṃ āmāśukriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca ||
1.1.19 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti ||
1.1.20 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
bhavati cātra
1.1.21 ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇām |
śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum ||
1.1.22 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānam ||
1.1.23 tadduḥkhasaṃyogā vyādhaya ucyante ||
1.1.24 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāś ceti ||
1.1.25.1 teṣām āgantavo 'bhighātanimittāḥ ||
1.1.25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ ||
1.1.25.3 mānasās tu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti ||
1.1.25.4 svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ||
1.1.26 ta ete manaḥśarīrādhiṣṭhānāḥ ||
1.1.27 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ ||
1.1.28 prāṇināṃ punar mūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayāḥ dravyāṇi punar oṣadhayaḥ | tās tu dvividhāḥ sthāvarā jaṅgamāś ca ||
1.1.29 tāsāṃ sthāvarāś caturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti | tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti ||
1.1.30 jaṅgamāḥ khalv api catuvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ | tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||
1.1.31 tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ ||
1.1.32 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ ||
1.1.33 kālakṛtāḥ pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ ||
1.1.34 ta ete svabhāvata eva doṣāṇāṃ sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca ||
1.1.35 bhavanti cātra ślokāḥ
1.1.35 śārīrāṇāṃ vikārāṇāmeṣa vargaś catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
1.1.36 āgantavas tu ye rogās te dvidhā nipatanti hi |
manasy anye śarīre 'nye teṣāṃ tu dvividhā kriyā ||
1.1.37 śarīrapatitānāṃ tu śārīravadupakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
1.1.38 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādiruktastadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇādvātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇāc chedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ ||
1.1.39 bhavati cātra |
1.1.39 bījaṃ cikitsitasyaitat samāsena prakīrtitam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
1.1.40 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣān arthān vyākhyāsyāmaḥ ||
1.1.41 bhavati cātra |
1.1.41 svayambhuvā proktam idaṃ sanātanaṃ
paṭhed dhi yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatāṃ vrajet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattir nāma prathamo 'dhyāyaḥ ||

[dvitīyo 'dhyāyaḥ|]

1.2.1 athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.2.2 yathovāca bhagavān dhanvantariḥ ||
1.2.3 brāhmaṇakṣatriyavaiśyānām anyatamam anvaya vayaḥśīla śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti mati pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet ||
1.2.4 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvā'gnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ (? nyagrodhodumbarāśvatthamadhūkānāṃ ) dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyahṛtibhiḥ tataḥ pratidaivatamṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet ||
1.2.5 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasaṃpannaṃ mantravarjam anupanītam adhyāpayed ity eke ||
1.2.6 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyaṃ ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti ||
1.2.7 ahaṃ vā tvayi samyagvartamāne yady anyathādarśī syām enobhāg bhaveyam aphalavidyaś ca ||
1.2.8 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃ vidyā prakāśate mitra yaśo dharmārtha kāmāṃś ca prāpnoti ||
1.2.9x bhavataś cātra |
1.2.9 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve
śukle tathā 'py evam ahar dvisandhyam |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
1.2.10 śmaśānayānādyatanāhaveṣu
mahotsavautpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu vaprā
nādhīyate nāśucinā ca nityam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo nāma dvitīyo 'dhyāyaḥ ||

tṛtīyo 'dhyāyaḥ |

1.3.1 athāto 'dhyayanasaṃpradānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.3.2 yathovāca bhagavān dhanvantariḥ ||
1.3.3 prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu | tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa nidānāni daśa śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ ||
1.3.4ab vedotpattiḥ śiṣyanayas tathā'dhyayanadānikaḥ |
1.3.4cd prabhāṣaṇāgraharaṇāvṛtucaryātha yāntrikaḥ ||
1.3.5ab śastrāvacāaraṇaṃ yogyā viśikhā kṣārakalpanam |
1.3.5cd agnikarmajalaukākhyāvadhyāyau raktavarṇanam ||
1.3.6ab doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
1.3.6cd karṇavyadhāmapakvaiṣāvālepo vraṇyupāsanam ||
1.3.7ab hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak |
1.3.7cd kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca ||
1.3.8ab viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
1.3.8cd śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam ||
1.3.9ab pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā |
1.3.9cd vāraṇo yuktasenīya āturakramabhūnikau ||
1.3.10ab miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ |
1.3.10cd dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ ||
1.3.11ab rasajñānaṃ vamanārthamadhyāyo recanāya ca |
1.3.11cd dravaddravyavidhistadvadannapānavidhis tathā ||
1.3.12ab sūcanāt sūtraṇāccaiva savanāccārthasantateḥ |
1.3.12cd ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣate ||
1.3.13ab vātavyādhikamarśāṃsi sāśmariś ca bhagandaraḥ |
1.3.13cd kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam ||
1.3.14ab granthivṛddhikṣudraśūkabhaknāś ca mukharogikam |
1.3.14cd hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
1.3.15ab bhūtacintā rajaḥśuddhirgarbhāvakrāntireva ca |
1.3.15cd vyākaraṇaṃ ca garbhasya śarīrasya ca yatsmṛtam ||
1.3.16ab pratyekaṃ marmanirdeśaḥ sirāvarṇanam eva ca |
1.3.16cd sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā ||
1.3.17ab nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā |
1.3.17cd vijñānārthaṃ śarīrasya bhiṣajāṃ yoginām api ||
1.3.18ab dvivraṇīyo vraṇaḥ sadyo bhagnānāṃ vātarogikam |
1.3.18cd mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
1.3.19ab kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ paiḍakaṃ tathā |
1.3.19cd makhumehacikitsā ca tathā codariṇām api ||
1.3.20ab mūḍhagarbhacikitsā ca vidradhīnāṃ visarpiṇām |
1.3.20cd granthivṛddhyupadaṃśānāṃ tathā ca kṣudrarogikam ||
1.3.21ab śūkadoṣacikitsā ca tathā ca mukharogiṇām |
1.3.21cd śophasyānāgatānāṃ ca niṣedho miśrakaṃ tathā ||
1.3.22ab vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca |
1.3.22cd medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam ||
1.3.23ab nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam |
1.3.23cd snehopayaugikaḥ svedo vamane ca virecane ||
1.3.24ab tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
1.3.24cd netrabastivipatsiddhis tathā cottarabastikaḥ ||
1.3.25ab nirūhakramasaṃjñaś ca tathaivāturasaṃjñakaḥ |
1.3.25cd dhūmanasyavidhiś cāntyaś catvāriṃśad iti smṛtāḥ ||
1.3.26ab prāyaścittaṃ praśamanaṃ cikitsā śāntikarma ca |
1.3.26cd paryāyāstasya nirdeśāccikitsāsthānamucyate ||
1.3.27ab annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
1.3.27cd sarpadaṣṭaviṣajñānaṃ tasyaiva ca cikitsitam ||
1.3.28ab dundubhermūṣikāṇāṃ ca kīṭānāṃ kalpa eva ca |
1.3.28cd aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
1.3.29ab adhyāyānāṃ śataṃ viṃśamevam etad udīritam |
1.3.29cd ataḥ paraṃ svanāmnaiva tantramuttaramucyate ||
1.3.30ab adhikṛtya kṛtaṃ yasmāttantram etad upadravān |
1.3.30cd opadravika ityeṣa tasyāgryatvānnirucyate ||
1.3.31ab sandhau vartmani śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
1.3.31cd saṃvijñānārthamadhyāyā gadānāṃ tu prati prati ||
1.3.32ab cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ |
1.3.32cd paittasya ślaiṣmikasyāpi raudhirasya tathaiva ca |
1.3.33ab lekhyabhedyaniṣedhau ca chedyānāṃ vartmadṛṣṭiṣu |
1.3.33cd kriyākalpo 'bhighātaś ca karṇotthāstaccikitsitam ||
1.3.34ab ghrāṇotthānāṃ ca vijñānaṃ tadgadapratiṣedhanam |
1.3.34cd pratiśyāyaniṣedhaś ca śirogadavivecanam ||
1.3.35ab cikitsā tadgadānāṃ ca śālākyaṃ tantramucyate |
1.3.35cd navagrahākṛtijñānaṃ skandasya ca niṣedhanam ||
1.3.36ab apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
1.3.36cd pūtanāyās tathā'ndhāyā maṇḍikā śītapūtanā ||
1.3.37ab naigameśacikitsā ca grahotpattiḥ sayonijā |
1.3.37cd kaumāratantramityetacchārīreṣu ca kīrtitam ||
1.3.38ab jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
1.3.38cd pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
1.3.39ab tṛṣṇāyāś chardihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |
1.3.39cd svarabhedacikitsā ca kṛmyudāvartinoḥ prthak ||
1.3.40ab visūcikārocakayor mūtrāghātavikṛcchrayoḥ |
1.3.40cd iti kāyacikitsāyāḥ śeṣam atra prakīrtitam ||
1.3.41ab amānuṣaniṣedhaś ca tathā+āpasmāriko 'paraḥ |
1.3.41cd unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
1.3.42ab rasabhedāḥ svasthavṛttiryuktayastāntrikāś ca yāḥ |
1.3.42cd doṣabhedā iti jñeyā adhyāyāstantrabhūṣaṇāḥ ||
1.3.43ab śreṣṭhatvād uttaraṃ hyetattantramāhurmaharṣayaḥ |
1.3.43cd bahvarthasaṃgrahācchreṣṭhamuttaraṃ cāpi paścimam ||
1.3.44ab śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yā |
1.3.44cd bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
1.3.45ab vājīkaraṃ cakitsāsu rasāyanavidhis tathā |
1.3.45cd viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
1.3.46ab ityaṣṭāṅgamidaṃ tantramādidevaprakāśitam |
1.3.46cd vidhinā'dhītya yuñjānā bhavanti prāṇadā bhuvi ||
1.3.47 etad dhyavaśyamadhyeyaṃ adhītya ca karmāpyavaśyamupāsitavyaṃ ubhayajño hi bhiṣak rājārho bhavati ||
1.3.48 bhavanti cātra |
1.3.48ab yas tu kevalaśāstrajñaḥ karmasvapariniṣṭhitaḥ |
1.3.48cd sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam ||
1.3.49ab yas tu karmasu niṣṇāto dhārṣṭyācchāstrabahiṣkṛtaḥ |
1.3.49cd sa satsu pūjāṃ nāpnoti vadhaṃ cārhati rājataḥ ||
1.3.50ab ubhāvetāvanipuṇāvasamarthau svakarmaṇi |
1.3.50cd ardhavedadharāvetāvekapakṣāviva dvijau ||
1.3.51ab oṣadhyo 'mṛtakalpāstu śastrāśaniviṣopamāḥ |
1.3.51cd bhavanty ajñair upahṛtāstasmād etān vivarjayet ||
1.3.52ab snehādiṣvanabhijñā ye chedyādiṣu ca karmasu |
1.3.52cd te nihanti janaṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
1.3.53ab yastūbhayajño matimān sa samartho 'rthasādhane |
1.3.53cd āhave karma nirvoḍhuṃ dvicakraḥ syandano yathā ||
1.3.54 atha vatsa tad etad adhyeyaṃ tathā tathopadhāraya mayā procyamānaṃ atha śucaye kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya yathāśakti gururupadiśet padaṃ pādaṃ ślokaṃ vā te ca padapādaślokābhūyaḥ krameṇānusaṃdheyāḥ evam ekaikaśo ghaṭayed ātmanā cānupaṭhet adrutamavilambitamaviśaṇkitamananunāsikaṃ vyaktākṣramapīḍitavarṇamakṣibhruvauṣṭhahastair anabhinītaṃ susaṃskṛtaṃ nātyuccair nātinīcaiś ca svaraiḥ paṭhet | na cāntareṇa kaś cidvrajet tayor adhīyānayoḥ ||
1.3.55 bhavataś cātra |
1.3.55ab śucirguruparo dakṣastandrānidrāvivarjitaḥ |
1.3.55cd paṭhannetena vidhinā śiṣyaḥ śāstrāntamāpnuyāt ||
1.3.56ab vāksauṣṭhave 'rthavijñāne prāgalbhye karmanaipuṇe |
1.3.56cd tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ ||

iti suśrutasaṃhitāhaṃ sūtrasthāne 'dhyayanasaṃpradānīyo nāma tṛtīyo 'dhyāyaḥ ||

caturtho 'dhyāyaḥ |

1.4.1 athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.4.2 yāthovāca bhagavān dhanvantariḥ ||
1.4.3 adhigatamapyadhyayanamaprabhāṣitamarthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati ||
1.4.4 bhavati cātra |
1.4.4ab yathā kharaś candanabhāravāhī bhārasya vettā na tu candanasya |
1.4.4cd evaṃ hi śāstrāṇi baḥūnyadhītya cārtheṣu mūḍhāḥ kharavadvahanti ||
1.4.5 tasmāt saviṃśam adhyāyaśatamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇāmevamādayaś cānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmād avaśyamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca ||
1.4.6 anyaśāstropapannānāṃ cārthānāmihopanītānāmarthavaśātteṣāṃ tadvidyebhya eva vyākhyānamanuśrotavyaṃ kasmāt nahyekasmin śāstre śakyaḥ sarvaśāstrāṇāmavarodhaḥ kartum ||
1.4.7a bhavanti cātra |
1.4.7 ekaṃ śāstramadhīyāno na vidyācchāstraniś cayam |a
tasmād bahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ ||
1.4.8 śāstraṃ gurumukhodbīrṇamādāyopāsya cāsakṛt |
yaḥ karmakurute vaiyaḥ sa vaidyo 'nye tu taskarāḥ ||
1.4.9 aupadhenavamaurabhraṃ sauśrutaṃ pauṣkalāvatam |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma caturtho 'dhyāyaḥ ||

pañcamo 'dhyāyaḥ |

1.5.1 athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.5.2 yathovāca bhagavān dhanvantariḥ ||
1.5.3 trividhaṃ karma pūrvakarma pradhānakarma paś cātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ ||
1.5.4 asmin śāstre śāstrakarmaprākhānyācchastrakarmaiva tāvat pūrvam upadekṣyāmastatsambhārāṃś ca ||
1.5.5 tac ca śastrakarmā'ṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ sīvyam iti ||
1.5.6 ato 'nyataṃ karma cikīrśatā vaidyena pūrvamevopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||
1.5.7 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān miṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅnukhamāturam upaveśya yantrayitvā pratyṅnukho vaidyo marmasirāsnāyusandhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam ||
1.5.8 tatrāyato viṣālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ
1.5.9 bhavatś cātra |
1.5.9ab āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
1.5.9cd prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate ||
1.5.10ab śauryamāśukriyā śastrataikṣṇyamasvedavepathu |
1.5.10cd asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate ||
1.5.11 ekena vā vraṇenā'ṣudhyamāne nā'ntarā buddhyā'vekṣyāparān vraṇān kuryāt ||
1.5.12 bhavati cātra |
1.5.12ab yato yato gatiṃ vidyādutsaṅgo yatra yatra ca |
1.5.12cd tatra tatra vraṇaṃ kuryād yathā doṣo na niṣṭhati ||
1.5.13 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak cheda uktaḥ || (?
1.5.14ab candramaṇḍalavacchedān pāṇipādeṣu kārayet |
1.5.14cd ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān ||)
1.5.15 anyathā tu sirāsnāyucchedanaṃ atimātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaś ceti ||
1.5.16 mūḍhagarbhodarārśo 'śmarībhagandaramukharogeṣv abhuktavataḥ karma kurvīta ||
1.5.17 tataḥ śastramavacārya śītābhir adbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇamabhimṛdya(ā.jya) prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantnrai rakṣāṃ kurvīta ||
1.5.18 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapatravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta ||
1.5.19 udakumbhāccāpo gṛhītvāprokṣayan rakṣākarma kuryāt ||tadvakṣyāmaḥ
1.5.20ab kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca |
1.5.20cd rakṣākarma kariṣyāmi brahmā tadanumanyatām ||
1.5.21ab nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ |
1.5.21cd abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ||
1.5.22ab pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ |
1.5.22cd dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ ||
1.5.23ab pāntu tvāṃ munayo brāhayā divyā rājarṣayas tathā |
1.5.23cd parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ ||
1.5.24ab sgnī rakṣatu te jihvāṃ prāṇān vāyustathaiva ca |
1.5.24cd somo vyānamapāna te parjanyaḥ parirakṣatu ||
1.5.25ab udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ |
1.5.25cd balamindro balapatirmanurmanye matiṃ tathā ||
1.5.26ab kāmāṃste pāntu gandharvāḥ sattvamindro 'bhir akṣatu |
1.5.26cd prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam ||
1.5.27ab cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ |
1.5.27cd nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ||
1.5.28ab retastvāpyāyayantvāpo romāṇyoṣadhayas tathā |
1.5.28cd ākāśaṃ khāni te pātu dehāṃ tava vasundharā ||
1.5.29ab vaiṣvānaraḥ śiraḥ pātu viṣṇustava parākramam |
1.5.29cd pauruśaṃ puruṣaśreṣṭho brahmā+ātmānaṃ dhruvo bhruvau ||
1.5.30ab etā dehe viśeṣeṇa tava nityā hi devatāḥ |
1.5.30cd etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi ||
1.5.31ab svasti te bhagavān brahmā svasti devāś ca kurvatām | [
1.5.31cd svasti te candrasūryau ca svasti nāradaparvatau |]
1.5.31ef svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ ||
1.5.32ab pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava |
1.5.32cd ītayaste praśāmyantu sadā bhava gatavyathaḥ ||
1.5.33 iti svāhā ||
1.5.33ab etair vedātmakair mantraiḥ iṛtyāvyādhivināśanaiḥ |
1.5.33cd mayaivaṃ kṛtarakṣastvaṃ dīrghamāyuravāpnuhi ||
1.5.34 tataḥ kṛtarakṣamāturamāgāraṃ praveśya ācārikamādiśet ||
1.5.35 tatastṛtīye 'hani vimucyaivameva badhnīyādvastrapaṭṭena na cainaṃ tvaramāṇo 'paredyurmokṣayet ||
1.5.36 dvitīyadivasaparimokṣaṇādvigrathito vraṇaś cirādupasaṃrohati tīvrarujaś ca bhavati ||
1.5.37 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vedadhyāt ||
1.5.38 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo 'pi vikaroti |
1.5.39 bhavanti cātra ||
1.5.39ab tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam |
1.5.39cd rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet |
1.5.39ef harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasaṃbhavāt ||
1.5.40ab hemante śiśire caiva vasante cāpi mokṣayet |
1.5.40cd tryahāddvyahāccharadgrīṣmavarṣāsv api ca buddhimān ||
1.5.41ab atipātiṣu rogeṣu necchedvidhimimaṃ bhiṣak |
1.5.41cd pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām ||
1.5.42ab yāvedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ |
1.5.42cd ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena ||

iti suśrutasaṃhitāyāṃ sūtrsthāne 'gropaharaṇīyo nāma pañcamo 'dhyāyaḥ ||

śaṣṭho 'dhyāyaḥ |

1.6.1 athāta ṛtucaryam adhyāyaṃ vyākhyāsyāmaḥ ||
1.6.2 yathovāca bhagavān dhanvantariḥ ||
1.6.3 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte | sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ ||
1.6.4 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti ||
1.6.5 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśā'kṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ ||
1.6.6 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtva ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapastapsyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varśāḥ iṣorjau śarat sahaḥsahasyau hemanta iti ||
1.6.7 ta ete śītoṣṇavarṣalakṣaṇāś candrādityayoḥ kālavibhāgakaratvād ayane dve bhavato dakṣiṇam uttaraṃ ca | tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate | uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate ||
1.6.8 bhavati cātra |
1.6.8ab śītāṃśuḥ kledayaty urvīṃ vivasvān śoṣayaty api |
1.6.8cd tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
1.6.9 atha khalv ayane dve yugapat saṃvatsaro bhavati te tu pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivartamānaḥ kālacakram ucyata ity eke ||
1.6.10 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tadyathā bhādrapadāśvayujau varṣāḥ kārtikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti ||
1.6.11 tatra varṣāsv oṣadhayas taruṇyo 'lpavīryā āpaś cāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayam āpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanty āpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvād bhānoḥ satuṣārapavanopastambhitadehānāṃ dehinām avidagdhāḥ snehāc chaityād gauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati | tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavanty āpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghutvād vaiśadyāc ca vāyoḥ saṃcayam āpādyanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ ||
1.6.12
1.6.13 tatra varśāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam ||
1.6.14 tatra paittikānāṃ vyādhīnām upaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ ||
1.6.15 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradam ardharātre pratyuṣasi haimantam upalakṣayet evam ahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt ||
1.6.16 tatra avyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti ||
1.6.17 teṣāṃ punar vyāpado 'dṛṣṭakāritāḥ ṣītoṣṇavātavarṣāṇi khalu viparītāny oṣadhīr vyāpādayanty apaś ca ||
1.6.18 tāsām upayogād vividharogaprādurbhāvo marako vā bhaved iti ||
1.6.19 tatra avyāpannānām oṣadhīnām apāṃ copayogaḥ ||
1.6.20 kadācid avyāpanneṣv apy ṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśas tatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā ||
1.6.21 tatra sthāna parityāga śāntikarma prāyaścitta maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyaṃ evaṃ sādhu bhavati ||
1.6.22 ata ūrdhvam avyāpannānām ṛtūnāṃ lakṣaṇāny upadekṣyāmaḥ ||
1.6.23ab vāyur vāty uttaraḥ śīto rajodhūmākulā diśaḥ |
1.6.23cd channas tuṣāraiḥ saviyā himānaddhā jalāśayāḥ ||
1.6.24ab darpitā dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ |
1.6.24cd rodhrapriyaṅgupunnāgāḥ puṣpitā himasāhvaye ||
1.6.25ab śiśire śītam adhikaṃ vātavṛṣṭyākulā diśaḥ |
1.6.25cd śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ ||
1.6.26ab siddhavidyādharavadhūcaraṇālaktakāṅkite |
1.6.26cd malaye candanalatāpariṣvaṅgādhivāsite ||
1.6.27ab vāti kāmijanānandajanano 'naṅgadīpanaḥ |
1.6.27cd dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ ||
1.6.28ab diśo vasante vimalāḥ kānanair upaśobhitāḥ |
1.6.28cd kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ ||
1.6.29ab kokilāṣaṭpadagaṇair upagītā manoharāḥ |
1.6.29cd dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ ||
1.6.30ab grīṣme tīkṣṇāṃśur ādityo māruto nairṛto 'sukhaḥ |
1.6.30cd bhūs taptā saritas tanvyo diśaḥ prajvalitā iva ||
1.6.31ab bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ |
1.6.31cd dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ ||
1.6.32ab prāvṛṣy ambaram ānaddhaṃ paścimānilakarṣitaiḥ |
1.6.32cd ambudair vidyududdyotaprasrutais tumulasvanaiḥ ||
1.6.33ab komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī |
1.6.33cd kadambanīpakuṭajasarjaketakibhūṣitā ||
1.6.34ab tatra varṣasu nadyo 'mbhaśchanno{O.-t}khātataṭadrumāḥ |
1.6.34cd vāpyaḥ protphullakumudanīlotpalavirājitāḥ ||
1.6.35ab bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā |
1.6.35cd nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ ||
1.6.36ab babhrur uṣṇaḥ śarady arkaḥ śvetābhravimalaṃ nabhaḥ |
1.6.36cd tathā sarāṃsy amburuhair bhānti haṃsāṃsaghaṭṭitaiḥ ||
1.6.37ab paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ |
1.6.37cd bāṇasaptāhvabandhūkakāśāsanavirājitā ||
1.6.38 svaguṇair atiyukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām ||
1.6.39ab hared vasante śleṣmāṇaṃ pittaṃ śaradi nirharet |
1.6.39cd varṣāsu śamayed vāyuṃ prāgvikārasamucchrayāt ||

iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma ṣasṭho 'dhyāyaḥ ||

saptamo 'dhyāyaḥ |

1.7.1 athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.7.2 yathovāca bhagavān dhanvantariḥ ||
1.7.3 yantraśatamekottaraṃ atrahastameva pradhānatamaṃ yantrāṇāmavagaccha (?.kiṃ kāraṇaṃ yasmāddhastādṛte yantrāṇāmapravṛttireva ) tadadhīnatvād yantrakarmaṇām ||
1.7.4 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi ||
1.7.5 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti ||
1.7.6 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ panñcaviṃśatirupayantrāṇi ||
1.7.7 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe ||
1.7.8 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaś ca kārayet ||
1.7.9ab samāhitāni yantrāṇi kharaślakṣṇamukhāni ca |
1.7.9cd sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet ||
1.7.10 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavadāvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
1.7.11 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhvataḥ tau svaṅnāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete ||
1.7.12 tālayantre dvādaśāṅgule matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham ||
1.7.13 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca | tatra bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi coprariṣṭād vakṣyāmaḥ ||
1.7.14 śalākāyantrāṇy api nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇoṣṭhaṃ añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||
1.7.15 upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti ||
1.7.16ab etāni dehe sarvasmin dehasyāvayave tathā |
1.7.16cd saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet ||
1.7.17 yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ ||
1.7.18ab svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān |
1.7.18cd asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
1.7.19 tatra atisthūlaṃ asāraṃ atidīrghaṃ atihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśam iti dvādaśa yantradoṣāḥ ||
1.7.20ab etair doṣair vinirmuktaṃ yantramaṣṭādaśāṅgulam |
1.7.20cd praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
1.7.21ab dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ kaṅkamukhādibhiḥ |
1.7.21cd nirharet tu śanaiḥ śalyaṃ śa(ā.śā)strayuktivyapekṣayā ||
1.7.22ab ni(ā.vi)vartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt ||
1.7.22cd yantreṣv ataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv adhi(ā.vi)kāri caiva ||

iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāma saptamo 'dhyāyaḥ ||

aṣṭamo 'dhyāyaḥ |

1.8.1 athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.8.2 yathovāca bhagavān dhanvantariḥ ||
1.8.3 viṃśatiḥ śāstrāṇi tadyathā maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadantaśaṅkveṣaṇya iti ||
1.8.4 tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca sūcīkuśapatrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuś cāharaṇe eṣaṇyeṣaṇe ānulobhye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākkhyātaḥ ||
1.8.5 teṣamatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastāmitarahastamadhyamāṅgulyā'ṅguṣṭhaviṣṭabdhayā'bhihanyāt ārākarapatraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt ||
1.8.6 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
1.8.7 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante (? pradeśinyagraparvapradeśapramāṇā mudrikā daśāṅgulā śarārimukhī sā ca kartarīti kathyate |) śeṣāṇi tu ṣaḍaṅgulāni ||
1.8.8 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat ||
1.8.9 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃ ityaṣṭau śastradoṣāḥ | ato viparītaguṇamādadīta anyatra karapatrāt taddhi kharadhāramasthicchedanārtham//
1.8.10 tatra dhārā bhedanānāṃ māsūrī lekhanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānāmardhakaiśikīti ||
1.8.11 baḍiśaṃ dantaśaṅkuś cānatāgre | tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (? gaṇḍūpadākāramukhī ca ) ||
1.8.12 teṣāṃ pāyanā trividhā kśārodakataileṣu | tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu ||
1.8.13 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti ||
1.8.14 bhavati cātra |
1.8.14ab yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam |
1.8.14cd sugṛhītaṃ pramāṇena tadā karmasu yojayet ||
1.8.15 anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukognikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti ||
1.8.16ab śiṣūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet |
1.8.16cd tvaksārādicaturvargaṃ chedye ca buddhimān ||
1.8.17ab āhāryacchedyabhedyeṣu nakhaṃ śakyeṣu yojayet |
1.8.17cd vidhiḥ pravakṣyate paś cāt kṣāravahnijalaukasām ||
1.8.18ab ye syur mukhagatā rogā netravartmagatāś ca ye |
1.8.18cd gojīśephālikāśākapatrair visrāvayet tu tān ||
1.8.19ab eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ |
1.8.19cd śastrāṇy etāni matimān śuddhaśaikyāyasāni tu |
1.8.19ef kārayet karaṇaprāptaṃ karmāraṃ karmakovidam ||
1.8.20ab prayogajñasya vaidyasya siddhir bhavati nityaśaḥ |
1.8.20cd tasmāt paricayaṃ kuryāc chastrāṇāṃ grahaṇe sadā ||

iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyo nāmāṣṭamo 'dhyāyaḥ ||

navamo 'dhyāyaḥ |

1.9.1 athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.9.2 yathovāca bhagavān dhanvantariḥ ||
1.9.3 adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet | snehādiṣu chedyādīṣu ca karmapatham upadiśet | subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati ||
1.9.4 tatra puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyāṃ udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānabastivraṇabastipīḍanayogyām iti ||
1.9.5 bhavataś cātra |
1.9.5ab evam ādiṣu medhāvī yogyārheṣu yathāvidhi |
1.9.5cd dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu ||
1.9.6ab tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu |
1.9.6cd yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret ||

iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma navamo 'dhyāyaḥ ||

daśamo 'dhyāyaḥ |

1.10.1 athāto viśikhānupraveśanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.10.2 yathovāca bhagavān dhanvantariḥ ||
1.10.3 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā ṣucinā śuklavastraparihitena chatravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena niśikhā'nupraveṣṭavyā ||
1.10.4 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ityeke tat tu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti ||
1.10.5 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ityevamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvād ayaḥ sparśaviśeṣā jvaraśophādeṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān | ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt ||
1.10.6 bhavati cātra |
1.10.6ab mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca |
1.10.6cd tathā duṣparimṛṣṭāś ca mohayeyuś cikitsakam ||
1.10.7 yāpayet asādhyān nopakramet parisaṃvatsarotthitāṃś ca vikārān prāyaśo varjayet ||
1.10.8 tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti | tad yathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadrubalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānāmanātmavatāmanāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti ||
1.10.9 bhavati cātra |
1.10.9ab strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet |
1.10.9cd dattaṃ ca tābhyo nādeyam annād anyad bhiṣagvaraiḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viśikhānupraveśanīyo nāma daśamo 'dhyāyaḥ ||

ekādaśo 'dhyāyaḥ |

1.11.1 athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.11.2 yathovāca bhagavān dhanvantariḥ ||
1.11.3 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāttridoṣaghnavādviśeṣakriyāvacāraṇācca ||
1.11.4 tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ ||
1.11.5 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ ||
1.11.6 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca ||
1.11.7 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānamuktam ||
1.11.8 pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate ||
1.11.9 ahitastu raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo 'nyebhyaś caivaṃvidhebhyaḥ ||
1.11.10 taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra ||
1.11.11 athetarastrividho mṛdurmadhyastīkṣṇaś ca | taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya nilanālair ādīpayet | athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca | athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraś ca kośātakīḥ samūlaphalapatraśākhā dahet | tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet | sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvidhiśrayet | tata eva cakṣārodakāt kuḍavamadhyardhaṃ vā'panayet | tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatamaprmattaś cainamavaghaṭṭayan vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainamāgatapākamavatāryānuguptamāyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ ||
1.11.12 eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo sṛduḥ ||
1.11.13 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ | sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ ||
1.11.14 teṣāṃ yathāvyādhibalam upayogaḥ ||
1.11.15 kṣīṇabale tu kṣārodakamāvapedbalakaraṇārtham ||
1.11.16 bhavataś cātra |
1.11.16ab naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ |
1.11.16cd aviṣyandī śivaḥ śīghraḥ kṣāro hy aṣṭaguṇaḥ smṛtaḥ ||
1.11.17ab atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ |
1.11.17cd sāndratāpakvatā hīnadravyatā doṣa ucyate ||
1.11.18 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasaṃbhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta ||
1.11.19ab tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam |
1.11.19cd tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ ||
1.11.20ab atha cet sthiramūlatvāt kṣāradagdhaṃ ca śīryate |
1.11.20cd idamālepanaṃ tatra samagramavacārayet ||
1.11.21ab amlakāñjikabījāni tilān madhukam eva ca |
1.11.21cd prapeṣya samabhāgāni tenainamanulepayet ||
1.11.22ab tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ |
1.11.22cd rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ ||
1.11.23ab āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati |
1.11.23cd evaṃ cen manyase vatsa procyamānaṃ nibodha me ||
1.11.24ab kaṭukas tatra bhūyiṣṭho lavaṇo 'nurasas tathā |
1.11.24cd amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ ||
1.11.25ab mādhuyaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati |
1.11.25cd mādhuryācchamamāpnoti vahniradbhir ivāplutaḥ ||
1.11.26 tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca || hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca || atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syur maraṇaṃ vā ||
1.11.27 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathādoṣaṃ yathāvyādhi copakramet ||
1.11.28 atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ ||
1.11.29 tathā marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt ||
1.11.30 tatra kṣārasādhyeṣv api vyādhiṣu śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ ca kṣāro na sādhayati ||
1.11.31 bhavati cātra |
1.11.31ab viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ |
1.11.31cd sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne kṣārapākavidhirnāmaikādaśo 'dhyāyaḥ ||

dvādaśo 'dhyāyaḥ |

1.12.1 athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.12.2 yathovāca bhagavān dhanvantariḥ ||
1.12.3 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇāmapunarbhāvādbheṣajaśastrakṣārair asādhyānāṃ satsādhyatvāc ca ||
1.12.4 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca | tatra pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām ||
1.12.5 tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā ||
1.12.6 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ (? karma kurvīta) aśmarībhagandarārśomukharogeṣv abhuktavataḥ ||
1.12.7 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusandhyasthiṣv api va pratiṣiddho 'gniḥ ||
1.12.8 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatā'lpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasannirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca sandhyasthidagdhe ||
1.12.9 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛvā vartmaromakūpān (? dahet ) ||
1.12.10 tvaṅnāṃsasirāsnāyusandhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasupramāṃse vraṇe granthyarśo 'rbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
1.12.11 tatra valaya-bindu-vilekhā-pratisāraṇānīti dahanaviśeṣāḥ ||
1.12.12 bhavati cātra |
1.12.12ab rogasya saṃsthānamavekṣya samyaṅgarasya marmāṇi balābalaṃ ca |
1.12.12cd vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyed bhiṣagagnikarma ||
1.12.13 tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ ||
1.12.14 athemānagninā pariharet pittaprakṛtimantaḥśoṇitaṃ bhinnakoṣṭhamanuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrumanekavraṇapīḍitamasvedyāṃś ceti ||
1.12.15 ata ūrdhvamitarathādagdhalakṣaṇaṃ vakṣyāmaḥ | tatra snigdhaṃ rūkṣaṃ va+āśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīnanupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti ||
1.12.16 tatra pluṣṭaṃ durdagdhaṃ samyagdagdhamatidagdhaṃ ceti caturvidhamagnidagdham | tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddrudagdhaṃ samyagdgdhamanavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusandhyasthivyāpādanamatimātraṃ jvaradāhapipāsāmūrcchāś copadravā bhavanti vraṇaś cāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati | tadetaccaturvidhamagnidagdhalakṣaṇamātmakarmaprasādhakaṃ(ā.naṃ)bhavati ||
1.12.17 bhavati cātra |
1.12.17ab agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati |
1.12.17cd tatastenaiva vegena pittamasyābhyudīryate ||
1.12.18ab tulyavīrye ubhe hyete rasato dravyatas tathā |
1.12.18cd tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate |
1.12.19ab sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate ||
1.12.19cd dagdhasyopaśamārthāya cikitsā saṃpravakṣyate ||
1.12.20ab pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham |
1.12.20cd śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam ||
1.12.21ab prakṛtyā hyudakaṃ śītaṃ skandayatyatiśoṇitam |
1.12.21cd tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana ||
1.12.22ab śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryād bhiṣak punaḥ |
1.12.22cd ghṛtālepanasekāṃstu śītānevāsya kārayet ||
1.12.23ab samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ |
1.12.23cd sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayed bhiṣak ||
1.12.24ab grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet |
1.12.24cd pittavidradhivaccainaṃ santatoṣmāṇamācaret ||
1.12.25ab atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām |
1.12.25cd kriyāṃ kuryād bhiṣak paś cācchālitaṇḍulakaṇḍanaiḥ ||
1.12.26ab tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet |
1.12.26cd vraṇaṃ guḍūcīpatrair vā chādayed athavaudakaiḥ ||
1.12.27ab kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat |
1.12.27cd madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā ||
1.12.28ab mañjiṣṭhāṃ cadanaṃ mūrvāṃ piṣṭvā sarpir vipācayet |
1.12.28cd sarveṣāmagnidagdhānām etad ropaṇam uttamam ||
1.12.29ab snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet |
1.12.29cd ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam ||
1.12.30ab śvasiti kṣauti cātyarthamatyādhamati kāsate |
1.12.30cd cakṣuṣoḥ paridāhaś ca rāgaś caivopajāyate ||
1.12.31ab sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca |
1.12.31cd tathaiva ca rasān sarvān śrutiś cāsyopahanyate ||
1.12.32ab tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrcchati |
1.12.32cd dhūmopahata ityevaṃ śṛṇu tasya cikitsitam ||
1.12.33ab sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā |
1.12.33cd madhurāmlau rasau vā'pi vamanāya pradāpayet ||
1.12.34ab vamataḥ koṣṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
1.12.34cd vidhinā'nena śāmyanti sadanakṣavathujvarāḥ ||
1.12.35ab dāhamūrcchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ |
1.12.35cd madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ ||
1.12.36ab samyaggṛhṇātīndriyārthān manaś cāsya prasīdati |
1.12.36cd śirovirecanaṃ cāsmai dadyādyogena śāstravit ||
1.12.37ab dṛṣṭirviśudhyate cāsya śirogrīvaṃ ca dehinaḥ |
1.12.37cd avidāhi laghu snigdhamāhāraṃ cāsya kalpayet ||
1.12.38ab uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā |
1.12.38cd śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate ||
1.12.39ab tathā'titejasā dagdhe siddhirnāsti kathaṃcan |
1.12.39cd indravajrāgnidaghe 'pi jīvati pratikārayet ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne 'gnikarmavidhair nāma dvādaśo 'dhyāyaḥ ||

trayodaśo 'dhyāyaḥ |

1.13.1 athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.13.2 yathovāca bhagavān dhanvantariḥ ||
1.13.3 nṛpāḍhya bāla sthavira bhīru durbala nārī sukumārāṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ ||
1.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukolābubhir avasecayet (snigdhaśītarūkṣatvāt ) sarvāṇi sarvair vā ||
1.13.5 bhavanti cātra |
1.13.5ab uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam |
tasmād vātopasṛṣṭe tu hitaṃ tad avasecane ||
1.13.6 śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitā sā tv avasecane ||
1.13.7 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam |
tasmāc chleṣmopasṛṣṭe tu hitaṃ tad avasecane ||
1.13.8 tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayā'lābvā ||
1.13.9 jalam āsām āyur iti jalāyukāḥ jalam āsām oka iti jalaukasaḥ ||
1.13.10 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ ||
1.13.11 tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti | tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavad āyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiś citritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī gocandaneti | tābhir daṣṭe puruṣe daśe śvayathur atimātraṃ kaṇḍūrmūrcchā jvaro dāhaś chardir madaḥ sadanam iti liṅgāni bhavanti | tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ | indrāyudhādaṣṭam asādhyam | ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
1.13.12 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṭṣhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dirghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇā'niṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapatravarṇā'ṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ ||
1.13.13 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhvanti | tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca sabiṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣv ambhaḥsu ca nirviṣāḥ ||
1.13.14 bhavati cātra |
1.13.14 kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu |
na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ ||
1.13.15 tāsāṃ grahaṇamārdracarmaṇā anyair vā prayogair gṛhṇīyāt ||
1.13.16 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkam āvāpya nidadhyāt bhakṣyārthe cāsām upaharec chaivalaṃ vallūram audakāṃś ca kandāṃś cūrṇīkṛtya śayyārthaṃ tṛṇam audakāni ca patrāṇi tryahāt tryahāc cābhyo 'nyaj jalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrāc ca ghaṭam anyaṃ saṃkrāmayet ||
1.13.17 bhavati cātra |
1.13.17 sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ ||
1.13.18 atha jalaukovasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tam avakāśaṃ mṛdgomayacūrṇair yady arujaḥ syāt | gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet | ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukham apāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyāc chastrapadāni vā kurvīta yady evam api na gṛhṇīyāt tadā'nyāṃ grāhayet ||
1.13.19 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyād gṛhṇātīti cārdravastrāvac channāṃ dhārayet secayec ca ||
1.13.20 daṃśe todakaṇḍuprādurbhāvair jānīyāc chuddham iyam ādatta iti śuddham ādadānām apanayet atha śoṇitagandhena na muñcen mukham asyāḥ saindhavacūrṇenāvakiret ||
1.13.21 atha patiatāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomamanumārjayed āmukhāt vāmayet tāvadyāvat samyagv āntaliṅgānīti | samyag vāntā salilasarakanyastā bhoktukāmā satī caret | yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet | durvāntāyā vyādhirasādhya indramado (ā.raktamado) nāma bhavati | atha suvāntāṃ pūrvavat sannidadhyāt ||
1.13.22 śoṇitasya ca yogāyogān avekṣya śatadhautaghṛtābhyaṅgas tat picudhāraṇaṃ vā jalaukovraṇān madhunā'vaghaṭṭayet śitābhir adbhiś ca pariṣecayed badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyādit ||
1.13.23 bhavati cātra |
1.13.23b kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam |
jalaukasāṃ ca yo vetti tat sādhyān sa jayed gadān ||

iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo nāma trayodaśo 'dhyāyaḥ ||

caturdaśo 'dhyāyaḥ |

1.14.1 athātaḥ śoṇitavarṇanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.14.2 yathovāca bhagavān dhanvantariḥ ||
1.14.3 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya vā'nekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāccaturviṃśtiṃdhamanīranupraviśyor dhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā | tasya śarīramanusarato 'numānād gatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti | atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate ||
1.14.4 sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
1.14.5 bhavataś cātra |
1.14.5ab rañjitāstejasā tvāpaḥ śarīrasthena dehinām |
1.14.5cd avyāpannāḥ prasannena raktamityabhidhīyate ||
1.14.6ab rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate |
1.14.6cd tadvarṣāddvyādaśādūrdhvaṃ yāti pañcāśataḥ kṣayam ||
1.14.7 ārtavaṃ śoṇitaṃ tvāgneyaṃ agnīṣomīyatvād garbhasya ||
1.14.8 pāñcabhautikaṃ tvapare jīvaraktamāhurācāryāḥ ||
1.14.9ab vesratā dravatā rāgaḥ spandanaṃ laghutā tathā |
1.14.9cd bhūmyādīnāṃ guṇā hyete dṛśyante cātra śoṇite ||
1.14.10ab rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate |
1.14.10cd medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate ||
1.14.11 tatraiṣāṃ (? sarva ) dhātūnāmannapānarasaḥ prīṇayitā ||
1.14.12ab rasajaṃ puruṣaṃ vidyādrasaṃ rakṣetprayatnaḥ |
1.14.12cd annātpānācca matimānācārāccāpyatandritaḥ ||
1.14.13 tatra rasa gatau dhātuḥ aharahargacchatītyato rasaḥ ||
1.14.14 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam ||
1.14.15 bhavati cātra |
1.14.15ab aṣṭādaśasahasrāṇi saṅkhyā hy asmin samuccaye |
1.14.15cd kalānāṃ navatiḥ proktā svatantraparatantrayoḥ ||
1.14.16 sa śabdārcirjalasantānavadaṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam ||
1.14.17 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti ||
1.14.18 yathā hi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naivā(ā.naiva cā)stīti athavā'(? ca)sti satāṃ bhāvānāmabhivyaktir iti kṛ(ā.jñā)tvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapatrakeśare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānāmapi vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām | (? rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati ||
1.14.19 sa evānnaraso vṛddhānāṃ (? jarā)paripakvaśarīratvād aprīṇano bhavati ||
1.14.20 ta ete śrīradhāraṇāddhātava ity ucyante ||
1.14.21 teṣāṃ kṣayavṛddhī śoṇitanimitte tasmāt tad adhikṛtya vakṣyāmaḥ | tatra phanilamaruṇaṃ kṛṣṇaṃ parūṣaṃ tanu śīghragamaskandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca sannipātaduṣṭaṃ (? pittavadraktenātikṛṣṇaṃ ca) dvidoṣaliṅgaṃ saṃsṛṣṭaṃ | (? jīvaśoṇitamanyatra vakṣyāmaḥ )//
1.14.22 indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt ||
1.14.23 visrāvyāṇyanyatra vakṣyāmaḥ ||
1.14.24 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ ||
1.14.25 tatra śastravisrāvaṇaṃ dvividhaṃ pracchānaṃ sirāvyadhanaṃ ca ||
1.14.26 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samamanavagāḍhamanuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusandhīnāṃ cānupaghāti ||
1.14.27 tatra durvine durviddhe śītavātayor asvinne bhuktamātre skandatvāc choṇitaṃ na sravatyalpaṃ vā sravati ||
1.14.28ab madamūrcchāśramārtānāṃ vātaviṇmūtrasaṃginām |
1.14.28cd nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate ||
1.14.29 tad duṣṭaṃ śoṇitamanirhriyamāṇaṃ kaṇḍūśopharāgadāhapākavedanā janayet ||
1.14.30 atyuṣṇe 'tisvinne 'tividdhe 'jñair vasrāvitamatipravartate tad atipravṛttaṃ śiro 'bhitāpamāndhyamadhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātamekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati ||
1.14.31 bhavanti cātra |
1.14.31ab tasmānna śite nātyuṣṇe nāsvinne nātitāpite |
1.14.31cd yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
1.14.32ab samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate |
1.14.32cd śuddhaṃ tadā vijānīyāt samyagvisrāvitaṃ ca tat ||
1.14.33ab lāghavaṃ vedanāśāntirvyādhervegaparikṣayaḥ |
1.14.33cd samyagvisrāvite liṅgaṃ prasādo manasas tathā ||
1.14.34ab tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye |
1.14.34cd raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
1.14.35 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiś caturbhiḥ samastair vā cūrṇīkṛtair lavanātailapragāḍhair vraṇamukhamavagharṣayed evaṃ samyak pravartate ||
1.14.36 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītāccchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiś copācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanādanantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣirayūṣarasaiḥ susnigdhaiś cāśnīyāt upadravāṃś ca yathāsvam upacaret ||
1.14.37ab dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ |
1.14.37cd pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnaḥ ||
1.14.38ab taṃ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ |
1.14.38cd īṣadamlair anamlair vā bhojanaiḥ samupācaret ||
1.14.39ab caturvidhaṃ yad etad dhi rudhirasya nivāraṇam |
1.14.39cd saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
1.14.40ab vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam |
1.14.40cd tathā saṃpācayed bhasma dāhaḥ saṃkocayet sirāḥ ||
1.14.41ab askandamāne rudhire saṃdhānāni prayojayet |
1.14.41cd saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret |
1.14.42ab kalpair etais tribhir vaidyaḥ prayateta yathāvidhi |
1.14.42cd asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
1.14.43ab śeṣadoṣe yato rakte na vyādhirativartate |
1.14.43cd sāvaśeṣe tataḥ stheyaṃ na tu kuryād atikramam ||
1.14.44ab dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
1.14.44cd tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ ||
1.14.45ab srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile |
1.14.45cd śophaṃ satodaṃ loṣṇena sarpiṣā pariṣecayet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne śoṇitavarṇanīyo nāma caturdaśo 'dhyāyaḥ ||

pañcadaśo 'dhyāyaḥ |

1.15.1 athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.15.2 yathovāca bhagavān dhanvantariḥ ||
1.15.3 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya ||
1.15.4.1 tatra praspandanodvahanapūranāvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati ||
1.15.4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇā'nugrahaṃ karoti ||
1.15.4.3 sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇā'nugrahaṃ karoti ||
1.15.5 rasas tuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭim asthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇam asthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca ||
1.15.6 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca bastipūraṇavikledakṛn mūtraṃ svedaḥ kledatvaksaukumāryakṛt ||
1.15.7 raktalakṣaṇam ārtavaṃ garbhakṛc ca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti ||
1.15.8 tatra vidhivat parirakṣaṇaṃ kurvīta ||
1.15.9 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatā'lpāvāktvam apraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye rūkṣatā'ntardāha āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca ||
1.15.10 tatra svayonivardhanāny eva pratīkāraḥ ||
1.15.11 rasakṣaye hṛtpīḍā kampaśūnyātās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥ kakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanā'śaktirmaithune cirād vā prasekaḥ praseke cālparaktaśukradarśanam ||
1.15.12 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ ||
1.15.13 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye bastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ | svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca ||
1.15.14 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ | stanyakṣaye stnayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ | garbhakṣaye garbhāspandanamanunnatakukṣitā ca tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyānnopayogaś ceti ||
1.15.15 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ | vṛddhiḥ punar eṣāṃ svayonivardhanātyupasevanād bhavati | tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrcchā balahānir indriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravam avasādas tandrā nidrā sandhyasthiviśleṣaś ca ||
1.15.16 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīmatiprādurbhāvaṃ ca ||
1.15.17 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca svedastvaco daugandhyaṃ kaṇḍūṃ ca ||
1.15.18 ārtavam aṅgamardam atipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhur muhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca ||
1.15.19 teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayād aviruddhaiḥ kriyāviśeṣaiḥ prakurvīt ||
1.15.20ab pūrvaḥ pūrvo 'tivṛddhatvād vardhayed dhi paraṃ param |
1.15.20cd tasam ātipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam ||
1.15.21 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ | tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastad eva balam ity ucyate svaśāstrasiddhāntāt ||
1.15.22 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānām ābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir bhavati ||
1.15.23 bhavanti cātra |
1.15.23ab ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram |
1.15.23cd viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamutttamam ||
1.15.24ab dehaḥ sāvayavas tena vyāpto bhavati dehinām |
1.15.24cd tadabhāvāc ca śīryante śarīrāṇi śarīriṇām ||
1.15.25 abhighātāt kṣayāt kopāc chokādd hyānāc chramāt kṣudhaḥ |
1.15.25ab ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam |
1.15.25cd tejaḥ samīritaṃ tasmād visraṃsayate dehinaḥ ||
1.15.26-27 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyā'(O.kriyā)sannirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣaye ||
1.15.28 bhavanti cātra |
1.15.28ab trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ |
1.15.28cd viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ |
1.15.28ef aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam ||
1.15.29ab gurutvaṃ stabdhatā'ṇgeṣu glānirvarṇasya bhedanam |
1.15.29cd tandrā nidrā vātaśopho balavyāpadi lakṣaṇam ||
1.15.30ab mūrcchā māṃsakṣāyo mohaḥ pralāpo 'jñānam eva ca |
1.15.30cd pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye ||
1.15.31 tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet ||
1.15.32ab doṣadhātumalakṣīṇo balakṣīṇi'pi vā naraḥ |
1.15.32cd svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati ||
1.15.33ab yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ |
1.15.33cd tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati ||
1.15.34ab yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet |
1.15.34cd prakṣiṇaṃ ca balaṃ yasya nāsu śakyaś cikitsitum ||
1.15.35 rasanimittam eva sthaulyaṃ kārśyaṃ ca | tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgartvāccālpavyavāyo bhavati āvṛtamārgatvād eva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ prāpya pañcatvam upayāti sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasāṃ atas tasyotpattihetuṃ pariharet | utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivadupayogo vyāyāmo lekhanabastyupayogaś ceti ||
1.15.36 tatra punar vātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāman nalpatvān na prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavanty alpaprāṇatvāt atas tasyotpattihetuṃ pariharet | utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇām anyāsaṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti ||
1.15.37 yaḥ punar ubhayasādhāraṇāny āseveta tasyān narasaḥ śarīram anukrāman samān dhātūn upacinoti samadhātutvān madhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti ||
1.15.38 bhavanti cātra |
1.15.38ab atyantagarhitāv etau sadā sthūlakṛśau narau |
1.15.38cd śreṣṭho madhyaśarīras tu kṛśaḥ sthūlāt tu pūjitaḥ ||
1.15.39ab doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā |
1.15.39cd iddhaḥ svatejasā vahnir ukhāgatam ivodakam ||
1.15.40ab vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
1.15.40cd doṣadhātumalānāṃ tu parimāṇaṃ na vidyate ||
1.15.41ab eṣāṃ samatvaṃ yac cāpi bhiṣagbhir avadhāryate |
1.15.41cd na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā ||
1.15.42ab doṣādīnāṃ tv asamatām anumānena lakṣayet |
1.15.42cd aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak ||
1.15.43ab svasthasya rakṣaṇaṃ kuryād asvasthasya tu buddhimān |
1.15.43cd kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
1.15.43ef tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇam ||
1.15.44ab samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
1.15.44cd prasannātmendriyamanāḥ svasthā ity abhidhīyate ||

iti suśrutasaṃhitāyāṃ sūtrasthāne doṣadhātumalakṣayavṛddhivijñānīyo nāma pañcadaśo 'dhyāyaḥ ||

ṣoḍaśo 'dhyāyaḥ |

1.16.1 athātaḥ karṇavyadha bandha vidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.16.2 yathovāca bhagavān dhanavatariḥ ||
1.16.3 rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete | tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradharāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣag vāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastena rju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet ||
1.16.4 śoṇita bahutvena vedanayā cānyadeśaviddham iti jānīyāt nirupadravatayā taddeśaviddham iti ||
1.16.5 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti | tatra kālikāyāṃ jvaro dāhaḥ śvayathur vedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti | teṣu yathāsvaṃ pratikurvīta ||
1.16.6 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍa mūla mañjiṣṭhā yava tila kalkair madhughṛtapragāḍhair ālepayet tāvad yāvat surūḍha iti surūḍhaṃ cainaṃ punar vidhyet vidhānaṃ tu pūrvoktam eva ||
1.16.7 tatra samyagviddham āmatailena pariṣecayet tryahāt tryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tam eva ||
1.16.8 atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghuvardhanakaṃ kuryāt ||
1.16.9ab evaṃ vivardhitaḥ karṇaś chidyate tu dvidhā nṛṇām |
doṣato vā'bhighātād vā sandhānaṃ tasya me śṛṇu ||
1.16.10 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ | tad yathā nemisandhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasandhiko 'rdhakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti | teṣu pṛthulāyatasamobhayapālir nemisandhānakaḥ vṛttāyatasamobhayapālir utpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālir āsaṅgimaḥ bāhya dīrghaikapālir gaṇḍakarṇaḥ | apālir ubhayato'py āhāryaḥ pīṭhopamapālir ubhayataḥ kṣīṇaputrikāśrito nirvedhimaḥ | sthūlāṇusamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ | kapāṭasandhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasandhikaḥ | tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir utsannapālir itarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālir vallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti | baddheṣv api tu śopha dāha rāga pāka piḍakā srāva yuktā na siddhim upayānti ||
1.16.11 bhavanti cātra |*
    • These verses in A (from bhavanti cātra to śāstravit) are absent from the Nepalese MSS and were probably absent in the version of the Suśrutasaṃhitā commented on by Cakrapāṇi, who cited them in his commentary as being "read by some" in regard to the joins (sandhāna) they describe.
1.16.11ab yasya pālidvayam api karṇasya na bhaved iha |
1.16.11cd karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet ||
1.16.12ab bāhyāyām iha dīrghāyāṃ sandhir ābhyantaro bhavet |
1.16.12cd ābhyantarāyāṃ dīrghāyāṃ bāhyasandhir udāhṛtaḥ ||
1.16.13ab ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā |
1.16.13cd tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet ||
1.16.14ab gaṇḍād utpāṭya māṃsena sānubandhena jīvatā |
1.16.14cd karṇapālīm āpāles tu kuryān nirlikhya śāstravit ||
1.16.15 ato nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataś cātropaharet surāmaṇḍaṃ kṣīram udakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti | tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitam avekṣya duṣṭam aduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punar avalikhyānunnatam ahīnam aviṣamaṃ ca karṇasandhiṃ sanniveśya sthitaraktaṃ sandadhyāt | tato madhughṛtenābhyajya picuprotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍhaman atiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśed dvivraṇīyoktena ca vidhānenopacaret ||
1.16.16 bhavati cātra |
vighaṭṭanaṃ divāsvapnaṃ vyāyāmam atibhojanam |
vyavāyam agnisaṃtāpaṃ vākśramaṃ ca vivarjayet ||
1.16.16.1ab(?āmatailaparīṣekaṃ trirātramavacārayet |
1.16.16.1cd tatas tailena saṃsṛṣṭaṃ tryahādapanayet picum ||)
1.16.17 na cāśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti ||
1.16.18 āmatailena trirātraṃ pariṣecayet trirātrāc ca picuṃ parivartayet | sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiś śanair abhivardhayet | ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaś chidyate vā ||
1.16.19 athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ | tad yathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpis tailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt ||
1.16.20sveditonmarditaṃ karṇaṃ snehenaitena yojayet |
ato 'nupadravaḥ samyag balavāṃś ca vivardhate ||
1.16.21 yavāśvagandhāyaṣṭyāhvais tilaiś codvartanaṃ hitam |
śatāvaryaśvagandhābhyāṃ payasyair aṇḍajīvanaiḥ ||
1.16.22 tailaṃ vipakvaṃ sakṣīram abhyaṅgāt pālivardhanam |
ye tu karṇā na vardhante svedasnehopapāditāḥ ||
1.16.23 teṣām apāṅgadeśe tu kuryāt pracchānam eva tu |
1.16.23cd bāhyacchedaṃ na kurvīta vyāpadaḥ syus tato dhruvāḥ ||
1.16.24baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet |
āmakośī samādhmātaḥ kṣipram eva vimucyate ||
1.16.25jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayec chanaiḥ ||
1.16.26.0amitāḥ karṇabandhās tu vijñeyāḥ kuśalair iha |
yo yathā suviśiṣṭaḥ syāt taṃ tathā viniyojayet ||
1.16.26.1(karṇapālyāmayān nṝṇāṃ punar vakṣyāmi suśruta |
karṇapalyāṃ prakupaitā vātapittakaphās trayaḥ ||
1.16.26.3dvidhā vāpy atha saṃsṛṣṭāḥ kurvanti vividhā rujaḥ |
visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike ||
dāhavisphoṭajananaṃ śophaḥ pākaś ca paittike |
kaṇḍūḥ saśvayathuḥ stambho gurutvaṃ ca kaphātmake ||
1.16.26.4 yathādoṣaṃ ca saṃśodhya kuryāt teṣāṃ cikitsitam |
svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ ||
1.16.26.5mṛdvīṃ kriyāṃ bṛṃhaṇīyair yathāsvaṃ bhojanais tathā |
ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartum arhati ||
1.16.26.6ata ūrdhvaṃ nāmaliṅgair vakṣye pālyām upadravān |
atpāṭakaś cotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam ||
1.16.26.7avamanthaḥ sakaṇḍūko granthiko jambulas tathā |
srāvī ca dāhavāṃś caiva śṛṇveṣāṃ kramaśaḥ kriyām ||
1.16.26.8 apāmārgaḥ sarjarasaḥ pāṭalālakucatvacau |
utpāṭake pralepaḥ syāt tailam ebhiś ca pācayet ||
1.16.26.9 śampākaśigrupūtīkān godhāmedo 'tha tadvasām |
vārāhaṃ gavyam aiṇeyaṃ pittaṃ sarpiś ca saṃsṛjet ||
1.16.26.10 lepam utpuṭake dadyāt tailam ebhiś ca sādhitam |
gaurīṃ sugandhāṃ saśyāmām anantāṃ taṇḍulīyakam |
1.16.26.11 śyāve pralepanaṃ dadyāt tailam ebhiś ca sādhitam |
pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathā syād uṣṇakāñjikam ||
1.16.26.12 dadyāl lepaṃ sakaṇḍūke tailam ebhiś ca sādhitam |
vraṇībhūtasya deyaṃ syād idaṃ tailaṃ vijānatā ||
1.16.26.13 madhukakṣīrakākolījīvakādyair vipācitam |
godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtabṛṃhaṇe ||
1.16.26.14 pralepanam idaṃ dadyād avasicyāvamanthake |
prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavam eva ca ||
1.16.26.15 tailam ebhiś ca saṃpakvaṃ śṛṇu kaṇḍūmataḥ kriyām |
sahadevā viśvadevā ajākṣīraṃ sasaindhavam |
etair ālepanaṃ dadyāt tailam ebhiś ca sādhitam ||
1.16.26.16 granthike guṭikāṃ pūrvaṃ srāvayed avapāṭya tu |
tataḥ saindhavacūrṇaṃ tu ghṛṣṭvā lepaṃ pradāpayet ||
1.16.26.17 likhitvā tatsrutaṃ ghṛṣṭvā cūrṇair lodhrasya jambule |
kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayet tataḥ ||
1.16.26.18 madhuparṇī madhūkaṃ ca ma madhukaṃ madhunā saha |
lepaḥ srāviṇi dātavyas tailam ebhiś ca sādhitam ||
1.16.26.19 pañcavalkaiḥ samadhukaiḥ piṣṭais taiś ca ghṛtānvitaiḥ |
jīvakādyaiḥ sasarpiṣkair dahyamānaṃ pralepayet ||)
viśleṣitāyās tv atha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||
1.16.28 tena pramāṇena hi gaṇḍapārśvād
utkṛtya baddhaṃ tv atha nāsikāgram |
vilikhya cāśu pratisaṃdadhīta
tat sādhubandhair bhiṣag apramattaḥ ||
1.16.29 susaṃhitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya baddhvā |
pronnamya cainām avacūrṇayet tu
pataṅgayaṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā sitena
tailena siñced asakṛt tilānām |
ghṛtaṃ ca pāyyaḥ sa naraḥ sujīrṇe
snigdho virecyaḥ sa yathopadeśam ||
rūḍhaṃ ca sandhānam upāgataṃ syāt
tad ardhaśeṣaṃ tu punar nikṛntet |
hīnāṃ punar vardhayituṃ yateta
samāṃ ca kuryād ativṛddhamāṃsām ||
1.16.32 nāḍīyogaṃ vinauṣṭhasya nāsāsandhānavad vidhim |
ya evam eva jānīyāt sa rājñaḥ kartum arhati ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne karṇavyadhabandhavidhirnāma ṣoḍaśo 'dhyāyaḥ ||

saptadaśo 'dhyāyaḥ |

1.17.1 athāta āmapakvaiṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.17.2 yathovāca bhagavān dhanvantariḥ ||
1.17.3 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅnāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ity ucyate ||
1.17.4 sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ | tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ | tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodāyaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaś ca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||
1.17.5 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvād vā doṣāṇāṃ tadā pākābhimukho bhavati | tasyāmsya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya | tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatā'lpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhis tābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhis tāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃ oṣacoṣaparīdāhāś ca bhavanti vṛś cikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutā'lpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyā'vapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vā'vapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam ||
1.17.6 kaphajeṣu tu rogeṣu gambhīragatitvād abhighātajeṣu vā keṣucid asamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaṅnoham upaiti | yatra hi tvaksavarṇatā śītaśophatā sthaulyamalparujatā'śmavac ca ghanatā na tatra moham upeyād iti ||
1.17.7 bhavanti cātra |
1.17.7ab āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak |
1.17.7cd jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ ||
1.17.8ab vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca pūyaḥ |
1.17.8cd tasmāt samastāḥ paripākakāle pacanti śophāṃstraya eva doṣāḥ ||
1.17.9ab kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vaśe vātakaphau prasahya |
1.17.9cd pacaty ataḥ śoṇitam eva pāko mato 'pareṣāṃ viduṣāṃ dvitīyaḥ ||
1.17.10 tatra āmacchede māṃsasirāsnāyvasthisandhivyāpādanam atimātraṃ śoṇitātipravṛttir vedanāprādurbhāvo 'vadaraṇam anekopadravadarśanaṃ kṣatavidradhirvā bhavati | sa yadā bhayamohābhyāṃ pakvam apy apakvam iti manyamānaś ciram upekṣate vyādhiṃ vaidyas tadā gambhīrānugato dvāram alabhamānaḥ pūyaḥ svam āśrayam avadā(ā.dī)ryotasaṅgaṃ mahāntam avakāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo bhavaty asādhyo veti ||
1.17.11 bhavanti cātra |
1.17.11ab yaś chinatty āmam ajñānād yaś ca pakvam upekṣate |
1.17.11cd śvapacāv iva mantavyau tāv aniścitakāriṇau ||
1.17.12ab prāk śastrakarmaṇaś ceṣṭaṃ bhojayed āturaṃ bhiṣak |
1.17.12cdmadyapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanāsahaḥ ||
1.17.13ab na mūrcchaty annasaṃyogān mattaḥ śastraṃ na budhyate |
1.17.13cd tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
1.17.14ab prāṇo hy ābhyantaro nṇṇāṃ bāhyaprāṇaguṇānvitaḥ |
1.17.14cd dhārayaty avirodhena śarīraṃ pāñcabhautikam ||
1.17.15ab alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākam upaiti śophaḥ |
1.17.15cd viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṃ yāty avagāḍhadoṣaḥ ||
1.17.16ab ālepavisrāvaṇaśodhanais tu samyak prayukair yadi nopaśāmyet |
1.17.16cd pacyet śīghraṃ samam alpamūlaḥ sa piṇḍitaś copari connataḥ syāt ||
1.17.17ab kakṣaṃ samāsādya yathaiva vahnir vāte(ā.yvī)ritaḥ saṃdahati prasahya |
1.17.17cd tathaiva pūyo 'py aviniḥsṛto hi māṃsaṃ sirāḥ snāyu ca khādatīha ||
1.17.18ab ādau vimlāpanaṃ kuryād dvitīyam avasecanam |
1.17.18cd tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyām ||
1.17.19ab pañcamaṃ śodhanaṃ kuryāt ṣaṣṭhaṃ ropaṇam iṣyate |
1.17.19cd ete kramā vraṇasyoktāḥ saptamaṃ vaikṛtāpaham ||

iti suśrutasaṃhitāyāṃ sūtrasthāne āmapakvaiṣaṇīyo 'nāma saptadaśo 'dhyāyaḥ ||

aṣṭādaśo 'dhyāyaḥ |

1.18.1 athāto vraṇālepanabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.18.2 yathovāca bhagavān dhanvantariḥ ||
1.18.3 ālipa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca ||
1.18.4 tatra pratilomamālimpennānulomam | pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhairvīryaṃ prāpnoti ||
1.18.5 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca ||
1.18.6 sa trividhaḥ pralepaḥ pradeha ālepaś ca | teṣām antaraṃ pralepaḥ śītas tanur aviśoṣī viśoṣī ca pradehas tūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhaymo 'trālepaḥ | tatra raktapittaprasādakṛd ālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yas tu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati ||
1.18.7ab avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
1.18.7cd yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham ||
1.18.8ab tvakprasādanam evāgryaṃ māṃsaraktaprasādanam |
1.18.8cd dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam ||
1.18.9ab marmadeśeṣu ye togā guhyeṣv api tathā nṛām |
1.18.9cd saṃśodhanāya teṣāṃ hi kuryād ālepanaṃ bhiṣak ||
1.18.10ab (?ṣaḍbhāgaṃ paittike snehaṃ catrubhāgaṃ tu vātike |
1.18.10cd aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet ||)
1.18.11 tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti ||
1.18.12 na cālepaṃ rātrau prayuñjīta mā bhūc chaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)r iti ||
1.18.13ab pradehasādhye vyādhau tu hitamālepanaṃ divā |
1.18.13cd pittaraktābhighātotthe saviṣe ca viśeṣataḥ ||
1.18.14ab na ca paryuṣitaṃ lepaṃ kadācidavacārayet |
1.18.14cd uparyupari lepaṃ tu na kadācit pradāpayet ||
1.18.15ab ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi |
1.18.15cd na ca tenaiva lepena pradehaṃ dāpayet punaḥ |
1.18.15ef śuṣkabhāvāt sa nirvīryo yukto 'pi syād apārthakaḥ ||
1.18.16 ata ūrdhvaṃ vraṇabandhanadravyāṇy upadekṣyāmaḥ tad yathā kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataś caiṣām ādeśaḥ ||
1.18.17 tatra kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
1.18.18 tatra kośamaṅguṣṭhāṅguliparvasu vidadhyāt dāmasaṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalaṃ aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoś cīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīm iti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt ||
1.18.19 yantraṇam ūrdhvamadhistiryak ca ||
1.18.20 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepamṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt | na ca vraṇasyopari kuryād granthim ābādhakaraṃ ca ||
1.18.21 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmād atisnehāt kledo raukṣyāc chedo durnyāsāhraṇavartmāvagharṣaṇam iti ||
1.18.22 tatra vraṇayatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti ||
1.18.23ab pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ |
1.18.23cd naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ ||
1.18.24 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila ti ||
1.18.25 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ vātaduṣṭaṃ ca ||
1.18.26 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt vātopadrutamapyevam | evamabhyūhya bandhaviparyayaṃ ca kuryāt ||
1.18.27 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanair arthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārāhraṇavartmāvagharṣanam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti ||
1.18.28 aviparītabandhe vedanopaśāntir asṛkprasādo mārdavaṃ ca ||
1.18.29 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaity ālepanādīni cāsya viśoṣam upayānti ||
1.18.30ab cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭam atipātitam |
1.18.30cd asthisnāyusirācchinnam āśu bandhena rohati ||
1.18.31ab sukham evaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati |
1.18.31cd sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
1.18.32 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti ||
1.18.33ab kuṣṭhinām agnidagdhānāṃ piḍakā madhumehinām |
1.18.33cd karṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
1.18.34ab māṃsāpāke na badhyante gudapāke ca dāruṇe |
1.18.34cd svabuddhyā cāpi vibhajet kṛtyākṛtyāṃś ca buddhimān ||
1.18.35ab deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ |
1.18.35cd ṛtūṃś ca parisaṃkhyāya tato bandhān niveśayet ||
1.18.36ab ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā |
1.18.36cd yathā ca badhyate bandhas tathā vakṣyāmyaśeṣataḥ ||
1.18.37ab ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam |
1.18.37cd vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret ||
1.18.38ab prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca |
1.18.38cd yuktasnehā ropayati durnyastā vartma gharṣati ||
1.18.39ab viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayet tathā |
1.18.39cd yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet ||
1.18.40ab pittaje raktaje vā'pi sakṛteva parikṣipet |
1.18.40cd asakṛt kaphaje vā'pi vātaje ca vicakṣaṇaḥ ||
1.18.41ab talena pratipīḍyātha srāvayed anulomataḥ |
1.18.41cd sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet ||
1.18.42ab oṣṭhasyāpyeṣa sandhāne yathoddiṣṭo vidhiḥ smṛtaḥ |
1.18.42cd buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā ||
1.18.43ab uttiṣṭhato niṣaṇṇasya śayanaṃ vā'dhigacchataḥ |
1.18.43cd gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ ||
1.18.44ab ye ca syur māṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ |
1.18.44cd sandhyasthikoṣṭhaprāptāś ca sirāsnāyugatās tathā ||
1.18.45ab tathā'vagāḍhagambhīrāḥ sarvato viṣamasthitāḥ |
1.18.45cd naite sādhayituṃ śakyā ṛte bandhādbhavanti hi ||

iti suśrutasaṃhitāyāṃ sūtrasthāne vraṇālepanabandhavidhirnāmāṣṭādaśo 'dhyāyaḥ ||

ekonaviṃśo 'dhyāyaḥ |

1.19.1 athāto vraṇitopāsanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.19.2 yathovāca bhagavān dhanvantriḥ ||
1.19.3 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvād ikaṃ karyam ||
1.19.4ab praśastavāstuni gṛhe śucāvātapavarjite |
1.19.4cd nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ ||
1.19.5 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīt ||
1.19.6ab sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī |
1.19.6cd prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ ||
1.19.7 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīt ||
1.19.8ab suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ |
1.19.8cd āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ ||
1.19.9 na ca divānidrāvaśagaḥ syāt ||
1.19.10ab divāsvapnāddraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā |
1.19.10cd śvayathurvedanā rāgaḥ srāvaś caiva bhṛśaṃ bhavet ||//
1.19.11 utthānasaṃveśanaparivartanacaṅkramaṇoccair bhāṣaṇādyāsvātmaceṣṭāsvapramatto vraṇaṃ saṃrakṣet ||
1.19.12ab sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca |
1.19.12cd vraṇito na niṣeveta śaktimān api mānavaḥ ||
1.19.13ab utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā |
1.19.13cd prāpnuyānmārutādaṅge rujastasmād vivarjayet ||
1.19.14 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet ||
1.19.15ab strīdarśanādibhiḥ śukraṃ kadāciccalitaṃ sravet |
1.19.15cd grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt ||
1.19.16 navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet ||
1.19.17ab takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ |
1.19.17cd doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ ||
1.19.18 madyapaś ca maireyāriṣṭāsavaśīdhusurāvikārān pariharet ||
1.19.19ab madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ |
1.19.19cd āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed draṇam ||
1.19.20 vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet ||
1.19.21ab vraṇinaḥ saṃprataptasya kāraṇair evam ādibhiḥ |
1.19.21cd kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅga jīryati ||
1.19.22ab ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet |
1.19.22cd tataḥ śopharujāsrāvadāhapākānavāpnuyāt ||
1.19.23 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit ||
1.19.24 bhavati cātra |
1.19.24ab teṣāṃ satkārakāmānāṃ prayatetāntarātmanā |
1.19.24cd dhūpabalyupahārāṃś ca bhakṣyāṃś caivopahārayet ||
1.19.25 te tu saṃtarpitā ātmavantamk na hiṃsyuḥ | tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sāṃpanmaṅgalamano 'nukūlāḥ kathāḥ śṛṇvannāsīta ||
1.19.26ab saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ |
1.19.26cd āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt ||
1.19.27 ṛgyajuḥsāmātharvavedābhihitair aparaiś cāśīrvidhānair upādhyāyā bhiṣajaś ca sandhyayo rakṣāṃ kuryuḥ ||
1.19.28ab sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca |
1.19.28cd dvirahnaḥ kārayed dhūpaṃ daśarātramatandritaḥ ||
1.19.29 chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃś ca śirasā dhārayet ||
1.19.30ab vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet |
1.19.30cd na tudenna ca kaṇḍūyecchayānaḥ paripālayet ||
1.19.31ab anena vidhinā yuktamādāveva niśācarāḥ |
1.19.31cd vanaṃ keśāriṇā+ākrāntaṃ varjayanti mṛgā iva ||
1.19.32ab jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram |
1.19.32cd bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati ||
1.19.33ab taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ |
1.19.33cd bālamūlakavātārkapaṭolaiḥ kāravellakaiḥ ||
1.19.34ab sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ |
1.19.34cd anyair evaṃguṇair vā'pi mudgādīnāṃ rasena vā ||
1.19.35ab śaktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet |
1.19.35cd divā na nidrāvaśago nivātagṛhagocaraḥ || ^
1.19.35ef vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati |
1.19.36ab vraṇe śvayathurāyāsāt sa ca rāgaś ca jāgarāt |
1.19.36cd tau ca ruk ca divāsvāpāttāś ca mṛtyuś ca maithunāt ||
1.19.37ab evaṃvṛttasamācāro vraṇī saṃpadyate sukhī |
1.19.37cd āyuś ca dīrghamāpnoti dhanvantarivaco yathā ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyo namaikonaviṃśo 'dhyāyaḥ ||

viṃśatitamo 'dhyāyaḥ |

1.20.1 athāto hitāhitīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.20.2 yathovāca bhagavān dhanvantariḥ ||
1.20.3 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vā'stīti kecidācāryā bruvate | tat tu na samyak | iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataś caikāntahitānyekāntāhitāni hitāhitāni ca bhavanti ||
1.20.4 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
1.20.5 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ ||
1.20.6 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ ||
1.20.7 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
1.20.8 saṃyogatastvaparāṇi viṣatulyāni bhavanti | tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca naikadhyamaśnīyāt payasā ||
1.20.9ab rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān |
1.20.9cd avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet ||
1.20.10ab avasthāntarabāhulyādrogādīnāṃ vyavasthitam |
1.20.10cd dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe ||
1.20.11ab dvayor anyatarādāne vadanti viṣadugdhayoḥ |
1.20.11cd dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam ||
1.20.12ab evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu |
1.20.12cd ekāntahitatāṃ viddhi vatsa suśrta nānyathā ||
1.20.13 ato 'nyāny api saṃyogādahitāni vakṣyāmaḥ na vavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vā'śnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāś ca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā ||
1.20.14 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śrṇgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasā paribhṛṣṭāṃ balākāṃ bhāsamaṅgāraśūlyaṃ nāśnīyād iti ||
1.20.15 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣādāntarīkṣodakānupānau ||
1.20.16 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||
1.20.17 taratamayogayuktāṃś ca bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarjayet ||
1.20.18 bhavanti cātra |
1.20.18ab viruddhānyevamādīni vīryato yāni kāni ca |
1.20.18cd tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam ||
1.20.19ab vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati |
1.20.19cd viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ ||
1.20.20ab yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet |
1.20.20cd rasādiṣvayathārthaṃ vā tadvikārāya kalpate ||
1.20.21ab viruddhāśanajān rogān pratihanti virecanam |
1.20.21cd vamanaṃ śamanaṃ vā'pi pūrvaṃ vā hitasevanam ||
1.20.22ab sātymyato 'lpatayā vā'pi dīptāgnestaruṇasya ca |
1.20.22cd snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet ||
1.20.23 atha vātaguṇān vakṣyāmaḥ
1.20.23ab pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ |
1.20.23cd gururvidāhajanano raktapittābhivardhanaḥ ||
1.20.24ab kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca |
1.20.24cd teṣām eva viśeṣeṇa sadā rogavivardhanaḥ ||
1.20.25ab vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām |
1.20.25cd teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ ||
1.20.26ab madhuraś cāvidāhī ca kaṣāyānuraso laghuḥ |
1.20.26cd dakṣiṇo mārutaḥ śreṣṭhaś cakṣuṣyo balavardhanaḥ ||
1.20.27ab raktapittapraśamano na ca vātaprakopaṇaḥ |
1.20.27cd viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ ||
1.20.28ab paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ |
1.20.28cd sadyaḥ prāṇakṣayakaraḥ śoṣaṇas tu śarīriṇām ||
1.20.29ab uttaro mārutaḥ snigdho mṛdurmadhura eva ca |
1.20.29cd kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ ||
1.20.30ab tasmāc ca prakṛtisthānāṃ kledano balavardhanaḥ |
1.20.30cd kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāma viṃśo 'dhyāyaḥ ||

ekaviṃśatitamo 'dhyāyaḥ |

1.21.1 athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ ||
1.21.2 yathovāca bhagavān dhanvantariḥ ||
1.21.3 vātapittaśleṣmāṇa eva dehasaṃbhavahetavaḥ | tair evāvyāpannair adhomadhyor dhvasanniviṣṭaiḥ śarīramidaṃ dhāryate 'gāramiva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke | ta eva ca vyāpannāḥ pralayahetavaḥ | tadebhir eva śoṇitacaturthaiḥ saṃbhavasth itipralayeṣv apyavirahitaṃ śarīraṃ bhavati ||
1.21.4 bhavati cātra |
1.21.4ab narte dehaḥ kaphādasti na pittānna ca mārutāt |
1.21.4cd śoṇitād api vā nityaṃ deha etais tu dhāryate ||
1.21.5 tatra vā gatigandhanayor iti dhātuḥ tapa santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti ||
1.21.6 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ ||
1.21.7 ataḥ paraṃ pañcadhā vibhajyante | tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām ||
1.21.8ab visargādānavikṣepaiḥ somasūryānilā yathā |
1.21.8cd dhārayanti jagaddehaṃ kaphapittānilās tathā ||
1.21.9 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti | atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivadupacāraḥ kriyate 'ntaragnir iti kṣiṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamācca paśyāmo na khalu pittavyatirekādanyo 'gnir iti ||
1.21.10 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇā'nugrahaṃ karoti tasmin pitte pācako 'gnir iti saṃjñā yat tu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gnir iti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gnir iti saṃjñā so 'bhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gnir iti saṃjñā sa rūpagrahaṇādhikṛtaḥ yat tu tvaci pittaṃ tasmin bhrājako 'gnir iti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ ||
1.21.11ab pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca |
1.21.11cd uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca ||
1.21.12 ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ | tatra āmāśayaḥ pittāśayasyopariṣṭhāttatpratyanīkatvād ūrdhvagatitvāt tejasaś candra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati ||
1.21.13ab mādhuryāt picchilatvācca prakleditvāt tathaiva ca |
1.21.13cd āmāśaye saṃbhavati śleṣmā madhuraśītalaḥ ||
1.21.14 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇā'nugrahaṃ karoti uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiḥrasthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇāmātmavīryeṇānugrahaṃ karoti sandhisthas tu śleṣmā sarvasandhisaṃśleṣāt sarvasandhyagranuhaṃ karoti ||
1.21.15ab śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca |
1.21.15cd madhurastvavigdhaḥ syādvidagdho lavaṇaḥ srṃtaḥ ||
1.21.16 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti ||
1.21.17ab anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ |
1.21.17cd śoṇitaṃ guru visraṃ syādvidāhaś cāsya pittavat ||
1.21.18 etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ | prāk saṃcayahetur uktaḥ | tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ ||
1.21.19 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ | tatra balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate ||
1.21.20ab sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ |
1.21.20cd pratyūṣasyaparāhṇe tu jīrṇe 'nne ca prakupyati ||
1.21.21 krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāpadyate ||
1.21.22ab taduṣṇair uṣṇakāle ca meghānte ca viṣeśataḥ |
1.21.22cd madhyāhne cārdharātre ca jīryatyanne ca kupyati ||
1.21.23 divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate ||
1.21.24ab sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ |
1.21.24cd pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
1.21.25 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhirāhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate ||
1.21.26ab yasmādraktmaṃ vinā doṣair nā kadācit prakupyati |
1.21.26cd tasmāt tasya yathādoṣaṃ kālaṃ vidyātprakopaṇe ||
1.21.27 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante | tatra dvitīyaḥ kriyākālaḥ ||
1.21.28 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ(paryuṣita) kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati | teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye | sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām | yathā mahānudakasaṃcayo 'tivṛddhaḥ setumavadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vā'nekadhā prasaranti | tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasanti ||
1.21.29ab kṛtsne 'rdhe 'vayave vā'pi yatrāṅge kupito bhṛśam |
1.21.29cd doṣo vikāraṃ nabhasi meghavattatra varṣati ||
1.21.30ab nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati |
1.21.30cd niṣpratyanīkaḥ kālena hetumāsādya kupyati ||
1.21.31 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ ||
1.21.32 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāś chardiś ceti śleṣmaṇo liṅgāni bavanti tatra tṛtīyaḥ kriyākālaḥ ||
1.21.33 ata ūrdhvaṃ sthānasaṃśrayaṃ | evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti | te yadodarasanniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagandarārśaḥprabhṛtīn ūrdhvajatrugatāstūrdhvajān tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgāgatā jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ | tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ ||
1.21.34 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca | tatra pañcamaḥ kriyākālaḥ ||
1.21.35 ata ūrdhvameteṣāmavadīrṇānāṃ braṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ | tatrāpratikriyamāṇe 'sādhyatām upayānti ||
1.21.36 bhavanti cātra |
1.21.36ab saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam |
1.21.36cd vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak ||
1.21.37ab saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ |
1.21.37cd te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
1.21.38ab sarvair bhāvais tribhir vā'pi dvābhyāmekena vā punaḥ |
1.21.38cd saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati ||
1.21.39ab saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet |
1.21.39cd śeṣadoṣāvirodhena sannipāte tathaiva ca ||
1.21.40ab vṛṇoti yasmāt rūḍhe 'pi vraṇavas tu na naśyati |
1.21.40cd ādehadhāraṇāttasmād draṇa ity ucyate budhaiḥ ||

iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyo nāmaikaviṃśodhyāyaḥ

dvāviṃśatitamo 'dhyāyaḥ |

1.22.1 athāto vraṇāsrāvavijñānīyam adhyāyaṃ vyākhyāsyamaḥ ||
1.22.2 yathovāca bhagavān dhanvantariḥ ||
1.22.3 tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni | atra sarvavraṇasanniveśaḥ ||
1.22.4 tatra ādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ ||
1.22.5 tatrāyataś caturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣās tu vikṛtākṛtayo durupakramā bhavanti ||
1.22.6 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiś copakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇāṃ ||
1.22.7 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdurutsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānām anyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta ||
1.22.8 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanur vicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvād asthi niḥsāraṃ śuktidhautamivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaś ca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅnūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate | tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni pittavadraktādativisratvaṃ ca kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni sannipātānnārikelodakair vārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti ||
1.22.9 ślokau cātra bhavataḥ |
1.22.9ab pakvāśayādasādhyastu pulākodakasannibhiḥ |
1.22.9cd kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan ||
1.22.10ab āmāśayāt kalāyāmbhonibhaś ca trikasandhijaḥ |
1.22.10cd srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak ||
1.22.11 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhur yatrāgacchanti vedanāviśeṣāstaṃ vātikam iti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikam iti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikam iti vidyāt yatra sarvāsāṃ vedanānām utpattis taṃ sānnipātikam iti vidyāt ||
1.22.12 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti ||
1.22.13 bhavati cātra |
1.22.13ab na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ |
1.22.13cd sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣak ||

trayoviṃśatitamo 'dhyāyaḥ |

1.23.1 athātaḥ kṛtyākṛtyavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.23.2 yathovāca bhagavān dhanantariḥ ||
1.23.3 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ | tatra vayaḥsthānāṃ pratyagradhātutvād āśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvāc chastram avacāryamāṇaṃ sirāsnāyvādiviśeṣān na prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānir utpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ ||
1.23.4 ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ ||
1.23.5 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ ||
1.23.6 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam ||
1.23.7ab kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehinām |
1.23.7cd vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ ||
1.23.8 avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikā'ṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||
1.23.9ab sādhyā yāpyatvam āyānti yāpyāś cāsādhyatāṃ tathā |
1.23.9cd ghnanti prāṇān asādhyāstu narāṇām akriyāvatām ||
1.23.10ab yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam |
1.23.10cd kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati ||
1.23.11ab prāptā kriyā dhārayati yāpyavayādhitam āturam |
1.23.11cd prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyoajitaḥ ||
1.23.12 ata ūrdhvam asādhyān vakṣyāmaḥ māṃsapiṇḍavad udgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ kecid avasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca) sarvato gatayaś cāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ||
1.23.13 bhavanti cātra |
1.23.13ab vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet |
1.23.13cd āgantus tu vraṇaḥ sidhyen na sidhyed doṣasaṃbhavaḥ ||
1.23.14ab amarmopahite deśe sirāsandhyasthivarjite |
1.23.14cd vikāro yo 'nuparyeti tad asādhyasya lakṣaṇam ||
1.23.15ab krameṇopacayaṃ prāpya dhatūn anugataḥ śanaiḥ |
1.23.15cd na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ ||
1.23.16ab sa sthiratvān mahattvāc ca dhātvanukramaṇena ca |
1.23.16cd nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā ||
1.23.17ab ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate |
1.23.17cd abaddhamūlaḥ kṣupako yadvad utpāṭane sukhaḥ ||
1.23.18ab tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ |
1.23.18cd avedano nirāsrāvo vraṇaḥ śuddha ihocyate ||
1.23.19ab kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ |
1.23.19cd sthirāś cipiṭikāvanto rohatīti tam ādiśet ||
1.23.20ab rūḍhavartmānam agranthim aśūnam arujaṃ vraṇam |
1.23.20cd tvaksavarṇaṃ samatalaṃ samyag rūḍhaṃ vinirdiśet ||
1.23.21ab doṣaprakopād vyāyāmādabhighātādajīrṇataḥ |
1.23.21cd harṣāt krodhād bhayād vā 'pi vraṇo rūḍho 'pi dīryate ||

iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma trayoviṃśo 'dhyāyaḥ ||

caturviṃśatitamo 'dhyāyaḥ |

1.24.1 athāto vyādhisamuddeśīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.24.2 yathovāca bhagavān dhanvantariḥ ||
1.24.3 dvividhās tu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
1.24.4 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlam avarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti | tac ca duḥkhaṃ trividhaṃ ādhyātmikaṃ ādhibhautikaṃ ādhidaivikam iti | tat tu saptavidhe vyādhāv upanipatati | te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
1.24.5 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca | janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca | doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca | punaś ca dvividhāḥ śārīrā mānasāś ca | ta ete ādhyātmikāḥ ||
1.24.6 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | ete ādhibhautikāḥ ||
1.24.7 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca | daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikrtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca | svabhāvabalapravṛttāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ | ete ādhidaivikāḥ | atra sarvavyādhyavarodhaḥ ||
1.24.8 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamāc ca | yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitamavyatiricya vātapittaśleṣmāṇo vartante | doṣadhātumalasaṃsargādāyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ | doṣadūṣiteṣv atyarthaṃ dhātuṣu saṃjñā kriyate rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti ||
1.24.9 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo 'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāś ca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣajāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttirayathāpravṛttirvendriyāyatanadoṣāḥ ityeṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ ||
1.24.10 bhavati cātra |
1.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām |
1.24.10cd yatra saṅgaḥ khavaiguṇyād vyādhis tatropajāyate ||
1.24.11bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpy anyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānām anyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tan na | atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ saṃbandhaḥ yathā hi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti saty apy ākāśe kadācin na bhavanti atha ca nimittatas tata evotpattir iti taraṅgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpy evam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti ||
1.24.12 bhavati cātra |
1.24.12ab vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
1.24.12cd vistareṇottare tantre sarvā bādhāś ca vakṣyate ||

iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo nāma caturviṃśo 'dhyāyaḥ ||

pañcaviṃśatitamo 'dhyāyaḥ |

1.25.1 athāto 'ṣṭavidhaśastrakarmīyam{O.?}adhyāyaṃ vyākhyāsyāmaḥ ||
1.25.2 yathovāca bhagavān dhanvantariḥ |
1.25.3ab chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ |
1.25.3cd vraṇavartmārbudānyarśaś carmakīlo 'sthimāṃsagam ||
1.25.4ab śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā |
1.25.4cd srāyumāṃsasirākotho valmīkaṃ śataponakaḥ ||
1.25.5ab adhruṣaś copadaṃśāś ca māṃsakandyadhimāṃsakaḥ |
1.25.5cd bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ ||
1.25.6ab ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ |
1.25.6cd pramehapiḍakāśophastanarogāvamanthakāḥ ||
1.25.7ab kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī |
1.25.7cd prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau ||
1.25.8ab tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ |
1.25.8cd bastis tathā'śmarīhetormedojā ye ca kecana ||
1.25.9ab lekhyāś catasro rohiṇyaḥ kilāsam upajihvikā |
1.25.9cd medojo dantavaidarbho granthirvartmādhijihvikā ||
1.25.10ab arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatis tathā |
1.25.10cd vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram ||
1.25.11ab eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca |
1.25.11cd āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī ||
1.25.12ab śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude |
1.25.12cd srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte ||
1.25.13ab kuṣṭhāni vāyuḥ sarujaḥ śopho yaś caikadeśajaḥ |
1.25.13cd pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam ||
1.25.14ab arbudāni visarpāś ca granthayaś cāditas tu ye |
1.25.14cd trayas trayaś copadaṃśāḥ stanarogā vidārikā ||
1.25.15ab suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ |
1.25.15cd dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ ||
1.25.16ab pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ |
1.25.16cd sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ ||
1.25.17ab sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ |
1.25.17cd na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ ||
1.25.18ab nāntarlohitaśalyāś ca teṣu samyagviśodhanam |
1.25.18cd pāṃśuromanakhādīni calamasthi bhavec ca yat ||
1.25.19ab ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam |
1.25.19cd rujaś ca vividhāḥ kuryustasmād etān viśodhayet ||
1.25.20ab tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam |
1.25.20cd sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā ||
1.25.21ab śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ |
1.25.21cd mūrvāguḍūcītānair vā sīvyed vellitakaṃ śanaiḥ ||
1.25.22ab sīvyed gophaṇikāṃ vā'pi sīvyed vā tunnasevanīm |
1.25.22cd ṛjugranthimatho vā'pi yathāyogamathāpi vā ||
1.25.23ab deśe 'lpamāṃse sandhau ca sūcī vṛttā'ṅguladvayam |
1.25.23cd āyatā tryaṅgulā tryasrā māṃsale vā'pi pūjitā ||
1.25.24ab dhanurvakrā hitā marmaphalakośodaropari |
1.25.24cd ityetāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ ||
1.25.25ab kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |
1.25.25cd nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet ||
1.25.26ab dūrādrujo vraṇauṣṭhasya sannikṛṣṭe 'valuñcanam ||
1.25.27ab atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet |
1.25.27cd priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ ||
1.25.28ab śallakīphalacūrnṇair vā kṣaumadhyāmena vā punaḥ |
1.25.28cd tato vraṇaṃ yathāyogaṃ baddhvā+ācārikamādiśet ||
1.25.29ab etad aṣṭavidhaṃ karma samāsena prakīrtitam |
1.25.29cd cikitsiteṣu kārtsnyena vistarastasya vakṣyate ||
1.25.30ab hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ |
1.25.30cd etāś catasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ |
1.25.31ab ajñānalobhāhitavākyayoga
bhayapramohair aparaiś ca bhāvaiḥ |
1.25.31cd yadā prayuñjīta bhiṣak kuśastraṃ
tadā sa śeṣān kurute vikārān ||
1.25.32ab taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjānam ayuktiyuktam |
1.25.32cd jijīviṣur dūrata eva vaidyaṃ
vivarjayed ugraviṣāhitulyam ||
1.25.33ab tad eva yuktaṃ tv atimarmasandhīn
hiṃsyāt sirāḥ snāyum athāsthi caiva |
1.25.33cd mūrkhaprayuktaṃ puruṣaṃ kṣaṇena
prāṇair viyuñjyādathavā kathaṃcit ||
1.25.34ab bhramaḥ pralāpaḥ patanaṃ pramoho
viceṣṭanaṃ saṃlayanoṣṇate ca |
1.25.34cd srastāṅgatā mūrcchanam ūrdhvavāta
s tīvrā rujo vātakṛtāś ca tās tāḥ ||
1.25.35ab māṃsodakābhaṃ rudhiraṃ ca gacchet
sarvendriyārthoparamas tathaiva |
1.25.35cd daśārdhasaṃkhyeṣv api hi kṣateṣu sāmānyato marmasu liṅgam uktam ||
1.25.36ab surendragopapratimaṃ prabhūtaṃ
raktaṃ sraved vai kṣatataś ca vāyuḥ |
1.25.36cd karoti rogān vividhān yathoktāṃś
chinnāsu bhinnāsv athavā sirāsu ||
1.25.37ab kaubjyaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
1.25.37cd cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
1.25.38ab śophātivṛddhis tumulā rujaś ca
balakṣayaḥ parvasu bhedaśophau |
1.25.38cd kṣateṣu sandhiṣv acalācaleṣu syāt
sandhikarmoparatiś ca liṅgam ||
1.25.39ab ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu na śāntir asti |
1.25.39cd tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ
tam asthividdhaṃ manujaṃ vyavasyet ||
1.25.40ab yathāsvam etāni vibhāvayeyur
liṅgāni marmasv abhitāḍiteṣu |
1.25.40cd sparśaṃ na jānāti vipāṇḍuvarṇo
yo māṃsamarmaṇy abhitāḍitaḥ syāt ||
1.25.41ab ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan |
1.25.41cd tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ ||
1.25.42ab tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ |
1.25.42cd tasmāt pariharan doṣān kuruyācchastranipātanam ||
1.25.43ab mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ |
1.25.43cd apyetānabhiśaṅketa vaidye viśvāsameti ca ||
1.25.44ab visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate |
1.25.44cd tasmāt putravadevainaṃ pālayed āturaṃ bhiṣak ||
1.25.45ab dharmārthau kīrtimityarthaṃ satāṃ grahaṇam uttamam |
1.25.45cd prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā ||
1.25.46ab karmaṇā kaścidekena dvābhyāṃ kaścittribhis tathā |
1.25.46cd vikāraḥ sādhyate kaściccaturbhir api karmabhiḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'ṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo 'dhyāyaḥ ||

ṣaḍviṃśatitamo 'dhyāyaḥ |

1.26.1 athātaḥ pranaṣṭaśalyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.26.2 yathovāca bhagavān dhanvantiriḥ ||
1.26.3 śala śvala āśugamane dhatuḥ tasya śalyam iti rūpam ||
1.26.4 tad dvividhaṃ śārīram āgantukaṃ ca ||
1.26.5 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ity ataḥ śalyaśāstram ||
1.26.6 tatra śārīraṃ romanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantv api śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti ||
1.26.7 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvād aṇumukhatvād dūraprayojanakaratvāc ca śara evādhikṛtaḥ | sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca ||
1.26.8 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti ||
1.26.9 tāni vegakṣayāt pratighātād vā tvagādiṣu vraṇavastuṣv avatiṣṭhante dhamanīsroto 'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || 1.26.10 tatra śalyalakṣaṇam ucyamānam upadhāraya | tat tu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavad unnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti | sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'py etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam īrayann anilaḥ saśabdo nirgacchaty aṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvac ceṣṭate | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāny aspaṣṭāni bhavanti ||
1.26.11 mahānty alpāni vā śuddhadehānām anulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||
1.26.12 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣv avasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitam āropyāśu viṣame 'dhvani yāyād yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācared yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati ||
1.26.13 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt ||
1.26.14 bhavanti cātra |
1.26.14ab yasmiṃstodādayo deśo suptatā gurutā'pi ca |
1.26.14cd ghaṭṭate bahuśo yatra srūyate tudyate 'pi ca ||
1.26.15ab āturaś cāpi yaṃ deśam abhīkṣṇaṃ parirakṣati |
1.26.15cd saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet ||
1.26.16ab alpābādham aśūnaṃ ca nīrujaṃ nirupadravam |
1.26.16cd prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam ||
1.26.17ab eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ |
1.26.17cd prasārākuñcanān nūnaṃ niḥśalyam iti nirdiśet ||
1.26.18ab asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate |
1.26.18cd prāyo nirbhujyate śārṅgam āyasaṃ ceti niścayaḥ ||
1.26.19ab vārkṣavaiṇavatārṇāni nirhrayante tu no yadi |
1.26.19cd pacanti raktaṃ māṃsaṃ ca kṣipram etāni dehinām ||
1.26.20ab kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam |
1.26.20cd cirasthānād vilīyante pittatejaḥpratāpanāt ||
1.26.21ab svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ |
1.26.21cd dravībhūtāḥ śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
1.26.22ab viṣāṇadantakeśāsthiveṇudārūpalāni tu |
1.26.22cd śalyāni na viśīryante śarīre mṛnmayāni ca ||
1.26.23ab dvividhaṃ pañcagatimattvagādivraṇavastuṣu |
1.26.23cd viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartum arhati ||

iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo 'dhyāyaḥ ||

saptaviṃśatitamo 'dhyāyaḥ |

1.27.1 athātaḥ śalyāpanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.27.2 yathovāca bhagavān dhanvantariḥ ||
1.27.3 śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca ||
1.27.4 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaś ceti ||
1.27.5 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegād gauravād vā patati | pakvamabhidyamānaṃ bhedayed dārayed vā | bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā | aṇūny akṣaśalyāni pariṣecanādhmāpanair bālavastrapāṇibhiḥ pramārjayet | āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet | annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni | vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena viṣāṇair vā | anulomam anavabaddham akarṇam analpavraṇamukham ayaskāntena | hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
1.27.6 sarvaśalyānāṃ tu mahatām aṇūnāṃ vā dvāv evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca ||
1.27.7 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam || 1.27.8 uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham ||
1.27.9 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta ||
1.27.10 hastenāpahartum aśakyaṃ viśasya śastreṇa yantreṇāpaharet ||
1.27.11 bhavati cātra |
1.27.11ab śītalena jalenainaṃ mūrcchantam avasecayet |
1.27.11cd saṃrakṣedasya marmāṇi muhur āśvāsayec ca tam ||
1.27.12 tataḥ śalyam uddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (? sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā |)
1.27.13 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet ||
1.27.14 asthivivarapraviṣṭam asthividaṣṭaṃ vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam uddharati dṛḍhāṃ vā vṛkṣaśākhām avanamya tasyāṃ pūrvavad baddhvoddharet ||
1.27.15 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa ||
1.27.16 (? yantreṇa ) vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
1.27.17 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtām uddharet ||
1.27.18 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke || 1.27.19 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ | kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram || 1.27.20 udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā bhasmarāśau vā nikhanedāmukhāt || 1.27.21 grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet ||
1.27.22 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti ||
1.27.23 bhavanti cātra |
1.27.23ab śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān |
1.27.23cd tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet ||
1.27.24ab karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca |
1.27.24cd ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
1.27.25ab etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi |
1.27.25cd matyā nipuṇayā vaidyo yantrayogaiś ca nirharet ||
1.27.26ab śothapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam |
1.27.26cd vaikalyaṃ maraṇaṃ cā'pi tasmād yatnād vinirharet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma saptaviṃśatitamo 'dhyāyaḥ ||

aṣṭāviṃśatitamo 'dhyāyaḥ |

1.28.1 athāto viparītāviparītavraṇavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.28.2 yathovāca bhagavān dhanvantariḥ ||
1.28.3ab phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
1.28.3cd khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām ||
1.28.4ab tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
1.28.4cd gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt ||
1.28.5ab dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇais tat kilāmalaiḥ |
1.28.5cd rasāyanatapojapyatatparair vā nivāryate ||
1.28.6ab nakṣatrapīḍā bahudhā yathā kālād vipacyate |
1.28.6cd tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ ||
1.28.7ab asiddhim āpnuyāl loke pratikurvan gatāyuṣaḥ |
1.28.7cd ato 'riṣṭani yatnena lakṣayet kuśalo bhiṣak ||
1.28.8ab gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ |
1.28.8cd vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇam ||
1.28.9ab kaṭus tīkṣṇaś ca visraś ca gandhas tu pavanādibhiḥ |
1.28.9cd lohagandhis tu raktena vyāmiśraḥ sānnipātikaḥ ||
1.28.10ab lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ |
1.28.10cd jñeyāḥ prakṛtigandhāḥ syur ato 'nyad gandhavaikṛtam ||
1.28.11ab madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
1.28.11cd sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
1.28.12ab śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |
1.28.12cd sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
1.28.13ab dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ |
1.28.13cd na dahyante na cūṣyante bhiṣak tān parivarjayet ||
1.28.14ab kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ |
1.28.14cd dūyante vā'pi dahyante bhiṣak tān parivarjayet ||
1.28.15ab kṛṣṇās tu ye tanusrāvā vātajā marmatāpinaḥ |
1.28.15cd svalpām api na kurvanti rujaṃ tān parivarjayet ||
1.28.16ab kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ |
1.28.16cd tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
1.28.17ab ye ca marmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
1.28.17cd dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ ||
1.28.18ab dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ |
1.28.18cd śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ ||
1.28.19ab yeṣu cāpy avabhāseran prāsādākṛtayas tathā |
1.28.19cd cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ ||
1.28.20ab prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
1.28.20cd pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu ||
1.28.21ab kriyābhiḥ samyag ārabdhā na sidhyanti ca ye vraṇāḥ |
1.28.21cd varjayet tān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ ||

ekonatriṃśattamo 'dhyāyaḥ |

1.29.1 athāto viparītāviparītasvapnanidarśanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.29.2 yathovāca bhagavān dhanvantariḥ ||
1.29.3ab dūtadarśanasaṃbhāṣā veṣāś ceṣṭitam eva ca |
1.29.3cd ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ ||
1.29.4ab deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam |
1.29.4cd kathayanty āturagataṃ śubhaṃ vā yadi vā'śubham ||
1.29.5ab pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye |
1.29.5cd ta eva viparītāḥ syur dūtāḥ karmavipattaye ||
1.29.6ab napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ |
1.29.6cd gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ ||
1.29.7ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ |
1.29.7cd pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ ||
1.29.8ab ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ |
1.29.8cd nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ ||
1.29.9ab rūkṣaniṣṭhuravādāś cāpyamāṅgalyābhidhāyinaḥ |
1.29.9cd chindantas tṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam ||
1.29.10ab vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
1.29.10cd srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
1.29.11ab kapālopalabhasmāsthituṣāṅgārakarāś ca ye |
1.29.11cd vilikhanto mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ ||
1.29.12ab tailakardamadigdhāṅgā raktasraganulepanāḥ |
1.29.12cd phalaṃ pakvam asāraṃ vā gṛhītvā'nyac ca tadvidham ||
1.29.13ab nakhair nakhāntaraṃ vā'pi kareṇa caraṇaṃ tathā |
1.29.13cd upānaccarmahastā vā vikṛtavyādhipīḍitāḥ ||
1.29.14ab vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ |
1.29.14cd yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ ||
1.29.15ab vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
1.29.15cd dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^
1.29.15ef jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam ||
1.29.16ab nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā'śucim |
1.29.16cd prakīrṇākeśam abhyaktaṃ svinnaṃ viklavam eva vā ||
1.29.17ab vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
1.29.17cd vaidyasya paitrye daive vā kārye cotpātadarśane ||
1.29.18ab madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca |
1.29.18cd ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca ||
1.29.19ab caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca |
1.29.19cd vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ ||
1.29.20ab svinnābhitaptā madhyāhne jvalanasya samīpataḥ |
1.29.20cd garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ ||
1.29.21ab ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ |
1.29.21cd etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajet tu tat ||
1.29.22ab raktapittātisāreṣu prameheṣu tathaiva ca |
1.29.22cd praśasto jalarodheṣu dūtavaidyasamāgamaḥ ||
1.29.23ab vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ |
1.29.23cd śuklavāsāḥ śucir gauraḥ śyāmo vā priyadarśanaḥ ||
1.29.24ab svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ |
1.29.24cd goyānenāgatas tuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ ||
1.29.25ab smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān |
1.29.25cd alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ ||
1.29.26ab svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim |
1.29.26cd upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ ||
1.29.27ab māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
1.29.27cd śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ ||
1.29.28ab strī putriṇī savatsā gaur vardhamānam alaṅkṛtā |
1.29.28cd kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi ||
1.29.29ab hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ |
1.29.29cd apraśānto 'nalo vājī haṃsaś cāṣaḥ śikhī tathā ||
1.29.30ab brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ |
1.29.30cd siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam ||
1.29.31ab śastaṃ haṃsarutaṃ nṝṇāṃ kauśikaṃ caiva vāmataḥ |
1.29.31cd prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ ||
1.29.32ab patrapuṣpaphalopetān sakṣīrānnīrujo drumān |
1.29.32cd āśritā vā nabhoveśmadhvajatoraṇavedikāḥ ||
1.29.33ab dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ |
1.29.33cd vāmā vā dakṣiṇā vā'pi śakunāḥ karmasiddhaye ||
1.29.34ab śuṣke 'śanihate 'patre vallīnaddhe sakaṇṭake |
1.29.34cd vṛkṣe 'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
1.29.35ab caityavalmīkaviṣamasthitā dīptakharasvarāḥ |
1.29.35cd purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
1.29.36ab punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
1.29.36cd dakṣiṇād vāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^
1.29.36ef vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ ||
1.29.37ab bhāsakauśikayoś caiva na praśastaṃ kilobhayam |
1.29.37cd darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ ||
1.29.38ab dūtair aniṣṭais tulyānāmaś castaṃ darśanaṃ nṛṇām |
1.29.38cd kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
1.29.39ab pātraṃ neṣṭaṃ tathā'ṅgāratailakardamapūritam |
1.29.39cd prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ ||
1.29.40ab śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ |
1.29.40cd neṣyante patitāntasthadīnāndharipavas tathā ||
1.29.41ab mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ śubhaḥ |
1.29.41cd kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ ||
1.29.42ab granthyarbudādiṣu sadā chedaśabdas tu pūjitaḥ |
1.29.42cd vidradhyudaragulmeṣu bhedaśabdas tathaiva ca ||
1.29.43ab raktapittātisāreṣu ruddhaśabdaḥ praśasyate |
1.29.43cd evaṃ vyādhiviśeṣeṇa nimittam upadhārayet ||
1.29.44ab tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ |
1.29.44cd chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ ||
1.29.45ab pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitam āhatam |
1.29.45cd daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate ||
1.29.46ab praveśe 'py etad uddeśād avekṣyaṃ ca tathā+āture |
1.29.46cd pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate ||
1.29.47ab keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
1.29.47cd khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam ||
1.29.48ab napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ |
1.29.48cd prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ ||
1.29.49ab bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā |
1.29.49cd nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamas tathā ||
1.29.50ab vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ |
1.29.50cd vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ kuḍyamā staraṇāni vā ||
1.29.51ab pramṛjyādvā dhunīyād vā karau pṛṣṭhaṃ śiras tathā |
1.29.51cd hastaṃ cākṛṣya vaidyasya nyasec chirasi corasi ||
1.29.52ab yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ |
1.29.52cd na sa sidhyati vaidyo vā gṛhe yasya na pūjyate ||
1.29.53ab bhavane pūjyate vā'pi yasya vaidyaḥ sa sidhyati |
1.29.53cd śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca ||
1.29.54ab āturasya dhruvaṃ tasmād dūtādīn lakṣayed bhiṣak |
1.29.54cd svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca ||
1.29.55ab suhṛdo yāṃ ś ca paśyanti vyādhito vā svayaṃ tathā |
1.29.55cd snehābhyaktaśarīras tu karabhavyālagardabhaiḥ ||
1.29.56ab varāhair mahiṣair vā'pi yo yāyāddakṣiṇāmukhaḥ |
1.29.56cd raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā ||
1.29.57ab yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham |
1.29.57cd antāvasāyibhir yo vā+ākṛṣyate dakṣiṇāmukhaḥ ||
1.29.58ab pariṣvajeran yaṃ vā'pi pretāḥ pravrajitās tathā |
1.29.58cd muhur āghrāyate yas tu śvāpadair vikṛtānanaiḥ ||
1.29.59ab piben madhu ca tailaṃ ca yo vā paṅke 'vasīdati |
1.29.59cd paṅkapradigdhagātro vā pranṛtyet prahasettathā ||
1.29.60ab nirambaraś ca yo raktāṃ dhārayec chirasi srajam |
1.29.60cd yasya vaṃśo nalo vā'pi tālo vorasi jāyate ||
1.29.61ab yaṃ vā matsyo grased yo vā jananīṃ praviśen naraḥ |
1.29.61cd parvatāgrāt pated yo vā śvabhre vā tamasā+āvṛte ||
1.29.62ab hriyate srotasā yo vā yo vā mauṇḍyam avāpnuyāt |
1.29.62cd parājīyeta badhyeta kākādyair vā'bhibhūyate ||
1.29.63ab patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ |
1.29.63cd yaḥ paśyed devatānāṃ ca (ā.vā) prakampam avanes tathā ||
1.29.64ab yasya chardir vireko vā daśanāḥ prapatanti vā |
1.29.64cd śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam ||
1.29.65ab puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati |
1.29.65cd kārpāsatailapiṇyākalohāni lavaṇaṃ tilān ||
1.29.66ab labhetāśnīta vā pakvam annaṃ yaś ca pibet surām |
1.29.66cd svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum ṛcchati ||
1.29.67ab yathāsvaṃ prakṛtisvapno vismṛto vihatas tathā |
1.29.67cd cintākṛto divā dṛṣto bhavanty aphaladās tu te ||
1.29.68ab jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām |
1.29.68cd unmāde rākṣasaiḥ pretair apasmāre pravartanam ||
1.29.69ab mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām |
1.29.69cd gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji ||
1.29.70ab śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ |
1.29.70cd haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ ||
1.29.71ab raktapittī pibed yas tu śoṇitaṃ sa vinaśyati |
1.29.71cd svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān ||
1.29.72ab dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā |
1.29.72cd japec cāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā ||
1.29.73ab dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham |
1.29.73cd japedvā'nyatamaṃ vede brahmacārī samāhitaḥ ||
1.29.74ab devatāyatane caiva vasedrātritrayaṃ tathā |
1.29.74cd viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate ||
1.29.75ab ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam |
1.29.75cd devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
1.29.76ab samiddham agniṃ sādhūṃś ca nirmalāni jalāni ca |
1.29.76cd paśyet kalyāṇalābhāya vyādher apagamāya ca ||
1.29.77ab māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca |
1.29.77cd labhante dhanalābhāya vyādher apagamāya ca ||
1.29.78ab mahāprāsādasaphalavṛkṣavāraṇaparvatān |
1.29.78cd āroheddravyalābhāya vyādherapagamāya ca ||
1.29.79ab nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān |
1.29.79cd taret kalyāṇalābhāya vyādher apagamāya ca ||
1.29.80ab urago vā jalauko vā bhramaro vā'pi yaṃ daśet |
1.29.80cd ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān ||
1.29.81ab evaṃrūpān śubhān svapnān yaḥ paśyed vyādhito naraḥ |
1.29.81cd sa dīrghāyur iti jñeyas tasmai karma samācaret ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo 'dhyāyaḥ ||

triṃśattamo 'dhyāyaḥ |

1.30.1 athātaḥ pañcendriyārthavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
1.30.2 yathovāca bhagavān dhanvantariḥ ||
1.30.3ab śarīraśīlayor yasya prakṛter vikṛtir bhavet |
1.30.3cd tat tva riṣṭaṃ samāsena vyāsatas tu nibodha me ||
1.30.4ab śṛṇoti vividhān śabdān yo divyānām abhāvataḥ |
1.30.4cd samudrapurameghānām asaṃpattau ca niḥsvanān ||
1.30.5ab tān svanānnāvagṛhṇāti manyate cānyaśabdavat |
1.30.5cd grāmyāraṇyasvanāṃś cāpi viparītān śṛṇoti ca ||
1.30.6ab dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati |
1.30.6cd na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam ||
1.30.7ab yas tūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat |
1.30.7cd saṃjātaśītapiḍako yaś ca dāhena pīḍyate ||
1.30.8ab uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate |
1.30.8cd prahārān nābhijānāti yo 'ṅgacchedamathāpi vā ||
1.30.9ab pāṃśunevāvakīrṇāni yaś ca gātrāṇi manyate |
1.30.9cd varṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
1.30.10ab snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ |
1.30.10cd sugandhirvā'ti yo 'kasmāt taṃ bruvanti gatāyuṣam ||
1.30.11ab viparītena gṛhṇāti rasān yaś copayojitān |
1.30.11cd upayuktāḥ kramādyasya rasā doṣābhivṛddhaye ||
1.30.12ab yasya doṣāgnisāmyaṃ ca kuryur mithyopayojitāḥ |
1.30.12cd yo vā rasān na saṃvetti gatāsuṃ taṃ pracakṣate ||
1.30.13ab sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām |
1.30.13cd gṛhṇīte vā 'nyathā gandhaṃ śānte dīpe ca nīrujaḥ ||
1.30.14ab yo vā gandhān na jānāti gatāsuṃ taṃ vinirdiśet |
1.30.14cd dvandvānyuṣṇahimādīni kālāvasthā diśas tathā ||
1.30.15ab viparītena gṛhṇāti bhāvān anyāṃś ca yo naraḥ |
1.30.15cd divā jyotīṃṣi yaś cāpi jvalitānīva paśyati ||
1.30.16ab rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam |
1.30.16cd ameghopaplave yaś ca śakracāpataḍidguṇān ||
1.30.17ab taḍittvato 'sitān yo vā nirmale gagane ghanān |
1.30.17cd vimānayānaprāsādair yaś ca saṃkulamambaram ||
1.30.18ab yaś cānilaṃ mūrtimantam antarikṣaṃ ca paśyati |
1.30.18cd dhūmanīhāravāsobhir āvṛtām iva medinīm ||
1.30.19ab pradīptam iva lokaṃ ca yo vā plutam ivāmbhasā |
1.30.19cd bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati ||
1.30.20ab na paśyati sanakṣatrāṃ yaś cā devīm arundhatīm |
1.30.20cd dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam ||
1.30.21ab jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na paśyati |
1.30.21cd paśyaty ekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām ||
1.30.22ab śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām |
1.30.22cd piśācoraganāgānāṃ bhūtānāṃ vikṛtām api ||
1.30.23ab yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnim īkṣate |
1.30.23cd āturasya bhavenmṛtyuḥ svastho vyādhimāvāpnuyāt ||

iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattir nāma triṃśo 'dhyāyaḥ ||

ekatriṃśattamo 'dhyāyaḥ |

1.31.1 athātaś chāyāvipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
1.31.2 yathovāca bhagavān dhanvantariḥ ||
1.31.3ab śyāvā lohitikā nīlā pītikā vā'pi mānavam |
1.31.3cd abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam ||
1.31.4ab hrīr apakramate yasya prabhādhṛtismṛtiśriyaḥ |
1.31.4cd akasmād yaṃ bhajante vā sa parāsuras aṃśayam ||
1.31.5ab yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhvaṃ tathottaraḥ |
1.31.5cd ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam ||
1.31.6ab āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
1.31.6cd khañjanapratimā vā'pi taṃ gatāyuṣam ādiśet ||
1.31.7ab kṛṣṇā stabdhā'valiptā vā jihvā śūnā ca yasya vai |
1.31.7cd karkaśā vā bhavedyasya so 'cirād vijahāty asūn ||
1.31.8ab kuṭilā sphuṭitā vā'pi śuṣkā vā yasya nāsikā |
1.31.8cd avasphūrjati magnā vā na sa jīvati mānavaḥ ||
1.31.9ab saṃkṣipte viṣame stabdhe rakte sraste ca locane |
1.31.9cd syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam ||
1.31.10ab keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau |
1.31.10cd lunanti cākṣipakṣmāṇi so 'cirādyāti mṛtyave ||
1.31.11ab nāharaty annam āsyasthaṃ na dhārayati yaḥ śiraḥ |
1.31.11cd ekāgradṛṣṭir mūḍhātmā sadyaḥ prāṇān jahāti saḥ ||
1.31.12ab balavān durbalo vā'pi saṃmohaṃ yo 'dhigacchati |
1.31.12cd utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet ||
1.31.13ab uttānaḥ sarvadā śete pādau vikurute ca yaḥ |
1.31.13cd viprasāraṇaśīlo vā na sa jīvati mānavaḥ ||
1.31.14ab śītapādakarocchvāsaś chinnocchvāsaś ca yo bhavet |
1.31.14cd kākocchvāsaś ca yo martyas taṃ dhīraḥ parivarjayet ||
1.31.15ab nidrā na chidyate yasya yo vā jāgarti sarvadā |
1.31.15cd muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā ||
1.31.16ab uttarauṣṭhaṃ ca yo lihyād utkārāṃś ca karoti yaḥ |
1.31.16cd pretair vā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet ||
1.31.17ab svebhyaḥ saromakūpebhyo yasya raktaṃ pravartate |
1.31.17cd puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam ||
1.31.18ab vātāṣṭhīlā tu hṛdaye yasyor dhvam anuyāyinī |
1.31.18cd rujā'nnavidveṣakarī sa parāsur asaṃśayam ||
1.31.19ab ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ |
1.31.19cd puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam ||
1.31.20ab atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā |
1.31.20cd śvāsinaḥ kāsino vā'pi yasya taṃ kṣīṇam ādiśet ||
1.31.21ab svedo dāhaś ca balavān hikkā śvāsaś ca mānavam |
1.31.21cd balavantam api prāṇair viyuñjanti na saṃśayaḥ ||
1.31.22ab śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati |
1.31.22cd mukhaṃ ca jāyate pūti yasya taṃ parivarjayet ||
1.31.23ab vaktramāpūryate 'śrubhiḥ svidyataś caraṇāvubhau |
1.31.23cd cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ ||
1.31.24ab atimātraṃ laghūni syur gātrāṇi gurukāṇi vā |
1.31.24cd yasyākasmāt sa vijñeyo gantā vaivasvatālayam ||
1.31.25ab paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ |
1.31.25cd mṛṣṭagandhāṃś ca ye vānti gantāras te yamālayam ||
1.31.26ab yūkā lalāṭam āyānti baliṃ nāśnanti vāyasāḥ |
1.31.26cd yeṣāṃ vā'pi ratir nāsti yātāras te yamālayam ||
1.31.27ab jvarātisāraśophāḥ syur yasyānyonyāvasādinaḥ |
1.31.27cd prakṣīṇabalamāṃsasya nāsau śakyaś cikitsitum ||
1.31.28ab kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitais tathā |
1.31.28cd na śāmyato 'nnapānaiś ca tasya mṛtyur upasthitaḥ ||
1.31.29ab pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam |
1.31.29cd pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
1.31.30ab viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
1.31.30cd anityatvāc ca jantūnāṃ jīvitaṃ nidhanaṃ vrajet ||
1.31.31ab pretā bhūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
1.31.31cd maraṇābhimukhaṃ nityam upasarpanti mānavam ||
1.31.32ab tāni bheṣajavīryāṇi pratighnanti jighāṃsayā |
1.31.32cd tasmān moghāḥ kriyāḥ sarvā bhavanty eva gatāyuṣām ||

iti suśrutasaṃhitāyāṃ sūtrasthāne chāyāvipratipattirnāmaikatriṃśattamo 'dhyāyaḥ ||

dvātriṃśattamo 'dhyāyaḥ |

1.32.1 athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
1.32.2 yathovāca bhagavān dhanvantariḥ ||
1.32.3-4 svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānām anyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānām acalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇāmapatanadharmitvaṃ akasmācca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām || svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vā'pyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogād vinā vā'śrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanam uttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayor aḥsu ca śūlotpattayaḥ madhye śūnatvam anteṣu parimlāyitvaṃ viparyayo vā tathā'rdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vā'psu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś cchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yas tu pūrvāhṇe bhuktam aparāhṇe chardayaty avidagdham atisāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate bastavad vilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyām abhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||
1.32.5 bhavanti cātra |
1.32.5ab cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate |
1.32.5cd prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ ||
1.32.6ab nivartate mahāvyādhiḥ sahasā yasya dehinaḥ |
1.32.6cd na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
1.32.7ab etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak |
1.32.7cd sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma dvātriṃśo 'dhyāyaḥ samāptaḥ ||

From here on, MS evidence is not available from witness K.

trayastriṃśattamo 'dhyāyaḥ |

1.33.1 athāto 'vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.33.2 yathovāca bhagavān dhanvantariḥ ||
1.33.3ab upadravais tu ye juṣṭā vyādhayo yāntyavāryatām |
1.33.3cd rasāyanādvinā vatsa tān śṛṇvekamanā mama ||
1.33.4ab vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagandaram |
1.33.4cd aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam ||
1.33.5ab aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ |
1.33.5cd prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ ||
1.33.6ab mūrcchātisārahikkābhiḥ punaś caitair upadrutāḥ |
1.33.6cd varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā ||
1.33.7ab śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam |
1.33.7cd naraṃ rujārtamantaś ca vātavyādhirvināśayet ||
1.33.8ab yathoktopadravāviṣṭamatiprasrutam eva vā |
1.33.8cd piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam ||
1.33.9ab prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram |
1.33.9cd pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam ||
1.33.10ab tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam |
1.33.10cd śophātīsārasaṃyuktamarśovyādhirvināśayet ||
1.33.11ab vātamūtrapurīṣāṇi krimayaḥ śukram eva ca |
1.33.11cd bhagandarāt prasravanti yasya taṃ parivarjayet ||
1.33.12ab praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam |
1.33.12cd aśmarī kṣapayatyāśu sikatāśarkarānvitā ||
1.33.13ab garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ |
1.33.13cd hanyāt striyaṃ mūḍhagarbhe yathoktāś cāpy upadravāḥ ||
1.33.14ab pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
1.33.14cd viriktaṃ pūryamāṇaṃ ca varjayed udarārditam ||
1.33.15ab yastāmyati visaṃjñaś ca śete nipatito 'pi vā |
1.33.15cd śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
1.33.16ab yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
1.33.16cd nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam ||
1.33.17ab hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam |
1.33.17cd santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ ||
1.33.18ab āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca |
1.33.18cd kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ ||
1.33.19ab śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam |
1.33.19cd viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet ||
1.33.20ab śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam |
1.33.20cd kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam ||
1.33.21ab śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
1.33.21cd bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ ||
1.33.22ab ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam |
1.33.22cd rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram ||
1.33.23ab pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ |
1.33.23cd pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
1.33.24ab lohitaṃ chardayed yas tu bahuśo lohitekṣaṇaḥ |
1.33.24cd raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati ||
1.33.25ab avāṅnukhastūnmukho vā kṣīṇamāṃsabalo naraḥ |
1.33.25cd jāgariṣṇurasandehamunmādena vinaśyati ||
1.33.26ab bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam |
1.33.26cd netrābhyāṃ ca vikurvāṇamapasmāro vināśayet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'vāraṇīyo nāma trayastriṃśattamo 'dhyāyaḥ ||

catustriṃśattamo 'dhyāyaḥ |

1.34.1 athāto yuktasenīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.34.2 yathovāca bhagavān dhanvantariḥ ||
1.34.3 yuktasenasya nṛpateḥ parānabhijigīṣataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate ||
1.34.4 vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ ||
1.34.5 panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam |
dūṣayanty arayas tac ca jānīyāc chodhayet tathā | ^
tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate ||
1.34.6 ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ ||
1.34.7 doṣāgantujamṛtyubhyo rasamantraviśāradau |
rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau ||
1.34.8 brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata |
purohitamate tasmād varteta bhiṣagātmavān ||
1.34.9 saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām |
prajānāmapi cocchittirnṛpavyasanahetutaḥ ||
1.34.10 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā |
ājñā tyāgaḥ kṣamā dhairyaṃ vikramaś cāpyamānuṣaḥ ||
1.34.11 tasmād devamivābhīkṣṇaṃ vāṅnanaḥkarmabhiḥ śubhaiḥ |
cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
1.34.12 skandhāvāre ca mahati rājagehādanantaram |
bhavetsannihito nityaṃ sarvopakaraṇānvitaḥ ||
1.34.13 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam |
upasarpantyamohena viṣaśalyāmayārditāḥ ||
1.34.14 svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiṣkṛtaḥ |
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ ||
1.34.15 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ |
ete pādāś cikitsāyāḥ karmasādhanahetavaḥ ||
1.34.16 guṇavadbhis tribhiḥ pādaiś caturtho guṇavān bhiṣak |
vyādhimalpena kālena mahāntam api sādhayet ||
1.34.17 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathā'dhvaryuṃ vinā'dhvare ||
1.34.18 vaidyastu guṇavānekastārayed āturān sadā |
plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi ||
1.34.19 tattvād higataśāstrārtho dṛṣṭakarmā svayaṃkṛtī |
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ||
1.34.20 pratyutpannamadtirdhīmān vyavasāyī viśāradaḥ |
satyadharmaparo yaś ca sa bhiṣak pāda ucyate ||
1.34.21 āyuṣmān sattvavān sādhyo dravyavānātmavān api |
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ||
1.34.22 praśastadeśasaṃbhūtaṃ praśaste 'hani coddhṛtam |
yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ||
1.34.23 doṣaghnamaglānikaramavikāri viparyaye |
samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate ||
1.34.24 snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma catustriṃśattamo 'dhyāyaḥ ||

pañcatriṃśattamo 'dhyāyaḥ |

1.35.1 athātaḥ āturopakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.35.2 yathovāca bhagavān dhanvantariḥ ||
1.35.3 āturam upakramamāṇena bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta ||
1.35.4 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccair baddhastanam upacitamahāromaśakarṇaṃ paś cān mastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paś cāc ca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti | tamekāntenopakramet | ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti ||
1.35.5 bhavanti cātra |
1.35.5ab gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
1.35.5cd uttarottarasukṣetro yaḥ sa dīrghāyurucyate ||
1.35.6ab garbhātprabhṛtyarogo yaḥ śanaiḥ sam upacīyate |
1.35.6cd śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ||
1.35.7ab madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me |
1.35.7cd adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ ||
1.35.8ab dve vā tisro 'dhikā vā'pi pādau karṇau ca māṃsalau |
1.35.8cd nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ ||
1.35.9ab yasya syustasya paramamāyur bhavati saptatiḥ |
1.35.9cd jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me ||
1.35.10ab hrasvāni yasya parvāṇi sumahac cāpi mehanam |
1.35.10cd tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam ||
1.35.11ab ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ |
1.35.11cd sahato jalpato vā'pi dantamāṃsaṃ pradṛśyate | ^
1.35.11ef prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim ||
1.35.12 atha punar āyuṣo vijñānārthām aṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ | tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti | tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyāmānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti ||
1.35.13 bhavanti cātra |
1.35.13ab pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe |
1.35.13cd samatvāgatavīryau tau jānīyāt kuśalo bhiṣak ||
1.35.14ab dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ |
1.35.14cd yuktaḥ pramāṇenānena pumān vā yadi vā'ṅganā ||
1.35.15ab dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati |
1.35.15cd madhyamaṃ madhaymair āyurvittaṃ hīnais tathā'varam ||
1.35.16 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśam uttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyāditi | eṣāṃ pūrvaṃ pūrvaṃ pradhānamāyuḥsaubhāgyayor iti ||
1.35.17ab veśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ |
1.35.17cd parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu ||
1.35.18 vyādhiviśeṣās tu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti | tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ | tatra sopadravamanyonyāvirodhenopakrameta blavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvād ivyādhau prayateta ||
1.35.19 bhavati cātra |
1.35.19ab nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ |
1.35.19cd anuktam api doṣāṇāṃ liṅgair vyādhimupācaret ||
1.35.20 prāgabhihitā ṛtavaḥ ||
1.35.21ab śīte śītapratīkāramuṣṇe coṣṇanivāraṇam |
1.35.21cd kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ||
1.35.22ab aprāpte vā kriyākāle prāpte vā na kṛtā kriyā |
1.35.22cd kriyā hīnā'tiriktā vā sādhyeṣv api na sidhyati ||
1.35.23ab yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca |
1.35.23cd sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet ||
1.35.24 prāgabhihito 'gnirannasya pācakaḥ | sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād iti | tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityabhāṣyate sa muhurmuhuḥ prabhūtamapyupayuktamannamāśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpāñjanayati yastvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ ||
1.35.25ab viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān |
1.35.25cd karotyagnis tathā mando vikārān kaphasaṃbhavān ||
1.35.26 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evam evātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca ||
1.35.27ab jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ |
1.35.27cd saukṣmyādrasānādadāno vivektuṃ naiva śakyate ||
1.35.28ab prāṇāpānasamānais tu sarvataḥ pavanais tribhiḥ |
1.35.28cd dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ ||
1.35.29 vayas tu trividhaṃ bālyaṃ madhyaṃ vṛddham iti | tatronaṣoḍaśavarṣā bālāḥ | te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh parato 'nnādā iti | ṣoḍaśasaptatyor antare madhyaṃ vayaḥ | tasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hānir iti | tatra āviṃśatervṛddhiḥ ātriṃśate yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata ūrdhvamīṣatparihāṇiryāvat saptatir iti | saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ||
1.35.30 tatrottarottarāsu vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpikṣayā pratikurvīta ||
1.35.31 bhavanti cātra |
1.35.31ab bāle vivardhate śleṣmā madhyame pittam eva tu |
1.35.31cd bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet ||
1.35.32ab agnikṣāravirekais tu bālavṛddhau vivarjayet |
1.35.32cd tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
1.35.33ab dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ ||
1.35.34ab karśayed bṛṃhayec cāpi sadā sthūlakṛśau narau |
1.35.34cd rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak ||
1.35.35 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadeṣajarādibhir avekṣitavyam | yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām ||
1.35.36ab kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpabalā narāḥ |
1.35.36cd yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet ||
1.35.37 sattvaṃ tu vyasanābhyudayakriyādisthāneṣuvaviklavakaram ||
1.35.38ab sattvavān sahate sarvaṃ saṃstabhyātmānamātamanā |
1.35.38cd rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ ||
1.35.39 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi yānyabādhakarāṇi bhavanti ||
1.35.40ab yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ |
1.35.40cd vyāyāmajātamanyadvā tat sātmyam iti nirdiśet ||
1.35.41 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ ||
1.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa iti | tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānupaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakāprāya uṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||
1.35.43 bhavanti cātra |
1.35.43ab samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ |
1.35.43cd doṣāṇāṃ samatā jantostasmāt sādhāraṇo mataḥ ||
1.35.44ab na tathā balavantaḥ syurjalajā va sthalāhṛtāḥ |
1.35.44cd svadeśe nicitā doṣā anyasmin kopamāgatāḥ ||
1.35.45ab ucite vartamānasya nāsti deśakṛtaṃ bhayam |
1.35.45cd āhārasvapnaceṣṭādau taddeśasya guṇe sati ||
1.35.46ab deśaprakṛtisātmye tu viparīto 'cirotthitaḥ |
1.35.46cd saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā ||
1.35.47ab kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ |
1.35.47cd ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
1.35.48ab kriyāyās tu guṇālābhe kriyāmanyāṃ prayojayet |
1.35.48cd pūrvasyāṃ śantavegāyāṃ na kriyāsaṃkaro hitaḥ ||
1.35.49ab guṇālābhe 'pi sapadi yadi saiva kriyā hitā |
1.35.49cd kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi ||
1.35.50ab ya evam enaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān |
1.35.50cd sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena ||

iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma pañcatriṃśo 'dhayāyaḥ ||

ṣaḍtriṃśattamo 'dhyāyaḥ |There are large differences between the Ācārya 1931 and 1938 editions version of Cakrapāṇidatta's commentary on this adhyāya.

1.36.1 athāto bhūmipravibhāgīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.36.2 yathovāca bhagavān dhanvantariḥ ||
1.36.3 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta | tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||
1.36.4 viśeṣatas tu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||
1.36.5 atra kecid āhur ācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tat tu na samyak saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadītāgneyāny āgneyeṣu evam avyāpannaguṇāni bhavanti | saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātāny atimadhurasnigdhaśītāni jāyante | etena śeṣaṃ vyākhyātam ||
1.36.6 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti ||
1.36.7 sarvāṇyeva cābhinavāny anyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti ) teṣām asampattāva(ā.na)tikrāntasaṃvatsarāṇy ādadīteti ||
1.36.8 bhavanti cātra |
1.36.8ab gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
1.36.8cd mūlāhārāś ca ye tebhyo bheṣajavyaktir iṣyate ||
1.36.9ab sarvāvayavasādhyeṣu palāśalavaṇādiṣu |
1.36.9cd vyavasthito na kālo 'sti tatra sarvo vidhīyate ||
1.36.10ab gandhavarṇarasopetā ṣaḍvidhā bhūmir iṣyate |
1.36.10cd tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ ||
1.36.11ab avyaktaḥ kila toyasya raso niścayaniścitaḥ |
1.36.11cd rasaḥ sa eva cāvyakto vyakto bhūmir asād bhavet ||
1.36.12ab sarvalakṣaṇasaṃpannā bhūmiḥ sādhāraṇā smṛtā |
1.36.12cd dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ ||
1.36.13ab vigandhenāparāmṛṣṭamavipannaṃ rasādibhiḥ |
1.36.13cd navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet ||
1.36.14ab viḍaṅgaṃ pippalī kṣaudraṃ sarpiś cāpy anavaṃ hitam |
1.36.14cd śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjitam ||
1.36.15ab jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam |
1.36.15cd kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet ||
1.36.16ab plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam |
1.36.16cd praśastāyāṃ diśi śucau bheṣajāgāramiṣyate ||

saptatriṃśattamo 'dhyāyaḥ |

1.37.1 athāto miśrakam adhyāyaṃ vyākhyāsyāmaḥ ||
1.37.2 yathovāca bhagavān dhanvantariḥ ||
1.37.3ab mātuluṅgāgnimanthau ca bhadradāru mahauṣadham |
1.37.3cd ahiṃsrā caiva rāsnā ca pralepo vātaśophajit ||
1.37.4ab dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā |
1.37.4cd śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt ||
1.37.5ab āgantuje raktaje ca hyeṣa eva vidhiḥ smṛtaḥ |
1.37.5cd vidhirviṣaghno viṣaje pittaghno 'pi hitasthathā ||
1.37.6ab ajagandhā'śvagandhā ca kālā saralayā saha |
1.37.6cd ekaiṣikā'jaśrṅgī ca pralepaḥ śleṣmaśophahṛt ||
1.37.7ab ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca |
1.37.7cd anantā ceti lepo 'yaṃ sānnipātikaśophahṛt ||
1.37.8ab snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
1.37.8cd pitte coṣṇah kaphe kṣāramūtrāḍhyastatpraśāntaye ||
1.37.9ab śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ |
1.37.9cd śaktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam ||
1.37.10ab cirabilvo 'gniko dantī citrako hayamārakaḥ |
1.37.10cd kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam | ^
1.37.10ef kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param ||
1.37.11ab dravyāṇāṃ picchilānāṃ tu tvaṅnūlāni prapīḍanam |
1.37.11cd yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ ||
1.37.12ab śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |
1.37.12cd śodhanāni kaṣāyāṇi vargaś cāragvadhādikaḥ ||
1.37.13ab ajagandhā'jaśṛṅgī ca gavākṣī lāṅgalāhvayā |
1.37.13cd pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ||
1.37.14ab kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā |
1.37.14cd kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā ||
1.37.15ab saṃśodhanīnāṃ vartīnāṃ dravyāṇy etāni nirdiśet |
1.37.15cd etair evauṣadhaiḥ kuryātkalkān api ca śodhanān ||
1.37.16ab kāsīsakaṭurohiṇyor jātīkandaharidrayoḥ |
1.37.16cd pūrvoddiṣṭeṣu cāṅgeṣu kuryāt tailaghṛtāni vai ||
1.37.17ab arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api |
1.37.17cd jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm ||
1.37.18ab pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam |
1.37.18cd mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ ||
1.37.19ab bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā |
1.37.19cd śodhanāni ca yojyāni taile dravyāṇi śodhane ||
1.37.20ab kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye |
1.37.20cd śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam ||
1.37.21ab sālasārādisāreṣu paṭolatriphalāsu ca |
1.37.21cd rasakriyā vidhātavyā śodhanī śodhaneṣu ca ||
1.37.22ab śrīveṣṭake sarjarase sarale devadāruṇi |
1.37.22cd sāreṣv api ca kurvīta matimān vraṇadhūpanam ||
1.37.23ab kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam |
1.37.23cd śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate ||
1.37.24ab somāmṛtāśvagandhāsu kākolyādau gaṇe tathā |
1.37.24cd kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ ||
1.37.25ab samaṇgā somasaralā somavalkaḥ sacandanaḥ |
1.37.25cd kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe ||
1.37.26ab pṛthakparṇyātmaguptā ca haridre mālatī sitā |
1.37.26cd kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte ||
1.37.27ab kālānusāryāguruṇī haridre devadāru ca |
1.37.27cd priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe ||
1.37.28ab kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā |
1.37.28cd dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate ||
1.37.29ab priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca |
1.37.29cd tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate ||
1.37.30ab tvakṣu nyagrodhavargasya triphalāyāstathaiva ca |
1.37.30cd rasakriyāṃ ropaṇārthe vidadhīta yathākramam ||
1.37.31ab apāmārgo 'svagandhā ca tālapatrī suvarcalā |
1.37.31cd utsādane praśasyante kākolyādiś ca yo gaṇaḥ ||
1.37.32ab kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā |
1.37.32cd kukkuṭāṇḍakapālāni sumanomukulāni ca ||
1.37.33ab phale śairīṣakārañje dhātucūrṇāni yāni ca |
1.37.33cd vraṇeṣūtsannamāṃseṣu praśastānyavasādane ||
1.37.34ab samastaṃ vargamardhaṃ vā yathālābhamathāpi vā |
1.37.34cd prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma saptatriṃśattamo 'dhyāyaḥ ||

aṣṭatriṃśattamo 'dhyāyaḥ |

1.38.1 athāto dravayasaṃgrahaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.38.2 yathovāca bhagavān dhanvantariḥ ||
1.38.3 samāsena saptatriṃśaddravyagaṇā bhavanti ||
1.38.4 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavair aṇḍo haṃsapādī vṛścikālyṛṣabhī ceti ||
1.38.5 vidārīgandhādirayaṃ gaṇaḥ pittānilāpahaḥ |
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ ||
1.38.6 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti ||
1.38.7 āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
1.38.8 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti ||
1.38.9 varuṇādirgaṇo hyeṣa kaphamedonivāraṇaḥ |
vinihanti śiraḥśūlagulmābhyantaravidradhīn ||
1.38.10 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti ||
1.38.11 vīratarvādirityeṣa gaṇo vātavikāranut |
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||
1.38.12 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti ||
1.38.13 sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
1.38.14 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti ||
1.38.15 eṣa rodhrādirityukto medaḥkaphaharo gaṇaḥ |
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ ||
1.38.16 arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaś ceti ||
1.38.17 arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ |
kṛmikuṣṭhapraśamano viśeṣāddraṇaśodhanaḥ ||
1.38.18 surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti ||
1.38.19 surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ |
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ ||
1.38.20 muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti ||
1.38.21 muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt |
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ ||
1.38.22 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti ||
1.38.23 pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ |
nihanyāddīpano gulmaśūlaghnaś cāmapācanaḥ ||
1.38.24 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni punnāgakeśaraṃ ceti ||
1.38.25 eladiko vātakaphau nihanyādviṣam eva ca |
varṇaprasādanaḥ kaṇḍūpiḍakāloṭhanāśanaḥ ||
1.38.26 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti ||
1.38.27 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
1.38.28 etau vacāharidrādī gaṇau stanyaviśodhanau |
āmātisāraśamanau viśeṣāddoṣapācanau ||
1.38.29 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti ||
1.38.30 uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ |
ānāhodaraviḍbhedī tathodāvartanāśanaḥ ||
1.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti ||
1.38.32 pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ |
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ ||
1.38.33 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti ||
1.38.34 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś chardikaṇḍūviṣāpahaḥ ||
1.38.35 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukaṃ ceti ||
1.38.36 kākolyādirayṃ pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1.38.37 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti ||
1.38.38 ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ |
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ ||
1.38.39 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti ||
1.38.40 sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣāddāhanāśanaḥ ||
1.38.41 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti ||
1.38.42 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā ||
1.38.43 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti ||
1.38.44 parūṣakādirityeṣa gaṇo 'nilavināśanaḥ |
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ ||
1.38.45 priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo dīrghamūlā ceti ||
1.38.46 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti ||
1.38.47 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau ||
1.38.48 nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti ||
1.38.49 nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedoghno yonidoṣahṛt ||
1.38.50 guḍūcīnimbakustumburucandanāni padmakaṃ ceti ||
1.38.51 eṣa sarvajvarān hanti guḍūcyādis tu dīpanaḥ |
hallāsārocakavamīpipāsādāhanāśanaḥ ||
1.38.52 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti ||
1.38.53 utpalādirayaṃ dāhapittaraktavināśanaḥ |
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ ||
1.38.54 mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti ||
1.38.55 eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ |
yonidoṣaharaḥ stanyaśodhanaḥ pācanas tathā ||
1.38.56 harītakyāmalakabibhītakāni triphalā ||
1.38.57 triphalā kaphapittaghnī mehakuṣṭhavināśanī |
cukṣuṣyā dīpanī caiva viṣamajvaranāśanī ||
1.38.58 pippalīmaricaśṛṅgaverāṇi trikaṭukam ||
1.38.59 tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān |
nihanyāddīpanaṃ gulmapīnasāgnyalpatām api ||
1.38.60 āmalakīharītakīpippalyaś citrakaś ceti ||
1.38.61 āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ |
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ ||
1.38.62 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti ||
1.38.63 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ |
pipāsāviṣahṛdrogapaṇḍumehaharas tathā ||
1.38.64 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti ||
1.38.65 kāṣāyastiktamadhuraḥ kaphapittārtināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
1.38.66 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ | tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ ||
1.38.67 kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam |
vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam ||
1.38.68 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat ||
1.38.69 satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam |
madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ ||
1.38.70 anayor daśamūlamucyate ||
1.38.71ab gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ |
āmasya pācanaś caiva sarvajvaravināśanaḥ ||
1.38.72 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ ||
1.38.73 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ||
1.38.74 raktapittaharau hyetau śophatrayavināśanau |
sarvamehaharau caiva śukradoṣavināśanau ||
1.38.75 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ ||
1.38.76 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet ||
1.38.77 eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ |
pañcakau śleṣmaśamanāvitarau parikīrtitau ||
1.38.78 trivṛtādikamanyatropadekṣyāmaḥ ||
1.38.79 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram |
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam ||
1.38.80 ebhir lepān kaṣāyāṃś ca tailaṃ sarpīṃṣi pānakān |
pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak ||
1.38.81 bhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute |
grāhayitvā gṛhe nyasyed vidhinauṣadhasaṃgraham ||
1.38.82 samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet |
pṛthaṅniśrān samastānvā gaṇaṃ vā vyastasaṃhatam ||

iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo nāmāṣṭatriṃśo 'dhyāyaḥ ||

ekonacatvāriṃśattamo 'dhyāyaḥ |

1.39.1 athātaḥ saṃśodhanasaṃśamanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.39.2 yathovāca bhagavān dhanvantariḥ ||
1.39.3 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cety ūrdhvabhāgaharāṇi | tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni ||
1.39.4 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulair aṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cety adhobhāgaharāṇi | tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnām eraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti ||
1.39.5 koṣātakī saptalā śaṅkhinī devadālī kāravellikā cety ubhayatobhāgaharāṇi | eṣāṃ svarasā iti ||
1.39.6 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni | tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyāny āsutasaṃyogāḥ śakṛdrasamūtre malāv iti ||
1.39.7 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ ||
1.39.8 candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ ||
1.39.9 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ surasādirāragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ ||
1.39.10 tatra sarvāṇy evauṣadhāni vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt | tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanam atipātayati | hīnamebhyo dattam akiṃcitkaraṃ bhavati | tasmāt samam eva vidadhyāt ||
1.39.11 bhavanti cātra |
1.39.11 roge śodhanasādhye tu yo bhaved doṣadurbalaḥ |
tasmai dadyād bhiṣak prājño doṣapracyāvanaṃ mṛdu ||
1.39.12 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām |
avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet ||
1.39.13 svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam |
bhaved alpabalasyāpi prayuktaṃ vyādhināśanam ||
1.39.14 vyādhyādiṣu tu madhyeṣu kvāthasyāñjalir iṣyate |
biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃitaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo nāmaikonacatvāriṃśo 'dhyāyaḥ ||

catvāriṃśattamo 'dhayāyaḥ |

1.40.1 athāto dravyarasaguṇavīryavipākavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.40.2 yathovāca bhagavān dhanvantariḥ ||
1.40.3 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchaty evaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatavāc ca dravyamāśritā rasādayo bhavanti ārambhasāmarthyāc ca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevam ādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvācca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ saṃpūrṇe saṃpūrṇā iti ekadeśasādhyatvāc ca dravyāṇāmekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam | dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti ||
1.40.4 netyāhuranye rasās tu pradhānaṃ kasmāt āgamāt āgamo hi śāstramucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānāc ca rasena hy anumīyate dravyaṃ yathā madhuram iti ṛṣivacanāc ca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāhared iti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā | rasalakṣaṇamanyatropadekṣyāmaḥ ||
1.40.5 netyāhuranye vīryaṃ pradhānam iti | kasmāt tadvaśenauṣadhakarmaniṣpatteḥ | ihauṣadhakarmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti | tac ca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ | kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti | etāni vīryāṇi svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti | yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthāḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraś cekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saidhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam ||
1.40.6 bhavanti cātra |
1.40.6ab ye rasā vātaśamanā bhavanti yadi teṣu vai |
1.40.6cd raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam ||
1.40.7ab ye rasāḥ pittaśamanā bhavanti yadi teṣu vai |
1.40.7cd taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ ||
1.40.8ab ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai |
1.40.8cd snehagauravaśaityāni na te tatkarmakāriṇaḥ ||
1.40.9 tasmād vīryaṃ pradhānam iti ||
1.40.10 netyāhuranye vipākaḥ pradhānam iti | kasmāt samyaṅnithyāvipākatvāt iha sarvadravāṇy{O.vyāṇy}abhyavahṛtāni samyaṅnithyāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatrāhuranye prati rasaṃ pāka iti | kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti | tat tu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdhamamlatām upaityagnermandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyanti śleṣmā hi vidagdho lavaṇatām upaitīti | madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣām iti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīramukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvad iti | kecidvadanti abalavanto balavatāṃ vaśamāyāntīti | evamanavasthitiḥ tasmād asiddhānta eṣaḥ | āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti ||
1.40.11 bhavanti cātra |
1.40.11ab dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ |
1.40.11cd nirvartante 'dhikās tatra pāko madhura ucyate ||
1.40.12ab tejo 'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
1.40.12cd nirvartante 'dhikās tatra pākaḥ kaṭuka ucyate ||
1.40.13ab pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ |
1.40.13cd catruṇāmapi sāmagryamicchantyatra vipaścitaḥ ||
1.40.14ab taddravyamātmanā kiṃcitkiṃcidvīryeṇa sevitam |
1.40.14cd kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā ||
1.40.15ab pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt |
1.40.15cd raso nāsti vinā dravyāddravyaṃ śreṣṭhataṃ smṛtam ||
1.40.16ab janma tu dravyarasayor anyonyāpekṣikaṃ smṛtam |
1.40.16cd anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ ||
1.40.17ab vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ |
1.40.17cd raseṣu na bhavantyete nirguṇās tu guṇāḥ smṛtāḥ ||
1.40.18ab dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ |
1.40.18cd śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ ||
1.40.19ab amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
1.40.19cd āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
1.40.20ab pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ |
1.40.20cd nauṣadhīrhetubhir vidvān parīkṣeta kathaṃ(ā.dā)cana ||
1.40.21ab sahasroṇāpi hetūnāṃ nāmbaṣṭhādirvirecayet |
1.40.21cd tasmāt tiṣṭhet tu matimānāgame na tu hetuṣu ||

iti śrīsuśrutasaṃhitāyaṃ sūtrasthāne dravyaguṇarasavīryavipākavijñānīyo nāma catvāriṃśattamo 'dhyāyaḥ ||

ekacatvāriṃśattamo 'dhyāyaḥ |

1.41.1 athāto dravyaviśeṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.41.2 yathovāca bhagavān dhanvantariḥ ||
1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bhavati idaṃ pārthivam idam āpyam idaṃ taijasam idaṃ vāyavyam idam ākāśīyam iti ||
1.41.4.1 tatra sthūlasārasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuram iti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti ||
1.41.4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti ||
1.41.4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataś cordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti ||
1.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyam iti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti ||
1.41.4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmārdavaśauṣiryalāghavakaram iti ||
1.41.5 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃcid dravyam astīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti | tāni yadā kurvanti sa kālaḥ yat kurvanti tat karma yena kurvanti tad vīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yan niṣpādayanti tat phalam iti ||
1.41.6 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvād adho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanam anilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evam auṣadhakarmāṇy anumānāt sādhayet ||
1.41.7 bhavanti cātra |
1.41.7i bhūtejovārijair dravyaiḥ śamaṃ yāti samīraṇaḥ |
bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim ||
1.41.8 khatejonilajaiḥ śleṣmā śamam eti śarīriṇām |
viyatpavanajātābhyāṃ vṛddhim āpnoti mārutaḥ ||
1.41.9 āgneyam eva yad dravyaṃ tena pittam udīryate |
vasudhājalajātābhyāṃ balāsaḥ parivardhate ||
1.41.10 evam etad guṇādhikyaṃ dravye dravye viniścitam |
dviśo vā bahuśo vā'pi jñātvā doṣeṣu cācaret ||
1.41.11 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadās teṣāṃ tīkṣṇoṣṇāv āgneyau śītapicchilāv ambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāv uktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaś cāpya iti ||
1.41.12 bhavati cātra |
1.41.12i guṇā ya uktā dravyeṣu śarīreṣv api te tathā |
sthānavṛddhikṣayās tasmād dehināṃ dravyahetukāḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo nāmaikacatvāriṃśattamo 'dhyāyaḥ ||

dvicatvāriṃśattamo 'dhyāyaḥ |

1.42.1 athāto rasaviśeṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.42.2 yathovāca bhagavān dhanvantariḥ ||
1.42.3 ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ | parasparasaṃsargāt parasparānugrahāt parasparānupraveśāc ca sarveṣu sarveṣāṃ sānnidhyamasti utkarṣāpakarṣāt tu grahaṇam | sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | te ca bhūyaḥ parasparasaṃsargāt triṣaṣṭidhā bhidyante | tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||
1.42.4 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
1.42.5 tatra vāyo(ā.yu)rātmaivātmā pittamāgneyaṃ śleṣmā saumya iti ||
1.42.6 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca ||
1.42.7 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ | tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāś coṣṇāḥ ||
1.42.8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti ||
1.42.8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti ||
1.42.8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravād gauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti ||
1.42.8{ṃ.4} tasya punaranyoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavād gauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti | tadetannidarśanamātramuktam ||
1.42.9 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ ||
1.42.10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo 'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati tathā'rbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati ||
1.42.10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti ||
1.42.10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati ||
1.42.10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādnaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati ||
1.42.10.5 tiktaś chedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati ||
1.42.10.6{ṃ.6} kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati ||
1.42.11 ataḥ sarveṣāmeva dravyāṇyupadekṣyāmaḥ | tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusair vārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā'śokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo mudgādayaś ca vaidalāḥ samāsena kaṣāyo vargaḥ ||
1.42.12 tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭir bhavanti | tad yathā pañcadaśa dvikāḥ viṃśatis trikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | teṣām anyatra prayojanāni vakṣyāmaḥ ||
1.42.13 bhavati cātra |
1.42.13ab jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ |
1.42.13cd yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma dvācatravāriṃśattamo 'dhyāyaḥ ||

tricatvāriṃśattamo 'dhyāyaḥ |

1.43.1 athāto vamanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.43.2 yathovāca bhagavān dhanvantariḥ ||
1.43.3 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti | atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet | madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm | nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktamāśīrbhir abhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ pāyayed anena mantreṇābhimantrya -\\-\\-
1.43.3.1ab brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ |
1.43.3.1cd ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
1.43.3.2ab rasāyanamivarṣīṇāṃ devānām amṛtaṃ yathā |
1.43.3.2cd sudhevottamanāgānāṃ bhaiṣajyamidamas tu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed āsamyagvāntalakṣaṇād iti | madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kaphasthānagate madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa | madanaphalavidhānamuktam ||
1.43.4 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ ||
1.43.5 tadvadeva kuṭajaphalavidhānam ||
1.43.6 kṛtavedhanānāmapyeṣa eva kalpaḥ ||
1.43.7 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ ||
1.43.8 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatas tu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate ||
1.43.9 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaś cūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūmākaṇṭhātpītavatsu ca vidadhyāt | vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti ||
1.43.10 bhavataś cātra |
1.43.10ab vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā |
1.43.10cd tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt ||
1.43.11ab kaṣāyaiḥ svarasaiḥ kalkaiś cūrṇair api ca buddhimān |
1.43.11cd peyalehyādyabhojyeṣu vamanānyupakalpayet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo nāma tricatvāriṃśattamo 'dhyāyaḥ ||

catuś catvāriṃśattamo 'dhyāyaḥ |

1.44.1 athāto virecanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.44.2 yathovāca bhagavān dhanvantariḥ ||
1.44.3 aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānaṃ tilvakas tvakṣu phaleṣv api harītakī ||
1.44.4 taileṣv eraṇḍajaṃ tailaṃ svarase kāravellikā |
sudhāpayaḥ payaḥsūktam iti prādhānyasaṃgrahaḥ |
teṣāṃ vidhānaṃ vakṣyāmi yathāvad anupūrvaśaḥ ||
1.44.5 vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam |
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
1.44.6 ikṣorvikārair madhurai rasais tat paitte gade kṣīrayutaṃ pibec ca |
guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat ||
1.44.7 trivarṇakatryūṣaṇayuktam etad guḍena lihyādanavena cūrṇam |
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
1.44.8 karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt |
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
1.44.9 samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ ||
1.44.10 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya |
tanmūlasiddhena ca sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
1.44.11 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya |
śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayogyāḥ ||
1.44.12 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiś caturbhiḥ |
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
1.44.13 pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt ||
1.44.14 rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca ||
1.44.15 bhittvā dvidhekṣuṃ parilipya kalkais tribhaṇḍijātaiḥ pratibadhya rajjvā |
pakvaṃ ca samyak puṭapākayuktyā khādet tu taṃ pittagadī suśītam ||
1.44.16 sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye ||
1.44.17 śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam |
recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam ||
1.44.18 pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam |
trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam ||
1.44.19 trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā''pnuyāt |
sarvaśleṣmavikārāṇāṃ śreṣṭham etad virecanam ||
1.44.20 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān |
tailabhṛṣṭān rasān amlaphalair āvāpya sādhayet ||
1.44.21 ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam |
lehyam etat kaphaprāyaiḥ sukumārair virecanam ||
1.44.22 nīlītulyaṃ tvagelaṃ ca tais trivṛt sasitopalā |
cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ sannipātanut ||
1.44.23 trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
modakāḥ sannipātordhvaraktapittajvarāpahāḥ ||
1.44.24 trivṛdbhāgās trayaḥ proktās triphalā tatsamā tathā |
kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā ||
1.44.25 lihyād guḍena guṭikāḥ kṛtvā vā 'py atha bhakṣayet |
kaphavātakṛtān gulmān plīhodarahalīmakān ||
1.44.26 hanty anyān api cāpy etan nirapāyaṃ virecanam |
cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā ||
1.44.27 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ |
pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate ||
1.44.28 vairecanikaniḥkvāthabhāgāḥ śītās trayo matāḥ |
dvau phāṇitasya tac cāpi punar agnāv adhiśrayet ||
1.44.29 tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet |
kalase kṛtasaṃskāre vibhajya rtū himāhimau ||
1.44.30 māsādūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam |
pibed asāv eva vidhiḥ kṣāramūtrāsaveṣv api ||
1.44.31 vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān |
sudhautāṃs tat kaṣāyeṇa śālīnāṃ cāpi taṇḍulān ||
1.44.32 avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān |
śālitaṇḍulacūrṇaṃ ca tat kaṣāyoṣmasādhitam ||
1.44.33 tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthaṃ ca dadyāt tat sarvam ekataḥ ||
1.44.34 nidadhyāt kalase tāṃ tu surāṃ jātarasāṃ pibet |
eṣa eva surākalpo vamaneṣv api kīrtitaḥ ||
1.44.35 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca |
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api ||
1.44.36 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām |
saṃhṛtyaitāni bhāgau dvau kārayed ekametayoḥ ||
1.44.37 kuryān niḥkvātham ekasminn ekasmiṃś cūrṇam eva tu |
kṣuṇṇāṃs tasmiṃs tu niḥkvāthe bhāvayed bahuśo yavān ||
1.44.38 śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgās trayo matāḥ |
caturthaṃ bhāgam āvāpya cūrṇānām anu(ā.tra)kīrtitam ||
1.44.39 prakṣipya kalase samyak samastaṃ tad anantaram |
teṣām eva kaṣāyeṇa śītalena suyojitam ||
1.44.40 pūrvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hi tat |
pūrvoktaṃ vargam āhṛtya dvidhā kṛtvaikam etayoḥ ||
1.44.41 bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyām adhiśrayet |
ajaśṛṅgyāḥ kaṣāyeṇa tam abhyāsicya sādhayet ||
1.44.42 susiddhāṃś cāvatāryaitān auṣadhibhyo vivecayet |
vimṛdya satuṣān samyak tatas tān pūrvavan mitān ||
1.44.43 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat |
tenaiva saha yūṣeṇa kalase pūrvavat kṣipet ||
1.44.44 jñātvā jātarasaṃ cāpi tat tuṣodakam ādiśet |
tuṣāmbusauvīrakayor vidhir eṣa prakīrtitaḥ ||
1.44.45 ṣaḍrātrāt saptarātrād vā te ca peye prakīrtite |
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ ||
1.44.46 dantīdravantyor mūlāni viśeṣān mṛtkuśāntare |
pippalīkṣaudrayutkāni svinnāny uddhṛtya śoṣayet ||
1.44.47 tatas trivṛdvidhānena yojayec chleṣmapittayoḥ |
tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet ||
1.44.48 sarpiś ca pakvaṃ vīsarpakakṣād āhāla jīrjayet |
mehagulmānilaśleṣmavibandhāṃstailam eva ca ||
1.44.49 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ |
dantīdravantīmaricakanakāhvayavāsakaiḥ ||
1.44.50 viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam |
saptāhaṃ sarpiṣā cūrṇaṃ yojyam etad virecanam ||
1.44.51 jīrṇe santarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham |
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam ||
1.44.52 guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam |
dantīcitrakayoḥ karṣau pippalītrivṛtordaśa ||
1.44.53 kṛtvaitān modakān ekaṃ daśame daśame 'hani |
tataḥ khāded uṣṇatoyasevī niryantraṇās tv ime ||
1.44.54 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ||
1.44.55 navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai |
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā ||
1.44.56 sarvāṇi cūrṇitānīha gālitāni vimiśrayet |
ṣaḍbhiś ca śarkarābhāgair īṣatsaindhavamākṣikaiḥ ||
1.44.57 piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet |
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
1.44.58 niryantraṇam idaṃ sarvaṃ viṣaghnaṃ tu virecanam |
rivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām ||
1.44.59 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ |
bhakṣyarūpasadharmatvād āḍhyeṣv eva vidhīyate ||
1.44.60 tilvaksya tvacaṃ bāhyām antar valkavivarjitām |
cūrṇayitvā tu dvau bhāgau tat kaṣāyeṇa gālayet ||
1.44.61 tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam |
daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet ||
1.44.62 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānām atha vakṣyate |
harītakyāḥ phalaṃ tv asthivimuktaṃ doṣavarjitam ||
1.44.63 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam |
rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam ||
1.44.64 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt |
maricāni ca tat sarvaṃ gomūtreṇa virecanam ||
1.44.65 harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā |
saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam ||
1.44.66 nīlinīphalacūrṇaṃ ca nāgarābhayayos tathā |
lihyād guḍena salilaṃ paścāduṣṇaṃ piben naraḥ ||
1.44.67 pippalyādikaṣāyeṇa pibet piṣṭāṃ harītakīm |
saindhavopahitāṃ sadya eṣa yogo virecayet ||
1.44.68 harītakī bhakṣyamāṇā nāgareṇa guḍena vā |
saidhavopahitā vā 'pi sātatyenāgnidīpanī ||
1.44.69 vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī |
santarpaṇakṛtān rogān prāyo hanti harītakī ||
1.44.70 śītam āmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham |
bibhītakam anuṣṇaṃ tu kaphapittanibarhaṇam ||
1.44.71 trīṇy apy amlakaṣāyāṇi satiktamadhurāṇi ca |
triphalā sarvarogaghnī tribhāgaghṛtamūrcchitā ||
1.44.72 vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā |
harītakīvidhānena phalāny evaṃ prayojayet ||
1.44.73 virecanāni sarvāṇi viśeṣāccaturaṅgulāt |
phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet ||
1.44.74 saptāham ātape śuṣkaṃ tato majjānam uddharet |
tailaṃ grāhyaṃ jale paktvā tilavad vā prapīḍya ca ||
1.44.75 tasyopayogo bālānāṃ yāvad varṣāṇi dvādaśa |
lihyād eraṇḍatailena kuṣṭhatrikaṭukānvitam ||
1.44.76 sukhodakaṃ cānupibedeṣa yogo virecayet |
eraṇḍatailaṃ triphalākvāthena triguṇena tu ||
1.44.77 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet |
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam ||
1.44.78 phalānāṃ vidhir uddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta |
virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ||
1.44.79 ajñaprayuktaṃ tad dhanti viṣavat karmavibhramāt |
vijānatā prayuktaṃ tu mahāntam api saṃcayam ||
1.44.80 bhinatty āśveva doṣāṇāṃ rogān hanti ca dustarān |
mahatyāḥ pañcamūlyāstu bṛhatyoś caikaśaḥ pṛthak ||
1.44.81 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam |
amlādimiḥ pūrvavat tu prayojyaṃ kolasaṃmitam ||
1.44.82 mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtā |
pītā virecayatyāśu guḍenotkārikā kṛtā ||
1.44.83 leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ |
bhāvitās tu snuhīkṣīre pippalyo lavaṇānvitāḥ ||
1.44.84 cūrṇaṃ kāmpillakaṃ vā'pi tatpītaṃ guṭikīkṛtam |
saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām ||
1.44.85 mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param |
kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca ||
1.44.86 āghrāyāvṛtya vā samyaṅnṛdukoṣṭho viricyate |
kṣīratvakadphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ |
avekṣya samyag rogādīn yathāvad upayojayet ||
1.44.87 trivṛcchāṇamitāstisrastisraś ca triphalātvacaḥ |
viḍaṅgapippalīkṣaraśāṇāstisraś ca cūrṇitāḥ ||
1.44.88 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā |
bhakṣayen niṣparīhārametacchreṣṭhaṃ virecanam ||
1.44.89 gulmān plīhodaram kāsaṃ halīmakamarocakam |
kaphavātakṛtāṃś cānyān vyādhīn etad vyapohati ||
1.44.90 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt ||
1.44.91 kṣīraṃ rasaḥ kalkam atho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva phāṇṭam |
kalpāh ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne virecanadravyaviklpavijñānīyo nāma catuścatvāriṃśo 'dhyāyaḥ ||

pañcacatvāriṃśattamo 'dhyāyaḥ |

1.45.1 athāto dravadravyavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.45.2 yathovāca bhagavān dhanvantariḥ ||
1.45.3 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca ||
1.45.4 tadevāvanipatitamanyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣv avasthitam iti ||
1.45.5 tatra lohitakapilapāṇḍunīlapītaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke bhāṣante ||
1.45.6 tat tu na samyak | tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa | tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe ||
1.45.7 tatrāntarīkṣaṃ caturvidham | tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti | tatra gāṅgamāśvayuje māsi prāyaśo varṣati | tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudram iti vidyāt tannopādeyam | sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati | gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi | śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt | tat sarvakālam upayuñjīta tasyālābhe bhaumam | taccākāśaguṇabahulam | tat punaḥ saptavidham | tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ cauṇṭyam iti ||
1.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ sarvaṃ ceti ||
1.45.9ab kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam |
1.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam ||
1.45.10ab yo 'vagāheta varṣāsu pibedvā'pi navaṃ jalam |
1.45.10cd sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu ||
1.45.11 tatra yat paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannam iti vidyāt | tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti | tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti | ta ete āntarikṣe na santi ||
1.45.12 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiś cādhivāsanam iti ||
1.45.13ab sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā |
1.45.13cd puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet ||
1.45.14ab vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam |
1.45.14cd doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat ||
1.45.15ab vyāpannam salilaṃ yastu pibatīhāprasādhitam |
1.45.15cd śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām ||
1.45.16ab śvāsakāsapratiśyāyaśūlagulmodarāṇi ca |
1.45.16cd anyānvā viṣamānrogānprāpnuyādacireṇa saḥ ||
1.45.17 tatra sapta kaluṣasya prasādanāni bhavanti | tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiś ceti ||
1.45.18 pañca nikṣepaṇāni bhavanti | tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti ||
1.45.19 sapta śītīkaraṇāni bhavanti pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti ||
1.45.20ab nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam |
1.45.20cd acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate ||
1.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhās tu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nā'tidoṣalāḥ sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāś cārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti ||
1.45.22ab nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
1.45.22cd gurvyaḥ śaivālasaṃcchannāḥ kaluṣā mandagāś ca yāḥ ||
1.45.23ab prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ |
1.45.23cd laghvyaḥ samadhurāś caiva pauruṣeyā bale hitāḥ ||
1.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hy amalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti ||
1.45.25ab divārkakiraṇair juṣṭaṃ niśāyāminduraśmibhiḥ |
1.45.25cd arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā ||
1.45.26ab gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
1.45.26cd balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param ||
1.45.27ab rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham |
1.45.27cd candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam ||
1.45.28ab mūrcchāpittoṣṇadāheṣu viṣe rakte madatyaye |
1.45.28cd bhramaklamaparīteṣu tamake vamathau tathā ||
1.45.29ab ūrdhvage raktapitte ca śītamambhaḥ praśasyate |
1.45.29cd prārśvaśūle pratiśyāye vātaroge galagrahe ||
1.45.30ab ādhmāne stimite loṣṭhe sadyaḥśuddhe navajvare |
1.45.30cd hikkāyāṃ snehapite ca śītāmbu parivarjayet ||
1.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam |
1.45.31cd tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham ||
1.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu |
1.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca ||
1.45.33ab vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam |
1.45.33cd sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu ||
1.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca |
1.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam ||
1.45.35ab madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam |
1.45.35cd vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam ||
1.45.36ab kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam |
1.45.36cd tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat ||
1.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt |
1.45.37cd anekadoṣamānūpaṃ vāryabhiṣyandi garihitam ||
1.45.38ab ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam |
1.45.38cd pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanaram ||
1.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu |
1.45.39cd kaphamedo 'nilāmaghnaṃ dīpanaṃ bastiśodhanam ||
1.45.40ab śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā |
1.45.40cd yat kvāthyamānaṃ nirvegaṃ viṣphenaṃ nirmalaṃ laghu ||
1.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam |
1.45.41cd na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā ||
1.45.42ab amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave |
1.45.42cd madyapānātsamudbhūte roge pittotthite tathā ||
1.45.43ab sanīpātasamutthe ca śṛtaśītaṃ praśasyate |
1.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ bistiśodhanam ||
1.45.44ab vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru |
1.45.44cd dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu ||
1.45.45ab śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācchardibhrameṣu ca |
1.45.45cd arocake pratiśyāye praseke śvayathau kṣaye ||
1.45.46ab mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā |
1.45.46cd vraṇe ca madhumehe ca pānīyaṃ mandamācaret ||
iti jalavargaḥ |
1.45.47 atha kṣīravargaḥ |
1.45.47ab gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat |
1.45.47cd aśvāyāś caiva nāryāś ca kareṇūnāṃ ca yatpayaḥ ||
1.45.48ab tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru |
1.45.48cd madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu |
1.45.48ef sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ||/
1.45.49 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣv api vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
1.45.50ab alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam |
1.45.50cd raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ ||
1.45.51ab jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam |
1.45.51cd gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam ||
1.45.52ab dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut |
1.45.52cd ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt ||
1.45.53ab nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ |
1.45.53cd rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu ||
1.45.54ab śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham |
1.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham ||
1.45.55ab pathyaṃ kevalavāteṣu kāse cānilasaṃbhave |
1.45.55cd mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam ||
1.45.56ab nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru |
1.45.56cd uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ ||
1.45.57ab madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu |
1.45.57cd nāryās tu madhruaṃ stanyaṃ kaṣāyānurasaṃ himam ||
1.45.58ab nasyāś cayotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam |
1.45.58cd hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru ||
1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam |
1.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam ||
1.45.60ab rātryāḥ somaguṇatvācca vyāyāmābhāvatas tathā |
1.45.60cd divākarābhitaptānāṃ vyāyāmānilasevanāt ||
1.45.61ab vātānulomi śrāntighnaṃ cakṣuṣyaṃ cāparāhṇikam |
1.45.61cd payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam ||
1.45.62ab tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam |
1.45.62cd varjayitvā striyāḥ stanyam āmam eva hi taddhitam ||
1.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato 'nyathā |
1.45.63cd tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇamucyate ||
1.45.64ab aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat |
1.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ tac ca vigrathitaṃ bhavet ||
iti kṣīravargaḥ | atha dadhivargaḥ |
1.45.65a dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca ||
1.45.66ab mahābhiṣyandi madhuraṃ kaphamedovivardhanam |
1.45.66cd kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam ||
1.45.67ab vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt |
1.45.67cd snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam ||
1.45.68ab vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam |
1.45.68cd dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham ||
1.45.69ab durnāmaśvāsakāseṣu hitamagneś ca dīpanam |
1.45.69cd vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam ||
1.45.70ab balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam |
1.45.70cd vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi ||
1.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca |
1.45.71cd kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi ||
1.45.72ab rase pāke ca madhuramatyabhiṣyandi doṣalam |
1.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam ||
1.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat |
1.45.73cd snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru ||
1.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram |
1.45.74cd laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam ||
1.45.75ab kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam |
1.45.75cd dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak ||
1.45.76ab vijñeyamevaṃ sarveṣu gavyam eva guṇottaram |
1.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt ||
1.45.77ab kuryād bhaktābhilāṣaṃ ca dadhi yat suparisrutam |
1.45.77cd śṛtāt kṣīrāt tu yajjātaṃ guṇavaddadhi tat smṛtam ||
1.45.78ab vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam |
1.45.78cd dadhnaḥ saro gururvṛṣyo vijñeyo ' nilanāśanaḥ ||
1.45.79ab vahnervidhamanaś cāpi kaphaśukravivardhanaḥ |
1.45.79cd dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam ||
1.45.80 dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam |
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam ||
1.45.81 hemante śiśire caiva varṣāsu dadhi śasyate |
tṛṣṇāklamaharaṃ mas tu laghu srotoviśodhanam ||
1.45.82 amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut |
prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat ||
balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca ||
1.45.83 svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraś ca |
asāramevaṃ dadhi saptadhā'smin varge smṛtā mastuguṇāstathaiva ||
iti dadhivargaḥ | atha takravargaḥ |
1.45.84 takraṃ madhuramamlaṃ kaṣāyānurasamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanamavṛṣyaṃ ca ||
1.45.85 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat |
nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase |
yat tu sasnegamajalaṃ mathitam gholamucyate ||
1.45.86 naiva takraṃ kṣate tadyānnoṣṇakāle na durbale |
na mūrcchābhramadāheṣu na roge raktapaittike ||
1.45.87 śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca |
mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate ||
1.45.88 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca ||
1.45.89 vāte 'mlaṃ saindhavopetaṃ svādu pitte saśarkaram |
pibet takraṃ kaphe cāpi vyoṣakṣārasamanvitam ||
1.45.90 grāhiṇī vātalā rūkṣā durjarā takrakūrcikā |
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ ||
1.45.91 guruḥ kilāṭo 'nilahā puṃstvanidrāpradaḥ smṛtaḥ |
madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau ||
1.45.92 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo 'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate ||
1.45.93 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca ||
1.45.94 santānikā punarvātaghnī tarpaṇī balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca ||
1.45.95 vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ |
vikalpān avaśiṣṭāṃs tu kṣīravīryāt samādiśet ||
1.45.96 atha ghṛtam |
1.45.96a ghṛtaṃ tu madhuraṃ saumyaṃ mrḍuśītavīryamalpābhiṣyandi snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaramāyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca ||
1.45.97 vipāke madhuraṃ śītaṃ vātapittaviṣāpaham |
cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram ||
1.45.98 ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam |
kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ||
1.45.99 madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham |
vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam ||
1.45.100 auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham |
dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ||
1.45.101ab pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam |
1.45.101cd kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam ||
1.45.102ab pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam |
1.45.102cd dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam ||
1.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam |
1.45.103cd vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham ||
1.45.104ab kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu |
1.45.104cd hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn ||
1.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca ||
1.45.106 sarpirmaṇḍas tu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate ||
1.45.107 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate ||
1.45.108a bhavati cātra |
1.45.108 purāṇaṃ timiraśvāsapīnasajvarakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam ||
1.45.109ab ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam |
1.45.109cd rakṣoghnaṃ kumbhasarpiḥ syāt paratas tu mahāghṛtam ||
1.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ |
1.45.110cd balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham ||
1.45.111 sarvabhūtaharaṃ caiva ghṛtametat praśasyate ||
1.45.112 atha tailāni |
1.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighnamaśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate ||
1.45.113ab tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe |
1.45.113cd annapānavidhau cāpi prayojyaṃ vātaśāntaye ||
1.45.114 paraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca ||
1.45.115 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||
1.45.116ab vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham |
1.45.116cd kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam ||
1.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu |
1.45.117cd kaphamedonilaharaṃ lekhanaṃ kaṭu dīpanam ||
1.45.118ab kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu |
1.45.118cd kūṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham ||
1.45.119ab vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt |
1.45.119cd raktapittakaraṃ tīkṣṇamacakṣuṣyaṃ vidāhi ca ||
1.45.120 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusair vārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti ||
1.45.121 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni ||
1.45.122 tvarakabhallātakataile uṣṇe madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca ||
1.45.123 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāś ca ||
1.45.124 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāś ca ||
1.45.125 yavatiktātailaṃ sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca ||
1.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca ||
1.45.127 sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca ||
1.45.128 phalodbhavāni tailāni yānyuktānīha kānicit |
guṇān karma ca vijñāya phalānīva vinirdiśet ||
1.45.129 yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ |
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ ||
1.45.130 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate |
niṣpattestadguṇatvācca tailatvamitareṣv api ||
1.45.131 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ | tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāś ca ||
1.45.132 atha madhuvargaḥ |
1.45.132v madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tat tu laghutvāt kaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvāc ca vātapittaghnam ||
1.45.133 pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātram eva ca |
ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ ||
1.45.134 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt |
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu ||
1.45.135 paicchilyāt svādubhūtastvād bhrāmaraṃ gurusaṃjñitam |
kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam ||
1.45.136 tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam |
śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ ||
1.45.137 svādupākaṃ guru himaṃ picchilaṃ raktapittajit |
śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram ||
1.45.138 ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param |
kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt ||
1.45.139 auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham |
kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca ||
1.45.140 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam |
bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram ||
1.45.141 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam |
doṣatrayaharaṃ pakvam āmam amlaṃ tridoṣakṛt ||
1.45.142 tadyuktaṃ vividhair yogair nihanyādāmayān bahūn |
nānādravyātmakatvācca yogavāhi paraṃ madhu ||
1.45.143 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram ||
1.45.144 uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu |
uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam ||
1.45.145 tatsaukumāryāc ca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavāc ca |
uṣṇair virudhyeta viśeṣataś ca tathā'ntarīkṣeṇa jalena cāpi ||
1.45.146 uṣṇena madhu saṃyuktaṃ vamaneṣv avacāritam |
apākādanavasthānānna virudhyeta pūrvavat ||
1.45.147 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate |
viruddhopakramatvāt tat sarvaṃ hanti yathā viṣam ||
1.45.148v athekṣuvargaḥ |
1.45.148 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāś ceti ||
1.45.149a te cānekavidhāḥ | tadyathā
1.45.149 pauṇḍrako bhīrukaś caiva vaṃśakaḥ śvetaporakaḥ |
kāntārastāpasekṣuś ca kāṣṭhekṣuḥ sūcipatrakaḥ ||
1.45.150 nepālo dīrghapatraś ca nīlaporo+ātha kośakṛt |
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param ||
1.45.151 suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ |
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukas tathā ||
1.45.152 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ |
vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā ||
1.45.153 kāntāratāpasāvikṣū vaṃśakānugatau matau |
evaṃguṇas tu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ ||
1.45.154 sūcīpatro nīlaporau naipālo dīrghapatrakaḥ |
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ||
1.45.155 kośakāro guruḥ śīto raktapittakṣayāpahaḥ |
atīva madhuro mūle madhye madhura eva tu ||
1.45.156 agreṣv akṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ ||
1.45.157 avidāhī kaphakaro vātapittanivāraṇaḥ |
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ ||
1.45.158 gurur vidāhī viṣṭambhī yāntrikas tu prakīrtitaḥ |
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut ||
1.45.159 phāṇitaṃ guru madhuram abhiṣyandi bṛṃhaṇam avṛṣyaṃ tridoṣakṛc ca ||
1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo vṛṣyaś ca ||
1.45.161 pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ |
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ ||
1.45.162 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāś ca ||
1.45.163 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā |
snehagauravaśaityāni saratvaṃ ca tathā tathā ||
1.45.164 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ |
tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ ||
1.45.165 sārasthitā suvimalā niḥkṣārā ca yathā yathā |
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ ||
1.45.166 madhuśarkarā punaś chardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca ||
1.45.167 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti ||
1.45.168 yāvatyaḥ śarkarāḥ proktāḥ sarvā dahapraṇāśanāḥ |
raktapittapraśamanāś chardimūrcchātṛṣāpahāḥ ||
1.45.169 rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt |
kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam ||
1.45.170a atha madyavargaḥ |
1.45.170 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam |
bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam ||
1.45.171 pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam |
vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam ||
1.45.172 mārdvīkam avidāhitvān madhurānvayatas tathā |
raktapitte 'pi satataṃ budhair na pratiṣidhyate ||
1.45.173 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu |
laghupāki saraṃ śoṣaviṣamajvaranāśanam ||
1.45.174 mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam |
tad eva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu ||
1.45.175 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam |
kāsārśograhaṇīdoṣamūtraghātānilāpahā ||
1.45.176 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī |
kāsārśograhaṇīśvāsapratiśyāyavināśanī ||
śvetā mūtrakaphastanyaraktamāṃsakarī surā |
1.45.177 chardyarocakahṛtkukṣitodaśūlapramardanī ||
1.45.178 prasannā kaphavātārśovibandhānāhanāśanī |
pittalā'lpakaphā rūkṣā yavair vātaprakopaṇī ||
1.45.179 viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā |
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā ||
1.45.180 tridoṣo bhedyavṛṣyaś ca kohalo vadanapriyaḥ |
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt ||
1.45.181 hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt |
1.45.181cd bakva(ā.kka)so hṛtasāratvād viṣṭambhī vātakopanaḥ ||
1.45.182 dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ |
1.45.182cd kaṣāyo madhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
1.45.183 śārkaro madhuro rucyo dīpano bastiśodhanaḥ |
1.45.183cd vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ ||
1.45.184 tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ |
1.45.184cd śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ ||
1.45.185 karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ |
1.45.185cd varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ ||
1.45.186 ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ |
1.45.186cd kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ ||
1.45.187 jāmbavo baddhanisyandastuvaro vātakopanaḥ |
1.45.187cd tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ||
1.45.188 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ |
1.45.188cd laghurmadhvāsavaś chedī mehakuṣṭhaviṣāpahaḥ ||
1.45.189 tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt |
1.45.189cd tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt ||
1.45.190 kṛmimedonilaharo maireyo madhuro guruḥ |
1.45.190cd balyaḥ pittaharo varṇyo hṛdyaś cekṣurasāsavaḥ ||
1.45.191ab śīghurmadhūkapuṣpottho vihāhyagnibalapradaḥ |
1.45.191cd rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ ||
1.45.192ab nirdiśed rasataś cānyānkandamūlaphalāsavān |
1.45.192cd navaṃ madyam abhiṣyandi guru vātādikopanam ||
1.45.193ab aniṣṭagandhi virasam ahṛdyaṃ ca vidāhi ca |
1.45.193cd sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam ||
1.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham |
1.45.194cd ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ ||
1.45.195ab bahudoṣaharaś caiva doṣāṇāṃ śamanaś ca saḥ |
1.45.195cd dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ ||
1.45.196ab śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ |
1.45.196cd pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ ||
1.45.197ab cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak |
1.45.197cd ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet ||
1.45.198ab buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak |
1.45.198cd sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru ||
1.45.199ab ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam |
1.45.199cd alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat ||
1.45.200ab tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet |
1.45.200cd tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru ||
1.45.201ab kaphaprako pi tanmadyaṃ durjaraṃ ca viśeṣataḥ |
1.45.201cd pittaprako pi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca ||
1.45.202ab ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat |
1.45.202cd tathā paryuṣitaṃ cāpi vidyādanilakopanam ||
1.45.203ab sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam |
1.45.203cd cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit ||
1.45.204ab rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham |
1.45.204cd tasyānekaprakārasya madyasya rasavīryataḥ ||
1.45.205ab saukṣmayād auṣṇyāc a taikṣṇyāc ca vikāsitvāc ca vahninā |
1.45.205cd sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam ||
1.45.206ab vikṣobhyendriyacetāṃsi vīryaṃ madayate 'cirāt |
1.45.206cd cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
1.45.206ef acirādvātike dṛṣṭaḥ paittike śīghram eva tu ||
1.45.207ab sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ |
1.45.207cd gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ ||
1.45.208ab rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam |
1.45.208cd kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ ||
1.45.209ab aśaucanidrāmātsaryāgamyāgamanalolatāḥ |
1.45.209cd asatyabhāṣaṇaṃ cāpi kuryād dhi tāmase madaḥ ||
1.45.210ab raktapittakaraṃ śuktaṃ chedi bhuktavipācanam |
1.45.210cd vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu ||
1.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca |
1.45.211cd tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ ||
1.45.212ab gauḍāni rasaśuktāni madhuśuktāni yāni ca |
1.45.212cd yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca ||
1.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut |
1.45.213cd grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā ||
1.45.214ab dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam |
1.45.214cd sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu ||
1.45.215ab taikṣṇyāc ca nirhared āśu kaphaṃ gaṇḍūṣadhāraṇāt |
1.45.215cd mukhavair asyadaurgandhyamalaśoṣaklamāpaham ||
1.45.216ab dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca |
1.45.216cd samudramāśritānāṃ ca janānāṃ sātmyamucyate ||
1.45.217v atha mūtrāṇi |
1.45.217 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||
1.45.218 bhavataś cātra |
1.45.218ab tat sarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu |
1.45.218cd śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham ||
1.45.219ab arśojaṭharagulmaghnaṃ śophārocakanāśanam |
1.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam ||
1.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam |
1.45.220cd laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit ||
1.45.221ab śūlagulmodarānāhavirekāsthāpanādiṣu |
1.45.221cd mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet ||
1.45.222ab durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu |
1.45.222cd ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam ||
1.45.223ab kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut |
1.45.223cd kaṭutiktānvitaṃ chāgamīṣanmārutakopanam ||
1.45.224ab kāsaplīhodaraśvāsaśoṣavarcograhe hitam |
1.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam ||
1.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut |
1.45.225cd āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate ||
1.45.226ab satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam |
1.45.226cd tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet ||
1.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut |
1.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham ||
1.45.228ab śophakuṣṭhodaronmādamārutakrimināśanam |
1.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham ||
1.45.229ab dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu |
1.45.229cd kāladeśavibhāgajño nṛpaterdātumarhati ||

iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma pañcatvāriṃśo 'dhyāyaḥ ||

ṣaṭcatvāriṃśattamo 'dhyāyaḥ |

1.46.1 athāto 'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.46.2 yathovāca bhagavān dhanvantariḥ ||
1.46.3 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāder api ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaś ca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak pṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hy anavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāś ca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva ||
1.46.4 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ ||
1.46.5 madhurā vīryataḥ śītā laghupākā balāvahāḥ |
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ ||
1.46.6 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ |
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ ||
1.46.7ab vraṇyo jvaraharaś caiva sarvadoṣaviṣāpahaḥ |
1.46.7cd tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ ||
1.46.8 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ ||
1.46.9ab rase pāke ca madhurāḥ śamanā vātapittayoḥ |
1.46.9cd śālīnāṃ ca guṇais tulyā bṛṃhaṇāḥ kaphaśukralāḥ ||
1.46.10ab ṣadṣtikaḥ pravarsteṣāṃ kaṣāyānuraso laghuḥ |
1.46.10cd mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdvalavardhanaḥ ||
1.46.11ab vipāke madhuro grāhī tulyo lohitaśālibhiḥ |
1.46.11cd śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ ||
1.46.12 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo vrīhayaḥ ||
1.46.13ab kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ |
1.46.13cd alpābhiṣyandinastulyāḥ ṣaṣṭikaribaddhavarcasaḥ ||
1.46.14ab kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ |
1.46.14cd tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare ||
1.46.15ab dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
1.46.15cd kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
1.46.16ab sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
1.46.16cd kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ ||
1.46.17ab kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ |
1.46.17cd īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ ||
1.46.18ab ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ |
1.46.18cd adāhino doṣaharā balyā mūtravivardhanāḥ ||
1.46.19ab śālayaś chinnarūḍhā ye rūkṣāste baddhavarcasaḥ |
1.46.19cd tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
1.46.20ab vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ |
1.46.20cd tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate ||
1.46.21 atha kudhānyavargaḥ | koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||
1.46.22ab uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
1.46.22cd śleṣamaghnā baddhanisyandā vātapittaprakopaṇāḥ ||
1.46.23ab kāṣayamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ |
1.46.23cd kodravaś ca sanīvāraḥ śyāmākaś ca saśāntanuḥ ||
1.46.24ab kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
1.46.24cd yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ ||
1.46.25ab madhūlī madhurā śītā snigdhā nandīmukhī tathā |
1.46.25cd viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ ||
1.46.26ab rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ |
1.46.26cd baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
1.46.27 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ ||
1.46.28ab kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ |
1.46.28cd baddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
1.46.29ab nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ |
1.46.29cd pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
1.46.30ab vipāke madhurāḥ proktā masūrā baddhavarcasaḥ |
1.46.30cd makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ ||
1.46.31ab āḍhakī kaphapittaghnī nātivātaprakopaṇī |
1.46.31cd vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ ||
1.46.32ab kaphaśoṇitapittaghnāś caṇakāḥ puṃstvanāśanāḥ |
1.46.32cd ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param ||
1.46.33ab hareṇavaḥ satīnāś ca vijñeyā baddhavarcasaḥ |
1.46.33cd ṛte mudgamasūrābhyāmanye tvād hmānakārakāḥ ||
1.46.34ab māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ |
1.46.34cd santarpaṇaḥ stnayakaro viśeṣādbalapradaḥ śukrakaphāvahaś ca ||
1.46.35ab kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā |
1.46.35cd svādurvipāke madhuro 'lasāndraḥ santarpaṇaḥ stanyarucipradaś ca ||
1.46.36ab māṣaiḥ samānaṃ phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva |
1.46.36cd āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
1.46.37ab uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ |
1.46.37cd śukrāśmarīgulmaniṣūdanaś ca sāṃgrāhikaḥ pīnasakāsahārī ||
1.46.38ab ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
1.46.38cd kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
1.46.39ab īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittarakarastathoṣṇaḥ |
1.46.39cd tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ ||
1.46.40ab dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruś ca |
1.46.40cd tileṣu sarveṣv asitaḥ pradhāno madhyaḥ sito hīnatarās tathā'nye ||
1.46.41ab yavaḥ kaṣāyo madhuro himaś ca kaṭurvipāke kaphapittahārī |
1.46.41cd vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ ||
1.46.42ab sthairyāgnimedhāsvaravarṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca |
1.46.42cd medomaruttṛḍ{ṃ.-}haraṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
1.46.43ab ebhir guṇair hīnatarais tu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ |
1.46.43cd godhūma ukto madhuro guruś ca balyaḥ sthiraḥ śukrarucipradaś ca ||
1.46.44ab snigdho 'tiśīto 'nilapittahantā sandhānakṛt śleṣmakaraḥ saraś ca |
1.46.44cd rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī ||
1.46.45ab kaṭurvipāke madhuras tu śimbaḥ prabandhaviṇmārutapittalaś ca |
1.46.45cd sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhās tu śimbāḥ ||
1.46.46ab yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayoś ca |
1.46.46cd sahādvayaṃ mūlakajāś ca śimbāḥ kuśimbivallīprabhavās tu śimbāḥ ||
1.46.47ab jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāś ca |
1.46.47cd vidāhavantaś ca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāś ca ||
1.46.48ab rucipradāś caiva sudurjarāś ca sarve smṛtā vaidalikās tu śimbāḥ |
1.46.48cd kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbaḥ ||
1.46.49ab uṣṇā'tasī svādurasā'nilaghnī pittolbaṇā syāt kaṭukā vipāke |
1.46.49cd pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī |
1.46.49ef tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi ||
1.46.50ab anārtavaṃ vyādhihatamaparyāgatam eva ca |
1.46.50cd abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam ||
1.46.51ab navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam |
1.46.51cd vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam ||
1.46.52ab śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ |
1.46.52cd kālapramāṇasaṃskāramātrāḥ saṃparikīrtitāḥ ||
1.46.53 athordhvaṃ māṃsavargānupadekṣyāmaḥ ||
1.46.53cd tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāś ceti ṣaṇmāṃsavargāḥ | eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ | te punardvividhājāṅgalā ānūpāś ceti | tatra jāṅgalavargo 'ṣṭavidhaḥ | tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāś ceti | teṣaṃ jaṅghālaviṣkirau pradhānatamau ||
1.46.54 tāveṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāś ca ||
1.46.55ab kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā |
1.46.55cd saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ ||
1.46.56ab madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ |
1.46.56cd śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ ||
1.46.57ab eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate |
1.46.57cd yo na kṛṣṇo na tāmraś ca kuraṅgaḥ so 'bhidhīyate ||
1.46.58ab śītā'sṛkpittaśamanī vijñeyā mṛgamātṛkā |
1.46.58cd sannipātakṣayaśvāsakāsahikkārucipraṇut ||
1.46.59 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā viṣkirāḥ ||
1.46.60ab laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ |
1.46.60cd saṃgrāhī dīpanaś caiva kaṣāyamadhuro laghuḥ |
1.46.60ef lāvaḥ kaṭuvipākaś ca sannipāte ca pūjitaḥ ||
1.46.61 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ |
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ ||
1.46.62 raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
1.46.63 hikkāśvāsānilaharo viśeṣād gauratittiriḥ |
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ ||
1.46.64 laghavaḥ krakarā hṛdyās tathā caivopacakrakāḥ |
kaṣāyaḥ svādulavaṇas tvacyaḥ keśyo 'rucau hitaḥ ||
1.46.65 mayūraḥ svaramedhāgnidṛkśrotrendiryadārḍhyakṛt |
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ ||
1.46.66 bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ |
vātarogakṣayavamīviṣamajvaranāśanaḥ ||
1.46.67 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ ||
1.46.68 kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ |
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ ||
1.46.69 sarvadoṣakaras teṣāṃ bhedāśī maladūṣakaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
1.46.70 raktapittapraśamanaḥ kaṣāyaviśado 'pi ca |
vipāke madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ ||
1.46.71 kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
1.46.72 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ ||
1.46.73 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām ||
1.46.74 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ ||
1.46.75 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ |
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ ||
1.46.76 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ||
1.46.77 madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇe hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsārśaḥśvāsanāśanāḥ ||
1.46.78 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo vileśayāḥ ||
1.46.79 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
1.46.80 kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
1.46.81 godhā vipāke madhurā kaṣāyakaṭukā smṛtā |
vātapittapraśamanī bṛṃhaṇī balavardhanī ||
1.46.82 śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ |
priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ ||
1.46.83 durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ |
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ ||
1.46.84 darvīkarā dīpakāś ca teṣūktāḥ kaṭupākinaḥ |
madhurāś cāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ ||
1.46.85 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
1.46.86 grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ ||
1.46.87 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ ||
1.46.88 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru |
medaḥpucchodbhavaṃ vṛṣyamaurabhrasadṛśaṃ guṇaiḥ ||
1.46.89 śvāsakāsapratiśyāyaviṣamajvaranāśanam |
śramātyagnihitaṃ gavyaṃ pavitramanilāpaham ||
1.46.90 aurabhravatsalavaṇaṃ māṃsamekaśaphodbhavam |
alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ ||
1.46.91 dūre janāntanilayā dūre pānīyagocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
1.46.92 atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
1.46.93 ānūpavargas tu pañcavidhaḥ | tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāś ceti ||
1.46.94 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ ||
1.46.95 vātapittaharā vṛṣyā madhurā rasapākayoḥ |
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ ||
1.46.96 virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ ||
1.46.97 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit |
vipāke madhuraṃ cāpi vayavāyasya tu vardhanam ||
1.46.98 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ |
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt ||
1.46.99 rurormāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam |
vātapittopaśamanaṃ guru śukravivardhanam ||
1.46.100 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit |
vipāke madhuraṃ cāpi vātapittapraṇāśanam ||
1.46.101ab sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam |
1.46.101cd vātapittopaśamanaṃ guru śukravivardhanam ||
1.46.102ab svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru |
1.46.102cd śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam ||
1.46.103ab kaphaghnam khaṅgipiśitaṃ kaṣāyamanilāpaham |
1.46.103cd pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam ||
1.46.104ab gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham |
1.46.104cd vipāke madhuraṃ cāpi raktapittavināśanam ||
1.46.105 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
1.46.106ab raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ |
1.46.106cd sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
1.46.107ab gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ |
1.46.107cd bṛṃhaṇaḥ śukralasteṣāṃ haṃso vātavikāranut ||
1.46.108 śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ ||
1.46.109 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ ||
1.46.110ab śaṅkakūrmādayaḥ svādurasapākā marunnudaḥ |
1.46.110cd śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ ||
1.46.111ab kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo 'nilāpahaḥ |
1.46.111cd śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahā ||
1.46.112 matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
1.46.113 tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ ||
1.46.114ab nādeyā madhurā matsyā guravo mārutāpahāḥ |
1.46.114cd raktrapittakarāś coṣṇā vṛṣyāḥ snigdhālpavarcasaḥ ||
1.46.115ab kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ |
1.46.115cd rohito mārutaharo nātyarthaṃ pittakopanaḥ ||
1.46.116ab pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ |
1.46.116cd dūṣayed raktapittaṃ tu kuṣṭharogaṃ karotyasau |
1.46.116ef muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1.46.117ab sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
1.46.117cd mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ ||
1.46.118ab timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ ||
1.46.119ab sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
1.46.119cd uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ ||
1.46.120ab balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
1.46.120cd samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
1.46.121ab teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ |
1.46.121cd snigdhatvāt svādupākatvāt tayor vāpyā guṇādhikāḥ ||
1.46.122ab nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ |
1.46.122cd sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu ||
1.46.123ab adūragocarā yasmāttasmād utsodapānajāḥ |
1.46.123cd kiṃcinmuktvā śirodeśamatyarthaṃ guruvas tu te ||
1.46.124ab adhastād guravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ |
1.46.124cd urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam ||
1.46.125ab ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ ||
1.46.126 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsāny abhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣām upādeyaṃ māṃsam iti ||
1.46.127ab arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam |
1.46.127cd viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet ||
1.46.128ab kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam |
1.46.128cd klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam ||
1.46.129 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evam ekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||
1.46.130 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ | tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā gurutarās tathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi ||
1.46.131ab śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ |
1.46.131cd gurupūrvaṃ vijānīyāddhātavas tu yathottaram ||
1.46.132ab sarvasya prāṇino dehe madhyo gururudāhṛtaḥ |
1.46.132cd pūrvabhāgo guruḥ puṃsāmadhobhāgas tu yoṣitām ||
1.46.133ab urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam |
1.46.133cd pakṣotkṣepātsamo dṛṣṭo madhyabhāgas tu pakṣiṇām ||
1.46.134ab atīva rūkṣaṃ ṃāṃsaṃ tu vihaṅgānāṃ phalāśinām |
1.46.134cd bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām ||
1.46.135ab matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām |
1.46.135cd jalajānūpajā grāmyā kravyādaikaśaphās tathā ||
1.46.136ab prasahā bilavāsāś ca ye ca jaṅghālasaṃjñitāḥ |
1.46.136cd pratudā viṣkirāś caiva laghavaḥ syuryathottaram |
1.46.136ef alpābhiṣyandinaś caiva yathāpūrvamato 'nyathā ||
1.46.137 pramāṇādhikās tu svajātau cālpasārā guravaś ca | sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti ||
1.46.138 bhavati cātra |
1.46.138ab caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ |
1.46.138cd liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate ||
iti māṃsavargaḥ | ata ūrdhvaṃ phalānyupadekṣyāmaḥ |
1.46.139 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni ||
1.46.140ab amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ |
1.46.140cd pittalānyanilaghnāni kaphotkleśakarāṇi ca ||
1.46.141ab kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam |
1.46.141cd dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam ||
1.46.142ab dvividhaṃ tat tu vijñeyaṃ madhuraṃ cāmlam eva ca |
1.46.142cd tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham ||
1.46.143ab amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram |
1.46.143cd cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam ||
1.46.144ab hanti vātaṃ tadamlatvād pittaṃ mādhuryaśaityataḥ |
1.46.144cd kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat ||
1.46.145ab karkandhukolabadaramāmaṃ pittakaphāvaham |
1.46.145cd pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram ||
1.46.146ab purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu |
1.46.146cd sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit ||
1.46.147ab kaṣāyaṃ svādu saṃgrāhi śītaṃ śiñcitikāphalam |
1.46.147cd āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhi vātalam ||
1.46.148ab kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru |
1.46.148cd śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam ||
1.46.149ab laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam |
1.46.149cd tvak tiktā durjarā tasya vātakrimikaphāpahā ||
1.46.150ab svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit |
1.46.150cd medhyaṃ śūlānilacchardikaphārocakanāśanam ||
1.46.151ab dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram |
1.46.151cd śūlājīrṇavibandheṣu mande 'gnau kaphamārute ||
1.46.152ab arucau ca viśeṣeṇa rasastasyopadiśyate |
1.46.152cd pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram ||
1.46.153ab hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam |
1.46.153cd kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru ||
1.46.154ab pittāvirodhi saṃpakvamāmraṃ śukravivardhanam |
1.46.154cd bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati ||
1.46.155ab āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam |
1.46.155cd tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam ||
1.46.156ab amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam |
1.46.156cd vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam ||
1.46.157ab hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam |
1.46.157cd pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam ||
1.46.158ab pārāvataṃ samadhuraṃ rucyamatyagnivātanut |
1.46.158cd garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā ||
1.46.159ab vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt |
1.46.159cd grāhyuṣṇaṃ dīpanaṃ rucyaṃ saṃpakvaṃ kaphavātanut ||
1.46.160ab tasmād alpāntaraguṇaṃ kośāmraphalamucyate |
1.46.160cd amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam ||
1.46.161ab amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam |
1.46.161cd vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru ||
1.46.162ab tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam |
1.46.162cd vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt |
1.46.162ef airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||
1.46.163 kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni ||
1.46.164ab phalāny etāni śītāni kaphapittaharāṇi ca |
1.46.164cd saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca ||
1.46.165ab kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam |
1.46.165cd kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam ||
1.46.166ab atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit |
1.46.166cd snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru ||
1.46.167ab kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit |
1.46.167cd amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam ||
1.46.168ab āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam |
1.46.168cd vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit ||
1.46.169ab madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam |
1.46.169cd sthirīkaraṃ ca dantānāṃ viśadaṃ phalamucyate ||
1.46.170ab sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit |
1.46.170cd tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca ||
1.46.171ab viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru |
1.46.171cd atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu ||
1.46.172ab vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam |
1.46.172cd tad eva pakvaṃ madhuraṃ vātapittanibarhaṇam ||
1.46.173ab vipāke madhuraṃ śītaṃ raktapittaprasādanam |
1.46.173cd pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru ||
1.46.174ab kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam |
1.46.174cd kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam ||
1.46.175ab vidyāttad eva saṃpakvaṃ madhurānurasaṃ guru |
1.46.175cd vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam ||
1.46.176ab bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit |
1.46.176cd tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham ||
1.46.177 tālanārikelapanasamaucaprabhṛtīni ||
1.46.178ab svādupākarasānyāhurvātapittaharāṇi ca |
1.46.178cd balapradāni snigdhāni bṛṃhaṇāni himāni ca ||
1.46.179ab phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit |
1.46.179cd tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit ||
1.46.180ab nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam |
1.46.180cd balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam ||
1.46.181ab panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru |
1.46.181cd maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam |
1.46.181ef raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru ||
1.46.182 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni ||
1.46.183ab raktapittaharāṇyāhurgurūṇi madhurāṇi ca |
1.46.183cd teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā ||
1.46.184ab raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā |
1.46.184cd hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam ||
1.46.185ab keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate |
1.46.185cd kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru ||
1.46.186ab rase pāke ca mudhuraṃ svārjūraṃ raktapittajit |
1.46.186cd bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru |
1.46.186ef vātapittopaśamanaṃ phalaṃ tasyopadiśyate ||
1.46.187 vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni ||
1.46.188ab pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
1.46.188cd bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca ||
1.46.189ab kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam |
1.46.189cd hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate ||
1.46.190ab vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam |
1.46.190cd viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam ||
1.46.191ab vipāke madhuraṃ cāpi raktapittaprasādanam | (?
1.46.191cd airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||)
1.46.192ab śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru |
1.46.192cd snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam ||
1.46.193ab śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam |
1.46.193cd guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam ||
1.46.194ab karīrākṣikapīlūni tṛṇaśūnyaphalāni ca |
1.46.194cd svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
1.46.195ab tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca |
1.46.195cd tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit ||
1.46.196ab āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca |
1.46.196cd uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam |
1.46.196ef kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca || (?
1.46.197ab aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam |)
1.46.197cd karañjakiṃśukāriṣṭaphalaṃ jantupramehanut ||
1.46.198ab rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
1.46.198cd tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam ||
1.46.199ab vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut |
1.46.199cd kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam ||
1.46.200ab bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam |
1.46.200cd cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit ||
1.46.201ab kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham |
1.46.201cd kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram ||
1.46.202ab jātīkośo 'tha karpūraṃ jātīkaṭukayoḥ phalam |
1.46.202cd kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham ||
1.46.203ab laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam |
1.46.203cd satiktaḥ surabhiḥ śītaḥ karpūro laghu lekhanaḥ ||
1.46.204ab tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ |
1.46.204cd latākastūrikā tadvacchītā bastiviśodhanī ||
1.46.205ab priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ |
1.46.205cd baibhītako madakaraḥ kaphamārutanāśanaḥ ||
1.46.206ab kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ |
1.46.206cd tṛṣṇācchardyanilaghnaś ca tadvadāmalakasya ca ||
1.46.207ab bījapūrakaśamyākamajjā kośāmrasaṃbhavaḥ |
1.46.207cd svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ ||
1.46.208ab yasya yasya phalasyeha vīryaṃ bhavati yādṛśam |
1.46.208cd tasya tasyaiva vīryeṇa majjānam api nirdiśet ||
1.46.209ab phaleṣu paripakvaṃ yadguṇavattadudāhṛtam |
1.46.209cd bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram |
1.46.209ef grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam ||
1.46.210ab vyādhitaṃ kṛmijuṣṭaṃ ca pākātītamakālajam |
1.46.210cd varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca ||
iti phalavargaḥ ||
1.46.211 śākānyata ūrdhvaṃ vakṣyāmaḥ | tatra puṣpaphalālābukālindakaprabhṛtīni ||
1.46.212ab pittaghnānyanilaṃ kuryus tathā mandakaphāni ca |
1.46.212cd sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
1.46.213ab pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham |
1.46.213cd śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam ||
1.46.214ab sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām |
1.46.214cd dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt ||
1.46.215ab alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā |
1.46.215cd tiktālāburahṛdyā tu vāminī vātapittajit ||
1.46.216 trapusair vārukarkārukaśīrṇavṛntaprabhṛtīni ||
1.46.217ab svādutitkarasānyāhuḥ kaphavātakarāṇi ca |
1.46.217cd sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca ||
1.46.218ab bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam |
1.46.218cd tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham ||
1.46.219ab ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt |
1.46.219cd sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam ||
1.46.220ab sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham |
1.46.220cd bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghu ||
1.46.221 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni ||
1.46.222ab kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca |
1.46.222cd kṛtānneṣūpayujyante saṃskārārthamanekadhā ||
1.46.223ab teṣāṃ gurvī svāduśītā pippalayārdrā kaphāvahā |
1.46.223cd śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī ||
1.46.224ab svādupākyārdramaricaṃ guru śleṣmapraseki ca |
1.46.224cd kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit ||
1.46.225ab nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam |
1.46.225cd guṇavanmaricebhyaś ca cakṣuṣyaṃ ca viśeṣataḥ ||
1.46.226ab nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu |
1.46.226cd vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam ||
1.46.227ab kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut |
1.46.227cd kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam ||
1.46.228ab laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit |
1.46.228cd kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut ||
1.46.229ab tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam |
1.46.229cd kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam ||
1.46.230ab kāravī karavī tadvadvijñeyā sopakuñcikā |
1.46.230cd bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
1.46.231ab ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām |
1.46.231cd sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī ||
1.46.232ab doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī |
1.46.232cd jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ ||
1.46.233ab surabhir dīpano rucyo mukhavaiśadyakārakaḥ |
1.46.233cd kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
1.46.234ab pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
1.46.234cd tadvat tu sumukho jñeyo viśeṣād garanāśanaḥ ||
1.46.235ab kaphaghnā laghavo rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ |
1.46.235cd kaṭupākarasāś caiva surasārjakabhūstṛṇāḥ ||
1.46.236ab madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
1.46.236cd viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ ||
1.46.237ab kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ |
1.46.237cd madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
1.46.238ab vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca |
1.46.238cd tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca ||
1.46.239ab citrakastilaparṇī ca kaphaśophahare laghū |
1.46.239cd varṣābhūḥ kaphavātaghnī hitā śophodarārśasām ||
1.46.240ab kaṭutiktarasā hṛdyā rocanī vahnidīpanī |
1.46.240cd sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
1.46.241 mahat tad guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snehasiddhaṃ tu pittanut kaphavātajit ||
1.46.242 tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
1.46.243 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca ||
1.46.244 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svādurasaś ca balyaḥ |
vṛṣyaś ca medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ ||
1.46.245 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃś ca hanti ||
1.46.246 nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nātikaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiṃcit palāṇḍur agniṃ ca vivardhayet tu ||
1.46.247 snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaś ca |
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ ||
1.46.248 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru |
kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat ||
1.46.249 cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni ||
1.46.250 kaṣāyasvādutiktāni raktapittaharāṇi ca |
kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca ||
1.46.251 laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ |
kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā ||
1.46.252 cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā |
vṛkṣādanī vātaharā phañjī tvalpabalā matā ||
1.46.253 kṣīravṛkṣotpalādīanāṃ kaṣāyāḥ pallavāḥ smṛtāḥ |
śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām ||
1.46.254 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni ||
1.46.255 uṣṇāni svādutiktāni vātapraśamanāni ca |
teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam ||
1.46.256 taṇḍulīyakopodikā'śvabalācillīpālaṅkyāvāstūkaprabhṛtīni ||
1.46.257 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
mandavātakaphānyāhū raktapittaharāṇi ca ||
1.46.258 madhuro rasapākābhyāṃ raktapittamadāpahaḥ |
teṣāṃ śītatamo rūkṣas taṇḍulīyo viṣāpahaḥ ||
1.46.259 svādupākarasā vṛṣyā vātapittamadāpahā |
upodikā sarā snigdhā balyā śleṣmakarī himā ||
1.46.260 kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ |
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ ||
1.46.261 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat |
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā |
śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam ||
1.46.262 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni ||
1.46.263 raktapittaharāṇy āhur hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
1.46.264 kaṣāyā tu hitā pitte svādupākarasā himā |
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā ||
1.46.265 avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ ||
1.46.266 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam |
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyās tu tadvidham ||
1.46.267 kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
1.46.268 kaphapittaharaṃ vraṇyam uṣṇaṃ tiktam avātalam |
paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam ||
1.46.269 kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu |
vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam |
tadvat karkoṭakaṃ vidyāt kāravellakam eva ca ||
1.46.270 aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
1.46.271 kaphāpahaṃ śākam uktaṃ varuṇaprapunāḍayoḥ |
rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam ||
1.46.272 dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu |
kausumbhaṃ madhuraṃ rūkṣam uṣṇaṃ śleṣmaharaṃ laghu ||
1.46.273 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā |
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī ||
1.46.274 loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ ||
1.46.275 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ |
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
1.46.276 svādutiktā kuntalikā kaṣāyā sakuraṇṭikā |
saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā |
rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham ||
1.46.277 svādupākarasaṃ śākaṃ durjaraṃ harimanthajam |
bhedanaṃ madhuraṃ rūkṣaṃ kālāyamativātalam ||
1.46.278 sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
śophaghnam uṣṇavīryaṃ ca patraṃ pūtikarañjajam ||
1.46.279 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam |
sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham ||
1.46.280 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam |
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam ||
1.46.281v atha puṣpavargaḥ |
1.46.281 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca ||
1.46.282 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate ||
1.46.283 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca ||
1.46.284 raktavṛkṣasya nimbasya muṣkakārkāsanasya ca |
kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca ||
1.46.285 satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham |
madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam |
tasmād alpāntaraguṇe vidyāt kuvalayotpale ||
1.46.286 sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam |
mālatīmallike tikte saurabhyāt pittanāśane ||
1.46.287 sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca |
śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvac ca kuṅkumam ||
1.46.288 campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam |
kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam ||
1.46.289 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā |
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca ||
1.46.290 kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca ||
1.46.291 kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam |
visyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat ||
1.46.292 veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
1.46.293 udbhidāni palālekṣukarīṣaveṇukṣitijāni | tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaś cāsyānurasaḥ ||
1.46.294 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni ||
1.46.295 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ |
siṇḍākī vātalā sārdrā ruciṣyā'naladīpanī ||
1.46.296 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram |
sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam |
puṣpaṃ patraṃ phalaṃ nālaṃ kandāś ca guravaḥ kramāt ||
1.46.297 karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam |
varjayet patraśākaṃ tadyadakālavirohi ca ||
1.46.298 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni ||
1.46.299 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
1.46.300 madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ |
vidārīkando balyastu pittavātaharaś ca saḥ ||
1.46.301 vātapittaharī vṛṣyā svādutiktā śatāvarī |
mahatī caiva hṛdyā ca medhāgnibalavardhinī ||
1.46.302 grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī |
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ ||
1.46.303 avidāhi bisaṃ proktaṃ raktapittaprasādanam |
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham ||
1.46.304 gurū viṣṭambhiśītau ca śṛṅgāṭkakaśerukau |
piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam ||
1.46.305 surendrakandaḥ śleṣmaghno vipāke kaṭu pittakṛt |
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ ||
1.46.306 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāś ca ||
1.46.307 mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam |
sthūlakandas tu nātyuṣṇaḥ sūraṇo gudakīlahā ||
1.46.308 kumudotpalapadmānāṃ kandā mārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ ||
1.46.309 varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ |
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ ||
1.46.310 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ ||
1.46.311 svādupākarasānāhū raktapittaharāṃs tathā |
śukralānanilaghnāṃś ca kaphavṛddhikarān api ||
1.46.312 bālaṃ hy anārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam |
kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati ||
1.46.313 (ā.atha lavaṇāni) saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
1.46.314 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam |
snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnam uttamam ||
1.46.315 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca |
bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam ||
1.46.316 sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam |
rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam ||
1.46.317 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu |
gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam ||
1.46.318 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca |
vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam ||
1.46.319 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam |
satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam ||
1.46.320 kaphavātakrimiharaṃ lekhanaṃ pittakopanam |
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam ||
1.46.321ab ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam |
1.46.321cd lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate ||
1.46.322ab yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ |
1.46.322cd gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ |
1.46.322ef kṣārās tu pācanāḥ sarve raktapittakarāḥ sarāḥ ||
1.46.323ab jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau |
1.46.323cd śukraśleṣmavibandhārśogulmaplīhavināśanau ||
1.46.324ab uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ |
1.46.324cd medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ ||
1.46.325ab virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
1.46.325cd agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ||
1.46.326ab suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam |
1.46.326cd doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam ||
1.46.327ab rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut |
1.46.327cd tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram ||
1.46.328ab satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit |
1.46.328cd vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham ||
1.46.329ab kaṭu krimighnaṃ lavaṇaṃ trapusīsaṃ vilekhanam |
1.46.329cd muktāvidrumavajrendravaidūrayasphaṭikādayaḥ ||
1.46.330ab cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ |
1.46.330cd pavitrā dhāraṇīyāś ca pāpmālakṣmīmalāpahāḥ ||
1.46.331ab dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt |
1.46.331cd āsvādato bhūtaguṇaiś ca matvā tadādiśeddṛvyamanalpabuddhiḥ ||
1.46.332ab ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ |
1.46.332cd mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
1.46.333ab lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ |
1.46.333cd mayūravarmikūrmāś ca śreṣṭhā māṃsagaṇeṣviha ||
1.46.334ab dāḍhimāmalakaṃ drākṣā kharjūraṃ saparūṣakam |
1.46.334cd rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ||
1.46.335ab satīno vāstukaś cuccūcillīmūlakapotikāḥ |
1.46.335cd maṇḍūkaparṇī jīvantī śākavarge praśasyate ||
1.46.336ab gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca |
1.46.336cd dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau ||
1.46.337ab titke paṭolavārtāke madhure ghṛtamucyate |
1.46.337cd kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam ||
1.46.338ab śarkarekṣuvikāreṣu pāne madhvāsavau tathā |
1.46.338cd parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame ||
1.46.339ab aparyuṣitamannaṃ tu saṃskṛtaṃ mātrayā śubham |
1.46.339cd phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam ||
1.46.340ab ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram ||
1.46.341ab lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ |
1.46.341cd vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ ||
1.46.342ab svedāgnijananī laghvī dīpanī bastiśodhanī |
1.46.342cd kṣuttṛṭśramaglāniharī peyā vātānulomanī ||
1.46.343ab vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī |
1.46.343cd pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā ||
1.46.344ab hṛdyā santarpaṇī vṛṣyā bṛṃhaṇī balavardhanī |
1.46.344cd śākamāṃsaphalair yuktā vilepyamlā ca durjarā ||
1.46.345ab sikthair virahito maṇḍaḥ peyā sikthasamanvitā |
1.46.345cd vilepī bahusikthā syādyavāgūrviraladravā ||
1.46.346ab viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ |
1.46.346cd kaphapittakarī balyā kṛśarā'nilanāśanī ||
1.46.347ab dhautas tu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ |
1.46.347cd svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ ||
1.46.348ab adhauto 'prasruto 'svinnaḥ śītaś cāpyodano guruḥ |
1.46.348cd laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ ||
1.46.349ab snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiś ca saṃyutāḥ |
1.46.349cd guruvo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ ||
1.46.350ab susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ |
1.46.350cd svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam ||
1.46.351ab asvinnaṃ sneharahitamapīḍitamato 'nyathā |
1.46.351cd māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam ||
1.46.352ab snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
1.46.352cd siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru ||
1.46.353ab tad eva gorasādānaṃ surabhidravyasaṃskṛtam |
1.46.353cd vidyātpittakaphodreki balamāṃsāgnivardhanam ||
1.46.354ab pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru |
1.46.354cd rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam ||
1.46.355ab tadevolluptapiṣṭatvād ulluptam iti pācakāḥ |
1.46.355cd pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu ||
1.46.356ab tad eva śūlikāprotamaṅgāraparipācitam |
1.46.356cd jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ ||
1.46.357ab ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam |
1.46.357cd pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam ||
1.46.358ab māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru |
1.46.358cd laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam ||
1.46.359ab anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam |
1.46.359cd prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
1.46.360ab vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
1.46.360cd smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām ||
1.46.361 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām |
āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ ||
1.46.362 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām ||
1.46.363 kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ |
yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham ||
1.46.364 viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham |
dīptāgnīnāṃ sadā pathyaḥ khāniṣkas tu paraṃ guruḥ ||
1.46.365 māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam |
pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam ||
1.46.366 aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ |
vesavāro guruḥ snigdho balyo vātarujāpahaḥ ||
1.46.367 kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api |
jñeyaḥ pathyatamaś caiva mudgayūṣaḥ kṛtākṛtaḥ ||
1.46.368 sa tu dāḍimamṛdvīkāyuktaḥ syādrāgakhāḍavaḥ |
riciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt ||
1.46.369 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ |
kaphapittāvirodhī syādvātavyādau ca śasyate ||
1.46.370 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite |
rocano dīpano hṛdyo laghupākyupadiśyate ||
1.46.371 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau |
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau ||
1.46.372 śvāsakāsapratiśyāyaprasekārocakajvarān |
hanti mūlakayūṣastu kaphamedogalāmayān |
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ ||
1.46.373 tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ |
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ ||
1.46.374 prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit |
mudgāmalakayūṣas tu grāhī pittakaphe hitaḥ ||
1.46.375 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ |
sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ ||
1.46.376 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau |
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ ||
1.46.377 dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
1.46.378 khaḍāḥ khaḍayavāgvaś ca ṣā(ā.khā)ḍavāḥ pānakāni ca |
evamādīni cānyāni kriyante vaidyavākyataḥ ||
1.46.379 asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā |
vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam ||
1.46.380 atha gorasadhānyāmlaphalāmlair anvitaṃ ca yat |
yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam ||
1.46.381 dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ |
tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam ||
1.46.382 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca |
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca ||
1.46.383 laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ |
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ ||
1.46.384 rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī |
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham ||
1.46.385 saktavaḥ sarpiṣā'bhyaktāḥ śītavāripariplutāḥ |
nātidravā nātisāndrā mantha ity upadiśyate ||
1.46.386 manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ |
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ ||
1.46.387 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ ||
1.46.388 vargatrayeṇopahito maladoṣānulomanaḥ |
gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam ||
1.46.389 tad eva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam ||
1.46.390 mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham |
parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam ||
1.46.391 dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavamādiśet ||
iti kṛtānnavargaḥ |
1.46.392 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ ||
1.46.393 bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ |
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
1.46.394 teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
1.46.395 bṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ ||
1.46.396 madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo bṛṃhaṇāś caiva modakās tu sudurjarāḥ ||
1.46.397 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
gururmṛṣṭatamaś caiva saṭṭakaḥ prāṇavardhanaḥ ||
1.46.398 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ |
vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ ||
1.46.399 bṛṃhaṇā vātapittaghnā bhakṣyā balyās tu sāmitāḥ |
hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ ||
1.46.400 mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ |
vesavāraiḥ sapiśitaiḥ saṃpūrṇā gurubṛṃhaṇāḥ ||
1.46.401ab pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ |
1.46.401cd vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ ||
1.46.402ab vidāhino nātibalā guravaś ca viśeṣataḥ |
1.46.402cd vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣtamārutāḥ ||
1.46.403ab viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ |
1.46.403cd balyā vṛṣyās tu guravo vijñeyā māṣasādhitāḥ ||
1.46.404ab kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ |
1.46.404cd virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ ||
1.46.405ab vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ |
1.46.405cd hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ ||
1.46.406ab vātapittaharā balyā varṇadṛṣṭiprasādanāḥ |
1.46.406cd vidāhinastailakṛtā guravaḥ kaṭupākinaḥ ||
1.46.407ab uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ |
1.46.407cd phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ||
1.46.408ab bhakṣyā balyāś ca guravo bṛṃhaṇā hṛdayapriyāḥ |
1.46.408cd kapālāṅgārapakvās tu laghavo vātakopanāḥ ||
1.46.409ab supakvāstanavaś caiva bhūyiṣṭhaṃ laghavo matāḥ |
1.46.409cd sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ ||
1.46.410ab kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ |
1.46.410cd udāvartaharo vāṭyaḥ kāsapīnasamehanut |
1.46.410ef dhānolumbās tu laghavaḥ kaphamedoviśoṣaṇāḥ ||
1.46.411ab śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ |
1.46.411cd pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ ||
1.46.412ab gurvī piṇḍī kharā'tyarthaṃ laghvī saiva viparyayāt |
1.46.412cd śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
1.46.413ab lājāś chardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
1.46.413cd balyāḥ kaṣāyamadhurā laghavastṛṇamalāpahāḥ ||
1.46.414ab tṛṭchardidāhagharmārtinudastatsaktavo matāḥ |
1.46.414cd raktapittaharāś caiva dāhajvaravināśanāḥ ||
1.46.415ab pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ |
1.46.415cd balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ ||
1.46.416ab saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut |
1.46.416cd sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ |
1.46.416ef sandhānakṛnmehaharaḥ purāṇastanḍulaḥ smṛtaḥ ||
1.46.417ab dravyasaṃyogasaṃskāravikārān samavekṣya tu |
1.46.417cd yathākāraṇamāsādya bhoktṇṇāṃ chandato 'pi vā |
1.46.417ef anekadravyayonitvāc chāstratastān vinirdiśet ||
1.46.418 ataḥ sarvānupānānyupadekṣyāmaḥ |
1.46.418ab amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti |
1.46.418cd tathā'mlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam ||
1.46.419ab śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayor asānām |
1.46.419cd yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat ||
1.46.420ab vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni |
1.46.420cd sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham ||
1.46.421ab lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāś ca dṛṣṭāḥ |
1.46.421cd saṅkṣepa eṣo 'bhihito 'nupāneṣv ataḥ paraṃ vistarato 'bhidhāsye ||
1.46.422ab uṣṇodakānupānaṃ tu snehānāmatha śasyate |
1.46.422cd ṛte bhallātakasnehāt snehāttauvarakāttathā ||
1.46.423ab anupānaṃ vadantyeke taile yūṣāmlakāñjikam |
1.46.423cd śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ ||
1.46.424ab dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca |
1.46.424cd kecit piṣṭamayasyāhuranupānaṃ sukhodakam ||
1.46.425ab payo māṃsaraso vā'pi śālimudgādibhojinām |
1.46.425cd yuddhādhvātapasantāpaviṣamadyarujāsu ca ||
1.46.426ab māṣāderanupānaṃ tu dhānyāmlaṃ dadhimas tu vā |
1.46.426cd madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam ||
1.46.427ab amadyapānāmudakaṃ phalāmlaṃ vā praśasyate |
1.46.427cd kṣīraṃ gharmādhvabhāṣyastrīklāntānām amṛtopamam ||
1.46.428ab surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam |
1.46.428cd nirāmayānāṃ citraṃ tu bhu(ā.bha)ktamadhye prakīrtitam ||
1.46.429ab snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate |
1.46.429cd anupānaṃ hitaṃ cāpi pitte madhuraśītalam ||
1.46.430ab hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasas tathā |
1.46.430cd arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu ||
1.46.431ab ataḥ paraṃ tu vargāṇāmanupānaṃ pṛṭhak pṛthak |
1.46.431cd pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu ||
1.46.432 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti ||
1.46.433 bhavanti cātra |
1.46.433ab sarveṣāmanupānānāṃ māhendraṃ toyam uttamam |
1.46.433cd sātmyaṃ vā yasya yattoyaṃ tattasmai hitamucyate ||
1.46.434ab uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam |
1.46.434cd doṣavadguru vā bhuktamatimātramathāpi vā ||
1.46.435ab yathoktenānupānena sukhamannaṃ prajīryati |
1.46.435cd rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam ||
1.46.436ab tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham |
1.46.436cd dīpanaṃ doṣaśamanaṃ pipāsācchedanaṃ param ||
1.46.437ab balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate |
1.46.437cd tadādau karśayetpītaṃ sthāpayenmadhyasevitam ||
1.46.438ab paś cāt pītaṃ bṛṃhayati tasmād vīkṣya prayojayet |
1.46.438cd sthiratāṃ gatamaklinnamannamadravapāyinām ||
1.46.439ab bhavatyābādhajananamanupānamataḥ pibet |
1.46.439cd na pibecchvāsakāsārto roge cāpyūrdhvajatruge ||
1.46.440ab kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ |
1.46.440cd pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet ||
1.46.441ab pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam |
1.46.441cd syandāgnisādacchardyādīnāmayāñjanayed bahūn ||
1.46.442ab gurulāghavacinteyaṃ svabhāvaṃ nātivartate |
1.46.442cd tathā saṃskāramātrānnakālāṃś cāpyuttarottaram ||
1.46.443ab mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ |
1.46.443cd jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate ||
1.46.444ab balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ |
1.46.444cd karmanityāś ca ye teṣāṃ nāvaśyaṃ parikīrtyate ||
iti sarvānupānavargaḥ |
1.46.445ab athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu |
1.46.445cd āptāsthi(ā.nvi)tamasaṃkīrṇaṃ śuci kāryaṃ mahānasam ||
1.46.446ab tatrāptair guṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam |
1.46.446cd śucau deśe susaṃguptaṃ sam upasthāpayed bhiṣak ||
1.46.447ab viṣaghnair agadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ |
1.46.447cd siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet ||
1.46.448ab vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām |
1.46.448cd ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
1.46.449ab phalāni sarvabhakṣyāṃś ca pradadyādvai daleṣu ca |
1.46.449cd pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet ||
1.46.450ab pradravāṇi rasāṃś caiva rājateṣūpahārayet |
1.46.450cd kaṭvarāṇi khaḍāṃś caiva sarvān śaileṣu dāpayet ||
1.46.451ab dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ |
1.46.451cd pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet ||
1.46.452ab kācasphaṭikapātreṣu śītaleṣu śubheṣu ca |
1.46.452cd dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān ||
1.46.453ab purastādvimale pātre suvistīrṇe manorame |
1.46.453cd sūdaḥ sūpaudanaṃ dadyāt pradehāṃś ca susaṃskṛtān ||
1.46.454ab phalāni sarvabhakṣyāṃś ca pariśuṣkāṇi yāni ca |
1.46.454cd tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
1.46.455ab pradravāṇi rasāṃś caiva pānīyaṃ pānakaṃ payaḥ |
1.46.455cd khaḍān yūṣāṃś ca peyāṃś ca savye pārśve pradāpayet ||
1.46.456ab sarvān guḍavikārāṃś ca rāgaṣāḍavasaṭṭakān |
1.46.456cd purastāt sthāpayet prājño dvayor api ca madhyataḥ ||
1.46.457ab evaṃ vijñāya matimān bhojanasyopakalpanām |
1.46.457cd bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau ||
1.46.458ab sugandhapuṣparacite same deśe 'tha bhojayet |
1.46.458cd viśiṣṭamiṣṭasaṃskāraiḥ pathyair iṣṭai rasādibhiḥ ||
1.46.459ab manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam |
1.46.459cd pūrvaṃ madhuramaśnīyān madhye 'mlalavaṇau rasau ||
1.46.460ab paś cāc cheṣān rasān vaidyo bhojaneṣv avacārayet |
1.46.460cd ādau phalāni bhuñjīta dāḍimādīni buddhimān ||
1.46.461ab tataḥ peyāṃstato bhojyān bhakṣyāṃś citrāṃstataḥ param |
1.46.461cd ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam ||
1.46.462ab ādāvante ca madhye ca bhojanasya tu śasyate |
1.46.462cd niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām ||
1.46.463ab mṛṇālabisaśālūkakandekṣuprabhṛtīni ca |
1.46.463cd pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana ||
1.46.464ab sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ |
1.46.464cd kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram ||
1.46.465ab bubhukṣito 'nnamaśnīyān mātrāvadviditāgamaḥ |
1.46.465cd kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate ||
1.46.466ab laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam |
1.46.466cd kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram ||
1.46.467ab sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca |
1.46.467cd atīvāyatayāmās tu kṣapā yeṣvṛtuṣu smṛtāḥ ||
1.46.468ab teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu |
1.46.468cd yeṣu cāpi bhaveyuś ca divasā bhṛśamāyatāḥ ||
1.46.469ab teṣu tatkālavihitamaparāhṇe praśasyate |
1.46.469cd rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ ||
1.46.470ab kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam |
1.46.470cd nāprāptātītakālaṃ vā hīnādhikamathāpi vā ||
1.46.471ab aprāptakālaṃ bhuñjānaḥ śarīre hy alaghau naraḥ |
1.46.471cd tāṃstān vyādhīnavāpnoti maraṇā vā ni(ā.vi)yacchati ||
1.46.472ab atītakālaṃ bhuñjāno vāyunopahate 'nale |
1.46.472cd kṛcchrādvipacyate bhuktaṃ dvitītaṃ ca na kāṅkṣati ||
1.46.473ab hīnamātramasantoṣaṃ karoti ca balakṣayam |
1.46.473cd ālasyagauravāṭopasādāṃś ca kurute 'dhikam ||
1.46.474ab tasmāt susaṃskṛtaṃ yuktyā doṣair etair vivarjitam |
1.46.474cd yathoktaguṇasaṃpannam upaseveta bhojanam ||
1.46.475ab vibhajya doṣakālādīn kālayor ubhayor api |
1.46.475cd acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat ||
1.46.476ab dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet |
1.46.476cd cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ ||
1.46.477ab aśāntam upadagdhaṃ ca tathā svādu na lakṣyate |
1.46.477cd yadyat svādutaraṃ tattadvidadhyāduttarottaram ||
1.46.478ab prakṣālayed adbhirāsyaṃ bhuñjānasya muhurmuhuḥ |
1.46.478cd viśuddharasane tasmai rocate 'nnamapūrvavat ||
1.46.479ab svādunā tasya rasanaṃ prathamenātitarpitam |
1.46.479cd na tathā svādayed anyattasmāt prakṣālyamantarā ||
1.46.480ab saumanasyaṃ balaṃ puṣṭimutsāhaṃ harṣaṇaṃ sukham |
1.46.480cd svādu saṃjanayatyannamasvādu ca viparyayam ||
1.46.481ab bhuktvā'pi yat prārthayate bhūyastat svādu bhojanam |
1.46.481cd aśitaś codakaṃ yuktyā bhuñjānaś cāntarā pibet ||
1.46.482ab dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ |
1.46.482cd kuryād anirhṛtaṃ taddhi mukhasyāniṣṭagandhatām ||
1.46.483ab jīrṇe 'nne vardhate vāyur vidagdhe pittam eva tu |
1.46.483cd bhuktamātre kaphaś cāpi tasmād bhukteritaṃ kapham ||
1.46.484ab dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ |
1.46.484cd pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ ||
1.46.485ab phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ |
1.46.485cd tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ ||
1.46.486ab bhuktvā rājavadāsīta yāvadannaklamo gataḥ |
1.46.486cd tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet ||
1.46.487ab śabdarūparasān gandhān sparśāṃś ca manasaḥ priyān |
1.46.487cd bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati ||
1.46.488ab śabdarūparasāḥ sparśā gandhāś cāpi jugupsitāḥ |
1.46.488cd aśucyannaṃ tathā bhuktamatihāsyaṃ ca vāmayet ||
1.46.489ab śayanaṃ cāsanaṃ cāpi necchedvā'pi dravottaram |
1.46.489cd nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam ||
1.46.490ab na caikarasasevāyāṃ prasajyeta kadācana |
1.46.490cd śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret ||
1.46.491ab ekaikaśaḥ samastān vā nādhya(ā.tya)śnīyādrasān sadā |
1.46.491cd prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret ||
1.46.492ab pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam |
1.46.492cd mātrāguruṃ parihared āhāraṃ dravyataś ca yaḥ ||
1.46.493ab piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ |
1.46.493cd dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati |
1.46.493ef peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram ||
1.46.494ab gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate |
1.46.494cd dravottaro dravaś cāpi na mātrāgururiṣyate ||
1.46.495ab dravāḍhyam api śuṣkaṃ tu samyagevopapadyate |
1.46.495cd viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati ||
1.46.496ab piṇḍīkṛtamasaṃklinnaṃ vidāham upagacchati |
1.46.496cd srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati ||
1.46.497ab vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate |
1.46.497cd śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet ||
1.46.498ab āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilais tribhiḥ |
1.46.498cd ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ ||
1.46.499ab atyambupānādviṣamāśanādvā sandhāraṇāt svapnaviparyayāc ca |
1.46.499cd kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya ||
1.46.500ab īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena |
1.46.500cd pradveṣayuktena ca sevyamānam annaṃ na samyak pariṇāmam eti ||
1.46.501 mādhuruyam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatam amlabhāvam |
kiṃcid vipakvaṃ bhṛśatodaśūlaṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam ||
1.46.502 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam ||
1.46.503 mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ |
upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ ||
1.46.504 tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam |
viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca ||
1.46.505 vāmayed āśu taṃ tasmād uṣṇena lavaṇāmbunā |
kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet ||
1.46.506 laghukāyamataś cainaṃ laṅghanaiḥ samupācaret |
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatas tathā ||
1.46.507 hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam |
bahu stokamakāle vā vijñeyaṃ viṣamāśanam ||
1.46.508 ajīrṇe bhujyate yattu tadadhyaśanamucyate |
trayametannihantyāśu bahūnvyādhīnkaroti vā ||
1.46.509 annaṃ vidaghdam hi narasya śīghraṃ śītāmbunā vai paripākameti |
taddhyasya śainyena nihanti pittamākledibhāvāc ca nayatyadhastāt ||
1.46.510 vidahyate yasya tu bhuktamātre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya |
drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvā'bhayāṃ vā sa sukhaṃ labheta ||
1.46.511 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino 'nnakāle |
prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
1.46.512 svalpaṃ yadā doṣavibaddhamāṃ līnaṃ na tejaḥpathamāvṛṇoti |
bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti ||
1.46.513 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram |
karmabhis tvanumīyate nānādravyāśrayā guṇāḥ ||
1.46.514 hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit |
uṣṇastadviparītaḥ syātpācanaś ca viśeṣataḥ ||
1.46.515 snehamārdavakṛtsnigdho balavarṇakaras tathā |
rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ ||
1.46.516 picchilo jīvano balyaḥ sandhānaḥ śleṣmalo guruḥ |
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ ||
1.46.517 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā |
sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ ||
1.46.518 laghustadviparītaḥ syāllekhano ropaṇas tathā |
daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣāṇaiḥ ||
1.46.519 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me |
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ |
ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā ||
1.46.520 sukhānubandhī sūkṣmaś ca sugandho rocano mṛduḥ |
durgandho viparīto 'smāddhṛllāsārucikārakaḥ ||
1.46.521 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ |
vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate ||
1.46.522 vikāsī vikasannevaṃ dhātubandhān vimokṣayet |
āśukārī tathā+āśutvād dhāvatyambhasi tailavat ||
1.46.523 sūkṣmas tu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ |
guṇā viṃśatirityevaṃ yathāvat parikīrtitāḥ ||
1.46.524 saṃpravakṣyāmy ataś cordhvam āhāragatiniś cayam |
pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ |
vipakvaḥ pañcadhā samyagguṇān svān abhivardhayet ||
1.46.525 avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ |
samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet ||
1.46.526 viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ |
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet ||
1.46.527 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca |
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ ||
1.46.528 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat |
annamaklinnadhātutvād ajīrṇe 'pi hitaṃ niśi ||
1.46.529 hṛdi sammīlite rātrau prasuptasya viśeṣataḥ |
klinnavisrastadhātutvād ajīrṇe na hitaṃ divā ||
1.46.530 imaṃ vidhiṃ yo 'numataṃ mahāmuner nṛparṣimukhyasya paṭhed dhi yatnataḥ |
sa bhūmipālāya vidhātum auṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ ||

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne ṣaṭcatvāriṃśattamo 'dhyāyaḥ |

samāptaṃ cedaṃ sūtrasthānam |