User Tools


This is an old revision of the document!


[Ācārya 1931 & 1938 ed Sūtrasthāna]

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (Su.1) and śārīrasthāna (Su.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Revised third edition Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (Su.2), cikitsāsthāna (Su.4) , kalpasthāna (Su.5) and uttaratantra (Su.6) are based on this edition This SARIT edition omits the commentarial material from this edition.
  • Siglum: Ā1931

  • Ā1931
...
athāto vedotpattim adhyāyaṃ : vedotpattināmādhyāya : vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ||1||
vedotpattim adhyāyaṃ vedotpattināmādhyāyavedotpattiṃ nāmādhyāyaṃ
yathovāca bhagavān dhanvantariḥ||2||
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvata-karavīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ||3|| karavīra
bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārthaṃ pragāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānaṃ atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tad bhagavantam upapannāḥ smaḥ śiṣyatveneti ||
sū.1.5tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ ||
sū.1.6 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādyaiva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo'ṣṭadhā praṇītavān ||
sū.1.7 tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti//
sū.1.8.0 athāsya pratyaṅgalakṣaṇasamāsaḥ | tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca ||
sū.1.8.2 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārthaṃ ||
sū.1.8.3 kāyacikītsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham ||
sū.1.8.4 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaloharaṇādigrahopaśamanārtham ||
sū.1.8.5 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham ||
sū.1.8.6 agadatantraṃ nāma sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca ||
sū.1.8.7 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca ||
sū.1.8.8 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca ||
sū.1.9 evam ayam āyurvedo'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti ||
sū.1.10 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti ||
sū.1.11 sa uvācaivamastv iti ||
sū.1.12 ta ūcurbhūyo'pi bhagavantam asmākamekamatīnāṃ matamabhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayamapyupadhārayiṣyāmaḥ ||
sū.1.13 sa hovācaivamastv iti ||
sū.1.14 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokaṣaḥ svasthasya rakṣaṇaṃ ca ||
sū.1.15 āyur asmin vidyate'nena vā+āyur vindatīty āyurvedaḥ ||
sū.1.16 tasyāṅgavaram ādyaṃ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadharaya ||
sū.1.17 etad dhy aṅgaṃ prathamaṃ prāgabhighātavraṇasaṃrohāt yajñaśiraḥsandhānāc ca | śrūyate hi yathā rudreṇa yajñasya śiraśchinnam iti tato devā aśvināv abhigamyocuḥ bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ sandhātavyam iti | tāv ūcatur evam astv iti | atha tayor arthe devā indraṃ yajñabhagena prāsādayan | tābhyāṃ yajñasya śiraḥ saṃhitam iti ||
sū.1.18 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimataṃ āmāśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca ||
sū.1.19 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti ||
sū.1.20 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
sū.1.21 bhavati cātra
sū.1.21ab ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo'marāṇām |
sū.1.21cd śalyāṅgamaṅgair aparair upetaṃ prāpto'smi gāṃ bhūya ihopadeṣṭum ||
sū.1.22 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ityucyate | tasmin kriyā so'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇam anyat tasmāt puruṣo'dhiṣṭhānam ||
sū.1.23 tad duḥkhasaṃyogā vyādhaya ucyante ||
sū.1.24 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāś ceti ||
sū.1.25.1 teṣām āgantavo'bhighātanimittāḥ ||
sū.1.25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ ||
sū.1.25.3 mānasās tu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti ||
sū.1.25.4 svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ||
sū.1.26 ta ete manaḥśarīrādhiṣṭhānāḥ ||
sū.1.27 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ ||
sū.1.28 prāṇināṃ punar mūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayāḥ dravyāṇi punar oṣadhayaḥ | tās tu dvividhāḥ sthāvarā jaṅgamāś ca ||
sū.1.29 tāsāṃ sthāvarāś caturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti | tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti ||
sū.1.30 jaṅgamāḥ khalv api catuvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ | tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||
sū.1.31 tatra sthāvarebhyastvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ ||
sū.1.32 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ ||
sū.1.33 kālakṛtāḥ pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ ||
sū.1.34 ta ete svabhāvata eva doṣāṇāṃ sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca ||
sū.1.35 bhavanti cātra ślokāḥ
sū.1.35ab śārīrāṇāṃ vikārāṇāmeṣa vargaś catuvidhaḥ |
sū.1.35cd prakope praśame caiva heturuktaścikitsakaiḥ ||
sū.1.36ab āgantavastu ye rogāste dvidhā nipatanti hi |
sū.1.36cd manasyanye śarīre'nye teṣāṃ tu dvividhā kriyā ||
sū.1.37ab śarīrapatitānāṃ tu śārīravadupakramaḥ |
sū.1.37cd mānasānāṃ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ ||
sū.1.38 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādiruktastadaṅgapratyaṅgavikalpāś ca tvaṅnāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇādvātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇāc chedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt savakriyākālānāmādeśaḥ ||
sū.1.39 bhavati cātra |
sū.1.39ab bījaṃ cikitsitasyaitatsamāsena prakīrtitam |
sū.1.39cd saviṃśamadhyāyaśatamasya vyākhyā bhaviṣyati ||
sū.1.40 tac ca saviṃśamadhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣvarthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ ||
sū.1.41 bhavati cātra |
sū.1.41ab svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam |
sū.1.41cd sa puṇyakarmā bhuvi pūjito nṛpairasukṣaye śakrasalokatāṃ vrajet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattirnāma prathamo'dhyāyaḥ ||

dvitīyo'dhyāyaḥ |

sū.2.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.2.2 yathovāca bhagavān dhanvantariḥ ||
sū.2.3 brāhmaṇakṣatriyavaiśyānāmanyatamamanvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantākramṛjuvaktrākṣināsaṃprasannacittavākceṣṭaṃ kleśasaḥaṃ ca bhiṣak śiṣyamupanayet ato viparītaguṇaṃ noapanayet ||
sū.2.4 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilamupalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvā'gnimupasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ (? nyagrodhodumbarāśvatthamadhūkānāṃ ) dadhimadhughṛtāktābhirdārvīhaumikena vidhinā sruveṇājyāhutīrjuhuyāt sapraṇavābhirmahāvyahṛtibhiḥ tataḥ pratidaivatamṛṣīṃś ca svāhākāraṃ kuryāt śiṣyamapi kārayet ||
sū.2.5 brāhmaṇastrayāṇāṃ varṇānāmupanayanaṃ kartumarhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdramapi kulaguṇasaṃpannaṃ mantravarjamanupanītamadhyāpayedityeke ||
sū.2.6 tato'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyaṃ ato'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti ||
sū.2.7 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syāmenobhāgbhaveyamaphalavidyaś ca ||
sū.2.8 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānāmiva svabhaiṣajaiḥ pratikartavyamevaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti ||
sū.2.9 bhavataścātra |
sū.2.9ab kṛṣṇe'ṣṭamī tannidhane'hanī dve śukle tathā'pyevamahardvisandhyam |
sū.2.9cd akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu ||
sū.2.10ab śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu |
sū.2.10cd nādhyeyamanyeṣu ca yeṣu vaprā nādhīyate nāśucinā ca nityam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo nāma dvitīyo'dhyāyaḥ ||

tṛtīyo'dhyāyaḥ |

sū.3.1 athāto'dhyayanasaṃpradānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.3.2 yathovāca bhagavān dhanvantariḥ ||
sū.3.3 prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu | tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa nidānāni daśa śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ ||
sū.3.4ab vedotpattiḥ śiṣyanayastathā'dhyayanadānikaḥ |
sū.3.4cd prabhāṣaṇāgraharaṇāvṛtucaryātha yāntrikaḥ ||
sū.3.5ab śastrāvacāaraṇaṃ yogyā viśikhā kṣārakalpanam |
sū.3.5cd agnikarmajalaukākhyāvadhyāyau raktavarṇanam ||
sū.3.6ab doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
sū.3.6cd karṇavyadhāmapakvaiṣāvālepo vraṇyupāsanam ||
sū.3.7ab hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak |
sū.3.7cd kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca ||
sū.3.8ab viniścayaḥ śastravidhau pranaṣṭajñānikastathā |
sū.3.8cd śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam ||
sū.3.9ab pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā |
sū.3.9cd vāraṇo yuktasenīya āturakramabhūnikau ||
sū.3.10ab miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ |
sū.3.10cd dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago'paraḥ ||
sū.3.11ab rasajñānaṃ vamanārthamadhyāyo recanāya ca |
sū.3.11cd dravaddravyavidhistadvadannapānavidhistathā ||
sū.3.12ab sūcanāt sūtraṇāccaiva savanāccārthasantateḥ |
sū.3.12cd ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣate ||
sū.3.13ab vātavyādhikamarśāṃsi sāśmariś ca bhagandaraḥ |
sū.3.13cd kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam ||
sū.3.14ab granthivṛddhikṣudraśūkabhaknāś ca mukharogikam |
sū.3.14cd hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
sū.3.15ab bhūtacintā rajaḥśuddhirgarbhāvakrāntireva ca |
sū.3.15cd vyākaraṇaṃ ca garbhasya śarīrasya ca yatsmṛtam ||
sū.3.16ab pratyekaṃ marmanirdeśaḥ sirāvarṇanameva ca |
sū.3.16cd sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtistathā ||
sū.3.17ab nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā |
sū.3.17cd vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
sū.3.18ab dvivraṇīyo vraṇaḥ sadyo bhagnānāṃ vātarogikam |
sū.3.18cd mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
sū.3.19ab kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ paiḍakaṃ tathā |
sū.3.19cd makhumehacikitsā ca tathā codariṇāmapi ||
sū.3.20ab mūḍhagarbhacikitsā ca vidradhīnāṃ visarpiṇām |
sū.3.20cd granthivṛddhyupadaṃśānāṃ tathā ca kṣudrarogikam ||
sū.3.21ab śūkadoṣacikitsā ca tathā ca mukharogiṇām |
sū.3.21cd śophasyānāgatānāṃ ca niṣedho miśrakaṃ tathā ||
sū.3.22ab vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo'pi ca |
sū.3.22cd medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam ||
sū.3.23ab nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam |
sū.3.23cd snehopayaugikaḥ svedo vamane ca virecane ||
sū.3.24ab tayorvyāpaccikitsā ca netrabastivibhāgikaḥ |
sū.3.24cd netrabastivipatsiddhistathā cottarabastikaḥ ||
sū.3.25ab nirūhakramasaṃjñaś ca tathaivāturasaṃjñakaḥ |
sū.3.25cd dhūmanasyavidhiś cāntyaś catvāriṃśad iti smṛtāḥ ||
sū.3.26ab prāyaścittaṃ praśamanaṃ cikitsā śāntikarma ca |
sū.3.26cd paryāyāstasya nirdeśāccikitsāsthānamucyate ||
sū.3.27ab annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
sū.3.27cd sarpadaṣṭaviṣajñānaṃ tasyaiva ca cikitsitam ||
sū.3.28ab dundubhermūṣikāṇāṃ ca kīṭānāṃ kalpa eva ca |
sū.3.28cd aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
sū.3.29ab adhyāyānāṃ śataṃ viṃśamevam etad udīritam |
sū.3.29cd ataḥ paraṃ svanāmnaiva tantramuttaramucyate ||
sū.3.30ab adhikṛtya kṛtaṃ yasmāttantram etad upadravān |
sū.3.30cd opadravika ityeṣa tasyāgryatvānnirucyate ||
sū.3.31ab sandhau vartmani śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
sū.3.31cd saṃvijñānārthamadhyāyā gadānāṃ tu prati prati ||
sū.3.32ab cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ |
sū.3.32cd paittasya ślaiṣmikasyāpi raudhirasya tathaiva ca |
sū.3.33ab lekhyabhedyaniṣedhau ca chedyānāṃ vartmadṛṣṭiṣu |
sū.3.33cd kriyākalpo'bhighātaś ca karṇotthāstaccikitsitam ||
sū.3.34ab ghrāṇotthānāṃ ca vijñānaṃ tadgadapratiṣedhanam |
sū.3.34cd pratiśyāyaniṣedhaś ca śirogadavivecanam ||
sū.3.35ab cikitsā tadgadānāṃ ca śālākyaṃ tantramucyate |
sū.3.35cd navagrahākṛtijñānaṃ skandasya ca niṣedhanam ||
sū.3.36ab apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
sū.3.36cd pūtanāyāstathā'ndhāyā maṇḍikā śītapūtanā ||
sū.3.37ab naigameśacikitsā ca grahotpattiḥ sayonijā |
sū.3.37cd kaumāratantramityetacchārīreṣu ca kīrtitam ||
sū.3.38ab jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇāmapi |
sū.3.38cd pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
sū.3.39ab tṛṣṇāyāśchardihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |
sū.3.39cd svarabhedacikitsā ca kṛmyudāvartinoḥ prthak ||
sū.3.40ab visūcikārocakayormūtrāghātavikṛcchrayoḥ |
sū.3.40cd iti kāyacikitsāyāḥ śeṣamatra prakīrtitam ||
sū.3.41ab amānuṣaniṣedhaś ca tathā+āpasmāriko'paraḥ |
sū.3.41cd unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
sū.3.42ab rasabhedāḥ svasthavṛttiryuktayastāntrikāś ca yāḥ |
sū.3.42cd doṣabhedā iti jñeyā adhyāyāstantrabhūṣaṇāḥ ||
sū.3.43ab śreṣṭhatvāduttaraṃ hyetattantramāhurmaharṣayaḥ |
sū.3.43cd bahvarthasaṃgrahācchreṣṭhamuttaraṃ cāpi paścimam ||
sū.3.44ab śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yā |
sū.3.44cd bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
sū.3.45ab vājīkaraṃ cakitsāsu rasāyanavidhistathā |
sū.3.45cd viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
sū.3.46ab ityaṣṭāṅgamidaṃ tantramādidevaprakāśitam |
sū.3.46cd vidhinā'dhītya yuñjānā bhavanti prāṇadā bhuvi ||
sū.3.47 etad dhyavaśyamadhyeyaṃ adhītya ca karmāpyavaśyamupāsitavyaṃ ubhayajño hi bhiṣak rājārho bhavati ||
sū.3.48 bhavanti cātra |
sū.3.48ab yastu kevalaśāstrajñaḥ karmasvapariniṣṭhitaḥ |
sū.3.48cd sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam ||
sū.3.49ab yastu karmasu niṣṇāto dhārṣṭyācchāstrabahiṣkṛtaḥ |
sū.3.49cd sa satsu pūjāṃ nāpnoti vadhaṃ cārhati rājataḥ ||
sū.3.50ab ubhāvetāvanipuṇāvasamarthau svakarmaṇi |
sū.3.50cd ardhavedadharāvetāvekapakṣāviva dvijau ||
sū.3.51ab oṣadhyo'mṛtakalpāstu śastrāśaniviṣopamāḥ |
sū.3.51cd bhavantyajñairupahṛtāstasmādetān vivarjayet ||
sū.3.52ab snehādiṣvanabhijñā ye chedyādiṣu ca karmasu |
sū.3.52cd te nihanti janaṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
sū.3.53ab yastūbhayajño matimān sa samartho'rthasādhane |
sū.3.53cd āhave karma nirvoḍhuṃ dvicakraḥ syandano yathā ||
sū.3.54 atha vatsa tad etad adhyeyaṃ tathā tathopadhāraya mayā procyamānaṃ atha śucaye kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya yathāśakti gururupadiśet padaṃ pādaṃ ślokaṃ vā te ca padapādaślokābhūyaḥ krameṇānusaṃdheyāḥ evamekaikaśo ghaṭayedātmanā cānupaṭhet adrutamavilambitamaviśaṇkitamananunāsikaṃ vyaktākṣramapīḍitavarṇamakṣibhruvauṣṭhahastairanabhinītaṃ susaṃskṛtaṃ nātyuccairnātinīcaiś ca svaraiḥ paṭhet | na cāntareṇa kaścidvrajet tayoradhīyānayoḥ ||
sū.3.55 bhavataścātra |
sū.3.55ab śucirguruparo dakṣastandrānidrāvivarjitaḥ |
sū.3.55cd paṭhannetena vidhinā śiṣyaḥ śāstrāntamāpnuyāt ||
sū.3.56ab vāksauṣṭhave'rthavijñāne prāgalbhye karmanaipuṇe |
sū.3.56cd tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ ||
iti suśrutasaṃhitāhaṃ sūtrasthāne'dhyayanasaṃpradānīyo nāma tṛtīyo'dhyāyaḥ ||

caturtho'dhyāyaḥ |

sū.4.1 athātaḥ prabhāṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.4.2 yāthovāca bhagavān dhanvantariḥ ||
sū.4.3 adhigatamapyadhyayanamaprabhāṣitamarthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati ||
sū.4.4 bhavati cātra |
sū.4.4ab yathā kharaś candanabhāravāhī bhārasya vettā na tu candanasya |
sū.4.4cd evaṃ hi śāstrāṇi baḥūnyadhītya cārtheṣu mūḍhāḥ kharavadvahanti ||
sū.4.5 tasmāt saviṃśamadhyāyaśatamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgāstathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇāmevamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādavaśyamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca ||
sū.4.6 anyaśāstropapannānāṃ cārthānāmihopanītānāmarthavaśātteṣāṃ tadvidyebhya eva vyākhyānamanuśrotavyaṃ kasmāt nahyekasmin śāstre śakyaḥ sarvaśāstrāṇāmavarodhaḥ kartum ||
sū.4.7 bhavanti cātra |
sū.4.7ab ekaṃ śāstramadhīyāno na vidyācchāstraniścayam |
sū.4.7cd tasmādbahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ ||
sū.4.8ab śāstraṃ gurumukhodbīrṇamādāyopāsya cāsakṛt |
sū.4.8cd yaḥ karmakurute vaiyaḥ sa vaidyo'nye tu taskarāḥ ||
sū.4.9ab aupadhenavamaurabhraṃ sauśrutaṃ pauṣkalāvatam |
sū.4.9cd śeṣāṇāṃ śalyatantrāṇāṃ mūlānyetāni nirdiśet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma caturtho'dhyāyaḥ ||

pañcamo'dhyāyaḥ |

sū.5.1 athāto'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.5.2 yathovāca bhagavān dhanvantariḥ ||
sū.5.3 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ ||
sū.5.4 asmin śāstre śāstrakarmaprākhānyācchastrakarmaiva tāvat pūrvamupadekṣyāmastatsambhārāṃś ca ||
sū.5.5 tacca śastrakarmā'ṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ sīvyam iti ||
sū.5.6 ato'nyataṃ karma cikīrśatā vaidyena pūrvamevopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||
sū.5.7 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnairagniṃ viprān miṣajaścārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅnukhamāturamupaveśya yantrayitvā pratyṅnukho vaidyo marmasirāsnāyusandhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca mahatsvapi ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam ||
sū.5.8 tatrāyato viṣālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ
sū.5.9 bhavatścātra |
sū.5.9ab āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
sū.5.9cd prāptakālakṛtaścāpi vraṇaḥ karmaṇi śasyate ||
sū.5.10ab śauryamāśukriyā śastrataikṣṇyamasvedavepathu |
sū.5.10cd asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate ||
sū.5.11 ekena vā vraṇenā'ṣudhyamāne nā'ntarā buddhyā'vekṣyāparān vraṇān kuryāt ||
sū.5.12 bhavati cātra |
sū.5.12ab yato yato gatiṃ vidyādutsaṅgo yatra yatra ca |
sū.5.12cd tatra tatra vraṇaṃ kuryādyathā doṣo na niṣṭhati ||
sū.5.13 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak cheda uktaḥ || (?
sū.5.14ab candramaṇḍalavacchedān pāṇipādeṣu kārayet |
sū.5.14cd ardhacandrākṛtīṃścāpi gude meḍhre ca buddhimān ||)
sū.5.15 anyathā tu sirāsnāyucchedanaṃ atimātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaśceti ||
sū.5.16 mūḍhagarbhodarārśo'śmarībhagandaramukharogeṣvabhuktavataḥ karma kurvīta ||
sū.5.17 tataḥ śastramavacārya śītābhiradbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇamabhimṛdya(ā.jya) prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnairdhūpairdhūpayet rakṣoghnaiś ca mantnrai rakṣāṃ kurvīta ||
sū.5.18 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇairlavaṇanimbapatravimiśrairājyayuktairdhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta ||
sū.5.19 udakumbhāccāpo gṛhītvāprokṣayan rakṣākarma kuyāt ||tadvakṣyāmaḥ
sū.5.20ab kṛtyānāṃpratighātārthaṃ tathā rakṣobhayasya ca |
sū.5.20cd rakṣākarma kariṣyāmi brahmā tadanumanyatām ||
sū.5.21ab nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ |
sū.5.21cd abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ||
sū.5.22ab pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ |
sū.5.22cd dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ ||
sū.5.23ab pāntu tvāṃ munayo brāhayā divyā rājarṣayastathā |
sū.5.23cd parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ ||
sū.5.24ab sgnī rakṣatu te jihvāṃ prāṇān vāyustathaiva ca |
sū.5.24cd somo vyānamapāna te parjanyaḥ parirakṣatu ||
sū.5.25ab udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ |
sū.5.25cd balamindro balapatirmanurmanye matiṃ tathā ||
sū.5.26ab kāmāṃste pāntu gandharvāḥ sattvamindro'bhirakṣatu |
sū.5.26cd prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam ||
sū.5.27ab cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ |
sū.5.27cd nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ||
sū.5.28ab retastvāpyāyayantvāpo romāṇyoṣadhayastathā |
sū.5.28cd ākāśaṃ khāni te pātu dehāṃ tava vasundharā ||
sū.5.29ab vaiṣvānaraḥ śiraḥ pātu viṣṇustava parākramam |
sū.5.29cd pauruśaṃ puruṣaśreṣṭho brahmā+ātmānaṃ dhruvo bhruvau ||
sū.5.30ab etā dehe viśeṣeṇa tava nityā hi devatāḥ |
sū.5.30cd etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi ||
sū.5.31ab svasti te bhagavān brahmā svasti devāś ca kurvatām | [
sū.5.31cd svasti te candrasūryau ca svasti nāradaparvatau |]
sū.5.31ef svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ ||
sū.5.32ab pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava |
sū.5.32cd ītayaste praśāmyantu sadā bhava gatavyathaḥ ||
sū.5.33 iti svāhā ||
sū.5.33ab etairvedātmakairmantraiḥ iṛtyāvyādhivināśanaiḥ |
sū.5.33cd mayaivaṃ kṛtarakṣastvaṃ dīrghamāyuravāpnuhi ||
sū.5.34 tataḥ kṛtarakṣamāturamāgāraṃ praveśya ācārikamādiśet ||
sū.5.35 tatastṛtīye'hani vimucyaivameva badhnīyādvastrapaṭṭena na cainaṃ tvaramāṇo'paredyurmokṣayet ||
sū.5.36 dvitīyadivasaparimokṣaṇādvigrathito vraṇaścirādupasaṃrohati tīvrarujaś ca bhavati ||
sū.5.37 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vedadhyāt ||
sū.5.38 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hyalpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo'pi vikaroti |
sū.5.39 bhavanti cātra ||
sū.5.39ab tasmādantarbahiś caiva suśuddhaṃ ropayedvraṇam |
sū.5.39cd rūḍhe'pyajīrṇavyāyāmavyavāyādīn vivarjayet |
sū.5.39ef harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasaṃbhavāt ||
sū.5.40ab hemante śiśire caiva vasante cāpi mokṣayet |
sū.5.40cd tryahāddvyahāccharadgrīṣmavarṣāsvapi ca buddhimān ||
sū.5.41ab atipātiṣu rogeṣu necchedvidhimimaṃ bhiṣak |
sū.5.41cd pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām ||
sū.5.42ab yāvedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ |
sū.5.42cd ghṛtena sā śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvitena ||
iti suśrutasaṃhitāyāṃ sūtrsthāne'gropaharaṇīyo nāma pañcamo'dhyāyaḥ ||

śaṣṭho'dhyāyaḥ |

sū.6.1 athāta ṛtucaryamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.6.2 yathovāca bhagavān dhanvantariḥ ||
sū.6.3 kālo hi nāma bhagavān svayambhuranādimadhyanidhano'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇāmāyatte | sa sūkṣmāmapi kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ ||
sū.6.4 tasya saṃvatsarātmano bhagavānādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti ||
sū.6.5 tatra laghvakṣaroccāraṇamātro'kṣinimeṣaḥ pañcadaśā'kṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtamahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ ||
sū.6.6 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikamṛtuṃ kṛtva ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapastapsyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varśāḥ iṣorjau śarat sahaḥsahasyau hemanta iti ||
sū.6.7 ta ete śītoṣṇavarṣalakṣaṇāś candrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca | tayordakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhaganānāpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balamabhivardhate | uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavānāpyāyate'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balamapahīyate ||
sū.6.8 bhavati cātra |
sū.6.8ab śītāṃśuḥ kledayatyurvīṃ vivasvān śoṣayatyapi |
sū.6.8cd tāvubhāvapi saṃśritya vāyuḥ pālayati prajāḥ ||
sū.6.9 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaś cakravat parivartamānaḥ kālacakramucyata ityeke ||
sū.6.10 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tadyathā bhādrapadāśvayujau varṣāḥ kārtikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti ||
sū.6.11 tatra varṣāsvoṣadhayastaruṇyo'lpavīryā āpaścāprasannāḥ kṣ itimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyatyupaśuṣyati paṅke'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravādupalepācca śleṣmasaṃcayamāpādayanti sa saṃcayo vasante'rakraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati | tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyācca vāyoḥ saṃcayamāpādyanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati | evameṣa doṣāṇāṃ saṃcayaprakopaheturuktaḥ ||
sū.6.12
sū.6.13 tatra varśāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam ||
sū.6.14 tatra paittikānāṃ vyādhīnāmupaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ ||
sū.6.15 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradamardharātre pratyuṣasi haimantamupalakṣayet evamahorātramapi varṣamiva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamairjānīyāt ||
sū.6.16 tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti ||
sū.6.17 teṣāṃ punarvyāpado'dṛṣṭakāritāḥ ṣītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayantyapaś ca ||
sū.6.18 tāsāmupayogādvividharogaprādurbhāvo marako vā bhavediti ||
sū.6.19 tatra avyāpannānāmoṣadhīnāmapāṃ copayogaḥ ||
sū.6.20 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmairupadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate to deśastatra doṣaprakṛtyaviśeṣeṇa kāsaścāsavamathupratiśyāyaśirorugjvarairupatapyante grahanakṣatracaritairvā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvairvā ||
sū.6.21 tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparairbhavitavyaṃ evaṃ sādhu bhavati ||
sū.6.22 ata ūrdhvamavyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ ||
sū.6.23ab vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ |
sū.6.23cd channastuṣāraiḥ saviyā himānaddhā jalāśayāḥ ||
sū.6.24ab darpitā dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ |
sū.6.24cd rodhrapriyaṅgupunnāgāḥ puṣpitā himasāhvaye ||
sū.6.25ab śiśire śītamadhikaṃ vātavṛṣṭyākulā diśaḥ |
sū.6.25cd śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ ||
sū.6.26ab siddhavidyādharavadhūcaraṇālaktakāṅkite |
sū.6.26cd malaye candanalatāpariṣvaṅgādhivāsite ||
sū.6.27ab vāti kāmijanānandajanano'naṅgadīpanaḥ |
sū.6.27cd dampatyormānabhiduro vasante dakṣiṇo'nilaḥ ||
sū.6.28ab diśo vasante vimalāḥ kānanairupaśobhitāḥ |
sū.6.28cd kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ ||
sū.6.29ab kokilāṣaṭpadagaṇairupagītā manoharāḥ |
sū.6.29cd dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ ||
sū.6.30ab grīṣme tīkṣṇāṃśurādityo māruto nairṛto'sukhaḥ |
sū.6.30cd bhūstaptā saritastanvyo diśaḥ prajvalitā iva ||
sū.6.31ab bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ |
sū.6.31cd dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ ||
sū.6.32ab prāvṛṣyambaramānaddhaṃ paścimānilakarṣitaiḥ |
sū.6.32cd ambudairvidyududdyotaprasrutaistumulasvanaiḥ ||
sū.6.33ab komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī |
sū.6.33cd kadambanīpakuṭajasarjaketakibhūṣitā ||
sū.6.34ab tatra varṣasu nadyo'mbhaśchanno{O.-t}khātataṭadrumāḥ |
sū.6.34cd vāpyaḥ protphullakumudanīlotpalavirājitāḥ ||
sū.6.35ab bhūravyaktasthalaśvabhrā bahuśasyopaśobhitā |
sū.6.35cd nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ ||
sū.6.36ab babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ |
sū.6.36cd tathā sarāṃsyamburuhairbhānti haṃsāṃsaghaṭṭitaiḥ ||
sū.6.37ab paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ |
sū.6.37cd bāṇasaptāhvabandhūkakāśāsanavirājitā ||
sū.6.38ab svaguṇairatiyukteṣu viparīteṣu vā punaḥ |
sū.6.38cd viṣameṣvapi vā doṣāḥ kupyantyṛtuṣu dehinām ||
sū.6.39ab haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet |
sū.6.39cd varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma ṣasṭho'dhyāyaḥ ||

saptamo'dhyāyaḥ |

sū.7.1 athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.7.2 yathovāca bhagavān dhanvantariḥ ||
sū.7.3 yantraśatamekottaraṃ atrahastameva pradhānatamaṃ yantrāṇāmavagaccha (?.kiṃ kāraṇaṃ yasmāddhastādṛte yantrāṇāmapravṛttireva ) tadadhīnatvādyantrakarmaṇām ||
sū.7.4 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi ||
sū.7.5 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti ||
sū.7.6 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ panñcaviṃśatirupayantrāṇi ||
sū.7.7 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe ||
sū.7.8 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhairmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāttatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaś ca kārayet ||
sū.7.9ab samāhitāni yantrāṇi kharaślakṣṇamukhāni ca |
sū.7.9cd sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet ||
sū.7.10 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgairivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni masūrākṛtibhiḥ kīlairavabaddhāni mūle'ṅkuśavadāvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārthamupadiśyante ||
sū.7.11 sanigraho'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhvataḥ tau svaṅnāṃsasirāsnāyugataśalyoddharaṇārthamupadiśyete ||
sū.7.12 tālayantre dvādaśāṅgule matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham ||
sū.7.13 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca | tatra bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇyalābūśṛṅgayantrāṇi coprariṣṭādvakṣyāmaḥ ||
sū.7.14 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārthamupadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇoṣṭhaṃ añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||
sū.7.15 upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti ||
sū.7.16ab etāni dehe sarvasmin dehasyāvayave tathā |
sū.7.16cd saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet ||
sū.7.17 yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ ||
sū.7.18ab svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān |
sū.7.18cd asaṃkhyeyavikalpatvācchalyānām iti niścayaḥ ||
sū.7.19 tatra atisthūlaṃ asāraṃ atidīrghaṃ atihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśam iti dvādaśa yantradoṣāḥ ||
sū.7.20ab etairdoṣairvinirmuktaṃ yantramaṣṭādaśāṅgulam |
sū.7.20cd praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
sū.7.21ab dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ |
sū.7.21cd nirharettu śanaiḥ śalyaṃ śa(ā.śā)strayuktivyapekṣayā ||
sū.7.22ab ni(ā.vi)vartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt ||
sū.7.22cd yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhi(ā.vi)kāri caiva ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāma saptamo'dhyāyaḥ ||

aṣṭamo'dhyāyaḥ |

sū.8.1 athātaḥ śastrāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.8.2 yathovāca bhagavān dhanvantariḥ ||
sū.8.3 viṃśatiḥ śāstrāṇi tadyathā maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadantaśaṅkveṣaṇya iti ||
sū.8.4 tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca sūcīkuśapatrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulobhye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākkhyātaḥ ||
sū.8.5 teṣamatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastāmitarahastamadhyamāṅgulyā'ṅguṣṭhaviṣṭabdhayā'bhihanyāt ārākarapatraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt ||
sū.8.6 teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ ||
sū.8.7 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante (? pradeśinyagraparvapradeśapramāṇā mudrikā daśāṅgulā śarārimukhī sā ca kartarīti kathyate |) śeṣāṇi tu ṣaḍaṅgulāni ||
sū.8.8 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat ||
sū.8.9 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃ ityaṣṭau śastradoṣāḥ | ato viparītaguṇamādadīta anyatra karapatrāt taddhi kharadhāramasthicchedanārtham//
sū.8.10 tatra dhārā bhedanānāṃ māsūrī lekhanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānāmardhakaiśikīti ||
sū.8.11 baḍiśaṃ dantaśaṅkuścānatāgre | tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (? gaṇḍūpadākāramukhī ca ) ||
sū.8.12 teṣāṃ pāyanā trividhā kśārodakataileṣu | tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu ||
sū.8.13 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti ||
sū.8.14 bhavati cātra |
sū.8.14ab yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam |
sū.8.14cd sugṛhītaṃ pramāṇena tadā karmasu yojayet ||
sū.8.15 anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukognikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti ||
sū.8.16ab śiṣūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet |
sū.8.16cd tvaksārādicaturvargaṃ chedye ca buddhimān ||
sū.8.17ab āhāryacchedyabhedyeṣu nakhaṃ śakyeṣu yojayet |
sū.8.17cd vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām ||
sū.8.18ab ye syurmukhagatā rogā netravartmagatāś ca ye |
sū.8.18cd gojīśephālikāśākapatrairvisrāvayettu tān ||
sū.8.19ab eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ |
sū.8.19cd śastrāṇyetāni matimān śuddhaśaikyāyasāni tu |
sū.8.19ef kārayet karaṇaprāptaṃ karmāraṃ karmakovidam ||
sū.8.20ab prayogajñasya vaidyasya siddhirbhavati nityaśaḥ |
sū.8.20cd tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyo nāmāṣṭamo'dhyāyaḥ ||

navamo'dhyāyaḥ |

sū.9.1 athāto yogyāsūtrīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.9.2 yathovāca bhagavān dhanvantariḥ ||
sū.9.3 adhigatasarvaśāstrārthamapi śiṣyaṃ yogyāṃ kārayet | snehādiṣu chedyādīṣu ca karmapathamupadiśet | subahuśruto'pyakṛtayogyaḥ karmasvayogyo bhavati ||
sū.9.4 tatra puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayormṛducarmāntayoś ca sīvyasya pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣvagnikṣārayogyāṃ udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānabastivraṇabastipīḍanayogyām iti ||
sū.9.5 bhavataścātra |
sū.9.5ab evamādiṣu medhāvī yogyārheṣu yathāvidhi |
sū.9.5cd dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu ||
sū.9.6ab tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu |
sū.9.6cd yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma navamo'dhyāyaḥ ||

daśamo'dhyāyaḥ |

sū.10.1 athāto viśikhānupraveśanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.10.2 yathovāca bhagavān dhanvantariḥ ||
sū.10.3 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā ṣucinā śuklavastraparihitena chatravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena niśikhā'nupraveṣṭavyā ||
sū.10.4 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchecca tribhiretairvijñānopāyai rogāḥ prāyaśo veditavyā ityeke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti ||
sū.10.5 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ityevamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādeṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān | ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyairjānīyāt ||
sū.10.6 bhavati cātra |
sū.10.6ab mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca |
sū.10.6cd tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam ||
sū.10.7 yāpayet asādhyānnopakramet parisaṃvatsarotthitāṃś ca vikārān prāyaśo varjayet ||
sū.10.8 tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti | tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadrubalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānāmanātmavatāmanāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti ||
sū.10.9 bhavati cātra |
sū.10.9ab strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet |
sū.10.9cd dattaṃ ca tābhyo nādeyamannādanyadbhiṣagvaraiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viśikhānupraveśanīyo nāma daśamo'dhyāyaḥ ||

ekādaśo'dhyāyaḥ |

sū.11.1 athātaḥ kṣārapākavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.11.2 yathovāca bhagavān dhanvantariḥ ||
sū.11.3 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāttridoṣaghnavādviśeṣakriyāvacāraṇācca ||
sū.11.4 tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ ||
sū.11.5 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasāmupahantā puṃstvasya cātisevitaḥ ||
sū.11.6 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca ||
sū.11.7 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānamuktam ||
sū.11.8 pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate ||
sū.11.9 ahitastu raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo'nyebhyaś caivaṃvidhebhyaḥ ||
sū.11.10 taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro'nyatra ||
sū.11.11 athetarastrividho mṛdurmadhyastīkṣṇaś ca | taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya nilanālairādīpayet | athopaśānte'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca | athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraś ca kośātakīḥ samūlaphalapatraśākhā dahet | tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtrairvā yathoktairekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanairdarvyā'vaghaṭṭayan vipacet | sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvidhiśrayet | tata eva cakṣārodakāt kuḍavamadhyardhaṃ vā'panayet | tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe'ṣṭapalasaṃmitaṃ śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatamaprmattaś cainamavaghaṭṭayan vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainamāgatapākamavatāryānuguptamāyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ ||
sū.11.12 eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo sṛduḥ ||
sū.11.13 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ | sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ ||
sū.11.14 teṣāṃ yathāvyādhibalamupayogaḥ ||
sū.11.15 kṣīṇabale tu kṣārodakamāvapedbalakaraṇārtham ||
sū.11.16 bhavataścātra |
sū.11.16ab naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ |
sū.11.16cd aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ ||
sū.11.17ab atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ |
sū.11.17cd sāndratā'pakvatā hīnadravyatā doṣa ucyate ||
sū.11.18 tatra kṣārasādhyavyādhivyādhitamupaveśya nivātātape deśe'saṃbādhe'gropaharaṇīyoktena vidhānenopasaṃbhṛtasaṃbhāraṃ tato'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta ||
sū.11.19ab tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam |
sū.11.19cd tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ ||
sū.11.20ab atha cet sthiramūlatvāt kṣāradagdhaṃ ca śīryate |
sū.11.20cd idamālepanaṃ tatra samagramavacārayet ||
sū.11.21ab amlakāñjikabījāni tilān madhukameva ca |
sū.11.21cd prapeṣya samabhāgāni tenainamanulepayet ||
sū.11.22ab tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ |
sū.11.22cd rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ ||
sū.11.23ab āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati |
sū.11.23cd evaṃ cenmanyase vatsa procyamānaṃ nibodha me ||
sū.11.24ab kaṭukastatra bhūyiṣṭho lavaṇo'nurasastathā |
sū.11.24cd amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ ||
sū.11.25ab mādhuyaṃ bhajate'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati |
sū.11.25cd mādhuryācchamamāpnoti vahniradbhirivāplutaḥ ||
sū.11.26 tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca || hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca || atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syurmaraṇaṃ vā ||
sū.11.27 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathādoṣaṃ yathāvyādhi copakramet ||
sū.11.28 atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ ||
sū.11.29 tathā marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣvakṣṇoś ca na dadyādanyatra vartmarogāt ||
sū.11.30 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ ca kṣāro na sādhayati ||
sū.11.31 bhavati cātra |
sū.11.31ab viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ |
sū.11.31cd sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne kṣārapākavidhirnāmaikādaśo'dhyāyaḥ ||

dvādaśo'dhyāyaḥ |

sū.12.1 athāto'gnikarmavidhimadhyāyaṁ vyākhyāsyāmaḥ ||
sū.12.2 yathovāca bhagavān dhanvantariḥ ||
sū.12.3 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṁ rogāṇāmapunarbhāvādbheṣajaśastrakṣārairasādhyānāṁ satsādhyatvācca ||
sū.12.4 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca | tatra pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṁ jāmbavauṣṭhetaralauhā māṁsagatānāṁ kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām ||
sū.12.5 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṁ tatrāpyātyayike'gnikarmasādhye vyādhau tatpratyanīkaṁ vidhiṁ kṛtvā ||
sū.12.6 sarvavyādhiṣvṛtuṣu ca picchilamannaṁ bhuktavataḥ (? karma kurvīta) aśmarībhagandarārśomukharogeṣvabhuktavataḥ ||
sū.12.7 tatra dvividhamagnikarmāhureke tvagdagdhaṁ māṁsadagdhaṁ ca iha tu sirāsnāyusandhyasthiṣvapi va pratiṣiddho'gniḥ ||
sū.12.8 tatra śabdaprādurbhāvo durgandhatā tvaksaṁkocaś ca tvagdagdhe kapotavarṇatā'lpaśvayathuvedanā śuṣkasaṁkucitavraṇatā ca māṁsadagdhe kṛṣṇonnatavraṇatā srāvasannirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca sandhyasthidagdhe ||
sū.12.9 tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṁ dṛṣṭiṁ kṛvā vartmaromakūpān (? dahet ) ||
sū.12.10 tvaṅnāṁsasirāsnāyusandhyasthisthite'tyugraruji vāyāvucchritakaṭhinasupramāṁse vraṇe granthyarśo'rbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
sū.12.11 tatra valaya-bindu-vilekhā-pratisāraṇānīti dahanaviśeṣāḥ ||
sū.12.12 bhavati cātra |
sū.12.12ab rogasya saṁsthānamavekṣya samyaṅgarasya marmāṇi balābalaṁ ca |
sū.12.12cd vyādhiṁ tathartuṁ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||
sū.12.13 tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ ||
sū.12.14 athemānagninā pariharet pittaprakṛtimantaḥśoṇitaṁ bhinnakoṣṭhamanuddhṛtaśalyaṁ durbalaṁ bālaṁ vṛddhaṁ bhīrumanekavraṇapīḍitamasvedyāṁśceti ||
sū.12.15 ata ūrdhvamitarathādagdhalakṣaṇaṁ vakṣyāmaḥ | tatra snigdhaṁ rūkṣaṁ va+āśritya dravyamagnirdahati agnisaṁtapto hi snehaḥ sūkṣmasirānusāritvāttvagādīnanupraviśyāśu dahati tasmāt snehadagdhe'dhikā rujo bhavanti ||
sū.12.16 tatra pluṣṭaṁ durdagdhaṁ samyagdagdhamatidagdhaṁ ceti caturvidhamagnidagdham | tatra yadvivarṇaṁ pluṣyate'timātraṁ tat pluṣṭaṁ yatrottiṣṭhanti sphoṭāstīvrāścoṣadāharāgapākavedanāścirāccopaśāmyanti taddrudagdhaṁ samyagdgdhamanavagāḍhaṁ tālaphalavarṇaṁ susaṁsthitaṁ pūrvalakṣaṇayuktaṁ ca atidagdhe māṁsāvalambanaṁ gātraviśleṣaḥ sirāsnāyusandhyasthivyāpādanamatimātraṁ jvaradāhapipāsāmūrcchāścopadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati | tadetaccaturvidhamagnidagdhalakṣaṇamātmakarmaprasādhakaṁ(ā.naṁ)bhavati ||
sū.12.17 bhavati cātra |
sū.12.17ab agninā kopitaṁ raktaṁ bhṛśaṁ jantoḥ prakupyati |
sū.12.17cd tatastenaiva vegena pittamasyābhyudīryate ||
sū.12.18ab tulyavīrye ubhe hyete rasato dravyatastathā |
sū.12.18cd tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate |
sū.12.19ab sphoṭāḥ śīghraṁ prajāyante jvarastṛṣṇā ca vardhate ||
sū.12.19cd dagdhasyopaśamārthāya cikitsā saṁpravakṣyate ||
sū.12.20ab pluṣṭasyāgnipratapanaṁ kāryamuṣṇaṁ tathauṣadham |
sū.12.20cd śarīre svinnabhūyiṣṭhe svinnaṁ bhavati śoṇitam ||
sū.12.21ab prakṛtyā hyudakaṁ śītaṁ skandayatyatiśoṇitam |
sū.12.21cd tasmāt sukhayati hyuṣṇaṁ natu śītaṁ kathaṁcana ||
sū.12.22ab śītāmuṣṇāṁ ca durdagdhe kriyāṁ kuryādbhiṣak punaḥ |
sū.12.22cd ghṛtālepanasekāṁstu śītānevāsya kārayet ||
sū.12.23ab samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ |
sū.12.23cd sāmṛtaiḥ sarpiṣā snigdhairālepaṁ kārayedbhiṣak ||
sū.12.24ab grāmyānūpaudakaiś cainaṁ piṣṭairmāṁsaiḥ pralepayet |
sū.12.24cd pittavidradhivaccainaṁ santatoṣmāṇamācaret ||
sū.12.25ab atidagdhe viśīrṇāni māṁsānyuddhṛtya śītalām |
sū.12.25cd kriyāṁ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ ||
sū.12.26ab tindukītvakkapālairvā ghṛtamiśraiḥ pralepayet |
sū.12.26cd vraṇaṁ guḍūcīpatrairvā chādayedathavaudakaiḥ ||
sū.12.27ab kriyāṁ ca nikhilāṁ kuryādbhiṣak pittavisarpavat |
sū.12.27cd madhūcchiṣṭaṁ samadhukaṁ rodhraṁ sarjarasaṁ tathā ||
sū.12.28ab mañjiṣṭhāṁ cadanaṁ mūrvāṁ piṣṭvā sarpirvipācayet |
sū.12.28cd sarveṣāmagnidagdhānām etad ropaṇamuttamam ||
sū.12.29ab snehadagdhe kriyāṁ rūkṣāṁ viśeṣeṇāvacārayet |
sū.12.29cd ata ūrdhvaṁ pravakṣyāmi dhūmopahatalakṣaṇam ||
sū.12.30ab śvasiti kṣauti cātyarthamatyādhamati kāsate |
sū.12.30cd cakṣuṣoḥ paridāhaś ca rāgaś caivopajāyate ||
sū.12.31ab sadhūmakaṁ niśvasiti ghreyamanyanna vetti ca |
sū.12.31cd tathaiva ca rasān sarvān śrutiścāsyopahanyate ||
sū.12.32ab tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrcchati |
sū.12.32cd dhūmopahata ityevaṁ śṛṇu tasya cikitsitam ||
sū.12.33ab sarpirikṣurasaṁ drākṣāṁ payo vā śarkarāmbu vā |
sū.12.33cd madhurāmlau rasau vā'pi vamanāya pradāpayet ||
sū.12.34ab vamataḥ koṣṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
sū.12.34cd vidhinā'nena śāmyanti sadanakṣavathujvarāḥ ||
sū.12.35ab dāhamūrcchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ |
sū.12.35cd madhurairlavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ ||
sū.12.36ab samyaggṛhṇātīndriyārthān manaścāsya prasīdati |
sū.12.36cd śirovirecanaṁ cāsmai dadyādyogena śāstravit ||
sū.12.37ab dṛṣṭirviśudhyate cāsya śirogrīvaṁ ca dehinaḥ |
sū.12.37cd avidāhi laghu snigdhamāhāraṁ cāsya kalpayet ||
sū.12.38ab uṣṇavātātapairdagdhe śītaḥ kāryo vidhiḥ sadā |
sū.12.38cd śītavarṣānilairdagdhe snigdhamuṣṇaṁ ca śasyate ||
sū.12.39ab tathā'titejasā dagdhe siddhirnāsti kathaṁcan |
sū.12.39cd indravajrāgnidaghe'pi jīvati pratikārayet ||
iti śrīsuśrutasaṁhitāyāṁ sūtrasthāne'gnikarmavidhairnāma dvādaśo'dhyāyaḥ ||

trayodaśo'dhyāyaḥ |

sū.13.1 athāto jalaukāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.13.2 yathovāca bhagavān dhanvantariḥ ||
sū.13.3 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro'yaṃ śoṇitāvasecanopāyo'bhihito jalaukasaḥ ||
sū.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukolābubhiravasecayet (? snigdhaśītarūkṣatvāt ) sarvāṇi sarvairvā ||
sū.13.5 bhavanti cātra |
sū.13.5ab uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam |
sū.13.5cd tasmādvātopasṛṣṭe tu hitaṃ tadavasecane ||
sū.13.6ab śītādhivāsā madhurā jalaukā vārisaṃbhavā |
sū.13.6cd tasmāt pittopasṛṣṭe tu hitā sā tvavasecane ||
sū.13.7ab alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam |
sū.13.7cd tasmāccleṣmopasṛṣṭe tu hitaṃ tadavasecane ||
sū.13.8 tatra pracchite tanubastipaṭalāvanaddhena śrṅgeṇa śoṇitamavasecayedācūṣaṇāt sāntardīpayā'lābvā ||
sū.13.9 jalamāsāmāyur iti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ ||
sū.13.10 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ ||
sū.13.11 tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti | tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvākṛṣṇamukhī alagardā indrāyudhavadūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti | tābhirdaṣṭe puruṣe daśe śvayathuratimātraṃ kaṇḍūrmūrcchā jvaro dāhaśchardirmadaḥ sadanam iti liṅgāni bhavanti | tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ | indrāyudhādaṣṭamasādhyam | ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
sū.13.12 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṭṣhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dirghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇā'niṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapatravarṇā'ṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ ||
sū.13.13 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhvanti | tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca sabiṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ ||
sū.13.14 bhavati cātra |
sū.13.14ab kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu |
sū.13.14cd na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ ||
sū.13.15 tāsāṃ grahaṇamārdracarmaṇā anyairvā prayogairgṛhṇīyāt ||
sū.13.16 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsāmupaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca patrāṇi tryahāttryahāccābhyo'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet ||
sū.13.17 bhavati cātra |
sū.13.17ab sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ |
sū.13.17cd agrāhiṇyo'lpapāyinyaḥ saviṣāś ca na pūjitāḥ ||
sū.13.18 atha jalaukovasekasādhyavyādhitamupaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇairyadyarujaḥ syāt | gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet | ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevamapi na gṛhṇīyāttadā'nyāṃ grāhayet ||
sū.13.19 yadā ca niviśate'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca ||
sū.13.20 daṃśe todakaṇḍuprādurbhāvairjānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret ||
sū.13.21 atha patiatāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanairanulomamanumārjayedāmukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti | samyagvāntā salilasarakanyastā bhoktukāmā satī caret | yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet | durvāntāyā vyādhirasādhya indramado (ā.raktamado) nāma bhavati | atha suvāntāṃ pūrvavat sannidadhyāt ||
sū.13.22 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgastatpicudhāraṇaṃ vā jalaukovraṇān madhunā'vaghaṭṭayet śitābhiradbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyādit ||
sū.13.23 bhavati cātra |
sū.13.23ab kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam |
sū.13.23cd jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān ||
iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo nāma trayodaśo'dhyāyaḥ ||

caturdaśo'dhyāyaḥ |

sū.14.1 athātaḥ śoṇitavarṇanīyamadhyāyaṁ vyākhyāsyāmaḥ ||
sū.14.2 yathovāca bhagavān dhanvantariḥ ||
sū.14.3 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya vā'nekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ityucyate tasya ca hṛdayaṁ sthānaṁ sa hṛdayāccaturviṁśtiṁdhamanīranupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṁ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā | tasya śarīramanusarato'numānādgatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṁ saumyastaijasa iti | atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhirviśeṣaiḥ saumya ityavagamyate ||
sū.14.4 sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
sū.14.5 bhavataścātra |
sū.14.5ab rañjitāstejasā tvāpaḥ śarīrasthena dehinām |
sū.14.5cd avyāpannāḥ prasannena raktamityabhidhīyate ||
sū.14.6ab rasādeva striyā raktaṁ rajaḥsaṁjñaṁ pravartate |
sū.14.6cd tadvarṣāddvyādaśādūrdhvaṁ yāti pañcāśataḥ kṣayam ||
sū.14.7 ārtavaṁ śoṇitaṁ tvāgneyaṁ agnīṣomīyatvādgarbhasya ||
sū.14.8 pāñcabhautikaṁ tvapare jīvaraktamāhurācāryāḥ ||
sū.14.9ab vesratā dravatā rāgaḥ spandanaṁ laghutā tathā |
sū.14.9cd bhūmyādīnāṁ guṇā hyete dṛśyante cātra śoṇite ||
sū.14.10ab rasādraktaṁ tato māṁsaṁ māṁsānmedaḥ prajāyate |
sū.14.10cd medaso'sthi tato majjā majjñaḥ śukraṁ tu jāyate ||
sū.14.11 tatraiṣāṁ (? sarva ) dhātūnāmannapānarasaḥ prīṇayitā ||
sū.14.12ab rasajaṁ puruṣaṁ vidyādrasaṁ rakṣetprayatnaḥ |
sū.14.12cd annātpānācca matimānācārāccāpyatandritaḥ ||
sū.14.13 tatra rasa gatau dhātuḥ aharahargacchatītyato rasaḥ ||
sū.14.14 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate evaṁ māsena rasaḥ śukrībhavati strīṇāṁ cārtavam ||
sū.14.15 bhavati cātra |
sū.14.15ab aṣṭādaśasahasrāṇi saṅkhyā hyasmin samuccaye |
sū.14.15cd kalānāṁ navatiḥ proktā svatantraparatantrayoḥ ||
sū.14.16 sa śabdārcirjalasantānavadaṇunā viśeṣeṇānudhāvatyevaṁ śarīraṁ kevalam ||
sū.14.17 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṁ virecayanti ||
sū.14.18 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naivā(ā.naiva cā)stīti athavā'(? ca)sti satāṁ bhāvānāmabhivyaktir iti kṛ(ā.jñā)tvā kevalaṁ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapatrakeśare kālāntareṇābhivyaktiṁ gacchati evaṁ bālānāmapi vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām | (? rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati ||
sū.14.19 sa evānnaraso vṛddhānāṁ (? jarā)paripakvaśarīratvādaprīṇano bhavati ||
sū.14.20 ta ete śrīradhāraṇāddhātava ityucyante ||
sū.14.21 teṣāṁ kṣayavṛddhī śoṇitanimitte tasmāttadadhikṛtya vakṣyāmaḥ | tatra phanilamaruṇaṁ kṛṣṇaṁ parūṣaṁ tanu śīghragamaskandi ca vātena duṣṭaṁ nīlaṁ pītaṁ haritaṁ śyāvaṁ visramaniṣṭaṁ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṁ gairikodakapratīkāśaṁ snigdhaṁ śītalaṁ bahalaṁ picchilaṁ cirasrāvi māṁsapeśīprabhaṁ ca śleṣmaduṣṭaṁ sarvalakṣaṇasaṁyuktaṁ kāñjikābhaṁ viśeṣato durgandhi ca sannipātaduṣṭaṁ (? pittavadraktenātikṛṣṇaṁ ca) dvidoṣaliṅgaṁ saṁsṛṣṭaṁ | (? jīvaśoṇitamanyatra vakṣyāmaḥ )//
sū.14.22 indragopakapratīkāśamasaṁhatamavivarṇaṁ ca prakṛtisthaṁ jānīyāt ||
sū.14.23 visrāvyāṇyanyatra vakṣyāmaḥ ||
sū.14.24 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṁ ca śvayathavaḥ ||
sū.14.25 tatra śastravisrāvaṇaṁ dvividhaṁ pracchānaṁ sirāvyadhanaṁ ca ||
sū.14.26 tatra ṛjvasaṁkīrṇaṁ sūkṣmaṁ samamanavagāḍhamanuttānamāśu ca śastraṁ pātayenmarmasirāsnāyusandhīnāṁ cānupaghāti ||
sū.14.27 tatra durvine durviddhe śītavātayorasvinne bhuktamātre skandatvācchoṇitaṁ na sravatyalpaṁ vā sravati ||
sū.14.28ab madamūrcchāśramārtānāṁ vātaviṇmūtrasaṁginām |
sū.14.28cd nidrābhibhūtabhītānāṁ nṛṇāṁ nāsṛk pravartate ||
sū.14.29 tadduṣṭaṁ śoṇitamanirhriyamāṇaṁ kaṇḍūśopharāgadāhapākavedanā janayet ||
sū.14.30 atyuṣṇe'tisvinne'tividdhe'jñairvasrāvitamatipravartate tadatipravṛttaṁ śiro'bhitāpamāndhyamadhimanthatimiraprādurbhāvaṁ dhātukṣayamākṣepakaṁ pakṣāghātamekāṅgavikāraṁ tṛṣṇādāhau hikkāṁ kāsaṁ śvāsaṁ pāṇḍurogaṁ maraṇaṁ cāpādayati ||
sū.14.31 bhavanti cātra |
sū.14.31ab tasmānna śite nātyuṣṇe nāsvinne nātitāpite |
sū.14.31cd yavāgūṁ pratipītasya śoṇitaṁ mokṣayedbhiṣak ||
sū.14.32ab samyaggatvā yadā raktaṁ svayamevāvatiṣṭhate |
sū.14.32cd śuddhaṁ tadā vijānīyāt samyagvisrāvitaṁ ca tat ||
sū.14.33ab lāghavaṁ vedanāśāntirvyādhervegaparikṣayaḥ |
sū.14.33cd samyagvisrāvite liṅgaṁ prasādo manasastathā ||
sū.14.34ab tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye |
sū.14.34cd raktamokṣaṇaśīlānāṁ na bhavanti kadācana ||
sū.14.35 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalairyathālābhaṁ tribhiś caturbhiḥ samastairvā cūrṇīkṛtairlavanātailapragāḍhairvraṇamukhamavagharṣayedevaṁ samyak pravartate ||
sū.14.36 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanairvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhirvā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇairvā yathoktairvraṇabandhanadravyairgāḍhaṁ badhnīyāt śītāccchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṁ vyadhanādanantaraṁ vā tāmevātipravṛttāṁ sirāṁ vidhyet kākolyādikvāthaṁ vā śarkarāmadhumadhuraṁ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṁ vā rudhiraṁ kṣirayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṁś ca yathāsvamupacaret ||
sū.14.37ab dhātukṣayāt srute rakte mandaḥ saṁjāyate'nalaḥ |
sū.14.37cd pavanaś ca paraṁ lopaṁ yāti tasmāt prayatnaḥ ||
sū.14.38ab taṁ nātiśītairlaghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ |
sū.14.38cd īṣadamlairanamlairvā bhojanaiḥ samupācaret ||
sū.14.39ab caturvidhaṁ yad etad dhi rudhirasya nivāraṇam |
sū.14.39cd saṁdhānaṁ skandanaṁ caiva pācanaṁ dahanaṁ tathā ||
sū.14.40ab vraṇaṁ kaṣāyaḥ saṁdhatte raktaṁ skandayate himam |
sū.14.40cd tathā saṁpācayedbhasma dāhaḥ saṁkocayet sirāḥ ||
sū.14.41ab askandamāne rudhire saṁdhānāni prayojayet |
sū.14.41cd saṁdhāne bhraśyamāne tu pācanaiḥ samupācaret |
sū.14.42ab kalpairetaistribhirvaidyaḥ prayateta yathāvidhi |
sū.14.42cd asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
sū.14.43ab śeṣadoṣe yato rakte na vyādhirativartate |
sū.14.43cd sāvaśeṣe tataḥ stheyaṁ na tu kuryādatikramam ||
sū.14.44ab dehasya rudhiraṁ mūlaṁ rudhireṇaiva dhāryate |
sū.14.44cd tasmādyatnena saṁrakṣyaṁ raktaṁ jīva iti sthitiḥ ||
sū.14.45ab srutaraktasya sekādyaiḥ śītaiḥ prakupite'nile |
sū.14.45cd śophaṁ satodaṁ loṣṇena sarpiṣā pariṣecayet ||
iti suśrutasaṁhitāyāṁ sūtrasthāne śoṇitavarṇanīyo nāma caturdaśo'dhyāyaḥ ||

pañcadaśo'dhyāyaḥ |

sū.15.1 athāto doṣadhātumalakṣayavṛddhivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.15.2 yathovāca bhagavān dhanvantariḥ ||
sū.15.3 doṣadhātumalamūlaṃ hi śarīraṃ tasmādeteṣāṃ lakṣaṇamucyamānamupadhāraya ||
sū.15.4.1 tatra praspandanodvahanapūranāvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati ||
sū.15.4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇā'nugrahaṃ karoti ||
sū.15.4.3 sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇā'nugrahaṃ karoti ||
sū.15.5 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca ||
sū.15.6 purīṣamupastambhaṃ vāyvagnidhāraṇaṃ ca bastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt ||
sū.15.7 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayorāpīnatvajananaṃ jīvanaṃ ceti ||
sū.15.8 tatra vidhivatparirakṣaṇaṃ kurvīt ||
sū.15.9 ata ūrdhvameṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatā'lpāvāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye rūkṣatā'ntardāha āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca ||
sū.15.10 tatra svayonivardhanānyeva pratīkāraḥ ||
sū.15.11 rasakṣaye hṛtpīḍākampaśūnyātāstṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye'lpaśukratā parvabhedo'sthinistodo'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanā'śaktirmaithune cirādvā prasekaḥ pradeke cālparaktaśukradarśanam ||
sū.15.12 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ ||
sū.15.13 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyorūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye bastitodo'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ | svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca ||
sū.15.14 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ | stanyakṣaye stnayormlānatā stanyāsaṃbhavo'lpatā vā tatra śleṣmavardhanadravyopayogaḥ | garbhakṣaye garbhāspandanamanunnatakukṣitā ca tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyānnopayogaśceti ||
sū.15.15 ata ūrdhvamativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ | vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanādbhavati | tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇamuṣṇakāmitā nidrānāśo'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvamalpanidratā mūrcchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā sandhyasthiviśleṣaś ca ||
sū.15.16 raso'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīmatiprādurbhāvaṃ ca ||
sū.15.17 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca svedastvaco daugandhyaṃ kaṇḍūṃ ca ||
sū.15.18 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayorāpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca ||
sū.15.19 teṣāṃyathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīt ||
sū.15.20ab pūrvaḥ pūrvo'tivṛddhatvādvardhayeddhi paraṃ param |
sū.15.20cd tasamādatipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam ||
sū.15.21 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvamupadekṣyāmaḥ | tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt ||
sū.15.22 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati ||
sū.15.23 bhavanti cātra |
sū.15.23ab ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram |
sū.15.23cd viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamutttamam ||
sū.15.24ab dehaḥ sāvayavastena vyāpto bhavati dehinām |
sū.15.24cd tadabhāvācca śīryante śarīrāṇi śarīriṇām ||
sū.15.25 abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ |
sū.15.25ab ojaḥ saṃkṣīyate hyebhyo dhātugrahaṇaniḥsṛtam |
sū.15.25cd tejaḥ samīritaṃ tasmādvisraṃsayate dehinaḥ ||
sū.15.26-27 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyā'(O.kriyā)sannirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣaye ||
sū.15.28 bhavanti cātra |
sū.15.28ab trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ |
sū.15.28cd viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ |
sū.15.28ef aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam ||
sū.15.29ab gurutvaṃ stabdhatā'ṇgeṣu glānirvarṇasya bhedanam |
sū.15.29cd tandrā nidrā vātaśopho balavyāpadi lakṣaṇam ||
sū.15.30ab mūrcchā māṃsakṣāyo mohaḥ pralāpo'jñānameva ca |
sū.15.30cd pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye ||
sū.15.31 tatra visraṃse vyāpanne ca kriyāviśeṣairaviruddhairbalamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet ||
sū.15.32ab doṣadhātumalakṣīṇo balakṣīṇi'pi vā naraḥ |
sū.15.32cd svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati ||
sū.15.33ab yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ |
sū.15.33cd tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati ||
sū.15.34ab yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet |
sū.15.34cd prakṣiṇaṃ ca balaṃ yasya nāsu śakyaścikitsitum ||
sū.15.35 rasanimittameva sthaulyaṃ kārśyaṃ ca | tatra śleṣmalāhārasevino'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgartvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante'tyarthamato'lpaprāṇo bhavati pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ prāpya pañcatvamupayāti sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasāṃ atastasyotpattihetuṃ pariharet | utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivadupayogo vyāyāmo lekhanabastyupayogaśceti ||
sū.15.36 tatra punarvātalāhārasevino'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhirupaśoṣito rasadhātuḥ śarīramananukrāmannalpatvānna prīṇāti tasmādatikārśyaṃ bhavati so'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣvasahiṣṇurvātarogaprāyo'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānāmanyatamamāsādya maraṇamupayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet | utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsaṃ cauṣadhīnāmupayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaśceti ||
sū.15.37 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatamanupālayitavya iti ||
sū.15.38 bhavanti cātra |
sū.15.38ab atyantagarhitāvetau sadā sthūlakṛśau narau |
sū.15.38cd śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ ||
sū.15.39ab doṣaḥ prakupito dhātūn kṣapayatyātmatejasā |
sū.15.39cd iddhaḥ svatejasā vahnirukhāgatamivodakam ||
sū.15.40ab vailakṣaṇyāccharīrāṇāmasthāyitvāttathaiva ca |
sū.15.40cd doṣadhātumalānāṃ tu parimāṇaṃ na vidyate ||
sū.15.41ab eṣāṃ samatvaṃ yaccāpi bhiṣagbhiravadhāryate |
sū.15.41cd na tat svāsthyādṛte śakyaṃ vaktumanyena hetunā ||
sū.15.42ab doṣādīnāṃ tvasamatāmanumānena lakṣayet |
sū.15.42cd aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak ||
sū.15.43ab svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān |
sū.15.43cd kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak |
sū.15.43ef tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam ||
sū.15.44ab samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
sū.15.44cd prasannātmendriyamanāḥ svasthā ityabhidhīyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne doṣaghatumalakṣayavṛddhivijñānīyao nāma pañcadaśo'dhyāyaḥ ||

ṣoḍaśo'dhyāyaḥ |

sū.16.1 athātaḥ karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
sū.16.2 yathovāca bhagavān dhanavatariaḥ ||
sū.16.3 rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete | tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāramupaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanairdakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalamārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet ||
sū.16.4 śoṇitabahutvena vedanayā cānyadeśaviddham iti jānīyāt nirupadravatayā taddeśaviddham iti ||
sū.16.5 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti | tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti | teṣu yathāsvaṃ pratikurvīt ||
sū.16.6 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartimupahṛtyāśu madhukair aṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayet tāvad yāvat surūḍha iti surūḍhaṃ cainaṃ punar vidhyet vidhānaṃ tu pūrvoktam eva ||
sū.16.7 tatra samyagviddham āmatailena pariṣecayet tryahāt tryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tam eva ||
sū.16.8 atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghuvardhanakaṃ kuryāt ||
sū.16.9ab evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām |
sū.16.9cd doṣato vā'bhighātādvā sandhānaṃ tasya me śṛṇu ||
sū.16.10 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ | tadyathā nemisandhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasandhiko'rdhakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti | teṣu pṛthulāyatasamobhayapālirnemisandhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrsvavṛttasamobhayapālirvallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālirgaṇḍakarṇaḥ apālirubhayato'pyāhāryaḥ pīṭhopamapālirubhayataḥ kṣīṇaputrikāśrito nirvedhimaḥ sthūlāṇusamaviṣamapālirvyāyojimaḥ abhyantaradīrghaikapāliritarālpapāliḥ kapāṭasandhikaḥ bhāhyadīrghaikapāliritārālpapālirardhakapāṭasandhikaḥ | tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapāliryaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti | baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhimupayānti ||
sū.16.11 bhavanti cātra |
sū.16.11ab yasya pālidvayamapi karṇasya na bhavediha |
sū.16.11cd karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet ||
sū.16.12ab bāhyāyāmiha dīrghāyāṃ sandhirābhyantaro bhavet |
sū.16.12cd ābhyantarāyāṃ dīrghāyāṃ bhāhyasandhirudāhṛtaḥ ||
sū.16.13ab ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā |
sū.16.13cd tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet ||
sū.16.14ab gaṇḍādutpāṭya māṃsena sānubandhena jīvatā |
sū.16.14cd karṇapālīmāpālestu kuryānnirlikhya śāstravit ||
sū.16.15 atonyatamaṃ bandhaṃ cikīrṣuragropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti | tato'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ muparigṛhītaṃ ca kṛtvā bandhamupadhārya chedyabhedyalekhyavyadhanairupapannairupapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnamaviṣamaṃ ca karṇasandhiṃ sanniveśya shtitaraktaṃ sandadhyāt | tato madhughṛtenābhyajya picuplotayoranyatareṇāvaguṇṭhya sūtreṇānavagāḍhamanatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikamupadiśeddvivraṇīyoktena ca vidhānenopacaret ||
sū.16.16 bhvati cātra |
sū.16.16ab vighaṭṭanaṃ divāsvapnaṃ vyāyāmamatibhojanam |
sū.16.16cd vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet ||
sū.16.16.1ab(?āmatailaparīṣekaṃ trirātramavacārayet |
sū.16.16.1cd tatastailena saṃsṛṣṭaṃ tryahādapanayet picum ||)
sū.16.17 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe rakte rūḍho'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo'lpamāṃso na vṛddhimupaiti ||
sū.16.18 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet | sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiśśanairabhivardhayet | ato'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā ||
sū.16.19 athāsyāpraduṣṭasyābhivardhanārthamabhyaṅgaḥ | tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt ||
sū.16.20ab sveditonmarditaṃ karṇaṃ snehenaitena yojayet |
sū.16.20cd ataḥnupadravaḥ samyagbalavāṃś ca vivardhate ||
sū.16.21ab yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam |
sū.16.21cd śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ ||
sū.16.22ab tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam |
sū.16.22cd ye tu karṇā na vardhante svedasnehopapāditāḥ ||
sū.16.23ab teṣāmapāṅgadeśe tu kuryāt pracchānameva tu |
sū.16.23cd bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ ||
sū.16.24ab baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet |
sū.16.24cd āmakośī samādhmātaḥ kṣiprameva vimucyate ||
sū.16.25ab jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
sū.16.25cd surūḍho'vedano yaś ca taṃ karṇaṃ vardhayecchanaiḥ ||
sū.16.26ab amitāḥ karṇabandhāstu vijñeyāḥ kuśalairiha |
sū.16.26cd yo yathā suviśiṣṭaḥ syāttaṃ ttathā viniyojayet ||
sū.16.26.1ab (?karṇapālyāmayānnṇnāṃ punarvakṣyāmi suśruta |
sū.16.26.1cd karṇapalyāṃ prakupaitā vātapittakaphāstrayaḥ ||
sū.16.26.2ab dvidhā vā'pyathā saṃsṛṣṭāḥ kurvanti vividhā rujaḥ |
sū.16.26.2cd visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike ||
sū.16.26.3ab dāhavisphiṭajananaṃ śophaḥ pākaś ca paittike |
sū.16.26.3cd kaṇḍūḥ saśvayathuḥ stambho gurutvaṃ ca kaphātmake ||
sū.16.26.4ab yathādoṣaṃ ca saṃśodhya kuryātteṣāṃ cikitsitam |
sū.16.26.4cd svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ ||
sū.16.26.5ab mṛdvīṃ kriyāṃ bṛṃhaṇīyairyathāsvaṃ bhojanaistathā |
sū.16.26.5cd ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartumarhati ||
sū.16.26.6ab ata ūrdhvaṃ nāmaliṅgairvakṣye pālyāmupadravān |
sū.16.26.6cd atpāṭakaścotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam ||
sū.16.26.7ab avamanthaḥ sakaṇḍūko granthiko jambulastathā |
sū.16.26.7cd srāvī ca dāhavāṃś caiva śṛṇveṣāṃ kramaśaḥ kriyām ||
sū.16.26.8ab apāmārgaḥ sarjarasaḥ pāṭalālakucatvacau |
sū.16.26.8cd utpāṭake pralepaḥ syāttailamebhiś ca pācayet ||
sū.16.26.9ab śampākaśigrupūtīkān godāmedo'tha tadvasām |
sū.16.26.9cd vārāhaṃ gavyamaiṇeyaṃ pittaṃ sarpiś ca saṃsṛjet ||
sū.16.26.10ab lepamutpuṭake dadyāttailamebhiś ca sādhitam |
sū.16.26.10cd gaurīṃ sugandhāṃ saśyāmāmanantāṃ taṇḍulīyakam |
sū.16.26.11ab śyāve pralepanaṃ dadyāttailamebhiś ca sādhitam |
sū.16.26.11cd pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathā syāduṣṇakāñjikam ||
sū.16.26.12ab dadyāllepaṃ sakaṇḍūke tailamebhiś ca sādhitam |
sū.16.26.12cd vraṇībhūtasya deyaṃ syādidaṃ tailaṃ vijānatā ||
sū.16.26.13ab madhukakṣīrakākolījīvakādyairvipācitam |
sū.16.26.13cd godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtabṛṃhaṇe ||
sū.16.26.14ab pralepanamidaṃ dadyādavasicyāvamanthake |
sū.16.26.14cd prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavameva ca ||
sū.16.26.15ab tailamebhiś ca saṃpakvaṃ śṛṇu kaṇḍūmataḥ kriyām |
sū.16.26.15cd sahadevā viśvadevā ajākṣīraṃ sasaindhavam |
sū.16.26.15ef etairālepanaṃ dadyāttailamebhiś ca sādhitam ||
sū.16.26.16ab granthike guṭikāṃ pūrvaṃ srāvayedavapāṭya tu |
sū.16.26.16cd tataḥ saindhavacūrṇaṃ tu ghṛṣṭvā lepaṃ pradāpayet ||
sū.16.26.17ab likhitvā tatsrutaṃ ghṛṣṭvā cūrṇairlodhrasya jambule |
sū.16.26.17cd kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayettataḥ ||
sū.16.26.18ab madhuparṇī madhūkaṃ ca ma madhukaṃ madhunā saha |
sū.16.26.18cd lepaḥ srāviṇi dātavyastailamebhiś ca sādhitam ||
sū.16.26.19ab pañcavalkaiḥ samadhukaiḥ piṣṭaistaiś ca ghṛtānvitaiḥ |
sū.16.26.19cd jīvakādyaiḥ sasarpiṣkairdahyamānaṃ pralepayet ||)
sū.16.27ab viśleṣitāyāstvatha nāsikāyā vakṣyāmi sandhānavidhiṃ yathāvat |
sū.16.27cd nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tvavalambi tasya ||
sū.16.28ab tena pramāṇena hi gaṇḍapārśvādutkṛtya baddhaṃ tvatha nāsikāgram |
sū.16.28cd vilikhya cāśu pratisaṃdadhīta tat sādhubandhairbhiṣagapramattaḥ ||
sū.16.29ab susaṃhitaṃ samyagato yathāvannāḍīdvayenābhisamīkṣya baddhvā |
sū.16.29cd prānnamya caināmavacūrṇayettu pataṅgayaṣṭīmadhukāñjanaiś ca ||
sū.16.30ab saṃchādya samyak picunā sitena tailana siñcedasakṛttilānām |
sū.16.30cd ghṛtaṃ ca pāyyaḥ sa naraḥ sujīrṇe snigdho virecyaḥ sa yathopadeśam ||
sū.16.31ab rūḍhaṃ ca sandhānamupāgataṃ syāttadardhaśeṣaṃ tu punarnikṛntet |
sū.16.31cd hīnāṃ punarvardhayituṃ yateta samāṃ ca kuryādativṛddhamāṃsām ||
sū.16.32ab nāḍīyogaṃ vinauṣṭhasya nāsāsandhānavadvidhim |
sū.16.32cd ya evameva jānīyāt sa rājñaḥ kartumarhati ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne karṇavyadhabandhavidhirnāma ṣoḍaśo'dhyāyaḥ ||

saptadaśo'dhyāyaḥ |

sū.17.1 athāta āmapakvaiṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.17.2 yathovāca bhagavān dhanvantariḥ ||
sū.17.3 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo'bhihitā anekākṛtayaḥ tairvilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅnāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate ||
sū.17.4 sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ | tasya doṣarūpavyañjanairlakṣaṇāni vyākhyāsyāmaḥ | tatra vātaśopho'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodāyaścātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaścātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī kaṇḍvādayaścātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo'tikṛṣṇaś ca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||
sū.17.5 sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati | tasyāmsya pacyamānasya pakvasya ca lakṣaṇamucyamānamupadhāraya | tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatā'lpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhiriva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃ oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutā'lpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyā'vapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vā'vapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam ||
sū.17.6 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvam iti manyamāno bhiṣaṅnoham upaiti | yatra hi tvaksavarṇatā śītaśophatā sthaulyamalparujatā'śmavacca ghanatā na tatra mohamupeyād iti ||
sū.17.7 bhavanti cātra |
sū.17.7ab āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak |
sū.17.7cd jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ ||
sū.17.8ab vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphācca pūyaḥ |
sū.17.8cd tasmāt samastāḥ paripākakāle pacanti śophāṃstraya eva doṣāḥ ||
sū.17.9ab kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vaśe vātakaphau prasahya |
sū.17.9cd pacatyataḥ śoṇitameva pāko mato'pareṣāṃ viduṣāṃ dvitīyaḥ ||
sū.17.10 tatra āmacchede māṃsasirāsnāyvasthisandhivyāpādanamatimātraṃ śoṇitātipravṛttirvedanāprādurbhāvo'vadaraṇamanekopadravadarśanaṃ kṣatavidradhirvā bhavati | sa yadā bhayamohābhyāṃ pakvamapyapakvam iti manyamānaściramupekṣate vyādhiṃ vaidyastadā gambhīrānugato dvāramalabhamānaḥ pūyaḥ svamāśrayamavadā(ā.dī)ryotasaṅgaṃ mahāntamavakāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo bhavatyasādhyo veti ||
sū.17.11 bhavanti cātra |
sū.17.11ab yaśchinattyāmamajñānādyaś ca pakvamupekṣate |
sū.17.11cd śvapacāviva mantavyau tāvaniścitakāriṇau ||
sū.17.12ab prāk śastrakarmaṇaśceṣṭaṃ bhojayedāturaṃ bhiṣak |
sū.17.12cd madyapaṃ pāyayenmadyaṃ tīkṣṇaṃ yo vedanāsahaḥ ||
sū.17.13ab na mūrcchatyannasaṃyogānmattaḥ śastraṃ na budhyate |
sū.17.13cd tasmādavaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
sū.17.14ab prāṇo hyābhyantaro nṇṇāṃ bāhyaprāṇaguṇānvitaḥ |
sū.17.14cd dhārayatyavirodhena śarīraṃ pāñcabhautikam ||
sū.17.15ab alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākam upaiti śophaḥ |
sū.17.15cd viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṃ yātyavagāḍhadoṣaḥ ||
sū.17.16ab ālepavisrāvaṇaśodhanaistu samyak prayukairyadi nopaśāmyet |
sū.17.16cd pacyet śīghraṃ samamalpamūlaḥ sa piṇḍitaścopari connataḥ syāt ||
sū.17.17ab kakṣaṃ samāsādya yathaiva vahnirvāte(ā.yvī)ritaḥ saṃdahati prasahya |
sū.17.17cd tathaiva pūyo'pyaviniḥsṛto hi māṃsaṃ sirāḥ snāyu ca khādatīha ||
sū.17.18ab ādau vimlāpanaṃ kuryāddvitīyamavasecanam |
sū.17.18cd tṛtīyamupanāhaṃ tu caturthīṃ pāṭanakriyām ||
sū.17.19ab pañcamaṃ śodhanaṃ kuryāt ṣaṣṭhaṃ ropaṇamiṣyate |
sū.17.19cd ete kramā vraṇasyoktāḥ saptamaṃ vaikṛtāpaham ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āmapakvaiṣaṇīyo'nāma saptadaśo'dhyāyaḥ ||

aṣṭādaśo'dhyāyaḥ |

sū.18.1 athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.18.2 yathovāca bhagavān dhanvantariḥ ||
sū.18.3 ālipa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca ||
sū.18.4 tatra pratilomamālimpennānulomam | pratilome hi samyagauṣadhamavatiṣṭhate'nupraviśati romakūpān svedavāhibhiś ca sirāmukhairvīryaṃ prāpnoti ||
sū.18.5 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hyapārthako rukkaraś ca ||
sū.18.6 sa trividhaḥ pralepaḥ pradeha ālepaś ca | teṣāmantaraṃ pralepaḥ śītastanuraviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo'bahuraviśoṣī ca madhaymo'trālepaḥ | tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā pūtimāṃsāpakarṣaṇamanantardoṣatā vraṇaśuddhiś ca bhavati ||
sū.18.7ab avidagdheṣu śopheṣu hitamālepanaṃ bhavet |
sū.18.7cd yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham ||
sū.18.8ab tvakprasādanamevāgryaṃ māṃsaraktaprasādanam |
sū.18.8cd dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam ||
sū.18.9ab marmadeśeṣu ye togā guhyeṣvapi tathā nṛām |
sū.18.9cd saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak ||
sū.18.10ab (?ṣaḍbhāgaṃ paittike snehaṃ catrubhāgaṃ tu vātike |
sū.18.10cd aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet ||)
sū.18.11 tasya pramāṇamārdramāhiṣacarmotsedhamupadiśanti ||
sū.18.12 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)r iti ||
sū.18.13ab pradehasādhye vyādhau tu hitamālepanaṃ divā |
sū.18.13cd pittaraktābhighātotthe saviṣe ca viśeṣataḥ ||
sū.18.14ab na ca paryuṣitaṃ lepaṃ kadācidavacārayet |
sū.18.14cd uparyupari lepaṃ tu na kadācit pradāpayet ||
sū.18.15ab ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi |
sū.18.15cd na ca tenaiva lepena pradehaṃ dāpayet punaḥ |
sū.18.15ef śuṣkabhāvātsa nirvīryo yukto'pi syādapārthakaḥ ||
sū.18.16 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataś caiṣāmādeśaḥ ||
sū.18.17 tatra kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ ||
sū.18.18 tatra kośamaṅguṣṭhāṅguliparvasu vidadhyāt dāmasaṃbādhe'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte'ṅge maṇḍalaṃ aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayoryamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīm iti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt ||
sū.18.19 yantraṇamūrdhvamadhistiryak ca ||
sū.18.20 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepamṛjumanāviddhamasaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt | na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca ||
sū.18.21 na ca vikeśikauṣadhe'tisnigdhe'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsāhraṇavartmāvagharṣaṇam iti ||
sū.18.22 tatra vraṇayatanaviśeṣādbandhaviśeṣastrividho bhavati gāḍhaḥ samaḥ śithila iti ||
sū.18.23ab pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ |
sū.18.23cd naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ ||
sū.18.24 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila ti ||
sū.18.25 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ vātaduṣṭaṃ ca ||
sū.18.26 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt vātopadrutamapyevam | evamabhyūhya bandhaviparyayaṃ ca kuryāt ||
sū.18.27 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārāhraṇavartmāvagharṣanam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti ||
sū.18.28 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca ||
sū.18.29 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhirviśeṣairabhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatāmupaityālepanādīni cāsya viśoṣamupayānti ||
sū.18.30ab cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam |
sū.18.30cd asthisnāyusirācchinnamāśu bandhena rohati ||
sū.18.31ab sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati |
sū.18.31cd sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
sū.18.32 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti ||
sū.18.33ab kuṣṭhināmagnidagdhānāṃ piḍakā madhumehinām |
sū.18.33cd karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye ||
sū.18.34ab māṃsāpāke na badhyante gudapāke ca dāruṇe |
sū.18.34cd svabuddhyā cāpi vibhajetkṛtyākṛtyāṃś ca buddhimān ||
sū.18.35ab deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ |
sū.18.35cd ṛtūṃś ca parisaṃkhyāya tato bandhānniveśayet ||
sū.18.36ab ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā |
sū.18.36cd yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ ||
sū.18.37ab ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam |
sū.18.37cd vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret ||
sū.18.38ab prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca |
sū.18.38cd yuktasnehā ropayati durnyastā vartma gharṣati ||
sū.18.39ab viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā |
sū.18.39cd yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet ||
sū.18.40ab pittaje raktaje vā'pi sakṛteva parikṣipet |
sū.18.40cd asakṛt kaphaje vā'pi vātaje ca vicakṣaṇaḥ ||
sū.18.41ab talena pratipīḍyātha srāvayedanulomataḥ |
sū.18.41cd sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet ||
sū.18.42ab oṣṭhasyāpyeṣa sandhāne yathoddiṣṭo vidhiḥ smṛtaḥ |
sū.18.42cd buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā ||
sū.18.43ab uttiṣṭhato niṣaṇṇasya śayanaṃ vā'dhigacchataḥ |
sū.18.43cd gacchato vividhairyānairnāsya duṣyati sa vraṇaḥ ||
sū.18.44ab ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ |
sū.18.44cd sandhyasthikoṣṭhaprāptāś ca sirāsnāyugatāstathā ||
sū.18.45ab tathā'vagāḍhagambhīrāḥ sarvato viṣamasthitāḥ |
sū.18.45cd naite sādhayituṃ śakyā ṛte bandhādbhavanti hi ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vraṇālepanabandhavidhirnāmāṣṭādaśo'dhyāyaḥ ||

ekonaviṃśo'dhyāyaḥ |

sū.19.1 athāto vraṇitopāsanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.19.2 yathovāca bhagavān dhanvantriḥ ||
sū.19.3 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ karyam ||
sū.19.4ab praśastavāstuni gṛhe śucāvātapavarjite |
sū.19.4cd nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ ||
sū.19.5 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīt ||
sū.19.6ab sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī |
sū.19.6cd prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ ||
sū.19.7 tasmin suhṛdbhiranukūlaiḥ priyaṃvadairupāsyamāno yatheṣṭamāsīt ||
sū.19.8ab suhṛdo vikṣipantyāśu kathābhirvraṇavedanāḥ |
sū.19.8cd āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ ||
sū.19.9 na ca divānidrāvaśagaḥ syāt ||
sū.19.10ab divāsvapnāddraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā |
sū.19.10cd śvayathurvedanā rāgaḥ srāvaś caiva bhṛśaṃ bhavet ||//
sū.19.11 utthānasaṃveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsvapramatto vraṇaṃ saṃrakṣet ||
sū.19.12ab sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca |
sū.19.12cd vraṇito na niṣeveta śaktimānapi mānavaḥ ||
sū.19.13ab utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā |
sū.19.13cd prāpnuyānmārutādaṅge rujastasmādvivarjayet ||
sū.19.14 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet ||
sū.19.15ab strīdarśanādibhiḥ śukraṃ kadāciccalitaṃ sravet |
sū.19.15cd grāmyadharmakṛtāndoṣān so'saṃsarge'pyavāpnuyāt ||
sū.19.16 navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet ||
sū.19.17ab takrānto navadhānyādiryo'yaṃ varga udāhṛtaḥ |
sū.19.17cd doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ ||
sū.19.18 madyapaś ca maireyāriṣṭāsavaśīdhusurāvikārān pariharet ||
sū.19.19ab madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ |
sū.19.19cd āśukāri ca tat pītaṃ kṣipraṃ vyāpādayeddraṇam ||
sū.19.20 vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet ||
sū.19.21ab vraṇinaḥ saṃprataptasya kāraṇairevamādibhiḥ |
sū.19.21cd kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅga jīryati ||
sū.19.22ab ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet |
sū.19.22cd tataḥ śopharujāsrāvadāhapākānavāpnuyāt ||
sū.19.23 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinamupasarpanti satkārārthaṃ jighāṃsūni vā kadācit ||
sū.19.24 bhavati cātra |
sū.19.24ab teṣāṃ satkārakāmānāṃ prayatetāntarātmanā |
sū.19.24cd dhūpabalyupahārāṃś ca bhakṣyāṃś caivopahārayet ||
sū.19.25 te tu saṃtarpitā ātmavantamk na hiṃsyuḥ | tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sāṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta ||
sū.19.26ab saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ |
sū.19.26cd āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt ||
sū.19.27 ṛgyajuḥsāmātharvavedābhihitairaparaiścāśīrvidhānairupādhyāyā bhiṣajaś ca sandhyayo rakṣāṃ kuryuḥ ||
sū.19.28ab sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca |
sū.19.28cd dvirahnaḥ kārayeddhūpaṃ daśarātramatandritaḥ ||
sū.19.29 chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃś ca śirasā dhārayet ||
sū.19.30ab vyajyeta bālavyajanairvraṇaṃ na ca vighaṭṭayet |
sū.19.30cd na tudenna ca kaṇḍūyecchayānaḥ paripālayet ||
sū.19.31ab anena vidhinā yuktamādāveva niśācarāḥ |
sū.19.31cd vanaṃ keśāriṇā+ākrāntaṃ varjayanti mṛgā iva ||
sū.19.32ab jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram |
sū.19.32cd bhuñjāno jāṅgalairmāṃsaiḥ śīghraṃ vraṇamapohati ||
sū.19.33ab taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ |
sū.19.33cd bālamūlakavātārkapaṭolaiḥ kāravellakaiḥ ||
sū.19.34ab sadāḍimaiḥ sāmalakairghṛtabhṛṣṭaiḥ sasaindhavaiḥ |
sū.19.34cd anyairevaṃguṇairvā'pi mudgādīnāṃ rasena vā ||
sū.19.35ab śaktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet |
sū.19.35cd divā na nidrāvaśago nivātagṛhagocaraḥ || ^
sū.19.35ef vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati |
sū.19.36ab vraṇe śvayathurāyāsāt sa ca rāgaś ca jāgarāt |
sū.19.36cd tau ca ruk ca divāsvāpāttāś ca mṛtyuś ca maithunāt ||
sū.19.37ab evaṃvṛttasamācāro vraṇī saṃpadyate sukhī |
sū.19.37cd āyuś ca dīrghamāpnoti dhanvantarivaco yathā ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyo namaikonaviṃśo'dhyāyaḥ ||

viṃśatitamo'dhyāyaḥ |

sū.20.1 athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.20.2 yathovāca bhagavān dhanvantariḥ ||
sū.20.3 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vā'stīti kecidācāryā bruvate | tattu na samyak | iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataś caikāntahitānyekāntāhitāni hitāhitāni ca bhavanti ||
sū.20.4 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
sū.20.5 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ ||
sū.20.6 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ ||
sū.20.7 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
sū.20.8 saṃyogatastvaparāṇi viṣatulyāni bhavanti | tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca naikadhyamaśnīyāt payasā ||
sū.20.9ab rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān |
sū.20.9cd avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet ||
sū.20.10ab avasthāntarabāhulyādrogādīnāṃ vyavasthitam |
sū.20.10cd dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe ||
sū.20.11ab dvayoranyatarādāne vadanti viṣadugdhayoḥ |
sū.20.11cd dugdhasyaikāntahitatāṃ viṣamekāntato'hitam ||
sū.20.12ab evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu |
sū.20.12cd ekāntahitatāṃ viddhi vatsa suśrta nānyathā ||
sū.20.13 ato'nyānyapi saṃyogādahitāni vakṣyāmaḥ na vavirūḍhadhānyairvasāmadhupayoguḍamāṣairvā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vā'śnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāś ca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso'nte vā ||
sū.20.14 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇairuṣṇe vā matsyaparipacane śrṇgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasā paribhṛṣṭāṃ balākāṃ bhāsamaṅgāraśūlyaṃ nāśnīyād iti ||
sū.20.15 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣādāntarīkṣodakānupānau ||
sū.20.16 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||
sū.20.17 taratamayogayuktāṃś ca bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarjayet ||
sū.20.18 bhavanti cātra |
sū.20.18ab viruddhānyevamādīni vīryato yāni kāni ca |
sū.20.18cd tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam ||
sū.20.19ab vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati |
sū.20.19cd viruddharasavīryāṇi bhuñjāno'nātmavānnaraḥ ||
sū.20.20ab yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet |
sū.20.20cd rasādiṣvayathārthaṃ vā tadvikārāya kalpate ||
sū.20.21ab viruddhāśanajān rogān pratihanti virecanam |
sū.20.21cd vamanaṃ śamanaṃ vā'pi pūrvaṃ vā hitasevanam ||
sū.20.22ab sātymyato'lpatayā vā'pi dīptāgnestaruṇasya ca |
sū.20.22cd snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet ||
sū.20.23 atha vātaguṇān vakṣyāmaḥ
sū.20.23ab pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ |
sū.20.23cd gururvidāhajanano raktapittābhivardhanaḥ ||
sū.20.24ab kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca |
sū.20.24cd teṣāmeva viśeṣeṇa sadā rogavivardhanaḥ ||
sū.20.25ab vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām |
sū.20.25cd teṣāmeva viśeṣeṇa vraṇakledavivardhanaḥ ||
sū.20.26ab madhuraścāvidāhī ca kaṣāyānuraso laghuḥ |
sū.20.26cd dakṣiṇo mārutaḥ śreṣṭhaś cakṣuṣyo balavardhanaḥ ||
sū.20.27ab raktapittapraśamano na ca vātaprakopaṇaḥ |
sū.20.27cd viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ ||
sū.20.28ab paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ |
sū.20.28cd sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām ||
sū.20.29ab uttaro mārutaḥ snigdho mṛdurmadhura eva ca |
sū.20.29cd kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ ||
sū.20.30ab tasmācca prakṛtisthānāṃ kledano balavardhanaḥ |
sū.20.30cd kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāma viṃśo'dhyāyaḥ ||

ekaviṃśatitamo'dhyāyaḥ |

sū.21.1 athāto vraṇapraśnamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.21.2 yathovāca bhagavān dhanvantariḥ ||
sū.21.3 vātapittaśleṣmāṇa eva dehasaṃbhavahetavaḥ | tairevāvyāpannairadhomadhyordhvasanniviṣṭaiḥ śarīramidaṃ dhāryate'gāramiva sthūṇābhistisṛbhirataś ca tristhūṇamāhureke | ta eva ca vyāpannāḥ pralayahetavaḥ | tadebhireva śoṇitacaturthaiḥ saṃbhavasth itipralayeṣvapyavirahitaṃ śarīraṃ bhavati ||
sū.21.4 bhavati cātra |
sū.21.4ab narte dehaḥ kaphādasti na pittānna ca mārutāt |
sū.21.4cd śoṇitādapi vā nityaṃ deha etaistu dhāryate ||
sū.21.5 tatra vā gatigandhanayor iti dhātuḥ tapa santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayairvātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti ||
sū.21.6 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ ||
sū.21.7 ataḥ paraṃ pañcadhā vibhajyante | tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām ||
sū.21.8ab visargādānavikṣepaiḥ somasūryānilā yathā |
sū.21.8cd dhārayanti jagaddehaṃ kaphapittānilāstathā ||
sū.21.9 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo'gniḥ āhosvit pittamevāgnir iti | atrocyate na khalu pittavyatirekādanyo'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣvagnivadupacāraḥ kriyate'ntaragnir iti kṣiṇe hyagniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamācca paśyāmo na khalu pittavyatirekādanyo'gnir iti ||
sū.21.10 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrasthameva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇā'nugrahaṃ karoti tasmin pitte pācako'gnir iti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako'gnir iti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako'gnir iti saṃjñā so'bhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako'gnir iti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako'gnir iti saṃjñā so'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ ||
sū.21.11ab pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca |
sū.21.11cd uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlameva ca ||
sū.21.12 ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ | tatra āmāśayaḥ pittāśayasyopariṣṭhāttatpratyanīkatvādūrdhvagatitvāttejasaś candra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakairguṇairāhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati ||
sū.21.13ab mādhuryāt picchilatvācca prakleditvāttathaiva ca |
sū.21.13cd āmāśaye saṃbhavati śleṣmā madhuraśītalaḥ ||
sū.21.14 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇā'nugrahaṃ karoti uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiḥrasthaḥ snehasaṃtarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṃ karoti sandhisthastu śleṣmā sarvasandhisaṃśleṣāt sarvasandhyagranuhaṃ karoti ||
sū.21.15ab śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca |
sū.21.15cd madhurastvavigdhaḥ syādvidagdho lavaṇaḥ srṃtaḥ ||
sū.21.16 śoṇitasya sthānaṃ yakṛtplīhānau tacca prāgabhihitaṃ tatrasthameva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti ||
sū.21.17ab anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ |
sū.21.17cd śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat ||
sū.21.18 etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ | prāk saṃcayaheturuktaḥ | tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaśceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ ||
sū.21.19 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ | tatra balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhirviśeṣairvāyuḥ prakopamāpadyate ||
sū.21.20ab sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ |
sū.21.20cd pratyūṣasyaparāhṇe tu jīrṇe'nne ca prakupyati ||
sū.21.21 krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāpadyate ||
sū.21.22ab taduṣṇairuṣṇakāle ca meghānte ca viṣeśataḥ |
sū.21.22cd madhyāhne cārdharātre ca jīryatyanne ca kupyati ||
sū.21.23 divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate ||
sū.21.24ab sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ |
sū.21.24cd pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
sū.21.25 pittaprakopaṇaireva cābhīkṣṇaṃ dravasnigdhagurubhirāhārairdivāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhirviśeṣairasṛk prakopamāpadyate ||
sū.21.26ab yasmādraktmaṃ vinā doṣairnā kadācit prakupyati |
sū.21.26cd tasmāttasya yathādoṣaṃ kālaṃ vidyātprakopaṇe ||
sū.21.27 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante | tatra dvitīyaḥ kriyākālaḥ ||
sū.21.28 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ(paryuṣita) kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati | teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye | sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām | yathā mahānudakasaṃcayo'tivṛddhaḥ setumavadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vā'nekadhā prasaranti | tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ityevaṃ pañcadaśadhā prasanti ||
sū.21.29ab kṛtsne'rdhe'vayave vā'pi yatrāṅge kupito bhṛśam |
sū.21.29cd doṣo vikāraṃ nabhasi meghavattatra varṣati ||
sū.21.30ab nātyarthaṃ kupitaścāpi līno mārgeṣu tiṣṭhati |
sū.21.30cd niṣpratyanīkaḥ kālena hetumāsādya kupyati ||
sū.21.31 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ ||
sū.21.32 evaṃ prakupitānāṃ prasaratāṃ ca vāyorvimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiśceti śleṣmaṇo liṅgāni bavanti tatra tṛtīyaḥ kriyākālaḥ ||
sū.21.33 ata ūrdhvaṃ sthānasaṃśrayaṃ | evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti | te yadodarasanniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagandarārśaḥprabhṛtīn ūrdhvajatrugatāstūrdhvajān tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgāgatā jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ | tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ ||
sū.21.34 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca | tatra pañcamaḥ kriyākālaḥ ||
sū.21.35 ata ūrdhvameteṣāmavadīrṇānāṃ braṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ | tatrāpratikriyamāṇe'sādhyatāmupayānti ||
sū.21.36 bhavanti cātra |
sū.21.36ab saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam |
sū.21.36cd vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak ||
sū.21.37ab saṃcaye'pahṛtā doṣā labhante nottarā gatīḥ |
sū.21.37cd te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sū.21.38ab sarvairbhāvaistribhirvā'pi dvābhyāmekena vā punaḥ |
sū.21.38cd saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo'nudhāvati ||
sū.21.39ab saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet |
sū.21.39cd śeṣadoṣāvirodhena sannipāte tathaiva ca ||
sū.21.40ab vṛṇoti yasmāt rūḍhe'pi vraṇavastu na naśyati |
sū.21.40cd ādehadhāraṇāttasmāddraṇa ityucyate budhaiḥ ||
iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyo nāmaikaviṃśodhyāyaḥ

dvāviṃśatitamo'dhyāyaḥ |

sū.22.1 athāto vraṇāsrāvavijñānīyamadhyāyaṃ vyākhyāsyamaḥ ||
sū.22.2 yathovāca bhagavān dhanvantariḥ ||
sū.22.3 tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni | atra sarvavraṇasanniveśaḥ ||
sū.22.4 tatra ādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ ||
sū.22.5 tatrāyataś caturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti ||
sū.22.6 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiścopakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvācca doṣāṇāṃ ||
sū.22.7 tatrātisaṃvṛto'tivivṛto'tikaṭhino'timṛdurutsanno'vasanno'tiśīto'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta ||
sū.22.8 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhiriva toyāgamanaṃ pūyasya āsrāvaścātra tanurvicchinnaḥ picchilo'valambī śyāvo'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca asthigato'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautamivābhāti āsrāvaścātra majjamiśraḥ sarudhiraḥ snigdhaś ca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaścātra picchilo'valambī saphenapūyarudhironmathitaś ca koṣṭhagato'sṛṅnūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate | tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni mārutādbhavanti pittādgomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni pittavadraktādativisratvaṃ ca kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni sannipātānnārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti ||
sū.22.9 ślokau cātra bhavataḥ |
sū.22.9ab pakvāśayādasādhyastu pulākodakasannibhiḥ |
sū.22.9cd kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan ||
sū.22.10ab āmāśayāt kalāyāmbhonibhaś ca trikasandhijaḥ |
sū.22.10cd srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak ||
sū.22.11 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikam iti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇamiva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavacca vedanāviśeṣāstaṃ paittikam iti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvamupadeho'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikam iti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sānnipātikam iti vidyāt ||
sū.22.12 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti ||
sū.22.13 bhavati cātra |
sū.22.13ab na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ |
sū.22.13cd sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak ||

trayoviṃśatitamo'dhyāyaḥ |

sū.23.1 athātaḥ kṛtyākṛtyavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.23.2 yathovāca bhagavān dhanantariḥ ||
sū.23.3 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ | tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhirna glānirutpadyate sattvavatāṃ dāruṇairapi kriyāviśeṣairna vyathā bhavati tasmādeteṣāṃ sukhasādhanīyatamāḥ ||
sū.23.4 ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ ||
sū.23.5 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ ||
sū.23.6 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ saphenapūyaraktānilavāhino'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāścordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaramapi cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam ||
sū.23.7ab kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇaṃ madhumehinām |
sū.23.7cd vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ ||
sū.23.8 avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikā'ṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||
sū.23.9ab sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā |
sū.23.9cd ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām ||
sū.23.10ab yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam |
sū.23.10cd kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati ||
sū.23.11ab prāptā kriyā dhārayati yāpyavayādhitamāturam |
sū.23.11cd prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyoajitaḥ ||
sū.23.12 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino'ntaḥpūyavedanāvanto'śvāpānavadudvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavadunnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca) sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ||
sū.23.13 bhavanti cātra |
sū.23.13ab vasāṃ medo'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet |
sū.23.13cd āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ ||
sū.23.14ab amarmopahite deśe sirāsandhyasthivarjite |
sū.23.14cd vikāro yo'nuparyeti tadasādhyasya lakṣaṇam ||
sū.23.15ab krameṇopacayaṃ prāpya dhatūnanugataḥ śanaiḥ |
sū.23.15cd na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ ||
sū.23.16ab sa sthiratvānmahattvācca dhātvanukramaṇena ca |
sū.23.16cd nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā ||
sū.23.17ab ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate |
sū.23.17cd abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ ||
sū.23.18ab tribhirdoṣairanākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ |
sū.23.18cd avedano nirāsrāvo vraṇaḥ śuddha ihocyate ||
sū.23.19ab kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ |
sū.23.19cd sthirāścipiṭikāvanto rohatīti tamādiśet ||
sū.23.20ab rūḍhavartmānamagranthimaśūnamarujaṃ vraṇam |
sū.23.20cd tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet ||
sū.23.21ab doṣaprakopādvyāyāmādabhighātādajīrṇataḥ |
sū.23.21cd harṣāt krodhādbhayādvā'pi vraṇo rūḍho'pi dīryate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma trayoviṃśo'dhyāyaḥ ||

caturviṃśatitamo'dhyāyaḥ |

sū.24.1 athāto vyādhisamuddeśīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.24.2 yathovāca bhagavān dhanvantariḥ ||
sū.24.3 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
sū.24.4 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate | pragabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti | tacca duḥkhaṃ trividhaṃ ādhyātmikaṃ ādhibhautikaṃ ādhidaivikam iti | tattu saptavidhe vyādhāvupanipatati | te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
sū.24.5 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te'pi dvividhāḥ mātṛjāḥ pitṛjāś ca | janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca | doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca | punaś ca dvividhāḥ śārīrā mānasāś ca | ta ete ādhyātmikāḥ ||
sū.24.6 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | ete ādhibhautikāḥ ||
sū.24.7 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca | daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te'pi dvividhāḥ vidyudaśanikrtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca | svabhāvabalapravṛttāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ | ete ādhidaivikāḥ | atra sarvavyādhyavarodhaḥ ||
sū.24.8 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvāddṛṣṭaphalatvādāgamācca | yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evameva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitamavyatiricya vātapittaśleṣmāṇo vartante | doṣadhātumalasaṃsargādāyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ | doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yaṃ māṃsajo'yaṃ medojo'yaṃ asthijo'yaṃ majjajo'yaṃ śukrajo'yam vyādhir iti ||
sū.24.9 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāś ca adhimāṃsārbudārśo'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo'sthidoṣajāḥ tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣajāḥ tvagdoṣāḥ saṅgo'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇāmapravṛttirayathāpravṛttirvendriyāyatanadoṣāḥ ityeṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ ||
sū.24.10 bhavati cātra |
sū.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām |
sū.24.10cd yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate ||
sū.24.11 bhūyo'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna | atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ saṃbandhaḥ yathāhi vidyaudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācinna bhavanti atha ca nimittatastata evotpattir iti taraṅgabudbudādayaścodakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvātikaḥ atha ca nimittata evotpattir iti ||
sū.24.12 bhavati cātra |
sū.24.12ab vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
sū.24.12cd vistareṇottare tantre sarvābādhāś ca vakṣyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo nāma caturviṃśo'dhyāyaḥ ||

pañcaviṃśatitamo'dhyāyaḥ |

sū.25.1 athāto'ṣṭavidhaśastrakarmīyam{O.?}adhyāyaṃ vyākhyāstāmaḥ ||
sū.25.2 yathovāca bhagavān dhanvantariḥ |
sū.25.3ab chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ |
sū.25.3cd vraṇavartmārbudānyarśaś carmakīlo'sthimāṃsagam ||
sū.25.4ab śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā |
sū.25.4cd srāyumāṃsasirākotho valmīkaṃ śataponakaḥ ||
sū.25.5ab adhruṣaścopadaṃśāś ca māṃsakandyadhimāṃsakaḥ |
sū.25.5cd bhedyā vidradhayo'nyatra sarvajādgranthayastrayaḥ ||
sū.25.6ab ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ |
sū.25.6cd pramehapiḍakāśophastanarogāvamanthakāḥ ||
sū.25.7ab kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī |
sū.25.7cd prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau ||
sū.25.8ab tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ |
sū.25.8cd bastistathā'śmarīhetormedojā ye ca kecana ||
sū.25.9ab lekhyāś catasro rohiṇyaḥ kilāsamupajihvikā |
sū.25.9cd medojo dantavaidarbho granthirvartmādhijihvikā ||
sū.25.10ab arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatistathā |
sū.25.10cd vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram ||
sū.25.11ab eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca |
sū.25.11cd āhāryāḥ śarkarāstisro dantakarṇamalo'śmarī ||
sū.25.12ab śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude |
sū.25.12cd srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte ||
sū.25.13ab kuṣṭhāni vāyuḥ sarujaḥ śopho yaś caikadeśajaḥ |
sū.25.13cd pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam ||
sū.25.14ab arbudāni visarpāś ca granthayaścāditastu ye |
sū.25.14cd trayastrayaścopadaṃśāḥ stanarogā vidārikā ||
sū.25.15ab suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ |
sū.25.15cd dentaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ ||
sū.25.16ab pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ |
sū.25.16cd sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ ||
sū.25.17ab sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ |
sū.25.17cd na kṣārāgniviṣairjuṣṭā na ca mārutavāhinaḥ ||
sū.25.18ab nāntarlohitaśalyāś ca teṣu samyagviśodhanam |
sū.25.18cd pāṃśuromanakhādīni calamasthi bhavecca yat ||
sū.25.19ab ahṛtāni yato'mūni pācayeyurbhṛśaṃ vraṇam |
sū.25.19cd rujaś ca vividhāḥ kuryustasmādetān viśodhayet ||
sū.25.20ab tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam |
sū.25.20cd sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā ||
sū.25.21ab śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ |
sū.25.21cd mūrvāguḍūcītānairvā sīvyedvellitakaṃ śanaiḥ ||
sū.25.22ab sīvyedgophaṇikāṃ vā'pi sīvyedvā tunnasevanīm |
sū.25.22cd ṛjugranthimatho vā'pi yathāyogamathāpi vā ||
sū.25.23ab deśe'lpamāṃse sandhau ca sūcī vṛttā'ṅguladvayam |
sū.25.23cd āyatā tryaṅgulā tryasrā māṃsale vā'pi pūjitā ||
sū.25.24ab dhanurvakrā hitā marmaphalakośodaropari |
sū.25.24cd ityetāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ ||
sū.25.25ab kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |
sū.25.25cd nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet ||
sū.25.26ab dūrādrujo vraṇauṣṭhasya sannikṛṣṭe'valuñcanam ||
sū.25.27ab atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet |
sū.25.27cd priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ ||
sū.25.28ab śallakīphalacūrnṇairvā kṣaumadhyāmena vā punaḥ |
sū.25.28cd tato vraṇaṃ yathāyogaṃ baddhvā+ācārikamādiśet ||
sū.25.29ab etad aṣṭavidhaṃ karma samāsena prakīrtitam |
sū.25.29cd cikitsiteṣu kārtsnyena vistarastasya vakṣyate ||
sū.25.30ab hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ |
sū.25.30cd etāś catasro'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ |
sū.25.31ab ajñānalobhāhitavākyayogabhayapramohairaparaiś ca bhāvaiḥ |
sū.25.31cd yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān ||
sū.25.32ab taṃ kṣāraśastrāgnibhirauṣadhaiś ca bhūyo'bhiyuñjānamayuktiyuktam |
sū.25.32cd jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam ||
sū.25.33ab tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva |
sū.25.33cd mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇairviyuñjyādathavā kathaṃcit ||
sū.25.34ab bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca |
sū.25.34cd srastāṅgatā mūrcchanamūrdhvavātastīvrā rujo vātakṛtāś ca tāstāḥ ||
sū.25.35ab māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva |
sū.25.35cd daśārdhasaṃkhyeṣvapi hi kṣateṣu sāmānyato marmasu liṅgamuktam ||
sū.25.36ab surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ |
sū.25.36cd karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu ||
sū.25.37ab kaubjyaṃ śarīrāvyavāvasādaḥ kriyāsvaśaktistumulā rujaś ca |
sū.25.37cd cirāddraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
sū.25.38ab śophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau |
sū.25.38cd kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam ||
sū.25.39ab ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti |
sū.25.39cd tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ tamasthividdhaṃ manujaṃ vyavasyet ||
sū.25.40ab yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu |
sū.25.40cd sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt ||
sū.25.41ab ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan |
sū.25.41cd tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ ||
sū.25.42ab tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ |
sū.25.42cd tasmāt pariharan doṣān kuruyācchastranipātanam ||
sū.25.43ab mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ |
sū.25.43cd apyetānabhiśaṅketa vaidye viśvāsameti ca ||
sū.25.44ab visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate |
sū.25.44cd tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak ||
sū.25.45ab dharmārthau kīrtimityarthaṃ satāṃ grahaṇamuttamam |
sū.25.45cd prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā ||
sū.25.46ab karmaṇā kaścidekena dvābhyāṃ kaścittribhistathā |
sū.25.46cd vikāraḥ sādhyate kaściccaturbhirapi karmabhiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne'ṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo'dhyāyaḥ ||

ṣaḍviṃśatitamo'dhyāyaḥ |

sū.26.1 athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.26.2 yathovāca bhagavān dhanvantiriḥ ||
sū.26.3 śala śvala āśugamane dhatuḥ tasya śalyam iti rūpam ||
sū.26.4 taddvividhaṃ śārīaramāgantukaṃ ca ||
sū.26.5 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram ||
sū.26.6 tatra śārīraṃ romanakhādi dhātavo'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkhamutpādayanti ||
sū.26.7 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānāmapi durvāratvādaṇumukhatvāddūraprayojanakaratvācca śara evādhikṛtaḥ | sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca ||
sū.26.8 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho'rvācīnastiryagṛjur iti ||
sū.26.9 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu ||
sū.26.10 tatra śalyalakṣaṇamucyamānamupadhāraya | tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo'yam iti | sāmānyametallakṣaṇamuktam | vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe'py etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāni dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥśophaś ca asthivivaragate'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca sandhigate'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvacceṣṭate | sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti ||
sū.26.11 mahāntyalpāni vā śuddhadehānāmanulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsiṛatvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||
sū.26.12 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkairvā pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtamupaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣairaviruddairāturamupapādayet karśitasya tu śithilībhūtamanavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitamevameva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśamupācaredyatra saṃrambho vedanā vābhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanairbhṛśamupācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tvananyabhāvānmarmaṇāmuktaṃ parīkṣaṇaṃ bhavati ||
sū.26.13 sāmānyalakṣaṇamapi ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmairjṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmairvātamūtrapurīṣaśukrotsargairvā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt ||
sū.26.14 bhavanti cātra |
sū.26.14ab yasmiṃstodādayo deśo suptatā gurutā'pi ca |
sū.26.14cd ghaṭṭate bahuśo yatra srūyate tudyate'pi ca ||
sū.26.15ab āturaścāpi yaṃ deśamabhīkṣṇaṃ parirakṣati |
sū.26.15cd saṃvāhyamāno bahuśastatra śalyaṃ vinirdiśet ||
sū.26.16ab alpābādhamaśūnaṃ ca nīrujaṃ nirupadravam |
sū.26.16cd prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam ||
sū.26.17ab eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ |
sū.26.17cd prasārākuñcanānnūnaṃ niḥśalyam iti nirdiśet ||
sū.26.18ab asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate |
sū.26.18cd prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ ||
sū.26.19ab vārkṣavaiṇavatārṇāni nirhrayante tu no yadi |
sū.26.19cd pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām ||
sū.26.20ab kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam |
sū.26.20cd cirasthānādvilīyante pittatejaḥpratāpanāt ||
sū.26.21ab svabhāvaśītā mṛdavo ye cānye'pīdṛśā matāḥ |
sū.26.21cd dravībhūtāḥ śarīre'sminnekatvaṃ yānti dhātubhiḥ ||
sū.26.22ab viṣāṇadantakeśāsthiveṇudārūpalāni tu |
sū.26.22cd śalyāni na viśīryante śarīre mṛnmayāni ca ||
sū.26.23ab dvividhaṃ pañcagatimattvagādivraṇavastuṣu |
sū.26.23cd viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati ||
iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo'dhyāyaḥ ||

saptaviṃśatitamo'dhyāyaḥ |

sū.27.1 athātaḥ śalyāpanayanīyamadhyāyaṃ vyākhyāsayāmaḥ ||
sū.27.2 yathovāca bhagavān dhanvantariḥ ||
sū.27.3 śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca ||
sū.27.4 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaśceti ||
sū.27.5 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttairnayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegādgauravādvā patati | pakvamabhidyamānaṃ bhedayeddārayedvā | bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhirvā | aṇūnyakṣaśalyāni pariṣecanādhmāpanairbālavastrapāṇibhiḥ pramārjayet | āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanairnirdhamet | annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni | vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇairvā | anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena | hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
sū.27.6 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo'nulomaś ca ||
sū.27.7 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam ||
sū.27.8 uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham ||
sū.27.9 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta ||
sū.27.10 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet ||
sū.27.11 bhavati cātra |
sū.27.11ab śītalena jalenainaṃ mūrcchantamavasecayet |
sū.27.11cd saṃrakṣedasya marmāṇi muhurāśvāsayecca tam ||
sū.27.12 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārhamagnigh;rtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikamupadiśet | (? sirāsnāyuvilagnaṃ śalākādibhirvimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhirbaddhvā |)
sū.27.13 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhirudvejitasyāpaharedyathāmārgaṃ durupaharamanyato'pabādhyamānaṃ pāṭayitvoddharet ||
sū.27.14 asthivivarapraviṣṭamasthividaṣṭaṃ vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇairbaddhaikataścāsya pañcāṅgyāmupasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet ||
sū.27.15 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgameva yantreṇa ||
sū.27.16 (? yantreṇa ) vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
sū.27.17 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayā'vagṛhya śītābhiradbhiḥ pariṣicya sthirībhūtāmuddharet ||
sū.27.18 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke ||
sū.27.19 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayedākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ | kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram ||
sū.27.20 udakapūrṇodaramavākśirasamavapīḍayeddhunīyādvāmayedvā bhasmarāśau vā nikhanedāmukhāt ||
sū.27.21 grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet ||
sū.27.22 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti ||
sū.27.23 bhavanti cātra |
sū.27.23ab śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān |
sū.27.23cd tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet ||
sū.27.24ab karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca |
sū.27.24cd ādadīta bhiṣak tasmāttāni yuktyā samāhitaḥ ||
sū.27.25ab etairupāyaiḥ śalyaṃ tu naiva niryātyate yadi |
sū.27.25cd matyā nipuṇayā vaidyo yantrayogaiś ca nirharet ||
sū.27.26ab śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam |
sū.27.26cd vaikalyaṃ maraṇaṃ cā'pi tasmādyatnādvinirharet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma saptaviṃśatitamo'dhyāyaḥ ||

aṣṭāviṃśatitamo'dhyāyaḥ |

sū.28.1 athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.28.2 yathovāca bhagavān dhanvantariḥ ||
sū.28.3ab phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
sū.28.3cd khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām ||
sū.28.4ab tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt |
sū.28.4cd gṛhyante nodgatānyajñairmumūrṣorna tvasaṃbhavāt ||
sū.28.5ab dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ |
sū.28.5cd rasāyanatapojapyatatparairvā nivāryate ||
sū.28.6ab nakṣatrapīḍā bahudhā yathā kālaṃ vipacyate |
sū.28.6cd tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ ||
sū.28.7ab asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ |
sū.28.7cd ato'riṣṭani yatnena lakṣayet kuśalo bhiṣak ||
sū.28.8ab gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ |
sū.28.8cd vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam ||
sū.28.9ab kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ |
sū.28.9cd lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ ||
sū.28.10ab lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ |
sū.28.10cd jñeyāḥ prakṛtigandhāḥ syuḥ rato'nyadgandhavaikṛtam ||
sū.28.11ab madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
sū.28.11cd sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
sū.28.12ab śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |
sū.28.12cd sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
sū.28.13ab dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ |
sū.28.13cd na dahyante na cūṣyante bhiṣak tān parivarjayet ||
sū.28.14ab kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ |
sū.28.14cd dūyante vā'pi dahyante bhiṣak tān parivarjayet ||
sū.28.15ab kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ |
sū.28.15cd svalpāmapi na kurvanti rujaṃ tān parivarjayet ||
sū.28.16ab kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ |
sū.28.16cd tvaṅnāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
sū.28.17ab ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ |
sū.28.17cd dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ ||
sū.28.18ab dahyante bahiratyarthaṃ bhavantyantaś ca śītalāḥ |
sū.28.18cd śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ ||
sū.28.19ab yeṣu cāpyavabhāseran prāsādākṛtayastathā |
sū.28.19cd cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ ||
sū.28.20ab prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
sū.28.20cd pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu ||
sū.28.21ab kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ |
sū.28.21cd varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo'dhyāyaḥ ||

ekonatriṃśattamo'dhyāyaḥ |

sū.29.1 athāto viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.29.2 yathovāca bhagavān dhanvantariḥ ||
sū.29.3ab dūtadarśanasaṃbhāṣā veṣāśceṣṭitameva ca |
sū.29.3cd ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno'nilaḥ ||
sū.29.4ab deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam |
sū.29.4cd kathayantyāturagataṃ śubhaṃ vā yadi vā'śubham ||
sū.29.5ab pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye |
sū.29.5cd ta eva viparītāḥ syurdūtāḥ karmavipattaye ||
sū.29.6ab napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ |
sū.29.6cd gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ ||
sū.29.7ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ |
sū.29.7cd pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ ||
sū.29.8ab ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ |
sū.29.8cd nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ ||
sū.29.9ab rūkṣaniṣṭhuravādāścāpyamāṅgalyābhidhāyinaḥ |
sū.29.9cd chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam ||
sū.29.10ab vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
sū.29.10cd srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
sū.29.11ab kapālopalabhasmāsthituṣāṅgārakarāś ca ye |
sū.29.11cd vilikhanto mahīṃ kiṃcinmuñcanto loṣṭabhedinaḥ ||
sū.29.12ab tailakardamadigdhāṅgā raktasraganulepanāḥ |
sū.29.12cd phalaṃ pakvamasāraṃ vā gṛhītvā'nyacca tadvidham ||
sū.29.13ab nakhairnakhāntaraṃ vā'pi kareṇa caraṇaṃ tathā |
sū.29.13cd upānaccarmahastā vā vikṛtavyādhipīḍitāḥ ||
sū.29.14ab vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ |
sū.29.14cd yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ ||
sū.29.15ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ |
sū.29.15cd dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^
sū.29.15ef jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam ||
sū.29.16ab nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā'śucim |
sū.29.16cd prakīrnākeśamabhyaktaṃ svinnaṃ viklavameva vā ||
sū.29.17ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ |
sū.29.17cd vaidyasya paitrye daive vā kārye cotpātadarśane ||
sū.29.18ab madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca |
sū.29.18cd ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca ||
sū.29.19ab caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca |
sū.29.19cd vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ ||
sū.29.20ab svinnābhitaptā madhyāhne jvalanasya samīpataḥ |
sū.29.20cd garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ ||
sū.29.21ab ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ |
sū.29.21cd etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat ||
sū.29.22ab raktapittātisāreṣu prameheṣu tathaiva ca |
sū.29.22cd praśasto jalarodheṣu dūtavaidyasamāgamaḥ ||
sū.29.23ab vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ |
sū.29.23cd śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ ||
sū.29.24ab svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ |
sū.29.24cd goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ ||
sū.29.25ab smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān |
sū.29.25cd alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ ||
sū.29.26ab svasthaṃ prāṅnukhamāsīnaṃ same deśe śucau śucim |
sū.29.26cd upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ ||
sū.29.27ab māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
sū.29.27cd śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ ||
sū.29.28ab strī putriṇī savatsā gaurvardhamānamalaṅkṛtā |
sū.29.28cd kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi ||
sū.29.29ab hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ |
sū.29.29cd apraśānto'nalo vājī haṃsaścāṣaḥ śikhī tathā ||
sū.29.30ab brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ |
sū.29.30cd siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam ||
sū.29.31ab śastaṃ haṃsarutaṃ nṇṇāṃ kauśikaṃ caiva vāmataḥ |
sū.29.31cd prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ ||
sū.29.32ab patrapuṣpaphalopetān sakṣīrānnīrujo drumān |
sū.29.32cd āśritā vā nabhoveśmadhvajatoraṇavedikāḥ ||
sū.29.33ab dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato'nugāḥ |
sū.29.33cd vāmā vā dakṣīṇā vā'pi śakunāḥ karmasiddhaye ||
sū.29.34ab śuṣke'śanihate'patre vallīnaddhe sakaṇṭake |
sū.29.34cd vṛkṣe'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
sū.29.35ab caityavalmīkaviṣamasthitā dīptakharasvarāḥ |
sū.29.35cd purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
sū.29.36ab punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
sū.29.36cd dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^
sū.29.36ef vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ ||
sū.29.37ab bhāsakauśikayoś caiva na praśastaṃ kilobhayam |
sū.29.37cd darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ ||
sū.29.38ab dūtairaniṣṭaistulyānāmaścastaṃ darśanaṃ nṛṇām |
sū.29.38cd kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
sū.29.39ab pātraṃ neṣṭaṃ tathā'ṅgāratailakardamapūritam |
sū.29.39cd prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ ||
sū.29.40ab śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ |
sū.29.40cd neṣyante patitāntasthadīnāndharipavastathā ||
sū.29.41ab mṛduḥ śīto'nukūlaś ca sugandhiścānilaḥ śubhaḥ |
sū.29.41cd kharoṣṇo'niṣṭagandhaś ca pratilomaś ca garhitaḥ ||
sū.29.42ab granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ |
sū.29.42cd vidradhyudaragulmeṣu bhedaśabdastathaiva ca ||
sū.29.43ab raktapittātisāreṣu ruddhaśabdaḥ praśasyate |
sū.29.43cd evaṃ vyādhiviśeṣeṇa nimittamupadhārayet ||
sū.29.44ab tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ |
sū.29.44cd chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ ||
sū.29.45ab pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitamāhatam |
sū.29.45cd daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate ||
sū.29.46ab praveśe'py etad uddeśādavekṣyaṃ ca tathā+āture |
sū.29.46cd pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate ||
sū.29.47ab keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
sū.29.47cd khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam ||
sū.29.48ab napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ |
sū.29.48cd prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ ||
sū.29.49ab bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā |
sū.29.49cd nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā ||
sū.29.50ab vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ |
sū.29.50cd vaidyaṃ saṃbhāṣamāṇo'ṅgaṃ kuḍyamāstaraṇāni vā ||
sū.29.51ab pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā |
sū.29.51cd hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi ||
sū.29.52ab yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ |
sū.29.52cd na sa sidhyati vaidyo vā gṛhe yasya na pūjyate ||
sū.29.53ab bhavane pūjyate vā'pi yasya vaidyaḥ sa sidhyati |
sū.29.53cd śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hyaśubheṣu ca ||
sū.29.54ab āturasya dhruvaṃ tasmāddūtādīn lakṣayedbhiṣak |
sū.29.54cd svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca ||
sū.29.55ab suhṛdo yāṃ ś ca paśyanti vyādhito vā svayaṃ tathā |
sū.29.55cd snehābhyaktaśarīrastu karabhavyālagardabhaiḥ ||
sū.29.56ab varāhairmahiṣairvā'pi yo yāyāddakṣiṇāmukhaḥ |
sū.29.56cd raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā ||
sū.29.57ab yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham |
sū.29.57cd antāvasāyibhiryo vā+ākṛṣyate dakṣiṇāmukhaḥ ||
sū.29.58ab pariṣvajeran yaṃ vā'pi pretāḥ pravrajitāstathā |
sū.29.58cd muhurāghrāyate yastu śvāpadairvikṛtānanaiḥ ||
sū.29.59ab pibenmadhu ca tailaṃ ca yo vā paṅke'vasīdati |
sū.29.59cd paṅkapradigdhagātro vā pranṛtyet prahasettathā ||
sū.29.60ab nirambaraś ca yo raktāṃ dhārayecchirasi srajam |
sū.29.60cd yasya vaṃśo nalo vā'pi tālo vorasi jāyate ||
sū.29.61ab yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ |
sū.29.61cd parvatāgrāt patedyo vā śvabhre vā tamasā+āvṛte ||
sū.29.62ab hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt |
sū.29.62cd parājīyeta badhyeta kākādyairvā'bhibhūyate ||
sū.29.63ab patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ |
sū.29.63cd yaḥ paśyeddevatānāṃ ca (ā.vā) prakampamavanestathā ||
sū.29.64ab yasya chardirvireko vā daśanāḥ prapatanti vā |
sū.29.64cd śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam ||
sū.29.65ab puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo'dhirohati |
sū.29.65cd kārpāsatailapiṇyākalohāni lavaṇaṃ tilān ||
sū.29.66ab labhetāśnīta vā pakvamannaṃ yaś ca pibet surām |
sū.29.66cd svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati ||
sū.29.67ab yathāsvaṃ prakṛtisvapno vismṛto vihatastathā |
sū.29.67cd cintākṛto divā dṛṣto bhavantyaphaladāstu te ||
sū.29.68ab jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām |
sū.29.68cd unmāde rākṣasaiḥ pretairapasmāre pravartanam ||
sū.29.69ab mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām |
sū.29.69cd gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji ||
sū.29.70ab śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ |
sū.29.70cd haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ ||
sū.29.71ab raktapittī pibedyastu śoṇitaṃ sa vinaśyati |
sū.29.71cd svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān ||
sū.29.72ab dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā |
sū.29.72cd japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā ||
sū.29.73ab dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham |
sū.29.73cd japedvā'nyatamaṃ vede brahmacārī samāhitaḥ ||
sū.29.74ab devatāyatane caiva vasedrātritrayaṃ tathā |
sū.29.74cd viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate ||
sū.29.75ab ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam |
sū.29.75cd devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān ||
sū.29.76ab samiddhamagniṃ sādhūṃś ca nirmalāni jalāni ca |
sū.29.76cd paśyet kalyāṇalābhāya vyādherapagamāya ca ||
sū.29.77ab māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca |
sū.29.77cd labhante dhanalābhāya vyādherapagamāya ca ||
sū.29.78ab mahāprāsādasaphalavṛkṣavāraṇaparvatān |
sū.29.78cd āroheddravyalābhāya vyādherapagamāya ca ||
sū.29.79ab nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān |
sū.29.79cd taret kalyāṇalābhāya vyādherapagamāya ca ||
sū.29.80ab urago vā jalauko vā bhramaro vā'pi yaṃ daśet |
sū.29.80cd ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān ||
sū.29.81ab evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ |
sū.29.81cd sa dīrghāyur iti jñeyastasmai karma samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo'dhyāyaḥ ||

triṃśattamo'dhyāyaḥ |

sū.30.1 athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.30.2 yathovāca bhagavān dhanvantariḥ ||
sū.30.3ab śarīraśīlayoryasya prakṛtervikṛtirbhavet |
sū.30.3cd tattvariṣṭaṃ samāsena vyāsatastu nibodha me ||
sū.30.4ab śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ |
sū.30.4cd samudrapurameghānāmasaṃpattau ca niḥsvanān ||
sū.30.5ab tān svanānnāvagṛhṇāti manyate cānyaśabdavat |
sū.30.5cd grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca ||
sū.30.6ab dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati |
sū.30.6cd na śṛṇoti ca yo'kasmāttaṃ bruvanti gatāyuṣam ||
sū.30.7ab yastūṣṇamiva gṛhṇāti śītamuṣṇaṃ ca śītavat |
sū.30.7cd saṃjātaśītapiḍako yaś ca dāhena pīḍyate ||
sū.30.8ab uṣṇagātro'timātraṃ ca yaḥ śītena pravepate |
sū.30.8cd prahārānnābhijānāti yo'ṅgacchedamathāpi vā ||
sū.30.9ab pāṃśunevāvakīrṇāni yaś ca gātrāṇi manyate |
sū.30.9cd varṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
sū.30.10ab snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ |
sū.30.10cd sugandhirvā'ti yo'kasmāttaṃ bruvanti gatāyuṣam ||
sū.30.11ab viparītena gṛhṇāti rasān yaścopayojitān |
sū.30.11cd upayuktāḥ kramādyasya rasā doṣābhivṛddhaye ||
sū.30.12ab yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ |
sū.30.12cd yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate ||
sū.30.13ab sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām |
sū.30.13cd gṛhṇīte vā'nyathā gandhaṃ śānte dīpe ca nīrujaḥ ||
sū.30.14ab yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet |
sū.30.14cd dvandvānyuṣṇahimādīni kālāvasthā diśastathā ||
sū.30.15ab viparītena gṛhṇāti bhāvānanyāṃś ca yo naraḥ |
sū.30.15cd divā jyotīṃṣi yaścāpi jvalitānīva paśyati ||
sū.30.16ab rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam |
sū.30.16cd ameghopaplave yaś ca śakracāpataḍidguṇān ||
sū.30.17ab taḍittvato'sitān yo vā nirmale gagane ghanān |
sū.30.17cd vimānayānaprāsādairyaś ca saṃkulamambaram ||
sū.30.18ab yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati |
sū.30.18cd dhūmanīhāravāsobhirāvṛtāmiva medinīm ||
sū.30.19ab pradīptamiva lokaṃ ca yo vā plutamivāmbhasā |
sū.30.19cd bhūmimaṣṭāpadākārāṃ lekhābhiryaś ca paśyati ||
sū.30.20ab na paśyati sanakṣatrāṃ yaścā devīmarundhatīm |
sū.30.20cd dhruvamākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam ||
sū.30.21ab jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na paśyati |
sū.30.21cd paśyatyekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām ||
sū.30.22ab śvakākakaṅkagṛdhṛāṇāṃ pretānāṃ yakṣarakṣasām |
sū.30.22cd piśācoraganāgānāṃ bhūtānāṃ vikṛtāmapi ||
sū.30.23ab yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate |
sū.30.23cd āturasya bhavenmṛtyuḥ svastho vyādhimāvāpnuyāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattirnāma triṃśo'dhyāyaḥ ||

ekatriṃśattamo'dhyāyaḥ |

sū.31.1 athātaśchāyāvipratipattimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.31.2 yathovāca bhagavān dhanvantariḥ ||
sū.31.3ab śyāvā lohitikā nīlā pītikā vā'pi mānavam |
sū.31.3cd abhidravanti yaṃ chāyāḥ sa parāsurasaṃśayam ||
sū.31.4ab hīrapakramate yasya prabhādhṛtismṛtiśriyaḥ |
sū.31.4cd akasmādyaṃ bhajante vā sa parāsurasaṃśayam ||
sū.31.5ab yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ |
sū.31.5cd ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam ||
sū.31.6ab āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
sū.31.6cd khañjanapratimā vā'pi taṃ gatāyuṣamādiśet ||
sū.31.7ab kṛṣṇā stabdhā'valiptā vā jihvā śūnā ca yasya vai |
sū.31.7cd karkaśā vā bhavedyasya so'cirādvijahātyasūn ||
sū.31.8ab kuṭilā sphuṭitā vā'pi śuṣkā vā yasya nāsikā |
sū.31.8cd avasphūrjati magnā vā na sa jīvati mānavaḥ ||
sū.31.9ab saṃkṣipte viṣame stabdhe rakte sraste ca locane |
sū.31.9cd syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam ||
sū.31.10ab keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau |
sū.31.10cd lunanti cākṣipakṣmāṇi so'cirādyāti mṛtyave ||
sū.31.11ab nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ |
sū.31.11cd ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ ||
sū.31.12ab balavān durbalo vā'pi saṃmohaṃ yo'dhigacchati |
sū.31.12cd utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet ||
sū.31.13ab uttānaḥ sarvadā śete pādau vikurute ca yaḥ |
sū.31.13cd viprasāraṇaśīlo vā na sa jīvati mānavaḥ ||
sū.31.14ab śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet |
sū.31.14cd kākocchvāsaś ca yo martyastaṃ dhīraḥ parivarjayet ||
sū.31.15ab nidrā na chidyate yasya yo vā jāgarti sarvadā |
sū.31.15cd muhyedvā vaktukāmaś ca pratyākhyeyaḥ sa jānatā ||
sū.31.16ab uttarauṣṭhaṃ ca yo lihyādutkārāṃś ca karoti yaḥ |
sū.31.16cd pretairvā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet ||
sū.31.17ab svebhyaḥ saromakūpebhyo yasya raktaṃ pravartate |
sū.31.17cd puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam ||
sū.31.18ab vātāṣṭhīlā tu hṛdaye yasyordhvamanuyāyinī |
sū.31.18cd rujā'nnavidveṣakarī sa parāsurasaṃśayam ||
sū.31.19ab ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ |
sū.31.19cd puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam ||
sū.31.20ab atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā |
sū.31.20cd śvāsinaḥ kāsino vā'pi yasya taṃ kṣīṇamādiśet ||
sū.31.21ab svedo dāhaś ca balavān hikkā śvāsaś ca mānavam |
sū.31.21cd balavantamapi prāṇairviyuñjanti na saṃśayaḥ ||
sū.31.22ab śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati |
sū.31.22cd mukhaṃ ca jāyate pūti yasya taṃ parivarjayet ||
sū.31.23ab vaktramāpūryate'śrubhiḥ svidyataścaraṇāvubhau |
sū.31.23cd cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ ||
sū.31.24ab atimātraṃ laghūni syurgātrāṇi gurukāṇi vā |
sū.31.24cd yasyākasmāt sa vijñeyo gantā vaivasvatālayam ||
sū.31.25ab paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ |
sū.31.25cd mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam ||
sū.31.26ab yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ |
sū.31.26cd yeṣāṃ vā'pi ratirnāsti yātāraste yamālayam ||
sū.31.27ab jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ |
sū.31.27cd prakṣīṇabalamāṃsasya nāsau śakyaścikitsitum ||
sū.31.28ab kṣīṇasya yasya kṣuttṛṣṇe hṛdyairmiṣṭairhitaistathā |
sū.31.28cd na śāmyato'nnapānaiś ca tasya mṛtyurupasthitaḥ ||
sū.31.29ab pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam |
sū.31.29cd pipāsā balahāniś ca tasya mṛtyurupasthitaḥ ||
sū.31.30ab viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
sū.31.30cd anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet ||
sū.31.31ab pretā bhūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
sū.31.31cd maraṇābhimukhaṃ nityamupasarpanti mānavam ||
sū.31.32ab tāni bheṣajavīryāṇi pratighnanti jighāṃsayā |
sū.31.32cd tasmānmoghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām ||
iti suśrutasaṃhitāyāṃ sūtrasthāne chāyāvipratipattirnāmaikatriṃśattamo'dhyāyaḥ ||

dvātriṃśattamo'dhyāyaḥ |

sū.32.1 athātaḥ svabhāvavipratipattimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.32.2 yathovāca bhagavān dhanvantariḥ ||
sū.32.3 svabhāvaprasiddhānāṃ śarīraikadeśānāmanyabhāvitvaṃ maraṇāya | tadyathā śuklānāṃ kṛṣṇatvaṃ kṛsṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇāmapatanadharmitvaṃ akasmācca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām ||
sū.32.4 svebhyaḥ sthānebhyaḥ śarīraikadeśānāmavasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vā'pyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vā'śrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ sūtrapurīṣavṛddhirabhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathā'rdhāṅge śvayathuḥ śoṣo'ṅgapakṣayorvā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vā'psu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣnābhibhūtaḥ kṣīṇaścchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktamaparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||
sū.32.5 bhavanti cātra |
sū.32.5ab cikitsyamānaḥ samyak ca vikāro yo'bhivardhate |
sū.32.5cd prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ ||
sū.32.6ab nivartate mahāvyādhiḥ sahasā yasya dehinaḥ |
sū.32.6cd na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
sū.32.7ab etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sū.32.7cd sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma dvātriṃśo'dhyāyaḥ samāptaḥ ||

trayastriṃśattamo'dhyāyaḥ |

sū.33.1 athāto'vāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.33.2 yathovāca bhagavān dhanvantariḥ ||
sū.33.3ab upadravaistu ye juṣṭā vyādhayo yāntyavāryatām |
sū.33.3cd rasāyanādvinā vatsa tān śṛṇvekamanā mama ||
sū.33.4ab vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagandaram |
sū.33.4cd aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam ||
sū.33.5ab aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ |
sū.33.5cd prāṇamāṃsakṣayaśvāsatṛṣnāśoṣavamījvaraiḥ ||
sū.33.6ab mūrcchātisārahikkābhiḥ punaś caitairupadrutāḥ |
sū.33.6cd varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā ||
sū.33.7ab śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam |
sū.33.7cd naraṃ rujārtamantaś ca vātavyādhirvināśayet ||
sū.33.8ab yathoktopadravāviṣṭamatiprasrutameva vā |
sū.33.8cd piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam ||
sū.33.9ab prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram |
sū.33.9cd pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam ||
sū.33.10ab tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam |
sū.33.10cd śophātīsārasaṃyuktamarśovyādhirvināśayet ||
sū.33.11ab vātamūtrapurīṣāṇi krimayaḥ śukrameva ca |
sū.33.11cd bhagandarāt prasravanti yasya taṃ parivarjayet ||
sū.33.12ab praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam |
sū.33.12cd aśmarī kṣapayatyāśu sikatāśarkarānvitā ||
sū.33.13ab garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ |
sū.33.13cd hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ ||
sū.33.14ab pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
sū.33.14cd viriktaṃ pūryamāṇaṃ ca varjayedudarārditam ||
sū.33.15ab yastāmyati visaṃjñaś ca śete nipatito'pi vā |
sū.33.15cd śītārdito'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
sū.33.16ab yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
sū.33.16cd nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam ||
sū.33.17ab hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam |
sū.33.17cd santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ ||
sū.33.18ab āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca |
sū.33.18cd kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ ||
sū.33.19ab śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam |
sū.33.19cd viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet ||
sū.33.20ab śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam |
sū.33.20cd kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam ||
sū.33.21ab śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
sū.33.21cd bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ ||
sū.33.22ab ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam |
sū.33.22cd rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram ||
sū.33.23ab pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ |
sū.33.23cd pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
sū.33.24ab lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ |
sū.33.24cd raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati ||
sū.33.25ab avāṅnukhastūnmukho vā kṣīṇamāṃsabalo naraḥ |
sū.33.25cd jāgariṣṇurasandehamunmādena vinaśyati ||
sū.33.26ab bahuśo'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam |
sū.33.26cd netrābhyāṃ ca vikurvāṇamapasmāro vināśayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne'vāraṇīyo nāma trayastriṃśattamo'dhyāyaḥ ||

catustriṃśattamo'dhyāyaḥ |

sū.34.1 athāto yuktasenīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.34.2 yathovāca bhagavān dhanvantariḥ ||
sū.34.3ab yuktasenasya nṛpateḥ parānabhijigīṣataḥ |
sū.34.3cd bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate ||
sū.34.4ab vijigīṣuḥ sahāmātyairyātrāyuktaḥ prayatnataḥ |
sū.34.4cd rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ ||
sū.34.5ab panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam |
sū.34.5cd dūṣayantyarayastacca jānīyācchodhayettathā | ^
sū.34.5ef tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate ||
sū.34.6ab ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate |
sū.34.6cd tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ ||
sū.34.7ab doṣāgantujamṛtyubhyo rasamantraviśāradau |
sū.34.7cd rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau ||
sū.34.8ab brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata |
sū.34.8cd purohitamate tasmādvarteta bhiṣagātmavān ||
sū.34.9ab saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām |
sū.34.9cd prajānāmapi cocchittirnṛpavyasanahetutaḥ ||
sū.34.10ab puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā |
sū.34.10cd ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ ||
sū.34.11ab tasmāddevamivābhīkṣṇaṃ vāṅnanaḥkarmabhiḥ śubhaiḥ |
sū.34.11cd cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
sū.34.12ab skandhāvāre ca mahati rājagehādanantaram |
sū.34.12cd bhavetsannihito nityaṃ sarvopakaraṇānvitaḥ ||
sū.34.13ab tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam |
sū.34.13cd upasarpantyamohena viṣaśalyāmayārditāḥ ||
sū.34.14ab svatantrakuśalo'nyeṣu śāstrārtheṣvabahiṣkṛtaḥ |
sū.34.14cd vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ ||
sū.34.15ab vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ |
sū.34.15cd ete pādāścikitsāyāḥ karmasādhanahetavaḥ ||
sū.34.16ab guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak |
sū.34.16cd vyādhimalpena kālena mahāntamapi sādhayet ||
sū.34.17ab vaidyahīnāstrayaḥ pādā guṇavanto'pyapārthakāḥ |
sū.34.17cd udgātṛhotṛbrahmāṇo yathā'dhvaryuṃ vinā'dhvare ||
sū.34.18ab vaidyastu guṇavānekastārayedāturān sadā |
sū.34.18cd plavaṃ pratitarairhīnaṃ karṇadhāra ivāmbhasi ||
sū.34.19ab tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃkṛtī |
sū.34.19cd laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ||
sū.34.20ab pratyutpannamadtirdhīmān vyavasāyī viśāradaḥ |
sū.34.20cd satyadharmaparo yaś ca sa bhiṣak pāda ucyate ||
sū.34.21ab āyuṣmān sattvavān sādhyo dravyavānātmavānapi |
sū.34.21cd āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ||
sū.34.22ab praśastadeśasaṃbhūtaṃ praśaste'hani coddhṛtam |
sū.34.22cd yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ||
sū.34.23ab doṣaghnamaglānikaramavikāri viparyaye |
sū.34.23cd samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate ||
sū.34.24ab snigdho'jugupsurbalavān yukto vyādhitarakṣaṇe |
sū.34.24cd vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma catustriṃśattamo'dhyāyaḥ ||

pañcatriṃśattamo'dhyāyaḥ |

sū.35.1 athātaḥ āturopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.35.2 yathovāca bhagavān dhanvantariḥ ||
sū.35.3 āturamupakramamāṇena bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta ||
sū.35.4 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccairbaddhastanamupacitamahāromaśakarṇaṃ paścānmastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti | tamekāntenopakramet | ebhirlakṣaṇairviparītairalpāyuḥ miśrairmadhyamāyur iti ||
sū.35.5 bhavanti cātra |
sū.35.5ab gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
sū.35.5cd uttarottarasukṣetro yaḥ sa dīrghāyurucyate ||
sū.35.6ab garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate |
sū.35.6cd śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ||
sū.35.7ab madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me |
sū.35.7cd adhastādakṣayoryasya lekhāḥ syurvyaktamāyatāḥ ||
sū.35.8ab dve vā tisro'dhikā vā'pi pādau karṇau ca māṃsalau |
sū.35.8cd nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ ||
sū.35.9ab yasya syustasya paramamāyurbhavati saptatiḥ |
sū.35.9cd jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me ||
sū.35.10ab hrasvāni yasya parvāṇi sumahaccāpi mehanam |
sū.35.10cd tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam ||
sū.35.11ab ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ |
sū.35.11cd sahato jalpato vā'pi dantamāṃsaṃ pradṛśyate | ^
sū.35.11ef prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim ||
sū.35.12 atha punarāyuṣo vijñānārthāmaṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ | tatrāṅgānyantarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti | tatra svairaṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyāmānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭācca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti ||
sū.35.13 bhavanti cātra |
sū.35.13ab pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe |
sū.35.13cd samatvāgatavīryau tau jānīyāt kuśalo bhiṣak ||
sū.35.14ab dehaḥ svairaṅgulaireṣa yathāvadanukīrtitaḥ |
sū.35.14cd yuktaḥ pramāṇenānena pumān vā yadi vā'ṅganā ||
sū.35.15ab dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati |
sū.35.15cd madhyamaṃ madhaymairāyurvittaṃ hīnaistathā'varam ||
sū.35.16 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyāditi | eṣāṃ pūrvaṃ pūrvaṃ pradhānamāyuḥsaubhāgyayor iti ||
sū.35.17ab veśeṣato'ṅgapratyaṅgapramāṇādatha sārataḥ |
sū.35.17cd parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu ||
sū.35.18 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo'nyalakṣaṇa iti | tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ | tatra sopadravamanyonyāvirodhenopakrameta blavantamupadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta ||
sū.35.19 bhavati cātra |
sū.35.19ab nāsti rogo vinā doṣairyasmāttasmādvicakṣaṇaḥ |
sū.35.19cd anuktamapi doṣāṇāṃ liṅgairvyādhimupācaret ||
sū.35.20 prāgabhihitā ṛtavaḥ ||
sū.35.21ab śīte śītapratīkāramuṣṇe coṣṇanivāraṇam |
sū.35.21cd kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ||
sū.35.22ab aprāpte vā kriyākāle prāpte vā na kṛtā kriyā |
sū.35.22cd kriyā hīnā'tiriktā vā sādhyeṣvapi na sidhyati ||
sū.35.23ab yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca |
sū.35.23cd sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet ||
sū.35.24 prāgabhihito'gnirannasya pācakaḥ | sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād iti | tatra yo yathākālamupayuktamannaṃ samyak pacati sa samaḥ samairdoṣaiḥ yaḥ kadācit samyak pacati kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno'tyagnirityabhāṣyate sa muhurmuhuḥ prabhūtamapyupayuktamannamāśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpāñjanayati yastvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ ||
sū.35.25ab viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān |
sū.35.25cd karotyagnistathā mando vikārān kaphasaṃbhavān ||
sū.35.26 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītairvirekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyairvamanaiś ca ||
sū.35.27ab jāṭharo bhagavānagnirīśvaro'nnasya pācakaḥ |
sū.35.27cd saukṣmyādrasānādadāno vivektuṃ naiva śakyate ||
sū.35.28ab prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ |
sū.35.28cd dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ ||
sū.35.29 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti | tatronaṣoḍaśavarṣā bālāḥ | te'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh parato'nnādā iti | ṣoḍaśasaptatyorantare madhyaṃ vayaḥ | tasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hānir iti | tatra āviṃśatervṛddhiḥ ātriṃśate yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata ūrdhvamīṣatparihāṇiryāvat saptatir iti | saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhirupadravairabhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ||
sū.35.30 tatrottarottarāsu vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpikṣayā pratikurvīta ||
sū.35.31 bhavanti cātra |
sū.35.31ab bāle vivardhate śleṣmā madhyame pittameva tu |
sū.35.31cd bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet ||
sū.35.32ab agnikṣāravirekaistu bālavṛddhau vivarjayet |
sū.35.32cd tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
sū.35.33ab dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ ||
sū.35.34ab karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau |
sū.35.34cd rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak ||
sū.35.35 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadeṣajarādibhiravekṣitavyam | yasmādbalavataḥ sarvakriyāpravṛttistasmādbalameva pradhānamadhikaraṇānām ||
sū.35.36ab kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ |
sū.35.36cd yasmāt sthiratvavyāyāmairbalaṃ vaidyaḥ pratarkayet ||
sū.35.37 sattvaṃ tu vyasanābhyudayakriyādisthāneṣuvaviklavakaram ||
sū.35.38ab sattvavān sahate sarvaṃ saṃstabhyātmānamātamanā |
sū.35.38cd rājasaḥ stabhyamāno'nyaiḥ sahate naiva tāmasaḥ ||
sū.35.39 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi yānyabādhakarāṇi bhavanti ||
sū.35.40ab yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ |
sū.35.40cd vyāyāmajātamanyadvā tat sātmyam iti nirdiśet ||
sū.35.41 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ ||
sū.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa iti | tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaścānupaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo'lpavarṣaprasravaṇodapānodakāprāya uṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||
sū.35.43 bhavanti cātra |
sū.35.43ab samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ |
sū.35.43cd doṣāṇāṃ samatā jantostasmātsādhāraṇo mataḥ ||
sū.35.44ab na tathā balavantaḥ syurjalajā va sthalāhṛtāḥ |
sū.35.44cd svadeśe nicitā doṣā anyasmin kopamāgatāḥ ||
sū.35.45ab ucite vartamānasya nāsti deśakṛtaṃ bhayam |
sū.35.45cd āhārasvapnaceṣṭādau taddeśasya guṇe sati ||
sū.35.46ab deśaprakṛtisātmye tu viparīto'cirotthitaḥ |
sū.35.46cd saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā ||
sū.35.47ab kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ |
sū.35.47cd ato'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
sū.35.48ab kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet |
sū.35.48cd pūrvasyāṃ śantavegāyāṃ na kriyāsaṃkaro hitaḥ ||
sū.35.49ab guṇālābhe'pi sapadi yadi saiva kriyā hitā |
sū.35.49cd kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi ||
sū.35.50ab ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān |
sū.35.50cd sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma pañcatriṃśo'dhayāyaḥ ||

ṣaḍtriṃśattamo'dhyāyaḥ |

sū.36.1 athāto bhūmipravibhāgīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.36.2 yathovāca bhagavān dhanvantariḥ ||
sū.36.3 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta | tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgairanupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||
sū.36.4 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||
sū.36.5 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalānyādadīteti tattu na samyak saumyāgneyatvājjagataḥ | saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti | saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante | etena śeṣaṃ vyākhyātam ||
sū.36.6 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti ||
sū.36.7 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti ) teṣāmasampattāva(ā.na)tikrāntasaṃvatsarāṇyādadīteti ||
sū.36.8 bhavanti cātra |
sū.36.8ab gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ |
sū.36.8cd mūlāhārāś ca ye tebhyo bheṣajavyaktiriṣyate ||
sū.36.9ab sarvāvayavasādhyeṣu palāśalavaṇādiṣu |
sū.36.9cd vyavasthito na kālo'sti tatra sarvo vidhīyate ||
sū.36.10ab gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate |
sū.36.10cd tasmādbhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ ||
sū.36.11ab avyaktaḥ kila toyasya raso niścayaniścitaḥ |
sū.36.11cd rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet ||
sū.36.12ab sarvalakṣaṇasaṃpannā bhūmiḥ sādhāraṇā smṛtā |
sū.36.12cd dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ ||
sū.36.13ab vigandhenāparāmṛṣṭamavipannaṃ rasādibhiḥ |
sū.36.13cd navaṃ dravyaṃ purāṇaṃ vā grāhyameva vinirdiśet ||
sū.36.14ab viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam |
sū.36.14cd śeṣamanyattvabhinavaṃ gṛhṇīyāddoṣavarjitam ||
sū.36.15ab jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam |
sū.36.15cd kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet ||
sū.36.16ab plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam |
sū.36.16cd praśastāyāṃ diśi śucau bheṣajāgāramiṣyate ||

saptatriṃśattamo'dhyāyaḥ |

sū.37.1 athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.37.2 yathovāca bhagavān dhanvantariḥ ||
sū.37.3ab mātuluṅgāgnimanthau ca bhadradāru mahauṣadham |
sū.37.3cd ahiṃsrā caiva rāsnā ca pralepo vātaśophajit ||
sū.37.4ab dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā |
sū.37.4cd śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt ||
sū.37.5ab āgantuje raktaje ca hyeṣa eva vidhiḥ smṛtaḥ |
sū.37.5cd vidhirviṣaghno viṣaje pittaghno'pi hitasthathā ||
sū.37.6ab ajagandhā'śvagandhā ca kālā saralayā saha |
sū.37.6cd ekaiṣikā'jaśrṅgī ca pralepaḥ śleṣmaśophahṛt ||
sū.37.7ab ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca |
sū.37.7cd anantā ceti lepo'yaṃ sānnipātikaśophahṛt ||
sū.37.8ab snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
sū.37.8cd pitte coṣṇah kaphe kṣāramūtrāḍhyastatpraśāntaye ||
sū.37.9ab śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ |
sū.37.9cd śaktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam ||
sū.37.10ab cirabilvo'gniko dantī citrako hayamārakaḥ |
sū.37.10cd kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam | ^
sū.37.10ef kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param ||
sū.37.11ab dravyāṇāṃ picchilānāṃ tu tvaṅnūlāni prapīḍanam |
sū.37.11cd yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ ||
sū.37.12ab śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |
sū.37.12cd śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ ||
sū.37.13ab ajagandhā'jaśṛṅgī ca gavākṣī lāṅgalāhvayā |
sū.37.13cd pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ||
sū.37.14ab kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā |
sū.37.14cd kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā ||
sū.37.15ab saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet |
sū.37.15cd etairevauṣadhaiḥ kuryātkalkānapi ca śodhanān ||
sū.37.16ab kāsīsakaṭurohiṇyorjātīkandaharidrayoḥ |
sū.37.16cd pūrvoddiṣṭeṣu cāṅgeṣu kuryāttailaghṛtāni vai ||
sū.37.17ab arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamānapi |
sū.37.17cd jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm ||
sū.37.18ab pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam |
sū.37.18cd mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ ||
sū.37.19ab bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā |
sū.37.19cd śodhanāni ca yojyāni taile dravyāṇi śodhane ||
sū.37.20ab kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye |
sū.37.20cd śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam ||
sū.37.21ab sālasārādisāreṣu paṭolatriphalāsu ca |
sū.37.21cd rasakriyā vidhātavyā śodhanī śodhaneṣu ca ||
sū.37.22ab śrīveṣṭake sarjarase sarale devadāruṇi |
sū.37.22cd sāreṣvapi ca kurvīta matimān vraṇadhūpanam ||
sū.37.23ab kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam |
sū.37.23cd śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate ||
sū.37.24ab somāmṛtāśvagandhāsu kākolyādau gaṇe tathā |
sū.37.24cd kṣīripraroheṣvapi ca vartayo ropaṇāḥ smṛtāḥ ||
sū.37.25ab samaṇgā somasaralā somavalkaḥ sacandanaḥ |
sū.37.25cd kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe ||
sū.37.26ab pṛthakparṇyātmaguptā ca haridre mālatī sitā |
sū.37.26cd kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte ||
sū.37.27ab kālānusāryāguruṇī haridre devadāru ca |
sū.37.27cd priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe ||
sū.37.28ab kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā |
sū.37.28cd dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate ||
sū.37.29ab priyaṅgukā sarjarasaḥ puṣpakāsīsameva ca |
sū.37.29cd tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate ||
sū.37.30ab tvakṣu nyagrodhavargasya triphalāyāstathaiva ca |
sū.37.30cd rasakriyāṃ ropaṇārthe vidadhīta yathākramam ||
sū.37.31ab apāmārgo'svagandhā ca tālapatrī suvarcalā |
sū.37.31cd utsādane praśasyante kākolyādiś ca yo gaṇaḥ ||
sū.37.32ab kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā |
sū.37.32cd kukkuṭāṇḍakapālāni sumanomukulāni ca ||
sū.37.33ab phale śairīṣakārañje dhātucūrṇāni yāni ca |
sū.37.33cd vraṇeṣūtsannamāṃseṣu praśastānyavasādane ||
sū.37.34ab samastaṃ vargamardhaṃ vā yathālābhamathāpi vā |
sū.37.34cd prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma saptatriṃśattamo'dhyāyaḥ ||

aṣṭatriṃśattamo'dhyāyaḥ |

sū.38.1 athāto dravayasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.38.2 yathovāca bhagavān dhanvantariḥ ||
sū.38.3 samāsena saptatriṃśaddravyagaṇā bhavanti ||
sū.38.4 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti ||
sū.38.5ab vidārīgandhādirayaṃ gaṇaḥ pittānilāpahaḥ |
sū.38.5cd śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ ||
sū.38.6 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti ||
sū.38.7ab āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ |
sū.38.7cd mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
sū.38.8 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti ||
sū.38.9ab varuṇādirgaṇo hyeṣa kaphamedonivāraṇaḥ |
sū.38.9cd vinihanti śiraḥśūlagulmābhyantaravidradhīn ||
sū.38.10 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti ||
sū.38.11ab vīratarvādirityeṣa gaṇo vātavikāranut |
sū.38.11cd aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||
sū.38.12 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti ||
sū.38.13ab sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ |
sū.38.13cd mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
sū.38.14 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti ||
sū.38.15ab eṣa rodhrādirityukto medaḥkaphaharo gaṇaḥ |
sū.38.15cd yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ ||
sū.38.16 arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaśceti ||
sū.38.17ab arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ |
sū.38.17cd kṛmikuṣṭhapraśamano viśeṣāddraṇaśodhanaḥ ||
sū.38.18 surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaśceti ||
sū.38.19ab surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ |
sū.38.19cd pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ ||
sū.38.20 muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti ||
sū.38.21ab muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt |
sū.38.21cd mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ ||
sū.38.22 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti ||
sū.38.23ab pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ |
sū.38.23cd nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ ||
sū.38.24 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni punnāgakeśaraṃ ceti ||
sū.38.25ab eladiko vātakaphau nihanyādviṣameva ca |
sū.38.25cd varṇaprasādanaḥ kaṇḍūpiḍakāloṭhanāśanaḥ ||
sū.38.26 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti ||
sū.38.27 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
sū.38.28ab etau vacāharidrādī gaṇau stanyaviśodhanau |
sū.38.28cd āmātisāraśamanau viśeṣāddoṣapācanau ||
sū.38.29 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti ||
sū.38.30ab uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ |
sū.38.30cd ānāhodaraviḍbhedī tathodāvartanāśanaḥ ||
sū.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti ||
sū.38.32ab pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ |
sū.38.32cd kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ ||
sū.38.33 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti ||
sū.38.34ab paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ |
sū.38.34cd jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ ||
sū.38.35 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukaṃ ceti ||
sū.38.36ab kākolyādirayṃ pittaśoṇitānilanāśanaḥ |
sū.38.36cd jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā ||
sū.38.37 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti ||
sū.38.38ab ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ |
sū.38.38cd aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ ||
sū.38.39 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti ||
sū.38.40ab sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ |
sū.38.40cd pittajvarapraśamano viśeṣāddāhanāśanaḥ ||
sū.38.41 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti ||
sū.38.42ab añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ |
sū.38.42cd viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā ||
sū.38.43 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti ||
sū.38.44ab parūṣakādirityeṣa gaṇo'nilavināśanaḥ |
sū.38.44cd mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ ||
sū.38.45 priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo dīrghamūlā ceti ||
sū.38.46 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti ||
sū.38.47ab gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau |
sū.38.47cd sandhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau ||
sū.38.48 nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaśceti ||
sū.38.49ab nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
sū.38.49cd raktapittaharo dāhamedoghno yonidoṣahṛt ||
sū.38.50 guḍūcīnimbakustumburucandanāni padmakaṃ ceti ||
sū.38.51ab eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ |
sū.38.51cd hallāsārocakavamīpipāsādāhanāśanaḥ ||
sū.38.52 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti ||
sū.38.53ab utpalādirayaṃ dāhapittaraktavināśanaḥ |
sū.38.53cd pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ ||
sū.38.54 mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaśceti ||
sū.38.55ab eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ |
sū.38.55cd yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā ||
sū.38.56 harītakyāmalakabibhītakāni triphalā ||
sū.38.57ab triphalā kaphapittaghnī mehakuṣṭhavināśanī |
sū.38.57cd cukṣuṣyā dīpanī caiva viṣamajvaranāśanī ||
sū.38.58 pippalīmaricaśṛṅgaverāṇi trikaṭukam ||
sū.38.59ab tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān |
sū.38.59cd nihanyāddīpanaṃ gulmapīnasāgnyalpatāmapi ||
sū.38.60 āmalakīharītakīpippalyaścitrakaśceti ||
sū.38.61ab āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ |
sū.38.61cd cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ ||
sū.38.62 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaśceti ||
sū.38.63ab gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ |
sū.38.63cd pipāsāviṣahṛdrogapaṇḍumehaharastathā ||
sū.38.64 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti ||
sū.38.65ab kāṣāyastiktamadhuraḥ kaphapittārtināśanaḥ |
sū.38.65cd kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
sū.38.66 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ | tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ ||
sū.38.67ab kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam |
sū.38.67cd vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam ||
sū.38.68 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaśceti mahat ||
sū.38.69ab satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam |
sū.38.69cd madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ ||
sū.38.70 anayordaśamūlamucyate ||
sū.38.71ab gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ |
sū.38.71cd āmasya pācanaś caiva sarvajvaravināśanaḥ ||
sū.38.72 vidārīsārivārajanīguḍūcyo'jaśṛṅgī ceti vallīsaṃjñaḥ ||
sū.38.73 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ||
sū.38.74ab raktapittaharau hyetau śophatrayavināśanau |
sū.38.74cd sarvamehaharau caiva śukradoṣavināśanau ||
sū.38.75 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ ||
sū.38.76 antyaḥ prayuktaḥ kṣīreṇa śīghrameva vināśayet ||
sū.38.77ab eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ |
sū.38.77cd pañcakau śleṣmaśamanāvitarau parikīrtitau ||
sū.38.78 trivṛtādikamanyatropadekṣyāmaḥ ||
sū.38.79ab samāsena gaṇā hyete proktāsteṣāṃ tu vistaram |
sū.38.79cd cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam ||
sū.38.80ab ebhirlepān kaṣāyāṃś ca tailaṃ sarpīṃṣi pānakān |
sū.38.80cd pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak ||
sū.38.81ab bhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute |
sū.38.81cd grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham ||
sū.38.82ab samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet |
sū.38.82cd pṛthaṅniśrān samastānvā gaṇaṃ vā vyastasaṃhatam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo nāmāṣṭatriṃśo'dhyāyaḥ ||

ekonacatvāriṃśattamo'dhyāyaḥ |

sū.39.1 athātaḥ saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.39.2 yathovāca bhagavān dhanvantariḥ ||
sū.39.3 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruścitrā cetyūrdhvabhāgaharāṇi | tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni ||
sū.39.4 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi | tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti ||
sū.39.5 koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi | eṣāṃ svarasā iti ||
sū.39.6 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni | tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāv iti ||
sū.39.7 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ ||
sū.39.8 candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ ||
sū.39.9 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ surasādirāragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ ||
sū.39.10 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt | tatra vyādhibalādadhikamauṣadhamupayuktaṃ tamupaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanamatipātayati | hīnamebhyo dattamakiṃcitkaraṃ bhavati | tasmātsamameva vidadhyāt ||
sū.39.11 bhavanti cātra |
sū.39.11ab roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ |
sū.39.11cd tasmai dadyādbhiṣak prājño doṣapracyāvanaṃ mṛdu ||
sū.39.12ab cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām |
sū.39.12cd avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet ||
sū.39.13ab svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam |
sū.39.13cd bhavedalpabalasyāpi prayuktaṃ vyādhināśanam ||
sū.39.14ab vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate |
sū.39.14cd biḍālapadakaṃ cūrṇaṃ deyaḥ kalko'kṣasaṃitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo nāmaikonacatvāriṃśo'dhyāyaḥ ||

catvāriṃśattamo'dhayāyaḥ |

sū.40.1 athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.40.2 yathovāca bhagavān dhanvantariḥ ||
sū.40.3 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvācca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānācca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhirindriyairgṛhyate dravyaṃ na rasādayaḥ āśrayatavācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyācca śāstre hi dravyaṃ pradhānamupadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvācca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ saṃpūrṇe saṃpūrṇā iti ekadeśasādhyatvācca dravyāṇāmekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmāddravyaṃ pradhānam | dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti ||
sū.40.4 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstramucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśācca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuram iti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāhared iti tasmādrasāḥ pradhānaṃ raseṣu guṇasaṃjñā | rasalakṣaṇamanyatropadekṣyāmaḥ ||
sū.40.5 netyāhuranye vīryaṃ pradhānam iti | kasmāt tadvaśenauṣadhakarmaniṣpatteḥ | ihauṣadhakarmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti | tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ | kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti | etāni vīryāṇi svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti | yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthāḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvācca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saidhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam ||
sū.40.6 bhavanti cātra |
sū.40.6ab ye rasā vātaśamanā bhavanti yadi teṣu vai |
sū.40.6cd raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam ||
sū.40.7ab ye rasāḥ pittaśamanā bhavanti yadi teṣu vai |
sū.40.7cd taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ ||
sū.40.8ab ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai |
sū.40.8cd snehagauravaśaityāni na te tatkarmakāriṇaḥ ||
sū.40.9 tasmādvīryaṃ pradhānam iti ||
sū.40.10 netyāhuranye vipākaḥ pradhānam iti | kasmāt samyaṅnithyāvipākatvāt iha sarvadravāṇy{O.vyāṇy}abhyavahṛtāni samyaṅnithyāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatrāhuranye prati rasaṃ pāka iti | kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti | tattu na samyak bhūtaguṇādāmāccānyo'mlo vipāko nāsti pittaṃ hi vidagdhamamlatāmupaityagnermandatvāt yadyevaṃ lavaṇo'pyanyaḥ pāko bhaviṣyanti śleṣmā hi vidagdho lavaṇatāmupaitīti | madhuro madhurasyāmlo'mlasyaivaṃ sarveṣām iti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīramukhāgataṃ pacyamānaṃ madhurameva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle'pi na parityajanti tadvad iti | kecidvadanti abalavanto balavatāṃ vaśamāyāntīti | evamanavasthitiḥ tasmādasiddhānta eṣaḥ | āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca | tayormadhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyādgurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmāddvividha eva pāka iti ||
sū.40.11 bhavanti cātra |
sū.40.11ab dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ |
sū.40.11cd nirvartante'dhikāstatra pāko madhura ucyate ||
sū.40.12ab tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
sū.40.12cd nirvartante'dhikāstatra pākaḥ kaṭuka ucyate ||
sū.40.13ab pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ |
sū.40.13cd catruṇāmapi sāmagryamicchantyatra vipaścitaḥ ||
sū.40.14ab taddravyamātmanā kiṃcitkiṃcidvīryeṇa sevitam |
sū.40.14cd kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā ||
sū.40.15ab pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt |
sū.40.15cd raso nāsti vinā dravyāddravyaṃ śreṣṭhataṃ smṛtam ||
sū.40.16ab janma tu dravyarasayoranyonyāpekṣikaṃ smṛtam |
sū.40.16cd anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ ||
sū.40.17ab vīryasaṃjñā guṇā ye'ṣṭau te'pi dravyāśrayāḥ smṛtāḥ |
sū.40.17cd raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ ||
sū.40.18ab dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ |
sū.40.18cd śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ ||
sū.40.19ab amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
sū.40.19cd āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
sū.40.20ab pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ |
sū.40.20cd nauṣadhīrhetubhirvidvān parīkṣeta kathaṃ(ā.dā)cana ||
sū.40.21ab sahasroṇāpi hetūnāṃ nāmbaṣṭhādirvirecayet |
sū.40.21cd tasmāttiṣṭhettu matimānāgame na tu hetuṣu ||
iti śrīsuśrutasaṃhitāyaṃ sūtrasthāne dravyaguṇarasavīryavipākavijñānīyo nāma catvāriṃśattamo'dhyāyaḥ ||

ekacatvāriṃśattamo'dhyāyaḥ |

sū.41.1 athāto dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.41.2 yathovāca bhagavān dhanvantariḥ ||
sū.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti ||
sū.41.4.1 tatra sthūlasārasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuram iti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti ||
sū.41.4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti ||
sū.41.4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti ||
sū.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyam iti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti ||
sū.41.4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmārdavaśauṣiryalāghavakaram iti ||
sū.41.5 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti | tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti ||
sū.41.6 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmādvirecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvācca tānyūrdhvamuttiṣṭhanti tasmādvamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanamagniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet ||
sū.41.7 bhavanti cātra |
sū.41.7ab bhūtejovārijairdravyaiḥ śamaṃ yāti samīraṇaḥ |
sū.41.7cd bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim ||
sū.41.8ab khatejonilajaiḥ śleṣmā śamameti śarīriṇām |
sū.41.8cd viyatpavanajātābhyāṃ vṛddhimāpnoti mārutaḥ ||
sū.41.9ab āgneyameva yaddravyaṃ tena pittamudīryate |
sū.41.9cd vasudhājalajātābhyāṃ balāsaḥ parivardhate ||
sū.41.10ab evam etad guṇādhikyaṃ dravye dravye viniścitam |
sū.41.10cd dviśo vā bahuśo vā'pi jñātvā doṣeṣu cācaret ||
sū.41.11 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghurbaddhaviṇmūtratayā mārutakopena ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyamupalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti ||
sū.41.12 bhavati cātra |
sū.41.12ab guṇā ya uktā dravyeṣu śarīreṣvapi te tathā |
sū.41.12cd sthānavṛddhikṣayāstasmāddehināṃ dravyahetukāḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo nāmaikacatvāriṃśattamo'dhyāyaḥ ||

dvicatvāriṃśattamo'dhyāyaḥ |

sū.42.1 athāto rasaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.42.2 yathovāca bhagavān dhanvantariḥ ||
sū.42.3 ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmādāpyo rasaḥ | parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sānnidhyamasti utkarṣāpakarṣāttu grahaṇam | sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhidyante | tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||
sū.42.4 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
sū.42.5 tatra vāyo(ā.yu)rātmaivātmā pittamāgneyaṃ śleṣmā saumya iti ||
sū.42.6 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca ||
sū.42.7 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ | tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ ||
sū.42.8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti ||
sū.42.8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so'syauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti ||
sū.42.8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti ||
sū.42.8{ṃ.4} tasya punaranyoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti | tadetannidarśanamātramuktam ||
sū.42.9 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ ||
sū.42.10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaścakṣuṣyaḥ keṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraśceti sa evaṃguṇo'pyeka evātyarthamāsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati tathā'rbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati ||
sū.42.10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaśceti sa evaṃguṇo'pyeka evātyarthamupasevyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti ||
sū.42.10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraśceti sa evaṃguṇo'pyeka evātyarthamāsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati ||
sū.42.10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano'vasādnaḥ stanyaśukramedasāmupahantā ceti sa evaṃguṇo'pyeka evātyarthamupasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati ||
sū.42.10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaśceti sa evaṃguṇo'pyeka evātyarthamupasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati ||
sū.42.10.6{ṃ.6} kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaśceti sa evaṃguṇo'pyeka evātyarthamupasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati ||
sū.42.11 ataḥ sarveṣāmeva dravyāṇyupadekṣyāmaḥ | tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā'śokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo mudgādayaś ca vaidalāḥ samāsena kaṣāyo vargaḥ ||
sū.42.12 tatraiteṣāṃ rasānāṃ saṃyogāstriṣaṣṭirbhavanti | tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | teṣāmanyatra prayojanāni vakṣyāmaḥ ||
sū.42.13 bhavati cātra |
sū.42.13ab jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ |
sū.42.13cd yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma dvācatravāriṃśattamo'dhyāyaḥ ||

tricatvāriṃśattamo'dhyāyaḥ |

sū.43.1 athāto vamanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.43.2 yathovāca bhagavān dhanvantariḥ ||
sū.43.3 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti | atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet | madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm | nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktamāśīrbhirabhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ pāyayedanena mantreṇābhimantrya -\-\-
sū.43.3.1ab brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ |
sū.43.3.1cd ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
sū.43.3.2ab rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā |
sū.43.3.2cd sudhevottamanāgānāṃ bhaiṣajyamidamastu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇaistuṣāmbubhiḥ punaḥ punaḥ pravartayedāsamyagvāntalakṣaṇād iti | madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvamupagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kaphasthānagate madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayoranyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa | madanaphalavidhānamuktam ||
sū.43.4 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ ||
sū.43.5 tadvadeva kuṭajaphalavidhānam ||
sū.43.6 kṛtavedhanānāmapyeṣa eva kalpaḥ ||
sū.43.7 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ ||
sū.43.8 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate ||
sū.43.9 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūmākaṇṭhātpītavatsu ca vidadhyāt | vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti ||
sū.43.10 bhavataścātra |
sū.43.10ab vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā |
sū.43.10cd tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt ||
sū.43.11ab kaṣāyaiḥ svarasaiḥ kalkaiścūrṇairapi ca buddhimān |
sū.43.11cd peyalehyādyabhojyeṣu vamanānyupakalpayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo nāma tricatvāriṃśattamo'dhyāyaḥ ||

catuścatvāriṃśattamo'dhyāyaḥ |

sū.44.1 athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.44.2 yathovāca bhagavān dhanvantariḥ ||
sū.44.3ab aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane |
sū.44.3cd pradhānaṃ tilvakastvakṣu phaleṣvapi harītakī ||
sū.44.4ab taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā |
sū.44.4cd sudhāpayaḥ payaḥsūktam iti prādhānyasaṃgrahaḥ |
sū.44.4ef teṣāṃ vidhānaṃ vakṣyāmi yathāvadanupūrvaśaḥ ||
sū.44.5ab vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam |
sū.44.5cd cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
sū.44.6ab ikṣorvikārairmadhurai rasaistat paitte gade kṣīrayutaṃ pibecca |
sū.44.6cd guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat ||
sū.44.7ab trivarṇakatryūṣaṇayuktam etad guḍena lihyādanavena cūrṇam |
sū.44.7cd prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
sū.44.8ab karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt |
sū.44.8cd tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
sū.44.9ab samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
sū.44.9cd viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ ||
sū.44.10ab virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya |
sū.44.10cd tanmūlasiddhena ca sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
sū.44.11ab guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya |
sū.44.11cd śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayogyāḥ ||
sū.44.12ab vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ |
sū.44.12cd āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
sū.44.13ab pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
sū.44.13cd śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt ||
sū.44.14ab rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
sū.44.14cd vairecane'nyairapi vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca ||
sū.44.15ab bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā |
sū.44.15cd pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam ||
sū.44.16ab sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
sū.44.16cd lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye ||
sū.44.17ab śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam |
sū.44.17cd recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam ||
sū.44.18ab pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam |
sū.44.18cd trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam ||
sū.44.19ab trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā+āpnuyāt |
sū.44.19cd sarvaśleṣmavikārāṇāṃ śreṣṭham etad virecanam ||
sū.44.20ab bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān |
sū.44.20cd tailabhṛṣṭān rasānamlaphalairāvāpya sādhayet ||
sū.44.21ab ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam |
sū.44.21cd lehyametatkaphaprāyaiḥ sukumārairvirecanam ||
sū.44.22ab nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā |
sū.44.22cd cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ sannipātanut ||
sū.44.23ab trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
sū.44.23cd modakāḥ sannipātordhvaraktapittajvarāpahāḥ ||
sū.44.24ab trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā |
sū.44.24cd kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā ||
sū.44.25ab lihyādguḍena guṭikāḥ kṛtvā vā'pyatha bhakṣayet |
sū.44.25cd kaphavātakṛtān gulmān plīhodarahalīmakān ||
sū.44.26ab hantyanyānapi cāpyetannirapāyaṃ virecanam |
sū.44.26cd cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā ||
sū.44.27ab cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ |
sū.44.27cd pītaṃ virecanaṃ taddhi rūkṣāṇāmapi śasyate ||
sū.44.28ab vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ |
sū.44.28cd dvau phāṇitasya taccāpi punaragnāvadhiśrayet ||
sū.44.29ab tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet |
sū.44.29cd kalase kṛtasaṃskāre vibhajyartū himāhimau ||
sū.44.30ab māsādūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam |
sū.44.30cd pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi ||
sū.44.31ab vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān |
sū.44.31cd sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān ||
sū.44.32ab avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān |
sū.44.32cd śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam ||
sū.44.33ab tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān |
sū.44.33cd maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ ||
sū.44.34ab nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet |
sū.44.34cd eṣa eva surākalpo vamaneṣvapi kīrtitaḥ ||
sū.44.35ab mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca |
sū.44.35cd mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayorapi ||
sū.44.36ab sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām |
sū.44.36cd saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ ||
sū.44.37ab kuryānniḥkvāthamekasminnekasmiṃścūrṇameva tu |
sū.44.37cd kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān ||
sū.44.38ab śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgāstrayo matāḥ |
sū.44.38cd caturthaṃ bhāgamāvāpya cūrṇānāmanu(ā.tra)kīrtitam ||
sū.44.39ab prakṣipya kalase samyak samastaṃ tadanantaram |
sū.44.39cd teṣāmeva kaṣāyeṇa śītalena suyojitam ||
sū.44.40ab pūrvavatsannidadhyāttu jñeyaṃ sauvīrakaṃ hi tat |
sū.44.40cd pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ ||
sū.44.41ab bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāmadhiśrayet |
sū.44.41cd ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet ||
sū.44.42ab susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet |
sū.44.42cd vimṛdya satuṣān samyak tatastān pūrvavanmitān ||
sū.44.43ab pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat |
sū.44.43cd tenaiva saha yūṣeṇa kalase pūrvavatkṣipet ||
sū.44.44ab jñātvā jātarasaṃ cāpi tattuṣodakamādiśet |
sū.44.44cd tuṣāmbusauvīrakayorvidhireṣa prakīrtitaḥ ||
sū.44.45ab ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite |
sū.44.45cd vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ ||
sū.44.46ab dantīdravantyormūlāni viśeṣānmṛtkuśāntare |
sū.44.46cd pippalīkṣaudrayutkāni svinnānyuddhṛtya śoṣayet ||
sū.44.47ab tatastrivṛdvidhānena yojayecchleṣmapittayoḥ |
sū.44.47cd tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet ||
sū.44.48ab sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet |
sū.44.48cd mehagulmānilaśleṣmavibandhāṃstailameva ca ||
sū.44.49ab catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ |
sū.44.49cd dantīdravantīmaricakanakāhvayavāsakaiḥ ||
sū.44.50ab viśvabheṣajamṛdvīkācitrakairmūtrabhāvitam |
sū.44.50cd saptāhaṃ sarpiṣā cūrṇaṃ yojyam etad virecanam ||
sū.44.51ab jīrṇe santarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham |
sū.44.51cd ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam ||
sū.44.52ab guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam |
sū.44.52cd dantīcitrakayoḥ karṣau pippalītrivṛtordaśa ||
sū.44.53ab kṛtvaitānmodakānekaṃ daśame daśame'hani |
sū.44.53cd tataḥ khādeduṣṇatoyasevī niryantraṇāstvime ||
sū.44.54ab doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
sū.44.54cd vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ||
sū.44.55ab navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai |
sū.44.55cd ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā ||
sū.44.56ab sarvāṇi cūrṇitānīha gālitāni vimiśrayet |
sū.44.56cd ṣaḍbhiś ca śarkarābhāgairīṣatsaindhavamākṣikaiḥ ||
sū.44.57ab piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet |
sū.44.57cd bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
sū.44.58ab niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam |
sū.44.58cd rivṛdaṣṭakasaṃjño'yaṃ praśastaḥ pittarogiṇām ||
sū.44.59ab bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturairnaraiḥ |
sū.44.59cd bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate ||
sū.44.60ab tilvaksya tvacaṃ bāhyāmantarvalkavivarjitām |
sū.44.60cd cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet ||
sū.44.61ab tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam |
sū.44.61cd daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet ||
sū.44.62ab vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate |
sū.44.62cd harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam ||
sū.44.63ab yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam |
sū.44.63cd rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam ||
sū.44.64ab harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt |
sū.44.64cd maricāni ca tatsarvaṃ gomūtreṇa virecanam ||
sū.44.65ab harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā |
sū.44.65cd saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam ||
sū.44.66ab nīlinīphalacūrṇaṃ ca nāgarābhayayostathā |
sū.44.66cd lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ ||
sū.44.67ab pippalyādikaṣāyeṇa pibetpiṣṭāṃ harītakīm |
sū.44.67cd saindhavopahitāṃ sadya eṣa yogo virecayet ||
sū.44.68ab harītakī bhakṣyamāṇā nāgareṇa guḍena vā |
sū.44.68cd saidhavopahitā vā'pi sātatyenāgnidīpanī ||
sū.44.69ab vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī |
sū.44.69cd santarpaṇakṛtān rogān prāyo hanti harītakī ||
sū.44.70ab śītamāmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham |
sū.44.70cd bibhītakamanuṣṇaṃ tu kaphapittanibarhaṇam ||
sū.44.71ab trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca |
sū.44.71cd triphalā sarvarogaghnī tribhāgaghṛtamūrcchitā ||
sū.44.72ab vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā |
sū.44.72cd harītakīvidhānena phalānyevaṃ prayojayet ||
sū.44.73ab virecanāni sarvāṇi viśeṣāccaturaṅgulāt |
sū.44.73cd phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet ||
sū.44.74ab saptāhamātape śuṣkaṃ tato majjānamuddharet |
sū.44.74cd tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca ||
sū.44.75ab tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa |
sū.44.75cd lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam ||
sū.44.76ab sukhodakaṃ cānupibedeṣa yogo virecayet |
sū.44.76cd eraṇḍatailaṃ triphalākvāthena triguṇena tu ||
sū.44.77ab yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet |
sū.44.77cd bālavṛddhakṣatakṣīṇasukumāreṣu yojitam ||
sū.44.78ab phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta |
sū.44.78cd virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ||
sū.44.79ab ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt |
sū.44.79cd vijānatā prayuktaṃ tu mahāntamapi saṃcayam ||
sū.44.80ab bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān |
sū.44.80cd mahatyāḥ pañcamūlyāstu bṛhatyoś caikaśaḥ pṛthak ||
sū.44.81ab kaṣāyaiḥ samabhāgaṃ tu tadaṅgārairviśoṣitam |
sū.44.81cd amlādimiḥ pūrvavattu prayojyaṃ kolasaṃmitam ||
sū.44.82ab mahāvṛkṣapayaḥ pītairyavāgūstaṇḍulaiḥ kṛtā |
sū.44.82cd pītā virecayatyāśu guḍenotkārikā kṛtā ||
sū.44.83ab leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ |
sū.44.83cd bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ ||
sū.44.84ab cūrṇaṃ kāmpillakaṃ vā'pi tatpītaṃ guṭikīkṛtam |
sū.44.84cd saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām ||
sū.44.85ab mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param |
sū.44.85cd kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanameva ca ||
sū.44.86ab āghrāyāvṛtya vā samyaṅnṛdukoṣṭho viricyate |
sū.44.86cd kṣīratvakadphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ |
sū.44.86ef avekṣya samyagrogādīn yathāvadupayojayet ||
sū.44.87ab trivṛcchāṇamitāstisrastisraś ca triphalātvacaḥ |
sū.44.87cd viḍaṅgapippalīkṣaraśāṇāstisraś ca cūrṇitāḥ ||
sū.44.88ab lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā |
sū.44.88cd bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam ||
sū.44.89ab gulmān plīhodaram kāsaṃ halīmakamarocakam |
sū.44.89cd kaphavātakṛtāṃścānyān vyādhīn etad vyapohati ||
sū.44.90ab ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
sū.44.90cd bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt ||
sū.44.91ab kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva phāṇṭam |
sū.44.91cd kalpāh ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne virecanadravyaviklpavijñānīyo nāma catuścatvāriṃśo'dhyāyaḥ ||

pañcacatvāriṃśattamo'dhyāyaḥ |

sū.45.1 athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.45.2 yathovāca bhagavān dhanvantariḥ ||
sū.45.3 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca ||
sū.45.4 tadevāvanipatitamanyatamaṃ rasamupalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti ||
sū.45.5 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke bhāṣante ||
sū.45.6 tattu na samyak | tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa | tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe ||
sū.45.7 tatrāntarīkṣaṃ caturvidham | tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti | tatra gāṅgamāśvayuje māsi prāyaśo varṣati | tayordvayorapi parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudram iti vidyāt tannopādeyam | sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati | gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi | śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyairvā śucibhirbhājanairgṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt | tatsarvakālamupayuñjīta tasyālābhe bhaumam | taccākāśaguṇabahulam | tat punaḥ saptavidham | tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ cauṇṭyam iti ||
sū.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme'pyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ sarvaṃ ceti ||
sū.45.9ab kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam |
sū.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam ||
sū.45.10ab yo'vagāheta varṣāsu pibedvā'pi navaṃ jalam |
sū.45.10cd sa bāhyābhyantarān rogān prāpnuyāt kṣiprameva tu ||
sū.45.11 tatra yat paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhiravacchannaṃ śaśisūryakiraṇānilairnābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannam iti vidyāt | tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti | tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti | ta ete āntarikṣe na santi ||
sū.45.12 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti ||
sū.45.13ab sauvarṇe rājate tāmre kāṃsye maṇimaye'pi vā |
sū.45.13cd puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet ||
sū.45.14ab vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam |
sū.45.14cd doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat ||
sū.45.15ab vyāpannam salilaṃ yastu pibatīhāprasādhitam |
sū.45.15cd śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām ||
sū.45.16ab śvāsakāsapratiśyāyaśūlagulmodarāṇi ca |
sū.45.16cd anyānvā viṣamānrogānprāpnuyādacireṇa saḥ ||
sū.45.17 tatra sapta kaluṣasya prasādanāni bhavanti | tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti ||
sū.45.18 pañca nikṣepaṇāni bhavanti | tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti ||
sū.45.19 sapta śītīkaraṇāni bhavanti pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti ||
sū.45.20ab nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam |
sū.45.20cd acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate ||
sū.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nā'tidoṣalāḥ sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti ||
sū.45.22ab nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ |
sū.45.22cd gurvyaḥ śaivālasaṃcchannāḥ kaluṣā mandagāś ca yāḥ ||
sū.45.23ab prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ |
sū.45.23cd laghvyaḥ samadhurāś caiva pauruṣeyā bale hitāḥ ||
sū.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti ||
sū.45.25ab divārkakiraṇairjuṣṭaṃ niśāyāminduraśmibhiḥ |
sū.45.25cd arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā ||
sū.45.26ab gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
sū.45.26cd balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param ||
sū.45.27ab rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham |
sū.45.27cd candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam ||
sū.45.28ab mūrcchāpittoṣṇadāheṣu viṣe rakte madatyaye |
sū.45.28cd bhramaklamaparīteṣu tamake vamathau tathā ||
sū.45.29ab ūrdhvage raktapitte ca śītamambhaḥ praśasyate |
sū.45.29cd prārśvaśūle pratiśyāye vātaroge galagrahe ||
sū.45.30ab ādhmāne stimite loṣṭhe sadyaḥśuddhe navajvare |
sū.45.30cd hikkāyāṃ snehapite ca śītāmbu parivarjayet ||
sū.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam |
sū.45.31cd tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham ||
sū.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu |
sū.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca ||
sū.45.33ab vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam |
sū.45.33cd sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu ||
sū.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca |
sū.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam ||
sū.45.35ab madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam |
sū.45.35cd vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam ||
sū.45.36ab kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam |
sū.45.36cd tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat ||
sū.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt |
sū.45.37cd anekadoṣamānūpaṃ vāryabhiṣyandi garihitam ||
sū.45.38ab ebhirdoṣairasaṃyuktaṃ niravadyaṃ tu jāṅgalam |
sū.45.38cd pāke'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanaram ||
sū.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu |
sū.45.39cd kaphamedo'nilāmaghnaṃ dīpanaṃ bastiśodhanam ||
sū.45.40ab śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā |
sū.45.40cd yat kvāthyamānaṃ nirvegaṃ viṣphenaṃ nirmalaṃ laghu ||
sū.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam |
sū.45.41cd na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā ||
sū.45.42ab amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave |
sū.45.42cd madyapānātsamudbhūte roge pittotthite tathā ||
sū.45.43ab sanīpātasamutthe ca śṛtaśītaṃ praśasyate |
sū.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ bistiśodhanam ||
sū.45.44ab vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru |
sū.45.44cd dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu ||
sū.45.45ab śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācchardibhrameṣu ca |
sū.45.45cd arocake pratiśyāye praseke śvayathau kṣaye ||
sū.45.46ab mande'gnāvudare kuṣṭhe jvare netrāmaye tathā |
sū.45.46cd vraṇe ca madhumehe ca pānīyaṃ mandamācaret ||
iti jalavargaḥ |
sū.45.47 atha kṣīravargaḥ |
sū.45.47ab gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat |
sū.45.47cd aśvāyāś caiva nāryāś ca kareṇūnāṃ ca yatpayaḥ ||
sū.45.48ab tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru |
sū.45.48cd madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu |
sū.45.48ef sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ||/
sū.45.49 tatra sarvameva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
sū.45.50ab alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam |
sū.45.50cd raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ ||
sū.45.51ab jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam |
sū.45.51cd gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam ||
sū.45.52ab dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut |
sū.45.52cd ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt ||
sū.45.53ab nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ |
sū.45.53cd rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu ||
sū.45.54ab śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham |
sū.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham ||
sū.45.55ab pathyaṃ kevalavāteṣu kāse cānilasaṃbhave |
sū.45.55cd mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam ||
sū.45.56ab nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru |
sū.45.56cd uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ ||
sū.45.57ab madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu |
sū.45.57cd nāryāstu madhruaṃ stanyaṃ kaṣāyānurasaṃ himam ||
sū.45.58ab nasyāścayotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam |
sū.45.58cd hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru ||
sū.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam |
sū.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam ||
sū.45.60ab rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā |
sū.45.60cd divākarābhitaptānāṃ vyāyāmānilasevanāt ||
sū.45.61ab vātānulomi śrāntighnaṃ cakṣuṣyaṃ cāparāhṇikam |
sū.45.61cd payo'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam ||
sū.45.62ab tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam |
sū.45.62cd varjayitvā striyāḥ stanyamāmameva hi taddhitam ||
sū.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato'nyathā |
sū.45.63cd tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇamucyate ||
sū.45.64ab aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat |
sū.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet ||
iti kṣīravargaḥ | atha dadhivargaḥ |
sū.45.65a dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca ||
sū.45.66ab mahābhiṣyandi madhuraṃ kaphamedovivardhanam |
sū.45.66cd kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam ||
sū.45.67ab vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt |
sū.45.67cd snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam ||
sū.45.68ab vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam |
sū.45.68cd dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham ||
sū.45.69ab durnāmaśvāsakāseṣu hitamagneś ca dīpanam |
sū.45.69cd vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam ||
sū.45.70ab balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam |
sū.45.70cd vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi ||
sū.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca |
sū.45.71cd kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi ||
sū.45.72ab rase pāke ca madhuramatyabhiṣyandi doṣalam |
sū.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam ||
sū.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat |
sū.45.73cd snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru ||
sū.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram |
sū.45.74cd laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam ||
sū.45.75ab kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam |
sū.45.75cd dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak ||
sū.45.76ab vijñeyamevaṃ sarveṣu gavyameva guṇottaram |
sū.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt ||
sū.45.77ab kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam |
sū.45.77cd śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam ||
sū.45.78ab vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam |
sū.45.78cd dadhnaḥ saro gururvṛṣyo vijñeyo' nilanāśanaḥ ||
sū.45.79ab vahnervidhamanaścāpi kaphaśukravivardhanaḥ |
sū.45.79cd dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam ||
sū.45.80ab dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam |
sū.45.80cd śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam ||
sū.45.81ab hemante śiśire caiva varṣāsu dadhi śasyate |
sū.45.81cd tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam ||
sū.45.82ab amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut |
sū.45.82cd prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat ||
sū.45.82ef balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca ||
sū.45.83ab svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraś ca |
sū.45.83cd asāramevaṃ dadhi saptadhā'smin varge smṛtā mastuguṇāstathaiva ||
iti dadhivargaḥ | atha takravargaḥ |
sū.45.84 takraṃ madhuramamlaṃ kaṣāyānurasamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanamavṛṣyaṃ ca ||
sū.45.85ab manthanādipṛthagbhūtasnehamardhodakaṃ ca yat |
sū.45.85cd nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase |
sū.45.85ef yattu sasnegamajalaṃ mathitam gholamucyate ||
sū.45.86ab naiva takraṃ kṣate tadyānnoṣṇakāle na durbale |
sū.45.86cd na mūrcchābhramadāheṣu na roge raktapaittike ||
sū.45.87ab śītakāle'gnimāndye ca kaphottheṣvāmayeṣu ca |
sū.45.87cd mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate ||
sū.45.88 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca ||
sū.45.89ab vāte'mlaṃ saindhavopetaṃ svādu pitte saśarkaram |
sū.45.89cd pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam ||
sū.45.90ab grāhiṇī vātalā rūkṣā durjarā takrakūrcikā |
sū.45.90cd takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ ||
sū.45.91ab guruḥ kilāṭo'nilahā puṃstvanidrāpradaḥ smṛtaḥ |
sū.45.91cd madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau ||
sū.45.92 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate ||
sū.45.93 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca ||
sū.45.94 santānikā punarvātaghnī tarpaṇī balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca ||
sū.45.95ab vikalpa eṣa dadhyādiḥ śreṣṭho gavyo'bhivarṇitaḥ |
sū.45.95cd vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet ||
sū.45.96 atha ghṛtam |
sū.45.96 ghṛtaṃ tu madhuraṃ saumyaṃ mrḍuśītavīryamalpābhiṣyandi snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaramāyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca ||
sū.45.97ab vipāke madhuraṃ śītaṃ vātapittaviṣāpaham |
sū.45.97cd cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram ||
sū.45.98ab ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam |
sū.45.98cd kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ||
sū.45.99ab madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham |
sū.45.99cd vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam ||
sū.45.100ab auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham |
sū.45.100cd dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ||
sū.45.101ab pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam |
sū.45.101cd kaphe'nile yonidoṣe śoṣe kampe ca taddhitam ||
sū.45.102ab pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam |
sū.45.102cd dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam ||
sū.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam |
sū.45.103cd vṛddhiṃ karoti dehāgnyorlaghupākaṃ viṣāpaham ||
sū.45.104ab kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu |
sū.45.104cd hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn ||
sū.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca ||
sū.45.106 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate ||
sū.45.107 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate ||
sū.45.108 bhavati cātra |
sū.45.108ab purāṇaṃ timiraśvāsapīnasajvarakāsanut |
sū.45.108cd mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam ||
sū.45.109ab ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam |
sū.45.109cd rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam ||
sū.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ |
sū.45.110cd balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham ||
sū.45.111 sarvabhūtaharaṃ caiva ghṛtametat praśasyate ||
sū.45.112 atha tailāni |
sū.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighnamaśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate ||
sū.45.113ab tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe |
sū.45.113cd annapānavidhau cāpi prayojyaṃ vātaśāntaye ||
sū.45.114 paraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca ||
sū.45.115 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||
sū.45.116ab vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham |
sū.45.116cd kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam ||
sū.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu |
sū.45.117cd kaphamedonilaharaṃ lekhanaṃ kaṭu dīpanam ||
sū.45.118ab kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu |
sū.45.118cd kūṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham ||
sū.45.119ab vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt |
sū.45.119cd raktapittakaraṃ tīkṣṇamacakṣuṣyaṃ vidāhi ca ||
sū.45.120 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti ||
sū.45.121 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni ||
sū.45.122 tvarakabhallātakataile uṣṇe madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca ||
sū.45.123 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāś ca ||
sū.45.124 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāś ca ||
sū.45.125 yavatiktātailaṃ sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca ||
sū.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca ||
sū.45.127 sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca ||
sū.45.128ab phalodbhavāni tailāni yānyuktānīha kānicit |
sū.45.128cd guṇān karma ca vijñāya phalānīva vinirdiśet ||
sū.45.129ab yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ |
sū.45.129cd sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ ||
sū.45.130ab sarvebhyastviha tailebhyastilatailaṃ viśiṣyate |
sū.45.130cd niṣpattestadguṇatvācca tailatvamitareṣvapi ||
sū.45.131 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ | tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāś ca ||
sū.45.132 atha madhuvargaḥ |
sū.45.132v madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam ||
sū.45.133ab pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātrameva ca |
sū.45.133cd ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ ||
sū.45.134ab viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt |
sū.45.134cd vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu ||
sū.45.135ab paicchilyāt svādubhūtastvādbhrāmaraṃ gurusaṃjñitam |
sū.45.135cd kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam ||
sū.45.136ab tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam |
sū.45.136cd śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ ||
sū.45.137ab svādupākaṃ guru himaṃ picchilaṃ raktapittajit |
sū.45.137cd śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram ||
sū.45.138ab ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param |
sū.45.138cd kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt ||
sū.45.139ab auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham |
sū.45.139cd kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca ||
sū.45.140ab chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam |
sū.45.140cd bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram ||
sū.45.141ab medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam |
sū.45.141cd doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt ||
sū.45.142ab tadyuktaṃ vividhairyogairnihanyādāmayān bahūn |
sū.45.142cd nānādravyātmakatvācca yogavāhi paraṃ madhu ||
sū.45.143 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram ||
sū.45.144ab uṣṇairvirudhyate sarvaṃ viṣānvayatayā madhu |
sū.45.144cd uṣṇārtamuṣṇairuṣṇe vā tannihanti yathā viṣam ||
sū.45.145ab tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca |
sū.45.145cd uṣṇairvirudhyeta viśeṣataś ca tathā'ntarīkṣeṇa jalena cāpi ||
sū.45.146ab uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam |
sū.45.146cd apākādanavasthānānna virudhyeta pūrvavat ||
sū.45.147ab madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate |
sū.45.147cd viruddhopakramatvāttat sarvaṃ hanti yathā viṣam ||
sū.45.148v athekṣuvargaḥ |
sū.45.148 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti ||
sū.45.149 te cānekavidhāḥ | tadyathā
sū.45.149ab pauṇḍrako bhīrukaś caiva vaṃśakaḥ śvetaporakaḥ |
sū.45.149cd kāntārastāpasekṣuś ca kāṣṭhekṣuḥ sūcipatrakaḥ ||
sū.45.150ab nepālo dīrghapatraś ca nīlaporo+ātha kośakṛt |
sū.45.150cd ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param ||
sū.45.151ab suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ |
sū.45.151cd avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā ||
sū.45.152ab ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ |
sū.45.152cd vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā ||
sū.45.153ab kāntāratāpasāvikṣū vaṃśakānugatau matau |
sū.45.153cd evaṃguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ ||
sū.45.154ab sūcīpatro nīlaporau naipālo dīrghapatrakaḥ |
sū.45.154cd vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ||
sū.45.155ab kośakāro guruḥ śīto raktapittakṣayāpahaḥ |
sū.45.155cd atīva madhuro mūle madhye madhura eva tu ||
sū.45.156ab agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ ||
sū.45.157ab avidāhī kaphakaro vātapittanivāraṇaḥ |
sū.45.157cd vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ ||
sū.45.158ab gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ |
sū.45.158cd pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut ||
sū.45.159 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca ||
sū.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo vṛṣyaś ca ||
sū.45.161ab pittaghno madhuraḥ śuddho vātaghno'sṛkprasādanaḥ |
sū.45.161cd sa purāṇo'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ ||
sū.45.162 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāś ca ||
sū.45.163ab yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā |
sū.45.163cd snehagauravaśaityāni saratvaṃ ca tathā tathā ||
sū.45.164ab yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ |
sū.45.164cd tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ ||
sū.45.165ab sārasthitā suvimalā niḥkṣārā ca yathā yathā |
sū.45.165cd tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ ||
sū.45.166 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca ||
sū.45.167 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti ||
sū.45.168ab yāvatyaḥ śarkarāḥ proktāḥ sarvā dahapraṇāśanāḥ |
sū.45.168cd raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ ||
sū.45.169ab rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt |
sū.45.169cd kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam ||
sū.45.170 atha madyavargaḥ |
sū.45.170ab sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam |
sū.45.170cd bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam ||
sū.45.171ab pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam |
sū.45.171cd vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam ||
sū.45.172ab mārdvīkamavidāhitvānmadhurānvayatastathā |
sū.45.172cd raktapitte'pi satataṃ budhairna pratiṣidhyate ||
sū.45.173ab madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu |
sū.45.173cd laghupāki saraṃ śoṣaviṣamajvaranāśanam ||
sū.45.174ab mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam |
sū.45.174cd tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu ||
sū.45.175ab kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam |
sū.45.175cd kāsārśograhaṇīdoṣamūtraghātānilāpahā ||
sū.45.176ab stanyaraktakṣayahitā surā bṛṃhaṇadīpanī |
sū.45.176cd kāsārśograhaṇīśvāsapratiśyāyavināśanī ||
sū.45.176ef śvetā mūtrakaphastanyaraktamāṃsakarī surā |
sū.45.177cd chardyarocakahṛtkukṣitodaśūlapramardanī ||
sū.45.178ab prasannā kaphavātārśovibandhānāhanāśanī |
sū.45.178cd pittalā'lpakaphā rūkṣā yavairvātaprakopaṇī ||
sū.45.179ab viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā |
sū.45.179cd rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā ||
sū.45.180ab tridoṣo bhedyavṛṣyaś ca kohalo vadanapriyaḥ |
sū.45.180cd grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt ||
sū.45.181ab hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt |
sū.45.181cd bakva(ā.kka)so hṛtasāratvādviṣṭambhī vātakopanaḥ ||
sū.45.182ab dīpanaḥ sṛṣṭaviṇmūtro viśado'lpamado guruḥ |
sū.45.182cd kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ ||
sū.45.183ab śārkaro madhuro rucyo dīpano bastiśodhanaḥ |
sū.45.183cd vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ ||
sū.45.184ab tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ |
sū.45.184cd śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ ||
sū.45.185ab karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ |
sū.45.185cd varṇakṛjjaraṇaḥ svaryo vibandhaghno'rśasāṃ hitaḥ ||
sū.45.186ab ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ |
sū.45.186cd kaṣāyamadhuraḥ sīdhuḥ pittaghno'sṛkprasādanaḥ ||
sū.45.187ab jāmbavo baddhanisyandastuvaro vātakopanaḥ |
sū.45.187cd tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ||
sū.45.188ab mukhapriyaḥ sthiramado vijñeyo'nilanāśanaḥ |
sū.45.188cd laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ ||
sū.45.189ab tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt |
sū.45.189cd tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt ||
sū.45.190ab kṛmimedonilaharo maireyo madhuro guruḥ |
sū.45.190cd balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ ||
sū.45.191ab śīghurmadhūkapuṣpottho vihāhyagnibalapradaḥ |
sū.45.191cd rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ ||
sū.45.192ab nirdiśedrasataścānyānkandamūlaphalāsavān |
sū.45.192cd navaṃ madyamabhiṣyandi guru vātādikopanam ||
sū.45.193ab aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca |
sū.45.193cd sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam ||
sū.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham |
sū.45.194cd ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ ||
sū.45.195ab bahudoṣaharaś caiva doṣāṇāṃ śamanaś ca saḥ |
sū.45.195cd dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ ||
sū.45.196ab śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ |
sū.45.196cd pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ ||
sū.45.197ab cikitsiteṣu vakṣyante'riṣṭā rogaharāḥ pṛthak |
sū.45.197cd ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet ||
sū.45.198ab buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak |
sū.45.198cd sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru ||
sū.45.199ab ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam |
sū.45.199cd alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat ||
sū.45.200ab tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet |
sū.45.200cd tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru ||
sū.45.201ab kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ |
sū.45.201cd pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca ||
sū.45.202ab ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat |
sū.45.202cd tathā paryuṣitaṃ cāpi vidyādanilakopanam ||
sū.45.203ab sarvadoṣairupetaṃ tu sarvadoṣaprakopaṇam |
sū.45.203cd cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit ||
sū.45.204ab rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham |
sū.45.204cd tasyānekaprakārasya madyasya rasavīryataḥ ||
sū.45.205ab saukṣmayādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā |
sū.45.205cd sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam ||
sū.45.206ab vikṣobhyendriyacetāṃsi vīryaṃ madayate'cirāt |
sū.45.206cd cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
sū.45.206ef acirādvātike dṛṣṭaḥ paittike śīghrameva tu ||
sū.45.207ab sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ |
sū.45.207cd gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ ||
sū.45.208ab rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam |
sū.45.208cd kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ ||
sū.45.209ab aśaucanidrāmātsaryāgamyāgamanalolatāḥ |
sū.45.209cd asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ ||
sū.45.210ab raktapittakaraṃ śuktaṃ chedi bhuktavipācanam |
sū.45.210cd vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu ||
sū.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca |
sū.45.211cd tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ ||
sū.45.212ab gauḍāni rasaśuktāni madhuśuktāni yāni ca |
sū.45.212cd yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca ||
sū.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut |
sū.45.213cd grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā ||
sū.45.214ab dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam |
sū.45.214cd sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu ||
sū.45.215ab taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt |
sū.45.215cd mukhavairasyadaurgandhyamalaśoṣaklamāpaham ||
sū.45.216ab dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca |
sū.45.216cd samudramāśritānāṃ ca janānāṃ sātmyamucyate ||
sū.45.217v atha mūtrāṇi |
sū.45.217 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||
sū.45.218 bhavataścātra |
sū.45.218ab tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu |
sū.45.218cd śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham ||
sū.45.219ab arśojaṭharagulmaghnaṃ śophārocakanāśanam |
sū.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam ||
sū.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam |
sū.45.220cd laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit ||
sū.45.221ab śūlagulmodarānāhavirekāsthāpanādiṣu |
sū.45.221cd mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet ||
sū.45.222ab durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu |
sū.45.222cd ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam ||
sū.45.223ab kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut |
sū.45.223cd kaṭutiktānvitaṃ chāgamīṣanmārutakopanam ||
sū.45.224ab kāsaplīhodaraśvāsaśoṣavarcograhe hitam |
sū.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam ||
sū.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut |
sū.45.225cd āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate ||
sū.45.226ab satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam |
sū.45.226cd tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet ||
sū.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut |
sū.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham ||
sū.45.228ab śophakuṣṭhodaronmādamārutakrimināśanam |
sū.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham ||
sū.45.229ab dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu |
sū.45.229cd kāladeśavibhāgajño nṛpaterdātumarhati ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma pañcatvāriṃśo'dhyāyaḥ ||

ṣaṭcatvāriṃśattamo'dhyāyaḥ |

sū.46.1 athāto'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.46.2 yathovāca bhagavān dhanvantariḥ ||
sū.46.3 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaś ca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak pṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāś ca sarvaprāṇino yasmāttasmādannapānavidhimupadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānamupadhārayasva ||
sū.46.4 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ ||
sū.46.5ab madhurā vīryataḥ śītā laghupākā balāvahāḥ |
sū.46.5cd pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ ||
sū.46.6ab teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ |
sū.46.6cd cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ ||
sū.46.7ab vraṇyo jvaraharaś caiva sarvadoṣaviṣāpahaḥ |
sū.46.7cd tasmādalpāntaraguṇāḥ kramaśaḥ śālayo'varāḥ ||
sū.46.8 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ ||
sū.46.9ab rase pāke ca madhurāḥ śamanā vātapittayoḥ |
sū.46.9cd śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ ||
sū.46.10ab ṣadṣtikaḥ pravarsteṣāṃ kaṣāyānuraso laghuḥ |
sū.46.10cd mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdvalavardhanaḥ ||
sū.46.11ab vipāke madhuro grāhī tulyo lohitaśālibhiḥ |
sū.46.11cd śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ ||
sū.46.12 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo vrīhayaḥ ||
sū.46.13ab kaṣāyamadhurāḥ pāke'madhurā vīryato'himāḥ |
sū.46.13cd alpābhiṣyandinastulyāḥ ṣaṣṭikaribaddhavarcasaḥ ||
sū.46.14ab kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ |
sū.46.14cd tasmādalpāntaraguṇāḥ kramaśo vrīhayo'pare ||
sū.46.15ab dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
sū.46.15cd kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
sū.46.16ab sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
sū.46.16cd kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ ||
sū.46.17ab kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ |
sū.46.17cd īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ ||
sū.46.18ab ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ |
sū.46.18cd adāhino doṣaharā balyā mūtravivardhanāḥ ||
sū.46.19ab śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ |
sū.46.19cd tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
sū.46.20ab vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ |
sū.46.20cd tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate ||
sū.46.21 atha kudhānyavargaḥ | koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||
sū.46.22ab uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
sū.46.22cd śleṣamaghnā baddhanisyandā vātapittaprakopaṇāḥ ||
sū.46.23ab kāṣayamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ |
sū.46.23cd kodravaś ca sanīvāraḥ śyāmākaś ca saśāntanuḥ ||
sū.46.24ab kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
sū.46.24cd yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ ||
sū.46.25ab madhūlī madhurā śītā snigdhā nandīmukhī tathā |
sū.46.25cd viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ ||
sū.46.26ab rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ |
sū.46.26cd baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
sū.46.27 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ ||
sū.46.28ab kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ |
sū.46.28cd baddhamūtrapurīṣāś ca pittaśleṣmaharāstathā ||
sū.46.29ab nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ |
sū.46.29cd pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ ||
sū.46.30ab vipāke madhurāḥ proktā masūrā baddhavarcasaḥ |
sū.46.30cd makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ ||
sū.46.31ab āḍhakī kaphapittaghnī nātivātaprakopaṇī |
sū.46.31cd vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ ||
sū.46.32ab kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ |
sū.46.32cd ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param ||
sū.46.33ab hareṇavaḥ satīnāś ca vijñeyā baddhavarcasaḥ |
sū.46.33cd ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ ||
sū.46.34ab māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro'nilaghnaḥ |
sū.46.34cd santarpaṇaḥ stnayakaro viśeṣādbalapradaḥ śukrakaphāvahaś ca ||
sū.46.35ab kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā |
sū.46.35cd svādurvipāke madhuro'lasāndraḥ santarpaṇaḥ stanyarucipradaś ca ||
sū.46.36ab māṣaiḥ samānaṃ phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva |
sū.46.36cd āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
sū.46.37ab uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ |
sū.46.37cd śukrāśmarīgulmaniṣūdanaś ca sāṃgrāhikaḥ pīnasakāsahārī ||
sū.46.38ab ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca |
sū.46.38cd kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
sū.46.39ab īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittarakarastathoṣṇaḥ |
sū.46.39cd tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ ||
sū.46.40ab dantyo'gnimedhājanano'lpamūtrastvacyo'tha keśyo'nilahā guruś ca |
sū.46.40cd tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathā'nye ||
sū.46.41ab yavaḥ kaṣāyo madhuro himaś ca kaṭurvipāke kaphapittahārī |
sū.46.41cd vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ ||
sū.46.42ab sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaś ca |
sū.46.42cd medomaruttṛḍ{ṃ.-}haraṇo'tirūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
sū.46.43ab ebhirguṇairhīnataraistu kiṃcidvidyādyavebhyo'tiyavānaśeṣaiḥ |
sū.46.43cd godhūma ukto madhuro guruś ca balyaḥ sthiraḥ śukrarucipradaś ca ||
sū.46.44ab snigdho'tiśīto'nilapittahantā sandhānakṛt śleṣmakaraḥ saraś ca |
sū.46.44cd rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī ||
sū.46.45ab kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaś ca |
sū.46.45cd sitāsitāḥ pītakaraktavarṇā bhavanti ye'nekavidhāstu śimbāḥ ||
sū.46.46ab yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayoś ca |
sū.46.46cd sahādvayaṃ mūlakajāś ca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ ||
sū.46.47ab jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāś ca |
sū.46.47cd vidāhavantaś ca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāś ca ||
sū.46.48ab rucipradāś caiva sudurjarāś ca sarve smṛtā vaidalikāstu śimbāḥ |
sū.46.48cd kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbaḥ ||
sū.46.49ab uṣṇā'tasī svādurasā'nilaghnī pittolbaṇā syāt kaṭukā vipāke |
sū.46.49cd pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī |
sū.46.49ef tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnastathāguṇaścāsitasarṣapo'pi ||
sū.46.50ab anārtavaṃ vyādhihatamaparyāgatameva ca |
sū.46.50cd abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam ||
sū.46.51ab navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam |
sū.46.51cd vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam ||
sū.46.52ab śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ |
sū.46.52cd kālapramāṇasaṃskāramātrāḥ saṃparikīrtitāḥ ||
sū.46.53 athordhvaṃ māṃsavargānupadekṣyāmaḥ ||
sū.46.53cd tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ | eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ | te punardvividhājāṅgalā ānūpāśceti | tatra jāṅgalavargo'ṣṭavidhaḥ | tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti | teṣaṃ jaṅghālaviṣkirau pradhānatamau ||
sū.46.54 tāveṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāś ca ||
sū.46.55ab kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā |
sū.46.55cd saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ ||
sū.46.56ab madhuro madhuraḥ pāke doṣaghno'naladīpanaḥ |
sū.46.56cd śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ ||
sū.46.57ab eṇaḥ kṛṣṇastayorjñeyo hariṇastāmra ucyate |
sū.46.57cd yo na kṛṣṇo na tāmraś ca kuraṅgaḥ so'bhidhīyate ||
sū.46.58ab śītā'sṛkpittaśamanī vijñeyā mṛgamātṛkā |
sū.46.58cd sannipātakṣayaśvāsakāsahikkārucipraṇut ||
sū.46.59 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā viṣkirāḥ ||
sū.46.60ab laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ |
sū.46.60cd saṃgrāhī dīpanaś caiva kaṣāyamadhuro laghuḥ |
sū.46.60ef lāvaḥ kaṭuvipākaś ca sannipāte ca pūjitaḥ ||
sū.46.61ab īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ |
sū.46.61cd tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ ||
sū.46.62ab raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ |
sū.46.62cd kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
sū.46.63ab hikkāśvāsānilaharo viśeṣādgauratittiriḥ |
sū.46.63cd vātapittaharā vṛṣyā medhāgnibalavardhanāḥ ||
sū.46.64ab laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ |
sū.46.64cd kaṣāyaḥ svādulavaṇastvacyaḥ keśyo'rucau hitaḥ ||
sū.46.65ab mayūraḥ svaramedhāgnidṛkśrotrendiryadārḍhyakṛt |
sū.46.65cd snigdhoṣṇo'nilahā vṛṣyaḥ svedasvarabalāvahaḥ ||
sū.46.66ab bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ |
sū.46.66cd vātarogakṣayavamīviṣamajvaranāśanaḥ ||
sū.46.67 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ ||
sū.46.68ab kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ |
sū.46.68cd pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ ||
sū.46.69ab sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ |
sū.46.69cd kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
sū.46.70ab raktapittapraśamanaḥ kaṣāyaviśado'pi ca |
sū.46.70cd vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ ||
sū.46.71ab kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ |
sū.46.71cd raktapittaharo veśmakuliṅgastvatiśukralaḥ ||
sū.46.72 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ ||
sū.46.73ab madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
sū.46.73cd uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām ||
sū.46.74 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ ||
sū.46.75ab ete siṃhādibhiḥ sarve samānā vāyasādayaḥ |
sū.46.75cd rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ ||
sū.46.76 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ||
sū.46.77ab madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ |
sū.46.77cd sṛṣṭamūtrapurīṣāś ca kāsārśaḥśvāsanāśanāḥ ||
sū.46.78 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo vileśayāḥ ||
sū.46.79ab varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ |
sū.46.79cd vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
sū.46.80ab kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ |
sū.46.80cd nātiśītalavīryatvādvātasādhāraṇo mataḥ ||
sū.46.81ab godhā vipāke madhurā kaṣāyakaṭukā smṛtā |
sū.46.81cd vātapittapraśamanī bṛṃhaṇī balavardhanī ||
sū.46.82ab śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ |
sū.46.82cd priyako mārute pathyo'jagarastvarśasāṃ hitaḥ ||
sū.46.83ab durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ |
sū.46.83cd cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ ||
sū.46.84ab darvīkarā dīpakāś ca teṣūktāḥ kaṭupākinaḥ |
sū.46.84cd madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ ||
sū.46.85 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
sū.46.86ab grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ |
sū.46.86cd madhurā rasapākābhyāṃ dīpanā balavardhanāḥ ||
sū.46.87ab nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ |
sū.46.87cd chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ ||
sū.46.88ab bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru |
sū.46.88cd medaḥpucchodbhavaṃ vṛṣyamaurabhrasadṛśaṃ guṇaiḥ ||
sū.46.89ab śvāsakāsapratiśyāyaviṣamajvaranāśanam |
sū.46.89cd śramātyagnihitaṃ gavyaṃ pavitramanilāpaham ||
sū.46.90ab aurabhravatsalavaṇaṃ māṃsamekaśaphodbhavam |
sū.46.90cd alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ ||
sū.46.91ab dūre janāntanilayā dūre pānīyagocarāḥ |
sū.46.91cd ye mṛgāś ca vihaṅgāś ca te'lpābhiṣyandino matāḥ ||
sū.46.92ab atīvāsannanilayāḥ samīpodakagocarāḥ |
sū.46.92cd ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinastu te ||
sū.46.93 ānūpavargastu pañcavidhaḥ | tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāśceti ||
sū.46.94 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ ||
sū.46.95ab vātapittaharā vṛṣyā madhurā rasapākayoḥ |
sū.46.95cd śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ ||
sū.46.96ab virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
sū.46.96cd svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ ||
sū.46.97ab gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit |
sū.46.97cd vipāke madhuraṃ cāpi vayavāyasya tu vardhanam ||
sū.46.98ab snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ |
sū.46.98cd nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt ||
sū.46.99ab rurormāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam |
sū.46.99cd vātapittopaśamanaṃ guru śukravivardhanam ||
sū.46.100ab tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit |
sū.46.100cd vipāke madhuraṃ cāpi vātapittapraṇāśanam ||
sū.46.101ab sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam |
sū.46.101cd vātapittopaśamanaṃ guru śukravivardhanam ||
sū.46.102ab svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru |
sū.46.102cd śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam ||
sū.46.103ab kaphaghnam khaṅgipiśitaṃ kaṣāyamanilāpaham |
sū.46.103cd pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam ||
sū.46.104ab gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham |
sū.46.104cd vipāke madhuraṃ cāpi raktapittavināśanam ||
sū.46.105 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
sū.46.106ab raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ |
sū.46.106cd sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
sū.46.107ab gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ |
sū.46.107cd bṛṃhaṇaḥ śukralasteṣāṃ haṃso vātavikāranut ||
sū.46.108 śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ ||
sū.46.109 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ ||
sū.46.110ab śaṅkakūrmādayaḥ svādurasapākā marunnudaḥ |
sū.46.110cd śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ ||
sū.46.111ab kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo'nilāpahaḥ |
sū.46.111cd śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro'nilapittahā ||
sū.46.112 matsyāstu dvividhā nādeyāḥ sāmudrāś ca ||
sū.46.113 tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ ||
sū.46.114ab nādeyā madhurā matsyā guravo mārutāpahāḥ |
sū.46.114cd raktrapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ ||
sū.46.115ab kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ |
sū.46.115cd rohito mārutaharo nātyarthaṃ pittakopanaḥ ||
sū.46.116ab pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ |
sū.46.116cd dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau |
sū.46.116ef muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā ||
sū.46.117ab sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
sū.46.117cd mahāhradeṣu balinaḥ svalpe'mbhasyabalāḥ smṛtāḥ ||
sū.46.118ab timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ ||
sū.46.119ab sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
sū.46.119cd uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ ||
sū.46.120ab balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
sū.46.120cd samudrajebhyo nādeyā bṛṃhaṇatvādguṇottarāḥ ||
sū.46.121ab teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ |
sū.46.121cd snigdhatvāt svādupākatvāttayorvāpyā guṇādhikāḥ ||
sū.46.122ab nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ |
sū.46.122cd sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu ||
sū.46.123ab adūragocarā yasmāttasmādutsodapānajāḥ |
sū.46.123cd kiṃcinmuktvā śirodeśamatyarthaṃ guruvastu te ||
sū.46.124ab adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ |
sū.46.124cd urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam ||
sū.46.125ab ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ ||
sū.46.126 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānāmasātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmādvigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvāddoṣakarāṇi bhavanti ebhyo'nyeṣāmupādeyaṃ māṃsam iti ||
sū.46.127ab arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam |
sū.46.127cd viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet ||
sū.46.128ab kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam |
sū.46.128cd klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam ||
sū.46.129 striyaścatuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||
sū.46.130 sthānādikṛtaṃ māṃsasya gurulāghavamupadekṣyāmaḥ | tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi ||
sū.46.131ab śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ |
sū.46.131cd gurupūrvaṃ vijānīyāddhātavastu yathottaram ||
sū.46.132ab sarvasya prāṇino dehe madhyo gururudāhṛtaḥ |
sū.46.132cd pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām ||
sū.46.133ab urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam |
sū.46.133cd pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām ||
sū.46.134ab atīva rūkṣaṃ ṃāṃsaṃ tu vihaṅgānāṃ phalāśinām |
sū.46.134cd bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām ||
sū.46.135ab matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām |
sū.46.135cd jalajānūpajā grāmyā kravyādaikaśaphāstathā ||
sū.46.136ab prasahā bilavāsāś ca ye ca jaṅghālasaṃjñitāḥ |
sū.46.136cd pratudā viṣkirāś caiva laghavaḥ syuryathottaram |
sū.46.136ef alpābhiṣyandinaś caiva yathāpūrvamato'nyathā ||
sū.46.137 pramāṇādhikāstu svajātau cālpasārā guravaś ca | sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti ||
sū.46.138 bhavati cātra |
sū.46.138ab caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ |
sū.46.138cd liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate ||
iti māṃsavargaḥ | ata ūrdhvaṃ phalānyupadekṣyāmaḥ |
sū.46.139 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni ||
sū.46.140ab amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ |
sū.46.140cd pittalānyanilaghnāni kaphotkleśakarāṇi ca ||
sū.46.141ab kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam |
sū.46.141cd dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam ||
sū.46.142ab dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca |
sū.46.142cd tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham ||
sū.46.143ab amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram |
sū.46.143cd cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam ||
sū.46.144ab hanti vātaṃ tadamlatvādpittaṃ mādhuryaśaityataḥ |
sū.46.144cd kaphaṃ rūkṣakaṣāyatvāt phalebhyo'bhyadhikaṃ ca tat ||
sū.46.145ab karkandhukolabadaramāmaṃ pittakaphāvaham |
sū.46.145cd pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram ||
sū.46.146ab purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu |
sū.46.146cd sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit ||
sū.46.147ab kaṣāyaṃ svādu saṃgrāhi śītaṃ śiñcitikāphalam |
sū.46.147cd āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhi vātalam ||
sū.46.148ab kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru |
sū.46.148cd śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam ||
sū.46.149ab laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam |
sū.46.149cd tvak tiktā durjarā tasya vātakrimikaphāpahā ||
sū.46.150ab svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit |
sū.46.150cd medhyaṃ śūlānilacchardikaphārocakanāśanam ||
sū.46.151ab dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram |
sū.46.151cd śūlājīrṇavibandheṣu mande'gnau kaphamārute ||
sū.46.152ab arucau ca viśeṣeṇa rasastasyopadiśyate |
sū.46.152cd pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram ||
sū.46.153ab hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam |
sū.46.153cd kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru ||
sū.46.154ab pittāvirodhi saṃpakvamāmraṃ śukravivardhanam |
sū.46.154cd bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati ||
sū.46.155ab āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam |
sū.46.155cd tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam ||
sū.46.156ab amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam |
sū.46.156cd vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam ||
sū.46.157ab hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam |
sū.46.157cd pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam ||
sū.46.158ab pārāvataṃ samadhuraṃ rucyamatyagnivātanut |
sū.46.158cd garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā ||
sū.46.159ab vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt |
sū.46.159cd grāhyuṣṇaṃ dīpanaṃ rucyaṃ saṃpakvaṃ kaphavātanut ||
sū.46.160ab tasmādalpāntaraguṇaṃ kośāmraphalamucyate |
sū.46.160cd amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam ||
sū.46.161ab amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam |
sū.46.161cd vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru ||
sū.46.162ab tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam |
sū.46.162cd vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt |
sū.46.162ef airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||
sū.46.163 kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni ||
sū.46.164ab phalānyetāni śītāni kaphapittaharāṇi ca |
sū.46.164cd saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca ||
sū.46.165ab kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam |
sū.46.165cd kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam ||
sū.46.166ab atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit |
sū.46.166cd snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru ||
sū.46.167ab kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit |
sū.46.167cd amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam ||
sū.46.168ab āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam |
sū.46.168cd vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit ||
sū.46.169ab madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam |
sū.46.169cd sthirīkaraṃ ca dantānāṃ viśadaṃ phalamucyate ||
sū.46.170ab sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit |
sū.46.170cd tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca ||
sū.46.171ab viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru |
sū.46.171cd atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu ||
sū.46.172ab vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam |
sū.46.172cd tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam ||
sū.46.173ab vipāke madhuraṃ śītaṃ raktapittaprasādanam |
sū.46.173cd pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru ||
sū.46.174ab kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam |
sū.46.174cd kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam ||
sū.46.175ab vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru |
sū.46.175cd vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam ||
sū.46.176ab bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit |
sū.46.176cd tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham ||
sū.46.177 tālanārikelapanasamaucaprabhṛtīni ||
sū.46.178ab svādupākarasānyāhurvātapittaharāṇi ca |
sū.46.178cd balapradāni snigdhāni bṛṃhaṇāni himāni ca ||
sū.46.179ab phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit |
sū.46.179cd tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit ||
sū.46.180ab nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam |
sū.46.180cd balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam ||
sū.46.181ab panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru |
sū.46.181cd maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam |
sū.46.181ef raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru ||
sū.46.182 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni ||
sū.46.183ab raktapittaharāṇyāhurgurūṇi madhurāṇi ca |
sū.46.183cd teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā ||
sū.46.184ab raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā |
sū.46.184cd hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam ||
sū.46.185ab keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate |
sū.46.185cd kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru ||
sū.46.186ab rase pāke ca mudhuraṃ svārjūraṃ raktapittajit |
sū.46.186cd bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru |
sū.46.186ef vātapittopaśamanaṃ phalaṃ tasyopadiśyate ||
sū.46.187 vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni ||
sū.46.188ab pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
sū.46.188cd bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca ||
sū.46.189ab kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam |
sū.46.189cd hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate ||
sū.46.190ab vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam |
sū.46.190cd viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam ||
sū.46.191ab vipāke madhuraṃ cāpi raktapittaprasādanam | (?
sū.46.191cd airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||)
sū.46.192ab śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru |
sū.46.192cd snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam ||
sū.46.193ab śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam |
sū.46.193cd guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam ||
sū.46.194ab karīrākṣikapīlūni tṛṇaśūnyaphalāni ca |
sū.46.194cd svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
sū.46.195ab tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca |
sū.46.195cd tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit ||
sū.46.196ab āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca |
sū.46.196cd uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam |
sū.46.196ef kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca || (?
sū.46.197ab aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam |)
sū.46.197cd karañjakiṃśukāriṣṭaphalaṃ jantupramehanut ||
sū.46.198ab rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
sū.46.198cd tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam ||
sū.46.199ab vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut |
sū.46.199cd kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam ||
sū.46.200ab bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam |
sū.46.200cd cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit ||
sū.46.201ab kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham |
sū.46.201cd kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram ||
sū.46.202ab jātīkośo'tha karpūraṃ jātīkaṭukayoḥ phalam |
sū.46.202cd kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham ||
sū.46.203ab laghu tṛṣnāpahaṃ vaktrakledadaurgandhyanāśanam |
sū.46.203cd satiktaḥ surabhiḥ śītaḥ karpūro laghu lekhanaḥ ||
sū.46.204ab tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ |
sū.46.204cd latākastūrikā tadvacchītā bastiviśodhanī ||
sū.46.205ab priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ |
sū.46.205cd baibhītako madakaraḥ kaphamārutanāśanaḥ ||
sū.46.206ab kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ |
sū.46.206cd tṛṣṇācchardyanilaghnaś ca tadvadāmalakasya ca ||
sū.46.207ab bījapūrakaśamyākamajjā kośāmrasaṃbhavaḥ |
sū.46.207cd svādupāko'gnibalakṛt snigdhaḥ pittānilāpahaḥ ||
sū.46.208ab yasya yasya phalasyeha vīryaṃ bhavati yādṛśam |
sū.46.208cd tasya tasyaiva vīryeṇa majjānamapi nirdiśet ||
sū.46.209ab phaleṣu paripakvaṃ yadguṇavattadudāhṛtam |
sū.46.209cd bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram |
sū.46.209ef grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam ||
sū.46.210ab vyādhitaṃ kṛmijuṣṭaṃ ca pākātītamakālajam |
sū.46.210cd varjanīyaṃ phalaṃ sarvamaparyāgatameva ca ||
iti phalavargaḥ ||
sū.46.211 śākānyata ūrdhvaṃ vakṣyāmaḥ | tatra puṣpaphalālābukālindakaprabhṛtīni ||
sū.46.212ab pittaghnānyanilaṃ kuryustathā mandakaphāni ca |
sū.46.212cd sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
sū.46.213ab pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham |
sū.46.213cd śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam ||
sū.46.214ab sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām |
sū.46.214cd dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt ||
sū.46.215ab alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā |
sū.46.215cd tiktālāburahṛdyā tu vāminī vātapittajit ||
sū.46.216 trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni ||
sū.46.217ab svādutitkarasānyāhuḥ kaphavātakarāṇi ca |
sū.46.217cd sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca ||
sū.46.218ab bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam |
sū.46.218cd tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham ||
sū.46.219ab ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt |
sū.46.219cd sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam ||
sū.46.220ab sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham |
sū.46.220cd bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghu ||
sū.46.221 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni ||
sū.46.222ab kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca |
sū.46.222cd kṛtānneṣūpayujyante saṃskārārthamanekadhā ||
sū.46.223ab teṣāṃ gurvī svāduśītā pippalayārdrā kaphāvahā |
sū.46.223cd śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī ||
sū.46.224ab svādupākyārdramaricaṃ guru śleṣmapraseki ca |
sū.46.224cd kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit ||
sū.46.225ab nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam |
sū.46.225cd guṇavanmaricebhyaś ca cakṣuṣyaṃ ca viśeṣataḥ ||
sū.46.226ab nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu |
sū.46.226cd vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam ||
sū.46.227ab kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut |
sū.46.227cd kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam ||
sū.46.228ab laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit |
sū.46.228cd kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut ||
sū.46.229ab tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam |
sū.46.229cd kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam ||
sū.46.230ab kāravī karavī tadvadvijñeyā sopakuñcikā |
sū.46.230cd bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā ||
sū.46.231ab ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām |
sū.46.231cd sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī ||
sū.46.232ab doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī |
sū.46.232cd jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ ||
sū.46.233ab surabhirdīpano rucyo mukhavaiśadyakārakaḥ |
sū.46.233cd kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
sū.46.234ab pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
sū.46.234cd tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ ||
sū.46.235ab kaphaghnā laghavo rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ |
sū.46.235cd kaṭupākarasāś caiva surasārjakabhūstṛṇāḥ ||
sū.46.236ab madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
sū.46.236cd viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ ||
sū.46.237ab kaṭuḥ sakṣāramadhuraḥ śigrustikto'tha picchilaḥ |
sū.46.237cd madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
sū.46.238ab vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇameva ca |
sū.46.238cd tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca ||
sū.46.239ab citrakastilaparṇī ca kaphaśophahare laghū |
sū.46.239cd varṣābhūḥ kaphavātaghnī hitā śophodarārśasām ||
sū.46.240ab kaṭutiktarasā hṛdyā rocanī vahnidīpanī |
sū.46.240cd sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
sū.46.241ab mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt |
sū.46.241cd tadeva snehasiddhaṃ tu pittanut kaphavātajit ||
sū.46.242ab tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu |
sū.46.242cd viṣṭambhi vātalaṃ śākaṃ śuṣkamanyatra mūlakāt ||
sū.46.243ab puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ |
sū.46.243cd teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca ||
sū.46.244ab snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svādurasaś ca balyaḥ |
sū.46.244cd vṛṣyaś ca medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ ||
sū.46.245ab hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
sū.46.245cd durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃś ca hanti ||
sū.46.246ab nātyuṣṇavīryo'nilahā kaṭuś ca tīkṣṇo gururnātikaphāvahaś ca |
sū.46.246cd balāvahaḥ pittakaro'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu ||
sū.46.247ab snigdho ruciṣyaḥ sthiradhātukartā balyo'tha medhākaphapuṣṭidaś ca |
sū.46.247cd svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ ||
sū.46.248ab kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru |
sū.46.248cd kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat ||
sū.46.249 cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni ||
sū.46.250ab kaṣāyasvādutiktāni raktapittaharāṇi ca |
sū.46.250cd kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca ||
sū.46.251ab laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ |
sū.46.251cd kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā ||
sū.46.252ab cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā |
sū.46.252cd vṛkṣādanī vātaharā phañjī tvalpabalā matā ||
sū.46.253ab kṣīravṛkṣotpalādīanāṃ kaṣāyāḥ pallavāḥ smṛtāḥ |
sū.46.253cd śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām ||
sū.46.254 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni ||
sū.46.255ab uṣṇāni svādutiktāni vātapraśamanāni ca |
sū.46.255cd teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam ||
sū.46.256ab taṇḍulīyakopodikā'śvabalācillīpālaṅkyāvāstūkaprabhṛtīni ||
sū.46.257ab sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
sū.46.257cd mandavātakaphānyāhū raktapittaharāṇi ca ||
sū.46.258ab madhuro rasapākābhyāṃ raktapittamadāpahaḥ |
sū.46.258cd teṣāṃ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ ||
sū.46.259ab svādupākarasā vṛṣyā vātapittamadāpahā |
sū.46.259cd upodikā sarā snigdhā balyā śleṣmakarī himā ||
sū.46.260ab kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ |
sū.46.260cd sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ ||
sū.46.261ab cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat |
sū.46.261cd vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā |
sū.46.261ef śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam ||
sū.46.262 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni ||
sū.46.263ab raktapittaharāṇyāhurhṛdyāni sulaghūni ca |
sū.46.263cd kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
sū.46.264ab kaṣāyā tu hitā pitte svādupākarasā himā |
sū.46.264cd laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā ||
sū.46.265ab avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ |
sū.46.265cd avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ ||
sū.46.266ab īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam |
sū.46.266cd nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham ||
sū.46.267ab kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca |
sū.46.267cd phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
sū.46.268ab kaphapittaharaṃ vraṇyamuṣṇaṃ tiktamavātalam |
sū.46.268cd paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam ||
sū.46.269ab kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu |
sū.46.269cd vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam |
sū.46.269ef tadvat karkoṭakaṃ vidyāt kāravellakameva ca ||
sū.46.270ab aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ |
sū.46.270cd kirātatiktasahitāstiktāḥ pittakaphāpahāḥ ||
sū.46.271ab kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ |
sū.46.271cd rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam ||
sū.46.272ab dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu |
sū.46.272cd kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu ||
sū.46.273ab vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat |
sū.46.273cd grahaṇyarśovikāraghnī sāmlā vātakaphe hitā |
sū.46.273ef uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī ||
sū.46.274 loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ ||
sū.46.275ab svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ |
sū.46.275cd lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
sū.46.276ab svādutiktā kuntalikā kaṣāyā sakuraṇṭikā |
sū.46.276cd saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā |
sū.46.276ef rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham ||
sū.46.277ab svādupākarasaṃ śākaṃ durjaraṃ harimanthajam |
sū.46.277cd bhedanaṃ madhuraṃ rūkṣaṃ kālāyamativātalam ||
sū.46.278ab sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
sū.46.278cd śophaghnamuṣṇavīryaṃ ca patraṃ pūtikarañjajam ||
sū.46.279ab tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam |
sū.46.279cd sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham ||
sū.46.280ab sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam |
sū.46.280cd vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam ||
sū.46.281v atha puṣpavargaḥ |
sū.46.281 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca ||
sū.46.282 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate ||
sū.46.283 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca ||
sū.46.284ab raktavṛkṣasya nimbasya muṣkakārkāsanasya ca |
sū.46.284cd kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca ||
sū.46.285ab satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham |
sū.46.285cd madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam |
sū.46.285ef tasmādalpāntaraguṇe vidyāt kuvalayotpale ||
sū.46.286ab sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam |
sū.46.286cd mālatīmallike tikte saurabhyāt pittanāśane ||
sū.46.287ab sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca |
sū.46.287cd śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam ||
sū.46.288ab campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam |
sū.46.288cd kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam ||
sū.46.289ab yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā |
sū.46.289cd madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca ||
sū.46.290 kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca ||
sū.46.291ab kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam |
sū.46.291cd visyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat ||
sū.46.292ab veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ |
sū.46.292cd vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
sū.46.293 udbhidāni palālekṣukarīṣaveṇukṣitijāni | tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ ||
sū.46.294 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni ||
sū.46.295ab viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ |
sū.46.295cd siṇḍākī vātalā sārdrā ruciṣyā'naladīpanī ||
sū.46.296ab viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram |
sū.46.296cd sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam |
sū.46.296ef puṣpaṃ patraṃ phalaṃ nālaṃ kandāś ca guravaḥ kramāt ||
sū.46.297ab karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam |
sū.46.297cd varjayet patraśākaṃ tadyadakālavirohi ca ||
sū.46.298 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni ||
sū.46.299ab raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
sū.46.299cd gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
sū.46.300ab madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo'timūtralaḥ |
sū.46.300cd vidārīkando balyastu pittavātaharaś ca saḥ ||
sū.46.301ab vātapittaharī vṛṣyā svādutiktā śatāvarī |
sū.46.301cd mahatī caiva hṛdyā ca medhāgnibalavardhinī ||
sū.46.302ab grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī |
sū.46.302cd kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ ||
sū.46.303ab avidāhi bisaṃ proktaṃ raktapittaprasādanam |
sū.46.303cd viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham ||
sū.46.304ab gurū viṣṭambhiśītau ca śṛṅgāṭkakaśerukau |
sū.46.304cd piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam ||
sū.46.305ab surendrakandaḥ śleṣmaghno vipāke kaṭu pittakṛt |
sū.46.305cd veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ ||
sū.46.306 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāś ca ||
sū.46.307ab mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam |
sū.46.307cd sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā ||
sū.46.308ab kumudotpalapadmānāṃ kandā mārutakopanāḥ |
sū.46.308cd kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ ||
sū.46.309ab varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ |
sū.46.309cd mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ ||
sū.46.310 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ ||
sū.46.311ab svādupākarasānāhū raktapittaharāṃstathā |
sū.46.311cd śukralānanilaghnāṃś ca kaphavṛddhikarānapi ||
sū.46.312ab bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam |
sū.46.312cd kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati ||
sū.46.313 (ā.atha lavaṇāni) saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
sū.46.314ab cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam |
sū.46.314cd snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnamuttamam ||
sū.46.315ab sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca |
sū.46.315cd bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam ||
sū.46.316ab sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam |
sū.46.316cd rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam ||
sū.46.317ab laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu |
sū.46.317cd gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam ||
sū.46.318ab romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca |
sū.46.318cd vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam ||
sū.46.319ab laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam |
sū.46.319cd satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam ||
sū.46.320ab kaphavātakrimiharaṃ lekhanaṃ pittakopanam |
sū.46.320cd dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam ||
sū.46.321ab ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam |
sū.46.321cd lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate ||
sū.46.322ab yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ |
sū.46.322cd gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ |
sū.46.322ef kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ ||
sū.46.323ab jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau |
sū.46.323cd śukraśleṣmavibandhārśogulmaplīhavināśanau ||
sū.46.324ab uṣṇo'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ |
sū.46.324cd medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ ||
sū.46.325ab virūkṣaṇo'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
sū.46.325cd agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ||
sū.46.326ab suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam |
sū.46.326cd doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam ||
sū.46.327ab rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut |
sū.46.327cd tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram ||
sū.46.328ab satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit |
sū.46.328cd vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham ||
sū.46.329ab kaṭu krimighnaṃ lavaṇaṃ trapusīsaṃ vilekhanam |
sū.46.329cd muktāvidrumavajrendravaidūrayasphaṭikādayaḥ ||
sū.46.330ab cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ |
sū.46.330cd pavitrā dhāraṇīyāś ca pāpmālakṣmīmalāpahāḥ ||
sū.46.331ab dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt |
sū.46.331cd āsvādato bhūtaguṇaiś ca matvā tadādiśeddṛvyamanalpabuddhiḥ ||
sū.46.332ab ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ |
sū.46.332cd mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
sū.46.333ab lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ |
sū.46.333cd mayūravarmikūrmāś ca śreṣṭhā māṃsagaṇeṣviha ||
sū.46.334ab dāḍhimāmalakaṃ drākṣā kharjūraṃ saparūṣakam |
sū.46.334cd rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ||
sū.46.335ab satīno vāstukaścuccūcillīmūlakapotikāḥ |
sū.46.335cd maṇḍūkaparṇī jīvantī śākavarge praśasyate ||
sū.46.336ab gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca |
sū.46.336cd dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau ||
sū.46.337ab titke paṭolavārtāke madhure ghṛtamucyate |
sū.46.337cd kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam ||
sū.46.338ab śarkarekṣuvikāreṣu pāne madhvāsavau tathā |
sū.46.338cd parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame ||
sū.46.339ab aparyuṣitamannaṃ tu saṃskṛtaṃ mātrayā śubham |
sū.46.339cd phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam ||
sū.46.340ab ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram ||
sū.46.341ab lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ |
sū.46.341cd vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ ||
sū.46.342ab svedāgnijananī laghvī dīpanī bastiśodhanī |
sū.46.342cd kṣuttṛṭśramaglāniharī peyā vātānulomanī ||
sū.46.343ab vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī |
sū.46.343cd pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā ||
sū.46.344ab hṛdyā santarpaṇī vṛṣyā bṛṃhaṇī balavardhanī |
sū.46.344cd śākamāṃsaphalairyuktā vilepyamlā ca durjarā ||
sū.46.345ab sikthairvirahito maṇḍaḥ peyā sikthasamanvitā |
sū.46.345cd vilepī bahusikthā syādyavāgūrviraladravā ||
sū.46.346ab viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ |
sū.46.346cd kaphapittakarī balyā kṛśarā'nilanāśanī ||
sū.46.347ab dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ |
sū.46.347cd svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ ||
sū.46.348ab adhauto'prasruto'svinnaḥ śītaścāpyodano guruḥ |
sū.46.348cd laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ ||
sū.46.349ab snehairmāṃsaiḥ phalaiḥ kandairvaidalāmlaiś ca saṃyutāḥ |
sū.46.349cd guruvo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ ||
sū.46.350ab susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ |
sū.46.350cd svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam ||
sū.46.351ab asvinnaṃ sneharahitamapīḍitamato'nyathā |
sū.46.351cd māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam ||
sū.46.352ab snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
sū.46.352cd siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru ||
sū.46.353ab tadeva gorasādānaṃ surabhidravyasaṃskṛtam |
sū.46.353cd vidyātpittakaphodreki balamāṃsāgnivardhanam ||
sū.46.354ab pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru |
sū.46.354cd rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam ||
sū.46.355ab tadevolluptapiṣṭatvādulluptam iti pācakāḥ |
sū.46.355cd pariśuṣkaguṇairyuktaṃ vahnau pakvamato laghu ||
sū.46.356ab tadeva śūlikāprotamaṅgāraparipācitam |
sū.46.356cd jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ ||
sū.46.357ab ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam |
sū.46.357cd pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam ||
sū.46.358ab māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru |
sū.46.358cd laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam ||
sū.46.359ab anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam |
sū.46.359cd prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
sū.46.360ab vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
sū.46.360cd smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām ||
sū.46.361ab bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām |
sū.46.361cd āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ ||
sū.46.362ab sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
sū.46.362cd prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām ||
sū.46.363ab kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ |
sū.46.363cd yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham ||
sū.46.364ab viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham |
sū.46.364cd dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ ||
sū.46.365ab māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam |
sū.46.365cd pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam ||
sū.46.366ab aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ |
sū.46.366cd vesavāro guruḥ snigdho balyo vātarujāpahaḥ ||
sū.46.367ab kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇināmapi |
sū.46.367cd jñeyaḥ pathyatamaś caiva mudgayūṣaḥ kṛtākṛtaḥ ||
sū.46.368ab sa tu dāḍimamṛdvīkāyuktaḥ syādrāgakhāḍavaḥ |
sū.46.368cd riciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt ||
sū.46.369ab masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ |
sū.46.369cd kaphapittāvirodhī syādvātavyādau ca śasyate ||
sū.46.370ab mṛdvīkādāḍimairyuktaḥ sa cāpyukto'nilārdite |
sū.46.370cd rocano dīpano hṛdyo laghupākyupadiśyate ||
sū.46.371ab paṭolanimbayūṣau tu kaphamedoviśoṣiṇau |
sū.46.371cd pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau ||
sū.46.372ab śvāsakāsapratiśyāyaprasekārocakajvarān |
sū.46.372cd hanti mūlakayūṣastu kaphamedogalāmayān |
sū.46.372ef kulatthayūṣo'nilahā śvāsapīnasanāśanaḥ ||
sū.46.373ab tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ |
sū.46.373cd dāḍimāmalakairyūṣo hṛdyaḥ saṃśamano laghuḥ ||
sū.46.374ab prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit |
sū.46.374cd mudgāmalakayūṣastu grāhī pittakaphe hitaḥ ||
sū.46.375ab yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo'nilāpahaḥ |
sū.46.375cd sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ ||
sū.46.376ab khaḍakāmbalikau hṛdyau tathā vātakaphe hitau |
sū.46.376cd balyaḥ kaphānilau hanti dāḍimāmlo'gnidīpanaḥ ||
sū.46.377ab dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ |
sū.46.377cd takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
sū.46.378ab khaḍāḥ khaḍayavāgvaś ca ṣā(ā.khā)ḍavāḥ pānakāni ca |
sū.46.378cd evamādīni cānyāni kriyante vaidyavākyataḥ ||
sū.46.379ab asnehalavaṇaṃ sarvamakṛtaṃ kaṭukairvinā |
sū.46.379cd vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam ||
sū.46.380ab atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat |
sū.46.380cd yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam ||
sū.46.381ab dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ |
sū.46.381cd tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam ||
sū.46.382ab siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca |
sū.46.382cd tadvacca vaṭakānyāhurvidāhīni gurūṇi ca ||
sū.46.383ab laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ |
sū.46.383cd tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ ||
sū.46.384ab rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī |
sū.46.384cd snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham ||
sū.46.385ab saktavaḥ sarpiṣā'bhyaktāḥ śītavāripariplutāḥ |
sū.46.385cd nātidravā nātisāndrā mantha ityupadiśyate ||
sū.46.386ab manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ |
sū.46.386cd sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ ||
sū.46.387ab śarkarekṣurasadrākṣāyuktaḥ pittavikāranut |
sū.46.387cd drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ ||
sū.46.388ab vargatrayeṇopahito maladoṣānulomanaḥ |
sū.46.388cd gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam ||
sū.46.389ab tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ |
sū.46.389cd sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam ||
sū.46.390ab mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham |
sū.46.390cd parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam ||
sū.46.391ab dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ |
sū.46.391cd pānakānāṃ yathāyogaṃ gurulāghavamādiśet ||
iti kṛtānnavargaḥ |
sū.46.392cd vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ ||
sū.46.393ab bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ |
sū.46.393cd adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
sū.46.394ab teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ |
sū.46.394cd vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
sū.46.395ab bṛṃhaṇā gauḍikā bhakṣyā guravo'nilanāśanāḥ |
sū.46.395cd adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ ||
sū.46.396ab madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
sū.46.396cd guravo bṛṃhaṇāś caiva modakāstu sudurjarāḥ ||
sū.46.397ab rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
sū.46.397cd gururmṛṣṭatamaś caiva saṭṭakaḥ prāṇavardhanaḥ ||
sū.46.398ab hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ |
sū.46.398cd vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ ||
sū.46.399ab bṛṃhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ |
sū.46.399cd hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ ||
sū.46.400ab mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ |
sū.46.400cd vesavāraiḥ sapiśitaiḥ saṃpūrṇā gurubṛṃhaṇāḥ ||
sū.46.401ab pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ |
sū.46.401cd vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ ||
sū.46.402ab vidāhino nātibalā guravaś ca viśeṣataḥ |
sū.46.402cd vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣtamārutāḥ ||
sū.46.403ab viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ |
sū.46.403cd balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ ||
sū.46.404ab kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ |
sū.46.404cd virūḍhakakṛtā bhakṣyā guravo'nilapittalāḥ ||
sū.46.405ab vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ |
sū.46.405cd hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ ||
sū.46.406ab vātapittaharā balyā varṇadṛṣṭiprasādanāḥ |
sū.46.406cd vidāhinastailakṛtā guravaḥ kaṭupākinaḥ ||
sū.46.407ab uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ |
sū.46.407cd phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ||
sū.46.408ab bhakṣyā balyāś ca guravo bṛṃhaṇā hṛdayapriyāḥ |
sū.46.408cd kapālāṅgārapakvāstu laghavo vātakopanāḥ ||
sū.46.409ab supakvāstanavaś caiva bhūyiṣṭhaṃ laghavo matāḥ |
sū.46.409cd sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ ||
sū.46.410ab kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ |
sū.46.410cd udāvartaharo vāṭyaḥ kāsapīnasamehanut |
sū.46.410ef dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ ||
sū.46.411ab śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ |
sū.46.411cd pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ ||
sū.46.412ab gurvī piṇḍī kharā'tyarthaṃ laghvī saiva viparyayāt |
sū.46.412cd śaktūnāmāśu jīryeta mṛdutvādavalehikā ||
sū.46.413ab lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
sū.46.413cd balyāḥ kaṣāyamadhurā laghavastṛṇamalāpahāḥ ||
sū.46.414ab tṛṭchardidāhagharmārtinudastatsaktavo matāḥ |
sū.46.414cd raktapittaharāś caiva dāhajvaravināśanāḥ ||
sū.46.415ab pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ |
sū.46.415cd balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ ||
sū.46.416ab saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut |
sū.46.416cd sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ |
sū.46.416ef sandhānakṛnmehaharaḥ purāṇastanḍulaḥ smṛtaḥ ||
sū.46.417ab dravyasaṃyogasaṃskāravikārān samavekṣya tu |
sū.46.417cd yathākāraṇamāsādya bhoktṇṇāṃ chandato'pi vā |
sū.46.417ef anekadravyayonitvācchāstratastān vinirdiśet ||
sū.46.418 ataḥ sarvānupānānyupadekṣyāmaḥ |
sū.46.418ab amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti |
sū.46.418cd tathā'mlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam ||
sū.46.419ab śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām |
sū.46.419cd yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat ||
sū.46.420ab vyādhiṃ ca kālaṃ ca vibhāvya dhīrairdravyāṇi bhojyāni ca tāni tāni |
sū.46.420cd sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham ||
sū.46.421ab lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāś ca dṛṣṭāḥ |
sū.46.421cd saṅkṣepa eṣo'bhihito'nupāneṣvataḥ paraṃ vistarato'bhidhāsye ||
sū.46.422ab uṣṇodakānupānaṃ tu snehānāmatha śasyate |
sū.46.422cd ṛte bhallātakasnehāt snehāttauvarakāttathā ||
sū.46.423ab anupānaṃ vadantyeke taile yūṣāmlakāñjikam |
sū.46.423cd śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ ||
sū.46.424ab dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca |
sū.46.424cd kecit piṣṭamayasyāhuranupānaṃ sukhodakam ||
sū.46.425ab payo māṃsaraso vā'pi śālimudgādibhojinām |
sū.46.425cd yuddhādhvātapasantāpaviṣamadyarujāsu ca ||
sū.46.426ab māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā |
sū.46.426cd madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam ||
sū.46.427ab amadyapānāmudakaṃ phalāmlaṃ vā praśasyate |
sū.46.427cd kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam ||
sū.46.428ab surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam |
sū.46.428cd nirāmayānāṃ citraṃ tu bhu(ā.bha)ktamadhye prakīrtitam ||
sū.46.429ab snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate |
sū.46.429cd anupānaṃ hitaṃ cāpi pitte madhuraśītalam ||
sū.46.430ab hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā |
sū.46.430cd arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu ||
sū.46.431ab ataḥ paraṃ tu vargāṇāmanupānaṃ pṛṭhak pṛthak |
sū.46.431cd pravakṣyāmyānupūrvyeṇa sarveṣāmeva me śṛṇu ||
sū.46.432 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnāmamlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti ||
sū.46.433 bhavanti cātra |
sū.46.433ab sarveṣāmanupānānāṃ māhendraṃ toyamuttamam |
sū.46.433cd sātmyaṃ vā yasya yattoyaṃ tattasmai hitamucyate ||
sū.46.434ab uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam |
sū.46.434cd doṣavadguru vā bhuktamatimātramathāpi vā ||
sū.46.435ab yathoktenānupānena sukhamannaṃ prajīryati |
sū.46.435cd rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam ||
sū.46.436ab tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham |
sū.46.436cd dīpanaṃ doṣaśamanaṃ pipāsācchedanaṃ param ||
sū.46.437ab balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate |
sū.46.437cd tadādau karśayetpītaṃ sthāpayenmadhyasevitam ||
sū.46.438ab paścātpītaṃ bṛṃhayati tasmādvīkṣya prayojayet |
sū.46.438cd sthiratāṃ gatamaklinnamannamadravapāyinām ||
sū.46.439ab bhavatyābādhajananamanupānamataḥ pibet |
sū.46.439cd na pibecchvāsakāsārto roge cāpyūrdhvajatruge ||
sū.46.440ab kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ |
sū.46.440cd pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet ||
sū.46.441ab pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam |
sū.46.441cd syandāgnisādacchardyādīnāmayāñjanayedbahūn ||
sū.46.442ab gurulāghavacinteyaṃ svabhāvaṃ nātivartate |
sū.46.442cd tathā saṃskāramātrānnakālāṃścāpyuttarottaram ||
sū.46.443ab mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ |
sū.46.443cd jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate ||
sū.46.444ab balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ |
sū.46.444cd karmanityāś ca ye teṣāṃ nāvaśyaṃ parikīrtyate ||
iti sarvānupānavargaḥ |
sū.46.445ab athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu |
sū.46.445cd āptāsthi(ā.nvi)tamasaṃkīrṇaṃ śuci kāryaṃ mahānasam ||
sū.46.446ab tatrāptairguṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam |
sū.46.446cd śucau deśe susaṃguptaṃ samupasthāpayedbhiṣak ||
sū.46.447ab viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ |
sū.46.447cd siddhairmantrairhataviṣaṃ siddhamannaṃ nivedayet ||
sū.46.448ab vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām |
sū.46.448cd ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
sū.46.449ab phalāni sarvabhakṣyāṃś ca pradadyādvai daleṣu ca |
sū.46.449cd pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet ||
sū.46.450ab pradravāṇi rasāṃś caiva rājateṣūpahārayet |
sū.46.450cd kaṭvarāṇi khaḍāṃś caiva sarvān śaileṣu dāpayet ||
sū.46.451ab dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ |
sū.46.451cd pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet ||
sū.46.452ab kācasphaṭikapātreṣu śītaleṣu śubheṣu ca |
sū.46.452cd dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān ||
sū.46.453ab purastādvimale pātre suvistīrṇe manorame |
sū.46.453cd sūdaḥ sūpaudanaṃ dadyāt pradehāṃś ca susaṃskṛtān ||
sū.46.454ab phalāni sarvabhakṣyāṃś ca pariśuṣkāṇi yāni ca |
sū.46.454cd tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
sū.46.455ab pradravāṇi rasāṃś caiva pānīyaṃ pānakaṃ payaḥ |
sū.46.455cd khaḍān yūṣāṃś ca peyāṃś ca savye pārśve pradāpayet ||
sū.46.456ab sarvān guḍavikārāṃś ca rāgaṣāḍavasaṭṭakān |
sū.46.456cd purastāt sthāpayet prājño dvayorapi ca madhyataḥ ||
sū.46.457ab evaṃ vijñāya matimān bhojanasyopakalpanām |
sū.46.457cd bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau ||
sū.46.458ab sugandhapuṣparacite same deśe'tha bhojayet |
sū.46.458cd viśiṣṭamiṣṭasaṃskāraiḥ pathyairiṣṭai rasādibhiḥ ||
sū.46.459ab manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam |
sū.46.459cd pūrvaṃ madhuramaśnīyānmadhye'mlalavaṇau rasau ||
sū.46.460ab paścāccheṣān rasān vaidyo bhojaneṣvavacārayet |
sū.46.460cd ādau phalāni bhuñjīta dāḍimādīni buddhimān ||
sū.46.461ab tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param |
sū.46.461cd ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam ||
sū.46.462ab ādāvante ca madhye ca bhojanasya tu śasyate |
sū.46.462cd niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām ||
sū.46.463ab mṛṇālabisaśālūkakandekṣuprabhṛtīni ca |
sū.46.463cd pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana ||
sū.46.464ab sukhamuccaiḥ samāsīnaḥ samadeho'nnatatparaḥ |
sū.46.464cd kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram ||
sū.46.465ab bubhukṣito'nnamaśnīyānmātrāvadviditāgamaḥ |
sū.46.465cd kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate ||
sū.46.466ab laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam |
sū.46.466cd kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram ||
sū.46.467ab sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca |
sū.46.467cd atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ ||
sū.46.468ab teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu |
sū.46.468cd yeṣu cāpi bhaveyuś ca divasā bhṛśamāyatāḥ ||
sū.46.469ab teṣu tatkālavihitamaparāhṇe praśasyate |
sū.46.469cd rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ ||
sū.46.470ab kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam |
sū.46.470cd nāprāptātītakālaṃ vā hīnādhikamathāpi vā ||
sū.46.471ab aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ |
sū.46.471cd tāṃstān vyādhīnavāpnoti maraṇā vā ni(ā.vi)yacchati ||
sū.46.472ab atītakālaṃ bhuñjāno vāyunopahate'nale |
sū.46.472cd kṛcchrādvipacyate bhuktaṃ dvitītaṃ ca na kāṅkṣati ||
sū.46.473ab hīnamātramasantoṣaṃ karoti ca balakṣayam |
sū.46.473cd ālasyagauravāṭopasādāṃś ca kurute'dhikam ||
sū.46.474ab tasmāt susaṃskṛtaṃ yuktyā doṣairetairvivarjitam |
sū.46.474cd yathoktaguṇasaṃpannamupaseveta bhojanam ||
sū.46.475ab vibhajya doṣakālādīn kālayorubhayorapi |
sū.46.475cd acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat ||
sū.46.476ab dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet |
sū.46.476cd cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ ||
sū.46.477ab aśāntamupadagdhaṃ ca tathā svādu na lakṣyate |
sū.46.477cd yadyat svādutaraṃ tattadvidadhyāduttarottaram ||
sū.46.478ab prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmuhuḥ |
sū.46.478cd viśuddharasane tasmai rocate'nnamapūrvavat ||
sū.46.479ab svādunā tasya rasanaṃ prathamenātitarpitam |
sū.46.479cd na tathā svādayedanyattasmāt prakṣālyamantarā ||
sū.46.480ab saumanasyaṃ balaṃ puṣṭimutsāhaṃ harṣaṇaṃ sukham |
sū.46.480cd svādu saṃjanayatyannamasvādu ca viparyayam ||
sū.46.481ab bhuktvā'pi yat prārthayate bhūyastat svādu bhojanam |
sū.46.481cd aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet ||
sū.46.482ab dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ |
sū.46.482cd kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām ||
sū.46.483ab jīrṇe'nne vardhate vāyurvidagdhe pittameva tu |
sū.46.483cd bhuktamātre kaphaścāpi tasmādbhukteritaṃ kapham ||
sū.46.484ab dhūmenāpohya hṛdyairvā kaṣāyakaṭutiktakaiḥ |
sū.46.484cd pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ ||
sū.46.485ab phalaiḥ kaṭukaṣāyairvā mukhavaiśadyakārakaiḥ |
sū.46.485cd tāmbūlapatrasahitaiḥ sugandhairvā vicakṣaṇaḥ ||
sū.46.486ab bhuktvā rājavadāsīta yāvadannaklamo gataḥ |
sū.46.486cd tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet ||
sū.46.487ab śabdarūparasān gandhān sparśāṃś ca manasaḥ priyān |
sū.46.487cd bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati ||
sū.46.488ab śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ |
sū.46.488cd aśucyannaṃ tathā bhuktamatihāsyaṃ ca vāmayet ||
sū.46.489ab śayanaṃ cāsanaṃ cāpi necchedvā'pi dravottaram |
sū.46.489cd nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam ||
sū.46.490ab na caikarasasevāyāṃ prasajyeta kadācana |
sū.46.490cd śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret ||
sū.46.491ab ekaikaśaḥ samastān vā nādhya(ā.tya)śnīyādrasān sadā |
sū.46.491cd prāgbhukte tvavivikte'gnau dvirannaṃ na samācaret ||
sū.46.492ab pūrvabhukte vidagdhe'nne bhuñjāno hanti pāvakam |
sū.46.492cd mātrāguruṃ pariharedāhāraṃ dravyataś ca yaḥ ||
sū.46.493ab piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ |
sū.46.493cd dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati |
sū.46.493ef peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram ||
sū.46.494ab gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate |
sū.46.494cd dravottaro dravaścāpi na mātrāgururiṣyate ||
sū.46.495ab dravāḍhyamapi śuṣkaṃ tu samyagevopapadyate |
sū.46.495cd viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati ||
sū.46.496ab piṇḍīkṛtamasaṃklinnaṃ vidāhamupagacchati |
sū.46.496cd srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati ||
sū.46.497ab vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate |
sū.46.497cd śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet ||
sū.46.498ab āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ |
sū.46.498cd ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ ||
sū.46.499ab atyambupānādviṣamāśanādvā sandhāraṇāt svapnaviparyayācca |
sū.46.499cd kāle'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya ||
sū.46.500ab īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena |
sū.46.500cd pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti ||
sū.46.501ab mādhuruyamannaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam |
sū.46.501cd kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam ||
sū.46.502ab udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya |
sū.46.502cd rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam ||
sū.46.503ab mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ |
sū.46.503cd upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ ||
sū.46.504ab tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam |
sū.46.504cd viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca ||
sū.46.505ab vāmayedāśu taṃ tasmāduṣṇena lavaṇāmbunā |
sū.46.505cd kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet ||
sū.46.506ab laghukāyamataś cainaṃ laṅghanaiḥ samupācaret |
sū.46.506cd yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā ||
sū.46.507ab hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam |
sū.46.507cd bahu stokamakāle vā vijñeyaṃ viṣamāśanam ||
sū.46.508ab ajīrṇe bhujyate yattu tadadhyaśanamucyate |
sū.46.508cd trayametannihantyāśu bahūnvyādhīnkaroti vā ||
sū.46.509ab annaṃ vidaghdam hi narasya śīghraṃ śītāmbunā vai paripākameti |
sū.46.509cd taddhyasya śainyena nihanti pittamākledibhāvācca nayatyadhastāt ||
sū.46.510ab vidahyate yasya tu bhuktamātre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya |
sū.46.510cd drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvā'bhayāṃ vā sa sukhaṃ labheta ||
sū.46.511ab bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino'nnakāle |
sū.46.511cd prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
sū.46.512ab svalpaṃ yadā doṣavibaddhamāṃ līnaṃ na tejaḥpathamāvṛṇoti |
sū.46.512cd bhavatyajīrṇe'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti ||
sū.46.513ab ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram |
sū.46.513cd karmabhistvanumīyate nānādravyāśrayā guṇāḥ ||
sū.46.514ab hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit |
sū.46.514cd uṣṇastadviparītaḥ syātpācanaś ca viśeṣataḥ ||
sū.46.515ab snehamārdavakṛtsnigdho balavarṇakarastathā |
sū.46.515cd rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ ||
sū.46.516ab picchilo jīvano balyaḥ sandhānaḥ śleṣmalo guruḥ |
sū.46.516cd viśado viparīto'smāt kledācūṣaṇaropaṇaḥ ||
sū.46.517ab dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā |
sū.46.517cd sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ ||
sū.46.518ab laghustadviparītaḥ syāllekhano ropaṇastathā |
sū.46.518cd daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣāṇaiḥ ||
sū.46.519ab daśaivānyān pravakṣyāmi dravādīṃstānnibodha me |
sū.46.519cd dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ |
sū.46.519ef ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā ||
sū.46.520ab sukhānubandhī sūkṣmaś ca sugandho rocano mṛduḥ |
sū.46.520cd durgandho viparīto'smāddhṛllāsārucikārakaḥ ||
sū.46.521ab saro'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ |
sū.46.521cd vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate ||
sū.46.522ab vikāsī vikasannevaṃ dhātubandhān vimokṣayet |
sū.46.522cd āśukārī tathā+āśutvāddhāvatyambhasi tailavat ||
sū.46.523ab sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ |
sū.46.523cd guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ ||
sū.46.524ab saṃpravakṣyāmyataścordhvamāhāragatiniścayam |
sū.46.524cd pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ |
sū.46.524ef vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet ||
sū.46.525ab avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ |
sū.46.525cd samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet ||
sū.46.526ab viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ |
sū.46.526cd sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet ||
sū.46.527ab kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca |
sū.46.527cd netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ ||
sū.46.528ab divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat |
sū.46.528cd annamaklinnadhātutvādajīrṇe'pi hitaṃ niśi ||
sū.46.529ab hṛdi sammīlite rātrau prasuptasya viśeṣataḥ |
sū.46.529cd klinnavisrastadhātutvādajīrṇe na hitaṃ divā ||
sū.46.530ab imaṃ vidhiṃ yo'numataṃ mahāmuner nṛparṣimukhyasya paṭheddhi yatnataḥ |
sū.46.530cd sa bhūmipālāya vidhātum auṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ ||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne ṣaṭcatvāriṃśattamo'dhyāyaḥ | samāptaṃ cedaṃ sūtrasthānam |