This is an old revision of the document!
[Ācārya 1931 & 1938 ed Sūtrasthāna]
Published in 2013-2016 by in .
Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu
Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938
Bombay editions
The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī
Ḍalhaṇācārya.
Yādavaśarman Trivikramātmaja Ācārya
Pāndurang Jāvaji
Bombay
1931
Revised second edition
The sūtrasthāna (Su.1) and śārīrasthāna (Su.3) of this
SARIT edition are mainly based on this edition.
This SARIT edition omits the commentarial material from
this edition.
Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī
Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on
Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna
by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām
Āchārya
Nirṇaya Sāgar Press
Bombay
1938
Revised third edition
Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992.
The nidānasthāna (Su.2), cikitsāsthāna (Su.4) , kalpasthāna (Su.5) and
uttaratantra (Su.6) are based on this edition
This SARIT edition omits the commentarial material from this
edition.
athāto
vedotpattim adhyāyaṃ
: vedotpattināmādhyāya
: vedotpattiṃ nāmādhyāyaṃ
vyākhyāsyāmaḥ||1||
vedotpattim adhyāyaṃ vedotpattināmādhyāyavedotpattiṃ nāmādhyāyaṃ
yathovāca bhagavān dhanvantariḥ||2||
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim
aupadhenavavaitaraṇaurabhrapauṣkalāvata-
†karavīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ||3||
karavīra
bhagavan śārīramānasāgantuvyādhibhir
vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś
ca mānavān abhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ
rogopaśamārtham ātmanaś ca prāṇayātrārthaṃ pragāhitahetor āyurvedaṃ śrotum
icchāma ihopadiśyamānaṃ atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tad
bhagavantam upapannāḥ smaḥ śiṣyatveneti ||
sū.1.5tān uvāca bhagavān svāgataṃ vaḥ sarva
evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ ||
sū.1.6 iha khalv āyurvedo nāmopāṅgam
atharvavedasyānutpādyaiva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca
kṛtavān svayambhūḥ tato'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ
bhūyo'ṣṭadhā praṇītavān ||
sū.1.7 tad yathā śalyaṃ śālākyaṃ kāyacikitsā
bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram
iti//
sū.1.8.0 athāsya pratyaṅgalakṣaṇasamāsaḥ |
tatra śalyaṃ nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca ||
sū.1.8.2 śālākyaṃ nāmordhvajatrugatānāṃ
śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārthaṃ ||
sū.1.8.3 kāyacikītsā nāma
sarvāṅgasaṃśritānāṃ vyādhīnāṃ
jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham
||
sū.1.8.4 bhūtavidyā nāma
devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ
śāntikarmabaloharaṇādigrahopaśamanārtham ||
sū.1.8.5 kaumārabhṛtyaṃ nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca
vyādhīnām upaśamanārtham ||
sū.1.8.6 agadatantraṃ nāma
sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ
ca ||
sū.1.8.7 rasāyanatantraṃ nāma
vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca ||
sū.1.8.8 vājīkaraṇatantraṃ
nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ
praharṣajananārthaṃ ca ||
sū.1.9 evam ayam āyurvedo'ṣṭāṅga upadiśyate
atra kasmai kim ucyatām iti ||
sū.1.10 ta ūcuḥ asmākaṃ sarveṣām eva
śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti ||
sū.1.11 sa uvācaivamastv iti ||
sū.1.12 ta ūcurbhūyo'pi bhagavantam
asmākamekamatīnāṃ matamabhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai
copadiśyamānaṃ vayamapyupadhārayiṣyāmaḥ ||
sū.1.13 sa hovācaivamastv iti ||
sū.1.14 vatsa suśruta iha
khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokaṣaḥ svasthasya
rakṣaṇaṃ ca ||
sū.1.15 āyur asmin vidyate'nena
vā+āyur vindatīty āyurvedaḥ ||
sū.1.16 tasyāṅgavaram ādyaṃ
pratyakṣāgamānumānopamānair aviruddham ucyamānam upadharaya ||
sū.1.17 etad dhy aṅgaṃ prathamaṃ
prāgabhighātavraṇasaṃrohāt yajñaśiraḥsandhānāc ca | śrūyate hi yathā rudreṇa
yajñasya śiraśchinnam iti tato devā aśvināv abhigamyocuḥ bhagavantau naḥ
śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ sandhātavyam iti |
tāv ūcatur evam astv iti | atha tayor arthe devā indraṃ yajñabhagena prāsādayan |
tābhyāṃ yajñasya śiraḥ saṃhitam iti ||
sū.1.18 aṣṭāsv api
cāyurvedatantreṣv etad evādhikam abhimataṃ
āmāśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca ||
sū.1.19 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ
yaśasyamāyuṣyaṃ vṛttikaraṃ ceti ||
sū.1.20 brahmā provāca tataḥ
prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād aḥaṃ mayā tv iha
pradeyam arthibhyaḥ prajāhitahetoḥ ||
sū.1.21ab ahaṃ hi dhanvantarir ādidevo
jarārujāmṛtyuharo'marāṇām |
sū.1.21cd śalyāṅgamaṅgair aparair upetaṃ
prāpto'smi gāṃ bhūya ihopadeṣṭum ||
sū.1.22 asmin śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ityucyate | tasmin kriyā so'dhiṣṭhānaṃ
kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca
dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra
caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ
pradhānaṃ tasyopakaraṇam anyat tasmāt puruṣo'dhiṣṭhānam ||
sū.1.23 tad duḥkhasaṃyogā vyādhaya ucyante
||
sū.1.24 te caturvidhāḥ āgantavaḥ śārīrāḥ
mānasāḥ svābhāvikāś ceti ||
sū.1.25.1 teṣām āgantavo'bhighātanimittāḥ
||
sū.1.25.2 śārīrās tv annapānamūlā
vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ ||
sū.1.25.3 mānasās tu
krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya
icchādveṣabhedair bhavanti ||
sū.1.25.4 svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ||
sū.1.26 ta ete manaḥśarīrādhiṣṭhānāḥ ||
sū.1.27 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ
samyakprayuktā nigrahahetavaḥ ||
sū.1.28 prāṇināṃ punar mūlam āhāro
balavarṇaujasāṃ ca sa ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayāḥ dravyāṇi
punar oṣadhayaḥ | tās tu dvividhāḥ sthāvarā jaṅgamāś ca ||
sū.1.29 tāsāṃ sthāvarāś caturvidhāḥ
vanaspatayo vṛkṣā vīrudha oṣadhaya iti | tāsu apuṣpāḥ phalavanto
vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ
phalapākaniṣṭhā oṣadhaya iti ||
sū.1.30 jaṅgamāḥ khalv api catuvidhāḥ
jarāyujāṇḍajasvedajodbhijjāḥ | tatra paśumanuṣyavyālādayo jarāyujāḥ
khagasarpasarīsṛpaprabhṛtayo'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ
indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||
sū.1.31 tatra
sthāvarebhyastvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ
jaṅgamebhyaś carmanakharomarudhirādayaḥ ||
sū.1.32 pārthivāḥ
suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ ||
sū.1.33 kālakṛtāḥ
pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ
saṃvatsaraviśeṣāḥ ||
sū.1.34 ta ete svabhāvata eva doṣāṇāṃ
sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca ||
sū.1.35 bhavanti cātra ślokāḥ
sū.1.35ab śārīrāṇāṃ vikārāṇāmeṣa
vargaś catuvidhaḥ |
sū.1.35cd prakope praśame caiva
heturuktaścikitsakaiḥ ||
sū.1.36ab āgantavastu ye rogāste dvidhā
nipatanti hi |
sū.1.36cd manasyanye śarīre'nye teṣāṃ tu
dvividhā kriyā ||
sū.1.37ab śarīrapatitānāṃ tu
śārīravadupakramaḥ |
sū.1.37cd mānasānāṃ tu śabdādiriṣṭo
vargaḥ sukhāvahaḥ ||
sū.1.38 evam etat puruṣo vyādhir auṣadhaṃ
kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam | tatra
puruṣagrahaṇāt tatsaṃbhavadravyasamūho
bhūtādiruktastadaṅgapratyaṅgavikalpāś ca tvaṅnāṃsāsthisirāsnāyuprabhṛtayaḥ
vyādhigrahaṇādvātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva
vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ
kriyāgrahaṇāc chedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt
savakriyākālānāmādeśaḥ ||
sū.1.39ab bījaṃ cikitsitasyaitatsamāsena
prakīrtitam |
sū.1.39cd saviṃśamadhyāyaśatamasya
vyākhyā bhaviṣyati ||
sū.1.40 tac ca saviṃśamadhyāyaśataṃ pañcasu
sthāneṣu sūtranidānaśārīracikitsitakalpeṣvarthavaśāt saṃvibhajya uttare
tantre śeṣānarthān vyākhyāsyāmaḥ ||
sū.1.41ab svayambhuvā proktamidaṃ
sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam |
sū.1.41cd sa puṇyakarmā bhuvi pūjito
nṛpairasukṣaye śakrasalokatāṃ vrajet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattirnāma prathamo'dhyāyaḥ
||
dvitīyo'dhyāyaḥ |
sū.2.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.2.2 yathovāca bhagavān dhanvantariḥ ||
sū.2.3
brāhmaṇakṣatriyavaiśyānāmanyatamamanvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ
tanujihvauṣṭhadantākramṛjuvaktrākṣināsaṃprasannacittavākceṣṭaṃ kleśasaḥaṃ ca
bhiṣak śiṣyamupanayet ato viparītaguṇaṃ noapanayet ||
sū.2.4 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ
caturasraṃ sthaṇḍilamupalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabhaktai
ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca
dakṣiṇato brahmāṇaṃ sthāpayitvā'gnimupasamādhāya
khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ (?
nyagrodhodumbarāśvatthamadhūkānāṃ ) dadhimadhughṛtāktābhirdārvīhaumikena
vidhinā sruveṇājyāhutīrjuhuyāt sapraṇavābhirmahāvyahṛtibhiḥ tataḥ
pratidaivatamṛṣīṃś ca svāhākāraṃ kuryāt śiṣyamapi kārayet ||
sū.2.5 brāhmaṇastrayāṇāṃ varṇānāmupanayanaṃ
kartumarhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdramapi
kulaguṇasaṃpannaṃ mantravarjamanupanītamadhyāpayedityeke ||
sū.2.6 tato'gniṃ triḥ pariṇīyāgnisākṣikaṃ
śiṣyaṃ brūyāt
kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā
nīcanakharomṇā śucinā kaṣāyavāsasā
satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ
madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu
vartitavyaṃ ato'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca
prākāśyaṃ prāpnoti ||
sū.2.7 ahaṃ vā tvayi samyagvartamāne
yadyanyathādarśī syāmenobhāgbhaveyamaphalavidyaś ca ||
sū.2.8
dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ
cātmabāndhavānāmiva svabhaiṣajaiḥ pratikartavyamevaṃ sādhu bhavati
vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃ vidyā prakāśate
mitrayaśodharmārthakāmāṃś ca prāpnoti ||
sū.2.9ab kṛṣṇe'ṣṭamī tannidhane'hanī dve
śukle tathā'pyevamahardvisandhyam |
sū.2.9cd akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
sū.2.10ab śmaśānayānādyatanāhaveṣu
mahotsavautpātikadarśaneṣu |
sū.2.10cd nādhyeyamanyeṣu ca yeṣu vaprā
nādhīyate nāśucinā ca nityam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo nāma dvitīyo'dhyāyaḥ
||
tṛtīyo'dhyāyaḥ |
sū.3.1 athāto'dhyayanasaṃpradānīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.3.2 yathovāca bhagavān dhanvantariḥ ||
sū.3.3 prāgabhihitaṃ saviṃśamadhyāyaśataṃ
pañcasu sthāneṣu | tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa nidānāni
daśa śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ ||
sū.3.4ab vedotpattiḥ
śiṣyanayastathā'dhyayanadānikaḥ |
sū.3.4cd prabhāṣaṇāgraharaṇāvṛtucaryātha
yāntrikaḥ ||
sū.3.5ab śastrāvacāaraṇaṃ yogyā viśikhā
kṣārakalpanam |
sū.3.5cd agnikarmajalaukākhyāvadhyāyau
raktavarṇanam ||
sū.3.6ab doṣadhātumalādyānāṃ vijñānādhyāya
eva ca |
sū.3.6cd karṇavyadhāmapakvaiṣāvālepo
vraṇyupāsanam ||
sū.3.7ab hitāhito vraṇapraśno
vraṇāsrāvaś ca yaḥ pṛthak |
sū.3.7cd kṛtyākṛtyavidhirvyādhisamuddeśīya
eva ca ||
sū.3.8ab viniścayaḥ śastravidhau
pranaṣṭajñānikastathā |
sū.3.8cd śalyoddhṛtirvraṇajñānaṃ
dūtasvapnanidarśanam ||
sū.3.9ab pañcendriyaṃ tathā chāyā
svabhāvādvaikṛtaṃ tathā |
sū.3.9cd vāraṇo yuktasenīya
āturakramabhūnikau ||
sū.3.10ab miśrakākhyo dravyagaṇaḥ
saṃśuddhau śamane ca yaḥ |
sū.3.10cd dravyādīnāṃ ca vijñānaṃ viśeṣo
dravyago'paraḥ ||
sū.3.11ab rasajñānaṃ vamanārthamadhyāyo
recanāya ca |
sū.3.11cd
dravaddravyavidhistadvadannapānavidhistathā ||
sū.3.12ab sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
sū.3.12cd ṣaṭcatvāriṃśadadhyāyaṃ
sūtrasthānaṃ pracakṣate ||
sū.3.13ab vātavyādhikamarśāṃsi sāśmariś ca
bhagandaraḥ |
sū.3.13cd kuṣṭhamehodarā mūḍho vidradhiḥ
parisarpaṇam ||
sū.3.14ab
granthivṛddhikṣudraśūkabhaknāś ca mukharogikam |
sū.3.14cd hetulakṣaṇanirdeśānnidānānīti
ṣoḍaśa ||
sū.3.15ab bhūtacintā
rajaḥśuddhirgarbhāvakrāntireva ca |
sū.3.15cd vyākaraṇaṃ ca garbhasya
śarīrasya ca yatsmṛtam ||
sū.3.16ab pratyekaṃ marmanirdeśaḥ
sirāvarṇanameva ca |
sū.3.16cd sirāvyadho dhamanīnāṃ garbhiṇyā
vyākṛtistathā ||
sū.3.17ab nirdiṣṭāni daśaitāni śārīrāṇi
maharṣiṇā |
sū.3.17cd vijñānārthaṃ śarīrasya bhiṣajāṃ
yogināmapi ||
sū.3.18ab dvivraṇīyo vraṇaḥ sadyo
bhagnānāṃ vātarogikam |
sū.3.18cd mahāvātikamarśāṃsi sāśmariś ca
bhagandaraḥ ||
sū.3.19ab kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ
paiḍakaṃ tathā |
sū.3.19cd makhumehacikitsā ca tathā
codariṇāmapi ||
sū.3.20ab mūḍhagarbhacikitsā ca
vidradhīnāṃ visarpiṇām |
sū.3.20cd granthivṛddhyupadaṃśānāṃ tathā
ca kṣudrarogikam ||
sū.3.21ab śūkadoṣacikitsā ca tathā ca
mukharogiṇām |
sū.3.21cd śophasyānāgatānāṃ ca niṣedho
miśrakaṃ tathā ||
sū.3.22ab vājīkaraṃ ca yat kṣīṇe
sarvābādhaśamo'pi ca |
sū.3.22cd medhāyuṣkaraṇaṃ cāpi
svabhāvavyādhivāraṇam ||
sū.3.23ab nivṛttasaṃtāpakaraṃ kīrtitaṃ ca
rasāyanam |
sū.3.23cd snehopayaugikaḥ svedo vamane ca
virecane ||
sū.3.24ab tayorvyāpaccikitsā ca
netrabastivibhāgikaḥ |
sū.3.24cd netrabastivipatsiddhistathā
cottarabastikaḥ ||
sū.3.25ab nirūhakramasaṃjñaś ca
tathaivāturasaṃjñakaḥ |
sū.3.25cd
dhūmanasyavidhiś cāntyaś catvāriṃśad iti smṛtāḥ ||
sū.3.26ab prāyaścittaṃ praśamanaṃ cikitsā
śāntikarma ca |
sū.3.26cd paryāyāstasya
nirdeśāccikitsāsthānamucyate ||
sū.3.27ab annasya rakṣā vijñānaṃ
sthāvarasyetarasya ca |
sū.3.27cd sarpadaṣṭaviṣajñānaṃ tasyaiva
ca cikitsitam ||
sū.3.28ab dundubhermūṣikāṇāṃ ca kīṭānāṃ
kalpa eva ca |
sū.3.28cd aṣṭau kalpāḥ samākhyātā
viṣabheṣajakalpanāt ||
sū.3.29ab adhyāyānāṃ śataṃ
viṃśamevam etad udīritam |
sū.3.29cd ataḥ paraṃ svanāmnaiva
tantramuttaramucyate ||
sū.3.30ab adhikṛtya kṛtaṃ
yasmāttantram etad upadravān |
sū.3.30cd opadravika ityeṣa
tasyāgryatvānnirucyate ||
sū.3.31ab sandhau vartmani śukle ca kṛṣṇe
sarvatra dṛṣṭiṣu |
sū.3.31cd saṃvijñānārthamadhyāyā gadānāṃ
tu prati prati ||
sū.3.32ab cikitsāpravibhāgīyo
vātābhiṣyandavāraṇaḥ |
sū.3.32cd paittasya ślaiṣmikasyāpi
raudhirasya tathaiva ca |
sū.3.33ab lekhyabhedyaniṣedhau ca
chedyānāṃ vartmadṛṣṭiṣu |
sū.3.33cd kriyākalpo'bhighātaś ca
karṇotthāstaccikitsitam ||
sū.3.34ab ghrāṇotthānāṃ ca vijñānaṃ
tadgadapratiṣedhanam |
sū.3.34cd pratiśyāyaniṣedhaś ca
śirogadavivecanam ||
sū.3.35ab cikitsā tadgadānāṃ ca śālākyaṃ
tantramucyate |
sū.3.35cd navagrahākṛtijñānaṃ skandasya
ca niṣedhanam ||
sū.3.36ab apasmāraśakunyoś ca revatyāś ca
punaḥ pṛthak |
sū.3.36cd pūtanāyāstathā'ndhāyā maṇḍikā
śītapūtanā ||
sū.3.37ab naigameśacikitsā ca
grahotpattiḥ sayonijā |
sū.3.37cd kaumāratantramityetacchārīreṣu
ca kīrtitam ||
sū.3.38ab jvarātisāraśoṣāṇāṃ
gulmahṛdrogiṇāmapi |
sū.3.38cd pāṇḍūnāṃ raktapittasya
mūrcchāyāḥ pānajāś ca ye ||
sū.3.39ab tṛṣṇāyāśchardihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
sū.3.39cd svarabhedacikitsā ca
kṛmyudāvartinoḥ prthak ||
sū.3.40ab
visūcikārocakayormūtrāghātavikṛcchrayoḥ |
sū.3.40cd iti kāyacikitsāyāḥ śeṣamatra
prakīrtitam ||
sū.3.41ab amānuṣaniṣedhaś ca
tathā+āpasmāriko'paraḥ |
sū.3.41cd unmādapratiṣedhaś ca bhūtavidyā
nirucyate ||
sū.3.42ab rasabhedāḥ
svasthavṛttiryuktayastāntrikāś ca yāḥ |
sū.3.42cd doṣabhedā iti jñeyā
adhyāyāstantrabhūṣaṇāḥ ||
sū.3.43ab śreṣṭhatvāduttaraṃ
hyetattantramāhurmaharṣayaḥ |
sū.3.43cd
bahvarthasaṃgrahācchreṣṭhamuttaraṃ cāpi paścimam ||
sū.3.44ab śālākyatantraṃ kaumāraṃ cikitsā
kāyikī ca yā |
sū.3.44cd bhūtavidyeti catvāri tantre
tūttarasaṃjñite ||
sū.3.45ab vājīkaraṃ cakitsāsu
rasāyanavidhistathā |
sū.3.45cd viṣatantraṃ punaḥ kalpāḥ
śalyajñānaṃ samantataḥ ||
sū.3.46ab ityaṣṭāṅgamidaṃ
tantramādidevaprakāśitam |
sū.3.46cd vidhinā'dhītya yuñjānā
bhavanti prāṇadā bhuvi ||
sū.3.47 etad dhyavaśyamadhyeyaṃ adhītya ca
karmāpyavaśyamupāsitavyaṃ ubhayajño hi bhiṣak rājārho bhavati ||
sū.3.48ab yastu kevalaśāstrajñaḥ
karmasvapariniṣṭhitaḥ |
sū.3.48cd sa muhyatyāturaṃ prāpya prāpya
bhīrurivāhavam ||
sū.3.49ab yastu karmasu niṣṇāto
dhārṣṭyācchāstrabahiṣkṛtaḥ |
sū.3.49cd sa satsu pūjāṃ nāpnoti vadhaṃ
cārhati rājataḥ ||
sū.3.50ab ubhāvetāvanipuṇāvasamarthau
svakarmaṇi |
sū.3.50cd ardhavedadharāvetāvekapakṣāviva
dvijau ||
sū.3.51ab oṣadhyo'mṛtakalpāstu
śastrāśaniviṣopamāḥ |
sū.3.51cd
bhavantyajñairupahṛtāstasmādetān vivarjayet ||
sū.3.52ab snehādiṣvanabhijñā ye
chedyādiṣu ca karmasu |
sū.3.52cd te nihanti janaṃ lobhāt
kuvaidyā nṛpadoṣataḥ ||
sū.3.53ab yastūbhayajño matimān sa
samartho'rthasādhane |
sū.3.53cd āhave karma nirvoḍhuṃ dvicakraḥ
syandano yathā ||
sū.3.54 atha vatsa tad etad adhyeyaṃ tathā
tathopadhāraya mayā procyamānaṃ atha śucaye
kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya yathāśakti
gururupadiśet padaṃ pādaṃ ślokaṃ vā te ca padapādaślokābhūyaḥ
krameṇānusaṃdheyāḥ evamekaikaśo ghaṭayedātmanā cānupaṭhet
adrutamavilambitamaviśaṇkitamananunāsikaṃ
vyaktākṣramapīḍitavarṇamakṣibhruvauṣṭhahastairanabhinītaṃ susaṃskṛtaṃ
nātyuccairnātinīcaiś ca svaraiḥ paṭhet | na cāntareṇa kaścidvrajet
tayoradhīyānayoḥ ||
sū.3.55ab śucirguruparo
dakṣastandrānidrāvivarjitaḥ |
sū.3.55cd paṭhannetena vidhinā śiṣyaḥ
śāstrāntamāpnuyāt ||
sū.3.56ab vāksauṣṭhave'rthavijñāne
prāgalbhye karmanaipuṇe |
sū.3.56cd tadabhyāse ca siddhau ca
yatetādhyayanāntagaḥ ||
iti suśrutasaṃhitāhaṃ sūtrasthāne'dhyayanasaṃpradānīyo nāma
tṛtīyo'dhyāyaḥ ||
caturtho'dhyāyaḥ |
sū.4.1 athātaḥ prabhāṣaṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.4.2 yāthovāca bhagavān dhanvantariḥ ||
sū.4.3
adhigatamapyadhyayanamaprabhāṣitamarthataḥ kharasya candanabhāra iva kevalaṃ
pariśramakaraṃ bhavati ||
sū.4.4ab yathā kharaś candanabhāravāhī
bhārasya vettā na tu candanasya |
sū.4.4cd evaṃ hi śāstrāṇi baḥūnyadhītya
cārtheṣu mūḍhāḥ kharavadvahanti ||
sū.4.5 tasmāt
saviṃśamadhyāyaśatamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca kasmāt
sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgāstathā
pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā
ca vikārāṇāmevamādayaścānye sahasraśo viśeṣā ye vicintyamānā
vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ
tasmādavaśyamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca ||
sū.4.6 anyaśāstropapannānāṃ
cārthānāmihopanītānāmarthavaśātteṣāṃ tadvidyebhya eva vyākhyānamanuśrotavyaṃ
kasmāt nahyekasmin śāstre śakyaḥ sarvaśāstrāṇāmavarodhaḥ kartum ||
sū.4.7ab ekaṃ śāstramadhīyāno na
vidyācchāstraniścayam |
sū.4.7cd tasmādbahuśrutaḥ śāstraṃ
vijānīyāccikitsakaḥ ||
sū.4.8ab śāstraṃ
gurumukhodbīrṇamādāyopāsya cāsakṛt |
sū.4.8cd yaḥ karmakurute vaiyaḥ sa
vaidyo'nye tu taskarāḥ ||
sū.4.9ab aupadhenavamaurabhraṃ sauśrutaṃ
pauṣkalāvatam |
sū.4.9cd śeṣāṇāṃ śalyatantrāṇāṃ
mūlānyetāni nirdiśet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma caturtho'dhyāyaḥ
||
pañcamo'dhyāyaḥ |
sū.5.1 athāto'gropaharaṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.5.2 yathovāca bhagavān dhanvantariḥ ||
sū.5.3 trividhaṃ karma pūrvakarma
pradhānakarma paścātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ ||
sū.5.4 asmin śāstre
śāstrakarmaprākhānyācchastrakarmaiva tāvat pūrvamupadekṣyāmastatsambhārāṃś ca
||
sū.5.5 tacca śastrakarmā'ṣṭavidhaṃ tadyathā
chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ sīvyam iti ||
sū.5.6 ato'nyataṃ karma cikīrśatā vaidyena
pūrvamevopakalpayitavyāni
yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni
parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||
sū.5.7 tataḥ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnairagniṃ viprān
miṣajaścārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ
prāṅnukhamāturamupaveśya yantrayitvā pratyṅnukho vaidyo
marmasirāsnāyusandhyasthidhamanīḥ pariharan anulomaṃ śastraṃ
nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca mahatsvapi ca pākeṣu
dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam ||
sū.5.8 tatrāyato viṣālaḥ samaḥ suvibhakto
nirāśraya iti vraṇaguṇāḥ
sū.5.9ab āyataś ca viśālaś ca suvibhakto
nirāśrayaḥ |
sū.5.9cd prāptakālakṛtaścāpi vraṇaḥ
karmaṇi śasyate ||
sū.5.10ab śauryamāśukriyā
śastrataikṣṇyamasvedavepathu |
sū.5.10cd asaṃmohaś ca vaidyasya
śastrakarmaṇi śasyate ||
sū.5.11 ekena vā vraṇenā'ṣudhyamāne
nā'ntarā buddhyā'vekṣyāparān vraṇān kuryāt ||
sū.5.12ab yato yato gatiṃ vidyādutsaṅgo
yatra yatra ca |
sū.5.12cd tatra tatra vraṇaṃ kuryādyathā
doṣo na niṣṭhati ||
sū.5.13 tatra
bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak cheda
uktaḥ || (?
sū.5.14ab candramaṇḍalavacchedān
pāṇipādeṣu kārayet |
sū.5.14cd ardhacandrākṛtīṃścāpi gude
meḍhre ca buddhimān ||)
sū.5.15 anyathā tu sirāsnāyucchedanaṃ
atimātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaśceti ||
sū.5.16
mūḍhagarbhodarārśo'śmarībhagandaramukharogeṣvabhuktavataḥ karma kurvīta ||
sū.5.17 tataḥ śastramavacārya
śītābhiradbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇamabhimṛdya(ā.jya)
prakṣālya kaṣāyeṇa protenodakamādāya
tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ
praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena
badhnīyāt vedanārakṣoghnairdhūpairdhūpayet rakṣoghnaiś ca mantnrai rakṣāṃ
kurvīta ||
sū.5.18 tato
guggulvagurusarjarasavacāgaurasarṣapacūrṇairlavaṇanimbapatravimiśrairājyayuktairdhūpayet
ājyaśeṣeṇa cāsya prāṇān samālabheta ||
sū.5.19 udakumbhāccāpo gṛhītvāprokṣayan
rakṣākarma kuyāt ||tadvakṣyāmaḥ
sū.5.20ab kṛtyānāṃpratighātārthaṃ tathā
rakṣobhayasya ca |
sū.5.20cd rakṣākarma kariṣyāmi brahmā
tadanumanyatām ||
sū.5.21ab nāgāḥ piśācā gandharvāḥ pitaro
yakṣarākṣasāḥ |
sū.5.21cd abhidravanti ye ye tvāṃ
brahmādyā ghnantu tān sadā ||
sū.5.22ab pṛthivyāmantarīkṣe ca ye
caranti niśācarāḥ |
sū.5.22cd dikṣu vāstunivāsāś ca pāntu tvāṃ
te namaskṛtāḥ ||
sū.5.23ab pāntu tvāṃ munayo brāhayā divyā
rājarṣayastathā |
sū.5.23cd parvatāś caiva nadyaś ca sarvāḥ
sarve ca sāgarāḥ ||
sū.5.24ab sgnī rakṣatu te jihvāṃ prāṇān
vāyustathaiva ca |
sū.5.24cd somo vyānamapāna te parjanyaḥ
parirakṣatu ||
sū.5.25ab udānaṃ vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
sū.5.25cd balamindro balapatirmanurmanye
matiṃ tathā ||
sū.5.26ab kāmāṃste pāntu gandharvāḥ
sattvamindro'bhirakṣatu |
sū.5.26cd prajñāṃ te varuṇo rājā samudro
nābhimaṇḍalam ||
sū.5.27ab cakṣuḥ sūryo diśaḥ śrotre
candramāḥ pātu te manaḥ |
sū.5.27cd nakṣatrāṇi sadā rūpaṃ chāyāṃ
pāntu niśāstava ||
sū.5.28ab retastvāpyāyayantvāpo
romāṇyoṣadhayastathā |
sū.5.28cd ākāśaṃ khāni te pātu dehāṃ tava
vasundharā ||
sū.5.29ab vaiṣvānaraḥ śiraḥ pātu
viṣṇustava parākramam |
sū.5.29cd pauruśaṃ puruṣaśreṣṭho
brahmā+ātmānaṃ dhruvo bhruvau ||
sū.5.30ab etā dehe viśeṣeṇa tava nityā hi
devatāḥ |
sū.5.30cd etāstvāṃ satataṃ pāntu
dīrghamāyuravāpnuhi ||
sū.5.31ab svasti te bhagavān brahmā
svasti devāś ca kurvatām | [
sū.5.31cd svasti te candrasūryau ca
svasti nāradaparvatau |]
sū.5.31ef svastyagniś caiva vāyuś ca svasti
devāḥ sahendragāḥ ||
sū.5.32ab pitāmahakṛtā rakṣā
svastyāyurvardhatāṃ tava |
sū.5.32cd ītayaste praśāmyantu sadā bhava
gatavyathaḥ ||
sū.5.33ab etairvedātmakairmantraiḥ
iṛtyāvyādhivināśanaiḥ |
sū.5.33cd mayaivaṃ kṛtarakṣastvaṃ
dīrghamāyuravāpnuhi ||
sū.5.34 tataḥ kṛtarakṣamāturamāgāraṃ
praveśya ācārikamādiśet ||
sū.5.35 tatastṛtīye'hani vimucyaivameva
badhnīyādvastrapaṭṭena na cainaṃ tvaramāṇo'paredyurmokṣayet ||
sū.5.36 dvitīyadivasaparimokṣaṇādvigrathito
vraṇaścirādupasaṃrohati tīvrarujaś ca bhavati ||
sū.5.37 ata ūrdhvaṃ doṣakālabalādīnavekṣya
kaṣāyālepanabandhāhārācārān vedadhyāt ||
sū.5.38 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ
ropayet sa hyalpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo'pi vikaroti |
sū.5.39 bhavanti cātra ||
sū.5.39ab tasmādantarbahiś caiva suśuddhaṃ
ropayedvraṇam |
sū.5.39cd
rūḍhe'pyajīrṇavyāyāmavyavāyādīn vivarjayet |
sū.5.39ef harṣaṃ krodhaṃ bhayaṃ cāpi
yāvat sthairyopasaṃbhavāt ||
sū.5.40ab hemante śiśire caiva vasante
cāpi mokṣayet |
sū.5.40cd
tryahāddvyahāccharadgrīṣmavarṣāsvapi ca buddhimān ||
sū.5.41ab atipātiṣu rogeṣu
necchedvidhimimaṃ bhiṣak |
sū.5.41cd pradīptāgāravacchīghraṃ tatra
kuryāt pratikriyām ||
sū.5.42ab yāvedanā śastranipātajātā tīvrā
śarīraṃ pradunoti jantoḥ |
sū.5.42cd ghṛtena sā śāntimupaiti siktā
koṣṇena yaṣṭīmadhukānvitena ||
iti suśrutasaṃhitāyāṃ sūtrsthāne'gropaharaṇīyo nāma pañcamo'dhyāyaḥ
||
śaṣṭho'dhyāyaḥ |
sū.6.1 athāta ṛtucaryamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.6.2 yathovāca bhagavān dhanvantariḥ ||
sū.6.3 kālo hi nāma bhagavān
svayambhuranādimadhyanidhano'tra rasavyāpatsampattī jīvitamaraṇe ca
manuṣyāṇāmāyatte | sa sūkṣmāmapi kalāṃ na līyata iti kālaḥ saṃkalayati
kālayati vā bhūtānīti kālaḥ ||
sū.6.4 tasya saṃvatsarātmano bhagavānādityo
gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ
karoti ||
sū.6.5 tatra
laghvakṣaroccāraṇamātro'kṣinimeṣaḥ pañcadaśā'kṣinimeṣāḥ kāṣṭhā
triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca
triṃśanmuhūrtamahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ
kṛṣṇaś ca tau māsaḥ ||
sū.6.6 tatra māghādayo dvādaśa māsāḥ
saṃvatsaraḥ dvimāsikamṛtuṃ kṛtva ṣaḍṛtavo bhavanti te
śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapastapsyau śiśiraḥ
madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varśāḥ iṣorjau
śarat sahaḥsahasyau hemanta iti ||
sū.6.7 ta ete
śītoṣṇavarṣalakṣaṇāś candrādityayoḥ kālavibhāgakaratvādayane dve bhavato
dakṣiṇamuttaraṃ ca | tayordakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhaganānāpyāyate
somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca
sarvaprāṇināṃ balamabhivardhate | uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu
bhagavānāpyāyate'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti
uttarottaraṃ ca sarvaprāṇināṃ balamapahīyate ||
sū.6.8ab śītāṃśuḥ kledayatyurvīṃ vivasvān
śoṣayatyapi |
sū.6.8cd tāvubhāvapi saṃśritya vāyuḥ
pālayati prajāḥ ||
sū.6.9 atha khalvayane dve yugapat
saṃvatsaro bhavati te tu pañca yugam iti saṃjñāṃ labhante sa eṣa
nimeṣādiryugaparyantaḥ kālaś cakravat parivartamānaḥ kālacakramucyata ityeke
||
sū.6.10 iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti
doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ
tadyathā bhādrapadāśvayujau varṣāḥ kārtikamārgaśīrṣau śarat pauṣamāghau
hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau
prāvṛḍ iti ||
sū.6.11 tatra
varṣāsvoṣadhayastaruṇyo'lpavīryā āpaścāprasannāḥ kṣ itimalaprāyāḥ tā
upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ
prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt
pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyatyupaśuṣyati
paṅke'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati | tā evauṣadhayaḥ
kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ
snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ
satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ
snehācchaityādgauravādupalepācca śleṣmasaṃcayamāpādayanti sa saṃcayo
vasante'rakraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn
janayati | tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo
bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ
raukṣyāllaghutvādvaiśadyācca vāyoḥ saṃcayamāpādyanti sa saṃcayaḥ prāvṛṣi
cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito
vātikān vyādhīn janayati | evameṣa doṣāṇāṃ saṃcayaprakopaheturuktaḥ ||
sū.6.13 tatra varśāhemantagrīṣmeṣu
saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam
||
sū.6.14 tatra paittikānāṃ vyādhīnāmupaśamo
hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete
saṃcayaprakopopaśamā vyākhyātāḥ ||
sū.6.15 tatra pūrvāhṇe vasantasya liṅgaṃ
madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradamardharātre
pratyuṣasi haimantamupalakṣayet evamahorātramapi varṣamiva
śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamairjānīyāt ||
sū.6.16 tatra avyāpanneṣvṛtuṣvavyāpannā
oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti
||
sū.6.17 teṣāṃ punarvyāpado'dṛṣṭakāritāḥ
ṣītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayantyapaś ca ||
sū.6.18 tāsāmupayogādvividharogaprādurbhāvo
marako vā bhavediti ||
sū.6.19 tatra avyāpannānāmoṣadhīnāmapāṃ
copayogaḥ ||
sū.6.20 kadācidavyāpanneṣvapyṛtuṣu
kṛtyābhiśāparakṣaḥkrodhādharmairupadhvasyante janapadāḥ
viṣauṣadhipuṣpagandhena vāyunopanītenākramyate to deśastatra
doṣaprakṛtyaviśeṣeṇa kāsaścāsavamathupratiśyāyaśirorugjvarairupatapyante
grahanakṣatracaritairvā
gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvairvā
||
sū.6.21 tatra
sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparairbhavitavyaṃ
evaṃ sādhu bhavati ||
sū.6.22 ata ūrdhvamavyāpannānāmṛtūnāṃ
lakṣaṇānyupadekṣyāmaḥ ||
sū.6.23ab vāyurvātyuttaraḥ śīto
rajodhūmākulā diśaḥ |
sū.6.23cd channastuṣāraiḥ saviyā
himānaddhā jalāśayāḥ ||
sū.6.24ab darpitā
dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ |
sū.6.24cd rodhrapriyaṅgupunnāgāḥ puṣpitā
himasāhvaye ||
sū.6.25ab śiśire śītamadhikaṃ
vātavṛṣṭyākulā diśaḥ |
sū.6.25cd śeṣaṃ hemantavat sarvaṃ
vijñeyaṃ lakṣaṇaṃ budhaiḥ ||
sū.6.26ab
siddhavidyādharavadhūcaraṇālaktakāṅkite |
sū.6.26cd malaye
candanalatāpariṣvaṅgādhivāsite ||
sū.6.27ab vāti
kāmijanānandajanano'naṅgadīpanaḥ |
sū.6.27cd dampatyormānabhiduro vasante
dakṣiṇo'nilaḥ ||
sū.6.28ab diśo vasante vimalāḥ
kānanairupaśobhitāḥ |
sū.6.28cd
kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ ||
sū.6.29ab kokilāṣaṭpadagaṇairupagītā
manoharāḥ |
sū.6.29cd dakṣiṇānilasaṃvītāḥ sumukhāḥ
pallavojjvalāḥ ||
sū.6.30ab grīṣme tīkṣṇāṃśurādityo māruto
nairṛto'sukhaḥ |
sū.6.30cd bhūstaptā saritastanvyo diśaḥ
prajvalitā iva ||
sū.6.31ab bhrāntacakrāhvayugalāḥ
payaḥpānākulā mṛgāḥ |
sū.6.31cd dhvastavīruttṛṇalatā
viparṇāṅkitapādapāḥ ||
sū.6.32ab prāvṛṣyambaramānaddhaṃ
paścimānilakarṣitaiḥ |
sū.6.32cd
ambudairvidyududdyotaprasrutaistumulasvanaiḥ ||
sū.6.33ab komalaśyāmaśaṣpāḍhyā
śakragopojjvalā mahī |
sū.6.33cd
kadambanīpakuṭajasarjaketakibhūṣitā ||
sū.6.34ab tatra varṣasu
nadyo'mbhaśchanno{O.-t}khātataṭadrumāḥ |
sū.6.34cd vāpyaḥ
protphullakumudanīlotpalavirājitāḥ ||
sū.6.35ab bhūravyaktasthalaśvabhrā
bahuśasyopaśobhitā |
sū.6.35cd
nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ ||
sū.6.36ab babhruruṣṇaḥ śaradyarkaḥ
śvetābhravimalaṃ nabhaḥ |
sū.6.36cd tathā sarāṃsyamburuhairbhānti
haṃsāṃsaghaṭṭitaiḥ ||
sū.6.37ab paṅkaśuṣkadrumākīrṇā
nimnonnatasameṣu bhūḥ |
sū.6.37cd
bāṇasaptāhvabandhūkakāśāsanavirājitā ||
sū.6.38ab svaguṇairatiyukteṣu viparīteṣu
vā punaḥ |
sū.6.38cd viṣameṣvapi vā doṣāḥ
kupyantyṛtuṣu dehinām ||
sū.6.39ab haredvasante śleṣmāṇaṃ pittaṃ
śaradi nirharet |
sū.6.39cd varṣāsu śamayedvāyuṃ
prāgvikārasamucchrayāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma ṣasṭho'dhyāyaḥ
||
saptamo'dhyāyaḥ |
sū.7.1 athāto yantravidhimadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.7.2 yathovāca bhagavān dhanvantariḥ ||
sū.7.3 yantraśatamekottaraṃ atrahastameva
pradhānatamaṃ yantrāṇāmavagaccha (?.kiṃ kāraṇaṃ yasmāddhastādṛte
yantrāṇāmapravṛttireva ) tadadhīnatvādyantrakarmaṇām ||
sū.7.4 tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmāharaṇopāyo yantrāṇi ||
sū.7.5 tāni ṣaṭprakārāṇi tadyathā
svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi
upayantrāṇi ceti ||
sū.7.6 tatra caturviṃśatiḥ svastikayantrāṇi
dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ
panñcaviṃśatirupayantrāṇi ||
sū.7.7 tāni prāyaśo lauhāni bhavanti
tatpratirūpakāṇi vā tadalābhe ||
sū.7.8 tatra nānāprakārāṇāṃ vyālānāṃ
mṛgapakṣiṇāṃ mukhairmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni
tasmāttatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaś ca kārayet ||
sū.7.9ab samāhitāni yantrāṇi
kharaślakṣṇamukhāni ca |
sū.7.9cd sudṛḍhāni surūpāṇi sugrahāṇi ca
kārayet ||
sū.7.10 tatra svastikayantrāṇi
aṣṭādaśāṅgulapramāṇāni
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgairivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni
masūrākṛtibhiḥ kīlairavabaddhāni mūle'ṅkuśavadāvṛttavāraṅgāṇi
asthividaṣṭaśalyoddharaṇārthamupadiśyante ||
sū.7.11 sanigraho'nigrahaś ca saṃdaṃśau
ṣoḍaśāṅgulau bhvataḥ tau svaṅnāṃsasirāsnāyugataśalyoddharaṇārthamupadiśyete
||
sū.7.12 tālayantre dvādaśāṅgule
matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham ||
sū.7.13 nāḍīyantrāṇi apyanekaprakārāṇi
anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni
srotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇārthaṃ kriyāsaukaryārthaṃ
ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca | tatra
bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇyalābūśṛṅgayantrāṇi
coprariṣṭādvakṣyāmaḥ ||
sū.7.14 śalākāyantrāṇyapi nānāprakārāṇi
nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ
gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve
eṣaṇavyūhanacālanāharaṇārthamupadiśyete masūradalamātramukhe dve
kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi
pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni
kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni
ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ
khallatīkṣṇoṣṭhaṃ añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ
mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||
sū.7.15
upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni
kṣārāgnibheṣajāni ceti ||
sū.7.16ab etāni dehe sarvasmin
dehasyāvayave tathā |
sū.7.16cd saṃdhau koṣṭhe dhamanyāṃ ca
yathāyogaṃ prayojayet ||
sū.7.17 yantrakarmāṇi tu
nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni
caturviṃśatiḥ ||
sū.7.18ab svabuddhyā cāpi
vibhajedyantrakarmāṇi buddhimān |
sū.7.18cd
asaṃkhyeyavikalpatvācchalyānām iti niścayaḥ ||
sū.7.19 tatra atisthūlaṃ asāraṃ atidīrghaṃ
atihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ mṛdukīlaṃ
mṛdumukhaṃ mṛdupāśam iti dvādaśa yantradoṣāḥ ||
sū.7.20ab etairdoṣairvinirmuktaṃ
yantramaṣṭādaśāṅgulam |
sū.7.20cd praśastaṃ bhiṣajā jñeyaṃ taddhi
karmasu yojayet ||
sū.7.21ab dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ
kaṅkamukhādibhiḥ |
sū.7.21cd nirharettu śanaiḥ śalyaṃ
śa(ā.śā)strayuktivyapekṣayā ||
sū.7.22ab ni(ā.vi)vartate sādhvavagāhate
ca śalyaṃ nigṛhyoddharate ca yasmāt ||
sū.7.22cd yantreṣvataḥ kaṅkamukhaṃ
pradhānaṃ sthāneṣu sarveṣvadhi(ā.vi)kāri caiva ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāma saptamo'dhyāyaḥ
||
aṣṭamo'dhyāyaḥ |
sū.8.1 athātaḥ śastrāvacāraṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.8.2 yathovāca bhagavān dhanvantariḥ ||
sū.8.3 viṃśatiḥ śāstrāṇi tadyathā
maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadantaśaṅkveṣaṇya
iti ||
sū.8.4 tatra maṇḍalāgrakarapatre syātāṃ
chedane lekhane ca vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi
chedane bhedane ca sūcīkuśapatrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni
visrāvaṇe kuṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca baḍiśaṃ
dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulobhye ca sūcyaḥ sīvane ityaṣṭavidhe
karmaṇyupayogaḥ śastrāṇāṃ vyākkhyātaḥ ||
sū.8.5 teṣamatha yathāyogaṃ
grahaṇasamāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛntaphalasādhāraṇe
bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca
kiṃciduttānena pāṇinā lekhane bahuśo'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa
tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena
visrāvayet talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ
kuṭhārikāṃ
vāmahastanyastāmitarahastamadhyamāṅgulyā'ṅguṣṭhaviṣṭabdhayā'bhihanyāt
ārākarapatraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt ||
sū.8.6 teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa
vyākhyātāḥ ||
sū.8.7 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule
sūcyo vakṣyante (? pradeśinyagraparvapradeśapramāṇā mudrikā daśāṅgulā
śarārimukhī sā ca kartarīti kathyate |) śeṣāṇi tu ṣaḍaṅgulāni ||
sū.8.8 tāni sugrahāṇi sulohāni sudhārāṇi
surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat ||
sū.8.9 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ
kharadhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃ ityaṣṭau śastradoṣāḥ
| ato viparītaguṇamādadīta anyatra karapatrāt taddhi
kharadhāramasthicchedanārtham//
sū.8.10 tatra dhārā bhedanānāṃ māsūrī
lekhanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī
chedanānāmardhakaiśikīti ||
sū.8.11 baḍiśaṃ dantaśaṅkuścānatāgre |
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (? gaṇḍūpadākāramukhī ca ) ||
sū.8.12 teṣāṃ pāyanā trividhā
kśārodakataileṣu | tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ
māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu ||
sū.8.13 teṣāṃ niśānārthaṃ ślakṣṇaśilā
māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti ||
sū.8.14ab yadā suniśitaṃ śastraṃ
romacchedi susaṃsthitam |
sū.8.14cd sugṛhītaṃ pramāṇena tadā
karmasu yojayet ||
sū.8.15 anuśastrāṇi tu
tvaksārasphaṭikakācakuruvindajalaukognikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya
iti ||
sū.8.16ab śiṣūnāṃ śastrabhīrūṇāṃ
śastrābhāve ca yojayet |
sū.8.16cd tvaksārādicaturvargaṃ chedye ca
buddhimān ||
sū.8.17ab āhāryacchedyabhedyeṣu nakhaṃ
śakyeṣu yojayet |
sū.8.17cd vidhiḥ pravakṣyate paścāt
kṣāravahnijalaukasām ||
sū.8.18ab ye syurmukhagatā rogā
netravartmagatāś ca ye |
sū.8.18cd
gojīśephālikāśākapatrairvisrāvayettu tān ||
sū.8.19ab eṣyeṣveṣaṇyalābhe tu
bālāṅgulyaṅkurā hitāḥ |
sū.8.19cd śastrāṇyetāni matimān
śuddhaśaikyāyasāni tu |
sū.8.19ef kārayet karaṇaprāptaṃ karmāraṃ
karmakovidam ||
sū.8.20ab prayogajñasya vaidyasya
siddhirbhavati nityaśaḥ |
sū.8.20cd tasmāt paricayaṃ
kuryācchastrāṇāṃ grahaṇe sadā ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyo nāmāṣṭamo'dhyāyaḥ
||
navamo'dhyāyaḥ |
sū.9.1 athāto yogyāsūtrīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.9.2 yathovāca bhagavān dhanvantariḥ ||
sū.9.3 adhigatasarvaśāstrārthamapi śiṣyaṃ
yogyāṃ kārayet | snehādiṣu chedyādīṣu ca karmapathamupadiśet |
subahuśruto'pyakṛtayogyaḥ karmasvayogyo bhavati ||
sū.9.4 tatra
puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu chedyaviśeṣān
darśayet utkartanaparikartanāni copadiśet
dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi
carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya
ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya
panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte
śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayormṛducarmāntayoś ca sīvyasya
pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ
mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ mṛduṣu
māṃsakhaṇḍeṣvagnikṣārayogyāṃ udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca
netrapraṇidhānabastivraṇabastipīḍanayogyām iti ||
sū.9.5ab evamādiṣu medhāvī yogyārheṣu
yathāvidhi |
sū.9.5cd dravyeṣu yogyāṃ kurvāṇo na
pramuhyati karmasu ||
sū.9.6ab tasmāt kauśalamanvicchan
śastrakṣārāgnikarmasu |
sū.9.6cd yasya yatreha sādharmyaṃ tatra
yogyāṃ samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma navamo'dhyāyaḥ ||
daśamo'dhyāyaḥ |
sū.10.1 athāto
viśikhānupraveśanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.10.2 yathovāca bhagavān dhanvantariḥ ||
sū.10.3 adhigatatantreṇopāsitatantrārthena
dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā
ṣucinā śuklavastraparihitena chatravatā daṇḍahastena
sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena
bhūtānāṃ susahāyavatā vaidyena niśikhā'nupraveṣṭavyā ||
sū.10.4 tato
dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya
āturamabhipaśyet spṛśet pṛcchecca tribhiretairvijñānopāyai rogāḥ prāyaśo
veditavyā ityeke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā
pañcabhiḥ śrotrādibhiḥ praśnena ceti ||
sū.10.5 tatra śrotrendriyavijñeyā viśeṣā
rogeṣu vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ
saśabdo nirgacchati ityevamādayaḥ sparśanendriyavijñeyāḥ
śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādeṣu
cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ
rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā
ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca
vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ
balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca
viśeṣān | ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyairjānīyāt ||
sū.10.6ab mithyādṛṣṭā vikārā hi
durākhyātāstathaiva ca |
sū.10.6cd tathā duṣparimṛṣṭāś ca
mohayeyuścikitsakam ||
sū.10.7 yāpayet asādhyānnopakramet
parisaṃvatsarotthitāṃś ca vikārān prāyaśo varjayet ||
sū.10.8 tatra sādhyā api vyādhayaḥ
prāyeṇaiṣāṃ duścikitsyatamā bhavanti | tadyathā
śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadrubalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānāmanātmavatāmanāthānāṃ
ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti ||
sū.10.9ab strībhiḥ sahāsyāṃ saṃvāsaṃ
parihāsaṃ ca varjayet |
sū.10.9cd dattaṃ ca tābhyo
nādeyamannādanyadbhiṣagvaraiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viśikhānupraveśanīyo nāma
daśamo'dhyāyaḥ ||
ekādaśo'dhyāyaḥ |
sū.11.1 athātaḥ kṣārapākavidhimadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.11.2 yathovāca bhagavān dhanvantariḥ ||
sū.11.3 śastrānuśastrebhyaḥ kṣāraḥ
pradhānatamaḥ chedyabhedyalekhyakaraṇāttridoṣaghnavādviśeṣakriyāvacāraṇācca
||
sū.11.4 tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ ||
sū.11.5 nānauṣadhisamavāyāttridoṣaghnaḥ
śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā
sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano
vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ
kṛmyāmakaphakuṣṭhaviṣamedasāmupahantā puṃstvasya cātisevitaḥ ||
sū.11.6 sa dvividhaḥ pratisāraṇīyaḥ
pānīyaś ca ||
sū.11.7 tatra pratisāraṇīyaḥ
kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate
saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca
rohiṇīṣu eteṣvevānuśastrapraṇidhānamuktam ||
sū.11.8 pānīyastu
garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate
||
sū.11.9 ahitastu
raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo'nyebhyaś caivaṃvidhebhyaḥ
||
sū.11.10 taṃ cetarakṣāravaddagdhvā
parisrāvayet tasya vistaro'nyatra ||
sū.11.11 athetarastrividho
mṛdurmadhyastīkṣṇaś ca | taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya
praśaste'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ
mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ prakalpyāvapāṭya
nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya nilanālairādīpayet |
athopaśānte'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca | athānenaiva
vidhānena
kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraś ca
kośātakīḥ samūlaphalapatraśākhā dahet | tataḥ kṣāradroṇamudakadroṇaiḥ
ṣaḍbhirāloḍya mūtrairvā yathoktairekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe
śanairdarvyā'vaghaṭṭayan vipacet | sa yadā bhavatyaccho raktastīkṣṇaḥ
picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya
punaragnāvidhiśrayet | tata eva cakṣārodakāt kuḍavamadhyardhaṃ vā'panayet |
tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyase
pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe'ṣṭapalasaṃmitaṃ
śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatamaprmattaś cainamavaghaṭṭayan
vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta |
athainamāgatapākamavatāryānuguptamāyase kumbhe saṃvṛtamukhe nidadhyādeṣa
madhyamaḥ ||
sū.11.12 eṣa evāpratīvāpaḥ pakvaḥ
saṃvyūhimo sṛduḥ ||
sū.11.13 pratīvāpe yathālābhaṃ
dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ
samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ | sa eva sapratīvāpaḥ pakvaḥ
pākyastīkṣṇaḥ ||
sū.11.14 teṣāṃ yathāvyādhibalamupayogaḥ ||
sū.11.15 kṣīṇabale tu
kṣārodakamāvapedbalakaraṇārtham ||
sū.11.16ab naivātitīkṣṇo na mṛduḥ śuklaḥ
ślakṣṇo'tha picchilaḥ |
sū.11.16cd aviṣyandī śivaḥ śīghraḥ kṣāro
hyaṣṭaguṇaḥ smṛtaḥ ||
sū.11.17ab
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ |
sū.11.17cd sāndratā'pakvatā
hīnadravyatā doṣa ucyate ||
sū.11.18 tatra
kṣārasādhyavyādhivyādhitamupaveśya nivātātape
deśe'saṃbādhe'gropaharaṇīyoktena vidhānenopasaṃbhṛtasaṃbhāraṃ tato'sya
tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ
pratisārayet dattvā vākśatamātramupekṣeta ||
sū.11.19ab tasminnipatite vyādhau
kṛṣṇatā dagdhalakṣaṇam |
sū.11.19cd tatrāmlavargaḥ śamanaḥ
sarpirmadhukasaṃyutaḥ ||
sū.11.20ab atha cet sthiramūlatvāt
kṣāradagdhaṃ ca śīryate |
sū.11.20cd idamālepanaṃ tatra
samagramavacārayet ||
sū.11.21ab amlakāñjikabījāni tilān
madhukameva ca |
sū.11.21cd prapeṣya samabhāgāni
tenainamanulepayet ||
sū.11.22ab tilakalkaḥ samadhuko ghṛtākto
vraṇaropaṇaḥ |
sū.11.22cd rasenāmlena tīkṣṇena
vīryoṣṇena ca yojitaḥ ||
sū.11.23ab āgneyenāgninā tulyaḥ kathaṃ
kṣāraḥ praśāmyati |
sū.11.23cd evaṃ cenmanyase vatsa
procyamānaṃ nibodha me ||
sū.11.24ab kaṭukastatra bhūyiṣṭho
lavaṇo'nurasastathā |
sū.11.24cd amlena saha saṃyuktaḥ
satīkṣṇalavaṇo rasaḥ ||
sū.11.25ab mādhuyaṃ bhajate'tyarthaṃ
tīkṣṇabhāvaṃ vimuñcati |
sū.11.25cd mādhuryācchamamāpnoti
vahniradbhirivāplutaḥ ||
sū.11.26 tatra samyagdagdhe vikāropaśamo
lāghavamanāsrāvaś ca || hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca ||
atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syurmaraṇaṃ vā ||
sū.11.27 kṣāradagdhavraṇaṃ tu yathādoṣaṃ
yathādoṣaṃ yathāvyādhi copakramet ||
sū.11.28 atha naite kṣārakṛtyāḥ tadyathā
durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ
||
sū.11.29 tathā
marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu
ca pradeśeṣvakṣṇoś ca na dadyādanyatra vartmarogāt ||
sū.11.30 tatra kṣārasādhyeṣvapi vyādhiṣu
śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ ca kṣāro na
sādhayati ||
sū.11.31ab viṣāgniśastrāśanimṛtyukalpaḥ
kṣāro bhavatyalpamatiprayuktaḥ |
sū.11.31cd sa dhīmatā samyaganuprayukto
rogānnihanyādacireṇa ghorān ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
kṣārapākavidhirnāmaikādaśo'dhyāyaḥ ||
dvādaśo'dhyāyaḥ |
sū.12.1 athāto'gnikarmavidhimadhyāyaṁ
vyākhyāsyāmaḥ ||
sū.12.2 yathovāca bhagavān dhanvantariḥ ||
sū.12.3 kṣārādagnirgarīyān kriyāsu
vyākhyātaḥ taddagdhānāṁ rogāṇāmapunarbhāvādbheṣajaśastrakṣārairasādhyānāṁ
satsādhyatvācca ||
sū.12.4 athemāni dahanopakaraṇāni tadyathā
pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca |
tatra pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṁ jāmbavauṣṭhetaralauhā
māṁsagatānāṁ kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām ||
sū.12.5 tatrāgnikarma sarvartuṣu
kuryādanyatra śaradgrīṣmābhyāṁ tatrāpyātyayike'gnikarmasādhye vyādhau
tatpratyanīkaṁ vidhiṁ kṛtvā ||
sū.12.6 sarvavyādhiṣvṛtuṣu ca
picchilamannaṁ bhuktavataḥ (? karma kurvīta)
aśmarībhagandarārśomukharogeṣvabhuktavataḥ ||
sū.12.7 tatra dvividhamagnikarmāhureke
tvagdagdhaṁ māṁsadagdhaṁ ca iha tu sirāsnāyusandhyasthiṣvapi va
pratiṣiddho'gniḥ ||
sū.12.8 tatra śabdaprādurbhāvo durgandhatā
tvaksaṁkocaś ca tvagdagdhe kapotavarṇatā'lpaśvayathuvedanā
śuṣkasaṁkucitavraṇatā ca māṁsadagdhe kṛṣṇonnatavraṇatā srāvasannirodhaś ca
sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca sandhyasthidagdhe ||
sū.12.9 tatra
śirorogādhimanthayorbhrūlalāṭaśaṅkhapradeśeṣu dahet
vartmarogeṣvārdrālaktakapraticchannāṁ dṛṣṭiṁ kṛvā vartmaromakūpān (? dahet )
||
sū.12.10
tvaṅnāṁsasirāsnāyusandhyasthisthite'tyugraruji
vāyāvucchritakaṭhinasupramāṁse vraṇe
granthyarśo'rbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu
nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
sū.12.11 tatra
valaya-bindu-vilekhā-pratisāraṇānīti dahanaviśeṣāḥ ||
sū.12.12ab rogasya saṁsthānamavekṣya
samyaṅgarasya marmāṇi balābalaṁ ca |
sū.12.12cd vyādhiṁ tathartuṁ ca samīkṣya
samyak tato vyavasyedbhiṣagagnikarma ||
sū.12.13 tatra samyagdagdhe
madhusarpirbhyāmabhyaṅgaḥ ||
sū.12.14 athemānagninā pariharet
pittaprakṛtimantaḥśoṇitaṁ bhinnakoṣṭhamanuddhṛtaśalyaṁ durbalaṁ bālaṁ
vṛddhaṁ bhīrumanekavraṇapīḍitamasvedyāṁśceti ||
sū.12.15 ata ūrdhvamitarathādagdhalakṣaṇaṁ
vakṣyāmaḥ | tatra snigdhaṁ rūkṣaṁ va+āśritya dravyamagnirdahati agnisaṁtapto
hi snehaḥ sūkṣmasirānusāritvāttvagādīnanupraviśyāśu dahati tasmāt
snehadagdhe'dhikā rujo bhavanti ||
sū.12.16 tatra pluṣṭaṁ durdagdhaṁ
samyagdagdhamatidagdhaṁ ceti caturvidhamagnidagdham | tatra yadvivarṇaṁ
pluṣyate'timātraṁ tat pluṣṭaṁ yatrottiṣṭhanti
sphoṭāstīvrāścoṣadāharāgapākavedanāścirāccopaśāmyanti taddrudagdhaṁ
samyagdgdhamanavagāḍhaṁ tālaphalavarṇaṁ susaṁsthitaṁ pūrvalakṣaṇayuktaṁ ca
atidagdhe māṁsāvalambanaṁ gātraviśleṣaḥ
sirāsnāyusandhyasthivyāpādanamatimātraṁ jvaradāhapipāsāmūrcchāścopadravā
bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati |
tadetaccaturvidhamagnidagdhalakṣaṇamātmakarmaprasādhakaṁ(ā.naṁ)bhavati ||
sū.12.17ab agninā kopitaṁ raktaṁ bhṛśaṁ
jantoḥ prakupyati |
sū.12.17cd tatastenaiva vegena
pittamasyābhyudīryate ||
sū.12.18ab tulyavīrye ubhe hyete rasato
dravyatastathā |
sū.12.18cd tenāsya vedanāstīvrāḥ
prakṛtyā ca vidahyate |
sū.12.19ab sphoṭāḥ śīghraṁ prajāyante
jvarastṛṣṇā ca vardhate ||
sū.12.19cd dagdhasyopaśamārthāya cikitsā
saṁpravakṣyate ||
sū.12.20ab pluṣṭasyāgnipratapanaṁ
kāryamuṣṇaṁ tathauṣadham |
sū.12.20cd śarīre svinnabhūyiṣṭhe
svinnaṁ bhavati śoṇitam ||
sū.12.21ab prakṛtyā hyudakaṁ śītaṁ
skandayatyatiśoṇitam |
sū.12.21cd tasmāt sukhayati hyuṣṇaṁ natu
śītaṁ kathaṁcana ||
sū.12.22ab śītāmuṣṇāṁ ca durdagdhe
kriyāṁ kuryādbhiṣak punaḥ |
sū.12.22cd ghṛtālepanasekāṁstu
śītānevāsya kārayet ||
sū.12.23ab samyagdagdhe
tugākṣīrīplakṣacandanagairikaiḥ |
sū.12.23cd sāmṛtaiḥ sarpiṣā
snigdhairālepaṁ kārayedbhiṣak ||
sū.12.24ab grāmyānūpaudakaiś cainaṁ
piṣṭairmāṁsaiḥ pralepayet |
sū.12.24cd pittavidradhivaccainaṁ
santatoṣmāṇamācaret ||
sū.12.25ab atidagdhe viśīrṇāni
māṁsānyuddhṛtya śītalām |
sū.12.25cd kriyāṁ kuryādbhiṣak
paścācchālitaṇḍulakaṇḍanaiḥ ||
sū.12.26ab tindukītvakkapālairvā
ghṛtamiśraiḥ pralepayet |
sū.12.26cd vraṇaṁ guḍūcīpatrairvā
chādayedathavaudakaiḥ ||
sū.12.27ab kriyāṁ ca nikhilāṁ
kuryādbhiṣak pittavisarpavat |
sū.12.27cd madhūcchiṣṭaṁ samadhukaṁ
rodhraṁ sarjarasaṁ tathā ||
sū.12.28ab mañjiṣṭhāṁ cadanaṁ mūrvāṁ
piṣṭvā sarpirvipācayet |
sū.12.28cd
sarveṣāmagnidagdhānām etad ropaṇamuttamam ||
sū.12.29ab snehadagdhe kriyāṁ rūkṣāṁ
viśeṣeṇāvacārayet |
sū.12.29cd ata ūrdhvaṁ pravakṣyāmi
dhūmopahatalakṣaṇam ||
sū.12.30ab śvasiti kṣauti
cātyarthamatyādhamati kāsate |
sū.12.30cd cakṣuṣoḥ paridāhaś ca
rāgaś caivopajāyate ||
sū.12.31ab sadhūmakaṁ niśvasiti
ghreyamanyanna vetti ca |
sū.12.31cd tathaiva ca rasān sarvān
śrutiścāsyopahanyate ||
sū.12.32ab tṛṣṇādāhajvarayutaḥ
sīdatyatha ca mūrcchati |
sū.12.32cd dhūmopahata ityevaṁ śṛṇu
tasya cikitsitam ||
sū.12.33ab sarpirikṣurasaṁ drākṣāṁ payo
vā śarkarāmbu vā |
sū.12.33cd madhurāmlau rasau vā'pi
vamanāya pradāpayet ||
sū.12.34ab vamataḥ koṣṭhaśuddhiḥ
syāddhūmagandhaś ca naśyati |
sū.12.34cd vidhinā'nena śāmyanti
sadanakṣavathujvarāḥ ||
sū.12.35ab
dāhamūrcchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ |
sū.12.35cd madhurairlavaṇāmlaiś ca
kaṭukaiḥ kavalagrahaiḥ ||
sū.12.36ab samyaggṛhṇātīndriyārthān
manaścāsya prasīdati |
sū.12.36cd śirovirecanaṁ cāsmai
dadyādyogena śāstravit ||
sū.12.37ab dṛṣṭirviśudhyate cāsya
śirogrīvaṁ ca dehinaḥ |
sū.12.37cd avidāhi laghu snigdhamāhāraṁ
cāsya kalpayet ||
sū.12.38ab uṣṇavātātapairdagdhe śītaḥ
kāryo vidhiḥ sadā |
sū.12.38cd śītavarṣānilairdagdhe
snigdhamuṣṇaṁ ca śasyate ||
sū.12.39ab tathā'titejasā dagdhe
siddhirnāsti kathaṁcan |
sū.12.39cd indravajrāgnidaghe'pi jīvati
pratikārayet ||
iti śrīsuśrutasaṁhitāyāṁ sūtrasthāne'gnikarmavidhairnāma
dvādaśo'dhyāyaḥ ||
trayodaśo'dhyāyaḥ |
sū.13.1 athāto jalaukāvacāraṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.13.2 yathovāca bhagavān dhanvantariḥ ||
sū.13.3
nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ
paramasukumāro'yaṃ śoṇitāvasecanopāyo'bhihito jalaukasaḥ ||
sū.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ
yathāsaṃkhyaṃ śṛṅgajalaukolābubhiravasecayet (? snigdhaśītarūkṣatvāt )
sarvāṇi sarvairvā ||
sū.13.5ab uṣṇaṃ samadhurasnigdhaṃ gavāṃ
śṛṅgaṃ prakīrtitam |
sū.13.5cd tasmādvātopasṛṣṭe tu hitaṃ
tadavasecane ||
sū.13.6ab śītādhivāsā madhurā jalaukā
vārisaṃbhavā |
sū.13.6cd tasmāt pittopasṛṣṭe tu hitā sā
tvavasecane ||
sū.13.7ab alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca
parikīrtitam |
sū.13.7cd tasmāccleṣmopasṛṣṭe tu hitaṃ
tadavasecane ||
sū.13.8 tatra pracchite
tanubastipaṭalāvanaddhena śrṅgeṇa śoṇitamavasecayedācūṣaṇāt
sāntardīpayā'lābvā ||
sū.13.9 jalamāsāmāyur iti jalāyukāḥ
jalamāsāmoka iti jalaukasaḥ ||
sū.13.10 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ
tāvatya eva nirviṣāḥ ||
sū.13.11 tatra saviṣāḥ kṛṣṇā karburā
alagardā indrāyudhā sāmudrikā gocandanā ceti | tāsu añjanacūrṇavarṇā
pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā
mahāpārśvākṛṣṇamukhī alagardā indrāyudhavadūrdhvarājibhiścitritā indrāyudhā
īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇavadadhobhāge
dvidhābhūtākṛtiraṇumukhī gocandaneti | tābhirdaṣṭe puruṣe daśe
śvayathuratimātraṃ kaṇḍūrmūrcchā jvaro dāhaśchardirmadaḥ sadanam iti liṅgāni
bhavanti | tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ |
indrāyudhādaṣṭamasādhyam | ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
sū.13.12 atha nirviṣāḥ kapilā piṅgalā
śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra
manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṭṣhe snigdhamudgavarṇā kapilā
yakṛdvarṇā śīghrapāyinī dirghatīkṣṇamukhī śaṅkumukhī
mūṣikākṛtivarṇā'niṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā
puṇḍarīkamukhī snigdhā padmapatravarṇā'ṣṭādaśāṅgulapramāṇā sāvarikā sā ca
paśvarthe ityetā aviṣā vyākhyātāḥ ||
sū.13.13 tāsāṃ
yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ
śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhvanti | tatra
saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca sabiṣāḥ
padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā
vimaleṣvambhaḥsu ca nirviṣāḥ ||
sū.13.14ab kṣetreṣu vicarantyetāḥ
salilāḍhyasugandhiṣu |
sū.13.14cd na ca saṃkīrṇacāriṇyo na ca
paṅkeśayāḥ sukhāḥ ||
sū.13.15 tāsāṃ grahaṇamārdracarmaṇā
anyairvā prayogairgṛhṇīyāt ||
sū.13.16 athaināṃ nave mahati ghaṭe
sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsāmupaharecchaivalaṃ
vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca patrāṇi
tryahāttryahāccābhyo'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca
ghaṭamanyaṃ saṃkrāmayet ||
sū.13.17ab sthūlamadhyāḥ parikliṣṭāḥ
pṛthvyo mandaviceṣṭitāḥ |
sū.13.17cd agrāhiṇyo'lpapāyinyaḥ
saviṣāś ca na pūjitāḥ ||
sū.13.18 atha
jalaukovasekasādhyavyādhitamupaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ
mṛdgomayacūrṇairyadyarujaḥ syāt | gṛhītāś ca tāḥ
sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā
vigataklamā jñātvā tābhī rogaṃ grāhayet |
ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai
kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevamapi na
gṛhṇīyāttadā'nyāṃ grāhayet ||
sū.13.19 yadā ca
niviśate'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti
cārdravastrāvacchannāṃ dhārayet secayecca ||
sū.13.20 daṃśe
todakaṇḍuprādurbhāvairjānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet
atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret ||
sū.13.21 atha patiatāṃ
taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ
vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ
śanaiḥ śanairanulomamanumārjayedāmukhāt vāmayet tāvadyāvat
samyagvāntaliṅgānīti | samyagvāntā salilasarakanyastā bhoktukāmā satī caret
| yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet | durvāntāyā
vyādhirasādhya indramado (ā.raktamado) nāma bhavati | atha suvāntāṃ pūrvavat
sannidadhyāt ||
sū.13.22 śoṇitasya ca yogāyogānavekṣya
śatadhautaghṛtābhyaṅgastatpicudhāraṇaṃ vā jalaukovraṇān madhunā'vaghaṭṭayet
śitābhiradbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca
pradehaiḥ pradihyādit ||
sū.13.23ab kṣetrāṇi grahaṇaṃ jātīḥ
poṣaṇaṃ sāvacāraṇam |
sū.13.23cd jalaukasāṃ ca yo vetti
tatsādhyān sa jayedgadān ||
iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo nāma
trayodaśo'dhyāyaḥ ||
caturdaśo'dhyāyaḥ |
sū.14.1 athātaḥ śoṇitavarṇanīyamadhyāyaṁ
vyākhyāsyāmaḥ ||
sū.14.2 yathovāca bhagavān dhanvantariḥ ||
sū.14.3 tatra pāñcabhautikasya
caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya
vā'nekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ
paramasūkṣmaḥ sa rasa ityucyate tasya ca hṛdayaṁ sthānaṁ sa
hṛdayāccaturviṁśtiṁdhamanīranupraviśyordhvagā daśa daśa
cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṁ śarīramaharahastarpayati
vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā | tasya
śarīramanusarato'numānādgatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | tasmin
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṁ
saumyastaijasa iti | atrocyate sa khalu dravānusārī
snehanajīvanatarpaṇadhāraṇādibhirviśeṣaiḥ saumya ityavagamyate ||
sū.14.4 sa khalvāpyo raso yakṛtplīhānau
prāpya rāgam upaiti ||
sū.14.5ab rañjitāstejasā tvāpaḥ
śarīrasthena dehinām |
sū.14.5cd avyāpannāḥ prasannena
raktamityabhidhīyate ||
sū.14.6ab rasādeva striyā raktaṁ
rajaḥsaṁjñaṁ pravartate |
sū.14.6cd tadvarṣāddvyādaśādūrdhvaṁ yāti
pañcāśataḥ kṣayam ||
sū.14.7 ārtavaṁ śoṇitaṁ tvāgneyaṁ
agnīṣomīyatvādgarbhasya ||
sū.14.8 pāñcabhautikaṁ tvapare
jīvaraktamāhurācāryāḥ ||
sū.14.9ab vesratā dravatā rāgaḥ spandanaṁ
laghutā tathā |
sū.14.9cd bhūmyādīnāṁ guṇā hyete dṛśyante
cātra śoṇite ||
sū.14.10ab rasādraktaṁ tato māṁsaṁ
māṁsānmedaḥ prajāyate |
sū.14.10cd medaso'sthi tato majjā
majjñaḥ śukraṁ tu jāyate ||
sū.14.11 tatraiṣāṁ (? sarva )
dhātūnāmannapānarasaḥ prīṇayitā ||
sū.14.12ab rasajaṁ puruṣaṁ vidyādrasaṁ
rakṣetprayatnaḥ |
sū.14.12cd annātpānācca
matimānācārāccāpyatandritaḥ ||
sū.14.13 tatra rasa gatau dhātuḥ
aharahargacchatītyato rasaḥ ||
sū.14.14 sa khalu trīṇi trīṇi
kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate evaṁ māsena
rasaḥ śukrībhavati strīṇāṁ cārtavam ||
sū.14.15ab aṣṭādaśasahasrāṇi saṅkhyā
hyasmin samuccaye |
sū.14.15cd kalānāṁ navatiḥ proktā
svatantraparatantrayoḥ ||
sū.14.16 sa śabdārcirjalasantānavadaṇunā
viśeṣeṇānudhāvatyevaṁ śarīraṁ kevalam ||
sū.14.17 vājīkaraṇyastvoṣadhayaḥ
svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṁ virecayanti ||
sū.14.18 yathāhi puṣpamukulastho gandho na
śakyamihāstīti vaktumatho naivā(ā.naiva cā)stīti athavā'(? ca)sti satāṁ
bhāvānāmabhivyaktir iti kṛ(ā.jñā)tvā kevalaṁ saukṣmyānnābhivyajyate sa eva
puṣpe vivṛtapatrakeśare kālāntareṇābhivyaktiṁ gacchati evaṁ bālānāmapi
vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām | (?
rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati ||
sū.14.19 sa evānnaraso vṛddhānāṁ (?
jarā)paripakvaśarīratvādaprīṇano bhavati ||
sū.14.20 ta ete śrīradhāraṇāddhātava
ityucyante ||
sū.14.21 teṣāṁ kṣayavṛddhī śoṇitanimitte
tasmāttadadhikṛtya vakṣyāmaḥ | tatra phanilamaruṇaṁ kṛṣṇaṁ parūṣaṁ tanu
śīghragamaskandi ca vātena duṣṭaṁ nīlaṁ pītaṁ haritaṁ śyāvaṁ visramaniṣṭaṁ
pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṁ gairikodakapratīkāśaṁ snigdhaṁ
śītalaṁ bahalaṁ picchilaṁ cirasrāvi māṁsapeśīprabhaṁ ca śleṣmaduṣṭaṁ
sarvalakṣaṇasaṁyuktaṁ kāñjikābhaṁ viśeṣato durgandhi ca sannipātaduṣṭaṁ (?
pittavadraktenātikṛṣṇaṁ ca) dvidoṣaliṅgaṁ saṁsṛṣṭaṁ | (? jīvaśoṇitamanyatra
vakṣyāmaḥ )//
sū.14.22
indragopakapratīkāśamasaṁhatamavivarṇaṁ ca prakṛtisthaṁ jānīyāt ||
sū.14.23 visrāvyāṇyanyatra vakṣyāmaḥ ||
sū.14.24 athāvisrāvyāḥ sarvāṅgaśophaḥ
kṣīṇasya cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṁ ca
śvayathavaḥ ||
sū.14.25 tatra śastravisrāvaṇaṁ dvividhaṁ
pracchānaṁ sirāvyadhanaṁ ca ||
sū.14.26 tatra ṛjvasaṁkīrṇaṁ sūkṣmaṁ
samamanavagāḍhamanuttānamāśu ca śastraṁ pātayenmarmasirāsnāyusandhīnāṁ
cānupaghāti ||
sū.14.27 tatra durvine durviddhe
śītavātayorasvinne bhuktamātre skandatvācchoṇitaṁ na sravatyalpaṁ vā sravati
||
sū.14.28ab madamūrcchāśramārtānāṁ
vātaviṇmūtrasaṁginām |
sū.14.28cd nidrābhibhūtabhītānāṁ nṛṇāṁ
nāsṛk pravartate ||
sū.14.29 tadduṣṭaṁ śoṇitamanirhriyamāṇaṁ
kaṇḍūśopharāgadāhapākavedanā janayet ||
sū.14.30
atyuṣṇe'tisvinne'tividdhe'jñairvasrāvitamatipravartate tadatipravṛttaṁ
śiro'bhitāpamāndhyamadhimanthatimiraprādurbhāvaṁ dhātukṣayamākṣepakaṁ
pakṣāghātamekāṅgavikāraṁ tṛṣṇādāhau hikkāṁ kāsaṁ śvāsaṁ pāṇḍurogaṁ maraṇaṁ
cāpādayati ||
sū.14.31 bhavanti cātra |
sū.14.31ab tasmānna śite nātyuṣṇe
nāsvinne nātitāpite |
sū.14.31cd yavāgūṁ pratipītasya śoṇitaṁ
mokṣayedbhiṣak ||
sū.14.32ab samyaggatvā yadā raktaṁ
svayamevāvatiṣṭhate |
sū.14.32cd śuddhaṁ tadā vijānīyāt
samyagvisrāvitaṁ ca tat ||
sū.14.33ab lāghavaṁ
vedanāśāntirvyādhervegaparikṣayaḥ |
sū.14.33cd samyagvisrāvite liṅgaṁ
prasādo manasastathā ||
sū.14.34ab tvagdoṣā granthayaḥ śophā
rogāḥ śoṇitajāś ca ye |
sū.14.34cd raktamokṣaṇaśīlānāṁ na
bhavanti kadācana ||
sū.14.35 atha khalvapravartamāne rakte
elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalairyathālābhaṁ
tribhiś caturbhiḥ samastairvā
cūrṇīkṛtairlavanātailapragāḍhairvraṇamukhamavagharṣayedevaṁ samyak
pravartate ||
sū.14.36 athātipravṛtte
rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ
śanaiḥ śanairvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet
sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhirvā cūrṇitābhiḥ kṣaumeṇa vā
dhmāpitena samudraphenalākṣācūrṇairvā yathoktairvraṇabandhanadravyairgāḍhaṁ
badhnīyāt śītāccchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret
kṣārenāgninā vā dahedyathoktaṁ vyadhanādanantaraṁ vā tāmevātipravṛttāṁ sirāṁ
vidhyet kākolyādikvāthaṁ vā śarkarāmadhumadhuraṁ pāyayet
eṇahariṇorabhraśaśamahiṣavarāhāṇāṁ vā rudhiraṁ kṣirayūṣarasaiḥ
susnigdhaiścāśnīyāt upadravāṁś ca yathāsvamupacaret ||
sū.14.37ab dhātukṣayāt srute rakte
mandaḥ saṁjāyate'nalaḥ |
sū.14.37cd pavanaś ca paraṁ lopaṁ yāti
tasmāt prayatnaḥ ||
sū.14.38ab taṁ nātiśītairlaghubhiḥ
snigdhaiḥ śoṇitavardhanaiḥ |
sū.14.38cd īṣadamlairanamlairvā
bhojanaiḥ samupācaret ||
sū.14.39ab caturvidhaṁ yad etad dhi
rudhirasya nivāraṇam |
sū.14.39cd saṁdhānaṁ skandanaṁ caiva
pācanaṁ dahanaṁ tathā ||
sū.14.40ab vraṇaṁ kaṣāyaḥ saṁdhatte
raktaṁ skandayate himam |
sū.14.40cd tathā saṁpācayedbhasma dāhaḥ
saṁkocayet sirāḥ ||
sū.14.41ab askandamāne rudhire
saṁdhānāni prayojayet |
sū.14.41cd saṁdhāne bhraśyamāne tu
pācanaiḥ samupācaret |
sū.14.42ab kalpairetaistribhirvaidyaḥ
prayateta yathāvidhi |
sū.14.42cd asiddhimatsu caiteṣu dāhaḥ
parama iṣyate |
sū.14.43ab śeṣadoṣe yato rakte na
vyādhirativartate |
sū.14.43cd sāvaśeṣe tataḥ stheyaṁ na tu
kuryādatikramam ||
sū.14.44ab dehasya rudhiraṁ mūlaṁ
rudhireṇaiva dhāryate |
sū.14.44cd tasmādyatnena saṁrakṣyaṁ
raktaṁ jīva iti sthitiḥ ||
sū.14.45ab srutaraktasya sekādyaiḥ
śītaiḥ prakupite'nile |
sū.14.45cd śophaṁ satodaṁ loṣṇena
sarpiṣā pariṣecayet ||
iti suśrutasaṁhitāyāṁ sūtrasthāne śoṇitavarṇanīyo nāma
caturdaśo'dhyāyaḥ ||
pañcadaśo'dhyāyaḥ |
sū.15.1 athāto
doṣadhātumalakṣayavṛddhivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.15.2 yathovāca bhagavān dhanvantariḥ ||
sū.15.3 doṣadhātumalamūlaṃ hi śarīraṃ
tasmādeteṣāṃ lakṣaṇamucyamānamupadhāraya ||
sū.15.4.1 tatra
praspandanodvahanapūranāvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ
śarīraṃ dhārayati ||
sū.15.4.2
rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā
pravibhaktamagnikarmaṇā'nugrahaṃ karoti ||
sū.15.4.3
sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā
pravibhakta udakakarmaṇā'nugrahaṃ karoti ||
sū.15.5 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca
karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ
medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ
majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca
karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca ||
sū.15.6 purīṣamupastambhaṃ vāyvagnidhāraṇaṃ
ca bastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt ||
sū.15.7 raktalakṣaṇamārtavaṃ garbhakṛcca
garbho garbhalakṣaṇaṃ stanyaṃ stanayorāpīnatvajananaṃ jīvanaṃ ceti ||
sū.15.8 tatra vidhivatparirakṣaṇaṃ kurvīt
||
sū.15.9 ata ūrdhvameṣāṃ kṣīṇalakṣaṇaṃ
vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatā'lpāvāktvamapraharṣo mūḍhasaṃjñatā ca
pittakṣaye mandoṣmāgnitā niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye
rūkṣatā'ntardāha āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā
daurbalyaṃ prajāgaraṇaṃ ca ||
sū.15.10 tatra svayonivardhanānyeva
pratīkāraḥ ||
sū.15.11 rasakṣaye
hṛtpīḍākampaśūnyātāstṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā
sirāśaithilyaṃ ca māṃsakṣaye
sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau
gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye'sthiśūlaṃ
dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye'lpaśukratā
parvabhedo'sthinistodo'sthiśūnyatā ca śukrakṣaye
meḍhravṛṣaṇavedanā'śaktirmaithune cirādvā prasekaḥ pradeke
cālparaktaśukradarśanam ||
sū.15.12 tatrāpi
svayonivardhanadravyopayogaḥ pratīkāraḥ ||
sū.15.13 purīṣakṣaye hṛdayapārśvapīḍā
saśabdasya ca vāyorūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye
bastitodo'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ |
svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca
tatrābhyaṅgaḥ svedopayogaś ca ||
sū.15.14 ārtavakṣaye
yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca
dravyāṇāṃ vidhivadupayogaḥ | stanyakṣaye stnayormlānatā
stanyāsaṃbhavo'lpatā vā tatra śleṣmavardhanadravyopayogaḥ | garbhakṣaye
garbhāspandanamanunnatakukṣitā ca tatra prāptabastikālāyāḥ kṣīrabastiprayogo
medhyānnopayogaśceti ||
sū.15.15 ata ūrdhvamativṛddhānāṃ
doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ | vṛddhiḥ punareṣāṃ
svayonivardhanātyupasevanādbhavati | tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ
kārṣṇyaṃ gātrasphuraṇamuṣṇakāmitā nidrānāśo'lpabalatvaṃ gāḍhavarcastvaṃ ca
pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvamalpanidratā mūrcchā
balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ
śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā sandhyasthiviśleṣaś ca ||
sū.15.16 raso'tivṛddho hṛdayotkledaṃ
prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ
snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca
asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ
śukrāśmarīmatiprādurbhāvaṃ ca ||
sū.15.17 purīṣamāṭopaṃ kukṣau śūlaṃ ca
mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca svedastvaco
daugandhyaṃ kaṇḍūṃ ca ||
sū.15.18 ārtavamaṅgamardamatipravṛttiṃ
daurgandhyaṃ ca stanyaṃ stanayorāpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca
garbho jaṭharābhivṛddhiṃ svedaṃ ca ||
sū.15.19 teṣāṃyathāsvaṃ saṃśodhanaṃ
kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīt ||
sū.15.20ab pūrvaḥ
pūrvo'tivṛddhatvādvardhayeddhi paraṃ param |
sū.15.20cd tasamādatipravṛddhānāṃ
dhātūnāṃ hrāsanaṃ hitam ||
sū.15.21 balalakṣaṇaṃ balakṣayalakṣaṇaṃ
cāta ūrdhvamupadekṣyāmaḥ | tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ
tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt ||
sū.15.22 tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca
karaṇānāmātmakāryapratipattirbhavati ||
sū.15.23 bhavanti cātra |
sū.15.23ab ojaḥ somātmakaṃ snigdhaṃ
śuklaṃ śītaṃ sthiraṃ saram |
sū.15.23cd viviktaṃ mṛdu mṛtsnaṃ ca
prāṇāyatanamutttamam ||
sū.15.24ab dehaḥ sāvayavastena vyāpto
bhavati dehinām |
sū.15.24cd tadabhāvācca śīryante
śarīrāṇi śarīriṇām ||
sū.15.25
abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ |
sū.15.25ab ojaḥ saṃkṣīyate hyebhyo
dhātugrahaṇaniḥsṛtam |
sū.15.25cd tejaḥ samīritaṃ
tasmādvisraṃsayate dehinaḥ ||
sū.15.26-27 tasya visraṃso vyāpat kṣaya
iti liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ
kriyā'(O.kriyā)sannirodhaś ca visraṃse stabdhagurugātratā vātaśopho
varṇabhedo glānistandrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥ pralāpo
maraṇam iti ca kṣaye ||
sū.15.28 bhavanti cātra |
sū.15.28ab trayo doṣā balasyoktā
vyāpadvisraṃsanakṣayāḥ |
sū.15.28cd viśleṣasādau gātrāṇāṃ
doṣavisraṃsanaṃ śramaḥ |
sū.15.28ef aprācuryaṃ kriyānāṃ ca
balavisraṃsalakṣaṇam ||
sū.15.29ab gurutvaṃ stabdhatā'ṇgeṣu
glānirvarṇasya bhedanam |
sū.15.29cd tandrā nidrā vātaśopho
balavyāpadi lakṣaṇam ||
sū.15.30ab mūrcchā māṃsakṣāyo mohaḥ
pralāpo'jñānameva ca |
sū.15.30cd pūrvoktāni ca liṅgāni maraṇaṃ
ca balakṣaye ||
sū.15.31 tatra visraṃse vyāpanne ca
kriyāviśeṣairaviruddhairbalamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet ||
sū.15.32ab doṣadhātumalakṣīṇo
balakṣīṇi'pi vā naraḥ |
sū.15.32cd svayonivardhanaṃ
yattadannapānaṃ prakāṅkṣati ||
sū.15.33ab yadyadāhārajātaṃ tu kṣīṇaḥ
prārthayate naraḥ |
sū.15.33cd tasya tasya sa lābhe tu taṃ
taṃ kṣayamapohati ||
sū.15.34ab yasya dhātukṣayādvāyuḥ
saṃjñāṃ karma ca nāśayet |
sū.15.34cd prakṣiṇaṃ ca balaṃ yasya nāsu
śakyaścikitsitum ||
sū.15.35 rasanimittameva sthaulyaṃ kārśyaṃ
ca | tatra śleṣmalāhārasevino'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya
cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati
tadatisthaulyamāpādayati tamatisthūlaṃ
kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni
kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ
kaphamedoniruddhamārgartvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā
dhātavo nāpyāyante'tyarthamato'lpaprāṇo bhavati
pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ prāpya
pañcatvamupayāti sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt
srotasāṃ atastasyotpattihetuṃ pariharet | utpanne tu
śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivadupayogo vyāyāmo
lekhanabastyupayogaśceti ||
sū.15.36 tatra
punarvātalāhārasevino'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhirupaśoṣito
rasadhātuḥ śarīramananukrāmannalpatvānna prīṇāti tasmādatikārśyaṃ bhavati
so'tikṛśaḥ
kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣvasahiṣṇurvātarogaprāyo'lpaprāṇaś ca
kriyāsu bhavati
śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānāmanyatamamāsādya
maraṇamupayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt
atastasyotpattihetuṃ pariharet | utpanne tu
payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsaṃ
cauṣadhīnāmupayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaśceti ||
sū.15.37 yaḥ punarubhayasādhāraṇānyāseveta
tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti
samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ
kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatamanupālayitavya iti ||
sū.15.38 bhavanti cātra |
sū.15.38ab atyantagarhitāvetau sadā
sthūlakṛśau narau |
sū.15.38cd śreṣṭho madhyaśarīrastu kṛśaḥ
sthūlāttu pūjitaḥ ||
sū.15.39ab doṣaḥ prakupito dhātūn
kṣapayatyātmatejasā |
sū.15.39cd iddhaḥ svatejasā
vahnirukhāgatamivodakam ||
sū.15.40ab
vailakṣaṇyāccharīrāṇāmasthāyitvāttathaiva ca |
sū.15.40cd doṣadhātumalānāṃ tu parimāṇaṃ
na vidyate ||
sū.15.41ab eṣāṃ samatvaṃ yaccāpi
bhiṣagbhiravadhāryate |
sū.15.41cd na tat svāsthyādṛte śakyaṃ
vaktumanyena hetunā ||
sū.15.42ab doṣādīnāṃ tvasamatāmanumānena
lakṣayet |
sū.15.42cd aprasannendriyaṃ vīkṣya
puruṣaṃ kuśalo bhiṣak ||
sū.15.43ab svasthasya rakṣaṇaṃ
kuryādasvasthasya tu buddhimān |
sū.15.43cd kṣapayedbṛṃhayeccāpi
doṣadhātumalān bhiṣak |
sū.15.43ef tāvadyāvadarogaḥ
syādetatsāmyasya lakṣaṇam ||
sū.15.44ab samadoṣaḥ samāgniś ca
samadhātumalakriyaḥ |
sū.15.44cd prasannātmendriyamanāḥ
svasthā ityabhidhīyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne doṣaghatumalakṣayavṛddhivijñānīyao
nāma pañcadaśo'dhyāyaḥ ||
ṣoḍaśo'dhyāyaḥ |
sū.16.1 athātaḥ
karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
sū.16.2 yathovāca bhagavān dhanavatariaḥ ||
sū.16.3 rakṣābhūṣaṇanimittaṃ bālasya karṇau
vidhyete | tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke
kumāradhārāṅke vā kumāramupaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan
bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ
śanairdakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalamārayā pūrvaṃ
dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet ||
sū.16.4 śoṇitabahutvena vedanayā
cānyadeśaviddham iti jānīyāt nirupadravatayā taddeśaviddham iti ||
sū.16.5 tatrājñena yadṛcchayā viddhāsu
sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti | tatra kālikāyāṃ jvaro
dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca
lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti | teṣu
yathāsvaṃ pratikurvīt ||
sū.16.6
kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā
yatra saṃrambho vedanā vā bhavati tatra vartimupahṛtyāśu
madhukair aṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayet tāvad yāvat
surūḍha iti surūḍhaṃ cainaṃ punar vidhyet vidhānaṃ tu pūrvoktam eva ||
sū.16.7 tatra samyagviddham āmatailena
pariṣecayet tryahāt tryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tam eva ||
sū.16.8 atha vyapagatadoṣopadrave karṇe
vardhanārthaṃ laghuvardhanakaṃ kuryāt ||
sū.16.9ab evaṃ vivardhitaḥ karṇaśchidyate
tu dvidhā nṛṇām |
sū.16.9cd doṣato vā'bhighātādvā
sandhānaṃ tasya me śṛṇu ||
sū.16.10 tatra samāsena
pañcadaśakarṇabandhākṛtayaḥ | tadyathā nemisandhānaka utpalabhedyako
vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ
kapāṭasandhiko'rdhakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo
yaṣṭikarṇaḥ kākauṣṭhaka iti | teṣu pṛthulāyatasamobhayapālirnemisandhānakaḥ
vṛttāyatasamobhayapālirutpalabhedyakaḥ hrsvavṛttasamobhayapālirvallūrakaḥ
abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālirgaṇḍakarṇaḥ
apālirubhayato'pyāhāryaḥ pīṭhopamapālirubhayataḥ kṣīṇaputrikāśrito
nirvedhimaḥ sthūlāṇusamaviṣamapālirvyāyojimaḥ
abhyantaradīrghaikapāliritarālpapāliḥ kapāṭasandhikaḥ
bhāhyadīrghaikapāliritārālpapālirardhakapāṭasandhikaḥ | tatra daśaite
karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ |
saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ
saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ
tanuviṣamālpapālirvallīkarṇaḥ
grathitamāṃsastabdhasirāsaṃtatasūkṣmapāliryaṣṭikarṇaḥ
nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti | baddheṣvapi tu
śophadāharāgapākapiḍakāsrāvayuktā na siddhimupayānti ||
sū.16.11 bhavanti cātra |
sū.16.11ab yasya pālidvayamapi karṇasya
na bhavediha |
sū.16.11cd karṇapīṭhaṃ same madhye tasya
viddhvā vivardhayet ||
sū.16.12ab bāhyāyāmiha dīrghāyāṃ
sandhirābhyantaro bhavet |
sū.16.12cd ābhyantarāyāṃ dīrghāyāṃ
bhāhyasandhirudāhṛtaḥ ||
sū.16.13ab ekaiva tu bhavet pāliḥ sthūlā
pṛthvī sthirā ca yā |
sū.16.13cd tāṃ dvidhā pāṭayitvā tu
chittvā copari sandhayet ||
sū.16.14ab gaṇḍādutpāṭya māṃsena
sānubandhena jīvatā |
sū.16.14cd karṇapālīmāpālestu
kuryānnirlikhya śāstravit ||
sū.16.15 atonyatamaṃ bandhaṃ
cikīrṣuragropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataścātropaharet
surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti | tato'ṅganāṃ puruṣaṃ
vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ muparigṛhītaṃ ca kṛtvā
bandhamupadhārya chedyabhedyalekhyavyadhanairupapannairupapādya
karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ
pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya
karṇau punaravalikhyānunnatamahīnamaviṣamaṃ ca karṇasandhiṃ sanniveśya
shtitaraktaṃ sandadhyāt | tato madhughṛtenābhyajya
picuplotayoranyatareṇāvaguṇṭhya sūtreṇānavagāḍhamanatiśithilaṃ ca baddhvā
kapālacūrṇenāvakīryācārikamupadiśeddvivraṇīyoktena ca vidhānenopacaret ||
sū.16.16ab vighaṭṭanaṃ divāsvapnaṃ
vyāyāmamatibhojanam |
sū.16.16cd vyavāyamagnisaṃtāpaṃ
vākśramaṃ ca vivarjayet ||
sū.16.16.1ab(?āmatailaparīṣekaṃ
trirātramavacārayet |
sū.16.16.1cd tatastailena saṃsṛṣṭaṃ
tryahādapanayet picum ||)
sū.16.17 na
cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe
rakte rūḍho'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe
stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo'lpamāṃso na
vṛddhimupaiti ||
sū.16.18 āmatailena trirātraṃ pariṣecayet
trirātrācca picuṃ parivartayet | sa yadā surūḍho nirupadravaḥ savarṇo
bhavati tadainaṃ śanaiśśanairabhivardhayet | ato'nyathā
saṃrambhadāhapākarāgavedanāvān punaśchidyate vā ||
sū.16.19
athāsyāpraduṣṭasyābhivardhanārthamabhyaṅgaḥ | tadyathā
godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ
ca yathālābhaṃ
saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ
tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt ||
sū.16.20ab sveditonmarditaṃ karṇaṃ
snehenaitena yojayet |
sū.16.20cd ataḥnupadravaḥ
samyagbalavāṃś ca vivardhate ||
sū.16.21ab
yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam |
sū.16.21cd śatāvaryaśvagandhābhyāṃ
payasyairaṇḍajīvanaiḥ ||
sū.16.22ab tailaṃ vipakvaṃ
sakṣīramabhyaṅgāt pālivardhanam |
sū.16.22cd ye tu karṇā na vardhante
svedasnehopapāditāḥ ||
sū.16.23ab teṣāmapāṅgadeśe tu kuryāt
pracchānameva tu |
sū.16.23cd bāhyacchedaṃ na kurvīta
vyāpadaḥ syustato dhruvāḥ ||
sū.16.24ab baddhamātraṃ tu yaḥ karṇaṃ
sahasaivābhivardhayet |
sū.16.24cd āmakośī samādhmātaḥ
kṣiprameva vimucyate ||
sū.16.25ab jātaromā suvartmā ca
śliṣṭasandhiḥ samaḥ sthiraḥ |
sū.16.25cd surūḍho'vedano yaś ca taṃ
karṇaṃ vardhayecchanaiḥ ||
sū.16.26ab amitāḥ karṇabandhāstu
vijñeyāḥ kuśalairiha |
sū.16.26cd yo yathā suviśiṣṭaḥ syāttaṃ
ttathā viniyojayet ||
sū.16.26.1ab (?karṇapālyāmayānnṇnāṃ
punarvakṣyāmi suśruta |
sū.16.26.1cd karṇapalyāṃ prakupaitā
vātapittakaphāstrayaḥ ||
sū.16.26.2ab dvidhā vā'pyathā
saṃsṛṣṭāḥ kurvanti vividhā rujaḥ |
sū.16.26.2cd visphoṭaḥ stabdhatā
śophaḥ pālyāṃ doṣe tu vātike ||
sū.16.26.3ab dāhavisphiṭajananaṃ
śophaḥ pākaś ca paittike |
sū.16.26.3cd kaṇḍūḥ saśvayathuḥ
stambho gurutvaṃ ca kaphātmake ||
sū.16.26.4ab yathādoṣaṃ ca saṃśodhya
kuryātteṣāṃ cikitsitam |
sū.16.26.4cd svedābhyaṅgaparīṣekaiḥ
pralepāsṛgvimokṣaṇaiḥ ||
sū.16.26.5ab mṛdvīṃ kriyāṃ
bṛṃhaṇīyairyathāsvaṃ bhojanaistathā |
sū.16.26.5cd ya evaṃ vetti doṣāṇāṃ
cikitsāṃ kartumarhati ||
sū.16.26.6ab ata ūrdhvaṃ
nāmaliṅgairvakṣye pālyāmupadravān |
sū.16.26.6cd atpāṭakaścotpuṭakaḥ
śyāvaḥ kaṇḍūyuto bhṛśam ||
sū.16.26.7ab avamanthaḥ sakaṇḍūko
granthiko jambulastathā |
sū.16.26.7cd srāvī ca dāhavāṃś caiva
śṛṇveṣāṃ kramaśaḥ kriyām ||
sū.16.26.8ab apāmārgaḥ sarjarasaḥ
pāṭalālakucatvacau |
sū.16.26.8cd utpāṭake pralepaḥ
syāttailamebhiś ca pācayet ||
sū.16.26.9ab śampākaśigrupūtīkān
godāmedo'tha tadvasām |
sū.16.26.9cd vārāhaṃ gavyamaiṇeyaṃ
pittaṃ sarpiś ca saṃsṛjet ||
sū.16.26.10ab lepamutpuṭake
dadyāttailamebhiś ca sādhitam |
sū.16.26.10cd gaurīṃ sugandhāṃ
saśyāmāmanantāṃ taṇḍulīyakam |
sū.16.26.11ab śyāve pralepanaṃ
dadyāttailamebhiś ca sādhitam |
sū.16.26.11cd pāṭhāṃ rasāñjanaṃ
kṣaudraṃ tathā syāduṣṇakāñjikam ||
sū.16.26.12ab dadyāllepaṃ sakaṇḍūke
tailamebhiś ca sādhitam |
sū.16.26.12cd vraṇībhūtasya deyaṃ
syādidaṃ tailaṃ vijānatā ||
sū.16.26.13ab
madhukakṣīrakākolījīvakādyairvipācitam |
sū.16.26.13cd godhāvarāhasarpāṇāṃ
vasāḥ syuḥ kṛtabṛṃhaṇe ||
sū.16.26.14ab pralepanamidaṃ
dadyādavasicyāvamanthake |
sū.16.26.14cd prapauṇḍarīkaṃ madhukaṃ
samaṅgāṃ dhavameva ca ||
sū.16.26.15ab tailamebhiś ca saṃpakvaṃ
śṛṇu kaṇḍūmataḥ kriyām |
sū.16.26.15cd sahadevā viśvadevā
ajākṣīraṃ sasaindhavam |
sū.16.26.15ef etairālepanaṃ
dadyāttailamebhiś ca sādhitam ||
sū.16.26.16ab granthike guṭikāṃ
pūrvaṃ srāvayedavapāṭya tu |
sū.16.26.16cd tataḥ saindhavacūrṇaṃ
tu ghṛṣṭvā lepaṃ pradāpayet ||
sū.16.26.17ab likhitvā tatsrutaṃ
ghṛṣṭvā cūrṇairlodhrasya jambule |
sū.16.26.17cd kṣīreṇa pratisāryainaṃ
śuddhaṃ saṃropayettataḥ ||
sū.16.26.18ab madhuparṇī madhūkaṃ ca
ma madhukaṃ madhunā saha |
sū.16.26.18cd lepaḥ srāviṇi
dātavyastailamebhiś ca sādhitam ||
sū.16.26.19ab pañcavalkaiḥ
samadhukaiḥ piṣṭaistaiś ca ghṛtānvitaiḥ |
sū.16.26.19cd jīvakādyaiḥ
sasarpiṣkairdahyamānaṃ pralepayet ||)
sū.16.27ab viśleṣitāyāstvatha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
sū.16.27cd nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tvavalambi tasya ||
sū.16.28ab tena pramāṇena hi
gaṇḍapārśvādutkṛtya baddhaṃ tvatha nāsikāgram |
sū.16.28cd vilikhya cāśu pratisaṃdadhīta
tat sādhubandhairbhiṣagapramattaḥ ||
sū.16.29ab susaṃhitaṃ samyagato
yathāvannāḍīdvayenābhisamīkṣya baddhvā |
sū.16.29cd prānnamya caināmavacūrṇayettu
pataṅgayaṣṭīmadhukāñjanaiś ca ||
sū.16.30ab saṃchādya samyak picunā
sitena tailana siñcedasakṛttilānām |
sū.16.30cd ghṛtaṃ ca pāyyaḥ sa naraḥ
sujīrṇe snigdho virecyaḥ sa yathopadeśam ||
sū.16.31ab rūḍhaṃ ca sandhānamupāgataṃ
syāttadardhaśeṣaṃ tu punarnikṛntet |
sū.16.31cd hīnāṃ punarvardhayituṃ yateta
samāṃ ca kuryādativṛddhamāṃsām ||
sū.16.32ab nāḍīyogaṃ vinauṣṭhasya
nāsāsandhānavadvidhim |
sū.16.32cd ya evameva jānīyāt sa rājñaḥ
kartumarhati ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne karṇavyadhabandhavidhirnāma
ṣoḍaśo'dhyāyaḥ ||
saptadaśo'dhyāyaḥ |
sū.17.1 athāta āmapakvaiṣaṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.17.2 yathovāca bhagavān dhanvantariḥ ||
sū.17.3 śophasamutthānā
granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo'bhihitā anekākṛtayaḥ
tairvilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅnāṃsasthāyī doṣasaṃghātaḥ
śarīraikadeśotthitaḥ śopha ityucyate ||
sū.17.4 sa ṣaḍvidho
vātapittakaphaśoṇitasannipātāgantunimittaḥ | tasya
doṣarūpavyañjanairlakṣaṇāni vyākhyāsyāmaḥ | tatra vātaśopho'ruṇaḥ kṛṣṇo vā
paruṣo mṛduranavasthitāstodāyaścātra vedanāviśeṣā bhavanti pittaśophaḥ pīto
mṛduḥ sarakto vā śīghrānusāryoṣādayaścātra vedanāviśeṣā bhavanti
śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī
kaṇḍvādayaścātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ
pittavacchoṇitajo'tikṛṣṇaś ca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||
sū.17.5 sa yadā bāhyābhyantaraiḥ
kriyāviśeṣairna saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ
tadā pākābhimukho bhavati | tasyāmsya pacyamānasya pakvasya ca
lakṣaṇamucyamānamupadhāraya | tatra mandoṣmatā tvaksavarṇatā śītaśophatā
sthairyaṃ mandavedanatā'lpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhiriva
nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva
śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā
ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃ oṣacoṣaparīdāhāś ca
bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti
ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ
śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ
pāṇḍutā'lpaśophatā valīprādurbhāvastvakparipuṭanaṃ
nimnadarśanamaṅgulyā'vapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ
pūyasya prapīḍayatyekamantamante vā'vapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā
vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam ||
sū.17.6 kaphajeṣu tu rogeṣu
gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā
pakvamapakvam iti manyamāno bhiṣaṅnoham upaiti | yatra hi tvaksavarṇatā
śītaśophatā sthaulyamalparujatā'śmavacca ghanatā na tatra mohamupeyād iti ||
sū.17.7ab āmaṃ vipacyamānaṃ ca samyak
pakvaṃ ca yo bhiṣak |
sū.17.7cd jānīyāt sa bhavedvaidyaḥ
śeṣāstaskaravṛttayaḥ ||
sū.17.8ab vātādṛte nāsti rujā na pākaḥ
pittādṛte nāsti kaphācca pūyaḥ |
sū.17.8cd tasmāt samastāḥ paripākakāle
pacanti śophāṃstraya eva doṣāḥ ||
sū.17.9ab kālāntareṇābhyuditaṃ tu pittaṃ
kṛtvā vaśe vātakaphau prasahya |
sū.17.9cd pacatyataḥ śoṇitameva pāko
mato'pareṣāṃ viduṣāṃ dvitīyaḥ ||
sū.17.10 tatra āmacchede
māṃsasirāsnāyvasthisandhivyāpādanamatimātraṃ
śoṇitātipravṛttirvedanāprādurbhāvo'vadaraṇamanekopadravadarśanaṃ
kṣatavidradhirvā bhavati | sa yadā bhayamohābhyāṃ pakvamapyapakvam iti
manyamānaściramupekṣate vyādhiṃ vaidyastadā gambhīrānugato dvāramalabhamānaḥ
pūyaḥ svamāśrayamavadā(ā.dī)ryotasaṅgaṃ mahāntamavakāśaṃ kṛtvā nāḍīṃ
janayitvā kṛcchrasādhyo bhavatyasādhyo veti ||
sū.17.11 bhavanti cātra |
sū.17.11ab yaśchinattyāmamajñānādyaś ca
pakvamupekṣate |
sū.17.11cd śvapacāviva mantavyau
tāvaniścitakāriṇau ||
sū.17.12ab prāk śastrakarmaṇaśceṣṭaṃ
bhojayedāturaṃ bhiṣak |
sū.17.12cd madyapaṃ pāyayenmadyaṃ
tīkṣṇaṃ yo vedanāsahaḥ ||
sū.17.13ab na
mūrcchatyannasaṃyogānmattaḥ śastraṃ na budhyate |
sū.17.13cd tasmādavaśyaṃ bhoktavyaṃ
rogeṣūkteṣu karmaṇi ||
sū.17.14ab prāṇo hyābhyantaro nṇṇāṃ
bāhyaprāṇaguṇānvitaḥ |
sū.17.14cd dhārayatyavirodhena śarīraṃ
pāñcabhautikam ||
sū.17.15ab alpo mahān vā kriyayā vinā
yaḥ samucchritaḥ pākam upaiti śophaḥ |
sū.17.15cd viśālamūlo viṣamo vidagdhaḥ
sa kṛcchritāṃ yātyavagāḍhadoṣaḥ ||
sū.17.16ab ālepavisrāvaṇaśodhanaistu
samyak prayukairyadi nopaśāmyet |
sū.17.16cd pacyet śīghraṃ samamalpamūlaḥ
sa piṇḍitaścopari connataḥ syāt ||
sū.17.17ab kakṣaṃ samāsādya yathaiva
vahnirvāte(ā.yvī)ritaḥ saṃdahati prasahya |
sū.17.17cd tathaiva pūyo'pyaviniḥsṛto
hi māṃsaṃ sirāḥ snāyu ca khādatīha ||
sū.17.18ab ādau vimlāpanaṃ
kuryāddvitīyamavasecanam |
sū.17.18cd tṛtīyamupanāhaṃ tu caturthīṃ
pāṭanakriyām ||
sū.17.19ab pañcamaṃ śodhanaṃ kuryāt
ṣaṣṭhaṃ ropaṇamiṣyate |
sū.17.19cd ete kramā vraṇasyoktāḥ
saptamaṃ vaikṛtāpaham ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āmapakvaiṣaṇīyo'nāma
saptadaśo'dhyāyaḥ ||
aṣṭādaśo'dhyāyaḥ |
sū.18.1 athāto
vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.18.2 yathovāca bhagavān dhanvantariḥ ||
sū.18.3 ālipa ādya upakramaḥ eṣa
sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato
bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca ||
sū.18.4 tatra pratilomamālimpennānulomam |
pratilome hi samyagauṣadhamavatiṣṭhate'nupraviśati romakūpān
svedavāhibhiś ca sirāmukhairvīryaṃ prāpnoti ||
sū.18.5 na ca śuṣyamāṇamupekṣeta anyatra
pīḍayitavyāt śuṣko hyapārthako rukkaraś ca ||
sū.18.6 sa trividhaḥ pralepaḥ pradeha
ālepaś ca | teṣāmantaraṃ pralepaḥ śītastanuraviśoṣī viśoṣī ca pradehastūṣṇaḥ
śīto vā bahalo'bahuraviśoṣī ca madhaymo'trālepaḥ | tatra
raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano
ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate
sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddālepanasaṃjñaḥ tenāsrāvasannirodho
mṛdutā pūtimāṃsāpakarṣaṇamanantardoṣatā vraṇaśuddhiś ca bhavati ||
sū.18.7ab avidagdheṣu śopheṣu
hitamālepanaṃ bhavet |
sū.18.7cd yathāsvaṃ doṣaśamanaṃ
dāhakaṇḍūrujāpaham ||
sū.18.8ab tvakprasādanamevāgryaṃ
māṃsaraktaprasādanam |
sū.18.8cd dāhapraśamanaṃ śreṣṭhaṃ
todakaṇḍūvināśanam ||
sū.18.9ab marmadeśeṣu ye togā guhyeṣvapi
tathā nṛām |
sū.18.9cd saṃśodhanāya teṣāṃ hi
kuryādālepanaṃ bhiṣak ||
sū.18.10ab (?ṣaḍbhāgaṃ paittike snehaṃ
catrubhāgaṃ tu vātike |
sū.18.10cd aṣṭabhāgaṃ tu kaphaje
snehamātrāṃ pradāpayet ||)
sū.18.11 tasya
pramāṇamārdramāhiṣacarmotsedhamupadiśanti ||
sū.18.12 na cālepaṃ rātrau prayuñjīta mā
bhūcchaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)r iti ||
sū.18.13ab pradehasādhye vyādhau tu
hitamālepanaṃ divā |
sū.18.13cd pittaraktābhighātotthe saviṣe
ca viśeṣataḥ ||
sū.18.14ab na ca paryuṣitaṃ lepaṃ
kadācidavacārayet |
sū.18.14cd uparyupari lepaṃ tu na
kadācit pradāpayet ||
sū.18.15ab ūṣmāṇaṃ vedanāṃ dāhaṃ
ghanatvājjanayet sa hi |
sū.18.15cd na ca tenaiva lepena pradehaṃ
dāpayet punaḥ |
sū.18.15ef śuṣkabhāvātsa nirvīryo
yukto'pi syādapārthakaḥ ||
sū.18.16 ata ūrdhvaṃ
vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā
kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti
teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataś caiṣāmādeśaḥ ||
sū.18.17 tatra
kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ
pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa
vyākhyātāḥ ||
sū.18.18 tatra kośamaṅguṣṭhāṅguliparvasu
vidadhyāt dāmasaṃbādhe'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ
anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte'ṅge maṇḍalaṃ
aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayoryamakaṃ hanuśaṅkhagaṇḍeṣu
khaṭvāṃ apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ
cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīm iti yo vā yasmin
śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt ||
sū.18.19 yantraṇamūrdhvamadhistiryak ca ||
sū.18.20 tatra ghanāṃ kavalikāṃ dattvā
vāmahastaparikṣepamṛjumanāviddhamasaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt |
na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca ||
sū.18.21 na ca
vikeśikauṣadhe'tisnigdhe'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo
raukṣyācchedo durnyāsāhraṇavartmāvagharṣaṇam iti ||
sū.18.22 tatra
vraṇayatanaviśeṣādbandhaviśeṣastrividho bhavati gāḍhaḥ samaḥ śithila iti ||
sū.18.23ab pīḍayannarujo gāḍhaḥ
socchvāsaḥ śithilaḥ smṛtaḥ |
sū.18.23cd naiva gāḍho na śithilaḥ samo
bandhaḥ prakīrtitaḥ ||
sū.18.24 tatra
sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ
śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu
ca śithila ti ||
sū.18.25 tatra paittikaṃ gāḍhasthāne samaṃ
badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca
ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ
vātaduṣṭaṃ ca ||
sū.18.26 tatra paittikaṃ śaradi grīṣme
dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt
vātopadrutamapyevam | evamabhyūhya bandhaviparyayaṃ ca kuryāt ||
sū.18.27 tatra samaśithilasthāneṣu gāḍhaṃ
baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca
gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ
paṭṭasaṃcārāhraṇavartmāvagharṣanam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca
guṇābhāva iti ||
sū.18.28 aviparītabandhe
vedanopaśāntirasṛkprasādo mārdavaṃ ca ||
sū.18.29 abadhyamāno
daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhirviśeṣairabhihanyate
vraṇo vividhavedanopadrutaś ca duṣṭatāmupaityālepanādīni cāsya
viśoṣamupayānti ||
sū.18.30ab cūrṇitaṃ mathitaṃ bhagnaṃ
viśliṣṭamatipātitam |
sū.18.30cd asthisnāyusirācchinnamāśu
bandhena rohati ||
sū.18.31ab sukhamevaṃ vraṇī śete sukhaṃ
gacchati tiṣṭhati |
sū.18.31cd sukhaṃ śayyāsanasthasya
kṣipraṃ saṃrohati vraṇaḥ ||
sū.18.32 abandhyāḥ
pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ
kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti ||
sū.18.33ab kuṣṭhināmagnidagdhānāṃ piḍakā
madhumehinām |
sū.18.33cd karṇikāśconduruviṣe
viṣajuṣṭavraṇāś ca ye ||
sū.18.34ab māṃsāpāke na badhyante
gudapāke ca dāruṇe |
sū.18.34cd svabuddhyā cāpi
vibhajetkṛtyākṛtyāṃś ca buddhimān ||
sū.18.35ab deśaṃ doṣaṃ ca vijñāya vraṇaṃ
ca vraṇakovidaḥ |
sū.18.35cd ṛtūṃś ca parisaṃkhyāya tato
bandhānniveśayet ||
sū.18.36ab ūrdhvaṃ tiryagadhastācca
yantraṇā trividhā smṛtā |
sū.18.36cd yathā ca badhyate
bandhastathā vakṣyāmyaśeṣataḥ ||
sū.18.37ab ghanāṃ kavalikāṃ dattvā mṛdu
caivāpi paṭṭakam |
sū.18.37cd vikeśikāmauṣadhaṃ ca
nātisnigdhaṃ samācaret ||
sū.18.38ab prakledayatyatisnigdhā tathā
rūkṣā kṣiṇoti ca |
sū.18.38cd yuktasnehā ropayati durnyastā
vartma gharṣati ||
sū.18.39ab viṣamaṃ ca vraṇaṃ kuryāt
stambhayet srāvayettathā |
sū.18.39cd yathāvraṇaṃ viditvā tu yogaṃ
vaidyaḥ prayojayet ||
sū.18.40ab pittaje raktaje vā'pi
sakṛteva parikṣipet |
sū.18.40cd asakṛt kaphaje vā'pi vātaje
ca vicakṣaṇaḥ ||
sū.18.41ab talena pratipīḍyātha
srāvayedanulomataḥ |
sū.18.41cd sarvāṃś ca bandhān gūḍhāntān
sandhīṃś ca viniveśayet ||
sū.18.42ab oṣṭhasyāpyeṣa sandhāne
yathoddiṣṭo vidhiḥ smṛtaḥ |
sū.18.42cd buddhyotprekṣyābhiyuktena
tathā cāsthiṣu jānatā ||
sū.18.43ab uttiṣṭhato niṣaṇṇasya śayanaṃ
vā'dhigacchataḥ |
sū.18.43cd gacchato vividhairyānairnāsya
duṣyati sa vraṇaḥ ||
sū.18.44ab ye ca syurmāṃsasaṃsthā vai
tvaggatāś ca tathā vraṇāḥ |
sū.18.44cd sandhyasthikoṣṭhaprāptāś ca
sirāsnāyugatāstathā ||
sū.18.45ab tathā'vagāḍhagambhīrāḥ
sarvato viṣamasthitāḥ |
sū.18.45cd naite sādhayituṃ śakyā ṛte
bandhādbhavanti hi ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
vraṇālepanabandhavidhirnāmāṣṭādaśo'dhyāyaḥ ||
ekonaviṃśo'dhyāyaḥ |
sū.19.1 athāto vraṇitopāsanīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.19.2 yathovāca bhagavān dhanvantriḥ ||
sū.19.3 vraṇitasya
prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ karyam ||
sū.19.4ab praśastavāstuni gṛhe
śucāvātapavarjite |
sū.19.4cd nivāte na ca rogāḥ syuḥ
śārīrāgantumānasāḥ ||
sū.19.5 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ
manojñaṃ prākśiraskaṃ saśastraṃ kurvīt ||
sū.19.6ab sukhaceṣṭāpracāraḥ syāt
svāstīrṇe śayane vraṇī |
sū.19.6cd prācyāṃ diśi sthitā
devāstatpūjārthaṃ ca tacchiraḥ ||
sū.19.7 tasmin suhṛdbhiranukūlaiḥ
priyaṃvadairupāsyamāno yatheṣṭamāsīt ||
sū.19.8ab suhṛdo vikṣipantyāśu
kathābhirvraṇavedanāḥ |
sū.19.8cd āśvāsayanto bahuśastvanukūlāḥ
priyaṃvadāḥ ||
sū.19.9 na ca divānidrāvaśagaḥ syāt ||
sū.19.10ab divāsvapnāddraṇe
kaṇḍūrgātrāṇāṃ gauravaṃ tathā |
sū.19.10cd śvayathurvedanā rāgaḥ
srāvaś caiva bhṛśaṃ bhavet ||//
sū.19.11
utthānasaṃveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsvapramatto
vraṇaṃ saṃrakṣet ||
sū.19.12ab sthānāsanaṃ caṅkramaṇaṃ
divāsvapnaṃ tathaiva ca |
sū.19.12cd vraṇito na niṣeveta
śaktimānapi mānavaḥ ||
sū.19.13ab utthānādyāsanaṃ sthānaṃ śayyā
cātiniṣevitā |
sū.19.13cd prāpnuyānmārutādaṅge
rujastasmādvivarjayet ||
sū.19.14 gamyānāṃ ca strīṇāṃ
saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet ||
sū.19.15ab strīdarśanādibhiḥ śukraṃ
kadāciccalitaṃ sravet |
sū.19.15cd grāmyadharmakṛtāndoṣān
so'saṃsarge'pyavāpnuyāt ||
sū.19.16
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn
pariharet ||
sū.19.17ab takrānto navadhānyādiryo'yaṃ
varga udāhṛtaḥ |
sū.19.17cd doṣasaṃjanano hyeṣa vijñeyaḥ
pūyavardhanaḥ ||
sū.19.18 madyapaś ca
maireyāriṣṭāsavaśīdhusurāvikārān pariharet ||
sū.19.19ab madyamamlaṃ tathā rūkṣaṃ
tīkṣṇamuṣṇaṃ ca vīryataḥ |
sū.19.19cd āśukāri ca tat pītaṃ kṣipraṃ
vyāpādayeddraṇam ||
sū.19.20
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā
bādhāḥ pariharet ||
sū.19.21ab vraṇinaḥ saṃprataptasya
kāraṇairevamādibhiḥ |
sū.19.21cd kṣīṇaśoṇitamāṃsasya bhuktaṃ
samyaṅga jīryati ||
sū.19.22ab ajīrṇāt pavanādīnāṃ vibhramo
balavān bhavet |
sū.19.22cd tataḥ
śopharujāsrāvadāhapākānavāpnuyāt ||
sū.19.23 sadā nīcanakharomṇā śucinā
śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | tat kasya
hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi
māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinamupasarpanti satkārārthaṃ
jighāṃsūni vā kadācit ||
sū.19.24ab teṣāṃ satkārakāmānāṃ
prayatetāntarātmanā |
sū.19.24cd dhūpabalyupahārāṃś ca
bhakṣyāṃś caivopahārayet ||
sū.19.25 te tu saṃtarpitā ātmavantamk na
hiṃsyuḥ | tasmāt satatamatandrito janaparivṛto nityaṃ
dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sāṃpanmaṅgalamano'nukūlāḥ
kathāḥ śṛṇvannāsīta ||
sū.19.26ab saṃpadādyanukūlābhiḥ
kathābhiḥ prītamānasaḥ |
sū.19.26cd āśāvān vyādhimokṣāya kṣipraṃ
sukhamavāpnuyāt ||
sū.19.27
ṛgyajuḥsāmātharvavedābhihitairaparaiścāśīrvidhānairupādhyāyā bhiṣajaś ca
sandhyayo rakṣāṃ kuryuḥ ||
sū.19.28ab sarṣapāriṣṭapatrābhyāṃ
sarpiṣā lavaṇena ca |
sū.19.28cd dvirahnaḥ kārayeddhūpaṃ
daśarātramatandritaḥ ||
sū.19.29 chatrāmaticchatrāṃ
lāṅgū(ā.ṅga)līṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ
śatavīryāṃ sahasravīryāṃ siddhārthakāṃś ca śirasā dhārayet ||
sū.19.30ab vyajyeta bālavyajanairvraṇaṃ
na ca vighaṭṭayet |
sū.19.30cd na tudenna ca
kaṇḍūyecchayānaḥ paripālayet ||
sū.19.31ab anena vidhinā yuktamādāveva
niśācarāḥ |
sū.19.31cd vanaṃ keśāriṇā+ākrāntaṃ
varjayanti mṛgā iva ||
sū.19.32ab jīrṇaśālyodanaṃ
snigdhamalpamuṣṇaṃ dravottaram |
sū.19.32cd bhuñjāno jāṅgalairmāṃsaiḥ
śīghraṃ vraṇamapohati ||
sū.19.33ab
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ |
sū.19.33cd bālamūlakavātārkapaṭolaiḥ
kāravellakaiḥ ||
sū.19.34ab sadāḍimaiḥ
sāmalakairghṛtabhṛṣṭaiḥ sasaindhavaiḥ |
sū.19.34cd anyairevaṃguṇairvā'pi
mudgādīnāṃ rasena vā ||
sū.19.35ab śaktūn vilepīṃ kulmāṣaṃ jalaṃ
cāpi śṛtaṃ pibet |
sū.19.35cd divā na nidrāvaśago
nivātagṛhagocaraḥ || ^
sū.19.35ef vraṇī vaidyavaśe tiṣṭhan
śīghraṃ vraṇamapohati |
sū.19.36ab vraṇe śvayathurāyāsāt sa ca
rāgaś ca jāgarāt |
sū.19.36cd tau ca ruk ca divāsvāpāttāś ca
mṛtyuś ca maithunāt ||
sū.19.37ab evaṃvṛttasamācāro vraṇī
saṃpadyate sukhī |
sū.19.37cd āyuś ca dīrghamāpnoti
dhanvantarivaco yathā ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyo
namaikonaviṃśo'dhyāyaḥ ||
viṃśatitamo'dhyāyaḥ |
sū.20.1 athāto hitāhitīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.20.2 yathovāca bhagavān dhanvantariḥ ||
sū.20.3 yadvāyoḥ pathyaṃ tat
pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ
vā'stīti kecidācāryā bruvate | tattu na samyak | iha khalu yasmāddravyāṇi
svabhāvataḥ saṃyogataś caikāntahitānyekāntāhitāni hitāhitāni ca bhavanti ||
sū.20.4 tatra ekāntahitāni jātisātmyāt
salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu
pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni
tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
sū.20.5 ataḥ sarvaprāṇināmayamāhārārthaṃ
varga upadiśyate tadyathā
raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya
eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ
māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ
cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ
saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ ||
sū.20.6 tathā
brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ
||
sū.20.7 ekāntahitānyekāntāhitāni ca
prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
sū.20.8 saṃyogatastvaparāṇi viṣatulyāni
bhavanti | tadyathā
vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca
naikadhyamaśnīyāt payasā ||
sū.20.9ab rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ
dehaṃ ca buddhimān |
sū.20.9cd avekṣyāgnyādikān bhāvān
rogavṛtteḥ prayojayet ||
sū.20.10ab avasthāntarabāhulyādrogādīnāṃ
vyavasthitam |
sū.20.10cd dravyaṃ necchanti bhiṣaja
icchanti svastharakṣaṇe ||
sū.20.11ab dvayoranyatarādāne vadanti
viṣadugdhayoḥ |
sū.20.11cd dugdhasyaikāntahitatāṃ
viṣamekāntato'hitam ||
sū.20.12ab evaṃ yuktaraseṣveṣu dravyeṣu
salilādiṣu |
sū.20.12cd ekāntahitatāṃ viddhi vatsa
suśrta nānyathā ||
sū.20.13 ato'nyānyapi saṃyogādahitāni
vakṣyāmaḥ na vavirūḍhadhānyairvasāmadhupayoguḍamāṣairvā
grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ
jātukaśākaṃ vā'śnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ
pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu
coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ
sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ
madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa
mūlakamāmrajāmbavaśvāvicchūkaragodhāś ca sarvāṃś ca matsyān payasā viśeṣeṇa
cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ
payasā dadhnā māṣasūpena vā prāk payasaḥ payaso'nte vā ||
sū.20.14 ataḥ karmaviruddhān vakṣyāmaḥ
kapotān sarṣapatailabhṛṣṭānnādyāt
kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā
nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇairuṣṇe vā
matsyaparipacane śrṇgaveraparipacane vā siddhāṃ kākamācīṃ
tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasā paribhṛṣṭāṃ balākāṃ
bhāsamaṅgāraśūlyaṃ nāśnīyād iti ||
sū.20.15 ato mānaviruddhān vakṣyāmaḥ
madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau
vā viśeṣādāntarīkṣodakānupānau ||
sū.20.16 ata ūrdhvaṃ rasadvandvāni rasato
vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau
rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ
madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ
amlakaṭukau rasavipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau
rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau
rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||
sū.20.17 taratamayogayuktāṃś ca
bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarjayet ||
sū.20.18 bhavanti cātra |
sū.20.18ab viruddhānyevamādīni vīryato
yāni kāni ca |
sū.20.18cd tānyekāntāhitānyeva śeṣaṃ
vidyāddhitāhitam ||
sū.20.19ab vyādhimindriyadaurbalyaṃ
maraṇaṃ cādhigacchati |
sū.20.19cd viruddharasavīryāṇi
bhuñjāno'nātmavānnaraḥ ||
sū.20.20ab yatkiṃciddoṣamutkleśya
bhuktaṃ kāyānna nirharet |
sū.20.20cd rasādiṣvayathārthaṃ vā
tadvikārāya kalpate ||
sū.20.21ab viruddhāśanajān rogān
pratihanti virecanam |
sū.20.21cd vamanaṃ śamanaṃ vā'pi pūrvaṃ
vā hitasevanam ||
sū.20.22ab sātymyato'lpatayā vā'pi
dīptāgnestaruṇasya ca |
sū.20.22cd snigdhavyāyāmabalināṃ
viruddhaṃ vitathaṃ bhavet ||
sū.20.23 atha vātaguṇān vakṣyāmaḥ
sū.20.23ab pūrvaḥ samadhuraḥ snigdho
lavaṇaś caiva mārutaḥ |
sū.20.23cd gururvidāhajanano
raktapittābhivardhanaḥ ||
sū.20.24ab kṣatānāṃ viṣajuṣṭānāṃ
vraṇinaḥ śleṣmalāś ca |
sū.20.24cd teṣāmeva viśeṣeṇa sadā
rogavivardhanaḥ ||
sū.20.25ab vātalānāṃ praśastaś ca
śrāntānāṃ kaphaśoṣiṇām |
sū.20.25cd teṣāmeva viśeṣeṇa
vraṇakledavivardhanaḥ ||
sū.20.26ab madhuraścāvidāhī ca
kaṣāyānuraso laghuḥ |
sū.20.26cd dakṣiṇo mārutaḥ
śreṣṭhaś cakṣuṣyo balavardhanaḥ ||
sū.20.27ab raktapittapraśamano na ca
vātaprakopaṇaḥ |
sū.20.27cd viśado rūkṣaparuṣaḥ kharaḥ
snehabalāpahaḥ ||
sū.20.28ab paścimo mārutastīkṣṇaḥ
kaphamedoviśoṣaṇaḥ |
sū.20.28cd sadyaḥ prāṇakṣayakaraḥ
śoṣaṇastu śarīriṇām ||
sū.20.29ab uttaro mārutaḥ snigdho
mṛdurmadhura eva ca |
sū.20.29cd kaṣāyānurasaḥ śīto doṣāṇāṃ
cāprakopaṇaḥ ||
sū.20.30ab tasmācca prakṛtisthānāṃ
kledano balavardhanaḥ |
sū.20.30cd kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa
tu pūjitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāma viṃśo'dhyāyaḥ ||
ekaviṃśatitamo'dhyāyaḥ |
sū.21.1 athāto vraṇapraśnamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.21.2 yathovāca bhagavān dhanvantariḥ ||
sū.21.3 vātapittaśleṣmāṇa eva
dehasaṃbhavahetavaḥ | tairevāvyāpannairadhomadhyordhvasanniviṣṭaiḥ
śarīramidaṃ dhāryate'gāramiva sthūṇābhistisṛbhirataś ca tristhūṇamāhureke |
ta eva ca vyāpannāḥ pralayahetavaḥ | tadebhireva śoṇitacaturthaiḥ
saṃbhavasth itipralayeṣvapyavirahitaṃ śarīraṃ bhavati ||
sū.21.4ab narte dehaḥ kaphādasti na
pittānna ca mārutāt |
sū.21.4cd śoṇitādapi vā nityaṃ deha
etaistu dhāryate ||
sū.21.5 tatra vā gatigandhanayor iti dhātuḥ
tapa santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayairvātaḥ pittaṃ
śleṣmeti ca rūpāṇi bhavanti ||
sū.21.6 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ
tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ
pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ ||
sū.21.7 ataḥ paraṃ pañcadhā vibhajyante |
tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ
dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya iti pūrvoktaṃ ca
etāni khalu doṣāṇāṃ sthānānyavyāpannānām ||
sū.21.8ab visargādānavikṣepaiḥ
somasūryānilā yathā |
sū.21.8cd dhārayanti jagaddehaṃ
kaphapittānilāstathā ||
sū.21.9 tatra jijñāsyaṃ kiṃ
pittavyatirekādanyo'gniḥ āhosvit pittamevāgnir iti | atrocyate na khalu
pittavyatirekādanyo'gnirupalabhyate āgneyatvāt pitte
dahanapacanādiṣvabhipravartamāneṣvagnivadupacāraḥ kriyate'ntaragnir iti
kṣiṇe hyagniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamācca
paśyāmo na khalu pittavyatirekādanyo'gnir iti ||
sū.21.10 taccādṛṣṭahetukena viśeṣeṇa
pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca
doṣarasamūtrapurīṣāṇi tatrasthameva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ
śarīrasya cāgnikarmaṇā'nugrahaṃ karoti tasmin pitte pācako'gnir iti saṃjñā
yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako'gnir iti saṃjñā sa rasasya
rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako'gnir iti saṃjñā
so'bhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ
tasminnālocako'gnir iti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ
tasmin bhrājako'gnir iti saṃjñā so'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ
kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ ||
sū.21.11ab pittaṃ tīkṣṇaṃ dravam pūti
nīlaṃ pītaṃ tathaiva ca |
sū.21.11cd uṣṇaṃ kaṭurasaṃ caiva
vidagdhaṃ cāmlameva ca ||
sū.21.12 ata ūrdhvaṃ
śleṣmasthānānyanuvyākhyāsyāmaḥ | tatra āmāśayaḥ
pittāśayasyopariṣṭhāttatpratyanīkatvādūrdhvagatitvāttejasaś candra iva
ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakairguṇairāhāraḥ
praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati ||
sū.21.13ab mādhuryāt picchilatvācca
prakleditvāttathaiva ca |
sū.21.13cd āmāśaye saṃbhavati śleṣmā
madhuraśītalaḥ ||
sū.21.14 sa tatrastha eva svaśaktyā
śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇā'nugrahaṃ karoti
uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti
jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate
śiḥrasthaḥ snehasaṃtarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṃ karoti
sandhisthastu śleṣmā sarvasandhisaṃśleṣāt sarvasandhyagranuhaṃ karoti ||
sū.21.15ab śleṣmā śveto guruḥ snigdhaḥ
picchilaḥ śīta eva ca |
sū.21.15cd madhurastvavigdhaḥ
syādvidagdho lavaṇaḥ srṃtaḥ ||
sū.21.16 śoṇitasya sthānaṃ yakṛtplīhānau
tacca prāgabhihitaṃ tatrasthameva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti ||
sū.21.17ab anuṣṇaśītaṃ madhuraṃ snigdhaṃ
raktaṃ ca varṇataḥ |
sū.21.17cd śoṇitaṃ guru visraṃ
syādvidāhaścāsya pittavat ||
sū.21.18 etāni khalu doṣasthānāni eṣu
saṃcīyante doṣāḥ | prāk saṃcayaheturuktaḥ | tatra saṃcitānāṃ khalu doṣāṇāṃ
stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ
cayakāraṇavidveṣaśceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ ||
sū.21.19 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ
| tatra
balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhirviśeṣairvāyuḥ
prakopamāpadyate ||
sū.21.20ab sa śītābhrapravāteṣu
gharmānte ca viśeṣataḥ |
sū.21.20cd pratyūṣasyaparāhṇe tu
jīrṇe'nne ca prakupyati ||
sū.21.21
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ
pittaṃ prakopamāpadyate ||
sū.21.22ab taduṣṇairuṣṇakāle ca meghānte
ca viṣeśataḥ |
sū.21.22cd madhyāhne cārdharātre ca
jīryatyanne ca kupyati ||
sū.21.23
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ
śleṣmā prakopamāpadyate ||
sū.21.24ab sa śītaiḥ śītakāle ca vasante
ca viśeṣataḥ |
sū.21.24cd pūrvāhṇe ca pradoṣe ca
bhuktamātre prakupyati ||
sū.21.25 pittaprakopaṇaireva cābhīkṣṇaṃ
dravasnigdhagurubhirāhārairdivāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhirviśeṣairasṛk
prakopamāpadyate ||
sū.21.26ab yasmādraktmaṃ vinā doṣairnā
kadācit prakupyati |
sū.21.26cd tasmāttasya yathādoṣaṃ kālaṃ
vidyātprakopaṇe ||
sū.21.27 teṣāṃ prakopāt
koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante |
tatra dvitīyaḥ kriyākālaḥ ||
sū.21.28 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ
teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ(paryuṣita) kiṇvodakapiṣṭasamavāya
ivodriktānāṃ prasaro bhavati | teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ
satyapyacaitanye | sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām |
yathā mahānudakasaṃcayo'tivṛddhaḥ setumavadāryāpareṇodakena vyāmiśraḥ
sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā
vā'nekadhā prasaranti | tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte
vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite
vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ
vātapittakaphaśoṇitāni ityevaṃ pañcadaśadhā prasanti ||
sū.21.29ab kṛtsne'rdhe'vayave vā'pi
yatrāṅge kupito bhṛśam |
sū.21.29cd doṣo vikāraṃ nabhasi
meghavattatra varṣati ||
sū.21.30ab nātyarthaṃ kupitaścāpi līno
mārgeṣu tiṣṭhati |
sū.21.30cd niṣpratyanīkaḥ kālena
hetumāsādya kupyati ||
sū.21.31 tatra vāyoḥ pittasthānagatasya
pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca
vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ ||
sū.21.32 evaṃ prakupitānāṃ prasaratāṃ ca
vāyorvimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya
arocakāvipākāṅgasādāśchardiśceti śleṣmaṇo liṅgāni bavanti tatra tṛtīyaḥ
kriyākālaḥ ||
sū.21.33 ata ūrdhvaṃ sthānasaṃśrayaṃ |
evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti | te
yadodarasanniveśaṃ kurvanti tadā
gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti bastigatāḥ
pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā
niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagandarārśaḥprabhṛtīn
ūrdhvajatrugatāstūrdhvajān tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni
visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā
vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn
sarvāṅgāgatā jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ
pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ | tatra pūrvarūpagateṣu
caturthaḥ kriyākālaḥ ||
sū.21.34 ata ūrdhvaṃ vyādherdarśanaṃ
vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā
jvarātīsāraprabhṛtīnāṃ ca | tatra pañcamaḥ kriyākālaḥ ||
sū.21.35 ata ūrdhvameteṣāmavadīrṇānāṃ
braṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca
dīrghakālānubandhaḥ | tatrāpratikriyamāṇe'sādhyatāmupayānti ||
sū.21.36 bhavanti cātra |
sū.21.36ab saṃcayaṃ ca prakopaṃ ca
prasaraṃ sthānasaṃśrayam |
sū.21.36cd vyaktiṃ bhedaṃ ca yo vetti
doṣāṇāṃ sa bhavedbhiṣak ||
sū.21.37ab saṃcaye'pahṛtā doṣā labhante
nottarā gatīḥ |
sū.21.37cd te tūttarāsu gatiṣu bhavanti
balavattarāḥ ||
sū.21.38ab sarvairbhāvaistribhirvā'pi
dvābhyāmekena vā punaḥ |
sū.21.38cd saṃsarge kupitaḥ kruddhaṃ
doṣaṃ doṣo'nudhāvati ||
sū.21.39ab saṃsarge yo garīyān
syādupakramyaḥ sa vai bhavet |
sū.21.39cd śeṣadoṣāvirodhena sannipāte
tathaiva ca ||
sū.21.40ab vṛṇoti yasmāt rūḍhe'pi
vraṇavastu na naśyati |
sū.21.40cd ādehadhāraṇāttasmāddraṇa
ityucyate budhaiḥ ||
iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyo nāmaikaviṃśodhyāyaḥ
dvāviṃśatitamo'dhyāyaḥ |
sū.22.1 athāto vraṇāsrāvavijñānīyamadhyāyaṃ
vyākhyāsyamaḥ ||
sū.22.2 yathovāca bhagavān dhanvantariḥ ||
sū.22.3
tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni | atra
sarvavraṇasanniveśaḥ ||
sū.22.4 tatra ādyaikavastusanniveśī
tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ ||
sū.22.5 tatrāyataś caturasro vṛttastripuṭaka
iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti ||
sū.22.6 sarva eva vraṇāḥ kṣipraṃ
saṃrohantyātmavatāṃ subhiṣagbhiścopakrāntāḥ anātmavatāmajñaiścopakrāntāḥ
praduṣyanti pravṛddhatvācca doṣāṇāṃ ||
sū.22.7
tatrātisaṃvṛto'tivivṛto'tikaṭhino'timṛdurutsanno'vasanno'tiśīto'tyuṣṇaḥ
kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ
pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ
pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho'tyarthaṃ vedanāvān
dāhapākarāgakaṇḍūśophapiḍakopadruto'tyarthaṃ duṣṭaśoṇitāsrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tasya doṣocchrāyeṇa ṣaṭtvaṃ
vibhajya yathāsvaṃ pratīkāre prayateta ||
sū.22.8 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ
tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā
salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ
sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhiriva
toyāgamanaṃ pūyasya āsrāvaścātra tanurvicchinnaḥ picchilo'valambī
śyāvo'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ
saraktaś ca asthigato'sthanyabhihate sphuṭite bhinne doṣāvadārite vā
doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautamivābhāti āsrāvaścātra majjamiśraḥ
sarudhiraḥ snigdhaś ca saṃdhigataḥ pīḍyamāno na pravartate
ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati
āsrāvaścātra picchilo'valambī saphenapūyarudhironmathitaś ca
koṣṭhagato'sṛṅnūtrapurīṣapūyodakāni sravati
marmagatastvagādiṣvavaruddhatvānnocyate | tatra tvagādigatānāmāsrāvāṇāṃ
yathākramaṃ
pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni
mārutādbhavanti
pittādgomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni
pittavadraktādativisratvaṃ ca
kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni
sannipātānnārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti
||
sū.22.9 ślokau cātra bhavataḥ |
sū.22.9ab pakvāśayādasādhyastu
pulākodakasannibhiḥ |
sū.22.9cd kṣārodakanibhaḥ srāvo
varjyo raktāśayātsravan ||
sū.22.10ab āmāśayāt
kalāyāmbhonibhaś ca trikasandhijaḥ |
sū.22.10cd srāvānetān parīkṣyādau
tataḥ karmācaredbhiṣak ||
sū.22.11 ata ūrdhvaṃ sarvavraṇavedanā
vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum
cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ
saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti
vedanāviśeṣāstaṃ vātikam iti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra
gātramaṅgārāvakīrṇamiva pacyate yatra coṣmābhivṛddhiḥ kṣate
kṣārāvasiktavacca vedanāviśeṣāstaṃ paittikam iti vidyāt
pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ
suptatvamupadeho'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikam iti
vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sānnipātikam iti vidyāt ||
sū.22.12 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ
bhasmakapotāsthivarṇaḥ paruṣo'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto
haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ
snigdhaḥ pāṇḍur iti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti ||
sū.22.13ab na kevalaṃ vraṇeṣūkto
vedanāvarṇasaṃgrahaḥ |
sū.22.13cd sarvaśophavikāreṣu
vraṇavallakṣayedbhiṣak ||
trayoviṃśatitamo'dhyāyaḥ |
sū.23.1 athātaḥ kṛtyākṛtyavidhimadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.23.2 yathovāca bhagavān dhanantariḥ ||
sū.23.3 tatra vayaḥsthānāṃ dṛḍhānāṃ
prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā puruṣe
yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ | tatra vayaḥsthānāṃ
pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ
sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti
prāṇavatāṃ vedanābhighātāhārayantraṇādibhirna glānirutpadyate sattvavatāṃ
dāruṇairapi kriyāviśeṣairna vyathā bhavati tasmādeteṣāṃ sukhasādhanīyatamāḥ
||
sū.23.4 ta eva viparītaguṇā
vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ ||
sū.23.5
sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
sū.23.6
akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ
saphenapūyaraktānilavāhino'ntaḥśalyāś ca duścikitsyāḥ
adhobhāgāścordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca
bhagandaramapi cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam ||
sū.23.7ab kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇaṃ
madhumehinām |
sū.23.7cd vraṇāḥ kṛcchreṇa sidhyanti
yeṣāṃ cāpi vraṇe vraṇāḥ ||
sū.23.8
avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante
śarkarā sikatāmeho vātakuṇḍalikā'ṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ
niṣkoṣaṇadūṣitāś ca dantaveṣṭā
visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||
sū.23.9ab sādhyā yāpyatvamāyānti
yāpyāścāsādhyatāṃ tathā |
sū.23.9cd ghnanti prāṇānasādhyāstu
narāṇāmakriyāvatām ||
sū.23.10ab yāpanīyaṃ vijānīyāt kriyā
dhārayate tu yam |
sū.23.10cd kriyāyāṃ tu nivṛttāyāṃ sadya
eva vinaśyati ||
sū.23.11ab prāptā kriyā dhārayati
yāpyavayādhitamāturam |
sū.23.11cd prapatiṣyadivāgāraṃ
viṣkambhaḥ sādhuyoajitaḥ ||
sū.23.12 ata ūrdhvamasādhyān vakṣyāmaḥ
māṃsapiṇḍavadudgatāḥ prasekino'ntaḥpūyavedanāvanto'śvāpānavadudvṛttauṣṭhāḥ
kecit kaṭhinā gośṛṅgavadunnatamṛdumāṃsaprarohāḥ apare
duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ
kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ
vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu
pūyaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca) sarvatogatayaścāṇumukhā
māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca
pūyaraktanirvāhiṇo'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle
yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ||
sū.23.13 bhavanti cātra |
sū.23.13ab vasāṃ medo'tha majjānaṃ
mastuluṅgaṃ ca yaḥ sravet |
sū.23.13cd āgantustu vraṇaḥ sidhyenna
sidhyeddoṣasaṃbhavaḥ ||
sū.23.14ab amarmopahite deśe
sirāsandhyasthivarjite |
sū.23.14cd vikāro yo'nuparyeti
tadasādhyasya lakṣaṇam ||
sū.23.15ab krameṇopacayaṃ prāpya
dhatūnanugataḥ śanaiḥ |
sū.23.15cd na śakya unmūlayituṃ vṛddho
vṛkṣa ivāmayaḥ ||
sū.23.16ab sa sthiratvānmahattvācca
dhātvanukramaṇena ca |
sū.23.16cd nihantyauṣadhavīryāṇi mantrān
duṣṭagraho yathā ||
sū.23.17ab ato yo viparītaḥ syāt
sukhasādhyaḥ sa ucyate |
sū.23.17cd abaddhamūlaḥ kṣupako
yadvadutpāṭane sukhaḥ ||
sū.23.18ab tribhirdoṣairanākrāntaḥ
śyāvauṣṭhaḥ piḍakī samaḥ |
sū.23.18cd avedano nirāsrāvo vraṇaḥ
śuddha ihocyate ||
sū.23.19ab kapotavarṇapratimā yasyāntāḥ
kledavarjitāḥ |
sū.23.19cd sthirāścipiṭikāvanto rohatīti
tamādiśet ||
sū.23.20ab
rūḍhavartmānamagranthimaśūnamarujaṃ vraṇam |
sū.23.20cd tvaksavarṇaṃ samatalaṃ
samyagrūḍhaṃ vinirdiśet ||
sū.23.21ab
doṣaprakopādvyāyāmādabhighātādajīrṇataḥ |
sū.23.21cd harṣāt krodhādbhayādvā'pi
vraṇo rūḍho'pi dīryate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma
trayoviṃśo'dhyāyaḥ ||
caturviṃśatitamo'dhyāyaḥ |
sū.24.1 athāto vyādhisamuddeśīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.24.2 yathovāca bhagavān dhanvantariḥ ||
sū.24.3 dvividhāstu vyādhayaḥ śastrasādhyāḥ
snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate
snehādikriyāsādhyeṣu śastrakarma na kriyate ||
sū.24.4 asmin punaḥ śāstre
sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate |
pragabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti | tacca duḥkhaṃ trividhaṃ
ādhyātmikaṃ ādhibhautikaṃ ādhidaivikam iti | tattu saptavidhe
vyādhāvupanipatati | te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ
janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ
daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
sū.24.5 tatrādibalapravṛttā ye
śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te'pi dvividhāḥ mātṛjāḥ
pitṛjāś ca | janmabalapravṛttā ye māturapacārāt
paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te'pi dvividhā
rasakṛtāḥ dauhṛdāpacārakṛtāś ca | doṣabalapravṛttā ya ātaṅkasamutpannā
mithyāhārācārakṛtāś ca te'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca
| punaś ca dvividhāḥ śārīrā mānasāś ca | ta ete ādhyātmikāḥ ||
sū.24.6 saṃghātabalapravṛttā ya āgantavo
durbalasya balavadvigrahāt te'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | ete
ādhibhautikāḥ ||
sū.24.7 kālabalapravṛttā ye
śītoṣṇavātavarṣāprabhṛtinimittāḥ te'pi dvividhāḥ vyāpannartukṛtā
avyāpannartukṛtāś ca | daivabalapravṛttā ye devadrohādabhiśastakā
atharvaṇakṛtā upasargajāś ca te'pi dvividhāḥ vidyudaśanikrtāḥ
piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca |
svabhāvabalapravṛttāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te'pi dvividhāḥ
kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā
akālakṛtāḥ | ete ādhidaivikāḥ | atra sarvavyādhyavarodhaḥ ||
sū.24.8 sarveṣāṃ ca vyādhīnāṃ
vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvāddṛṣṭaphalatvādāgamācca | yathā hi
kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante
evameva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitamavyatiricya
vātapittaśleṣmāṇo vartante |
doṣadhātumalasaṃsargādāyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ |
doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yaṃ
māṃsajo'yaṃ medojo'yaṃ asthijo'yaṃ majjajo'yaṃ śukrajo'yam vyādhir iti
||
sū.24.9 tatra
annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo
rasadoṣajā vikārāḥ
kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo
raktadoṣajāḥ gudamukhameḍhrapākāś ca
adhimāṃsārbudārśo'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣajāḥ
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo'sthidoṣajāḥ
tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo
majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣajāḥ
tvagdoṣāḥ saṅgo'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ
indriyāṇāmapravṛttirayathāpravṛttirvendriyāyatanadoṣāḥ ityeṣa samāsa uktaḥ
vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ ||
sū.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre
paridhāvatām |
sū.24.10cd yatra saṅgaḥ
khavaiguṇyādvyādhistatropajāyate ||
sū.24.11 bhūyo'tra jijñāsyaṃ kiṃ
vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ
saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā
vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā
yaducyate vātādayo jvarādīnāṃ mūlānīti tanna | atrocyate doṣān pratyākhyāya
jvarādayo na bhavanti atha ca na nityaḥ saṃbandhaḥ yathāhi
vidyaudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācinna
bhavanti atha ca nimittatastata evotpattir iti
taraṅgabudbudādayaścodakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam
saṃśleṣo na paricchedaḥ śāśvātikaḥ atha ca nimittata evotpattir iti ||
sū.24.12ab vikāraparimāṇaṃ ca saṃkhyā
caiṣāṃ pṛthak pṛthak |
sū.24.12cd vistareṇottare tantre
sarvābādhāś ca vakṣyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo nāma
caturviṃśo'dhyāyaḥ ||
pañcaviṃśatitamo'dhyāyaḥ |
sū.25.1
athāto'ṣṭavidhaśastrakarmīyam{O.?}adhyāyaṃ vyākhyāstāmaḥ ||
sū.25.2 yathovāca bhagavān dhanvantariḥ |
sū.25.3ab chedyā bhagandarā granthiḥ
ślaiṣmikastilakālakaḥ |
sū.25.3cd
vraṇavartmārbudānyarśaś carmakīlo'sthimāṃsagam ||
sū.25.4ab śalyaṃ jatumaṇirmāṃsasaṃghāto
galaśuṇḍikā |
sū.25.4cd srāyumāṃsasirākotho valmīkaṃ
śataponakaḥ ||
sū.25.5ab adhruṣaścopadaṃśāś ca
māṃsakandyadhimāṃsakaḥ |
sū.25.5cd bhedyā vidradhayo'nyatra
sarvajādgranthayastrayaḥ ||
sū.25.6ab ādito ye visarpāś ca vṛddhayaḥ
savidārikāḥ |
sū.25.6cd
pramehapiḍakāśophastanarogāvamanthakāḥ ||
sū.25.7ab kumbhīkānuśayīnāḍyo vṛndau
puṣkarikālajī |
sū.25.7cd prāyaśaḥ kṣudrarogāś ca puppuṭau
tāludantajau ||
sū.25.8ab tuṇḍikerī gilāyuś ca pūrvaṃ ye
ca prapākiṇaḥ |
sū.25.8cd bastistathā'śmarīhetormedojā
ye ca kecana ||
sū.25.9ab lekhyāś catasro rohiṇyaḥ
kilāsamupajihvikā |
sū.25.9cd medojo dantavaidarbho
granthirvartmādhijihvikā ||
sū.25.10ab arśāṃsi maṇḍalaṃ māṃsakandī
māṃsonnatistathā |
sū.25.10cd vedhyāḥ sirā bahuvidhā
mūtravṛddhirdakodaram ||
sū.25.11ab eṣyā nāḍyaḥ saśalyāś ca vraṇā
unmārgiṇaś ca |
sū.25.11cd āhāryāḥ śarkarāstisro
dantakarṇamalo'śmarī ||
sū.25.12ab śalyāni mūḍhagarbhāś ca
varcaś ca nicitaṃ gude |
sū.25.12cd srāvyā vidradhayaḥ pañca
bhaveyuḥ sarvajādṛte ||
sū.25.13ab kuṣṭhāni vāyuḥ sarujaḥ śopho
yaś caikadeśajaḥ |
sū.25.13cd pālyāmayāḥ ślīpadāni
viṣajuṣṭaṃ ca śoṇitam ||
sū.25.14ab arbudāni visarpāś ca
granthayaścāditastu ye |
sū.25.14cd trayastrayaścopadaṃśāḥ
stanarogā vidārikā ||
sū.25.15ab suṣiro galaśālūkaṃ kaṇṭakāḥ
kṛmidantakaḥ |
sū.25.15cd dentaveṣṭaḥ sopakuśaḥ śītādo
dantapuppuṭaḥ ||
sū.25.16ab pittāsṛkkaphajāś cauṣṭhyāḥ
kṣudrarogāś ca bhūyaśaḥ |
sū.25.16cd sīvyā medaḥsamutthāś ca
bhinnāḥ sulikhitā gadāḥ ||
sū.25.17ab sadyovraṇāś ca ye caiva
calasandhivyapāśritāḥ |
sū.25.17cd na kṣārāgniviṣairjuṣṭā na ca
mārutavāhinaḥ ||
sū.25.18ab nāntarlohitaśalyāś ca teṣu
samyagviśodhanam |
sū.25.18cd pāṃśuromanakhādīni calamasthi
bhavecca yat ||
sū.25.19ab ahṛtāni yato'mūni
pācayeyurbhṛśaṃ vraṇam |
sū.25.19cd rujaś ca vividhāḥ
kuryustasmādetān viśodhayet ||
sū.25.20ab tato vraṇaṃ samunnamya
sthāpayitvā yathāsthitam |
sū.25.20cd sīvyet sūkṣmeṇa sūtreṇa
valkenāśmantakasya vā ||
sū.25.21ab śaṇajakṣaumasūtrābhyāṃ snāyvā
bālena vā punaḥ |
sū.25.21cd mūrvāguḍūcītānairvā
sīvyedvellitakaṃ śanaiḥ ||
sū.25.22ab sīvyedgophaṇikāṃ vā'pi
sīvyedvā tunnasevanīm |
sū.25.22cd ṛjugranthimatho vā'pi
yathāyogamathāpi vā ||
sū.25.23ab deśe'lpamāṃse sandhau ca
sūcī vṛttā'ṅguladvayam |
sū.25.23cd āyatā tryaṅgulā tryasrā
māṃsale vā'pi pūjitā ||
sū.25.24ab dhanurvakrā hitā
marmaphalakośodaropari |
sū.25.24cd ityetāstrividhāḥ
sūcīstīkṣṇāgrāḥ susamāhitāḥ ||
sū.25.25ab
kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |
sū.25.25cd nātidūre nikṛṣṭe vā sūcīṃ
karmaṇi pātayet ||
sū.25.26ab dūrādrujo vraṇauṣṭhasya
sannikṛṣṭe'valuñcanam ||
sū.25.27ab atha kṣaumapicucchannaṃ
susyūtaṃ pratisārayet |
sū.25.27cd
priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ ||
sū.25.28ab śallakīphalacūrnṇairvā
kṣaumadhyāmena vā punaḥ |
sū.25.28cd tato vraṇaṃ yathāyogaṃ
baddhvā+ācārikamādiśet ||
sū.25.29ab etad aṣṭavidhaṃ karma samāsena
prakīrtitam |
sū.25.29cd cikitsiteṣu kārtsnyena
vistarastasya vakṣyate ||
sū.25.30ab hīnātiriktaṃ tiryak ca
gātracchedanamātmanaḥ |
sū.25.30cd etāś catasro'ṣṭavidhe karmaṇi
vyāpadaḥ smṛtāḥ |
sū.25.31ab
ajñānalobhāhitavākyayogabhayapramohairaparaiś ca bhāvaiḥ |
sū.25.31cd yadā prayuñjīta bhiṣak
kuśastraṃ tadā sa śeṣān kurute vikārān ||
sū.25.32ab taṃ
kṣāraśastrāgnibhirauṣadhaiś ca bhūyo'bhiyuñjānamayuktiyuktam |
sū.25.32cd jijīviṣurdūrata eva vaidyaṃ
vivarjayedugraviṣāhitulyam ||
sū.25.33ab tadeva yuktaṃ tvati
marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva |
sū.25.33cd mūrkhaprayuktaṃ puruṣaṃ
kṣaṇena prāṇairviyuñjyādathavā kathaṃcit ||
sū.25.34ab bhramaḥ pralāpaḥ patanaṃ
pramoho viceṣṭanaṃ saṃlayanoṣṇate ca |
sū.25.34cd srastāṅgatā
mūrcchanamūrdhvavātastīvrā rujo vātakṛtāś ca tāstāḥ ||
sū.25.35ab māṃsodakābhaṃ rudhiraṃ ca
gacchet sarvendriyārthoparamastathaiva |
sū.25.35cd daśārdhasaṃkhyeṣvapi hi
kṣateṣu sāmānyato marmasu liṅgamuktam ||
sū.25.36ab surendragopapratimaṃ
prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ |
sū.25.36cd karoti rogān vividhān
yathoktāṃśchinnāsu bhinnāsvathavā sirāsu ||
sū.25.37ab kaubjyaṃ śarīrāvyavāvasādaḥ
kriyāsvaśaktistumulā rujaś ca |
sū.25.37cd cirāddraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
sū.25.38ab śophātivṛddhistumulā rujaś ca
balakṣayaḥ parvasu bhedaśophau |
sū.25.38cd kṣateṣu sandhiṣvacalācaleṣu
syāt sandhikarmoparatiś ca liṅgam ||
sū.25.39ab ghorā rujo yasya niśādineṣu
sarvāsvavasthāsu na śāntirasti |
sū.25.39cd tṛṣṇā'ṅgasādau śvayathuś ca
rukṣaḥ tamasthividdhaṃ manujaṃ vyavasyet ||
sū.25.40ab yathāsvametāni
vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu |
sū.25.40cd sparśaṃ na jānāti
vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt ||
sū.25.41ab ātmānamevātha jaghanyakārī
śastreṇa yo hanti hi karma kurvan |
sū.25.41cd tamātmāvānātmahanaṃ kuvaidyaṃ
vivarjayedāyurabhīpsamānaḥ ||
sū.25.42ab tiryakpraṇihite śastre doṣāḥ
purvamudāhṛtāḥ |
sū.25.42cd tasmāt pariharan doṣān
kuruyācchastranipātanam ||
sū.25.43ab mātaraṃ pitaraṃ putrān
bāndhavānapi cāturaḥ |
sū.25.43cd apyetānabhiśaṅketa vaidye
viśvāsameti ca ||
sū.25.44ab visṛjatyātmanā+ātmānaṃ na
cainaṃ pariśaṅkate |
sū.25.44cd tasmāt putravadevainaṃ
pālayedāturaṃ bhiṣak ||
sū.25.45ab dharmārthau kīrtimityarthaṃ
satāṃ grahaṇamuttamam |
sū.25.45cd prāpnuyāt svargavāsaṃ ca
hitamārabhya karmaṇā ||
sū.25.46ab karmaṇā kaścidekena dvābhyāṃ
kaścittribhistathā |
sū.25.46cd vikāraḥ sādhyate
kaściccaturbhirapi karmabhiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne'ṣṭavidhaśastrakarmaṇyo nāma
pañcaviṃśo'dhyāyaḥ ||
ṣaḍviṃśatitamo'dhyāyaḥ |
sū.26.1 athātaḥ
pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.26.2 yathovāca bhagavān dhanvantiriḥ ||
sū.26.3 śala śvala āśugamane dhatuḥ tasya
śalyam iti rūpam ||
sū.26.4 taddvividhaṃ śārīaramāgantukaṃ ca
||
sū.26.5 sarvaśarīrābādhakaraṃ śalyaṃ
tadihopadiśyata ityataḥ śalyaśāstram ||
sū.26.6 tatra śārīraṃ romanakhādi
dhātavo'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto
bhāvā duḥkhamutpādayanti ||
sū.26.7 adhikāro hi
lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva
viśasanārthopapannatvāllohasya lohānāmapi
durvāratvādaṇumukhatvāddūraprayojanakaratvācca śara evādhikṛtaḥ | sa
dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo
vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca ||
sū.26.8 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā
pañcavidho gativiśeṣa ūrdhvamadho'rvācīnastiryagṛjur iti ||
sū.26.9 tāni vegakṣayāt pratighātādvā
tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā
śarīrapradeśeṣu ||
sū.26.10 tatra
śalyalakṣaṇamucyamānamupadhāraya | tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca |
śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ
budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo'yam iti |
sāmānyametallakṣaṇamuktam | vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho
bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ
pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe'py etad eva coṣaśophavarjaṃ
sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ
saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāni dhamanīsthe
saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca
asthigate vividhavedanāprādurbhāvaḥśophaś ca
asthivivaragate'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca
sandhigate'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau
mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvacceṣṭate |
sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti ||
sū.26.11 mahāntyalpāni vā
śuddhadehānāmanulomasanniviṣṭāni rohanti viśeṣataḥ
kaṇṭhasrotaḥsiṛatvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ
pracalitāni punarbādhante ||
sū.26.12 tatra tvakpranaṣṭe
snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho
vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkairvā
pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtamupaśuṣyati vā lepo yatra tatra
śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ
kriyāviśeṣairaviruddairāturamupapādayet karśitasya tu
śithilībhūtamanavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati
tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitamevameva
parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne
vyādhitamāropyāśu viṣame'dhvani yāyādyatra saṃrambho vedanā vā bhavati
tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni
bandhanapīḍanābhyāṃ bhṛśamupācaredyatra saṃrambho vedanā vābhavati tatra
śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn
prasaraṇākuñcanabandhanapīḍanairbhṛśamupācaret yatra saṃrambho vedanā vā
bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tvananyabhāvānmarmaṇāmuktaṃ
parīkṣaṇaṃ bhavati ||
sū.26.13 sāmānyalakṣaṇamapi ca
hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmairjṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmairvātamūtrapurīṣaśukrotsargairvā
yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt ||
sū.26.14 bhavanti cātra |
sū.26.14ab yasmiṃstodādayo deśo suptatā
gurutā'pi ca |
sū.26.14cd ghaṭṭate bahuśo yatra srūyate
tudyate'pi ca ||
sū.26.15ab āturaścāpi yaṃ deśamabhīkṣṇaṃ
parirakṣati |
sū.26.15cd saṃvāhyamāno bahuśastatra
śalyaṃ vinirdiśet ||
sū.26.16ab alpābādhamaśūnaṃ ca nīrujaṃ
nirupadravam |
sū.26.16cd prasannaṃ mṛduparyantaṃ
nirāghaṭṭamanunnatam ||
sū.26.17ab eṣaṇyā sarvato dṛṣṭvā
yathāmārgaṃ cikitsakaḥ |
sū.26.17cd prasārākuñcanānnūnaṃ
niḥśalyam iti nirdiśet ||
sū.26.18ab asthyātmakaṃ bhajyate tu
śalyamantaś ca śīryate |
sū.26.18cd prāyo nirbhujyate
śārṅgamāyasaṃ ceti niścayaḥ ||
sū.26.19ab vārkṣavaiṇavatārṇāni
nirhrayante tu no yadi |
sū.26.19cd pacanti raktaṃ māṃsaṃ ca
kṣiprametāni dehinām ||
sū.26.20ab kānakaṃ rājataṃ tāmraṃ
raitikaṃ trapusīsakam |
sū.26.20cd cirasthānādvilīyante
pittatejaḥpratāpanāt ||
sū.26.21ab svabhāvaśītā mṛdavo ye
cānye'pīdṛśā matāḥ |
sū.26.21cd dravībhūtāḥ
śarīre'sminnekatvaṃ yānti dhātubhiḥ ||
sū.26.22ab
viṣāṇadantakeśāsthiveṇudārūpalāni tu |
sū.26.22cd śalyāni na viśīryante śarīre
mṛnmayāni ca ||
sū.26.23ab dvividhaṃ
pañcagatimattvagādivraṇavastuṣu |
sū.26.23cd viśliṣṭaṃ vetti yaḥ śalyaṃ sa
rājñaḥ kartumarhati ||
iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma
ṣaḍviṃśatitamo'dhyāyaḥ ||
saptaviṃśatitamo'dhyāyaḥ |
sū.27.1 athātaḥ śalyāpanayanīyamadhyāyaṃ
vyākhyāsayāmaḥ ||
sū.27.2 yathovāca bhagavān dhanvantariḥ ||
sū.27.3 śalyaṃ
dvividhamavabaddhamanavabaddhaṃ ca ||
sū.27.4 tatra
samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tadyathā
svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ
virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaśceti
||
sū.27.5
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ
svabhāvabalapravṛttairnayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ
pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegādgauravādvā patati |
pakvamabhidyamānaṃ bhedayeddārayedvā | bhinnamanirasyamānaṃ pīḍanīyaiḥ
pīḍayet pāṇibhirvā | aṇūnyakṣaśalyāni pariṣecanādhmāpanairbālavastrapāṇibhiḥ
pramārjayet | āhāraśeṣaśleṣmahīnāṇuśalyāni
śvasanotkāsanapradhamanairnirdhamet | annaśalyāni
vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni |
vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu
pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena
viṣāṇairvā | anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena |
hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
sū.27.6 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā
dvāvevāharaṇahetū bhavataḥ pratilomo'nulomaś ca ||
sū.27.7 tatra pratilomamarvācīnamānayet
anulomaṃ parācīnam ||
sū.27.8 uttuṇḍitaṃ chitvā
nirghātayecchedanīyamukham ||
sū.27.9 chedanīyamukhānyapi
kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa
hastenaivāpahartuṃ prayateta ||
sū.27.10 hastenāpahartumaśakyaṃ viśasya
śastreṇa yantreṇāpaharet ||
sū.27.11ab śītalena jalenainaṃ
mūrcchantamavasecayet |
sū.27.11cd saṃrakṣedasya marmāṇi
muhurāśvāsayecca tam ||
sū.27.12 tataḥ śalyamuddhṛtya nirlohitaṃ
vraṇaṃ kṛtvā svedārhamagnigh;rtaprabhṛtibhiḥ saṃsvedya vidahya pradihya
sarpirmadhubhyāṃ baddhvā+ācārikamupadiśet | (? sirāsnāyuvilagnaṃ
śalākādibhirvimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ
durbalavāraṅgaṃ kuśādibhirbaddhvā |)
sū.27.13 hṛdayamabhito vartamānaṃ śalyaṃ
śītajalādibhirudvejitasyāpaharedyathāmārgaṃ durupaharamanyato'pabādhyamānaṃ
pāṭayitvoddharet ||
sū.27.14 asthivivarapraviṣṭamasthividaṣṭaṃ
vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ
suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya
dhanurguṇairbaddhaikataścāsya pañcāṅgyāmupasaṃyatasyāśvasya vaktrakavike
badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati
dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet ||
sū.27.15
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya
yathāmārgameva yantreṇa ||
sū.27.16 (? yantreṇa ) vimṛditakarṇāni
karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
sū.27.17 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ
praveśyāgnitaptāṃ ca śalākāṃ tayā'vagṛhya śītābhiradbhiḥ pariṣicya
sthirībhūtāmuddharet ||
sū.27.18 ajātuṣaṃ
jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke ||
sū.27.19 asthiśalyamanyadvā
tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ
pāyayedākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā
sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet
praṇudedvā'ntaḥ | kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ
prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram ||
sū.27.20
udakapūrṇodaramavākśirasamavapīḍayeddhunīyādvāmayedvā bhasmarāśau vā
nikhanedāmukhāt ||
sū.27.21 grāsaśalye tu kaṇṭhāsakte
niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā
pāyayet ||
sū.27.22 bāhurajjulatāpāśaiḥ
kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi
lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya
śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti ||
sū.27.23 bhavanti cātra |
sū.27.23ab śalyākṛtiviśeṣāṃś ca
sthānānyāvekṣya buddhimān |
sū.27.23cd tathā yantrapṛthaktvaṃ ca
samyak śalyamathāharet ||
sū.27.24ab karṇavanti tu śalyāni
duḥkhāhāryāṇi yāni ca |
sū.27.24cd ādadīta bhiṣak tasmāttāni
yuktyā samāhitaḥ ||
sū.27.25ab etairupāyaiḥ śalyaṃ tu naiva
niryātyate yadi |
sū.27.25cd matyā nipuṇayā vaidyo
yantrayogaiś ca nirharet ||
sū.27.26ab śothapākau rujaścogrāḥ
kuryācchalyamanirhṛtam |
sū.27.26cd vaikalyaṃ maraṇaṃ cā'pi
tasmādyatnādvinirharet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma
saptaviṃśatitamo'dhyāyaḥ ||
aṣṭāviṃśatitamo'dhyāyaḥ |
sū.28.1 athāto
viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.28.2 yathovāca bhagavān dhanvantariḥ ||
sū.28.3ab phalāgnijalavṛṣṭīnāṃ
puṣpadhūmāmbudā yathā |
sū.28.3cd khyāpayanti bhaviṣyatvaṃ tathā
riṣṭāni pañcatām ||
sū.28.4ab tāni saukṣmyāt pramādādvā
tathaivāśu vyatikramāt |
sū.28.4cd gṛhyante
nodgatānyajñairmumūrṣorna tvasaṃbhavāt ||
sū.28.5ab dhruvaṃ tu maraṇaṃ riṣṭe
brāhmaṇaistat kilāmalaiḥ |
sū.28.5cd rasāyanatapojapyatatparairvā
nivāryate ||
sū.28.6ab nakṣatrapīḍā bahudhā yathā
kālaṃ vipacyate |
sū.28.6cd tathaivāriṣṭapākaṃ ca bruvate
bahavo janāḥ ||
sū.28.7ab asiddhimāpnuyālloke pratikurvan
gatāyuṣaḥ |
sū.28.7cd ato'riṣṭani yatnena lakṣayet
kuśalo bhiṣak ||
sū.28.8ab gandhavarṇarasādīnāṃ viśeṣāṇāṃ
svabhāvataḥ |
sū.28.8cd vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ
pakvalakṣaṇam ||
sū.28.9ab kaṭustīkṣṇaś ca visraś ca
gandhastu pavanādibhiḥ |
sū.28.9cd lohagandhistu raktena vyāmiśraḥ
sānnipātikaḥ ||
sū.28.10ab lājātasītailasamāḥ
kiṃcidvisrāś ca gandhataḥ |
sū.28.10cd jñeyāḥ prakṛtigandhāḥ syuḥ
rato'nyadgandhavaikṛtam ||
sū.28.11ab
madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
sū.28.11cd sagandhā divyagandhāś ca
mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
sū.28.12ab
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |
sū.28.12cd sagandhāḥ paṅkagandhāś ca
bhūmigandhāś ca garhitāḥ ||
sū.28.13ab
dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ |
sū.28.13cd na dahyante na cūṣyante
bhiṣak tān parivarjayet ||
sū.28.14ab kaṇḍūmantaḥ sthirāḥ śvetāḥ
snigdhāḥ kaphanimittataḥ |
sū.28.14cd dūyante vā'pi dahyante
bhiṣak tān parivarjayet ||
sū.28.15ab kṛṣṇāstu ye tanusrāvā vātajā
marmatāpinaḥ |
sū.28.15cd svalpāmapi na kurvanti rujaṃ
tān parivarjayet ||
sū.28.16ab kṣveḍanti ghurghurāyante
jvalantīva ca ye vraṇāḥ |
sū.28.16cd tvaṅnāṃsasthāś ca pavanaṃ
saśabdaṃ visṛjanti ye ||
sū.28.17ab ye ca marmasvasaṃbhūtā
bhavantyatyarthavedanāḥ |
sū.28.17cd dahyante cāntaratyarthaṃ
bahiḥ śītāś ca ye vraṇāḥ ||
sū.28.18ab dahyante bahiratyarthaṃ
bhavantyantaś ca śītalāḥ |
sū.28.18cd śaktidhvajarathā
kuntavājivāraṇagovṛṣāḥ ||
sū.28.19ab yeṣu cāpyavabhāseran
prāsādākṛtayastathā |
sū.28.19cd cūrṇāvakīrṇā iva ye bhānti vā
na ca cūrṇitāḥ ||
sū.28.20ab
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
sū.28.20cd pravṛddhapūyarudhirā vraṇā
yeṣāṃ ca marmasu ||
sū.28.21ab kriyābhiḥ samyagārabdhā na
sidhyanti ca ye vraṇāḥ |
sū.28.21cd varjayettān bhiṣak prājñaḥ
saṃrakṣannātmano yaśaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo
nāmāṣṭaviṃśatitamo'dhyāyaḥ ||
ekonatriṃśattamo'dhyāyaḥ |
sū.29.1 athāto
viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.29.2 yathovāca bhagavān dhanvantariḥ ||
sū.29.3ab dūtadarśanasaṃbhāṣā
veṣāśceṣṭitameva ca |
sū.29.3cd ṛkṣaṃ velā tithiś caiva nimittaṃ
śakuno'nilaḥ ||
sū.29.4ab deśo vaidyasya vāgdehamanasāṃ
ca viceṣṭitam |
sū.29.4cd kathayantyāturagataṃ śubhaṃ vā
yadi vā'śubham ||
sū.29.5ab pākhaṇḍāśramavarṇānāṃ sapakṣāḥ
karmasiddhaye |
sū.29.5cd ta eva viparītāḥ syurdūtāḥ
karmavipattaye ||
sū.29.6ab napuṃsakaṃ strī bahavo
naikakāryā asūyakāḥ |
sū.29.6cd gardabhoṣṭrarathaprāptāḥ prāptā
vā syuḥ paramparāḥ ||
sū.29.7ab vaidyaṃ ya upasarpanti dūtāste
cāpi garhitāḥ |
sū.29.7cd pāśadaṇḍāyudhadharāḥ
pāṇḍuretaravāsasaḥ ||
sū.29.8ab
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ |
sū.29.8cd nyūnādhikāṅgā udvignā vikṛtā
raudrarūpiṇaḥ ||
sū.29.9ab
rūkṣaniṣṭhuravādāścāpyamāṅgalyābhidhāyinaḥ |
sū.29.9cd chindantastṛṇakāṣṭhāni spṛśanto
nāsikāṃ stanam ||
sū.29.10ab
vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
sū.29.10cd
srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
sū.29.11ab
kapālopalabhasmāsthituṣāṅgārakarāś ca ye |
sū.29.11cd vilikhanto mahīṃ
kiṃcinmuñcanto loṣṭabhedinaḥ ||
sū.29.12ab tailakardamadigdhāṅgā
raktasraganulepanāḥ |
sū.29.12cd phalaṃ pakvamasāraṃ vā
gṛhītvā'nyacca tadvidham ||
sū.29.13ab nakhairnakhāntaraṃ vā'pi
kareṇa caraṇaṃ tathā |
sū.29.13cd upānaccarmahastā vā
vikṛtavyādhipīḍitāḥ ||
sū.29.14ab vāmācārā rudantaś ca śvāsino
vikṛtekṣaṇāḥ |
sū.29.14cd yāmyāṃ diśaṃ prāñjalayo
viṣamaikapade sthitāḥ ||
sū.29.15ab vaidyaṃ ya upasarpanti
dūtāste cāpi garhitāḥ |
sū.29.15cd dakṣiṇābhimukhaṃ deśe
tvaśucau vā hutāśanam | ^
sū.29.15ef jvalayantaṃ pacantaṃ vā
krūrakarmaṇi codyatam ||
sū.29.16ab nagnaṃ bhūmau śayānaṃ vā
vegotsargeṣu vā'śucim |
sū.29.16cd prakīrnākeśamabhyaktaṃ
svinnaṃ viklavameva vā ||
sū.29.17ab vaidyaṃ ya upasarpanti
dūtāste cāpi garhitāḥ |
sū.29.17cd vaidyasya paitrye daive vā
kārye cotpātadarśane ||
sū.29.18ab madhyāhne cārdharātre vā
sandhyayoḥ kṛttikāsu ca |
sū.29.18cd ārdrāśleṣāmaghāmūlapūrvāsu
bharaṇīṣu ca ||
sū.29.19ab caturthyāṃ vā navamyāṃ vā
ṣaṣṭhyāṃ sandhidineṣu ca |
sū.29.19cd vaidyaṃ ya upasarpanti
dūtāste cāpi garhitāḥ ||
sū.29.20ab svinnābhitaptā madhyāhne
jvalanasya samīpataḥ |
sū.29.20cd garhitāḥ pittarogeṣu dūtā
vaidyamupāgatāḥ ||
sū.29.21ab ta eva kapharogeṣu
karmasiddhikarāḥ smṛtāḥ |
sū.29.21cd etena śeṣaṃ vyākhyātaṃ
buddhvā saṃvibhajettu tat ||
sū.29.22ab raktapittātisāreṣu prameheṣu
tathaiva ca |
sū.29.22cd praśasto jalarodheṣu
dūtavaidyasamāgamaḥ ||
sū.29.23ab vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ
budhyeta paṇḍitaḥ |
sū.29.23cd śuklavāsāḥ śucirgauraḥ śyāmo
vā priyadarśanaḥ ||
sū.29.24ab svasyām jātau svagotro vā
dūtaḥ kāryakaraḥ smṛtaḥ |
sū.29.24cd goyānenāgatastuṣṭaḥ pādābhyāṃ
śubhaceṣṭitaḥ ||
sū.29.25ab smṛtimān vidhikālajñaḥ
svatantraḥ pratipattimān |
sū.29.25cd alaṅkṛto maṅgalavān dūtaḥ
kāryakaraḥ smṛtaḥ ||
sū.29.26ab svasthaṃ prāṅnukhamāsīnaṃ
same deśe śucau śucim |
sū.29.26cd upasarpati yo vaidyaṃ sa ca
kāryakaraḥ smṛtaḥ ||
sū.29.27ab
māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
sū.29.27cd śuklavarṇāś ca pūjyante
prasthāne darśanaṃ gatāḥ ||
sū.29.28ab strī putriṇī savatsā
gaurvardhamānamalaṅkṛtā |
sū.29.28cd kanyā matsyāḥ phalaṃ cāmaṃ
svastikaṃ modakā dadhi ||
sū.29.29ab hiraṇyākṣatapātraṃ vā ratnāni
sumano nṛpaḥ |
sū.29.29cd apraśānto'nalo vājī
haṃsaścāṣaḥ śikhī tathā ||
sū.29.30ab
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ |
sū.29.30cd siṃhagovṛṣanādāś ca hreṣitaṃ
gajabṛṃhitam ||
sū.29.31ab śastaṃ haṃsarutaṃ nṇṇāṃ
kauśikaṃ caiva vāmataḥ |
sū.29.31cd prasthāne yāyinaḥ śreṣṭhā
vācaś ca hṛdayaṅgamāḥ ||
sū.29.32ab patrapuṣpaphalopetān
sakṣīrānnīrujo drumān |
sū.29.32cd āśritā vā
nabhoveśmadhvajatoraṇavedikāḥ ||
sū.29.33ab dikṣu śāntāsu vaktāro
madhuraṃ pṛṣṭhato'nugāḥ |
sū.29.33cd vāmā vā dakṣīṇā vā'pi
śakunāḥ karmasiddhaye ||
sū.29.34ab śuṣke'śanihate'patre
vallīnaddhe sakaṇṭake |
sū.29.34cd
vṛkṣe'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
sū.29.35ab caityavalmīkaviṣamasthitā
dīptakharasvarāḥ |
sū.29.35cd purato dikṣu dīptāsu vaktāro
nārthasādhakāḥ ||
sū.29.36ab punnāmānaḥ khagā vāmāḥ
strīsaṃjñā dakṣiṇāḥ śubhāḥ |
sū.29.36cd dakṣiṇādvāmagamanaṃ praśastaṃ
śvaśṛgālayoḥ | ^
sū.29.36ef vāmaṃ nakulacāṣāṇāṃ nobhayaṃ
śaśasarpayoḥ ||
sū.29.37ab bhāsakauśikayoś caiva na
praśastaṃ kilobhayam |
sū.29.37cd darśanaṃ vā rutaṃ cāpi na
godhākṛkalāsayoḥ ||
sū.29.38ab
dūtairaniṣṭaistulyānāmaścastaṃ darśanaṃ nṛṇām |
sū.29.38cd
kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
sū.29.39ab pātraṃ neṣṭaṃ
tathā'ṅgāratailakardamapūritam |
sū.29.39cd prasannetaramadyānāṃ pūrṇaṃ
vā raktasarṣapaiḥ ||
sū.29.40ab śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ
pathi saṅgamāḥ |
sū.29.40cd neṣyante
patitāntasthadīnāndharipavastathā ||
sū.29.41ab mṛduḥ śīto'nukūlaś ca
sugandhiścānilaḥ śubhaḥ |
sū.29.41cd kharoṣṇo'niṣṭagandhaś ca
pratilomaś ca garhitaḥ ||
sū.29.42ab granthyarbudādiṣu sadā
chedaśabdastu pūjitaḥ |
sū.29.42cd vidradhyudaragulmeṣu
bhedaśabdastathaiva ca ||
sū.29.43ab raktapittātisāreṣu
ruddhaśabdaḥ praśasyate |
sū.29.43cd evaṃ vyādhiviśeṣeṇa
nimittamupadhārayet ||
sū.29.44ab
tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ |
sū.29.44cd chardyāṃ vātapurīṣāṇāṃ śabdo
vai gardabhoṣṭrayoḥ ||
sū.29.45ab pratiṣiddhaṃ tathā bhagnaṃ
kṣutaṃ skhalitamāhatam |
sū.29.45cd daurmanasyaṃ ca vaidyasya
yātrāyāṃ na praśasyate ||
sū.29.46ab
praveśe'py etad uddeśādavekṣyaṃ ca tathā+āture |
sū.29.46cd pratidvāraṃ gṛhe vā'sya
punaretanna gaṇyate ||
sū.29.47ab
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
sū.29.47cd khaṭvordhvapādā madyāpo vasā
tailaṃ tilāstṛṇam ||
sū.29.48ab
napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ |
sū.29.48cd prasthāne vā praveśe vā
neṣyante darśanaṃ gatāḥ ||
sū.29.49ab bhāṇḍānāṃ saṃkarasthānāṃ
sthānāt saṃcaraṇaṃ tathā |
sū.29.49cd nikhātotpāṭanaṃ bhaṅgaḥ
patanaṃ nirgamastathā ||
sū.29.50ab vaidyāsanāvasādo vā rogī vā
syādadhomukhaḥ |
sū.29.50cd vaidyaṃ saṃbhāṣamāṇo'ṅgaṃ
kuḍyamāstaraṇāni vā ||
sū.29.51ab pramṛjyādvā dhunīyādvā karau
pṛṣṭhaṃ śirastathā |
sū.29.51cd hastaṃ cākṛṣya vaidyasya
nyasecchirasi corasi ||
sū.29.52ab yo vaidyamunmukhaḥ
pṛcchedunmārṣṭi svāṅgamāturaḥ |
sū.29.52cd na sa sidhyati vaidyo vā gṛhe
yasya na pūjyate ||
sū.29.53ab bhavane pūjyate vā'pi yasya
vaidyaḥ sa sidhyati |
sū.29.53cd śubhaṃ śubheṣu
dūtādiṣvaśubhaṃ hyaśubheṣu ca ||
sū.29.54ab āturasya dhruvaṃ
tasmāddūtādīn lakṣayedbhiṣak |
sū.29.54cd svapnānataḥ pravakṣyāmi
maraṇāya śubhāya ca ||
sū.29.55ab suhṛdo yāṃ ś ca paśyanti
vyādhito vā svayaṃ tathā |
sū.29.55cd snehābhyaktaśarīrastu
karabhavyālagardabhaiḥ ||
sū.29.56ab varāhairmahiṣairvā'pi yo
yāyāddakṣiṇāmukhaḥ |
sū.29.56cd raktāmbaradharā kṛṣṇā hasantī
muktamūrdhajā ||
sū.29.57ab yaṃ vā karṣati baddhvā strī
nṛtyantī dakṣiṇāmukham |
sū.29.57cd antāvasāyibhiryo vā+ākṛṣyate
dakṣiṇāmukhaḥ ||
sū.29.58ab pariṣvajeran yaṃ vā'pi
pretāḥ pravrajitāstathā |
sū.29.58cd muhurāghrāyate yastu
śvāpadairvikṛtānanaiḥ ||
sū.29.59ab pibenmadhu ca tailaṃ ca yo vā
paṅke'vasīdati |
sū.29.59cd paṅkapradigdhagātro vā
pranṛtyet prahasettathā ||
sū.29.60ab nirambaraś ca yo raktāṃ
dhārayecchirasi srajam |
sū.29.60cd yasya vaṃśo nalo vā'pi tālo
vorasi jāyate ||
sū.29.61ab yaṃ vā matsyo grasedyo vā
jananīṃ praviśennaraḥ |
sū.29.61cd parvatāgrāt patedyo vā
śvabhre vā tamasā+āvṛte ||
sū.29.62ab hriyate srotasā yo vā yo vā
mauṇḍyamavāpnuyāt |
sū.29.62cd parājīyeta badhyeta
kākādyairvā'bhibhūyate ||
sū.29.63ab patanaṃ tārakādīnāṃ praṇāśaṃ
dīpacakṣuṣoḥ |
sū.29.63cd yaḥ paśyeddevatānāṃ ca (ā.vā)
prakampamavanestathā ||
sū.29.64ab yasya chardirvireko vā
daśanāḥ prapatanti vā |
sū.29.64cd śālmalīṃ kiṃśukaṃ yūpaṃ
valmīkaṃ pāribhadrakam ||
sū.29.65ab puṣpāḍhyaṃ kovidāraṃ vā citāṃ
vā yo'dhirohati |
sū.29.65cd kārpāsatailapiṇyākalohāni
lavaṇaṃ tilān ||
sū.29.66ab labhetāśnīta vā pakvamannaṃ
yaś ca pibet surām |
sū.29.66cd svasthaḥ sa labhate vyādhiṃ
vyādhito mṛtyumṛcchati ||
sū.29.67ab yathāsvaṃ prakṛtisvapno
vismṛto vihatastathā |
sū.29.67cd cintākṛto divā dṛṣto
bhavantyaphaladāstu te ||
sū.29.68ab jvaritānāṃ śunā sakhyaṃ
kapisakhyaṃ tu śoṣiṇām |
sū.29.68cd unmāde rākṣasaiḥ
pretairapasmāre pravartanam ||
sū.29.69ab mehātisāriṇāṃ toyapānaṃ
snehasya kuṣṭhinām |
sū.29.69cd gulmeṣu sthāvarotpattiḥ
koṣṭhe mūrdhni śiroruji ||
sū.29.70ab śaṣkulībhakṣaṇaṃ
chardyāmadhvā śvāsapipāsayoḥ |
sū.29.70cd haridraṃ bhojanaṃ vā'pi
yasya syāt pāṇḍurogiṇaḥ ||
sū.29.71ab raktapittī pibedyastu śoṇitaṃ
sa vinaśyati |
sū.29.71cd svapnānevaṃvidhān dṛṣṭvā
prātarutthāya yatnavān ||
sū.29.72ab dadyānmāṣāṃstilāṃllohaṃ
viprebhyaḥ kāñcanaṃ tathā |
sū.29.72cd japeccāpi śubhān mantrān
gāyatrīṃ tripadāṃ tathā ||
sū.29.73ab dṛṣṭvā tu prathame yāme
svapyād dhyātvā punaḥ śubham |
sū.29.73cd japedvā'nyatamaṃ vede
brahmacārī samāhitaḥ ||
sū.29.74ab devatāyatane caiva
vasedrātritrayaṃ tathā |
sū.29.74cd viprāṃś ca pūjayennityaṃ
duḥsvapnāt pravimucyate ||
sū.29.75ab ata ūrdhvaṃ pravakṣyāmi
praśastaṃ svapnadarśanam |
sū.29.75cd devān dvijāngovṛṣabhān
jīvataḥ suhṛdo nṛpān ||
sū.29.76ab samiddhamagniṃ sādhūṃś ca
nirmalāni jalāni ca |
sū.29.76cd paśyet kalyāṇalābhāya
vyādherapagamāya ca ||
sū.29.77ab māṃsaṃ matsyān srajaḥ śvetā
vāsāṃsi ca phalāni ca |
sū.29.77cd labhante dhanalābhāya
vyādherapagamāya ca ||
sū.29.78ab
mahāprāsādasaphalavṛkṣavāraṇaparvatān |
sū.29.78cd āroheddravyalābhāya
vyādherapagamāya ca ||
sū.29.79ab nadīnadasamudrāṃś ca kṣubhitān
kaluṣodakān |
sū.29.79cd taret kalyāṇalābhāya
vyādherapagamāya ca ||
sū.29.80ab urago vā jalauko vā bhramaro
vā'pi yaṃ daśet |
sū.29.80cd ārogyaṃ nirdiśettasya
dhanalābhaṃ ca buddhimān ||
sū.29.81ab evaṃrūpān śubhān svapnān yaḥ
paśyedvyādhito naraḥ |
sū.29.81cd sa dīrghāyur iti jñeyastasmai
karma samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo
nāmaikonatriṃśattamo'dhyāyaḥ ||
triṃśattamo'dhyāyaḥ |
sū.30.1 athātaḥ
pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.30.2 yathovāca bhagavān dhanvantariḥ ||
sū.30.3ab śarīraśīlayoryasya
prakṛtervikṛtirbhavet |
sū.30.3cd tattvariṣṭaṃ samāsena
vyāsatastu nibodha me ||
sū.30.4ab śṛṇoti vividhān śabdān yo
divyānāmabhāvataḥ |
sū.30.4cd samudrapurameghānāmasaṃpattau
ca niḥsvanān ||
sū.30.5ab tān svanānnāvagṛhṇāti manyate
cānyaśabdavat |
sū.30.5cd grāmyāraṇyasvanāṃścāpi
viparītān śṛṇoti ca ||
sū.30.6ab dviṣacchabdeṣu ramate
suhṛcchabdeṣu kupyati |
sū.30.6cd na śṛṇoti ca yo'kasmāttaṃ
bruvanti gatāyuṣam ||
sū.30.7ab yastūṣṇamiva gṛhṇāti śītamuṣṇaṃ
ca śītavat |
sū.30.7cd saṃjātaśītapiḍako yaś ca dāhena
pīḍyate ||
sū.30.8ab uṣṇagātro'timātraṃ ca yaḥ
śītena pravepate |
sū.30.8cd prahārānnābhijānāti
yo'ṅgacchedamathāpi vā ||
sū.30.9ab pāṃśunevāvakīrṇāni yaś ca
gātrāṇi manyate |
sū.30.9cd varṇānyatā vā rājyo vā yasya
gātre bhavanti hi ||
sū.30.10ab snātānuliptaṃ yaṃ cāpi
bhajante nīlamakṣikāḥ |
sū.30.10cd sugandhirvā'ti yo'kasmāttaṃ
bruvanti gatāyuṣam ||
sū.30.11ab viparītena gṛhṇāti rasān
yaścopayojitān |
sū.30.11cd upayuktāḥ kramādyasya rasā
doṣābhivṛddhaye ||
sū.30.12ab yasya doṣāgnisāmyaṃ ca
kuryurmithyopayojitāḥ |
sū.30.12cd yo vā rasānna saṃvetti
gatāsuṃ taṃ pracakṣate ||
sū.30.13ab sugandhaṃ vetti durgandhaṃ
durgandhasya sugandhitām |
sū.30.13cd gṛhṇīte vā'nyathā gandhaṃ
śānte dīpe ca nīrujaḥ ||
sū.30.14ab yo vā gandhānna jānāti
gatāsuṃ taṃ vinirdiśet |
sū.30.14cd dvandvānyuṣṇahimādīni
kālāvasthā diśastathā ||
sū.30.15ab viparītena gṛhṇāti
bhāvānanyāṃś ca yo naraḥ |
sū.30.15cd divā jyotīṃṣi yaścāpi
jvalitānīva paśyati ||
sū.30.16ab rātrau sūryaṃ jvalantaṃ vā
divā vā candravarcasam |
sū.30.16cd ameghopaplave yaś ca
śakracāpataḍidguṇān ||
sū.30.17ab taḍittvato'sitān yo vā
nirmale gagane ghanān |
sū.30.17cd vimānayānaprāsādairyaś ca
saṃkulamambaram ||
sū.30.18ab yaścānilaṃ
mūrtimantamantarikṣaṃ ca paśyati |
sū.30.18cd dhūmanīhāravāsobhirāvṛtāmiva
medinīm ||
sū.30.19ab pradīptamiva lokaṃ ca yo vā
plutamivāmbhasā |
sū.30.19cd bhūmimaṣṭāpadākārāṃ
lekhābhiryaś ca paśyati ||
sū.30.20ab na paśyati sanakṣatrāṃ yaścā
devīmarundhatīm |
sū.30.20cd dhruvamākāśagaṅgāṃ vā taṃ
vadanti gatāyuṣam ||
sū.30.21ab jyotsnādarśoṣṇatoyeṣu chāyāṃ
yaś ca na paśyati |
sū.30.21cd paśyatyekāṅgahīnāṃ vā vikṛtāṃ
vā'nyasattvajām ||
sū.30.22ab śvakākakaṅkagṛdhṛāṇāṃ
pretānāṃ yakṣarakṣasām |
sū.30.22cd piśācoraganāgānāṃ bhūtānāṃ
vikṛtāmapi ||
sū.30.23ab yo vā mayūrakaṇṭhābhaṃ
vidhūmaṃ vahnimīkṣate |
sū.30.23cd āturasya bhavenmṛtyuḥ svastho
vyādhimāvāpnuyāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattirnāma
triṃśo'dhyāyaḥ ||
ekatriṃśattamo'dhyāyaḥ |
sū.31.1 athātaśchāyāvipratipattimadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.31.2 yathovāca bhagavān dhanvantariḥ ||
sū.31.3ab śyāvā lohitikā nīlā pītikā
vā'pi mānavam |
sū.31.3cd abhidravanti yaṃ chāyāḥ sa
parāsurasaṃśayam ||
sū.31.4ab hīrapakramate yasya
prabhādhṛtismṛtiśriyaḥ |
sū.31.4cd akasmādyaṃ bhajante vā sa
parāsurasaṃśayam ||
sū.31.5ab yasyādharauṣṭhaḥ patitaḥ
kṣiptaścordhvaṃ tathottaraḥ |
sū.31.5cd ubhau vā jāmbavābhāsau
durlabhaṃ tasya jīvitam ||
sū.31.6ab āraktā daśanā yasya śyāvā vā
syuḥ patanti vā |
sū.31.6cd khañjanapratimā vā'pi taṃ
gatāyuṣamādiśet ||
sū.31.7ab kṛṣṇā stabdhā'valiptā vā jihvā
śūnā ca yasya vai |
sū.31.7cd karkaśā vā bhavedyasya
so'cirādvijahātyasūn ||
sū.31.8ab kuṭilā sphuṭitā vā'pi śuṣkā vā
yasya nāsikā |
sū.31.8cd avasphūrjati magnā vā na sa
jīvati mānavaḥ ||
sū.31.9ab saṃkṣipte viṣame stabdhe rakte
sraste ca locane |
sū.31.9cd syātāṃ vā prasrute yasya sa
gatāyurnaro dhruvam ||
sū.31.10ab keśāḥ sīmantino yasya
saṃkṣipte vinate bhruvau |
sū.31.10cd lunanti cākṣipakṣmāṇi
so'cirādyāti mṛtyave ||
sū.31.11ab nāharatyannamāsyasthaṃ na
dhārayati yaḥ śiraḥ |
sū.31.11cd ekāgradṛṣṭirmūḍhātmā sadyaḥ
prāṇān jahāti saḥ ||
sū.31.12ab balavān durbalo vā'pi
saṃmohaṃ yo'dhigacchati |
sū.31.12cd utthāpyamāno bahuśastaṃ
pakvaṃ bhiṣagādiśet ||
sū.31.13ab uttānaḥ sarvadā śete pādau
vikurute ca yaḥ |
sū.31.13cd viprasāraṇaśīlo vā na sa
jīvati mānavaḥ ||
sū.31.14ab
śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet |
sū.31.14cd kākocchvāsaś ca yo martyastaṃ
dhīraḥ parivarjayet ||
sū.31.15ab nidrā na chidyate yasya yo vā
jāgarti sarvadā |
sū.31.15cd muhyedvā vaktukāmaś ca
pratyākhyeyaḥ sa jānatā ||
sū.31.16ab uttarauṣṭhaṃ ca yo
lihyādutkārāṃś ca karoti yaḥ |
sū.31.16cd pretairvā bhāṣate sārdhaṃ
pretarūpaṃ tamādiśet ||
sū.31.17ab svebhyaḥ saromakūpebhyo yasya
raktaṃ pravartate |
sū.31.17cd puruṣasyāviṣārtasya sadyo
jahyāt sa jīvitam ||
sū.31.18ab vātāṣṭhīlā tu hṛdaye
yasyordhvamanuyāyinī |
sū.31.18cd rujā'nnavidveṣakarī sa
parāsurasaṃśayam ||
sū.31.19ab ananyopadravakṛtaḥ śophaḥ
pādasamutthitaḥ |
sū.31.19cd puruṣaṃ hanti nārīṃ tu
mukhajo guhyajo dvayam ||
sū.31.20ab atisāro jvaro hikkā chardiḥ
śūnāṇḍameḍhratā |
sū.31.20cd śvāsinaḥ kāsino vā'pi yasya
taṃ kṣīṇamādiśet ||
sū.31.21ab svedo dāhaś ca balavān hikkā
śvāsaś ca mānavam |
sū.31.21cd balavantamapi
prāṇairviyuñjanti na saṃśayaḥ ||
sū.31.22ab śyāvā jihvā bhavedyasya
savyaṃ cākṣi nimajjati |
sū.31.22cd mukhaṃ ca jāyate pūti yasya
taṃ parivarjayet ||
sū.31.23ab vaktramāpūryate'śrubhiḥ
svidyataścaraṇāvubhau |
sū.31.23cd cakṣuścākulatāṃ yāti
yamarāṣṭraṃ gamiṣyataḥ ||
sū.31.24ab atimātraṃ laghūni syurgātrāṇi
gurukāṇi vā |
sū.31.24cd yasyākasmāt sa vijñeyo gantā
vaivasvatālayam ||
sū.31.25ab
paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ |
sū.31.25cd mṛṣṭagandhāṃś ca ye vānti
gantāraste yamālayam ||
sū.31.26ab yūkā lalāṭamāyānti baliṃ
nāśnanti vāyasāḥ |
sū.31.26cd yeṣāṃ vā'pi ratirnāsti
yātāraste yamālayam ||
sū.31.27ab jvarātisāraśophāḥ
syuryasyānyonyāvasādinaḥ |
sū.31.27cd prakṣīṇabalamāṃsasya nāsau
śakyaścikitsitum ||
sū.31.28ab kṣīṇasya yasya kṣuttṛṣṇe
hṛdyairmiṣṭairhitaistathā |
sū.31.28cd na śāmyato'nnapānaiś ca tasya
mṛtyurupasthitaḥ ||
sū.31.29ab pravāhikā śiraḥśūlaṃ
koṣṭhaśūlaṃ ca dāruṇam |
sū.31.29cd pipāsā balahāniś ca tasya
mṛtyurupasthitaḥ ||
sū.31.30ab viṣameṇopacāreṇa karmabhiś ca
purākṛtaiḥ |
sū.31.30cd anityatvācca jantūnāṃ jīvitaṃ
nidhanaṃ vrajet ||
sū.31.31ab pretā bhūtāḥ piśācāś ca
rakṣāṃsi vividhāni ca |
sū.31.31cd maraṇābhimukhaṃ
nityamupasarpanti mānavam ||
sū.31.32ab tāni bheṣajavīryāṇi
pratighnanti jighāṃsayā |
sū.31.32cd tasmānmoghāḥ kriyāḥ sarvā
bhavantyeva gatāyuṣām ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
chāyāvipratipattirnāmaikatriṃśattamo'dhyāyaḥ ||
dvātriṃśattamo'dhyāyaḥ |
sū.32.1 athātaḥ
svabhāvavipratipattimadhyāyaṃ vyākhyāsyāmaḥ ||
sū.32.2 yathovāca bhagavān dhanvantariḥ ||
sū.32.3 svabhāvaprasiddhānāṃ
śarīraikadeśānāmanyabhāvitvaṃ maraṇāya | tadyathā śuklānāṃ kṛṣṇatvaṃ
kṛsṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā
calānāmacalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā
dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ
patanadharmiṇāmapatanadharmitvaṃ akasmācca
śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām ||
sū.32.4 svebhyaḥ sthānebhyaḥ
śarīraikadeśānāmavasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni
pravālavarṇavyaṅgaprādurbhāvo vā'pyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe
nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā
vā'śrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ
vā kapotakaṅkakākaprabhṛtīnāṃ sūtrapurīṣavṛddhirabhuñjānānāṃ tatpraṇāśo
bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu
parimlāyitvaṃ viparyayo vā tathā'rdhāṅge śvayathuḥ śoṣo'ṅgapakṣayorvā
naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā
dantamukhanakhaśarīreṣu yasya vā'psu kaphapurīṣaretāṃsi nimajjanti yasya vā
dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti
yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣnābhibhūtaḥ
kṣīṇaścchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ
śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo'nnadveṣī
srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktamaparāhṇe
chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate
bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ
pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ
loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati
uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃś ca
devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā
garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā
vā
gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo
veti ||
sū.32.5ab cikitsyamānaḥ samyak ca vikāro
yo'bhivardhate |
sū.32.5cd prakṣīṇabalamāṃsasya lakṣaṇaṃ
tadgatāyuṣaḥ ||
sū.32.6ab nivartate mahāvyādhiḥ sahasā
yasya dehinaḥ |
sū.32.6cd na cāhāraphalaṃ yasya dṛśyate
sa vinaśyati ||
sū.32.7ab etānyariṣṭarūpāṇi samyag
budhyeta yo bhiṣak |
sū.32.7cd sādhyāsādhyaparīkṣāyāṃ sa
rājñaḥ saṃmato bhavet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma
dvātriṃśo'dhyāyaḥ samāptaḥ ||
trayastriṃśattamo'dhyāyaḥ |
sū.33.1 athāto'vāraṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.33.2 yathovāca bhagavān dhanvantariḥ ||
sū.33.3ab upadravaistu ye juṣṭā vyādhayo
yāntyavāryatām |
sū.33.3cd rasāyanādvinā vatsa tān
śṛṇvekamanā mama ||
sū.33.4ab vātavyādhiḥ pramehaś ca
kuṣṭhamarśo bhagandaram |
sū.33.4cd aśmarī mūḍhagarbhaś ca
tathaivodaramaṣṭamam ||
sū.33.5ab aṣṭāvete prakṛtyaiva
duścikitsyā mahāgadāḥ |
sū.33.5cd
prāṇamāṃsakṣayaśvāsatṛṣnāśoṣavamījvaraiḥ ||
sū.33.6ab mūrcchātisārahikkābhiḥ
punaś caitairupadrutāḥ |
sū.33.6cd varjanīyā viśeṣeṇa bhiṣajā
siddhimicchatā ||
sū.33.7ab śūnaṃ suptatvacaṃ bhagnaṃ
kampādhmānanipīḍitam |
sū.33.7cd naraṃ rujārtamantaś ca
vātavyādhirvināśayet ||
sū.33.8ab
yathoktopadravāviṣṭamatiprasrutameva vā |
sū.33.8cd piḍakāpīḍitaṃ gāḍhaṃ prameho
hanti mānavam ||
sū.33.9ab prabhinnaṃ prasrutāṅgaṃ ca
raktanetraṃ hatasvaram |
sū.33.9cd pañcakarmaguṇātītaṃ kuṣṭhaṃ
hantīha kuṣṭhinam ||
sū.33.10ab
tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam |
sū.33.10cd
śophātīsārasaṃyuktamarśovyādhirvināśayet ||
sū.33.11ab vātamūtrapurīṣāṇi krimayaḥ
śukrameva ca |
sū.33.11cd bhagandarāt prasravanti yasya
taṃ parivarjayet ||
sū.33.12ab praśūnanābhivṛṣaṇaṃ
ruddhamūtraṃ ruganvitam |
sū.33.12cd aśmarī kṣapayatyāśu
sikatāśarkarānvitā ||
sū.33.13ab garbhakoṣaparāsaṅgo makkallo
yonisaṃvṛtiḥ |
sū.33.13cd hanyāt striyaṃ mūḍhagarbhe
yathoktāścāpyupadravāḥ ||
sū.33.14ab
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
sū.33.14cd viriktaṃ pūryamāṇaṃ ca
varjayedudarārditam ||
sū.33.15ab yastāmyati visaṃjñaś ca śete
nipatito'pi vā |
sū.33.15cd śītārdito'ntaruṣṇaś ca
jvareṇa mriyate naraḥ ||
sū.33.16ab yo hṛṣṭaromā raktākṣo hṛdi
saṃghātaśūlavān |
sū.33.16cd nityaṃ vaktreṇa
cocchvasyāttaṃ jvaro hanti mānavam ||
sū.33.17ab hikkāśvāsapipāsārtaṃ mūḍhaṃ
vibhrāntalocanam |
sū.33.17cd santatocchvāsinaṃ kṣīṇaṃ
naraṃ kṣapayati jvaraḥ ||
sū.33.18ab āvilākṣaṃ pratāmyantaṃ
nidrāyuktamatīva ca |
sū.33.18cd kṣīṇaśoṇitamāṃsaṃ ca naraṃ
nāśayati jvaraḥ ||
sū.33.19ab śvāsaśūlapipāsārtaṃ kṣīṇaṃ
jvaranipīḍitam |
sū.33.19cd viśeṣeṇa naraṃ vṛddhamatīsāro
vināśayet ||
sū.33.20ab
śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam |
sū.33.20cd kṛcchreṇa bahu mehantaṃ
yakṣmā hantīha mānavam ||
sū.33.21ab
śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
sū.33.21cd bhavanti durbalatvaṃ ca
gulmino mṛtyumeṣyataḥ ||
sū.33.22ab ādhmātaṃ baddhaniṣyandaṃ
chardihikkātṛḍanvitam |
sū.33.22cd rujāśvāsasamāviṣṭaṃ
vidradhirnāśayennaram ||
sū.33.23ab pāṇḍudantanakho yaś ca
pāṇḍunetraś ca mānavaḥ |
sū.33.23cd pāṇḍusaṃghātadarśī ca
pāṇḍurogī vinaśyati ||
sū.33.24ab lohitaṃ chardayedyastu bahuśo
lohitekṣaṇaḥ |
sū.33.24cd raktānāṃ ca diśāṃ draṣṭā
raktapittī vinaśyati ||
sū.33.25ab avāṅnukhastūnmukho vā
kṣīṇamāṃsabalo naraḥ |
sū.33.25cd jāgariṣṇurasandehamunmādena
vinaśyati ||
sū.33.26ab bahuśo'pasmarantaṃ tu
prakṣīṇaṃ calitabhruvam |
sū.33.26cd netrābhyāṃ ca
vikurvāṇamapasmāro vināśayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne'vāraṇīyo nāma
trayastriṃśattamo'dhyāyaḥ ||
catustriṃśattamo'dhyāyaḥ |
sū.34.1 athāto yuktasenīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.34.2 yathovāca bhagavān dhanvantariḥ ||
sū.34.3ab yuktasenasya nṛpateḥ
parānabhijigīṣataḥ |
sū.34.3cd bhiṣajā rakṣaṇaṃ kāryaṃ yathā
tadupadekṣyate ||
sū.34.4ab vijigīṣuḥ
sahāmātyairyātrāyuktaḥ prayatnataḥ |
sū.34.4cd rakṣitavyo viśeṣeṇa viṣādeva
narādhipaḥ ||
sū.34.5ab panthānamudakaṃ chāyāṃ bhaktaṃ
yavasamindhanam |
sū.34.5cd dūṣayantyarayastacca
jānīyācchodhayettathā | ^
sū.34.5ef tasya liṅgaṃ cikitsā ca
kalpasthāne pravakṣyate ||
sū.34.6ab ekottaraṃ mṛtyuśatamatharvāṇaḥ
pracakṣate |
sū.34.6cd tatraikaḥ kālasaṃyuktaḥ śeṣā
āgantavaḥ smṛtāḥ ||
sū.34.7ab doṣāgantujamṛtyubhyo
rasamantraviśāradau |
sū.34.7cd rakṣetāṃ nṛpatiṃ nityaṃ yattau
vaidyapurohitau ||
sū.34.8ab brahmā
vedāṅgamaṣṭāṅgamāyurvedamabhāṣata |
sū.34.8cd purohitamate tasmādvarteta
bhiṣagātmavān ||
sū.34.9ab saṃkaraḥ sarvavarṇānāṃ praṇāśo
dharmakarmaṇām |
sū.34.9cd prajānāmapi
cocchittirnṛpavyasanahetutaḥ ||
sū.34.10ab puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ
tulyamūrtitā |
sū.34.10cd ājñā tyāgaḥ kṣamā dhairyaṃ
vikramaścāpyamānuṣaḥ ||
sū.34.11ab tasmāddevamivābhīkṣṇaṃ
vāṅnanaḥkarmabhiḥ śubhaiḥ |
sū.34.11cd cintayennṛpatiṃ vaidyaḥ
śreyāṃsīcchan vicakṣaṇaḥ ||
sū.34.12ab skandhāvāre ca mahati
rājagehādanantaram |
sū.34.12cd bhavetsannihito nityaṃ
sarvopakaraṇānvitaḥ ||
sū.34.13ab tatrasthamenaṃ
dhvajavadyaśaḥkhyātisamucchritam |
sū.34.13cd upasarpantyamohena
viṣaśalyāmayārditāḥ ||
sū.34.14ab svatantrakuśalo'nyeṣu
śāstrārtheṣvabahiṣkṛtaḥ |
sū.34.14cd vaidyo dhvaja ivābhāti
nṛpatadvidyapūjitaḥ ||
sū.34.15ab vaidyo vyādhyupasṛṣṭaś ca
bheṣajaṃ paricārakaḥ |
sū.34.15cd ete pādāścikitsāyāḥ
karmasādhanahetavaḥ ||
sū.34.16ab guṇavadbhistribhiḥ
pādaiścaturtho guṇavān bhiṣak |
sū.34.16cd vyādhimalpena kālena
mahāntamapi sādhayet ||
sū.34.17ab vaidyahīnāstrayaḥ pādā
guṇavanto'pyapārthakāḥ |
sū.34.17cd udgātṛhotṛbrahmāṇo
yathā'dhvaryuṃ vinā'dhvare ||
sū.34.18ab vaidyastu
guṇavānekastārayedāturān sadā |
sū.34.18cd plavaṃ pratitarairhīnaṃ
karṇadhāra ivāmbhasi ||
sū.34.19ab tattvādhigataśāstrārtho
dṛṣṭakarmā svayaṃkṛtī |
sū.34.19cd laghuhastaḥ śuciḥ śūraḥ
sajjopaskarabheṣajaḥ ||
sū.34.20ab pratyutpannamadtirdhīmān
vyavasāyī viśāradaḥ |
sū.34.20cd satyadharmaparo yaś ca sa
bhiṣak pāda ucyate ||
sū.34.21ab āyuṣmān sattvavān sādhyo
dravyavānātmavānapi |
sū.34.21cd āstiko vaidyavākyastho
vyādhitaḥ pāda ucyate ||
sū.34.22ab praśastadeśasaṃbhūtaṃ
praśaste'hani coddhṛtam |
sū.34.22cd yuktamātraṃ manaskāntaṃ
gandhavarṇarasānvitam ||
sū.34.23ab doṣaghnamaglānikaramavikāri
viparyaye |
sū.34.23cd samīkṣya dattaṃ kāle ca
bheṣajaṃ pāda ucyate ||
sū.34.24ab snigdho'jugupsurbalavān
yukto vyādhitarakṣaṇe |
sū.34.24cd vaidyavākyakṛdaśrāntaḥ pādaḥ
paricaraḥ smṛtaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma
catustriṃśattamo'dhyāyaḥ ||
pañcatriṃśattamo'dhyāyaḥ |
sū.35.1 athātaḥ āturopakramaṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.35.2 yathovāca bhagavān dhanvantariḥ ||
sū.35.3 āturamupakramamāṇena
bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi
vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta ||
sū.35.4 tatra
mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ
dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ
hrasvajaṅghāmeḍhragrīvaṃ
gambhīrasattvasvaranābhimanuccairbaddhastanamupacitamahāromaśakarṇaṃ
paścānmastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca
viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti |
tamekāntenopakramet | ebhirlakṣaṇairviparītairalpāyuḥ miśrairmadhyamāyur iti
||
sū.35.5ab gūḍhasandhisirāsnāyuḥ
saṃhatāṅgaḥ sthirendriyaḥ |
sū.35.5cd uttarottarasukṣetro yaḥ sa
dīrghāyurucyate ||
sū.35.6ab garbhātprabhṛtyarogo yaḥ śanaiḥ
samupacīyate |
sū.35.6cd śarīrajñānavijñānaiḥ sa
dīrghāyuḥ samāsataḥ ||
sū.35.7ab madhyamasyāyuṣo jñānamata
ūrdhvaṃ nibodha me |
sū.35.7cd adhastādakṣayoryasya lekhāḥ
syurvyaktamāyatāḥ ||
sū.35.8ab dve vā tisro'dhikā vā'pi
pādau karṇau ca māṃsalau |
sū.35.8cd nāsāgramūrdhvaṃ ca
bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ ||
sū.35.9ab yasya syustasya
paramamāyurbhavati saptatiḥ |
sū.35.9cd jaghanyasyāyuṣo jñānamata
ūrdhvaṃ nibodha me ||
sū.35.10ab hrasvāni yasya parvāṇi
sumahaccāpi mehanam |
sū.35.10cd tathorasyavalīḍhāni na ca
syātpṛṣṭhamāyatam ||
sū.35.11ab ūrdhvaṃ ca śravaṇau
sthānānnāsā coccā śarīriṇaḥ |
sū.35.11cd sahato jalpato vā'pi
dantamāṃsaṃ pradṛśyate | ^
sū.35.11ef prekṣate yaś ca vibhrāntaṃ sa
jīvetpañcaviṃśatim ||
sū.35.12 atha punarāyuṣo
vijñānārthāmaṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ |
tatrāṅgānyantarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti | tatra
svairaṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu
madhyāmānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ
catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte prapadapādatale
pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ
caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā
jānūpariṣṭācca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni
vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅgulāni
mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni
bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni
indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo
hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū
maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ
aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule
ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau
caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā
nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ
keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ
karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ
aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ
puruṣāyāma iti ||
sū.35.13 bhavanti cātra |
sū.35.13ab pañcaviṃśe tato varṣe pumān
nārī tu ṣoḍaśe |
sū.35.13cd samatvāgatavīryau tau jānīyāt
kuśalo bhiṣak ||
sū.35.14ab dehaḥ svairaṅgulaireṣa
yathāvadanukīrtitaḥ |
sū.35.14cd yuktaḥ pramāṇenānena pumān vā
yadi vā'ṅganā ||
sū.35.15ab dīrghamāyuravāpnoti vittaṃ ca
mahadṛcchati |
sū.35.15cd madhyamaṃ
madhaymairāyurvittaṃ hīnaistathā'varam ||
sū.35.16 atha sārān vakṣyāmaḥ
smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt
snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa
akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca
majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ
snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ
gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena
snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena
suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyāditi | eṣāṃ pūrvaṃ pūrvaṃ
pradhānamāyuḥsaubhāgyayor iti ||
sū.35.17ab
veśeṣato'ṅgapratyaṅgapramāṇādatha sārataḥ |
sū.35.17cd parīkṣyāyuḥ sunipuṇo bhiṣak
sidhyati karmasu ||
sū.35.18 vyādhiviśeṣāstu prāgabhihitāḥ
sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | tatraitān
bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo'nyalakṣaṇa iti |
tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati
sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno
vyādhirapūrvarūpo'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa
pūrvarūpasaṃjñaḥ | tatra sopadravamanyonyāvirodhenopakrameta
blavantamupadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe
tvādivyādhau prayateta ||
sū.35.19ab nāsti rogo vinā
doṣairyasmāttasmādvicakṣaṇaḥ |
sū.35.19cd anuktamapi doṣāṇāṃ
liṅgairvyādhimupācaret ||
sū.35.20 prāgabhihitā ṛtavaḥ ||
sū.35.21ab śīte śītapratīkāramuṣṇe
coṣṇanivāraṇam |
sū.35.21cd kṛtvā kuryāt kriyāṃ prāptāṃ
kriyākālaṃ na hāpayet ||
sū.35.22ab aprāpte vā kriyākāle prāpte
vā na kṛtā kriyā |
sū.35.22cd kriyā hīnā'tiriktā vā
sādhyeṣvapi na sidhyati ||
sū.35.23ab yā hyudīrṇaṃ śamayati nānyaṃ
vyādhiṃ karoti ca |
sū.35.23cd sā kriyā na tu yā vyādhiṃ
haratyanyamudīrayet ||
sū.35.24 prāgabhihito'gnirannasya pācakaḥ
| sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati
viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād iti
| tatra yo yathākālamupayuktamannaṃ samyak pacati sa samaḥ samairdoṣaiḥ yaḥ
kadācit samyak pacati
kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa
viṣamaḥ yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa
evābhivardhamāno'tyagnirityabhāṣyate sa muhurmuhuḥ
prabhūtamapyupayuktamannamāśutaraṃ pacati pākānte ca
galatālvoṣṭhaśoṣadāhasantāpāñjanayati
yastvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni
kṛtvā mahatā kālena pacati sa mandaḥ ||
sū.35.25ab viṣamo vātajān rogāṃstīkṣṇaḥ
pittanimittajān |
sū.35.25cd karotyagnistathā mando
vikārān kaphasaṃbhavān ||
sū.35.26 tatra same parirakṣaṇaṃ kurvīta
viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe
madhurasnigdhaśītairvirekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca
kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyairvamanaiś ca ||
sū.35.27ab jāṭharo
bhagavānagnirīśvaro'nnasya pācakaḥ |
sū.35.27cd saukṣmyādrasānādadāno
vivektuṃ naiva śakyate ||
sū.35.28ab prāṇāpānasamānaistu sarvataḥ
pavanaistribhiḥ |
sū.35.28cd dhmāyate pācyate cāpi sve sve
sthāne vyavasthitaiḥ ||
sū.35.29 vayastu trividhaṃ bālyaṃ madhyaṃ
vṛddham iti | tatronaṣoḍaśavarṣā bālāḥ | te'pi trividhāḥ kṣīrapāḥ kṣīrānnādā
annādā iti | teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh
parato'nnādā iti | ṣoḍaśasaptatyorantare madhyaṃ vayaḥ | tasya vikalpo
vṛddhiryauvanaṃ saṃpūrṇatā hānir iti | tatra āviṃśatervṛddhiḥ ātriṃśate
yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata
ūrdhvamīṣatparihāṇiryāvat saptatir iti | saptaterūrdhvaṃ
kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ
kāsaśvāsaprabhṛtibhirupadravairabhibhūyamānaṃ sarvakriyāsvasamarthaṃ
jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ||
sū.35.30 tatrottarottarāsu
vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ
tatrādyāpikṣayā pratikurvīta ||
sū.35.31 bhavanti cātra |
sū.35.31ab bāle vivardhate śleṣmā
madhyame pittameva tu |
sū.35.31cd bhūyiṣṭhaṃ vardhate
vāyurvṛddhe tadvīkṣya yojayet ||
sū.35.32ab agnikṣāravirekaistu
bālavṛddhau vivarjayet |
sū.35.32cd tatsādhyeṣu vikāreṣu mṛdvīṃ
kuryāt kriyāṃ śanaiḥ ||
sū.35.33ab dehaḥ sthūlaḥ kṛśo madhya iti
prāgupadiṣṭaḥ ||
sū.35.34ab karśayedbṛṃhayeccāpi sadā
sthūlakṛśau narau |
sū.35.34cd rakṣaṇaṃ caiva madhyasya
kurvīta satataṃ bhiṣak ||
sū.35.35 balamabhihitaguṇaṃ daurbalyaṃ ca
svabhāvadeṣajarādibhiravekṣitavyam | yasmādbalavataḥ
sarvakriyāpravṛttistasmādbalameva pradhānamadhikaraṇānām ||
sū.35.36ab kecit kṛśāḥ prāṇavantaḥ
sthūlāścālpabalā narāḥ |
sū.35.36cd yasmāt
sthiratvavyāyāmairbalaṃ vaidyaḥ pratarkayet ||
sū.35.37 sattvaṃ tu
vyasanābhyudayakriyādisthāneṣuvaviklavakaram ||
sū.35.38ab sattvavān sahate sarvaṃ
saṃstabhyātmānamātamanā |
sū.35.38cd rājasaḥ stabhyamāno'nyaiḥ
sahate naiva tāmasaḥ ||
sū.35.39 sātmyāni tu
deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi
yānyabādhakarāṇi bhavanti ||
sū.35.40ab yo rasaḥ kalpate yasya
sukhāyaiva niṣevitaḥ |
sū.35.40cd vyāyāmajātamanyadvā tat
sātmyam iti nirdiśet ||
sū.35.41 prakṛtiṃ bheṣajaṃ
copariṣṭādvakṣyāmaḥ ||
sū.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa
iti | tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo
bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ
kaphavātarogabhūyiṣṭhaścānupaḥ ākāśasamaḥ
praviralālpakaṇṭakivṛkṣaprāyo'lpavarṣaprasravaṇodapānodakāprāya
uṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo
vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||
sū.35.43 bhavanti cātra |
sū.35.43ab samāḥ sādhāraṇe
yasmācchītavarṣoṣmamārutāḥ |
sū.35.43cd doṣāṇāṃ samatā
jantostasmātsādhāraṇo mataḥ ||
sū.35.44ab na tathā balavantaḥ
syurjalajā va sthalāhṛtāḥ |
sū.35.44cd svadeśe nicitā doṣā anyasmin
kopamāgatāḥ ||
sū.35.45ab ucite vartamānasya nāsti
deśakṛtaṃ bhayam |
sū.35.45cd āhārasvapnaceṣṭādau
taddeśasya guṇe sati ||
sū.35.46ab deśaprakṛtisātmye tu
viparīto'cirotthitaḥ |
sū.35.46cd saṃpattau bhiṣagādīnāṃ
balasattvāyuṣāṃ tathā ||
sū.35.47ab kevalaḥ samadehāgneḥ
sukhasādhyatamo gadaḥ |
sū.35.47cd ato'nyathā tvasādhyaḥ syāt
kṛcchro vyāmiśralakṣaṇaḥ ||
sū.35.48ab kriyāyāstu guṇālābhe
kriyāmanyāṃ prayojayet |
sū.35.48cd pūrvasyāṃ śantavegāyāṃ na
kriyāsaṃkaro hitaḥ ||
sū.35.49ab guṇālābhe'pi sapadi yadi
saiva kriyā hitā |
sū.35.49cd kartavyaiva tadā vyādhiḥ
kṛcchrasādhyatamo yadi ||
sū.35.50ab ya evamenaṃ vidhimekarūpaṃ
bibharti kālādivaśena dhīmān |
sū.35.50cd sa mṛtyupāśān jagato
gadaughān chinatti bhaiṣajyaparaśvadhena ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma
pañcatriṃśo'dhayāyaḥ ||
ṣaḍtriṃśattamo'dhyāyaḥ |
sū.36.1 athāto bhūmipravibhāgīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.36.2 yathovāca bhagavān dhanvantariḥ ||
sū.36.3
śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ
snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā
bhūmimauṣadhārthaṃ parīkṣeta | tasyāṃ jātamapi
kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgairanupahatamekarasaṃ puṣṭaṃ
pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ
||
sū.36.4 viśeṣatastu tatra aśmavatī sthirā
gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā
śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā
nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā
rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā
mṛdvī samā śvabhravatyavyaktarasajalā sarvato'sāravṛkṣā
mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||
sū.36.5 atra kecidāhurācāryāḥ
prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ
mūlapatratvakkṣīrasāraphalānyādadīteti tattu na samyak
saumyāgneyatvājjagataḥ | saumyānyauṣadhāni
saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti |
saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau
jātānyatimadhurasnigdhaśītāni jāyante | etena śeṣaṃ vyākhyātam ||
sū.36.6 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ
bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ
vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ
saṃśamanāni evaṃ balavattarāṇi bhavanti ||
sū.36.7 sarvāṇyeva cābhinavānyanyatra
madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti )
teṣāmasampattāva(ā.na)tikrāntasaṃvatsarāṇyādadīteti ||
sū.36.8ab gopālāstāpasā vyādhā ye cānye
vanacāriṇaḥ |
sū.36.8cd mūlāhārāś ca ye tebhyo
bheṣajavyaktiriṣyate ||
sū.36.9ab sarvāvayavasādhyeṣu
palāśalavaṇādiṣu |
sū.36.9cd vyavasthito na kālo'sti tatra
sarvo vidhīyate ||
sū.36.10ab gandhavarṇarasopetā ṣaḍvidhā
bhūmiriṣyate |
sū.36.10cd tasmādbhūmisvabhāvena bījinaḥ
ṣaḍrasāyutāḥ ||
sū.36.11ab avyaktaḥ kila toyasya raso
niścayaniścitaḥ |
sū.36.11cd rasaḥ sa eva cāvyakto vyakto
bhūmirasādbhavet ||
sū.36.12ab sarvalakṣaṇasaṃpannā bhūmiḥ
sādhāraṇā smṛtā |
sū.36.12cd dravyāṇi yatra tatraiva
tadguṇāni viśeṣataḥ ||
sū.36.13ab vigandhenāparāmṛṣṭamavipannaṃ
rasādibhiḥ |
sū.36.13cd navaṃ dravyaṃ purāṇaṃ vā
grāhyameva vinirdiśet ||
sū.36.14ab viḍaṅgaṃ pippalī kṣaudraṃ
sarpiścāpyanavaṃ hitam |
sū.36.14cd śeṣamanyattvabhinavaṃ
gṛhṇīyāddoṣavarjitam ||
sū.36.15ab jaṅgamānāṃ vayaḥsthānāṃ
raktaromanakhādikam |
sū.36.15cd kṣīramūtrapurīṣāṇi
jīrṇāhāreṣu saṃharet ||
sū.36.16ab
plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam |
sū.36.16cd praśastāyāṃ diśi śucau
bheṣajāgāramiṣyate ||
saptatriṃśattamo'dhyāyaḥ |
sū.37.1 athāto miśrakamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.37.2 yathovāca bhagavān dhanvantariḥ ||
sū.37.3ab mātuluṅgāgnimanthau ca
bhadradāru mahauṣadham |
sū.37.3cd ahiṃsrā caiva rāsnā ca pralepo
vātaśophajit ||
sū.37.4ab dūrvā ca nalamūlaṃ ca madhukaṃ
candanaṃ tathā |
sū.37.4cd śītalāś ca gaṇāḥ sarve pralepaḥ
pittaśophahṛt ||
sū.37.5ab āgantuje raktaje ca hyeṣa eva
vidhiḥ smṛtaḥ |
sū.37.5cd vidhirviṣaghno viṣaje
pittaghno'pi hitasthathā ||
sū.37.6ab ajagandhā'śvagandhā ca kālā
saralayā saha |
sū.37.6cd ekaiṣikā'jaśrṅgī ca pralepaḥ
śleṣmaśophahṛt ||
sū.37.7ab ete vargāstrayo lodhraṃ pathyā
piṇḍītakāni ca |
sū.37.7cd anantā ceti lepo'yaṃ
sānnipātikaśophahṛt ||
sū.37.8ab snigdhāmlalavaṇo vāte koṣṇaḥ
śītaḥ payoyutaḥ |
sū.37.8cd pitte coṣṇah kaphe
kṣāramūtrāḍhyastatpraśāntaye ||
sū.37.9ab śaṇamūlakaśigrūṇāṃ phalāni
tilasarṣapāḥ |
sū.37.9cd śaktavaḥ kiṇvamatasī
dravyāṇyuṣṇāni pācanam ||
sū.37.10ab cirabilvo'gniko dantī
citrako hayamārakaḥ |
sū.37.10cd kapotagṛdhrakaṅkāṇāṃ purīṣāṇi
ca dāraṇam | ^
sū.37.10ef kṣāradravyāṇi vā yāni kṣāro
vā dāraṇaṃ param ||
sū.37.11ab dravyāṇāṃ picchilānāṃ tu
tvaṅnūlāni prapīḍanam |
sū.37.11cd yavagodhūmamāṣāṇāṃ cūrṇāni ca
samāsataḥ ||
sū.37.12ab
śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |
sū.37.12cd śodhanāni kaṣāyāṇi
vargaścāragvadhādikaḥ ||
sū.37.13ab ajagandhā'jaśṛṅgī ca gavākṣī
lāṅgalāhvayā |
sū.37.13cd pūtīkaścitrakaḥ pāṭhā
viḍaṅgailāhareṇavaḥ ||
sū.37.14ab kaṭutrikaṃ yavakṣāro lavaṇāni
manaḥśilā |
sū.37.14cd kāsīsaṃ trivṛtā dantī
haritālaṃ surāṣṭrajā ||
sū.37.15ab saṃśodhanīnāṃ vartīnāṃ
dravyāṇyetāni nirdiśet |
sū.37.15cd etairevauṣadhaiḥ
kuryātkalkānapi ca śodhanān ||
sū.37.16ab
kāsīsakaṭurohiṇyorjātīkandaharidrayoḥ |
sū.37.16cd pūrvoddiṣṭeṣu cāṅgeṣu
kuryāttailaghṛtāni vai ||
sū.37.17ab arkottamāṃ snuhīkṣīraṃ piṣṭvā
kṣārottamānapi |
sū.37.17cd jātīmūlaṃ haridre dve kāsīsaṃ
kaṭurohiṇīm ||
sū.37.18ab pūrvoddiṣṭāni cānyāni kuryāt
saṃśodhanaṃ ghṛtam |
sū.37.18cd mayūrako rājavṛkṣo nimbaḥ
kośātakī tilāḥ ||
sū.37.19ab bṛhatī kaṇṭakārī ca haritālaṃ
manaḥśilā |
sū.37.19cd śodhanāni ca yojyāni taile
dravyāṇi śodhane ||
sū.37.20ab kāsīse saindhave kiṇve
vacāyāṃ rajanīdvaye |
sū.37.20cd śodhanāṅgeṣu cānyeṣu cūrṇaṃ
kurvīta śodhanam ||
sū.37.21ab sālasārādisāreṣu
paṭolatriphalāsu ca |
sū.37.21cd rasakriyā vidhātavyā śodhanī
śodhaneṣu ca ||
sū.37.22ab śrīveṣṭake sarjarase sarale
devadāruṇi |
sū.37.22cd sāreṣvapi ca kurvīta matimān
vraṇadhūpanam ||
sū.37.23ab kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ
tvakṣu sādhitam |
sū.37.23cd śṛtaṃ śītaṃ kaṣāyaṃ vā
ropaṇārtheṣu śasyate ||
sū.37.24ab somāmṛtāśvagandhāsu
kākolyādau gaṇe tathā |
sū.37.24cd kṣīripraroheṣvapi ca vartayo
ropaṇāḥ smṛtāḥ ||
sū.37.25ab samaṇgā somasaralā somavalkaḥ
sacandanaḥ |
sū.37.25cd kākolyādiś ca kalkaḥ syāt
praśasto vraṇaropaṇe ||
sū.37.26ab pṛthakparṇyātmaguptā ca
haridre mālatī sitā |
sū.37.26cd kākolyādiś ca yojyaḥ
syādbhiṣajā ropaṇe ghṛte ||
sū.37.27ab kālānusāryāguruṇī haridre
devadāru ca |
sū.37.27cd priyaṅgavaś ca rodhraṃ ca
taile yojyāni ropaṇe ||
sū.37.28ab kaṅgukā triphalā rodhraṃ
kāsīsaṃ śravaṇāhvayā |
sū.37.28cd dhavāśvakarṇayostvak ca
ropaṇaṃ cūrṇamiṣyate ||
sū.37.29ab priyaṅgukā sarjarasaḥ
puṣpakāsīsameva ca |
sū.37.29cd tvakcūrṇaṃ dhavajaṃ caiva
ropaṇārthaṃ praśasyate ||
sū.37.30ab tvakṣu nyagrodhavargasya
triphalāyāstathaiva ca |
sū.37.30cd rasakriyāṃ ropaṇārthe
vidadhīta yathākramam ||
sū.37.31ab apāmārgo'svagandhā ca
tālapatrī suvarcalā |
sū.37.31cd utsādane praśasyante
kākolyādiś ca yo gaṇaḥ ||
sū.37.32ab kāsīsaṃ saindhavaṃ kiṇvaṃ
kuruvindo manaḥśilā |
sū.37.32cd kukkuṭāṇḍakapālāni
sumanomukulāni ca ||
sū.37.33ab phale śairīṣakārañje
dhātucūrṇāni yāni ca |
sū.37.33cd vraṇeṣūtsannamāṃseṣu
praśastānyavasādane ||
sū.37.34ab samastaṃ vargamardhaṃ vā
yathālābhamathāpi vā |
sū.37.34cd prayuñjīta bhiṣak prājño
yathoddiṣṭeṣu karmasu ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma
saptatriṃśattamo'dhyāyaḥ ||
aṣṭatriṃśattamo'dhyāyaḥ |
sū.38.1 athāto dravayasaṃgrahaṇīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.38.2 yathovāca bhagavān dhanvantariḥ ||
sū.38.3 samāsena saptatriṃśaddravyagaṇā
bhavanti ||
sū.38.4 tadyathā vidārigandhā vidārī
viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā
jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī
vṛścikālyṛṣabhī ceti ||
sū.38.5ab vidārīgandhādirayaṃ gaṇaḥ
pittānilāpahaḥ |
sū.38.5cd
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ ||
sū.38.6
āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni
suṣavī ceti ||
sū.38.7ab āragvadhādirityeṣa gaṇaḥ
śleṣmaviṣāpahaḥ |
sū.38.7cd mehakuṣṭhajvaravamīkaṇḍūghno
vraṇaśodhanaḥ ||
sū.38.8
varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā
bṛhatīdvayaṃ ceti ||
sū.38.9ab varuṇādirgaṇo hyeṣa
kaphamedonivāraṇaḥ |
sū.38.9cd vinihanti
śiraḥśūlagulmābhyantaravidradhīn ||
sū.38.10
vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā
śvadaṃṣṭrā ceti ||
sū.38.11ab vīratarvādirityeṣa gaṇo
vātavikāranut |
sū.38.11cd
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||
sū.38.12
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi
kālīyakaṃ ceti ||
sū.38.13ab sālasārādirityeṣa gaṇaḥ
kuṣṭhavināśanaḥ |
sū.38.13cd mehapāṇḍvāmayaharaḥ
kaphamedoviśoṣaṇaḥ ||
sū.38.14
rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ
kadalī ceti ||
sū.38.15ab eṣa rodhrādirityukto
medaḥkaphaharo gaṇaḥ |
sū.38.15cd yonidoṣaharaḥ stambhī varṇyo
viṣavināśanaḥ ||
sū.38.16
arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaśceti
||
sū.38.17ab arkādiko gaṇo hyeṣa
kaphamedoviṣāpahaḥ |
sū.38.17cd kṛmikuṣṭhapraśamano
viśeṣāddraṇaśodhanaḥ ||
sū.38.18
surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo
viṣamuṣṭikaśceti ||
sū.38.19ab surasādirgaṇo hyeṣa kaphahṛt
kṛmisūdanaḥ |
sū.38.19cd pratiśyāyāruciśvāsakāsaghno
vraṇaśodhanaḥ ||
sū.38.20
muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti ||
sū.38.21ab muṣkakādirgaṇo hyeṣa
medoghnaḥ śukradoṣahṛt |
sū.38.21cd mehārśaḥpāṇḍurogaghnaḥ
śarkarānāśanaḥ paraḥ ||
sū.38.22
pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni
kaṭurohiṇī ceti ||
sū.38.23ab pippalyādiḥ kaphaharaḥ
pratiśyāyānilārucīḥ |
sū.38.23cd nihanyāddīpano
gulmaśūlaghnaścāmapācanaḥ ||
sū.38.24
elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni
punnāgakeśaraṃ ceti ||
sū.38.25ab eladiko vātakaphau
nihanyādviṣameva ca |
sū.38.25cd varṇaprasādanaḥ
kaṇḍūpiḍakāloṭhanāśanaḥ ||
sū.38.26 vacāmustātiviṣābhayābhadradārūṇi
nāgakeśaraṃ ceti ||
sū.38.27
haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
sū.38.28ab etau vacāharidrādī gaṇau
stanyaviśodhanau |
sū.38.28cd āmātisāraśamanau
viśeṣāddoṣapācanau ||
sū.38.29
śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ
suvarṇakṣīrī ceti ||
sū.38.30ab uktaḥ śyāmādirityeṣa gaṇo
gulmaviṣāpahaḥ |
sū.38.30cd ānāhodaraviḍbhedī
tathodāvartanāśanaḥ ||
sū.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā
madhukaṃ ceti ||
sū.38.32ab pācanīyo bṛhatyādirgaṇaḥ
pittānilāpahaḥ |
sū.38.32cd
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ ||
sū.38.33
paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti ||
sū.38.34ab paṭolādirgaṇaḥ
pittakaphārocakanāśanaḥ |
sū.38.34cd jvaropaśamano
vraṇyaśchardikaṇḍūviṣāpahaḥ ||
sū.38.35
kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo
madhukaṃ ceti ||
sū.38.36ab kākolyādirayṃ
pittaśoṇitānilanāśanaḥ |
sū.38.36cd jīvano bṛṃhaṇo vṛṣyaḥ
stanyaśleṣmakarastathā ||
sū.38.37
ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti ||
sū.38.38ab ūṣakādiḥ kaphaṃ hanti gaṇo
medoviśoṣaṇaḥ |
sū.38.38cd
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ ||
sū.38.39
sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti ||
sū.38.40ab sārivādiḥ pipāsāghno
raktapittaharo gaṇaḥ |
sū.38.40cd pittajvarapraśamano
viśeṣāddāhanāśanaḥ ||
sū.38.41
añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti
||
sū.38.42ab añjanādirgaṇo hyeṣa
raktapittanibarhaṇaḥ |
sū.38.42cd viṣopaśamano dāhaṃ
nihantyābhyantaraṃ tathā ||
sū.38.43
parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti ||
sū.38.44ab parūṣakādirityeṣa
gaṇo'nilavināśanaḥ |
sū.38.44cd mūtradoṣaharo hṛdyaḥ
pipāsāghno rucipradaḥ ||
sū.38.45
priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo
dīrghamūlā ceti ||
sū.38.46
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ
padmakeśarāṇi ceti ||
sū.38.47ab gaṇau priyaṅgvambaṣṭhādī
pakvātīsāranāśanau |
sū.38.47cd sandhānīyau hitau pitte
vraṇānāṃ cāpi ropaṇau ||
sū.38.48
nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā
nandīvṛkṣaśceti ||
sū.38.49ab nyagrodhādirgaṇo vraṇyaḥ
saṃgrāhī bhagnasādhakaḥ |
sū.38.49cd raktapittaharo dāhamedoghno
yonidoṣahṛt ||
sū.38.50 guḍūcīnimbakustumburucandanāni
padmakaṃ ceti ||
sū.38.51ab eṣa sarvajvarān hanti
guḍūcyādistu dīpanaḥ |
sū.38.51cd
hallāsārocakavamīpipāsādāhanāśanaḥ ||
sū.38.52
utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti ||
sū.38.53ab utpalādirayaṃ
dāhapittaraktavināśanaḥ |
sū.38.53cd
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ ||
sū.38.54
mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni
citrakaśceti ||
sū.38.55ab eṣa mustādiko nāmnā gaṇaḥ
śleṣmaniṣūdanaḥ |
sū.38.55cd yonidoṣaharaḥ stanyaśodhanaḥ
pācanastathā ||
sū.38.56 harītakyāmalakabibhītakāni
triphalā ||
sū.38.57ab triphalā kaphapittaghnī
mehakuṣṭhavināśanī |
sū.38.57cd cukṣuṣyā dīpanī caiva
viṣamajvaranāśanī ||
sū.38.58 pippalīmaricaśṛṅgaverāṇi
trikaṭukam ||
sū.38.59ab tryūṣaṇaṃ kaphamedoghnaṃ
mehakuṣṭhatvagāmayān |
sū.38.59cd nihanyāddīpanaṃ
gulmapīnasāgnyalpatāmapi ||
sū.38.60
āmalakīharītakīpippalyaścitrakaśceti ||
sū.38.61ab āmalakyādirityeṣa gaṇaḥ
sarvajvarāpahaḥ |
sū.38.61cd cakṣuṣyo dīpano vṛṣyaḥ
kaphārocakanāśanaḥ ||
sū.38.62
trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaśceti ||
sū.38.63ab gaṇastrapvādirityeṣa
garakrimiharaḥ paraḥ |
sū.38.63cd
pipāsāviṣahṛdrogapaṇḍumehaharastathā ||
sū.38.64
lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā
ceti ||
sū.38.65ab kāṣāyastiktamadhuraḥ
kaphapittārtināśanaḥ |
sū.38.65cd kuṣṭhakrimiharaś caiva
duṣṭavraṇaviśodhanaḥ ||
sū.38.66 pañca pañcamūlānyata ūrdhvaṃ
vakṣyāmaḥ | tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti
kanīyaḥ ||
sū.38.67ab kaṣāyatiktamadhuraṃ kanīyaḥ
pañcamūlakam |
sū.38.67cd vātaghnaṃ pittaśamanaṃ
bṛṃhaṇaṃ balavardhanam ||
sū.38.68 bilvāgnimanthaṭiṇṭukapāṭalāḥ
kāśmaryaśceti mahat ||
sū.38.69ab satiktaṃ kaphavātaghnaṃ pāke
laghvagnidīpanam |
sū.38.69cd madhurānurasaṃ caiva
pañcamūlaṃ mahat smṛtaḥ ||
sū.38.70 anayordaśamūlamucyate ||
sū.38.71ab gaṇaḥ śvāsaharo hyeṣa
kaphapittānilāpahaḥ |
sū.38.71cd āmasya pācanaś caiva
sarvajvaravināśanaḥ ||
sū.38.72
vidārīsārivārajanīguḍūcyo'jaśṛṅgī ceti vallīsaṃjñaḥ ||
sū.38.73
karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ||
sū.38.74ab raktapittaharau hyetau
śophatrayavināśanau |
sū.38.74cd sarvamehaharau caiva
śukradoṣavināśanau ||
sū.38.75 kuśakāśanaladarbhakāṇḍekṣukā iti
tṛṇasaṃjñakaḥ ||
sū.38.76 antyaḥ prayuktaḥ kṣīreṇa
śīghrameva vināśayet ||
sū.38.77ab eṣāṃ vātaharāvādyāvantyaḥ
pittavināśanaḥ |
sū.38.77cd pañcakau śleṣmaśamanāvitarau
parikīrtitau ||
sū.38.78 trivṛtādikamanyatropadekṣyāmaḥ ||
sū.38.79ab samāsena gaṇā hyete
proktāsteṣāṃ tu vistaram |
sū.38.79cd cikitsiteṣu vakṣyāmi jñātvā
doṣabalābalam ||
sū.38.80ab ebhirlepān kaṣāyāṃś ca tailaṃ
sarpīṃṣi pānakān |
sū.38.80cd pravibhajya yathānyāyaṃ
kurvīta matimān bhiṣak ||
sū.38.81ab bhūmavarṣānilakledaiḥ
sarvartuṣvanabhidrute |
sū.38.81cd grāhayitvā gṛhe
nyasyedvidhinauṣadhasaṃgraham ||
sū.38.82ab samīkṣya doṣabhedāṃś ca miśrān
bhinnān prayojayet |
sū.38.82cd pṛthaṅniśrān samastānvā gaṇaṃ
vā vyastasaṃhatam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo
nāmāṣṭatriṃśo'dhyāyaḥ ||
ekonacatvāriṃśattamo'dhyāyaḥ |
sū.39.1 athātaḥ
saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.39.2 yathovāca bhagavān dhanvantariḥ ||
sū.39.3
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruścitrā
cetyūrdhvabhāgaharāṇi | tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni
||
sū.39.4
vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā
jyotiṣmatī cetyadhobhāgaharāṇi | tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ
pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni
pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti ||
sū.39.5 koṣātakī saptalā śaṅkhinī devadālī
kāravellikā cetyubhayatobhāgaharāṇi | eṣāṃ svarasā iti ||
sū.39.6
pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti
śirovirecanāni | tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ
mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi
iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi
śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ
madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāv iti ||
sū.39.7 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ
tatra
bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni
vidārigandhādiś ca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ ||
sū.39.8
candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni
kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlam iti samāsena
pittasaṃśamano vargaḥ ||
sū.39.9
kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni
vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ
surasādirāragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ ||
sū.39.10 tatra sarvāṇyevauṣadhāni
vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt | tatra
vyādhibalādadhikamauṣadhamupayuktaṃ tamupaśamya vyādhiṃ vyādhimanyamāvahati
agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ
glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanamatipātayati | hīnamebhyo
dattamakiṃcitkaraṃ bhavati | tasmātsamameva vidadhyāt ||
sū.39.11 bhavanti cātra |
sū.39.11ab roge śodhanasādhye tu yo
bhaveddoṣadurbalaḥ |
sū.39.11cd tasmai dadyādbhiṣak prājño
doṣapracyāvanaṃ mṛdu ||
sū.39.12ab cale doṣe mṛdau koṣṭhe
nekṣetātra balaṃ nṛṇām |
sū.39.12cd avyādhidurbalasyāpi śodhanaṃ
hi tadā bhavet ||
sū.39.13ab svayaṃ pravṛttadoṣasya
mṛdukoṣṭhasya śodhanam |
sū.39.13cd bhavedalpabalasyāpi prayuktaṃ
vyādhināśanam ||
sū.39.14ab vyādhyādiṣu tu madhyeṣu
kvāthasyāñjaliriṣyate |
sū.39.14cd biḍālapadakaṃ cūrṇaṃ deyaḥ
kalko'kṣasaṃitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo
nāmaikonacatvāriṃśo'dhyāyaḥ ||
catvāriṃśattamo'dhayāyaḥ |
sū.40.1 athāto
dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.40.2 yathovāca bhagavān dhanvantariḥ ||
sū.40.3 kecidācāryā bruvate dravyaṃ
pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ
yathā āme phale ye rasādayaste pakve na santi nityatvācca nityaṃ hi
dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasagandho
vyāpannarasagandho vā bhavati svajātyavasthānācca yathā hi pārthivaṃ
dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca
pañcabhirindriyairgṛhyate dravyaṃ na rasādayaḥ āśrayatavācca dravyamāśritā
rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā
vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ
śāstraprāmāṇyācca śāstre hi dravyaṃ pradhānamupadeśe hi yogānāṃ yathā
mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvācca
rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ saṃpūrṇe
saṃpūrṇā iti ekadeśasādhyatvācca dravyāṇāmekadeśenāpi vyādhayaḥ sādhyante
yathā mahāvṛkṣakṣīreṇeti tasmāddravyaṃ pradhānam | dravyalakṣaṇaṃ tu
kriyāguṇavat samavāyikāraṇam iti ||
sū.40.4 netyāhuranye rasāstu pradhānaṃ
kasmāt āgamāt āgamo hi śāstramucyate śāstre hi rasā adhikṛtāḥ yathā
rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśācca upadiśyante hi rasāḥ yathā
madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā
madhuram iti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ
madhuramāhared iti tasmādrasāḥ pradhānaṃ raseṣu guṇasaṃjñā |
rasalakṣaṇamanyatropadekṣyāmaḥ ||
sū.40.5 netyāhuranye vīryaṃ pradhānam iti |
kasmāt tadvaśenauṣadhakarmaniṣpatteḥ |
ihauṣadhakarmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni
vīryaprādhānyādbhavanti | tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca
agnīṣomīyatvājjagataḥ | kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ
viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti | etāni vīryāṇi
svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti | yathā
tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā
kulatthāḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvācca madhuraścekṣuraso vātaṃ
vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt
amlamāmalakaṃ lavaṇaṃ saidhavaṃ ca tiktā kākamācī pittaṃ vardhayati
uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati
rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam ||
sū.40.6ab ye rasā vātaśamanā bhavanti
yadi teṣu vai |
sū.40.6cd raukṣyalāghavaśaityāni na te
hanyuḥ samīraṇam ||
sū.40.7ab ye rasāḥ pittaśamanā bhavanti
yadi teṣu vai |
sū.40.7cd taikṣṇyauṣṇyalaghutāś caiva na
te tatkarmakāriṇaḥ ||
sū.40.8ab ye rasāḥ śleṣmaśamanā bhavanti
yadi teṣu vai |
sū.40.8cd snehagauravaśaityāni na te
tatkarmakāriṇaḥ ||
sū.40.9 tasmādvīryaṃ pradhānam iti ||
sū.40.10 netyāhuranye vipākaḥ pradhānam iti
| kasmāt samyaṅnithyāvipākatvāt iha sarvadravāṇy{O.vyāṇy}abhyavahṛtāni
samyaṅnithyāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatrāhuranye prati rasaṃ
pāka iti | kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti | tattu na
samyak bhūtaguṇādāmāccānyo'mlo vipāko nāsti pittaṃ hi
vidagdhamamlatāmupaityagnermandatvāt yadyevaṃ lavaṇo'pyanyaḥ pāko
bhaviṣyanti śleṣmā hi vidagdho lavaṇatāmupaitīti | madhuro
madhurasyāmlo'mlasyaivaṃ sarveṣām iti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā
tāvat kṣīramukhāgataṃ pacyamānaṃ madhurameva syāttathā śāliyavamudgādayaḥ
prakīrṇāḥ svabhāvamuttarakāle'pi na parityajanti tadvad iti | kecidvadanti
abalavanto balavatāṃ vaśamāyāntīti | evamanavasthitiḥ tasmādasiddhānta eṣaḥ
| āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca | tayormadhurākhyo guruḥ
kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati
guṇasādharmyādgurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni
tasmāddvividha eva pāka iti ||
sū.40.11 bhavanti cātra |
sū.40.11ab dravyeṣu pacyamāneṣu
yeṣvambupṛthivīguṇāḥ |
sū.40.11cd nirvartante'dhikāstatra pāko
madhura ucyate ||
sū.40.12ab tejo'nilākāśaguṇāḥ
pacyamāneṣu yeṣu tu |
sū.40.12cd nirvartante'dhikāstatra
pākaḥ kaṭuka ucyate ||
sū.40.13ab pṛthaktvadarśināmeṣa vādināṃ
vādasaṃgrahaḥ |
sū.40.13cd catruṇāmapi
sāmagryamicchantyatra vipaścitaḥ ||
sū.40.14ab taddravyamātmanā
kiṃcitkiṃcidvīryeṇa sevitam |
sū.40.14cd kiṃcidrasavipākābhyāṃ doṣaṃ
hanti karoti vā ||
sū.40.15ab pāko nāsti vinā vīryādvīryaṃ
nāsti vinā rasāt |
sū.40.15cd raso nāsti vinā
dravyāddravyaṃ śreṣṭhataṃ smṛtam ||
sū.40.16ab janma tu
dravyarasayoranyonyāpekṣikaṃ smṛtam |
sū.40.16cd anyonyāpekṣikaṃ janma yathā
syāddehadehinoḥ ||
sū.40.17ab vīryasaṃjñā guṇā ye'ṣṭau
te'pi dravyāśrayāḥ smṛtāḥ |
sū.40.17cd raseṣu na bhavantyete
nirguṇāstu guṇāḥ smṛtāḥ ||
sū.40.18ab dravye dravyāṇi yasmāddhi
vipacyante na ṣaḍrasāḥ |
sū.40.18cd śreṣṭhaṃ dravyamato jñeyaṃ
śeṣā bhāvāstadāśrayāḥ ||
sū.40.19ab amīmāṃsyānyacintyāni
prasiddhāni svabhāvataḥ |
sū.40.19cd āgamenopayojyāni bheṣajāni
vicakṣaṇaiḥ ||
sū.40.20ab pratyakṣalakṣaṇaphalāḥ
prasiddhāś ca svabhāvataḥ |
sū.40.20cd nauṣadhīrhetubhirvidvān
parīkṣeta kathaṃ(ā.dā)cana ||
sū.40.21ab sahasroṇāpi hetūnāṃ
nāmbaṣṭhādirvirecayet |
sū.40.21cd tasmāttiṣṭhettu matimānāgame
na tu hetuṣu ||
iti śrīsuśrutasaṃhitāyaṃ sūtrasthāne dravyaguṇarasavīryavipākavijñānīyo
nāma catvāriṃśattamo'dhyāyaḥ ||
ekacatvāriṃśattamo'dhyāyaḥ |
sū.41.1 athāto
dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.41.2 yathovāca bhagavān dhanvantariḥ ||
sū.41.3 tatra pṛthivyaptejovāyvākāśānāṃ
samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bhavati idaṃ
pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti ||
sū.41.4.1 tatra
sthūlasārasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo
madhuram iti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ
viśeṣataścādhogatisvabhāvam iti ||
sū.41.4.2
śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ
rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat
snehanahlādanakledanabandhanaviṣyandanakaram iti ||
sū.41.4.3
uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ
kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ
taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti ||
sū.41.4.4
sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ
kaṣāyam iti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti ||
sū.41.4.5
ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ
tanmārdavaśauṣiryalāghavakaram iti ||
sū.41.5 anena nidarśanena nānauṣadhībhūtaṃ
jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya
svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti | tāni yadā kurvanti sa
kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti
tadadhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti ||
sū.41.6 tatra virecanadravyāṇi
pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti
tasmādvirecanamadhoguṇabhūyiṣṭhamanumānāt
vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvācca
tānyūrdhvamuttiṣṭhanti tasmādvamanamapyūrdhvaguṇabhūyiṣṭham
ubhayaguṇabhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ
sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt
dīpanamagniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanamanilānalaguṇabhūyiṣṭhaṃ
bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet ||
sū.41.7ab bhūtejovārijairdravyaiḥ śamaṃ
yāti samīraṇaḥ |
sū.41.7cd bhūmyambuvāyujaiḥ pittaṃ
kṣipramāpnoti nirvṛtim ||
sū.41.8ab khatejonilajaiḥ śleṣmā śamameti
śarīriṇām |
sū.41.8cd viyatpavanajātābhyāṃ
vṛddhimāpnoti mārutaḥ ||
sū.41.9ab āgneyameva yaddravyaṃ tena
pittamudīryate |
sū.41.9cd vasudhājalajātābhyāṃ balāsaḥ
parivardhate ||
sū.41.10ab evam etad guṇādhikyaṃ dravye
dravye viniścitam |
sū.41.10cd dviśo vā bahuśo vā'pi jñātvā
doṣeṣu cācaret ||
sū.41.11 tatra ya ime guṇā vīryasaṃjñakāḥ
śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau
śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ
toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ
kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra
uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ
śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ
mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau
cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena
ca laghurbaddhaviṇmūtratayā mārutakopena ca | tatra tulyaguṇeṣu bhūteṣu
rasavaiśeṣyamupalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ
snigdhaścāpya iti ||
sū.41.12ab guṇā ya uktā dravyeṣu
śarīreṣvapi te tathā |
sū.41.12cd
sthānavṛddhikṣayāstasmāddehināṃ dravyahetukāḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo
nāmaikacatvāriṃśattamo'dhyāyaḥ ||
dvicatvāriṃśattamo'dhyāyaḥ |
sū.42.1 athāto rasaviśeṣavijñānīyamadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.42.2 yathovāca bhagavān dhanvantariḥ ||
sū.42.3 ākāśapavanadahanatoyabhūmiṣu
yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmādāpyo rasaḥ
| parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu
sarveṣāṃ sānnidhyamasti utkarṣāpakarṣāttu grahaṇam | sa khalvāpyo rasaḥ
śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro'mlo lavaṇaḥ
kaṭukastiktaḥ kaṣāya iti | te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā
bhidyante | tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ
toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ
vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||
sū.42.4 tatra madhurāmlalavaṇā vātaghnāḥ
madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
sū.42.5 tatra vāyo(ā.yu)rātmaivātmā
pittamāgneyaṃ śleṣmā saumya iti ||
sū.42.6 ta ete rasāḥ svayonivardhanā
anyayonipraśamanāś ca ||
sū.42.7 kecidāhuragnīṣomīyatvājjagato rasā
dvividhāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ
kaṭvamlalavaṇā āgneyāḥ | tatra madhurāmlalavaṇāḥ snigdhā guravaś ca
kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ ||
sū.42.8.1 tatra
śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ
kaṣāyo rasaḥ so'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ
lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti ||
sū.42.8.2
auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ
kaṭuko rasaḥ so'syauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ
raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti ||
sū.42.8.3
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya
samānayonirmadhuro rasaḥ so'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ
gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti ||
sū.42.8{ṃ.4} tasya punaranyoniḥ kaṭuko
rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt
snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti |
tadetannidarśanamātramuktam ||
sū.42.9 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ
tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati
mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo
dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so'mlaḥ yo
bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ
yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa
kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ
cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati
kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ ||
sū.42.10.1 rasaguṇānata ūrdhvaṃ
vakṣyāmaḥ tatra madhuro raso
rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaścakṣuṣyaḥ keṣyo varṇyo
balakṛtsandhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ
ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ
kṛmikaphakaraśceti sa evaṃguṇo'pyeka evātyarthamāsevyamānaḥ
kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati
tathā'rbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati ||
sū.42.10.2 amlo jaraṇaḥ pācano dīpanaḥ
pavananigrahaṇo'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo
hṛdyaśceti sa evaṃguṇo'pyeka evātyarthamupasevyamāno
dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati
tathā
kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni
pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti ||
sū.42.10.3 lavaṇaḥ saṃśodhanaḥ pācano
viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ
sarvaśarīrāvayavamārdavakaraśceti sa evaṃguṇo'pyeka evātyarthamāsevyamāno
gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati
||
sū.42.10.4 kaṭuko dīpanaḥ pācano rocanaḥ
śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ
sandhibandhavicchedano'vasādnaḥ stanyaśukramedasāmupahantā ceti sa
evaṃguṇo'pyeka evātyarthamupasevyamāno
bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt
karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati ||
sū.42.10.5 tiktaśchedano rocano dīpanaḥ
śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano
viṇmūtrakledamedovasāpūyopaśoṣaṇaśceti sa evaṃguṇo'pyeka
evātyarthamupasevyamāno
gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati
||
sū.42.10.6{ṃ.6} kaṣāyaḥ saṃgrāhako
ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaśceti sa
evaṃguṇo'pyeka evātyarthamupasevyamāno
hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati
||
sū.42.11 ataḥ sarveṣāmeva
dravyāṇyupadekṣyāmaḥ | tadyathā kākolyādiḥ
kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni
samāsena madhuro vargaḥ
dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni
samāsenāmlo vargaḥ
saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni
samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ
śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni
sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ
āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā'śokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni
samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā
śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni
sālasārādiś ca prāyaśaḥ
kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo
mudgādayaś ca vaidalāḥ samāsena kaṣāyo vargaḥ ||
sū.42.12 tatraiteṣāṃ rasānāṃ
saṃyogāstriṣaṣṭirbhavanti | tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥ
pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti |
teṣāmanyatra prayojanāni vakṣyāmaḥ ||
sū.42.13ab jagdhāḥ ṣaḍadhigacchanti
balino vaśatāṃ rasāḥ |
sū.42.13cd yathā prakupitā doṣā vaśaṃ
yānti balīyasaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma
dvācatravāriṃśattamo'dhyāyaḥ ||
tricatvāriṃśattamo'dhyāyaḥ |
sū.43.1 athāto
vamanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.43.2 yathovāca bhagavān dhanvantariḥ ||
sū.43.3 vamanadravyāṇāṃ phalādīnāṃ
madanaphalāni śreṣṭhatamāni bhavanti | atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ
cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya
madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet |
madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni
madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā
tilataṇḍulayavāgūm | nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ
kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ
yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ
phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ
subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye
kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ
madhusaindhavayuktamāśīrbhirabhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ
pāyayedanena mantreṇābhimantrya -\-\-
sū.43.3.1ab
brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ |
sū.43.3.1cd ṛṣayaḥ sauṣadhigrāmā
bhūtasaṃghāś ca pāntu te ||
sū.43.3.2ab rasāyanamivarṣīṇāṃ
devānāmamṛtaṃ yathā |
sū.43.3.2cd sudhevottamanāgānāṃ
bhaiṣajyamidamastu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu
apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ
salavaṇaistuṣāmbubhiḥ punaḥ punaḥ pravartayedāsamyagvāntalakṣaṇād iti |
madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa
madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ
madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm
adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso
dadhibhāvamupagatasya dadhyuttaraṃ dadhi vā
kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ
bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tameva
jīvantīkaṣāyeṇa pitte kaphasthānagate madanaphalamajjakvāthaṃ vā
pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayoranyatareṇa
saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā
madhukakāśmaryadrākṣākaṣāyeṇa | madanaphalavidhānamuktam ||
sū.43.4 jīmūtakakusumacūrṇaṃ pūrvavadeva
kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ
haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ
kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu
madanaphalamajjavadupayogaḥ ||
sū.43.5 tadvadeva kuṭajaphalavidhānam ||
sū.43.6 kṛtavedhanānāmapyeṣa eva kalpaḥ ||
sū.43.7 ikṣvākukusumacūrṇaṃ vā pūrvavat
evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ ||
sū.43.8 dhāmārgavasyāpi
madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu
vāyau ca kaphasthānagate ||
sū.43.9 kṛtavedhanaphalapippalīnāṃ
vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ
vāmayati tattvanavabaddhadoṣeṣu yavāgūmākaṇṭhātpītavatsu ca vidadhyāt |
vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti ||
sū.43.10ab vamanadravyayogāṇāṃ digiyaṃ
saṃprakīrtitā |
sū.43.10cd tāṃ vibhajya yathāvyādhi
kālaśaktiviniścayāt ||
sū.43.11ab kaṣāyaiḥ svarasaiḥ
kalkaiścūrṇairapi ca buddhimān |
sū.43.11cd peyalehyādyabhojyeṣu
vamanānyupakalpayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo nāma
tricatvāriṃśattamo'dhyāyaḥ ||
catuścatvāriṃśattamo'dhyāyaḥ |
sū.44.1 athāto
virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||
sū.44.2 yathovāca bhagavān dhanvantariḥ ||
sū.44.3ab aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ
mūlavirecane |
sū.44.3cd pradhānaṃ tilvakastvakṣu
phaleṣvapi harītakī ||
sū.44.4ab taileṣveraṇḍajaṃ tailaṃ svarase
kāravellikā |
sū.44.4cd sudhāpayaḥ payaḥsūktam iti
prādhānyasaṃgrahaḥ |
sū.44.4ef teṣāṃ vidhānaṃ vakṣyāmi
yathāvadanupūrvaśaḥ ||
sū.44.5ab vairecanadravyarasānupītaṃ
mūlaṃ mahattraivṛtamastadoṣam |
sū.44.5cd cūrṇīkṛtam
saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
sū.44.6ab ikṣorvikārairmadhurai rasaistat
paitte gade kṣīrayutaṃ pibecca |
sū.44.6cd guḍūcyariṣṭatriphalārasena
savyoṣamūtraṃ kaphaje pibettat ||
sū.44.7ab
trivarṇakatryūṣaṇayuktam etad guḍena lihyādanavena cūrṇam |
sū.44.7cd prasthe ca tanmūlarasasya
dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
sū.44.8ab karṣonmite saindhanāgare ca
vipācya kalkīkṛtam etad adyāt |
sū.44.8cd tatkalkabhāgaḥ
samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
sū.44.9ab samāstrivṛnnāgarakābhayāḥ
syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
sū.44.9cd viḍaṅgasāro maricaṃ sadāru
yogaḥ sasindhūdbhavamūtrayuktaḥ ||
sū.44.10ab virecanadravyabhavaṃ tu
cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya |
sū.44.10cd tanmūlasiddhena ca
sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
sū.44.11ab guḍe ca pākābhimukhe nidhāya
cūrṇīkṛtaṃ samyagidaṃ vipācya |
sū.44.11cd śītaṃ trijātāktamatho vimṛdya
yogānurūpā guṭikāḥ prayogyāḥ ||
sū.44.12ab vairekīyadravyacūrṇasya
bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ |
sū.44.12cd āmṛdnīyāt sarpiṣā tacchṛtena
tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
sū.44.13ab pākaprāpte phāṇite cūrṇitaṃ
tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
sū.44.13cd śītībhūtā modakā hṛdyagandhāḥ
kāryāstvete bhakṣyakalpāḥ samāsāt ||
sū.44.14ab rasena teṣāṃ paribhāvya
mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
sū.44.14cd vairecane'nyairapi vaidalaiḥ
syādevaṃ vidadhyādvamanauṣadhaiś ca ||
sū.44.15ab bhittvā dvidhekṣuṃ parilipya
kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā |
sū.44.15cd pakvaṃ ca samyak
puṭapākayuktyā khādettu taṃ pittagadī suśītam ||
sū.44.16ab
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
sū.44.16cd lihyānmadhughṛtābhyāṃ tu
tṛḍdāhajvaraśāntaye ||
sū.44.17ab śarkarākṣaudrasaṃyuktaṃ
trivṛccūrṇāvacūrṇitam |
sū.44.17cd recanaṃ sukumārāṇāṃ
tvakpatramaricāṃśakam ||
sū.44.18ab pacellehaṃ
sitākṣaudrapalārdhakuḍavānvitam |
sū.44.18cd trivṛccūrṇayutaṃ śītaṃ
pittaghnaṃ tadvirecanam ||
sū.44.19ab
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā+āpnuyāt |
sū.44.19cd sarvaśleṣmavikārāṇāṃ
śreṣṭham etad virecanam ||
sū.44.20ab
bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān |
sū.44.20cd tailabhṛṣṭān
rasānamlaphalairāvāpya sādhayet ||
sū.44.21ab ghanībhūtaṃ trisaugandhyaṃ
trivṛtkṣaudrasamanvitam |
sū.44.21cd lehyametatkaphaprāyaiḥ
sukumārairvirecanam ||
sū.44.22ab nīlītulyaṃ tvagelaṃ ca
taistrivṛtsasitopalā |
sū.44.22cd cūrṇaṃ saṃtarpaṇaṃ
kṣaudraphalāmlaṃ sannipātanut ||
sū.44.23ab
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
sū.44.23cd modakāḥ
sannipātordhvaraktapittajvarāpahāḥ ||
sū.44.24ab trivṛdbhāgāstrayaḥ
proktāstriphalā tatsamā tathā |
sū.44.24cd kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya
madhusarpiṣā ||
sū.44.25ab lihyādguḍena guṭikāḥ kṛtvā
vā'pyatha bhakṣayet |
sū.44.25cd kaphavātakṛtān gulmān
plīhodarahalīmakān ||
sū.44.26ab hantyanyānapi
cāpyetannirapāyaṃ virecanam |
sū.44.26cd cūrṇaṃ śyāmātrivṛnnīlī kaṭvī
mustā durālabhā ||
sū.44.27ab cavyendrabījaṃ triphalā
sarpirmāṃsarasāmbubhiḥ |
sū.44.27cd pītaṃ virecanaṃ taddhi
rūkṣāṇāmapi śasyate ||
sū.44.28ab vairecanikaniḥkvāthabhāgāḥ
śītāstrayo matāḥ |
sū.44.28cd dvau phāṇitasya taccāpi
punaragnāvadhiśrayet ||
sū.44.29ab tat sādhusiddhaṃ vijñāya
śītaṃ kṛtvā nidhāpayet |
sū.44.29cd kalase kṛtasaṃskāre
vibhajyartū himāhimau ||
sū.44.30ab māsādūrdhvaṃ jātarasaṃ
madhugandhaṃ varāsavam |
sū.44.30cd pibedasāveva vidhiḥ
kṣāramūtrāsaveṣvapi ||
sū.44.31ab vairecanikamūlāṇāṃ kvāthe
māṣān subhāvitān |
sū.44.31cd sudhautāṃstatkaṣāyeṇa śālīnāṃ
cāpi taṇḍulān ||
sū.44.32ab avakṣudyaikataḥ piṇḍān kṛtvā
śuṣkān sucūrṇitān |
sū.44.32cd śālitaṇḍulacūrṇaṃ ca
tatkaṣāyoṣmasādhitam ||
sū.44.33ab tasya piṣṭasya bhāgāṃstrīn
kiṇvabhāgavimiśritān |
sū.44.33cd maṇḍodakārthe kvāthaṃ ca
dadyāttatsarvamekataḥ ||
sū.44.34ab nidadhyātkalase tāṃ tu surāṃ
jātarasāṃ pibet |
sū.44.34cd eṣa eva surākalpo vamaneṣvapi
kīrtitaḥ ||
sū.44.35ab mūlāni trivṛdādīnāṃ
prathamasya gaṇasya ca |
sū.44.35cd mahataḥ pañcamūlasya
mūrvāśārṅgaṣṭayorapi ||
sū.44.36ab sudhāṃ haimavatīṃ caiva
triphalātiviṣe vacām |
sū.44.36cd saṃhṛtyaitāni bhāgau dvau
kārayedekametayoḥ ||
sū.44.37ab
kuryānniḥkvāthamekasminnekasmiṃścūrṇameva tu |
sū.44.37cd kṣuṇṇāṃstasmiṃstu niḥkvāthe
bhāvayedbahuśo yavān ||
sū.44.38ab śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ
bhāgāstrayo matāḥ |
sū.44.38cd caturthaṃ bhāgamāvāpya
cūrṇānāmanu(ā.tra)kīrtitam ||
sū.44.39ab prakṣipya kalase samyak
samastaṃ tadanantaram |
sū.44.39cd teṣāmeva kaṣāyeṇa śītalena
suyojitam ||
sū.44.40ab pūrvavatsannidadhyāttu jñeyaṃ
sauvīrakaṃ hi tat |
sū.44.40cd pūrvoktaṃ vargamāhṛtya dvidhā
kṛtvaikametayoḥ ||
sū.44.41ab bhāgaṃ saṃkṣudya saṃsṛjya
yavaiḥ sthālyāmadhiśrayet |
sū.44.41cd ajaśṛṅgyāḥ kaṣāyeṇa
tamabhyāsicya sādhayet ||
sū.44.42ab
susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet |
sū.44.42cd vimṛdya satuṣān samyak
tatastān pūrvavanmitān ||
sū.44.43ab pūrvoktauṣadhabhāgasya cūrṇaṃ
dattvā tu pūrvavat |
sū.44.43cd tenaiva saha yūṣeṇa kalase
pūrvavatkṣipet ||
sū.44.44ab jñātvā jātarasaṃ cāpi
tattuṣodakamādiśet |
sū.44.44cd tuṣāmbusauvīrakayorvidhireṣa
prakīrtitaḥ ||
sū.44.45ab ṣaḍrātrāt saptarātrādvā te ca
peye prakīrtite |
sū.44.45cd vairecaneṣu sarveṣu
trivṛnmūlavidhiḥ smṛtaḥ ||
sū.44.46ab dantīdravantyormūlāni
viśeṣānmṛtkuśāntare |
sū.44.46cd pippalīkṣaudrayutkāni
svinnānyuddhṛtya śoṣayet ||
sū.44.47ab tatastrivṛdvidhānena
yojayecchleṣmapittayoḥ |
sū.44.47cd tayoḥ kalkakaṣāyābhyāṃ
cakratailaṃ vipācayet ||
sū.44.48ab sarpiś ca pakvaṃ
vīsarpakakṣādāhālajīrjayet |
sū.44.48cd
mehagulmānilaśleṣmavibandhāṃstailameva ca ||
sū.44.49ab catuḥsnehaṃ
śakṛcchukravātasaṃrodhajā rujaḥ |
sū.44.49cd
dantīdravantīmaricakanakāhvayavāsakaiḥ ||
sū.44.50ab
viśvabheṣajamṛdvīkācitrakairmūtrabhāvitam |
sū.44.50cd saptāhaṃ sarpiṣā cūrṇaṃ
yojyam etad virecanam ||
sū.44.51ab jīrṇe santarpaṇaṃ kṣaudraṃ
pittaśleṣmarujāpaham |
sū.44.51cd
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam ||
sū.44.52ab guḍasyāṣṭapale pathyā
viṃśatiḥ syuḥ palaṃ palam |
sū.44.52cd dantīcitrakayoḥ karṣau
pippalītrivṛtordaśa ||
sū.44.53ab kṛtvaitānmodakānekaṃ daśame
daśame'hani |
sū.44.53cd tataḥ khādeduṣṇatoyasevī
niryantraṇāstvime ||
sū.44.54ab doṣaghnā
grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
sū.44.54cd vyoṣaṃ trijātakaṃ mustā
viḍaṅgāmalake tathā ||
sū.44.55ab navaitāni samāṃśāni
trivṛdaṣṭaguṇāni vai |
sū.44.55cd ślakṣṇacūrṇīkṛtānīha
dantībhāgadvayaṃ tathā ||
sū.44.56ab sarvāṇi cūrṇitānīha gālitāni
vimiśrayet |
sū.44.56cd ṣaḍbhiś ca
śarkarābhāgairīṣatsaindhavamākṣikaiḥ ||
sū.44.57ab piṇḍitam bhakṣayitvā tu tataḥ
śītāmbu pāyayet |
sū.44.57cd
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
sū.44.58ab niryantraṇamidaṃ sarvaṃ
viṣaghnaṃ tu virecanam |
sū.44.58cd rivṛdaṣṭakasaṃjño'yaṃ
praśastaḥ pittarogiṇām ||
sū.44.59ab bhakṣyaḥ kṣīrānupāno vā
pittaśleṣmāturairnaraiḥ |
sū.44.59cd
bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate ||
sū.44.60ab tilvaksya tvacaṃ
bāhyāmantarvalkavivarjitām |
sū.44.60cd cūrṇayitvā tu dvau bhāgau
tatkaṣāyeṇa gālayet ||
sū.44.61ab tṛtīyaṃ bhāvitaṃ tena bhāgaṃ
śuṣkaṃ tu bhāvitam |
sū.44.61cd daśamūlīkaṣāyeṇa
trivṛdvatsaṃprayojayet ||
sū.44.62ab vidhānaṃ tvakṣu nirdiṣṭaṃ
phalānāmatha vakṣyate |
sū.44.62cd harītakyāḥ phalaṃ
tvasthivimuktaṃ doṣavarjitam ||
sū.44.63ab yojyaṃ trivṛdvidhānena
sarvavyādhinibarhaṇam |
sū.44.63cd rasāyanaṃ paraṃ medhyaṃ
duṣṭāntarvraṇaśodhanam ||
sū.44.64ab harītakī viḍaṅgāni saindhavaṃ
nāgaraṃ trivṛt |
sū.44.64cd maricāni ca tatsarvaṃ
gomūtreṇa virecanam ||
sū.44.65ab harītakī bhadradāru kuṣṭhaṃ
pūgaphalaṃ tathā |
sū.44.65cd saindhavaṃ śṛṅgaveraṃ ca
gomūtreṇa virecanam ||
sū.44.66ab nīlinīphalacūrṇaṃ ca
nāgarābhayayostathā |
sū.44.66cd lihyādguḍena salilaṃ
paścāduṣṇaṃ pibennaraḥ ||
sū.44.67ab pippalyādikaṣāyeṇa
pibetpiṣṭāṃ harītakīm |
sū.44.67cd saindhavopahitāṃ sadya eṣa
yogo virecayet ||
sū.44.68ab harītakī bhakṣyamāṇā nāgareṇa
guḍena vā |
sū.44.68cd saidhavopahitā vā'pi
sātatyenāgnidīpanī ||
sū.44.69ab vātānulomanī vṛṣyā
cendriyāṇāṃ prasādanī |
sū.44.69cd santarpaṇakṛtān rogān prāyo
hanti harītakī ||
sū.44.70ab śītamāmalakaṃ rūkṣaṃ
pittamedaḥkaphāpaham |
sū.44.70cd bibhītakamanuṣṇaṃ tu
kaphapittanibarhaṇam ||
sū.44.71ab trīṇyapyamlakaṣāyāṇi
satiktamadhurāṇi ca |
sū.44.71cd triphalā sarvarogaghnī
tribhāgaghṛtamūrcchitā ||
sū.44.72ab vayasaḥ sthāpanaṃ cāpi kuryāt
saṃtatasevitā |
sū.44.72cd harītakīvidhānena phalānyevaṃ
prayojayet ||
sū.44.73ab virecanāni sarvāṇi
viśeṣāccaturaṅgulāt |
sū.44.73cd phalaṃ kāle samuddhṛtya
sikatāyāṃ nidhāpayet ||
sū.44.74ab saptāhamātape śuṣkaṃ tato
majjānamuddharet |
sū.44.74cd tailaṃ grāhyaṃ jale paktvā
tilavadvā prapīḍya ca ||
sū.44.75ab tasyopayogo bālānāṃ
yāvadvarṣāṇi dvādaśa |
sū.44.75cd lihyāderaṇḍatailena
kuṣṭhatrikaṭukānvitam ||
sū.44.76ab sukhodakaṃ cānupibedeṣa yogo
virecayet |
sū.44.76cd eraṇḍatailaṃ triphalākvāthena
triguṇena tu ||
sū.44.77ab yuktaṃ pītaṃ tathā
kṣīrarasābhyāṃ tu virecayet |
sū.44.77cd
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam ||
sū.44.78ab phalānāṃ vidhiruddiṣṭaḥ
kṣīrāṇāṃ śṛṇu suśruta |
sū.44.78cd virecanānāṃ tīkṣṇānāṃ payaḥ
saudhaṃ paraṃ matam ||
sū.44.79ab ajñaprayuktaṃ taddhanti
viṣavat karmavibhramāt |
sū.44.79cd vijānatā prayuktaṃ tu
mahāntamapi saṃcayam ||
sū.44.80ab bhinattyāśveva doṣāṇāṃ rogān
hanti ca dustarān |
sū.44.80cd mahatyāḥ pañcamūlyāstu
bṛhatyoś caikaśaḥ pṛthak ||
sū.44.81ab kaṣāyaiḥ samabhāgaṃ tu
tadaṅgārairviśoṣitam |
sū.44.81cd amlādimiḥ pūrvavattu
prayojyaṃ kolasaṃmitam ||
sū.44.82ab mahāvṛkṣapayaḥ
pītairyavāgūstaṇḍulaiḥ kṛtā |
sū.44.82cd pītā virecayatyāśu
guḍenotkārikā kṛtā ||
sū.44.83ab leho vā sādhitaḥ samyak
snuhīkṣīrapayoghṛtaiḥ |
sū.44.83cd bhāvitāstu snuhīkṣīre
pippalyo lavaṇānvitāḥ ||
sū.44.84ab cūrṇaṃ kāmpillakaṃ vā'pi
tatpītaṃ guṭikīkṛtam |
sū.44.84cd saptalā śaṅkhinī dantī
trivṛdāragvadhaṃ gavām ||
sū.44.85ab mūtreṇāplāvya saptāhaṃ
snuhīkṣīre tataḥ param |
sū.44.85cd kīrṇaṃ tenaiva cūrṇena mālyaṃ
vasanameva ca ||
sū.44.86ab āghrāyāvṛtya vā
samyaṅnṛdukoṣṭho viricyate |
sū.44.86cd kṣīratvakadphalamūlānāṃ
vidhānaiḥ parikīrtitaiḥ |
sū.44.86ef avekṣya samyagrogādīn
yathāvadupayojayet ||
sū.44.87ab
trivṛcchāṇamitāstisrastisraś ca triphalātvacaḥ |
sū.44.87cd
viḍaṅgapippalīkṣaraśāṇāstisraś ca cūrṇitāḥ ||
sū.44.88ab lihyāt sarpirmadhubhyāṃ ca
modakaṃ vā guḍena vā |
sū.44.88cd
bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam ||
sū.44.89ab gulmān plīhodaram kāsaṃ
halīmakamarocakam |
sū.44.89cd kaphavātakṛtāṃścānyān
vyādhīn etad vyapohati ||
sū.44.90ab ghṛteṣu taileṣu payaḥsu cāpi
madyeṣu mūtreṣu tathā raseṣu |
sū.44.90cd bhakṣyānnalehyeṣu ca teṣu
teṣu virecanānyagramatirvidadhyāt ||
sū.44.91ab kṣīraṃ rasaḥ kalkamatho
kaṣāyaḥ śṛtaś ca śītaś ca tathaiva phāṇṭam |
sū.44.91cd kalpāh ṣaḍete khalu
bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne virecanadravyaviklpavijñānīyo nāma
catuścatvāriṃśo'dhyāyaḥ ||
pañcacatvāriṃśattamo'dhyāyaḥ |
sū.45.1 athāto dravadravyavidhimadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.45.2 yathovāca bhagavān dhanvantariḥ ||
sū.45.3
pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ
śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca
||
sū.45.4 tadevāvanipatitamanyatamaṃ
rasamupalabhate
sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu
sthāneṣvavasthitam iti ||
sū.45.5 tatra
lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu
madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke
bhāṣante ||
sū.45.6 tattu na samyak | tatra
pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa |
tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ
madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ
ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat
pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe ||
sū.45.7 tatrāntarīkṣaṃ caturvidham |
tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣāṃ dhāraṃ pradhānaṃ laghutvāt
tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti | tatra gāṅgamāśvayuje māsi prāyaśo
varṣati | tayordvayorapi parīkṣaṇaṃ kurvīta
śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve
bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ
patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudram iti vidyāt
tannopādeyam | sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati | gāṅgaṃ
punaḥ pradhānaṃ tadupādadītāśvayuje māsi |
śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyairvā
śucibhirbhājanairgṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt |
tatsarvakālamupayuñjīta tasyālābhe bhaumam | taccākāśaguṇabahulam | tat
punaḥ saptavidham | tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ
audbhidaṃ cauṇṭyam iti ||
sū.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā
seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā
vasante kaupaṃ prāsravaṇaṃ vā grīṣme'pyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ
sarvaṃ ceti ||
sū.45.9ab
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam |
sū.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ
viṣasaṃyutam ||
sū.45.10ab yo'vagāheta varṣāsu
pibedvā'pi navaṃ jalam |
sū.45.10cd sa bāhyābhyantarān rogān
prāpnuyāt kṣiprameva tu ||
sū.45.11 tatra yat
paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhiravacchannaṃ
śaśisūryakiraṇānilairnābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannam iti
vidyāt | tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti | tatra
kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ
paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ
aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ
tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ
cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti | ta ete āntarikṣe na
santi ||
sū.45.12 vyāpannasya cāgnikvathanaṃ
sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca
kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti ||
sū.45.13ab sauvarṇe rājate tāmre kāṃsye
maṇimaye'pi vā |
sū.45.13cd puṣpāvataṃsaṃ bhaume vā
sugandhi salilaṃ pibet ||
sū.45.14ab vyāpannaṃ varjayennityaṃ
toyaṃ yaccāpyanārtavam |
sū.45.14cd doṣasaṃjananaṃ
hyetannādadītāhitaṃ tu tat ||
sū.45.15ab vyāpannam salilaṃ yastu
pibatīhāprasādhitam |
sū.45.15cd śvayathuṃ pāṇḍurogaṃ ca
tvagdoṣamavipākatām ||
sū.45.16ab
śvāsakāsapratiśyāyaśūlagulmodarāṇi ca |
sū.45.16cd anyānvā
viṣamānrogānprāpnuyādacireṇa saḥ ||
sū.45.17 tatra sapta kaluṣasya prasādanāni
bhavanti | tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi
muktāmaṇiśceti ||
sū.45.18 pañca nikṣepaṇāni bhavanti |
tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti ||
sū.45.19 sapta śītīkaraṇāni bhavanti
pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ
vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti ||
sū.45.20ab nirgandhamavyaktarasaṃ
tṛṣṇāghnaṃ śuci śītalam |
sū.45.20cd acchaṃ laghu ca hṛdyaṃ ca
toyaṃ guṇavaducyate ||
sū.45.21 tatra nadyaḥ paścimābhimukhāḥ
pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt
dakṣiṇābhimukhā nā'tidoṣalāḥ sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhaṃ
janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn
mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā
hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā
aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya
iti ||
sū.45.22ab nadyaḥ śīghravahā laghvyaḥ
proktā yāścāmalodakāḥ |
sū.45.22cd gurvyaḥ śaivālasaṃcchannāḥ
kaluṣā mandagāś ca yāḥ ||
sū.45.23ab prāyeṇa nadyo maruṣu satiktā
lavaṇānvitāḥ |
sū.45.23cd laghvyaḥ samadhurāś caiva
pauruṣeyā bale hitāḥ ||
sū.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ
pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa
iti ||
sū.45.25ab divārkakiraṇairjuṣṭaṃ
niśāyāminduraśmibhiḥ |
sū.45.25cd arūkṣamanabhiṣyandi tattulyaṃ
gaganāmbunā ||
sū.45.26ab gaganāmbu tridoṣaghnaṃ
gṛhītaṃ yat subhājane |
sū.45.26cd balyaṃ rasāyanaṃ medhyaṃ
pātrāpekṣi tataḥ param ||
sū.45.27ab rakṣoghnaṃ śītalaṃ hlādi
jvaradāhaviṣāpaham |
sū.45.27cd candrakāntodbhavaṃ vāri
pittaghnaṃ vimalaṃ smṛtam ||
sū.45.28ab mūrcchāpittoṣṇadāheṣu viṣe
rakte madatyaye |
sū.45.28cd bhramaklamaparīteṣu tamake
vamathau tathā ||
sū.45.29ab ūrdhvage raktapitte ca
śītamambhaḥ praśasyate |
sū.45.29cd prārśvaśūle pratiśyāye
vātaroge galagrahe ||
sū.45.30ab ādhmāne stimite loṣṭhe
sadyaḥśuddhe navajvare |
sū.45.30cd hikkāyāṃ snehapite ca śītāmbu
parivarjayet ||
sū.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ
dīpanaṃ laghu lekhanam |
sū.45.31cd tadabhiṣyandi madhuraṃ
sāndraṃ guru kaphāvaham ||
sū.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ
kaṣāyaṃ madhuraṃ laghu |
sū.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ
kaṭupāki ca ||
sū.45.33ab vātaśleṣmaharam vāpyaṃ
sakṣāraṃ kaṭu pittalam |
sū.45.33cd sakṣāraṃ pittalaṃ kaupaṃ
śleṣmaghnaṃ dīpanaṃ laghu ||
sū.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ
madhuraṃ kaphakṛnna ca |
sū.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ
laghu prasravaṇodbhavam ||
sū.45.35ab madhuraṃ
pittaśamanamavidāhyaudbhidaṃ smṛtam |
sū.45.35cd vaikiraṃ kaṭu sakṣāraṃ
śleṣmaghnaṃ laghu dīpanam ||
sū.45.36ab kaidāraṃ madhuraṃ proktaṃ
vipāke guru doṣalam |
sū.45.36cd tadvatpālvalamuddiṣṭaṃ
viśeṣāddoṣalaṃ tu tat ||
sū.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ
sarvadoṣakṛt |
sū.45.37cd anekadoṣamānūpaṃ
vāryabhiṣyandi garihitam ||
sū.45.38ab ebhirdoṣairasaṃyuktaṃ
niravadyaṃ tu jāṅgalam |
sū.45.38cd pāke'vidāhi tṛṣṇāghnaṃ
praśastaṃ prītivardhanaram ||
sū.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ
sādhāraṇaṃ laghu |
sū.45.39cd kaphamedo'nilāmaghnaṃ
dīpanaṃ bastiśodhanam ||
sū.45.40ab śvāsakāsajvaraharaṃ
pathyamuṣṇodakaṃ sadā |
sū.45.40cd yat kvāthyamānaṃ nirvegaṃ
viṣphenaṃ nirmalaṃ laghu ||
sū.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ
guṇavat smṛtam |
sū.45.41cd na ca paryuṣitaṃ deyaṃ
kadācidvāri jānatā ||
sū.45.42ab amlībhūtaṃ kaphotkleśi na
hitaṃ tat pipāsave |
sū.45.42cd madyapānātsamudbhūte roge
pittotthite tathā ||
sū.45.43ab sanīpātasamutthe ca śṛtaśītaṃ
praśasyate |
sū.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ
dīpanaṃ bistiśodhanam ||
sū.45.44ab vṛṣyaṃ pittapipāsāghnaṃ
nārikelodakaṃ guru |
sū.45.44cd
dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu ||
sū.45.45ab śṛtaśītaṃ jalaṃ śastaṃ
tṛṣṇācchardibhrameṣu ca |
sū.45.45cd arocake pratiśyāye praseke
śvayathau kṣaye ||
sū.45.46ab mande'gnāvudare kuṣṭhe jvare
netrāmaye tathā |
sū.45.46cd vraṇe ca madhumehe ca pānīyaṃ
mandamācaret ||
sū.45.47 atha kṣīravargaḥ |
sū.45.47ab gavyamājaṃ tathā
cauṣṭramāvikaṃ māhiṣaṃ ca yat |
sū.45.47cd aśvāyāś caiva nāryāś ca
kareṇūnāṃ ca yatpayaḥ ||
sū.45.48ab tattvanekauṣadhirasaprasādaṃ
prāṇadaṃ guru |
sū.45.48cd madhuraṃ picchilaṃ śītaṃ
snigdhaṃ ślakṣṇaṃ saraṃ mṛdu |
sū.45.48ef sarvaprāṇabhṛtāṃ tasmāt
sātmyaṃ kṣīramihocyate ||/
sū.45.49 tatra sarvameva kṣīraṃ
prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi
vikāreṣuvaviruddhaṃ
jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ
pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ
vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ
tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ
kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
sū.45.50ab alpābhiṣyandi gokṣīraṃ
snigdhaṃ guru rasāyanam |
sū.45.50cd raktapittaharaṃ śītaṃ
madhuraṃ rasapākayoḥ ||
sū.45.51ab jīvanīyaṃ tathā
vātapittaghnaṃ paramaṃ smṛtam |
sū.45.51cd gavyatulyaguṇaṃ tvājaṃ
viśeṣācchoṣiṇāṃ hitam ||
sū.45.52ab dīpanaṃ laghu saṃgrāhi
śvāsakāsāsrapittanut |
sū.45.52cd ajānāmalpakāyatvāt
kaṭutiktaniṣevaṇāt ||
sū.45.53ab
nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ |
sū.45.53cd rūkṣoṣṇaṃ lavaṇaṃ
kiṃcidauṣṭraṃ svādurasaṃ laghu ||
sū.45.54ab śophagulmodarārśoghnaṃ
kṛmikuṣṭhaviṣāpaham |
sū.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru
pittakaphāvaham ||
sū.45.55ab pathyaṃ kevalavāteṣu kāse
cānilasaṃbhave |
sū.45.55cd mahābhiṣyandi madhuraṃ
māhiṣaṃ vahnināśanam ||
sū.45.56ab nidrākaraṃ śītataraṃ gavyāt
snigdhataraṃ guru |
sū.45.56cd uṣṇamaikaśaphaṃ balyaṃ
śākhāvātaharaṃ payaḥ ||
sū.45.57ab madhurāmlagsaṃ rūkṣaṃ
lavaṇānurasaṃ laghu |
sū.45.57cd nāryāstu madhruaṃ stanyaṃ
kaṣāyānurasaṃ himam ||
sū.45.58ab nasyāścayotanayoḥ pathyaṃ
jīvanaṃ laghu dīpanam |
sū.45.58cd hastinyā madhuraṃ vṛṣyaṃ
kaṣāyānurasaṃ guru ||
sū.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ
cakṣuṣyaṃ balavardhanam |
sū.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ
guru viṣṭambhi śītalam ||
sū.45.60ab rātryāḥ somaguṇatvācca
vyāyāmābhāvatastathā |
sū.45.60cd divākarābhitaptānāṃ
vyāyāmānilasevanāt ||
sū.45.61ab vātānulomi śrāntighnaṃ
cakṣuṣyaṃ cāparāhṇikam |
sū.45.61cd payo'bhiṣyandi gurvāmaṃ
prāyaśaḥ parikīrtitam ||
sū.45.62ab tadevoktaṃ
laghutaramanabhiṣyandi vai śṛtam |
sū.45.62cd varjayitvā striyāḥ
stanyamāmameva hi taddhitam ||
sū.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ
viparītamato'nyathā |
sū.45.63cd tadevātiśṛtaṃ śītaṃ guru
bṛṃhaṇamucyate ||
sū.45.64ab aniṣṭagandhamamlaṃ ca
vivarṇaṃ virasaṃ ca yat |
sū.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ
tacca vigrathitaṃ bhavet ||
iti kṣīravargaḥ |
atha dadhivargaḥ |
sū.45.65a dadhi tu madhuramamlamatyamlaṃ
ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ
pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ
maṅgalyaṃ ca ||
sū.45.66ab mahābhiṣyandi madhuraṃ
kaphamedovivardhanam |
sū.45.66cd kaphapittakṛdamlaṃ
syādatyamlaṃ raktadūṣaṇam ||
sū.45.67ab vidāhi sṛṣṭaviṇmūtraṃ
mandajātaṃ tridoṣakṛt |
sū.45.67cd snigdhaṃ vipāke madhuraṃ
dīpanaṃ balavardhanam ||
sū.45.68ab vātāpaham pavitraṃ ca dadhi
gavyaṃ rucipradam |
sū.45.68cd dadhyājaṃ kaphapittaghnaṃ
laghu vātakṣayāpaham ||
sū.45.69ab durnāmaśvāsakāseṣu
hitamagneś ca dīpanam |
sū.45.69cd vipāke madhuraṃ vṛṣyaṃ
vātapittaprasādanam ||
sū.45.70ab balāsavardhanaṃ snigdhaṃ
viśeṣāddadhi māhiṣam |
sū.45.70cd vipāke kaṭu sakṣāraṃ guru
bhedyauṣṭrikaṃ dadhi ||
sū.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn
hantyudarāṇi ca |
sū.45.71cd kopanaṃ kaphavātānāṃ
durnāmnāṃ cāvikaṃ dadhi ||
sū.45.72ab rase pāke ca
madhuramatyabhiṣyandi doṣalam |
sū.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ
dadhi vātalam ||
sū.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca
kaphamūtrāpahaṃ ca tat |
sū.45.73cd snigdhaṃ vipāke madhuraṃ
balyaṃ santarpaṇaṃ guru ||
sū.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ
dadhi nāryā guṇottaram |
sū.45.74cd laghu pāke balāsaghnaṃ
vīryoṣṇaṃ paktināśanam ||
sū.45.75ab kaṣāyānurasaṃ nāgyā dadhi
varcovivardhanam |
sū.45.75cd dadhīnyuktāni yānīha
gavyādīni pṛthak pṛthak ||
sū.45.76ab vijñeyamevaṃ sarveṣu
gavyameva guṇottaram |
sū.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ
bṛṃhaṇaṃ nātipittakṛt ||
sū.45.77ab kuryādbhaktābhilāṣaṃ ca dadhi
yat suparisrutam |
sū.45.77cd śṛtāt kṣīrāttu yajjātaṃ
guṇavaddadhi tat smṛtam ||
sū.45.78ab vātapittaharaṃ rucyaṃ
dhātvagnibalavardhanam |
sū.45.78cd dadhnaḥ saro gururvṛṣyo
vijñeyo' nilanāśanaḥ ||
sū.45.79ab vahnervidhamanaścāpi
kaphaśukravivardhanaḥ |
sū.45.79cd dadhi tvasāraṃ rūkṣaṃ ca
grāhi viṣṭambhi vātalam ||
sū.45.80ab dīpanīyaṃ laghutaraṃ
sakaṣāyaṃ rucipradam |
sū.45.80cd śaradgrīṣmavasanteṣu prāyaśo
dadhi garhitam ||
sū.45.81ab hemante śiśire caiva varṣāsu
dadhi śasyate |
sū.45.81cd tṛṣṇāklamaharaṃ mastu laghu
srotoviśodhanam ||
sū.45.82ab amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ
kaphavātanut |
sū.45.82cd prahlādanaṃ prīṇanaṃ ca
bhinattyāśu malaṃ ca tat ||
sū.45.82ef balamāvahate kṣipraṃ
bhaktacchandaṃ karoti ca ||
sū.45.83ab
svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraś ca |
sū.45.83cd asāramevaṃ dadhi
saptadhā'smin varge smṛtā mastuguṇāstathaiva ||
iti dadhivargaḥ |
atha takravargaḥ |
sū.45.84 takraṃ madhuramamlaṃ
kaṣāyānurasamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ
garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ
madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanamavṛṣyaṃ ca ||
sū.45.85ab
manthanādipṛthagbhūtasnehamardhodakaṃ ca yat |
sū.45.85cd nātisāndradravaṃ takraṃ
svādvamlaṃ tuvaraṃ rase |
sū.45.85ef yattu sasnegamajalaṃ mathitam
gholamucyate ||
sū.45.86ab naiva takraṃ kṣate
tadyānnoṣṇakāle na durbale |
sū.45.86cd na mūrcchābhramadāheṣu na
roge raktapaittike ||
sū.45.87ab śītakāle'gnimāndye ca
kaphottheṣvāmayeṣu ca |
sū.45.87cd mārgāvarodhe duṣṭe ca vāyau
takraṃ praśasyate ||
sū.45.88 tat punarmadhuraṃ
śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca ||
sū.45.89ab vāte'mlaṃ saindhavopetaṃ
svādu pitte saśarkaram |
sū.45.89cd pibettakraṃ kaphe cāpi
vyoṣakṣārasamanvitam ||
sū.45.90ab grāhiṇī vātalā rūkṣā durjarā
takrakūrcikā |
sū.45.90cd takrāllaghutaro maṇḍaḥ
kūrcikādadhitakrajaḥ ||
sū.45.91ab guruḥ kilāṭo'nilahā
puṃstvanidrāpradaḥ smṛtaḥ |
sū.45.91cd madhurau bṛṃhaṇau vṛṣyau
tadvatpīyūṣamoraṭau ||
sū.45.92 navanītaṃ punaḥ sadyaskaṃ laghu
sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi
pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ
guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ
praśasyate ||
sū.45.93 kṣīrotthaṃ
punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ
saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca ||
sū.45.94 santānikā punarvātaghnī tarpaṇī
balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca
||
sū.45.95ab vikalpa eṣa dadhyādiḥ śreṣṭho
gavyo'bhivarṇitaḥ |
sū.45.95cd vikalpānavaśiṣṭāṃstu
kṣīravīryātsamādiśet ||
sū.45.96 ghṛtaṃ tu madhuraṃ saumyaṃ
mrḍuśītavīryamalpābhiṣyandi
snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ
smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaramāyuṣyaṃ vṛṣyaṃ
medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ
pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca ||
sū.45.97ab vipāke madhuraṃ śītaṃ
vātapittaviṣāpaham |
sū.45.97cd cakṣuṣyamagryaṃ balyaṃ ca
gavyaṃ sarpirguṇottaram ||
sū.45.98ab ājaṃ ghṛtaṃ dīpanīyaṃ
cakṣuṣyaṃ balavardhanam |
sū.45.98cd kāse śvāse kṣaye cāpi pathyaṃ
pāke ca tallaghu ||
sū.45.99ab madhuraṃ raktapittaghnaṃ guru
pāke kaphāvaham |
sū.45.99cd vātapittapraśamanaṃ suśītaṃ
māhiṣaṃ ghṛtam ||
sū.45.100ab auṣṭraṃ kaṭu ghṛtaṃ pāke
śophakrimiviṣāpaham |
sū.45.100cd dīpanaṃ kaphavātaghnaṃ
kuṣṭhagulmodarāpaham ||
sū.45.101ab pāke laghvāvikaṃ sarpirna
ca pittaprakopaṇam |
sū.45.101cd kaphe'nile yonidoṣe śoṣe
kampe ca taddhitam ||
sū.45.102ab pāke laghūṣṇavīryaṃ ca
kaṣāyaṃ kaphanāśanam |
sū.45.102cd dīpanaṃ baddhamūtraṃ ca
vidyādaikaśaphaṃ ghṛtam ||
sū.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu
sarpiḥ syādamṛtopamam |
sū.45.103cd vṛddhiṃ karoti
dehāgnyorlaghupākaṃ viṣāpaham ||
sū.45.104ab kaṣāyaṃ baddhaviṇmūtram
tiktamagnikaraṃ laghu |
sū.45.104cd hanti kāreṇavaṃ sarpiḥ
kaphakuṣṭhaviṣakrimīn ||
sū.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi
raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca ||
sū.45.106 sarpirmaṇḍastu madhuraḥ saro
yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate ||
sū.45.107 sarpiḥ purāṇaṃ saraṃ
kaṭuvipākaṃ tridoṣāpahaṃ
mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ
bastinasyākṣipūraṇeṣūpadiśyate ||
sū.45.108 bhavati cātra |
sū.45.108ab purāṇaṃ
timiraśvāsapīnasajvarakāsanut |
sū.45.108cd
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam ||
sū.45.109ab ekādaśaśataṃ caiva
vatsarānuṣitaṃ ghṛtam |
sū.45.109cd rakṣoghnaṃ kumbhasarpiḥ
syāt paratastu mahāghṛtam ||
sū.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ
kaphaghnaṃ pavanādhikaiḥ |
sū.45.110cd balyaṃ pavitraṃ medhyaṃ ca
viśeṣāttimirāpaham ||
sū.45.111 sarvabhūtaharaṃ caiva
ghṛtametat praśasyate ||
sū.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ
madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ
vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ
medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ
tiktakaṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighnamaśitapittajananaṃ
yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā
chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu
ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate ||
sū.45.113ab tadbastiṣu ca pāneṣu nasye
karṇākṣipūraṇe |
sū.45.113cd annapānavidhau cāpi
prayojyaṃ vātaśāntaye ||
sū.45.114 paraṇḍatailaṃ madhuramuṣṇaṃ
tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ
madhuravipākaṃ vayaḥsthāpanaṃ
yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ
vātakaphaharamadhobhāgadoṣaharaṃ ca ||
sū.45.115
nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni
tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni
sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||
sū.45.116ab vātaghnaṃ madhuraṃ teṣu
kṣaumaṃ tailaṃ balāpaham |
sū.45.116cd kaṭupākamacakṣuṣyaṃ
snigdhoṣṇaṃ guru pittalam ||
sū.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ
kaṇḍūkuṣṭhāpahaṃ laghu |
sū.45.117cd kaphamedonilaharaṃ lekhanaṃ
kaṭu dīpanam ||
sū.45.118ab
kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu |
sū.45.118cd kūṣṭhāmayakṛmiharaṃ
dṛṣṭiśukrabalāpaham ||
sū.45.119ab vipāke kaṭukaṃ tailaṃ
kausumbhaṃ sarvadoṣakṛt |
sū.45.119cd raktapittakaraṃ
tīkṣṇamacakṣuṣyaṃ vidāhi ca ||
sū.45.120
kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ
tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni
śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti ||
sū.45.121 madhukakāśmaryapalāśatailāni
madhurakaṣāyāṇi kaphapittapraśamanāni ||
sū.45.122 tvarakabhallātakataile uṣṇe
madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane
ubhayatobhāgadoṣahare ca ||
sū.45.123
saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ
kṛmikaphakuṣṭhānilaharāś ca ||
sū.45.124
tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā
adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāś ca ||
sū.45.125 yavatiktātailaṃ
sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ
ca ||
sū.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ
pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca ||
sū.45.127
sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ
rasavannātipittakaraṃ ca ||
sū.45.128ab phalodbhavāni tailāni
yānyuktānīha kānicit |
sū.45.128cd guṇān karma ca vijñāya
phalānīva vinirdiśet ||
sū.45.129ab yāvantaḥ sthāvarāḥ snehāḥ
samāsātparikīrtitāḥ |
sū.45.129cd sarve tailaguṇā jñeyāḥ
sarve cānilanāśanāḥ ||
sū.45.130ab sarvebhyastviha
tailebhyastilatailaṃ viśiṣyate |
sū.45.130cd niṣpattestadguṇatvācca
tailatvamitareṣvapi ||
sū.45.131 grāmyānūpaudakānāṃ ca
vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ
laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ | tatra
ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāś ca ||
sū.45.132 atha madhuvargaḥ |
sū.45.132v madhu tu madhuraṃ
kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ
lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ
prasādanaṃ sūkṣmamārgānusāri
pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi
tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ
paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam ||
sū.45.133ab pauttikaṃ bhrāmaraṃ
kṣaudraṃ mākṣikaṃ chātrameva ca |
sū.45.133cd ārghyamauddālakaṃ
dālamityaṣṭau madhujātayaḥ ||
sū.45.134ab viśeṣātpauttikaṃ teṣu
rūkṣoṣṇaṃ saviṣānvayāt |
sū.45.134cd vātāsṛkpittakṛcchedi vidāhi
madakṛnmadhu ||
sū.45.135ab paicchilyāt
svādubhūtastvādbhrāmaraṃ gurusaṃjñitam |
sū.45.135cd kṣaudraṃ viśeṣato jñeyaṃ
śītalaṃ laghu lekhanam ||
sū.45.136ab tasmāllaghutaraṃ rūkṣaṃ
mākṣikaṃ pravaraṃ smṛtam |
sū.45.136cd śvāsādiṣu ca rogeṣu
praśastaṃ tadviśeṣataḥ ||
sū.45.137ab svādupākaṃ guru himaṃ
picchilaṃ raktapittajit |
sū.45.137cd śvitramehakṛmighnaṃ ca
vidyācchātraṃ guṇottaram ||
sū.45.138ab ārghyaṃ madhvaticakṣuṣyaṃ
kaphapittaharaṃ param |
sū.45.138cd kaṣāyaṃ kaṭu pāke ca balyaṃ
tiktamavātakṛt ||
sū.45.139ab auddālakaṃ rucikaraṃ
svaryaṃ kuṣṭhaviṣāpaham |
sū.45.139cd kaṣāyamuṣṇamamlaṃ ca
pittakṛt kaṭupāki ca ||
sū.45.140ab chardimehapraśamanaṃ madhu
rūkṣaṃ dalodbhavam |
sū.45.140cd bṛṃhaṇīyaṃ madhu navaṃ
nātiśleṣmaharaṃ saram ||
sū.45.141ab medaḥsthaulyāpahaṃ grāhi
purāṇamatilekhanam |
sū.45.141cd doṣatrayaharaṃ
pakvamāmamamlaṃ tridoṣakṛt ||
sū.45.142ab tadyuktaṃ
vividhairyogairnihanyādāmayān bahūn |
sū.45.142cd nānādravyātmakatvācca
yogavāhi paraṃ madhu ||
sū.45.143 tattu
nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ
saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram ||
sū.45.144ab uṣṇairvirudhyate sarvaṃ
viṣānvayatayā madhu |
sū.45.144cd uṣṇārtamuṣṇairuṣṇe vā
tannihanti yathā viṣam ||
sū.45.145ab tatsaukumāryācca tathaiva
śaityānnānauṣadhīnāṃ rasasaṃbhavācca |
sū.45.145cd uṣṇairvirudhyeta
viśeṣataś ca tathā'ntarīkṣeṇa jalena cāpi ||
sū.45.146ab uṣṇena madhu saṃyuktaṃ
vamaneṣvavacāritam |
sū.45.146cd apākādanavasthānānna
virudhyeta pūrvavat ||
sū.45.147ab madhvāmātparatastvanyadāmaṃ
kaṣṭaṃ na vidyate |
sū.45.147cd viruddhopakramatvāttat
sarvaṃ hanti yathā viṣam ||
sū.45.148v athekṣuvargaḥ |
sū.45.148 ikṣavo madhurā madhuravipākā
guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ
kṛmikaphakarāśceti ||
sū.45.149 te cānekavidhāḥ | tadyathā
sū.45.149ab pauṇḍrako bhīrukaś caiva
vaṃśakaḥ śvetaporakaḥ |
sū.45.149cd kāntārastāpasekṣuś ca
kāṣṭhekṣuḥ sūcipatrakaḥ ||
sū.45.150ab nepālo dīrghapatraś ca
nīlaporo+ātha kośakṛt |
sū.45.150cd ityetā jātayaḥ sthaulyād
guṇān vakṣyāmyataḥ param ||
sū.45.151ab suśīto madhuraḥ snigdho
bṛṃhaṇaḥ śleṣmalaḥ saraḥ |
sū.45.151cd avidāhī gururvṛṣyaḥ
pauṇḍrako bhīrukastathā ||
sū.45.152ab ābhyāṃ tulyaguṇaḥ
kiṃcitsakṣāro vaṃśako mataḥ |
sū.45.152cd vaṃśavacchvetaporastu
kiṃciduṣṇaḥ sa vātahā ||
sū.45.153ab kāntāratāpasāvikṣū
vaṃśakānugatau matau |
sū.45.153cd evaṃguṇastu kāṣṭhekṣuḥ sa
tu vātaprakopaṇaḥ ||
sū.45.154ab sūcīpatro nīlaporau naipālo
dīrghapatrakaḥ |
sū.45.154cd vātalāḥ kaphapittaghnāḥ
sakaṣāyā vidāhinaḥ ||
sū.45.155ab kośakāro guruḥ śīto
raktapittakṣayāpahaḥ |
sū.45.155cd atīva madhuro mūle madhye
madhura eva tu ||
sū.45.156ab agreṣvakṣiṣu vijñeya
ikṣūṇāṃ lavaṇo rasaḥ ||
sū.45.157ab avidāhī kaphakaro
vātapittanivāraṇaḥ |
sū.45.157cd vaktraprahlādano vṛṣyo
dantaniṣpīḍito rasaḥ ||
sū.45.158ab gururvidāhī viṣṭambhī
yāntrikastu prakīrtitaḥ |
sū.45.158cd pakvo guruḥ saraḥ snigdhaḥ
satīkṣṇaḥ kaphavātanut ||
sū.45.159 phāṇitaṃ guru
madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca ||
sū.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ
snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo
vṛṣyaś ca ||
sū.45.161ab pittaghno madhuraḥ śuddho
vātaghno'sṛkprasādanaḥ |
sū.45.161cd sa purāṇo'dhikaguṇo guḍaḥ
pathyatamaḥ smṛtaḥ ||
sū.45.162 matsyaṇḍikākhaṇḍaśarkarā
vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā
raktapittapraśamanāstṛṣṇāpraśamanāś ca ||
sū.45.163ab yathā yathaiṣāṃ vaimalyaṃ
madhuratvaṃ tathā tathā |
sū.45.163cd snehagauravaśaityāni
saratvaṃ ca tathā tathā ||
sū.45.164ab yo yo
matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ |
sū.45.164cd tena tenaiva nirdeśyasteṣāṃ
visrāvaṇo guṇaḥ ||
sū.45.165ab sārasthitā suvimalā
niḥkṣārā ca yathā yathā |
sū.45.165cd tathā tathā guṇavatī
vijñeyā śarkarā budhaiḥ ||
sū.45.166 madhuśarkarā
punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā
ca ||
sū.45.167 yavāsaśarkarā madhurakaṣāyā
tiktānurasā śleṣmaharī sarā ceti ||
sū.45.168ab yāvatyaḥ śarkarāḥ proktāḥ
sarvā dahapraṇāśanāḥ |
sū.45.168cd
raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ ||
sū.45.169ab rūkṣaṃ madhūkapuṣpotthaṃ
phāṇitaṃ vātapittakṛt |
sū.45.169cd kaphaghnaṃ madhuraṃ pāke
kaṣāyaṃ bastidūṣaṇam ||
sū.45.170 atha madyavargaḥ |
sū.45.170ab sarvaṃ pittakaraṃ
madyamamlaṃ rocanadīpanam |
sū.45.170cd bhedanaṃ kaphavātaghnaṃ
hṛdyaṃ bastiviśodhanam ||
sū.45.171ab pāke laghu vidāhyuṣṇaṃ
tīkṣṇamindriyabodhanam |
sū.45.171cd vikāsi sṛṣṭaviṇmūtraṃ śrṇu
tasya viśeṣaṇam ||
sū.45.172ab
mārdvīkamavidāhitvānmadhurānvayatastathā |
sū.45.172cd raktapitte'pi satataṃ
budhairna pratiṣidhyate ||
sū.45.173ab madhuraṃ taddhi rūkṣaṃ ca
kaṣāyānurasaṃ laghu |
sū.45.173cd laghupāki saraṃ
śoṣaviṣamajvaranāśanam ||
sū.45.174ab mārdvīkālpāntaraṃ kiṃcit
khārjūraṃ vātakopanam |
sū.45.174cd tadeva viśadaṃ rucyaṃ
kaphaghnaṃ karśanaṃ laghu ||
sū.45.175ab kaṣāyamadhuraṃ hṛdyaṃ
sugandhīndriyabodhanam |
sū.45.175cd
kāsārśograhaṇīdoṣamūtraghātānilāpahā ||
sū.45.176ab stanyaraktakṣayahitā surā
bṛṃhaṇadīpanī |
sū.45.176cd
kāsārśograhaṇīśvāsapratiśyāyavināśanī ||
sū.45.176ef śvetā
mūtrakaphastanyaraktamāṃsakarī surā |
sū.45.177cd
chardyarocakahṛtkukṣitodaśūlapramardanī ||
sū.45.178ab prasannā
kaphavātārśovibandhānāhanāśanī |
sū.45.178cd pittalā'lpakaphā rūkṣā
yavairvātaprakopaṇī ||
sū.45.179ab viṣṭambhinī surā gurvī
śleṣmalā tu madhūlikā |
sū.45.179cd rūkṣā nātikaphā vṛṣyā
pācanī cākṣikī smṛtā ||
sū.45.180ab tridoṣo bhedyavṛṣyaś ca
kohalo vadanapriyaḥ |
sū.45.180cd grāhyuṣṇo jagalaḥ paktā
rūkṣastṛṭkaphaśophakṛt ||
sū.45.181ab hṛdyaḥ
pravāhikāṭopadurnāmānilaśoṣahṛt |
sū.45.181cd bakva(ā.kka)so
hṛtasāratvādviṣṭambhī vātakopanaḥ ||
sū.45.182ab dīpanaḥ sṛṣṭaviṇmūtro
viśado'lpamado guruḥ |
sū.45.182cd kaṣāyo madhuraḥ
sīdhurgauḍaḥ pācanadīpanaḥ ||
sū.45.183ab śārkaro madhuro rucyo
dīpano bastiśodhanaḥ |
sū.45.183cd vātaghno madhuraḥ pāke
hṛdya indriyabodhanaḥ ||
sū.45.184ab tadvat pakvarasaḥ
sīdhurbalavarṇakaraḥ saraḥ |
sū.45.184cd śophaghno dīpano hṛdyo
rucyaḥ śleṣmārśasāṃ hitaḥ ||
sū.45.185ab karśanaḥ śītarasikaḥ
śvayathūdaranāśanaḥ |
sū.45.185cd varṇakṛjjaraṇaḥ svaryo
vibandhaghno'rśasāṃ hitaḥ ||
sū.45.186ab ākṣikaḥ pāṇḍurogaghno
vraṇyaḥ saṃgrāhako laghuḥ |
sū.45.186cd kaṣāyamadhuraḥ sīdhuḥ
pittaghno'sṛkprasādanaḥ ||
sū.45.187ab jāmbavo
baddhanisyandastuvaro vātakopanaḥ |
sū.45.187cd tīkṣṇaḥ surāsavo hṛdyo
mūtralaḥ kaphavātanut ||
sū.45.188ab mukhapriyaḥ sthiramado
vijñeyo'nilanāśanaḥ |
sū.45.188cd laghurmadhvāsavaśchedī
mehakuṣṭhaviṣāpahaḥ ||
sū.45.189ab tiktaḥ kaṣāyaḥ
śophaghnastīkṣṇaḥ svāduravātakṛt |
sū.45.189cd tīkṣṇaḥ kaṣāyo
madakṛddurnāmakaphagulmahṛt ||
sū.45.190ab kṛmimedonilaharo maireyo
madhuro guruḥ |
sū.45.190cd balyaḥ pittaharo varṇyo
hṛdyaścekṣurasāsavaḥ ||
sū.45.191ab śīghurmadhūkapuṣpottho
vihāhyagnibalapradaḥ |
sū.45.191cd rūkṣaḥ
kaṣāyakaphahṛdvātapittaprakopaṇaḥ ||
sū.45.192ab
nirdiśedrasataścānyānkandamūlaphalāsavān |
sū.45.192cd navaṃ madyamabhiṣyandi guru
vātādikopanam ||
sū.45.193ab aniṣṭagandhi virasamahṛdyaṃ
ca vidāhi ca |
sū.45.193cd sugandhi dīpanaṃ hṛdyaṃ
rociṣṇu kṛmināśanam ||
sū.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ
laghu vātakaphāpaham |
sū.45.194cd ariṣṭo
dravyasaṃyogasaṃskārādadhiko guṇaiḥ ||
sū.45.195ab bahudoṣaharaś caiva doṣāṇāṃ
śamanaś ca saḥ |
sū.45.195cd dīpanaḥ kaphavātaghnaḥ
saraḥ pittāvirodhanaḥ ||
sū.45.196ab
śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ |
sū.45.196cd pippalyādikṛto
gulmakapharogaharaḥ smṛtaḥ ||
sū.45.197ab cikitsiteṣu
vakṣyante'riṣṭā rogaharāḥ pṛthak |
sū.45.197cd ariṣṭāsavasīdhūnāṃ guṇān
karmāṇi cādiśet ||
sū.45.198ab buddhyā yathāsvaṃ
saṃskāramavekṣya kuśalo bhiṣak |
sū.45.198cd sāndraṃ vidāhi durgandhaṃ
virasaṃ kṛmilaṃ guru ||
sū.45.199ab ahṛdyaṃ taruṇaṃ
tīkṣṇamuṣṇaṃ durbhājanasthitam |
sū.45.199cd alpauṣadhaṃ
paryuṣitamatyacchaṃ picchilaṃ ca yat ||
sū.45.200ab tadvarjyaṃ sarvadā madyaṃ
kiṃciccheṣaṃ ca yadbhavet |
sū.45.200cd tatra yat stokasambhāraṃ
taruṇaṃ picchilaṃ guru ||
sū.45.201ab kaphaprakopi tanmadyaṃ
durjaraṃ ca viśeṣataḥ |
sū.45.201cd pittaprakopi bahalaṃ
tīkṣṇamuṣṇaṃ vidāhi ca ||
sū.45.202ab ahṛdyaṃ pelavaṃ pūti
kṛmilaṃ virasaṃ ca yat |
sū.45.202cd tathā paryuṣitaṃ cāpi
vidyādanilakopanam ||
sū.45.203ab sarvadoṣairupetaṃ tu
sarvadoṣaprakopaṇam |
sū.45.203cd cirasthitaṃ jātarasaṃ
dīpanaṃ kaphavātajit ||
sū.45.204ab rucyaṃ prasannaṃ surabhi
madyaṃ sevyaṃ madāvaham |
sū.45.204cd tasyānekaprakārasya
madyasya rasavīryataḥ ||
sū.45.205ab saukṣmayādauṣṇyācca
taikṣṇyācca vikāsitvācca vahninā |
sū.45.205cd sametya hṛdayaṃ prāpya
dhamanīrūrdhvamāgatam ||
sū.45.206ab vikṣobhyendriyacetāṃsi
vīryaṃ madayate'cirāt |
sū.45.206cd cireṇa ślaiṣmike puṃsi
pānato jāyate madaḥ |
sū.45.206ef acirādvātike dṛṣṭaḥ
paittike śīghrameva tu ||
sū.45.207ab sāttvike
śaucadākṣiṇyaharṣamaṇḍanalālasaḥ |
sū.45.207cd
gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ ||
sū.45.208ab rājase
duḥkhaśīlatvamātmatyāgaṃ sasāhasam |
sū.45.208cd kalahaṃ sānubandhaṃ tu
karoti puruṣe madaḥ ||
sū.45.209ab
aśaucanidrāmātsaryāgamyāgamanalolatāḥ |
sū.45.209cd asatyabhāṣaṇaṃ cāpi
kuryāddhi tāmase madaḥ ||
sū.45.210ab raktapittakaraṃ śuktaṃ
chedi bhuktavipācanam |
sū.45.210cd vaisvaryaṃ jaraṇaṃ
śleṣmapāṇḍukrimiharaṃ laghu ||
sū.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ
kaphaghnaṃ kaṭupāki ca |
sū.45.211cd tadvattadāsutaṃ sarvaṃ
rocanam ca viśeṣataḥ ||
sū.45.212ab gauḍāni rasaśuktāni
madhuśuktāni yāni ca |
sū.45.212cd yathāpūrvaṃ
gurutarāṇyabhiṣyandakarāṇi ca ||
sū.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ
hṛtpāṇḍukṛmiroganut |
sū.45.213cd grahaṇyarśovikāraghnaṃ
bhedi sauvīrakaṃ tathā ||
sū.45.214ab dhānyāmlaṃ
dhānyayonitvājjīvanaṃ dāhanāśanam |
sū.45.214cd sparśātpānāttu
pavanakaphatṛṣṇāharaṃ laghu ||
sū.45.215ab taikṣṇyācca nirharedāśu
kaphaṃ gaṇḍūṣadhāraṇāt |
sū.45.215cd
mukhavairasyadaurgandhyamalaśoṣaklamāpaham ||
sū.45.216ab dīpanaṃ jaraṇaṃ bhedi
hitamāsthāpaneṣu ca |
sū.45.216cd samudramāśritānāṃ ca
janānāṃ sātmyamucyate ||
sū.45.217v atha mūtrāṇi |
sū.45.217 atha mūtrāṇi
gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni
lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa
udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||
sū.45.218 bhavataścātra |
sū.45.218ab tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ
lavaṇānurasaṃ laghu |
sū.45.218cd śodhanaṃ kaphavātaghnaṃ
kṛmimedoviṣāpaham ||
sū.45.219ab arśojaṭharagulmaghnaṃ
śophārocakanāśanam |
sū.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ
dīpanapācanam ||
sū.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ
sakṣāratvānna vātalam |
sū.45.220cd laghvagnidīpanaṃ medhyaṃ
pittalaṃ kaphavātajit ||
sū.45.221ab
śūlagulmodarānāhavirekāsthāpanādiṣu |
sū.45.221cd mūtraprayogasādhyeṣu gavyaṃ
mūtraṃ prayojayet ||
sū.45.222ab durnāmodaraśūleṣu
kuṣṭhamehāviśuddhiṣu |
sū.45.222cd ānāhaśophagulmeṣu pāṇḍuroge
ca māhiṣam ||
sū.45.223ab kāsaśvāsāpahaṃ
śophakāmalāpāṇḍuroganut |
sū.45.223cd kaṭutiktānvitaṃ
chāgamīṣanmārutakopanam ||
sū.45.224ab
kāsaplīhodaraśvāsaśoṣavarcograhe hitam |
sū.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ
vātaghnamāvikam ||
sū.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ
vātacetovikāranut |
sū.45.225cd āśvaṃ kaphaharaṃ mūtraṃ
kṛmidadruṣu śasyate ||
sū.45.226ab satiktaṃ lavaṇaṃ bhedi
vātaghnaṃ pittakopanam |
sū.45.226cd tīkṣṇaṃ kṣāre kilāse ca
nāgaṃ mūtraṃ prayojayet ||
sū.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ
grahaṇiroganut |
sū.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ
kṛmivātakaphāpaham ||
sū.45.228ab
śophakuṣṭhodaronmādamārutakrimināśanam |
sū.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ
mānuṣaṃ ca viṣāpaham ||
sū.45.229ab dravadravyāṇi sarvāṇi
samāsāt kīrtitāni tu |
sū.45.229cd kāladeśavibhāgajño
nṛpaterdātumarhati ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma
pañcatvāriṃśo'dhyāyaḥ ||
ṣaṭcatvāriṃśattamo'dhyāyaḥ |
sū.46.1 athāto'nnapānavidhimadhyāyaṃ
vyākhyāsyāmaḥ ||
sū.46.2 yathovāca bhagavān dhanvantariḥ ||
sū.46.3 dhanvantarimabhivādya suśruta uvāca
prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu
raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca
kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ
sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ
varṇendriyaprasādaś ca tathā hyāhāravaiṣamyādasvāsthyaṃ
tasyāśitapītalīḍhakhāditasya
nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak
pṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na
hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ
samarthāḥ āhārāyattāś ca sarvaprāṇino yasmāttasmādannapānavidhimupadiśatu me
bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta
yathāpraśnamucyamānamupadhārayasva ||
sū.46.4 tatra
lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ
śālayaḥ ||
sū.46.5ab madhurā vīryataḥ śītā laghupākā
balāvahāḥ |
sū.46.5cd pittaghnālpānilakaphāḥ snigdhā
baddhālpavarcasaḥ ||
sū.46.6ab teṣāṃ lohitakaḥ śreṣṭho
doṣaghnaḥ śukramūtralaḥ |
sū.46.6cd cakṣuṣyo varṇabalakṛt svaryo
hṛdyastṛṣāpahaḥ ||
sū.46.7ab vraṇyo jvaraharaś caiva
sarvadoṣaviṣāpahaḥ |
sū.46.7cd tasmādalpāntaraguṇāḥ kramaśaḥ
śālayo'varāḥ ||
sū.46.8
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ
ṣaṣṭikāḥ ||
sū.46.9ab rase pāke ca madhurāḥ śamanā
vātapittayoḥ |
sū.46.9cd śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ
kaphaśukralāḥ ||
sū.46.10ab ṣadṣtikaḥ pravarsteṣāṃ
kaṣāyānuraso laghuḥ |
sū.46.10cd mṛduḥ snigdhastridoṣaghnaḥ
sthairyakṛdvalavardhanaḥ ||
sū.46.11ab vipāke madhuro grāhī tulyo
lohitaśālibhiḥ |
sū.46.11cd śeṣāstvalpāntaraguṇāḥ
ṣaṣṭikāḥ kramaśo guṇaiḥ ||
sū.46.12
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo
vrīhayaḥ ||
sū.46.13ab kaṣāyamadhurāḥ pāke'madhurā
vīryato'himāḥ |
sū.46.13cd alpābhiṣyandinastulyāḥ
ṣaṣṭikaribaddhavarcasaḥ ||
sū.46.14ab kṛṣṇavrīhirvarasteṣāṃ
kaṣāyānuraso laghuḥ |
sū.46.14cd tasmādalpāntaraguṇāḥ kramaśo
vrīhayo'pare ||
sū.46.15ab dagdhāyāmavanau jātāḥ śālayo
laghupākinaḥ |
sū.46.15cd kaṣāyā baddhaviṇmūtrā rūkṣāḥ
śleṣmāpakarṣaṇāḥ ||
sū.46.16ab sthalajāḥ kaphapittaghnāḥ
kaṣāyāḥ kaṭukānvayāḥ |
sū.46.16cd kiṃcitsatiktamadhurāḥ
pavanānalavardhanāḥ ||
sū.46.17ab kaidārā madhurā vṛṣyā balyāḥ
pittanibarhaṇāḥ |
sū.46.17cd īṣatkaṣāyālpamalā guravaḥ
kaphaśukralāḥ ||
sū.46.18ab ropyātiropyā laghavaḥ
śīghrapākā guṇottarāḥ |
sū.46.18cd adāhino doṣaharā balyā
mūtravivardhanāḥ ||
sū.46.19ab śālayaśchinnarūḍhā ye
rūkṣāste baddhavarcasaḥ |
sū.46.19cd tiktāḥ kaṣāyāḥ pittaghnā
laghupākāḥ kaphāpahāḥ ||
sū.46.20ab vistareṇāyamuddiṣṭaḥ
śālivargo hitāhitaḥ |
sū.46.20cd tadvat
kudhānyamudgādimāṣādīnāṃ ca vakṣyate ||
sū.46.21 atha kudhānyavargaḥ |
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ
kudhānyaviśeṣāḥ ||
sū.46.22ab uṣṇāḥ kaṣāyamadhurā rūkṣāḥ
kaṭuvipākinaḥ |
sū.46.22cd śleṣamaghnā baddhanisyandā
vātapittaprakopaṇāḥ ||
sū.46.23ab kāṣayamadhurasteṣāṃ śītaḥ
pittāpahaḥ smṛtaḥ |
sū.46.23cd kodravaś ca sanīvāraḥ
śyāmākaś ca saśāntanuḥ ||
sū.46.24ab kṛṣṇā raktāś ca pītāś ca
śvetāś caiva priyaṅgavaḥ |
sū.46.24cd yathottaram pradhānāḥ syū
rūkṣāḥ kaphaharāḥ smṛtāḥ ||
sū.46.25ab madhūlī madhurā śītā snigdhā
nandīmukhī tathā |
sū.46.25cd viśoṣī tatra bhūyiṣṭhaṃ
varukaḥ samukundakaḥ ||
sū.46.26ab rūkṣā veṇuyavā jñeyā
vīryoṣṇāḥ kaṭupākinaḥ |
sū.46.26cd baddhamūtrāḥ kaphaharāḥ
kaṣāyā vātakopanāḥ ||
sū.46.27
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo
vaidalāḥ ||
sū.46.28ab kaṣāyamadhurāḥ śītāḥ kaṭupākā
marutkarāḥ |
sū.46.28cd baddhamūtrapurīṣāś ca
pittaśleṣmaharāstathā ||
sū.46.29ab nātyarthaṃ vātalāsteṣu mudgā
dṛṣṭiprasādanaḥ |
sū.46.29cd pradhānā haritāstatra vanyā
mudgasamāḥ smṛtāḥ ||
sū.46.30ab vipāke madhurāḥ proktā masūrā
baddhavarcasaḥ |
sū.46.30cd makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ
pracurānilāḥ ||
sū.46.31ab āḍhakī kaphapittaghnī
nātivātaprakopaṇī |
sū.46.31cd vātalāḥ śītamadhurāḥ sakaṣāyā
virūkṣaṇāḥ ||
sū.46.32ab kaphaśoṇitapittaghnāścaṇakāḥ
puṃstvanāśanāḥ |
sū.46.32cd ta eva
ghṛtasaṃyuktāstridoṣaśamanāḥ param ||
sū.46.33ab hareṇavaḥ satīnāś ca vijñeyā
baddhavarcasaḥ |
sū.46.33cd ṛte mudgamasūrābhyāmanye
tvādhmānakārakāḥ ||
sū.46.34ab māṣo gururbhinnapurīṣamūtraḥ
snigdhoṣṇavṛṣyo madhuro'nilaghnaḥ |
sū.46.34cd santarpaṇaḥ stnayakaro
viśeṣādbalapradaḥ śukrakaphāvahaś ca ||
sū.46.35ab kaṣāyabhāvānna purīṣabhedī na
mūtralo naiva kaphasya kartā |
sū.46.35cd svādurvipāke
madhuro'lasāndraḥ santarpaṇaḥ stanyarucipradaś ca ||
sū.46.36ab māṣaiḥ samānaṃ
phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva |
sū.46.36cd āraṇyamāṣā guṇataḥ pradiṣṭā
rūkṣāḥ kaṣāyā avidāhinaś ca ||
sū.46.37ab uṣṇaḥ kulattho rasataḥ
kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ |
sū.46.37cd śukrāśmarīgulmaniṣūdanaś ca
sāṃgrāhikaḥ pīnasakāsahārī ||
sū.46.38ab
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca |
sū.46.38cd kaphasya hantā nayanāmayaghno
viśeṣato vanyakulattha uktaḥ ||
sū.46.39ab īṣatkaṣāyo madhuraḥ satiktaḥ
sāṃgrāhikaḥ pittarakarastathoṣṇaḥ |
sū.46.39cd tilo vipāke madhuro baliṣṭhaḥ
snigdho vraṇālepana eva pathyaḥ ||
sū.46.40ab
dantyo'gnimedhājanano'lpamūtrastvacyo'tha keśyo'nilahā guruś ca |
sū.46.40cd tileṣu sarveṣvasitaḥ pradhāno
madhyaḥ sito hīnatarāstathā'nye ||
sū.46.41ab yavaḥ kaṣāyo madhuro himaś ca
kaṭurvipāke kaphapittahārī |
sū.46.41cd vraṇeṣu pathyastilavacca
nityaṃ prabaddhamūtro bahuvātavarcāḥ ||
sū.46.42ab
sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaś ca |
sū.46.42cd
medomaruttṛḍ{ṃ.-}haraṇo'tirūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
sū.46.43ab ebhirguṇairhīnataraistu
kiṃcidvidyādyavebhyo'tiyavānaśeṣaiḥ |
sū.46.43cd godhūma ukto madhuro guruś ca
balyaḥ sthiraḥ śukrarucipradaś ca ||
sū.46.44ab
snigdho'tiśīto'nilapittahantā sandhānakṛt śleṣmakaraḥ saraś ca |
sū.46.44cd rūkṣaḥ kaṣāyo
viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī ||
sū.46.45ab kaṭurvipāke madhurastu śimbaḥ
prabandhaviṇmārutapittalaś ca |
sū.46.45cd sitāsitāḥ pītakaraktavarṇā
bhavanti ye'nekavidhāstu śimbāḥ ||
sū.46.46ab yathoditāste guṇataḥ pradhānā
jñeyāḥ kaṭūṣṇā rasapākayoś ca |
sū.46.46cd sahādvayaṃ mūlakajāś ca śimbāḥ
kuśimbivallīprabhavāstu śimbāḥ ||
sū.46.47ab jñeyā vipāke madhurā rase ca
balapradāḥ pittanibarhaṇāś ca |
sū.46.47cd vidāhavantaś ca bhṛśaṃ virūkṣā
viṣṭabhya jīryantyanilapradāś ca ||
sū.46.48ab rucipradāś caiva sudurjarāś ca
sarve smṛtā vaidalikāstu śimbāḥ |
sū.46.48cd kaṭurvipāke kaṭukaḥ kaphaghno
vidāhibhāvādahitaḥ kusumbaḥ ||
sū.46.49ab uṣṇā'tasī
svādurasā'nilaghnī pittolbaṇā syāt kaṭukā vipāke |
sū.46.49cd pāke rase cāpi kaṭuḥ
pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī |
sū.46.49ef tīkṣṇoṣṇarūkṣaḥ
kaphamārutaghnastathāguṇaścāsitasarṣapo'pi ||
sū.46.50ab anārtavaṃ
vyādhihatamaparyāgatameva ca |
sū.46.50cd abhūmijaṃ navaṃ cāpi na
dhānyaṃ guṇavat smṛtam ||
sū.46.51ab navaṃ dhānyamabhiṣyandi laghu
saṃvatsaroṣitam |
sū.46.51cd vidāhi guru viṣṭambhi
virūḍhaṃ dṛṣṭidūṣaṇam ||
sū.46.52ab śālyādeḥ sarṣapāntasya
vividhasyāsya bhāgaśaḥ |
sū.46.52cd kālapramāṇasaṃskāramātrāḥ
saṃparikīrtitāḥ ||
sū.46.53 athordhvaṃ
māṃsavargānupadekṣyāmaḥ ||
sū.46.53cd tadyathā jaleśayā ānūpā
grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ | eteṣāṃ
vargāṇāmuttarottaraṃ pradhānatamāḥ | te punardvividhājāṅgalā ānūpāśceti |
tatra jāṅgalavargo'ṣṭavidhaḥ | tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ
prasahāḥ parṇamṛgā bileśayā grāmyāśceti | teṣaṃ jaṅghālaviṣkirau
pradhānatamau ||
sū.46.54
tāveṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo
jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā
bastiśodhanāś ca ||
sū.46.55ab kaṣāyo madhuro hṛdyaḥ
pittāsṛkkapharogahā |
sū.46.55cd saṃgrāhī rocano
balyasteṣāmeṇo jvarāpahaḥ ||
sū.46.56ab madhuro madhuraḥ pāke
doṣaghno'naladīpanaḥ |
sū.46.56cd śītalo baddhaviṇmūtraḥ
sugandhirhariṇo laghuḥ ||
sū.46.57ab eṇaḥ kṛṣṇastayorjñeyo
hariṇastāmra ucyate |
sū.46.57cd yo na kṛṣṇo na tāmraś ca
kuraṅgaḥ so'bhidhīyate ||
sū.46.58ab śītā'sṛkpittaśamanī vijñeyā
mṛgamātṛkā |
sū.46.58cd
sannipātakṣayaśvāsakāsahikkārucipraṇut ||
sū.46.59
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā
viṣkirāḥ ||
sū.46.60ab laghavaḥ śītamadhurāḥ kaṣāyā
doṣanāśanāḥ |
sū.46.60cd saṃgrāhī dīpanaś caiva
kaṣāyamadhuro laghuḥ |
sū.46.60ef lāvaḥ kaṭuvipākaś ca sannipāte
ca pūjitaḥ ||
sū.46.61ab īṣadgurūṣṇamadhuro vṛṣyo
medhāgnivardhanaḥ |
sū.46.61cd tittiriḥ sarvadoṣaghno grāhī
varṇaprasādanaḥ ||
sū.46.62ab raktapittaharaḥ śīto
laghuścāpi kapiñjalaḥ |
sū.46.62cd kaphottheṣu ca rogeṣu
mandavāte ca śasyate ||
sū.46.63ab hikkāśvāsānilaharo
viśeṣādgauratittiriḥ |
sū.46.63cd vātapittaharā vṛṣyā
medhāgnibalavardhanāḥ ||
sū.46.64ab laghavaḥ krakarā hṛdyāstathā
caivopacakrakāḥ |
sū.46.64cd kaṣāyaḥ svādulavaṇastvacyaḥ
keśyo'rucau hitaḥ ||
sū.46.65ab mayūraḥ
svaramedhāgnidṛkśrotrendiryadārḍhyakṛt |
sū.46.65cd snigdhoṣṇo'nilahā vṛṣyaḥ
svedasvarabalāvahaḥ ||
sū.46.66ab bṛṃhaṇaḥ kukkuṭo
vanyastadvadgrāmyo gurustu saḥ |
sū.46.66cd
vātarogakṣayavamīviṣamajvaranāśanaḥ ||
sū.46.67
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ
pratudāḥ ||
sū.46.68ab kaṣāyamadhurā rūkṣāḥ
phalāhārā marutkarāḥ |
sū.46.68cd pittaśleṣmaharāḥ śītā
baddhamūtrālpavarcasaḥ ||
sū.46.69ab sarvadoṣakarasteṣāṃ bhedāśī
maladūṣakaḥ |
sū.46.69cd kaṣāyasvādulavaṇo guruḥ
kāṇakapotakaḥ ||
sū.46.70ab raktapittapraśamanaḥ
kaṣāyaviśado'pi ca |
sū.46.70cd vipāke madhuraścāpi guruḥ
pārāvataḥ smṛtaḥ ||
sū.46.71ab kuliṅgo madhuraḥ snigdhaḥ
kaphaśukravivardhanaḥ |
sū.46.71cd raktapittaharo
veśmakuliṅgastvatiśukralaḥ ||
sū.46.72
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ
||
sū.46.73ab madhurā guravaḥ snigdhā balyā
mārutanāśanāḥ |
sū.46.73cd uṣṇavīryā hitā nityaṃ
netraguhyavikāriṇām ||
sū.46.74
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ
||
sū.46.75ab ete siṃhādibhiḥ sarve samānā
vāyasādayaḥ |
sū.46.75cd rasavīryavipākeṣu
viśeṣācchoṣiṇe hitāḥ ||
sū.46.76
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ||
sū.46.77ab madhurā guravo
vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ |
sū.46.77cd sṛṣṭamūtrapurīṣāś ca
kāsārśaḥśvāsanāśanāḥ ||
sū.46.78
śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo
vileśayāḥ ||
sū.46.79ab varcomūtraṃ saṃhataṃ
kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ |
sū.46.79cd vātaṃ hanyuḥ śleṣmapitte ca
kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
sū.46.80ab kaṣāyamadhurasteṣāṃ śaśaḥ
pittakaphāpahaḥ |
sū.46.80cd
nātiśītalavīryatvādvātasādhāraṇo mataḥ ||
sū.46.81ab godhā vipāke madhurā
kaṣāyakaṭukā smṛtā |
sū.46.81cd vātapittapraśamanī bṛṃhaṇī
balavardhanī ||
sū.46.82ab śalyakaḥ svādupittaghno
laghuḥ śīto viṣāpahaḥ |
sū.46.82cd priyako mārute
pathyo'jagarastvarśasāṃ hitaḥ ||
sū.46.83ab durnāmāniladoṣaghnāḥ
kṛmidūṣīviṣāpahāḥ |
sū.46.83cd cakṣuṣyā madhurāḥ pāke sarpā
medhāgnivardhanāḥ ||
sū.46.84ab darvīkarā dīpakāś ca teṣūktāḥ
kaṭupākinaḥ |
sū.46.84cd madhurāścāticakṣuṣyāḥ
sṛṣṭaviṇmūtramārutāḥ ||
sū.46.85
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
sū.46.86ab grāmyā vātaharāḥ sarve
bṛṃhaṇāḥ kaphapittalāḥ |
sū.46.86cd madhurā rasapākābhyāṃ dīpanā
balavardhanāḥ ||
sū.46.87ab nātiśīto guruḥ snigdho
mandapittakaphaḥ smṛtaḥ |
sū.46.87cd chagalastvanabhiṣyandī teṣāṃ
pīnasanāśanaḥ ||
sū.46.88ab bṛṃhaṇaṃ māṃsamaurabhraṃ
pittaśleṣmāvahaṃ guru |
sū.46.88cd medaḥpucchodbhavaṃ
vṛṣyamaurabhrasadṛśaṃ guṇaiḥ ||
sū.46.89ab
śvāsakāsapratiśyāyaviṣamajvaranāśanam |
sū.46.89cd śramātyagnihitaṃ gavyaṃ
pavitramanilāpaham ||
sū.46.90ab aurabhravatsalavaṇaṃ
māṃsamekaśaphodbhavam |
sū.46.90cd alpābhiṣyandyayaṃ vargo
jāṅgalaḥ samudāhṛtaḥ ||
sū.46.91ab dūre janāntanilayā dūre
pānīyagocarāḥ |
sū.46.91cd ye mṛgāś ca vihaṅgāś ca
te'lpābhiṣyandino matāḥ ||
sū.46.92ab atīvāsannanilayāḥ
samīpodakagocarāḥ |
sū.46.92cd ye mṛgāś ca vihaṅgāś ca
mahābhiṣyandinastu te ||
sū.46.93 ānūpavargastu pañcavidhaḥ |
tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāśceti ||
sū.46.94 tatra
gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ
kūlacarāḥ paśavaḥ ||
sū.46.95ab vātapittaharā vṛṣyā madhurā
rasapākayoḥ |
sū.46.95cd śītalā balinaḥ snigdhā
mūtralāḥ kaphavardhanāḥ ||
sū.46.96ab virūkṣaṇo lekhanaś ca
vīryoṣṇaḥ pittadūṣaṇaḥ |
sū.46.96cd svādvamlalavaṇasteṣāṃ gajaḥ
śleṣmānilāpahaḥ ||
sū.46.97ab gavayasya tu māṃsaṃ hi
snigdhaṃ madhurakāsajit |
sū.46.97cd vipāke madhuraṃ cāpi
vayavāyasya tu vardhanam ||
sū.46.98ab snigdhoṣṇamadhuro vṛṣyo
mahiṣastarpaṇo guruḥ |
sū.46.98cd
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt ||
sū.46.99ab rurormāṃsaṃ samadhuraṃ
kaṣāyānurasaṃ smṛtam |
sū.46.99cd vātapittopaśamanaṃ guru
śukravivardhanam ||
sū.46.100ab tathā camaramāṃsaṃ tu
snigdhaṃ madhurakāsajit |
sū.46.100cd vipāke madhuraṃ cāpi
vātapittapraṇāśanam ||
sū.46.101ab sṛmarasya tu māṃsaṃ ca
kaṣāyānurasaṃ smṛtam |
sū.46.101cd vātapittopaśamanaṃ guru
śukravivardhanam ||
sū.46.102ab svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ
śītalaṃ tarpaṇaṃ guru |
sū.46.102cd śramānilaharaṃ snigdhaṃ
vārāhaṃ balavardhanam ||
sū.46.103ab kaphaghnam khaṅgipiśitaṃ
kaṣāyamanilāpaham |
sū.46.103cd pitryaṃ pavitramāyuṣyaṃ
baddhamūtraṃ virūkṣaṇam ||
sū.46.104ab gokarṇamāṃsaṃ madhuraṃ
snigdhaṃ mṛdu kaphāvaham |
sū.46.104cd vipāke madhuraṃ cāpi
raktapittavināśanam ||
sū.46.105
haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ
plavāḥ saṃghātacāriṇaḥ ||
sū.46.106ab raktapittaharāḥ śītāḥ
snigdhā vṛṣyā marujjitaḥ |
sū.46.106cd sṛṣṭamūtrapurīṣāś ca madhurā
rasapākayoḥ ||
sū.46.107ab gurūṣṇamadhuraḥ snigdhaḥ
svaravarṇabalapradaḥ |
sū.46.107cd bṛṃhaṇaḥ śukralasteṣāṃ
haṃso vātavikāranut ||
sū.46.108
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ ||
sū.46.109
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ ||
sū.46.110ab śaṅkakūrmādayaḥ
svādurasapākā marunnudaḥ |
sū.46.110cd śītāḥ snigdhā hitāḥ pitte
varcasyāḥ śleṣmavardhanāḥ ||
sū.46.111ab kṛṣṇakarkaṭakasteṣāṃ balyaḥ
koṣṇo'nilāpahaḥ |
sū.46.111cd śuklaḥ sandhānakṛt
sṛṣṭaviṇmūtro'nilapittahā ||
sū.46.112 matsyāstu dvividhā nādeyāḥ
sāmudrāś ca ||
sū.46.113 tatra nādeyāḥ
rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo
nādeyāḥ ||
sū.46.114ab nādeyā madhurā matsyā
guravo mārutāpahāḥ |
sū.46.114cd raktrapittakarāścoṣṇā
vṛṣyāḥ snigdhālpavarcasaḥ ||
sū.46.115ab kaṣāyānurasasteṣāṃ
śaṣpaśaivālabhojanaḥ |
sū.46.115cd rohito mārutaharo
nātyarthaṃ pittakopanaḥ ||
sū.46.116ab pāṭhīnaḥ śleṣmalo vṛṣyo
nidrāluḥ piśitāśanaḥ |
sū.46.116cd dūṣayedraktapittaṃ tu
kuṣṭharogaṃ karotyasau |
sū.46.116ef muralo bṛṃhaṇo vṛṣyaḥ
stanyaśleṣmakarastathā ||
sū.46.117ab sarastaḍāgasaṃbhūtāḥ
snigdhāḥ svādurasāḥ smṛtāḥ |
sū.46.117cd mahāhradeṣu balinaḥ
svalpe'mbhasyabalāḥ smṛtāḥ ||
sū.46.118ab
timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ
sāmudrāḥ ||
sū.46.119ab sāmudrā guravaḥ snigdhā
madhurā nātipittalāḥ |
sū.46.119cd uṣṇā vātaharā vṛṣyā
varcasyāḥ śleṣmavardhanāḥ ||
sū.46.120ab balāvahā viśeṣeṇa
māṃsāśitvāt samudrajāḥ |
sū.46.120cd samudrajebhyo nādeyā
bṛṃhaṇatvādguṇottarāḥ ||
sū.46.121ab
teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ |
sū.46.121cd snigdhatvāt
svādupākatvāttayorvāpyā guṇādhikāḥ ||
sū.46.122ab nādeyā guravo madhye yasmāt
pucchāsyacāriṇaḥ |
sū.46.122cd sarastaḍāgajānāṃ tu
viśeṣeṇa śiro laghu ||
sū.46.123ab adūragocarā
yasmāttasmādutsodapānajāḥ |
sū.46.123cd kiṃcinmuktvā
śirodeśamatyarthaṃ guruvastu te ||
sū.46.124ab adhastādguravo jñeyā
matsyāḥ sarasijāḥ smṛtāḥ |
sū.46.124cd urovicaraṇātteṣāṃ
pūrvamaṅgaṃ laghu smṛtam ||
sū.46.125ab ityānūpo
mahābhiṣyandimāṃsavargo vyākhyātaḥ ||
sū.46.126 tatra
śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānāmasātmyacāriṇāṃ ca
māṃsānyabhakṣyāṇi
yasmādvigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvāddoṣakarāṇi bhavanti
ebhyo'nyeṣāmupādeyaṃ māṃsam iti ||
sū.46.127ab arocakaṃ pratiśyāyaṃ guru
śuṣkaṃ prakīrtitam |
sū.46.127cd viṣavyādhihataṃ mṛtyuṃ
bālaṃ chardiṃ ca kopayet ||
sū.46.128ab kāsaśvāsakaraṃ vṛddhaṃ
tridoṣaṃ vyādhidūṣitam |
sū.46.128cd klinnamutkleśajananaṃ kṛśaṃ
vātaprakopaṇam ||
sū.46.129 striyaścatuṣpātsu pumāṃso
vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ
evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||
sū.46.130 sthānādikṛtaṃ māṃsasya
gurulāghavamupadekṣyāmaḥ | tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā
gurutarāstathā
sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi ||
sū.46.131ab śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ
sakthinī cātmapakṣayoḥ |
sū.46.131cd gurupūrvaṃ
vijānīyāddhātavastu yathottaram ||
sū.46.132ab sarvasya prāṇino dehe
madhyo gururudāhṛtaḥ |
sū.46.132cd pūrvabhāgo guruḥ
puṃsāmadhobhāgastu yoṣitām ||
sū.46.133ab urogrīvaṃ vihaṅgānāṃ
viśeṣeṇa guru smṛtam |
sū.46.133cd pakṣotkṣepātsamo dṛṣṭo
madhyabhāgastu pakṣiṇām ||
sū.46.134ab atīva rūkṣaṃ ṃāṃsaṃ tu
vihaṅgānāṃ phalāśinām |
sū.46.134cd bṛṃhaṇaṃ māṃsamatyarthaṃ
khagānāṃ piśitāśinām ||
sū.46.135ab matsyāśināṃ pittakaraṃ
vātaghnaṃ dhānyacāriṇām |
sū.46.135cd jalajānūpajā grāmyā
kravyādaikaśaphāstathā ||
sū.46.136ab prasahā bilavāsāś ca ye ca
jaṅghālasaṃjñitāḥ |
sū.46.136cd pratudā viṣkirāś caiva
laghavaḥ syuryathottaram |
sū.46.136ef alpābhiṣyandinaś caiva
yathāpūrvamato'nyathā ||
sū.46.137 pramāṇādhikāstu svajātau
cālpasārā guravaś ca | sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti
yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ
sadyaskamakliṣṭamupādeyaṃ māṃsam iti ||
sū.46.138 bhavati cātra |
sū.46.138ab caraḥ śarīrāvayavāḥ
svabhāvo dhātavaḥ kriyāḥ |
sū.46.138cd liṅgaṃ pramāṇaṃ saṃskāro
mātrā cāsmin parīkṣyate ||
iti māṃsavargaḥ |
ata ūrdhvaṃ phalānyupadekṣyāmaḥ
|
sū.46.139 tadyathā
dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni
||
sū.46.140ab amlāni rasataḥ pāke
gurūṇyuṣṇāni vīryataḥ |
sū.46.140cd pittalānyanilaghnāni
kaphotkleśakarāṇi ca ||
sū.46.141ab kaṣāyānurasaṃ teṣāṃ dāḍimaṃ
nātipittalam |
sū.46.141cd dīpanīyaṃ rucikaraṃ hṛdyaṃ
varcovibandhanam ||
sū.46.142ab dvividhaṃ tattu vijñeyaṃ
madhuraṃ cāmlameva ca |
sū.46.142cd tridoṣaghnaṃ tu
madhuramamlaṃ vātakaphāpaham ||
sū.46.143ab amlaṃ samadhuraṃ tiktaṃ
kaṣāyaṃ kaṭukaṃ saram |
sū.46.143cd cakṣuṣyaṃ sarvadoṣaghnaṃ
vṛṣyamāmalakīphalam ||
sū.46.144ab hanti vātaṃ
tadamlatvādpittaṃ mādhuryaśaityataḥ |
sū.46.144cd kaphaṃ rūkṣakaṣāyatvāt
phalebhyo'bhyadhikaṃ ca tat ||
sū.46.145ab karkandhukolabadaramāmaṃ
pittakaphāvaham |
sū.46.145cd pakvaṃ pittānilaharaṃ
snigdhaṃ samadhuraṃ saram ||
sū.46.146ab purātanaṃ tṛṭśamanaṃ
śramaghnaṃ dīpanaṃ laghu |
sū.46.146cd sauvīraṃ badaraṃ snigdhaṃ
madhuraṃ vātapittajit ||
sū.46.147ab kaṣāyaṃ svādu saṃgrāhi
śītaṃ śiñcitikāphalam |
sū.46.147cd āmaṃ kapitthamasvaryaṃ
kaphaghnaṃ grāhi vātalam ||
sū.46.148ab kaphānilaharaṃ pakvaṃ
madhurāmlarasaṃ guru |
sū.46.148cd śvāsakāsāruciharaṃ
tṛṣṇāghnaṃ kaṇṭhaśodhanam ||
sū.46.149ab laghvamlaṃ dīpanaṃ hṛdyaṃ
mātuluṅgamudāhṛtam |
sū.46.149cd tvak tiktā durjarā tasya
vātakrimikaphāpahā ||
sū.46.150ab svādu śītaṃ guru snigdhaṃ
māṃsaṃ mārutapittajit |
sū.46.150cd medhyaṃ
śūlānilacchardikaphārocakanāśanam ||
sū.46.151ab dīpanaṃ laghu saṃgrāhi
gulmārśoghnaṃ tu kesaram |
sū.46.151cd śūlājīrṇavibandheṣu
mande'gnau kaphamārute ||
sū.46.152ab arucau ca viśeṣeṇa
rasastasyopadiśyate |
sū.46.152cd pittānilakaraṃ bālaṃ
pittalaṃ baddhakesaram ||
sū.46.153ab hṛdyaṃ varṇakaraṃ rucyaṃ
raktamāṃsabalapradam |
sū.46.153cd kaṣāyānurasaṃ svādu
vātaghnaṃ bṛṃhaṇaṃ guru ||
sū.46.154ab pittāvirodhi saṃpakvamāmraṃ
śukravivardhanam |
sū.46.154cd bṛṃhaṇaṃ madhuraṃ balyaṃ
guru viṣṭabhya jīryati ||
sū.46.155ab āmrātakaphalaṃ vṛṣyaṃ
sasnehaṃ śleṣmavardhanam |
sū.46.155cd tridoṣaviṣṭambhakaraṃ
lakucaṃ śukranāśanam ||
sū.46.156ab amlaṃ tṛṣāpahaṃ rucyaṃ
pittakṛt karamardakam |
sū.46.156cd vātapittaharaṃ vṛṣyaṃ
priyālaṃ guru śītalam ||
sū.46.157ab hṛdyaṃ svādu kaṣāyāmlaṃ
bhavyamāsyaviśodhanam |
sū.46.157cd pittaśleṣmaharaṃ grāhi guru
viṣṭambhi śītalam ||
sū.46.158ab pārāvataṃ samadhuraṃ
rucyamatyagnivātanut |
sū.46.158cd garadoṣaharaṃ nīpaṃ
prācīnāmalakaṃ tathā ||
sū.46.159ab vātāpahaṃ tintiḍīkamāmaṃ
pittabalāsakṛt |
sū.46.159cd grāhyuṣṇaṃ dīpanaṃ rucyaṃ
saṃpakvaṃ kaphavātanut ||
sū.46.160ab tasmādalpāntaraguṇaṃ
kośāmraphalamucyate |
sū.46.160cd amlīkāyāḥ phalaṃ pakvaṃ
tadvadbhedi tu kevalam ||
sū.46.161ab amlaṃ samadhuraṃ hṛdyaṃ
viśadaṃ bhaktarocanam |
sū.46.161cd vātaghnaṃ durjaraṃ proktaṃ
nāraṅgasya phalaṃ guru ||
sū.46.162ab
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam |
sū.46.162cd vātaśleṣmavibandhaghnaṃ
jambīraṃ guru pittakṛt |
sū.46.162ef airāvataṃ dantaśaṭhamamlaṃ
śoṇitapittakṛt ||
sū.46.163
kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni
||
sū.46.164ab phalānyetāni śītāni
kaphapittaharāṇi ca |
sū.46.164cd saṃgrāhakāṇi rūkṣāṇi
kaṣāyamadhurāni ca ||
sū.46.165ab kṣīravṛkṣaphalaṃ teṣāṃ guru
viṣṭambhi śītalam |
sū.46.165cd kaṣāyaṃ madhuraṃ sāmlaṃ
nātimārutakopanam ||
sū.46.166ab atyarthaṃ vātalaṃ grāhi
jāmbavaṃ kaphapittajit |
sū.46.166cd snigdhaṃ svādu kaṣāyaṃ ca
rājādanaphalaṃ guru ||
sū.46.167ab kaṣāyaṃ madhuraṃ rūkṣaṃ
todanaṃ kaphavātajit |
sū.46.167cd amloṣṇaṃ laghu saṃgrāhi
snigdhaṃ pittāgnivardhanam ||
sū.46.168ab āmaṃ kaṣāyaṃ saṃgrāhi
tindukaṃ vātakopanam |
sū.46.168cd vipāke guru saṃpakvaṃ
madhuraṃ kaphapittajit ||
sū.46.169ab madhuraṃ ca kaṣāyaṃ ca
snigdhaṃ saṃgrāhi bākulam |
sū.46.169cd sthirīkaraṃ ca dantānāṃ
viśadaṃ phalamucyate ||
sū.46.170ab sakaṣāyaṃ himaṃ svādu
dhānvanaṃ kaphavātajit |
sū.46.170cd tadvadgāṅgerukaṃ
vidyādaśmantakaphalāni ca ||
sū.46.171ab viṣṭambhi madhuraṃ snigdhaṃ
phalgujaṃ tarpaṇaṃ guru |
sū.46.171cd atyamlamīṣanmadhuraṃ
kaṣāyānurasaṃ laghu ||
sū.46.172ab vātaghnaṃ pittajananamāmaṃ
vidyāt parūṣakam |
sū.46.172cd tadeva pakvaṃ madhuraṃ
vātapittanibarhaṇam ||
sū.46.173ab vipāke madhuraṃ śītaṃ
raktapittaprasādanam |
sū.46.173cd pauṣkaraṃ svādu viṣṭambhi
balyaṃ kaphakaraṃ guru ||
sū.46.174ab kaphānilaharaṃ tīkṣṇaṃ
snigdhaṃ saṃgrāhi dīpanam |
sū.46.174cd kaṭutiktakaṣāyoṣṇaṃ bālaṃ
bilvamudāhṛtam ||
sū.46.175ab vidyāttadeva saṃpakvaṃ
madhurānurasaṃ guru |
sū.46.175cd vidāhi viṣṭambhakaraṃ
doṣakṛt pūtimārutam ||
sū.46.176ab bimbīphalaṃ sāśvakarṇaṃ
stanyakṛt kaphapittajit |
sū.46.176cd
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham ||
sū.46.177
tālanārikelapanasamaucaprabhṛtīni ||
sū.46.178ab
svādupākarasānyāhurvātapittaharāṇi ca |
sū.46.178cd balapradāni snigdhāni
bṛṃhaṇāni himāni ca ||
sū.46.179ab phalaṃ svādurasaṃ teṣāṃ
tālajaṃ guru pittajit |
sū.46.179cd tadbījaṃ svādupākaṃ ca
mūtralaṃ vātapittajit ||
sū.46.180ab nālikeraṃ guru snigdhaṃ
pittaghnaṃ svādu śītalam |
sū.46.180cd balamāṃsapradaṃ hṛdyaṃ
bṛṃhaṇaṃ bastiśodhanam ||
sū.46.181ab panasaṃ sakaṣāyaṃ tu
snigdhaṃ svādurasaṃ guru |
sū.46.181cd maucaṃ svādurasaṃ proktaṃ
kaṣāyaṃ nātiśītalam |
sū.46.181ef raktapittaharaṃ vṛṣyaṃ
rucyaṃ śleṣmakaraṃ guru ||
sū.46.182
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni ||
sū.46.183ab raktapittaharāṇyāhurgurūṇi
madhurāṇi ca |
sū.46.183cd teṣāṃ drākṣā sarā svaryā
madhurā snigdhaśītalā ||
sū.46.184ab
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā |
sū.46.184cd hṛdyaṃ mūtravibandhaghnaṃ
pittāsṛgvātanāśanam ||
sū.46.185ab keśyaṃ rasāyanaṃ medhyaṃ
kāśmaryaṃ phalamucyate |
sū.46.185cd kṣatakṣayāpahaṃ hṛdyaṃ
śītalaṃ tarpaṇaṃ guru ||
sū.46.186ab rase pāke ca mudhuraṃ
svārjūraṃ raktapittajit |
sū.46.186cd bṛṃhaṇīyamahṛdyaṃ ca
madhūkakusumaṃ guru |
sū.46.186ef vātapittopaśamanaṃ phalaṃ
tasyopadiśyate ||
sū.46.187
vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni ||
sū.46.188ab pittaśleṣmaharāṇyāhuḥ
snigdhoṣṇāni gurūṇi ca |
sū.46.188cd bṛṃhaṇānyanilaghnāni
balyāni madhurāṇi ca ||
sū.46.189ab kaṣāyaṃ kaphapittaghnaṃ
kiṃcittiktaṃ rucipradam |
sū.46.189cd hṛdyaṃ sugandhi viśadaṃ
lavalīphalamucyate ||
sū.46.190ab vasiraṃ śītapākyaṃ ca
sāruṣkaranibandhanam |
sū.46.190cd viṣṭambhi durjaraṃ rūkṣaṃ
śītalaṃ vātakopanam ||
sū.46.191ab vipāke madhuraṃ cāpi
raktapittaprasādanam | (?
sū.46.191cd airāvataṃ dantaśaṭhamamlaṃ
śoṇitapittakṛt ||)
sū.46.192ab śītaṃ kaṣāyaṃ madhuraṃ
ṭaṅkaṃ mārutakṛdguru |
sū.46.192cd snigdhoṣṇaṃ tiktamadhuraṃ
vātaśleṣmaghnamaiṅgudam ||
sū.46.193ab śamīphalaṃ guru svādu
rūkṣoṣṇaṃ keśanāśanam |
sū.46.193cd guru śleṣmātakaphalaṃ
kaphakṛnmadhuraṃ himam ||
sū.46.194ab karīrākṣikapīlūni
tṛṇaśūnyaphalāni ca |
sū.46.194cd svādutiktakaṭūṣṇāni
kaphavātaharāṇi ca ||
sū.46.195ab tiktaṃ pittakaraṃ teṣāṃ
saraṃ kaṭuvipāki ca |
sū.46.195cd tīkṣṇoṣṇaṃ kaṭukaṃ pīlu
sasnehaṃ kaphavātajit ||
sū.46.196ab āruṣkaraṃ tauvarakaṃ
kaṣāyaṃ kaṭupāki tathaiva ca |
sū.46.196cd uṣṇaṃ
kṛmijvarānāhamehodāvartanāśanam |
sū.46.196ef kuṣṭhagulmodarārśoghnaṃ
kaṭupāki tathaiva ca || (?
sū.46.197ab aṅkolasya phalaṃ visraṃ
guru śleṣmaharaṃ himam |)
sū.46.197cd karañjakiṃśukāriṣṭaphalaṃ
jantupramehanut ||
sū.46.198ab rūkṣoṣṇaṃ kaṭukaṃ pāke
laghu vātakaphāpaham |
sū.46.198cd tiktamīṣadviṣahitaṃ
viḍaṅgaṃ kṛmināśanam ||
sū.46.199ab vraṇyamuṣṇaṃ saraṃ medhyaṃ
doṣaghnaṃ śophakuṣṭhanut |
sū.46.199cd kaṣāyaṃ dīpanaṃ cāmlaṃ
cakṣuṣyaṃ cābhayāphalam ||
sū.46.200ab bhedanaṃ laghu rūkṣoṣṇaṃ
vaisvaryaṃ krimināśanam |
sū.46.200cd cakṣuṣyaṃ svādupākyākṣaṃ
kaṣāyaṃ kaphapittajit ||
sū.46.201ab kaphapittaharaṃ rūkṣaṃ
vaktrakledamalāpaham |
sū.46.201cd kaṣāyamīṣanmadhuraṃ kiṃcit
pūgaphalaṃ saram ||
sū.46.202ab jātīkośo'tha karpūraṃ
jātīkaṭukayoḥ phalam |
sū.46.202cd kakkolakaṃ lavaṅgaṃ ca
tiktaṃ kaṭu kaphāpaham ||
sū.46.203ab laghu tṛṣnāpahaṃ
vaktrakledadaurgandhyanāśanam |
sū.46.203cd satiktaḥ surabhiḥ śītaḥ
karpūro laghu lekhanaḥ ||
sū.46.204ab tṛṣṇāyāṃ mukhaśoṣe ca
vairasye cāpi pūjitaḥ |
sū.46.204cd latākastūrikā tadvacchītā
bastiviśodhanī ||
sū.46.205ab priyālamajjā madhuro vṛṣyaḥ
pittānilāpahaḥ |
sū.46.205cd baibhītako madakaraḥ
kaphamārutanāśanaḥ ||
sū.46.206ab kaṣāyamadhuro majjā kolānāṃ
pittanāśanaḥ |
sū.46.206cd tṛṣṇācchardyanilaghnaś ca
tadvadāmalakasya ca ||
sū.46.207ab bījapūrakaśamyākamajjā
kośāmrasaṃbhavaḥ |
sū.46.207cd svādupāko'gnibalakṛt
snigdhaḥ pittānilāpahaḥ ||
sū.46.208ab yasya yasya phalasyeha
vīryaṃ bhavati yādṛśam |
sū.46.208cd tasya tasyaiva vīryeṇa
majjānamapi nirdiśet ||
sū.46.209ab phaleṣu paripakvaṃ
yadguṇavattadudāhṛtam |
sū.46.209cd bilvādanyatra vijñeyamāmaṃ
taddhi guṇottaram |
sū.46.209ef grāhyuṣṇaṃ dīpanaṃ taddhi
kaṣāyaṃ kaṭu tiktakam ||
sū.46.210ab vyādhitaṃ kṛmijuṣṭaṃ ca
pākātītamakālajam |
sū.46.210cd varjanīyaṃ phalaṃ
sarvamaparyāgatameva ca ||
iti phalavargaḥ ||
sū.46.211 śākānyata ūrdhvaṃ vakṣyāmaḥ |
tatra puṣpaphalālābukālindakaprabhṛtīni ||
sū.46.212ab pittaghnānyanilaṃ
kuryustathā mandakaphāni ca |
sū.46.212cd sṛṣṭamūtrapurīṣāṇi
svādupākarasāni ca ||
sū.46.213ab pittaghnaṃ teṣu kūṣmāṇḍaṃ
bālaṃ madhyaṃ kaphāvaham |
sū.46.213cd śuklaṃ laghūṣṇaṃ sakṣāraṃ
dīpanaṃ bastiśodhanam ||
sū.46.214ab sarvadoṣaharaṃ hṛdyaṃ
pathyaṃ cetovikāriṇām |
sū.46.214cd dṛṣṭiśukrakṣayakaraṃ
kālindaṃ kaphavātakṛt ||
sū.46.215ab alāburbhinnaviṭkā tu rūkṣā
gurvyatiśītalā |
sū.46.215cd tiktālāburahṛdyā tu vāminī
vātapittajit ||
sū.46.216
trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni ||
sū.46.217ab svādutitkarasānyāhuḥ
kaphavātakarāṇi ca |
sū.46.217cd sṛṣṭamūtrapurīṣāṇi
raktapittaharāṇi ca ||
sū.46.218ab bālaṃ sunīlaṃ trapusaṃ
teṣāṃ pittaharaṃ smṛtam |
sū.46.218cd tatpāṇḍu
kaphakṛjjīrṇamamlaṃ vātakaphāpaham ||
sū.46.219ab ervārukaṃ sakarkāru
saṃpakvaṃ kaphavātakṛt |
sū.46.219cd sakṣāraṃ madhuraṃ rucyaṃ
dīpanaṃ nātipittalam ||
sū.46.220ab sakṣāraṃ madhuraṃ caiva
śīrṇavṛntaṃ kaphāpaham |
sū.46.220cd bhedanaṃ dīpanaṃ
hṛdyamānāhāṣṭhīlanullaghu ||
sū.46.221
pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni
||
sū.46.222ab kaṭūnyuṣṇāni rucyāni
vātaśleṣmaharāṇi ca |
sū.46.222cd kṛtānneṣūpayujyante
saṃskārārthamanekadhā ||
sū.46.223ab teṣāṃ gurvī svāduśītā
pippalayārdrā kaphāvahā |
sū.46.223cd śuṣkā kaphānilaghnī sā
vṛṣyā pittāvirodhinī ||
sū.46.224ab svādupākyārdramaricaṃ guru
śleṣmapraseki ca |
sū.46.224cd kaṭūṣṇaṃ laghu
tacchuṣkamavṛṣyaṃ kaphavātajit ||
sū.46.225ab nātyuṣṇaṃ nātiśītaṃ ca
vīryato maricaṃ sitam |
sū.46.225cd guṇavanmaricebhyaś ca
cakṣuṣyaṃ ca viśeṣataḥ ||
sū.46.226ab nāgaraṃ kaphavātaghnaṃ
vipāke madhuraṃ kaṭu |
sū.46.226cd vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ
sasnehaṃ laghu dīpanam ||
sū.46.227ab kaphānilaharaṃ svaryaṃ
vibandhānāhaśūlanut |
sū.46.227cd kaṭūṣṇaṃ rocanam hṛdyaṃ
vṛṣyaṃ caivārdrakaṃ smṛtam ||
sū.46.228ab laghūṣṇaṃ pācanam hiṅgu
dīpanaṃ kaphavātajit |
sū.46.228cd kaṭu snigdhaṃ saraṃ tīkṣṇaṃ
śūlājīrṇavibandhanut ||
sū.46.229ab tīkṣṇoṣṇaṃ kaṭukaṃ pāke
rucyaṃ pittāgnivardhanam |
sū.46.229cd kaṭu śleṣmānilaharaṃ
gandhāḍhyaṃ jīrakadvayam ||
sū.46.230ab kāravī karavī tadvadvijñeyā
sopakuñcikā |
sū.46.230cd bhakṣyavyañjanabhojyeṣu
vividheṣvavacāritā ||
sū.46.231ab ārdrā kustumbarī kuryāt
svādusaugandhyahṛdyatām |
sū.46.231cd sā śuṣkā madhurā pāke
snigdhā tṛḍdāhanāśanī ||
sū.46.232ab doṣaghnī kaṭukā kiṃcit
tiktā srotoviśodhanī |
sū.46.232cd jambīraḥ pācanastīkṣṇaḥ
kṛmivātakaphāpahaḥ ||
sū.46.233ab surabhirdīpano rucyo
mukhavaiśadyakārakaḥ |
sū.46.233cd
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
sū.46.234ab pittakṛt pārśvaśūlaghnaḥ
surasaḥ samudāhṛtaḥ |
sū.46.234cd tadvattu sumukho jñeyo
viśeṣādgaranāśanaḥ ||
sū.46.235ab kaphaghnā laghavo
rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ |
sū.46.235cd kaṭupākarasāś caiva
surasārjakabhūstṛṇāḥ ||
sū.46.236ab madhuraḥ kaphavātaghnaḥ
pācanaḥ kaṇṭhaśodhanaḥ |
sū.46.236cd viśeṣataḥ pittaharaḥ
satiktaḥ kāsamardakaḥ ||
sū.46.237ab kaṭuḥ sakṣāramadhuraḥ
śigrustikto'tha picchilaḥ |
sū.46.237cd madhuśigruḥ sarastiktaḥ
śophaghno dīpanaḥ kaṭuḥ ||
sū.46.238ab vidāhi baddhaviṇmūtraṃ
rūkṣaṃ tīkṣṇoṣṇameva ca |
sū.46.238cd tridoṣaṃ sārṣapaṃ śākaṃ
gāṇḍīraṃ veganāma ca ||
sū.46.239ab citrakastilaparṇī ca
kaphaśophahare laghū |
sū.46.239cd varṣābhūḥ kaphavātaghnī
hitā śophodarārśasām ||
sū.46.240ab kaṭutiktarasā hṛdyā rocanī
vahnidīpanī |
sū.46.240cd sarvadoṣaharā laghvī
kaṇṭhyā mūlakapotikā ||
sū.46.241ab mahattadguru viṣṭambhi
tīkṣṇamāmaṃ tridoṣakṛt |
sū.46.241cd tadeva snehasiddhaṃ tu
pittanut kaphavātajit ||
sū.46.242ab tridoṣaśamanaṃ śuṣkaṃ
viṣadoṣaharaṃ laghu |
sū.46.242cd viṣṭambhi vātalaṃ śākaṃ
śuṣkamanyatra mūlakāt ||
sū.46.243ab puṣpaṃ ca patraṃ ca phalaṃ
tathaiva yathottaram te guravaḥ pradiṣṭāḥ |
sū.46.243cd teṣāṃ tu puṣpaṃ
kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca ||
sū.46.244ab snigdhoṣṇatīkṣṇaḥ
kaṭupicchilaś ca guruḥ saraḥ svādurasaś ca balyaḥ |
sū.46.244cd vṛṣyaś ca
medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ ||
sū.46.245ab
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
sū.46.245cd
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃś ca hanti ||
sū.46.246ab nātyuṣṇavīryo'nilahā
kaṭuś ca tīkṣṇo gururnātikaphāvahaś ca |
sū.46.246cd balāvahaḥ pittakaro'tha
kiṃcit palāṇḍuragniṃ ca vivardhayettu ||
sū.46.247ab snigdho ruciṣyaḥ
sthiradhātukartā balyo'tha medhākaphapuṣṭidaś ca |
sū.46.247cd svādurguruḥ
śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ ||
sū.46.248ab kalāyaśākaṃ pittaghnaṃ
kaphaghnaṃ vātalaṃ guru |
sū.46.248cd kaṣāyānurasaṃ caiva vipāke
madhuraṃ ca tat ||
sū.46.249
cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni
||
sū.46.250ab kaṣāyasvādutiktāni
raktapittaharāṇi ca |
sū.46.250cd kaphaghnānyanilaṃ kuryuḥ
saṃgrāhīṇi laghūni ca ||
sū.46.251ab laghuḥ pāke ca jantughnaḥ
picchilo vraṇināṃ hitaḥ |
sū.46.251cd kaṣāyamadhuro grāhī
cuccūsteṣāṃ tridoṣahā ||
sū.46.252ab cakṣuṣyā sarvadoṣaghnī
jīvantī samudāhṛtā |
sū.46.252cd vṛkṣādanī vātaharā phañjī
tvalpabalā matā ||
sū.46.253ab kṣīravṛkṣotpalādīanāṃ
kaṣāyāḥ pallavāḥ smṛtāḥ |
sū.46.253cd śītāḥ saṃgrāhiṇaḥ śastā
raktapittātisāriṇām ||
sū.46.254
punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni ||
sū.46.255ab uṣṇāni svādutiktāni
vātapraśamanāni ca |
sū.46.255cd teṣu paunarnavaṃ śākaṃ
viśeṣācchophanāśanam ||
sū.46.256ab
taṇḍulīyakopodikā'śvabalācillīpālaṅkyāvāstūkaprabhṛtīni ||
sū.46.257ab sṛṣṭamūtrapurīṣāṇi
sakṣāramadhurāṇi ca |
sū.46.257cd mandavātakaphānyāhū
raktapittaharāṇi ca ||
sū.46.258ab madhuro rasapākābhyāṃ
raktapittamadāpahaḥ |
sū.46.258cd teṣāṃ śītatamo
rūkṣastaṇḍulīyo viṣāpahaḥ ||
sū.46.259ab svādupākarasā vṛṣyā
vātapittamadāpahā |
sū.46.259cd upodikā sarā snigdhā balyā
śleṣmakarī himā ||
sū.46.260ab kaṭurvipāke kṛmihā
medhāgnibalavardhanaḥ |
sū.46.260cd sakṣāraḥ sarvadoṣaghno
vāstūko rocanaḥ saraḥ ||
sū.46.261ab cillī vāstūkavajjñeyā
pālaṅkyā taṇḍulīyavat |
sū.46.261cd vātakṛdbaddhaviṇmūtrā rūkṣā
pittakaphe hitā |
sū.46.261ef śākamāśvabalaṃ rūkṣaṃ
baddhaviṇmūtramārutam ||
sū.46.262
maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni
||
sū.46.263ab raktapittaharāṇyāhurhṛdyāni
sulaghūni ca |
sū.46.263cd
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
sū.46.264ab kaṣāyā tu hitā pitte
svādupākarasā himā |
sū.46.264cd laghvī maṇḍūkaparṇī tu
tadvadgojihvikā matā ||
sū.46.265ab avidāhī tridoṣaghnaḥ
saṃgrāhī suniṣaṇṇakaḥ |
sū.46.265cd avalgujaḥ kaṭuḥ pāke tiktaḥ
pittakaphāpahaḥ ||
sū.46.266ab īṣattiktaṃ tridoṣaghnaṃ
śākaṃ kaṭu satīnajam |
sū.46.266cd nātyuṣṇaśītaṃ kuṣṭhaghnaṃ
kākamācyāstu tadvidham ||
sū.46.267ab kaṇḍukuṣṭhakṛmighnāni
kaphavātaharāṇi ca |
sū.46.267cd phalāni bṛhatīnāṃ tu
kaṭutiktalaghūni ca ||
sū.46.268ab kaphapittaharaṃ
vraṇyamuṣṇaṃ tiktamavātalam |
sū.46.268cd paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ
rocanadīpanam ||
sū.46.269ab kaphavātaharaṃ tiktaṃ
rocanaṃ kaṭukaṃ laghu |
sū.46.269cd vārtākaṃ dīpanaṃ proktaṃ
jīrṇaṃ sakṣārapittalam |
sū.46.269ef tadvat karkoṭakaṃ vidyāt
kāravellakameva ca ||
sū.46.270ab
aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ |
sū.46.270cd kirātatiktasahitāstiktāḥ
pittakaphāpahāḥ ||
sū.46.271ab kaphāpahaṃ śākamuktaṃ
varuṇaprapunāḍayoḥ |
sū.46.271cd rūkṣaṃ laghu ca śītaṃ ca
vātapittaprakopaṇam ||
sū.46.272ab dīpanaṃ kālaśākaṃ tu
garadoṣaharaṃ kaṭu |
sū.46.272cd kausumbhaṃ madhuraṃ
rūkṣamuṣṇaṃ śleṣmaharaṃ laghu ||
sū.46.273ab vātalaṃ nālikāśākaṃ
pittaghnaṃ madhuraṃ ca tat |
sū.46.273cd grahaṇyarśovikāraghnī sāmlā
vātakaphe hitā |
sū.46.273ef uṣṇā kaṣāyamadhurā cāṅgerī
cāgnidīpanī ||
sū.46.274
loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ
||
sū.46.275ab svādupākarasāḥ śītāḥ
kaphaghnā nātipittalāḥ |
sū.46.275cd lavaṇānurasā rūkṣāḥ sakṣārā
vātalāḥ sarāḥ ||
sū.46.276ab svādutiktā kuntalikā kaṣāyā
sakuraṇṭikā |
sū.46.276cd saṃgrāhi śītalaṃ cāpi laghu
doṣāpahaṃ tathā |
sū.46.276ef rājakṣavakaśākaṃ tu
śaṭīśākaṃ ca tadvidham ||
sū.46.277ab svādupākarasaṃ śākaṃ
durjaraṃ harimanthajam |
sū.46.277cd bhedanaṃ madhuraṃ rūkṣaṃ
kālāyamativātalam ||
sū.46.278ab sraṃsanaṃ kaṭukaṃ pāke
laghu vātakaphāpaham |
sū.46.278cd śophaghnamuṣṇavīryaṃ ca
patraṃ pūtikarañjajam ||
sū.46.279ab tāmbūlapatraṃ tīkṣṇoṣṇaṃ
kaṭu pittaprakopaṇam |
sū.46.279cd sugandhi viśadaṃ tiktaṃ
svaryaṃ vātakaphāpaham ||
sū.46.280ab sraṃsanaṃ kaṭukaṃ pāke
kaṣāyaṃ vahnidīpanam |
sū.46.280cd
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam ||
sū.46.281v atha puṣpavargaḥ |
sū.46.281 kovidāraśaṇaśālmalīpuṣpāṇi
madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni
kaṭuvipākāni kṣayakāsāpahāni ca ||
sū.46.282 āgastyaṃ nātiśītoṣṇaṃ
naktāndhānāṃ praśasyate ||
sū.46.283 karīramadhuśigrukusumāni
kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca ||
sū.46.284ab raktavṛkṣasya nimbasya
muṣkakārkāsanasya ca |
sū.46.284cd kaphapittaharaṃ puṣpaṃ
kuṣṭhaghnaṃ kuṭajasya ca ||
sū.46.285ab satiktaṃ madhuraṃ śītaṃ
padmaṃ pittakaphāpaham |
sū.46.285cd madhuraṃ picchilaṃ snigdhaṃ
kumudaṃ hlādi śītalam |
sū.46.285ef tasmādalpāntaraguṇe vidyāt
kuvalayotpale ||
sū.46.286ab sindhuvāraṃ vijānīyāddhimaṃ
pittavināśanam |
sū.46.286cd mālatīmallike tikte
saurabhyāt pittanāśane ||
sū.46.287ab sugandhi viśadaṃ hṛdyaṃ
bākulaṃ pāṭalāni ca |
sū.46.287cd śleṣmapittaviṣaghnaṃ tu
nāgaṃ tadvacca kuṅkumam ||
sū.46.288ab campakaṃ raktapittaghnaṃ
śītoṣṇaṃ kaphanāśanam |
sū.46.288cd kiṃśukaṃ kaphapittaghnaṃ
tadvadeva kuraṇṭakam ||
sū.46.289ab yathāvṛkṣaṃ vijānīyāt
puṣpaṃ vṛkṣocitaṃ tathā |
sū.46.289cd madhuśigrukarīrāṇi
kaṭuśleṣmaharāṇi ca ||
sū.46.290
kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca
||
sū.46.291ab kṣavakaṃ kṛmilaṃ teṣu
svādupākaṃ sapicchalam |
sū.46.291cd visyandi vātalaṃ
nātipittaśleṣmakaraṃ ca tat ||
sū.46.292ab veṇoḥ karīrāḥ kaphalā
madhurā rasapākataḥ |
sū.46.292cd vidāhino vātakarāḥ sakaṣāyā
virūkṣaṇāḥ ||
sū.46.293 udbhidāni
palālekṣukarīṣaveṇukṣitijāni | tatra palālajātaṃ madhuraṃ madhuravipākaṃ
rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca
tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ
ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ ||
sū.46.294
piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni ||
sū.46.295ab viṣṭambhinaḥ smṛtāḥ sarve
vaṭakā vātakopanāḥ |
sū.46.295cd siṇḍākī vātalā sārdrā
ruciṣyā'naladīpanī ||
sū.46.296ab viḍbhedi guru rūkṣaṃ ca
prāyo viṣṭambhi durjaram |
sū.46.296cd sakaṣāyaṃ ca sarvaṃ hi
svādu śākamudāhṛtam |
sū.46.296ef puṣpaṃ patraṃ phalaṃ nālaṃ
kandāś ca guravaḥ kramāt ||
sū.46.297ab karkaśaṃ parijīrṇaṃ ca
kṛmijuṣṭamadeśajam |
sū.46.297cd varjayet patraśākaṃ
tadyadakālavirohi ca ||
sū.46.298 kandānata ūrdhvaṃ vakṣyāmaḥ
vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni
||
sū.46.299ab raktapittaharāṇyāhuḥ śītāni
madhurāṇi ca |
sū.46.299cd gurūṇi bahuśukrāṇi
stanyavṛddhikarāṇi ca ||
sū.46.300ab madhuro bṛṃhaṇo vṛṣyaḥ
śītaḥ svaryo'timūtralaḥ |
sū.46.300cd vidārīkando balyastu
pittavātaharaś ca saḥ ||
sū.46.301ab vātapittaharī vṛṣyā
svādutiktā śatāvarī |
sū.46.301cd mahatī caiva hṛdyā ca
medhāgnibalavardhinī ||
sū.46.302ab grahaṇyarśovikāraghnī vṛṣyā
śītā rasāyanī |
sū.46.302cd kaphapittaharāstiktāstasyā
evāṅkurāḥ smṛtāḥ ||
sū.46.303ab avidāhi bisaṃ proktaṃ
raktapittaprasādanam |
sū.46.303cd viṣṭambhi durjaraṃ rūkṣaṃ
virasaṃ mārutāvaham ||
sū.46.304ab gurū viṣṭambhiśītau ca
śṛṅgāṭkakaśerukau |
sū.46.304cd piṇḍālukaṃ kaphakaraṃ guru
vātaprakopaṇam ||
sū.46.305ab surendrakandaḥ śleṣmaghno
vipāke kaṭu pittakṛt |
sū.46.305cd veṇoḥ karīrā guravaḥ
kaphamārutakopanāḥ ||
sū.46.306 sthūlasūraṇamāṇakaprabhṛtayaḥ
kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāś ca
||
sū.46.307ab mānakaṃ svādu śītaṃ ca guru
cāpi prakīrtitam |
sū.46.307cd sthūlakandastu nātyuṣṇaḥ
sūraṇo gudakīlahā ||
sū.46.308ab kumudotpalapadmānāṃ kandā
mārutakopanāḥ |
sū.46.308cd kaṣāyāḥ pittaśamanā vipāke
madhurā himāḥ ||
sū.46.309ab varāhakandaḥ śleṣmaghnaḥ
kaṭuko rasapākataḥ |
sū.46.309cd mehakuṣṭhakṛmiharo balyo
vṛṣyo rasāyanaḥ ||
sū.46.310 tālanārikelakharjūraprabhṛtīnāṃ
mastakamajjānaḥ ||
sū.46.311ab svādupākarasānāhū
raktapittaharāṃstathā |
sū.46.311cd śukralānanilaghnāṃś ca
kaphavṛddhikarānapi ||
sū.46.312ab bālaṃ hyanārtavaṃ jīrṇaṃ
vyādhitaṃ krimibhakṣitam |
sū.46.312cd kandaṃ vivarjayet sarvaṃ yo
vā samyaṅna rohati ||
sū.46.313 (ā.atha lavaṇāni)
saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni
yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni
sṛṣṭamūtrapurīṣāṇi ceti ||
sū.46.314ab cakṣuṣyaṃ saindhavaṃ hṛdyaṃ
rucyaṃ laghvagnidīpanam |
sū.46.314cd snigdhaṃ samadhuraṃ vṛṣyaṃ
śītaṃ doṣaghnamuttamam ||
sū.46.315ab sāmudraṃ madhuraṃ pāke
nātyuṣṇamavidāhi ca |
sū.46.315cd bhedanaṃ snigdhamīṣacca
śūlaghnaṃ nātipittalam ||
sū.46.316ab sakṣāraṃ dīpanaṃ sūkṣmaṃ
śūlahṛdroganāśanam |
sū.46.316cd rocanaṃ tīkṣṇamuṣṇaṃ ca
viḍaṃ vātānulomanam ||
sū.46.317ab laghu sauvarcalaṃ pāke
vīryoṣṇaṃ viśadaṃ kaṭu |
sū.46.317cd gulmaśūlavibandhaghnaṃ
hṛdyaṃ surabhi rocanam ||
sū.46.318ab romakaṃ tīkṣṇamatyuṣṇaṃ
vyavāyi kaṭupāki ca |
sū.46.318cd vātaghnaṃ laghu visyandi
sūkṣmaṃ viḍbhedi mūtralam ||
sū.46.319ab laghu tīkṣṇoṣṇamutkledi
sūkṣmaṃ vātānulomanam |
sū.46.319cd satiktaṃ kaṭu sakṣāraṃ
vidyāllavaṇamaudbhidam ||
sū.46.320ab kaphavātakrimiharaṃ
lekhanaṃ pittakopanam |
sū.46.320cd dīpanaṃ pācanaṃ bhedi
lavaṇaṃ guṭikāhvayam ||
sū.46.321ab ūṣasūtaṃ vālukailaṃ
śailamūlākarodbhavam |
sū.46.321cd lavaṇaṃ kaṭukaṃ chedi
vihitaṃ kaṭu cocyate ||
sū.46.322ab
yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ |
sū.46.322cd
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ |
sū.46.322ef kṣārāstu pācanāḥ sarve
raktapittakarāḥ sarāḥ ||
sū.46.323ab jñeyau vahnisamau kṣārau
svarjikāyāvaśūkajau |
sū.46.323cd
śukraśleṣmavibandhārśogulmaplīhavināśanau ||
sū.46.324ab uṣṇo'nilaghnaḥ prakledī
coṣakṣāro balāpahaḥ |
sū.46.324cd medoghnaḥ pākimaḥ
kṣārasteṣāṃ bastiviśodhanaḥ ||
sū.46.325ab virūkṣaṇo'nilakaraḥ
śleṣmaghnaḥ pittadūṣaṇaḥ |
sū.46.325cd
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ||
sū.46.326ab suvarṇaṃ svādu hṛdyaṃ ca
bṛṃhaṇīyaṃ rasāyanam |
sū.46.326cd doṣatrayāpahaṃ śītaṃ
cakṣuṣyaṃ viṣasūdanam ||
sū.46.327ab rūpyamamlaṃ saraṃ śītaṃ
sasnehaṃ pittavātanut |
sū.46.327cd tāmraṃ kaṣāyaṃ madhuraṃ
lekhanaṃ śītalaṃ saram ||
sū.46.328ab satiktaṃ lekhanaṃ kāṃsyaṃ
cakṣuṣyaṃ kaphavātajit |
sū.46.328cd vātakṛcchītalaṃ lohaṃ
tṛṣṇāpittakaphāpaham ||
sū.46.329ab kaṭu krimighnaṃ lavaṇaṃ
trapusīsaṃ vilekhanam |
sū.46.329cd
muktāvidrumavajrendravaidūrayasphaṭikādayaḥ ||
sū.46.330ab cakṣuṣyā maṇayaḥ śītā
lekhanā viṣasūdanāḥ |
sū.46.330cd pavitrā dhāraṇīyāś ca
pāpmālakṣmīmalāpahāḥ ||
sū.46.331ab dhānyeṣu māṃseṣu phaleṣu
caiva śākeṣu cānuktamihāprameyāt |
sū.46.331cd āsvādato bhūtaguṇaiś ca
matvā tadādiśeddṛvyamanalpabuddhiḥ ||
sū.46.332ab ṣaṣṭikā yavagodhūmā lohitā
ye ca śālayaḥ |
sū.46.332cd mudgāḍhakīmasūrāś ca
dhanyeṣu pravarāḥ smṛtāḥ ||
sū.46.333ab
lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ |
sū.46.333cd mayūravarmikūrmāś ca śreṣṭhā
māṃsagaṇeṣviha ||
sū.46.334ab dāḍhimāmalakaṃ drākṣā
kharjūraṃ saparūṣakam |
sū.46.334cd rājādanaṃ mātuluṅgaṃ
phalavarge praśasyate ||
sū.46.335ab satīno
vāstukaścuccūcillīmūlakapotikāḥ |
sū.46.335cd maṇḍūkaparṇī jīvantī
śākavarge praśasyate ||
sū.46.336ab gavyaṃ kṣīraṃ ghṛtaṃ
śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca |
sū.46.336cd dhātrīdāḍimamamleṣu pippalī
nāgaraṃ kaṭau ||
sū.46.337ab titke paṭolavārtāke madhure
ghṛtamucyate |
sū.46.337cd kṣaudraṃ pūgaphalaṃ
śreṣṭhaṃ kaṣāye saparūṣakam ||
sū.46.338ab śarkarekṣuvikāreṣu pāne
madhvāsavau tathā |
sū.46.338cd parisaṃvatsaraṃ dhānyaṃ
māṃsaṃ vayasi madhyame ||
sū.46.339ab aparyuṣitamannaṃ tu
saṃskṛtaṃ mātrayā śubham |
sū.46.339cd phalaṃ paryāgataṃ
śākamaśuṣkaṃ taruṇaṃ navam ||
sū.46.340ab ataḥ paraṃ pravakṣyāmi
kṛtānnaguṇavistaram ||
sū.46.341ab lājamaṇḍo viśuddhānāṃ
pathyaḥ pācanadīpanaḥ |
sū.46.341cd vātānulomano hṛdyaḥ
pippalīnāgarāyutaḥ ||
sū.46.342ab svedāgnijananī laghvī
dīpanī bastiśodhanī |
sū.46.342cd kṣuttṛṭśramaglāniharī peyā
vātānulomanī ||
sū.46.343ab vilepī tarpaṇī hṛdyā
grāhiṇī balavardhanī |
sū.46.343cd pathyā svādurasā laghvī
dīpanī kṣuttṛṣāpahā ||
sū.46.344ab hṛdyā santarpaṇī vṛṣyā
bṛṃhaṇī balavardhanī |
sū.46.344cd śākamāṃsaphalairyuktā
vilepyamlā ca durjarā ||
sū.46.345ab sikthairvirahito maṇḍaḥ
peyā sikthasamanvitā |
sū.46.345cd vilepī bahusikthā
syādyavāgūrviraladravā ||
sū.46.346ab viṣṭambhī pāyaso balyo
medaḥkaphakaro guruḥ |
sū.46.346cd kaphapittakarī balyā
kṛśarā'nilanāśanī ||
sū.46.347ab dhautastu vimalaḥ śuddho
manojñaḥ surabhiḥ samaḥ |
sū.46.347cd svinnaḥ suprasrutastūṣṇo
viśadastvodano laghuḥ ||
sū.46.348ab adhauto'prasruto'svinnaḥ
śītaścāpyodano guruḥ |
sū.46.348cd laghuḥ sugandhiḥ kaphahā
vijñeyo bhṛṣṭataṇḍulaḥ ||
sū.46.349ab snehairmāṃsaiḥ phalaiḥ
kandairvaidalāmlaiś ca saṃyutāḥ |
sū.46.349cd guruvo bṛṃhaṇā balyā ye ca
kṣīropasādhitāḥ ||
sū.46.350ab susvinno nistuṣo bhṛṣṭa
īṣatsūpo laghurhitaḥ |
sū.46.350cd svinnaṃ niṣpīḍitaṃ śākaṃ
hitaṃ syāt snehasaṃskṛtam ||
sū.46.351ab asvinnaṃ
sneharahitamapīḍitamato'nyathā |
sū.46.351cd māṃsaṃ svabhāvato vṛṣyaṃ
snehanaṃ balavardhanam ||
sū.46.352ab
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
sū.46.352cd siddhaṃ māṃsaṃ hitaṃ balyaṃ
rocanaṃ bṛṃhaṇaṃ guru ||
sū.46.353ab tadeva gorasādānaṃ
surabhidravyasaṃskṛtam |
sū.46.353cd vidyātpittakaphodreki
balamāṃsāgnivardhanam ||
sū.46.354ab pariśuṣkaṃ sthiraṃ snigdhaṃ
harṣaṇaṃ prīṇanaṃ guru |
sū.46.354cd rocanaṃ
balamedhāgnimāṃsaujaḥśukravardhanam ||
sū.46.355ab
tadevolluptapiṣṭatvādulluptam iti pācakāḥ |
sū.46.355cd pariśuṣkaguṇairyuktaṃ
vahnau pakvamato laghu ||
sū.46.356ab tadeva
śūlikāprotamaṅgāraparipācitam |
sū.46.356cd jñeyaṃ gurutaraṃ kiṃcit
pradigdhaṃ gurupākataḥ ||
sū.46.357ab ulluptaṃ bharjitaṃ piṣṭaṃ
prataptaṃ kandupācitam |
sū.46.357cd pariśuṣkaṃ pradigdhaṃ ca
śūlyaṃ yaccānyadīdṛśam ||
sū.46.358ab māṃsaṃ yattailasiddhaṃ
tadvīryoṣṇaṃ pittakṛdguru |
sū.46.358cd laghvagnidīpanaṃ hṛdyaṃ
rucyaṃ dṛṣṭiprasādanam ||
sū.46.359ab anuṣṇavīryaṃ pittaghnaṃ
manojñaṃ ghṛtasādhitam |
sū.46.359cd prīṇanaḥ prāṇajananaḥ
śvāsakāsakṣayāpahaḥ ||
sū.46.360ab vātapittaśramaharo hṛdyo
māṃsarasaḥ smṛtaḥ |
sū.46.360cd smṛtyojaḥsvarahīnānāṃ
jvarakṣīṇakṣatorasām ||
sū.46.361ab bhagnaviśliṣṭasandhīnāṃ
kṛśānāmalparetasām |
sū.46.361cd āpyāyanaḥ saṃhananaḥ
śukrado balavardhanaḥ ||
sū.46.362ab sa dāḍimayuto vṛṣyaḥ
saṃskṛto doṣanāśanaḥ |
sū.46.362cd prīṇanaḥ sarvabhūtānāṃ
viśeṣānmukhaśoṣiṇām ||
sū.46.363ab kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ
saurāvaḥ svāduśītalaḥ |
sū.46.363cd yanmāṃsamuddhṛtarasaṃ na
tat puṣṭibalāvaham ||
sū.46.364ab viṣṭambhi durjaraṃ rūkṣaṃ
virasaṃ mārutāvaham |
sū.46.364cd dīptāgnīnāṃ sadā pathyaḥ
khāniṣkastu paraṃ guruḥ ||
sū.46.365ab māṃsaṃ nirasthi susvinnaṃ
punardṛṣadi peṣitam |
sū.46.365cd
pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam ||
sū.46.366ab aikadhyaṃ
pācayetsamyagvesavāra iti smṛtaḥ |
sū.46.366cd vesavāro guruḥ snigdho
balyo vātarujāpahaḥ ||
sū.46.367ab kaphaghno dīpano hṛdyaḥ
śuddhānāṃ vraṇināmapi |
sū.46.367cd jñeyaḥ pathyatamaś caiva
mudgayūṣaḥ kṛtākṛtaḥ ||
sū.46.368ab sa tu dāḍimamṛdvīkāyuktaḥ
syādrāgakhāḍavaḥ |
sū.46.368cd riciṣyo laghupākaś ca
doṣāṇāṃ cāvirodhakṛt ||
sū.46.369ab
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ |
sū.46.369cd kaphapittāvirodhī
syādvātavyādau ca śasyate ||
sū.46.370ab mṛdvīkādāḍimairyuktaḥ sa
cāpyukto'nilārdite |
sū.46.370cd rocano dīpano hṛdyo
laghupākyupadiśyate ||
sū.46.371ab paṭolanimbayūṣau tu
kaphamedoviśoṣiṇau |
sū.46.371cd pittaghnau dīpanau hṛdyau
kṛmikuṣṭhajvarāpahau ||
sū.46.372ab
śvāsakāsapratiśyāyaprasekārocakajvarān |
sū.46.372cd hanti mūlakayūṣastu
kaphamedogalāmayān |
sū.46.372ef kulatthayūṣo'nilahā
śvāsapīnasanāśanaḥ ||
sū.46.373ab
tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ |
sū.46.373cd dāḍimāmalakairyūṣo hṛdyaḥ
saṃśamano laghuḥ ||
sū.46.374ab prāṇāgnijanano
mūrcchāmedoghnaḥ pittavātajit |
sū.46.374cd mudgāmalakayūṣastu grāhī
pittakaphe hitaḥ ||
sū.46.375ab yavakolakulatthānāṃ yūṣaḥ
kaṇṭhyo'nilāpahaḥ |
sū.46.375cd
sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ ||
sū.46.376ab khaḍakāmbalikau hṛdyau
tathā vātakaphe hitau |
sū.46.376cd balyaḥ kaphānilau hanti
dāḍimāmlo'gnidīpanaḥ ||
sū.46.377ab dadhyamlaḥ kaphakṛdbalyaḥ
snigdho vātaharo guruḥ |
sū.46.377cd takrāmlaḥ pittakṛt prokto
viṣaraktapradūṣaṇaḥ ||
sū.46.378ab khaḍāḥ khaḍayavāgvaś ca
ṣā(ā.khā)ḍavāḥ pānakāni ca |
sū.46.378cd evamādīni cānyāni kriyante
vaidyavākyataḥ ||
sū.46.379ab asnehalavaṇaṃ sarvamakṛtaṃ
kaṭukairvinā |
sū.46.379cd vijñeyaṃ
lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam ||
sū.46.380ab atha
gorasadhānyāmlaphalāmlairanvitaṃ ca yat |
sū.46.380cd yathottaraṃ laghu hitaṃ
saṃskṛtāsaṃskṛtaṃ rasam ||
sū.46.381ab dadhimastvamlasiddhastu
yūṣaḥ kāmbalikaḥ smṛtaḥ |
sū.46.381cd tilapiṇyākavikṛtiḥ
śuṣkaśākaṃ virūḍhakam ||
sū.46.382ab siṇḍākī ca gurūṇi syuḥ
kaphapittakarāṇi ca |
sū.46.382cd tadvacca
vaṭakānyāhurvidāhīni gurūṇi ca ||
sū.46.383ab laghavo bṛṃhaṇā vṛṣyā hṛdyā
rocanadīpanāḥ |
sū.46.383cd
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ ||
sū.46.384ab rasālā bṛṃhaṇī balyā
snigdhā vṛṣyā ca rocanī |
sū.46.384cd snehanaṃ guḍasaṃyuktaṃ
hṛdyaṃ dadhyanilāpaham ||
sū.46.385ab saktavaḥ sarpiṣā'bhyaktāḥ
śītavāripariplutāḥ |
sū.46.385cd nātidravā nātisāndrā mantha
ityupadiśyate ||
sū.46.386ab manthaḥ sadyobalakaraḥ
pipāsāśramanāśanaḥ |
sū.46.386cd sāmlasnehaguḍo
mūtrakṛcchrodāvartanāśanaḥ ||
sū.46.387ab śarkarekṣurasadrākṣāyuktaḥ
pittavikāranut |
sū.46.387cd drākṣāmadhūkasaṃyuktaḥ
kapharoganibarhaṇaḥ ||
sū.46.388ab vargatrayeṇopahito
maladoṣānulomanaḥ |
sū.46.388cd gauḍamamlamanamlaṃ vā
pānakaṃ guru mūtralam ||
sū.46.389ab tadeva
khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ |
sū.46.389cd sāmlaṃ satīkṣṇaṃ sahimaṃ
pānakaṃ syānniratyayam ||
sū.46.390ab mārdvīkaṃ tu śramaharaṃ
mūrcchādāhatṛṣāpaham |
sū.46.390cd parūṣakāṇāṃ kolānāṃ hṛdyaṃ
viṣṭambhi pānakam ||
sū.46.391ab dravyasaṃyogasaṃskāraṃ
jñātvā mātrāṃ ca sarvataḥ |
sū.46.391cd pānakānāṃ yathāyogaṃ
gurulāghavamādiśet ||
iti kṛtānnavargaḥ |
sū.46.392cd vakṣyāmyataḥ paraṃ bhakṣyān
rasavīryavipākataḥ ||
sū.46.393ab bhakṣyāḥ kṣīrakṛtā balyā
vṛṣyā hṛdyāḥ sugandhinaḥ |
sū.46.393cd adāhinaḥ puṣṭikarā dīpanāḥ
pittanāśanāḥ ||
sū.46.394ab teṣāṃ prāṇakarā hṛdyā
ghṛtapūrāḥ kaphāvahāḥ |
sū.46.394cd vātapittaharā vṛṣyā guravo
raktamāṃsalāḥ ||
sū.46.395ab bṛṃhaṇā gauḍikā bhakṣyā
guravo'nilanāśanāḥ |
sū.46.395cd adāhinaḥ pittaharāḥ
śukralāḥ kaphavardhanāḥ ||
sū.46.396ab madhumastakasaṃyāvāḥ pūpā
ye te viśeṣataḥ |
sū.46.396cd guravo bṛṃhaṇāś caiva
modakāstu sudurjarāḥ ||
sū.46.397ab rocano dīpanaḥ svaryaḥ
pittaghnaḥ pavanāpahaḥ |
sū.46.397cd gururmṛṣṭatamaś caiva
saṭṭakaḥ prāṇavardhanaḥ ||
sū.46.398ab hṛdyaḥ sugandhirmadhuraḥ
snigdhaḥ kaphakaro guruḥ |
sū.46.398cd vātāpahastṛptikaro balyo
viṣyandanaḥ smṛtaḥ ||
sū.46.399ab bṛṃhaṇā vātapittaghnā
bhakṣyā balyāstu sāmitāḥ |
sū.46.399cd hṛdyāḥ pathyatamāsteṣāṃ
laghavaḥ phenakādayaḥ ||
sū.46.400ab mudgādivesavārāṇāṃ pūrṇā
viṣṭambhino matāḥ |
sū.46.400cd vesavāraiḥ sapiśitaiḥ
saṃpūrṇā gurubṛṃhaṇāḥ ||
sū.46.401ab pālalāḥ śleṣmajananāḥ
śaṣkulyaḥ kaphapittalāḥ |
sū.46.401cd vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ
kaphapittaprakopaṇāḥ ||
sū.46.402ab vidāhino nātibalā guravaś ca
viśeṣataḥ |
sū.46.402cd vaidalā laghavo bhakṣyāḥ
kaṣāyāḥ sṛṣtamārutāḥ ||
sū.46.403ab viṣṭambhinaḥ pittasamāḥ
śleṣmaghnā bhinnavarcasaḥ |
sū.46.403cd balyā vṛṣyāstu guravo
vijñeyā māṣasādhitāḥ ||
sū.46.404ab kūrcikāvikṛtā bhakṣyā
guravo nātipittalāḥ |
sū.46.404cd virūḍhakakṛtā bhakṣyā
guravo'nilapittalāḥ ||
sū.46.405ab vidāhotkleśajananā rūkṣā
dṛṣṭipradūṣaṇāḥ |
sū.46.405cd hṛdyāḥ sugandhino bhakṣyā
laghavo ghṛtapācitāḥ ||
sū.46.406ab vātapittaharā balyā
varṇadṛṣṭiprasādanāḥ |
sū.46.406cd vidāhinastailakṛtā guravaḥ
kaṭupākinaḥ ||
sū.46.407ab uṣṇā mārutadṛṣṭighnāḥ
pittalāstvakpradūṣaṇāḥ |
sū.46.407cd
phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ||
sū.46.408ab bhakṣyā balyāś ca guravo
bṛṃhaṇā hṛdayapriyāḥ |
sū.46.408cd kapālāṅgārapakvāstu laghavo
vātakopanāḥ ||
sū.46.409ab supakvāstanavaś caiva
bhūyiṣṭhaṃ laghavo matāḥ |
sū.46.409cd sakilāṭādayo bhakṣyā
guravaḥ kaphavardhanāḥ ||
sū.46.410ab kulmāṣā vātalā rūkṣā guravo
bhinnavarcasaḥ |
sū.46.410cd udāvartaharo vāṭyaḥ
kāsapīnasamehanut |
sū.46.410ef dhānolumbāstu laghavaḥ
kaphamedoviśoṣaṇāḥ ||
sū.46.411ab śaktavo bṛṃhaṇā
vṛṣyāstṛṣṇāpittakaphāpahāḥ |
sū.46.411cd pītāḥ sadyobalakarā
bhedinaḥ pavanāpahāḥ ||
sū.46.412ab gurvī piṇḍī kharā'tyarthaṃ
laghvī saiva viparyayāt |
sū.46.412cd śaktūnāmāśu jīryeta
mṛdutvādavalehikā ||
sū.46.413ab lājāśchardyatisāraghnā
dīpanāḥ kaphanāśanāḥ |
sū.46.413cd balyāḥ kaṣāyamadhurā
laghavastṛṇamalāpahāḥ ||
sū.46.414ab
tṛṭchardidāhagharmārtinudastatsaktavo matāḥ |
sū.46.414cd raktapittaharāś caiva
dāhajvaravināśanāḥ ||
sū.46.415ab pṛthukā guravaḥ snigdhā
bṛṃhaṇāḥ kaphavardhanāḥ |
sū.46.415cd balyāḥ sakṣīrabhāvāttu
vātaghnā bhinnavarcasaḥ ||
sū.46.416ab saṃdhānakṛtpiṣṭamāmaṃ
tāṇḍulaṃ kṛmimehanut |
sū.46.416cd sudurjaraḥ svāduraso
bṛṃhaṇastaṇḍulo navaḥ |
sū.46.416ef sandhānakṛnmehaharaḥ
purāṇastanḍulaḥ smṛtaḥ ||
sū.46.417ab
dravyasaṃyogasaṃskāravikārān samavekṣya tu |
sū.46.417cd yathākāraṇamāsādya
bhoktṇṇāṃ chandato'pi vā |
sū.46.417ef
anekadravyayonitvācchāstratastān vinirdiśet ||
sū.46.418 ataḥ sarvānupānānyupadekṣyāmaḥ
|
sū.46.418ab amlena kecidvihatā manuṣyā
mādhuryayoge praṇayībhavanti |
sū.46.418cd tathā'mlayoge madhureṇa
tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam ||
sū.46.419ab
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām |
sū.46.419cd yasyānupānaṃ tu hitaṃ
bhavedyattasmai pradeyaṃ tviha mātrayā tat ||
sū.46.420ab vyādhiṃ ca kālaṃ ca
vibhāvya dhīrairdravyāṇi bhojyāni ca tāni tāni |
sū.46.420cd sarvānupāneṣu varaṃ vadanti
medhyaṃ yadambhaḥ śucibhājanastham ||
sū.46.421ab lokasya janmaprabhṛti
praśastaṃ toyātmakāḥ sarvarasāś ca dṛṣṭāḥ |
sū.46.421cd saṅkṣepa
eṣo'bhihito'nupāneṣvataḥ paraṃ vistarato'bhidhāsye ||
sū.46.422ab uṣṇodakānupānaṃ tu
snehānāmatha śasyate |
sū.46.422cd ṛte bhallātakasnehāt
snehāttauvarakāttathā ||
sū.46.423ab anupānaṃ vadantyeke taile
yūṣāmlakāñjikam |
sū.46.423cd śītodakaṃ mākṣikasya
piṣṭānnasya ca sarvaśaḥ ||
sū.46.424ab
dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca |
sū.46.424cd kecit
piṣṭamayasyāhuranupānaṃ sukhodakam ||
sū.46.425ab payo māṃsaraso vā'pi
śālimudgādibhojinām |
sū.46.425cd
yuddhādhvātapasantāpaviṣamadyarujāsu ca ||
sū.46.426ab māṣāderanupānaṃ tu
dhānyāmlaṃ dadhimastu vā |
sū.46.426cd madyaṃ madyocitānāṃ tu
sarvamāṃseṣu pūjitam ||
sū.46.427ab amadyapānāmudakaṃ phalāmlaṃ
vā praśasyate |
sū.46.427cd kṣīraṃ
gharmādhvabhāṣyastrīklāntānāmamṛtopamam ||
sū.46.428ab surā kṛśānāṃ
sthūlānāmanupānaṃ madhūdakam |
sū.46.428cd nirāmayānāṃ citraṃ tu
bhu(ā.bha)ktamadhye prakīrtitam ||
sū.46.429ab snigdhoṣṇaṃ mārute pathyaṃ
kaphe rūkṣoṣṇamiṣyate |
sū.46.429cd anupānaṃ hitaṃ cāpi pitte
madhuraśītalam ||
sū.46.430ab hitaṃ śoṇitapittibhyaḥ
kṣīramikṣurasastathā |
sū.46.430cd arkaśeluśirīṣāṇāmāsavāstu
viṣārtiṣu ||
sū.46.431ab ataḥ paraṃ tu
vargāṇāmanupānaṃ pṛṭhak pṛthak |
sū.46.431cd pravakṣyāmyānupūrvyeṇa
sarveṣāmeva me śṛṇu ||
sū.46.432 tatra pūrvaśasyajātīnāṃ
badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ
viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ
kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ
kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ
anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ
pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ
sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ
dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ
dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ
kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ
triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ
tālamastakādīnāmamlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā
sarvatreti ||
sū.46.433 bhavanti cātra |
sū.46.433ab sarveṣāmanupānānāṃ
māhendraṃ toyamuttamam |
sū.46.433cd sātmyaṃ vā yasya yattoyaṃ
tattasmai hitamucyate ||
sū.46.434ab uṣṇaṃ vāte kaphe toyaṃ
pitte rakte ca śītalam |
sū.46.434cd doṣavadguru vā
bhuktamatimātramathāpi vā ||
sū.46.435ab yathoktenānupānena
sukhamannaṃ prajīryati |
sū.46.435cd rocanam bṛṃhaṇaṃ vṛṣyaṃ
doṣasaṃghātabhedanam ||
sū.46.436ab tarpaṇaṃ mārdavakaraṃ
śramaklamaharaṃ sukham |
sū.46.436cd dīpanaṃ doṣaśamanaṃ
pipāsācchedanaṃ param ||
sū.46.437ab balyaṃ varṇakaraṃ
samyaganupānaṃ sadocyate |
sū.46.437cd tadādau karśayetpītaṃ
sthāpayenmadhyasevitam ||
sū.46.438ab paścātpītaṃ bṛṃhayati
tasmādvīkṣya prayojayet |
sū.46.438cd sthiratāṃ
gatamaklinnamannamadravapāyinām ||
sū.46.439ab
bhavatyābādhajananamanupānamataḥ pibet |
sū.46.439cd na pibecchvāsakāsārto roge
cāpyūrdhvajatruge ||
sū.46.440ab kṣatoraskaḥ prasekī ca
yasya copahataḥ svaraḥ |
sū.46.440cd
pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet ||
sū.46.441ab pradūṣyāmāśayaṃ taddhi
tasya kaṇṭhorasi sthitam |
sū.46.441cd
syandāgnisādacchardyādīnāmayāñjanayedbahūn ||
sū.46.442ab gurulāghavacinteyaṃ
svabhāvaṃ nātivartate |
sū.46.442cd tathā
saṃskāramātrānnakālāṃścāpyuttarottaram ||
sū.46.443ab mandakarmānalārogyāḥ
sukumārāḥ sukhocitāḥ |
sū.46.443cd jantavo ye tu teṣāṃ hi
cinteyaṃ parikīrtyate ||
sū.46.444ab balinaḥ kharabhakṣyā ye ye
ca dīptāgnayo narāḥ |
sū.46.444cd karmanityāś ca ye teṣāṃ
nāvaśyaṃ parikīrtyate ||
iti sarvānupānavargaḥ |
sū.46.445ab athāhāravidhiṃ vatsa
vistareṇākhilaṃ śṛṇu |
sū.46.445cd
āptāsthi(ā.nvi)tamasaṃkīrṇaṃ śuci kāryaṃ mahānasam ||
sū.46.446ab
tatrāptairguṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam |
sū.46.446cd śucau deśe susaṃguptaṃ
samupasthāpayedbhiṣak ||
sū.46.447ab viṣaghnairagadaiḥ spṛṣṭaṃ
prokṣitaṃ vyajanodakaiḥ |
sū.46.447cd siddhairmantrairhataviṣaṃ
siddhamannaṃ nivedayet ||
sū.46.448ab vakṣyāmyataḥ paraṃ
kṛtsnāmāhārasyopakalpanām |
sū.46.448cd ghṛtaṃ kārṣṇāyase deyaṃ
peyā deyā tu rājate ||
sū.46.449ab phalāni sarvabhakṣyāṃś ca
pradadyādvai daleṣu ca |
sū.46.449cd pariśuṣkapradigdhāni
sauvarṇeṣu prakalpayet ||
sū.46.450ab pradravāṇi rasāṃś caiva
rājateṣūpahārayet |
sū.46.450cd kaṭvarāṇi khaḍāṃś caiva
sarvān śaileṣu dāpayet ||
sū.46.451ab dadyāttāmramaye pātre
suśītaṃ suśṛtaṃ payaḥ |
sū.46.451cd pānīyaṃ pānakaṃ madyaṃ
mṛnmayeṣu pradāpayet ||
sū.46.452ab kācasphaṭikapātreṣu
śītaleṣu śubheṣu ca |
sū.46.452cd
dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān ||
sū.46.453ab purastādvimale pātre
suvistīrṇe manorame |
sū.46.453cd sūdaḥ sūpaudanaṃ dadyāt
pradehāṃś ca susaṃskṛtān ||
sū.46.454ab phalāni sarvabhakṣyāṃś ca
pariśuṣkāṇi yāni ca |
sū.46.454cd tāni dakṣiṇapārśve tu
bhuñjānasyopakalpayet ||
sū.46.455ab pradravāṇi rasāṃś caiva
pānīyaṃ pānakaṃ payaḥ |
sū.46.455cd khaḍān yūṣāṃś ca peyāṃś ca
savye pārśve pradāpayet ||
sū.46.456ab sarvān guḍavikārāṃś ca
rāgaṣāḍavasaṭṭakān |
sū.46.456cd purastāt sthāpayet prājño
dvayorapi ca madhyataḥ ||
sū.46.457ab evaṃ vijñāya matimān
bhojanasyopakalpanām |
sū.46.457cd bhoktāraṃ vijane ramye
niḥsaṃpāte śubhe śucau ||
sū.46.458ab sugandhapuṣparacite same
deśe'tha bhojayet |
sū.46.458cd viśiṣṭamiṣṭasaṃskāraiḥ
pathyairiṣṭai rasādibhiḥ ||
sū.46.459ab manojñaṃ śuci nātyuṣṇaṃ
pratyagramaśanaṃ hitam |
sū.46.459cd pūrvaṃ
madhuramaśnīyānmadhye'mlalavaṇau rasau ||
sū.46.460ab paścāccheṣān rasān vaidyo
bhojaneṣvavacārayet |
sū.46.460cd ādau phalāni bhuñjīta
dāḍimādīni buddhimān ||
sū.46.461ab tataḥ peyāṃstato bhojyān
bhakṣyāṃścitrāṃstataḥ param |
sū.46.461cd ghanaṃ pūrvaṃ samaśnīyāt
kecidāhurviparyayam ||
sū.46.462ab ādāvante ca madhye ca
bhojanasya tu śasyate |
sū.46.462cd niratyayaṃ doṣaharaṃ
phaleṣvāmalakaṃ nṛṇām ||
sū.46.463ab
mṛṇālabisaśālūkakandekṣuprabhṛtīni ca |
sū.46.463cd pūrvaṃ yojyāni bhiṣajā na
tu bhukte kadācana ||
sū.46.464ab sukhamuccaiḥ samāsīnaḥ
samadeho'nnatatparaḥ |
sū.46.464cd kāle sātmyaṃ laghu snigdhaṃ
kṣipramuṣṇaṃ dravottaram ||
sū.46.465ab
bubhukṣito'nnamaśnīyānmātrāvadviditāgamaḥ |
sū.46.465cd kāle bhuktaṃ prīṇayati
sātmyamannaṃ na bādhate ||
sū.46.466ab laghu śīghraṃ vrajet pākaṃ
snigdhoṣṇaṃ balavahnidam |
sū.46.466cd kṣipraṃ bhuktaṃ samaṃ pākaṃ
yātyadoṣaṃ dravottaram ||
sū.46.467ab sukhaṃ jīryati
mātrāvaddhātusāmyaṃ karoti ca |
sū.46.467cd atīvāyatayāmāstu kṣapā
yeṣvṛtuṣu smṛtāḥ ||
sū.46.468ab teṣu tatpratyanīkāḍhyaṃ
bhuñjīta prātareva tu |
sū.46.468cd yeṣu cāpi bhaveyuś ca divasā
bhṛśamāyatāḥ ||
sū.46.469ab teṣu tatkālavihitamaparāhṇe
praśasyate |
sū.46.469cd rajanyo divasāś caiva yeṣu
cāpi samāḥ smṛtāḥ ||
sū.46.470ab kṛtvā samamahorātraṃ teṣu
bhuñjīta bhojanam |
sū.46.470cd nāprāptātītakālaṃ vā
hīnādhikamathāpi vā ||
sū.46.471ab aprāptakālaṃ bhuñjānaḥ
śarīre hyalaghau naraḥ |
sū.46.471cd tāṃstān vyādhīnavāpnoti
maraṇā vā ni(ā.vi)yacchati ||
sū.46.472ab atītakālaṃ bhuñjāno
vāyunopahate'nale |
sū.46.472cd kṛcchrādvipacyate bhuktaṃ
dvitītaṃ ca na kāṅkṣati ||
sū.46.473ab hīnamātramasantoṣaṃ karoti
ca balakṣayam |
sū.46.473cd ālasyagauravāṭopasādāṃś ca
kurute'dhikam ||
sū.46.474ab tasmāt susaṃskṛtaṃ yuktyā
doṣairetairvivarjitam |
sū.46.474cd
yathoktaguṇasaṃpannamupaseveta bhojanam ||
sū.46.475ab vibhajya doṣakālādīn
kālayorubhayorapi |
sū.46.475cd acokṣaṃ duṣṭamutsṛṣṭaṃ
pāṣāṇatṛṇaloṣṭavat ||
sū.46.476ab dviṣṭaṃ vyuṣitamasvādu pūti
cānnaṃ vivarjayet |
sū.46.476cd cirasiddhaṃ sthiraṃ
śītamannamuṣṇīkṛtaṃ punaḥ ||
sū.46.477ab aśāntamupadagdhaṃ ca tathā
svādu na lakṣyate |
sū.46.477cd yadyat svādutaraṃ
tattadvidadhyāduttarottaram ||
sū.46.478ab prakṣālayedadbhirāsyaṃ
bhuñjānasya muhurmuhuḥ |
sū.46.478cd viśuddharasane tasmai
rocate'nnamapūrvavat ||
sū.46.479ab svādunā tasya rasanaṃ
prathamenātitarpitam |
sū.46.479cd na tathā
svādayedanyattasmāt prakṣālyamantarā ||
sū.46.480ab saumanasyaṃ balaṃ
puṣṭimutsāhaṃ harṣaṇaṃ sukham |
sū.46.480cd svādu
saṃjanayatyannamasvādu ca viparyayam ||
sū.46.481ab bhuktvā'pi yat prārthayate
bhūyastat svādu bhojanam |
sū.46.481cd aśitaścodakaṃ yuktyā
bhuñjānaścāntarā pibet ||
sū.46.482ab dantāntaragataṃ cānnaṃ
śodhanenāharecchanaiḥ |
sū.46.482cd kuryādanirhṛtaṃ taddhi
mukhasyāniṣṭagandhatām ||
sū.46.483ab jīrṇe'nne vardhate
vāyurvidagdhe pittameva tu |
sū.46.483cd bhuktamātre kaphaścāpi
tasmādbhukteritaṃ kapham ||
sū.46.484ab dhūmenāpohya hṛdyairvā
kaṣāyakaṭutiktakaiḥ |
sū.46.484cd
pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ ||
sū.46.485ab phalaiḥ kaṭukaṣāyairvā
mukhavaiśadyakārakaiḥ |
sū.46.485cd tāmbūlapatrasahitaiḥ
sugandhairvā vicakṣaṇaḥ ||
sū.46.486ab bhuktvā rājavadāsīta
yāvadannaklamo gataḥ |
sū.46.486cd tataḥ pādaśataṃ gatvā
vāmapārśvena saṃviśet ||
sū.46.487ab śabdarūparasān gandhān
sparśāṃś ca manasaḥ priyān |
sū.46.487cd bhuktavānupaseveta tenānnaṃ
sādhu tiṣṭhati ||
sū.46.488ab śabdarūparasāḥ sparśā
gandhāścāpi jugupsitāḥ |
sū.46.488cd aśucyannaṃ tathā
bhuktamatihāsyaṃ ca vāmayet ||
sū.46.489ab śayanaṃ cāsanaṃ cāpi
necchedvā'pi dravottaram |
sū.46.489cd nāgnyātapau na plavanaṃ na
yānaṃ nāpi vāhanam ||
sū.46.490ab na caikarasasevāyāṃ
prasajyeta kadācana |
sū.46.490cd śākāvarānnabhūyiṣṭhamamlaṃ
ca na samācaret ||
sū.46.491ab ekaikaśaḥ samastān vā
nādhya(ā.tya)śnīyādrasān sadā |
sū.46.491cd prāgbhukte tvavivikte'gnau
dvirannaṃ na samācaret ||
sū.46.492ab pūrvabhukte vidagdhe'nne
bhuñjāno hanti pāvakam |
sū.46.492cd mātrāguruṃ pariharedāhāraṃ
dravyataś ca yaḥ ||
sū.46.493ab piṣṭānnaṃ naiva bhuñjīta
mātrayā vā bubhukṣitaḥ |
sū.46.493cd dviguṇaṃ ca pibettoyaṃ
sukhaṃ samyak prajīryati |
sū.46.493ef peyalehyādyabhakṣyāṇāṃ guru
vidyādyathottaram ||
sū.46.494ab gurūṇāmardhasauhityaṃ
laghūnāṃ tṛptiriṣyate |
sū.46.494cd dravottaro dravaścāpi na
mātrāgururiṣyate ||
sū.46.495ab dravāḍhyamapi śuṣkaṃ tu
samyagevopapadyate |
sū.46.495cd viśuṣkamannamabhyastaṃ na
pākaṃ sādhu gacchati ||
sū.46.496ab piṇḍīkṛtamasaṃklinnaṃ
vidāhamupagacchati |
sū.46.496cd srotasyannavahe pittaṃ
paktau vā yasya tiṣṭhati ||
sū.46.497ab vidāhi bhuktamanyadvā
tasyāpyannaṃ vidahyate |
sū.46.497cd śuṣkaṃ viruddhaṃ viṣṭambhi
vahnivyāpadamāvahet ||
sū.46.498ab āmaṃ vidagdhaṃ viṣṭabdhaṃ
kaphapittānilaistribhiḥ |
sū.46.498cd ajīrṇaṃ kecidicchanti
caturthaṃ rasaśeṣataḥ ||
sū.46.499ab atyambupānādviṣamāśanādvā
sandhāraṇāt svapnaviparyayācca |
sū.46.499cd kāle'pi sātmyaṃ laghu cāpi
bhuktamannaṃ na pākaṃ bhajate narasya ||
sū.46.500ab īrṣyābhayakrodhaparikṣatena
lubdhena rugdainyanipīḍitena |
sū.46.500cd pradveṣayuktena ca
sevyamānamannaṃ na samyak pariṇāmameti ||
sū.46.501ab mādhuruyamannaṃ
gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam |
sū.46.501cd kiṃcidvipakvaṃ
bhṛśatodaśūlaṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam ||
sū.46.502ab udgāraśuddhāvapi
bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya |
sū.46.502cd rasāvaśeṣeṇa tu saprasekaṃ
caturthametat pravadantyajīrṇam ||
sū.46.503ab mūrcchā pralāpo vamathuḥ
prasekaḥ sadanaṃ bhramaḥ |
sū.46.503cd upadravā bhavantyete
maraṇaṃ cāpyajīrṇataḥ ||
sū.46.504ab tatrāme laṅghanaṃ kāryaṃ
vidagdhe vamanaṃ hitam |
sū.46.504cd viṣṭabdhe svedanaṃ pathyaṃ
rasaśeṣe śayīta ca ||
sū.46.505ab vāmayedāśu taṃ tasmāduṣṇena
lavaṇāmbunā |
sū.46.505cd kāryaṃ cānaśanaṃ
tāvadyāvanna prakṛtiṃ bhajet ||
sū.46.506ab laghukāyamataś cainaṃ
laṅghanaiḥ samupācaret |
sū.46.506cd yāvanna prakṛtisthaḥ
syāddoṣataḥ prāṇatastathā ||
sū.46.507ab hitāhitopasaṃyuktam annaṃ
samaśanaṃ smṛtam |
sū.46.507cd bahu stokamakāle vā
vijñeyaṃ viṣamāśanam ||
sū.46.508ab ajīrṇe bhujyate yattu
tadadhyaśanamucyate |
sū.46.508cd trayametannihantyāśu
bahūnvyādhīnkaroti vā ||
sū.46.509ab annaṃ vidaghdam hi narasya
śīghraṃ śītāmbunā vai paripākameti |
sū.46.509cd taddhyasya śainyena nihanti
pittamākledibhāvācca nayatyadhastāt ||
sū.46.510ab vidahyate yasya tu
bhuktamātre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya |
sū.46.510cd drākṣābhayāṃ
mākṣikasamprayuktāṃ līḍhvā'bhayāṃ vā sa sukhaṃ labheta ||
sū.46.511ab bhavedajīrṇaṃ prati yasya
śaṅkā snigdhasya jantorbalino'nnakāle |
sū.46.511cd prātaḥ
saśuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
sū.46.512ab svalpaṃ yadā
doṣavibaddhamāṃ līnaṃ na tejaḥpathamāvṛṇoti |
sū.46.512cd bhavatyajīrṇe'pi tadā
bubhukṣā sā mandabuddhiṃ viṣavannihanti ||
sū.46.513ab ata ūrdhvaṃ pravakṣyāmi
guṇānāṃ karmavistaram |
sū.46.513cd karmabhistvanumīyate
nānādravyāśrayā guṇāḥ ||
sū.46.514ab hlādanaḥ stambhanaḥ śīto
mūrcchātṛṭsvedadāhajit |
sū.46.514cd uṣṇastadviparītaḥ
syātpācanaś ca viśeṣataḥ ||
sū.46.515ab snehamārdavakṛtsnigdho
balavarṇakarastathā |
sū.46.515cd rūkṣastadviparītaḥ
syādviśeṣātstambhanaḥ kharaḥ ||
sū.46.516ab picchilo jīvano balyaḥ
sandhānaḥ śleṣmalo guruḥ |
sū.46.516cd viśado viparīto'smāt
kledācūṣaṇaropaṇaḥ ||
sū.46.517ab dāhapākakarastīkṣṇaḥ
srāvaṇo mṛduranyathā |
sū.46.517cd
sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ ||
sū.46.518ab laghustadviparītaḥ
syāllekhano ropaṇastathā |
sū.46.518cd daśādyāḥ karmataḥ
proktāsteṣāṃ karmaviśeṣāṇaiḥ ||
sū.46.519ab daśaivānyān pravakṣyāmi
dravādīṃstānnibodha me |
sū.46.519cd dravaḥ prakledanaḥ sāndraḥ
sthūlaḥ syādbandhakārakaḥ |
sū.46.519ef ślakṣṇaḥ picchilavajjñeyaḥ
karkaśo viśado yathā ||
sū.46.520ab sukhānubandhī sūkṣmaś ca
sugandho rocano mṛduḥ |
sū.46.520cd durgandho
viparīto'smāddhṛllāsārucikārakaḥ ||
sū.46.521ab saro'nulomanaḥ prokto
mando yātrākaraḥ smṛtaḥ |
sū.46.521cd vyavāyī cākhilaṃ dehaṃ
vyāpya pākāya kalpate ||
sū.46.522ab vikāsī vikasannevaṃ
dhātubandhān vimokṣayet |
sū.46.522cd āśukārī
tathā+āśutvāddhāvatyambhasi tailavat ||
sū.46.523ab sūkṣmastu saukṣmyāt
sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ |
sū.46.523cd guṇā viṃśatirityevaṃ
yathāvatparikīrtitāḥ ||
sū.46.524ab
saṃpravakṣyāmyataścordhvamāhāragatiniścayam |
sū.46.524cd pañcabhūtātmake dehe
hyāhāraḥ pāñcabhautikaḥ |
sū.46.524ef vipakvaḥ pañcadhā
samyagguṇān svānabhivardhayet ||
sū.46.525ab avidagdhaḥ kaphaṃ pittaṃ
vidagdhaḥ pavanaṃ punaḥ |
sū.46.525cd samyagvipakvo niḥsāra
āhāraḥ paribṛṃhayet ||
sū.46.526ab viṇmūtramāhāramalaḥ sāraḥ
prāgīrito rasaḥ |
sū.46.526cd sa tu vyānena vikṣiptaḥ
sarvān dhātūn pratarpayet ||
sū.46.527ab kaphaḥ pittaṃ malaḥ kheṣu
svedaḥ syānnakharoma ca |
sū.46.527cd netraviṭ tvakṣu ca sneho
dhātūnāṃ kramaśo malāḥ ||
sū.46.528ab divā vibuddhe hṛdaye
jāgrataḥ puṇḍarīkavat |
sū.46.528cd
annamaklinnadhātutvādajīrṇe'pi hitaṃ niśi ||
sū.46.529ab hṛdi sammīlite rātrau
prasuptasya viśeṣataḥ |
sū.46.529cd
klinnavisrastadhātutvādajīrṇe na hitaṃ divā ||
sū.46.530ab imaṃ vidhiṃ yo'numataṃ
mahāmuner nṛparṣimukhyasya paṭheddhi yatnataḥ |
sū.46.530cd sa bhūmipālāya
vidhātum auṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ ||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā
suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne
ṣaṭcatvāriṃśattamo'dhyāyaḥ |
samāptaṃ cedaṃ sūtrasthānam |