This is an old revision of the document!
[ProvisionalEdition]: ch.4 Srisaila section
Published in by in .
- [collection]
- [repository]
- University of Alberta
- Edmonton, [region], Canada
- Known as: [manuscript identifier], [NCC identifier] (NCC).
- Siglum: DWed
[description of manuscript]
More ▾
Title |
Rasendramaṅgala |
Commentary |
[title of commentary] |
Author |
Nāgārjuna Siddha |
Commentator |
[commentator] |
Rubric |
(folio 1v1)| | śrīvardhamānajineśvarāya
namaḥ | | śrīgurubhyo namaḥ || |
Incipit |
(folio 1v1)natvā surendraṃ
śivasaukhyadāyakaṃ kārakaṃ
apārasaṃsārasamudratārakaṃ |
Explicit |
(folio 24v)śrīr astuḥ kalyāṇam astuḥ
śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ |
Physical description |
---|
Language/Script |
[Sanskrit in Devanāgarī script.] |
Format |
pothi |
Material |
paper |
Extent |
999 folios. |
Dimensions |
- (leaf) [height] x [width] cm
- (written) [height] x [width] cm
|
Foliation |
- () Scribal foliation 1-25.
- () Modern numerals written in pencil, centre-right
margin, recto and verso.
|
Condition |
[whether the manuscript is complete, description of wear and
damage] |
Layout |
[description of marginal frame lines, etc.] |
Hand |
- (sole) Devanāgarī script in black ink.
- (major) Devanāgarī script in red ink.
- (minor) English script in green highlighter.
|
Additions |
- Marginal annotations and corrections throughout.
- Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller
illustrations on leaves 24v-25v.
|
Binding |
[description of cover, binding, and/or stringholes] |
History |
---|
Date of production |
Vikrama Saṃvat 1737 (AD 1681). |
Place of origin |
[place of production] |
Provenance |
[record of ownership] |
Acquisition |
[how it was acquired] |
01
śrīśailaparvatastho'sau siddho nāgārjuno mahān||
sarvasattvopakārī ca sarvabhogaguṇānvitaḥ| |
02
prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ||
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ| |
03
sarvasattvamahābodhī sūrasenas tathaiva ca||
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ| |
04
kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ||
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me| |
05
sādhu sādhu mahāprājña tuṣṭo'haṃ bhaktivatsalaḥ||
kathayāmi na sandeho yat tvayā paripṛchitam||
06
valīpalitanāśaṃ ca tathā kālasya vañcanaṃ||
yathā lohe tathā dehe kramate nātra saṃśayaḥ
07
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi||
08
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā| |
09
tatkāle'dṛṣṭadivyānāṃ divyavācā śrutā mayā||
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ| |
10
sādhu sādhu mahāsiddha tvadbhaktyā tu mahattayā||
yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ| |
11
tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā||
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ| |
12
satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā||
yat kiñcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ||
13
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale|
durlabhaṃ triṣu lokeṣu rasabandhaṃ dadasva me |
14
yena kenāpy upāyena prakaromi mahādbhutam|
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam |
15
parvatā gṛhaprāsādāḥ saśailavanakānanāḥ|
kāñcanamayāḥ kariṣyāmi lokānāṃ hitakāmyayā |
16
bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ||
ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale| |
17
devy upāyaṃ varārohe kathayasva prasādataḥ |
18
yat kiñcit prārthayeḥ siddha tat sarvaṃ pradadāmi te|
kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ |
19
sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ|
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati |
20
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ|
yuṣmatsāmarthyayogena sādhayāmi mahārasam |
21
suvarṇaratnabhāṃḍāraṃ kumārī mama sundarī|
niveditaṃ mayātmānaṃ ādeśo deva dīyatām||
22
sādhu sādhu mahāprājña mamādeśaprapālakaḥ|
sādhayāmi na sandeho yuṣmatsatyena sādhaka |
23
punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam|
rasoparasayogena siddhasūtaṃ susādhitam |
24
viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāñcanaṃ kṛtam|
tasya pārśve vaśiṣṭena rasakarmāvadhāritam |
25
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam|
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ| |
26
sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ|
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ| |
27
koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam|
dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam| |
28
karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca|
sarvamelāpakaṃ kṛtvā tat karma samācaret |
29
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam|
30
sitacandanaliptāṅgaṃ sitavastrāvaguṃṭhitaṃ||
pañcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ||
31
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim|
candanāgurudhūpaiś ca naivedyair vividhais tathā|
32
mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet|
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ|
33
yuṣmadājñāprasādena sādhayāmi mahārasam|
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham|
34
dravye rasāyane yogyaṃ tataḥ karma samārabhet|
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ|
35
rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ|
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet|
36
samena gandhakaṃ dadyāt agnisomaṃ na nirdahet|
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet|
37
ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ|
punar anyaṃ prakarttavyaṃ yathā carati kāñcanam|
38
gokarṇā ca samākhyātā dvitīyā kṛṣṇamañjarī|
yathālābhe gṛhītavyā viśeṣo nopalabhyate|
39
yatra deśe samutpannā bhūtale vātha parvate|
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet|
40
tasmāt sarvaprayatnena dṛśyamantreṇa saṅgṛhet|
41
oṃ namas te mṛtasaṃbhūte balavīryī vivardhane
balaṃ āyuś ca me dehi pāpān me jahi dūrataḥ||
42
yenedaṃ khanate brahma yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi pañcasaṅkhyena pāṇinā
43
utpatti patitoṣṭake tiṣṭha tiṣṭha sureśvarī|
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi|
44
anenaiva tu mantreṇa kuryāt saptābhimantritam|
uttāpya arkasaṃyogāt chāyāṃ śuṣkāṃ tu kārayet |
45
dadhnā sā madhukāṣṭhena yāvad bhasma na gacchati|
sakalā sā bhaved devī mṛtyudāridranāśinī |
46
ūṣmayantrasya madhyastham oṣadhī rasakāñcanam|
athavā viḍayogena jārayet tu vicakṣaṇaḥ |
47
ūrdhve vahnir adhaś cāpa madhye tu rasasaṃsthitaḥ|
kāñcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ |
48
anena kramayogena yāvad dinacatuṣṭayam|
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru |
49
unmattamunipatrāṇi rajanī kācamācikā|
etāni samabhāgāni āranālena peṣayet |
50
anena kramayogena yāvat saptadināvadhiḥ|
paścād dvandvaḥ prakartavyo divyauṣadhīrasena ca |
51
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet|
mañjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru |
52
sephālikṛtaniryāsaṃ puṭaṃ catvāri dāpayet|
kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru||
53
mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet|
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet |
54
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ|
varṇasaṅkhyāpramāṇena nāgaṃ bhavati kāñcanam |
55
athātaḥ saṃpravakṣyāmi karttarīrasabandhanam|
uparatnāni saṅgṛhya bhūmiśailalatodbhavam |
56
rasakādiṣu saṃyuktaṃ kartarīrasabandhanam||
etāni samabhāgāni kapimūtreṇa bhāvayet|
etasya kusumenaiva capalaṃ ca puṭed budhaḥ |
57
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca|
catuḥṣaṣṭhi rasendrasya ekīkṛtya vimardayet |
58
gostanākāramūṣāyāṃ andhayitvā puṭed budhaḥ |
59
apare'hani saṃprāpte dhmāpayitvā tu sphoṭayet|
śuddhasphaṭikasaṅkāśaṃ subaddhaṃ dṛśyate rasaḥ|
paścād prakaṭamūṣāyāṃ samāvarttaṃ ca kārayet|
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe na ca dāpayet |
60
caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā|
samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake |
61
āruṣkaram utpalī sūrye nakṣatraṃ bhuvanodbhavam|
śītāgnisaṃsthitā hy ete pañcamī suvidāritā |
62
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam |
63
dhūmākulena yantreṇa sthāpitavyaṃ dinatrayam|
eke deyaṃHypermetrical. yantrayogena pātitavyaṃ prayatnataḥ|
63a
viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet|
rāśivedavapuś caiva caitre sūryālayeṣu ca |
64
melayec chaśiyogena vedāgniparvalocanaiḥ|
etat sarvaṃ rasenaiva peṣayitvā rasasya ca |
65
ardhorddhvena pradātavyaṃ agnistho mriyate rasaḥ|
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
66
pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ|
siddhaṃ taṃ vijānīyāt vedhī pañcaśateṣu ca |
67
dviguṇe yadi kartavyaṃ pūrvasaṃskāram uttamam|
triguṇaṃ ca bhaved bandhaḥ kramakrameṇa yojitam |
68
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam|
jārito māritaś caiva punar jāritamāritaḥ |
69
daśasaṅkrāntiniṣkrāntaḥ koṭivedhī bhaved rasaḥ |
70
sādhayitvā prayatnena koṭivedhī mahārasaḥ|
śarīreṇa vinā tat sarvaṃ bhavati niṣphalam |
71
kathayāmi na sandeho mārkkaṇḍeyena yat kṛtam|
dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane |
72
śatapalam abhayānām akṣadhātryā tathaiva |
kvathitaṃ jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣam |
73
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaiḥ|
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca |
74
girisutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ
rasasahitasubhāvyaṃ tandulair bilvakāyaiḥ |
75
ahimarakatakalkaṃ lohapātreṇa māsaṃ
pratidinatanuśuddhaṃ kalkam enaṃ variṣṭam |
76
lihati śayanakāle vāmanetrārdhasevī
dhananibiḍasusandhir mattamātaṅgadarpaḥ |
77
vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ|
madana iva sukāntiḥ kāminīnāṃ pravīraḥ |
78
jalada iva cāyuṣmān kuñcitāgrāgrakeśaḥ|
turaga iva viśuddhaḥ satkaviś citrakārī |
79
vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ|
suragaja iva loke śrāntadantāsu nityam |
80
prabhavati khalu loke candratārārkajīvī| |
[Golabandha]
81
punar anyaṃ pravakṣyāmi golakaṃ bandham uttamam|
yena bhakṣitamātreṇa bhaven naro 'jarāmaraḥ|
82
gandhābhrakāntasahitaṃ bhānuratnāni kāñcanam|
samajīrṇarasendrasya bandhaṃ kṛtvā tu golakam |
83
rasendraṃ pañcalohāni samabhāgāni lepayet|
saptapañcottarāś caiva yavās tu golakasya ca |
84
ayo 'pi yad dhemaśaśiprabhākaram
karaṃbitaṃ sūtakajātagolakam |
85
narasya vakṣaḥstham idaṃ rasāyanam
rasāyanaṃ cāmaratāṃ ca kārakam |
86
sugandhalepatāṃbūlaṃ karpūraṃ kuṅkumāgurum|
śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalaṃ||
87
sugandhāni dravyāṇi khānapānāni yāni ca
bhuktisthānāni sarvāṇi krameṇaitāni sasya ca |
88
yasyāgra kuñcitāḥ keśāḥ śyamā vai padmalocanā |
vistīrṇaṃ jaghanaṃ yasyāḥ saṅkīrṇaṃ hṛdayaṃ bhavet |
89
kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam|
kāminī sā samākhyātā uttamā ca rasāyane |
90
āliṅgane ca vaktavye sparśane ca suśobhane|
maithune mardane caiva surūpā vāmalocanā |
91
valmīkaṃ mukharogaṃ ca cakṣuśrotrādināsikā|
kaphapittānilair bhatkāra ca bhāvaguṇabhūṣitā |
92
udambaraṃ ca citraṃ ca prasuptaṃ ca jalodare|
grāhiṇī durnāmakaṃ gulvaṃ gaṇḍamālā śilās tathā |
93
etaiḥ sarvair vinirmukto valipalitavīryasaḥ|*Like
Rasārṇava 18.203
śatāni trīṇi varṣāṇi jīved vai karivikramaḥ|*Like Rasārṇava
18.204
94
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam |
[Kolak]
*This section parallels Rasārṇava 18.205--note28
95
atha ṣoḍaśapūrṇāni kolakāni naśet tamaiḥ|
hutāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ |
96
nāsau chindate śastrais pāvakena na dahyate|
vāyuvego mahātejā śakratulyo mahāyaśaḥ |
97
trailokye ca manohārī kāmadeva iva sthitaḥ|
icchayā jāyate tasya sadṛśo jāyate tvayā
98
tasya sparśanamātreṇa sarvalohāni kāñcanam|
punar anyaṃ pravakṣyāmi bandhaṃ sukharārcitāḥ |
[Sūtakālātagatabandha]
99
sūtakālātagaṃ bamdhaṃ yad uktaṃ parameṣṭhinā|
hīnāṃśo adhikāṅgaś ca khāsavān kuṣṭhavāmanaḥ |
100
gatrendriyāṇi nā nayano nagā grasto jitendriyaḥ|
jaḍaś ca gadado mūko gatihānas tathaiva ca |
101
asaṅkatrayavinirmukto jīvaśeṣe ca tiṣṭhati|
evaṃ gandhaprabhāvena samāvartto yadā bhavet |
102
punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā|
pañcāmṛto mahāyogo hy ukto manthānabhairave |
103
[London] dārākṣasaugavaṇeva punas tatraiva bhāṣitam|
nānetarahitam kiñcit trailokye sacarāghare |
104
[London] pṛthivyāpas tathā tejovāyurākāśam eva ca|
koṭivedhī mahārasaḥ gṛhyā piṃḍaṃ koṣṭasu saṃyutam |
105
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ|
guṭikāpañcamākhyātāḥ ṣaṣṭaṃ jīvaṃ ca kevalam |
106
[London] ṣaḍguṇaṃ pañcastho'lpasya tāmrāyāṃ suśobhanam|
ūrdhvapuruṣamānaṃ tu puruṣārdhaṃ garbhamaṇḍale |
107
caturmukhaṃ kṛta koṣṭhaṃ tasyopari niveśayet|
goghṛtaṃ ca māṃ tailaṃ samabhāgāni melayet |
108
pūrayitvā kuṭāhaṃ tu digdiśāpālapūjanam|
kumārīṃ pūjayet tatra gaṇapūjāṃ kusumas tathā |
109
caturdikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitam|
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ| |
110
sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet|
candrārko ugraharakṣīraśayo bhavanāni |
111
namaskṛtya guruṃ devaṃ ātmānaṃ tatra nikṣipet|
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet |
112
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet |
113
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet|
māṃsapiṇḍaṃ bhaved yatra vāyus tatraiva nikṣipet |
114
bhramaṃ ta hemasaṅkāśaṃ jīvatvaṃ tatra dāpayet|
kṛtvā tatra mahārāvaṃ nṛkāraṃ surapūjanam |
115
uttiṣṭhati na sandeho pūrvāhne bhāskaro yathā|
divyatejo mahākāyo divyadṛṣṭir mahābalaḥ |
116
dṛśyate bhuvanaṃ sarvaṃ sa siddhidaḥ|
saptasiddheṣu ye siddhā vimānaṃ preṣayanti te |
117
bhūtakālāntakaṃ bandhaṃ yadā kartuṃ na śakyate|
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati |
[Khecarabandha]
118
punar anyaṃ pravakṣyāmi khecaraṃ bandham uttamaṃ|
yena bhakṣitamātreṇa surasāmānyatā bhavet |
119
yavena vindhate tāraṃ nāgaṃ sulvāyasaṃ sitam|
tadā tasya prakartavyaṃ ratnasaṃskāram uttamam |
120
indranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā vajraṃ marakatamatam aṣṭamam |
Ratnarāgajāraṇa
121
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇam|
puṣpe kākaśiro gṛhya apūrvamalasaṃyutam |
122
rāśipūrvavidhāṇasthaṃ pūjayitvā tu pācayet|
anena viḍayogena hemakuliśajāraṇam |
123
tejāsanasya lomāni dahyate bhūtavahninā||
marīcī suputrasya kavakarṇaṃ tu yatpayaḥ |
124
sa ca tasya dine grāhyaṃ taccūrṇāṃta na bhāvayet|
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavam |
125
asya pūrṇāviḍeśreṣṭhaṃ sarvaratnasya melakam|
jārayet sarvayogena maṇirāgasya jāraṇam |
126
pūrvaparasya saṃyogāt lokapālāya dāpayet|
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadau vate |
127
asya pūrvaprabhāvena padmarāgasya jāraṇam|
vārāratne mahādisthaṃ punaḥ pūrveṇa vāntike |
128
ghoṣayitvā kutaṃ pūrṇaṃ mahānīlarasaplutam|
tīvralolārasenaiva modayitvā punaḥ punaḥ |
129
pāṭilānti saṃyogāt yadā kāle rajaḥsvalā|
tasyāḥ puṣparasenaiva kāryaṃ rakṣā yathocitā |
130
kṣetrapālo dhanādhyakṣaḥ śivo viṣṇuḥ prajāpatiḥ|
mārttaḍaṃ yāvatā bhūtvā lokapālāṣṭakaiḥ saha |
131
candanāgurudhūpaiś ca pūjayitvā prayatnataḥ|
namaskṛtya guruṃ devaṃ tato bhakṣen mahārasam |
132
godohanamātraṃ tu mūrcchitaḥ sādhakeś carāḥ|
uttiṣṭhati na sandeho trinetraś caturbhujaḥ |
133
gaṇanāthaḥ tathā siddhā cānye gaṇanāyakāḥ|
āgacchanti puras tasya siddhavidyādharādayaḥ |
134
paśyanti bhuvanaṃ sarvaṃ vimānasthā mahāmune|
hārakaṃ kaṇakarpūraiḥ kuṃḍalair mukuṭais tathā |
135
śaṅkhakālādanirghoṣai rasogīta
vādibhiḥ|
puṣpamālāpatākābhiḥ kiṃkiṇāravasaṃhitaiḥ |
136
rave varatvaṃ prayacchanti yatra devo maheśvaraḥ|
kṛtāṃjalipuṭā bhūtvā śivasyāgre vivasthitaḥ |
137
sāhasraṃ duścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ mayā|
tvadbhaktyā tu hy ahaṃ tuṣṭo svacchandaprativārakaḥ |
138
sādhu sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭha ciraṃ kālaṃ yāvac candrārkatārakam |
139
rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca|
bhuktvā ca vipulān bhogān kalpanti muktibhājanaḥ |
140
iti śrī
nāgārjunaviracite mahārara uktā khecarabandha samāptaḥ |
[Jalūkādirasabandhana]
141
rase vīrye vipāke ca śuddhaṃ tadvindusūtakam|
tena janmajarāvyādhiṃ harate sūtakam bhuvi |
142
khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakam|
pañcamo mūrtibaddhaś ca mūrcchitaḥ ṣaṣṭamo mataḥ |
143
bandhaḥ ṣaḍvidhaḥ jñeyo saptamo'mṛtasūtakaḥ|
ārdratvaṃ ca ghanatvaṃ ca ghanatvaṃ ca cāpalyaṃ kuru |
144
tejamāyasyaitāni na daśetetaṃ vidyādbhasmasūtakam|
nānāvarṇa bhavet sūtaṃ vihāya ghanacāpalam |
145
lakṣaṇaṃ dṛśyate yasya mūrcchitaṃ taṃ vadanti hi|
gurutvam aruṇatvaṃ ca tejasā sūryasannibham |
146
śikhimadhye dhruvaṃ tiṣṭhet baddhasūtasya lakṣaṇam|
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ vā bhasma sannibham |
147
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam|
nānāvarṇaṃ tathā svinnaṃ ghṛtaṃ yo'gnau jalūkavat |
148
varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇam|
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasannibham |
149
agnimadhye yadā tiṣṭhet pāṭabandhasya lakṣaṇam|
kukkuṭāṃḍanibhaṃ sūtaṃ lohavedhī bhaved yadā |
150
āvarttitaṃ punas tadvat ṣoṭavaddharasākṛtiḥ|
151
nnede | snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet|
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaddhasya lakṣaṇaṃ |
152
[London] ṣoṭādayeṣu ye pañca
vihāya jalūkākṛtiḥ|
hatāgnau dhāmitaṃ tiṣṭhet na tiṣṭhed ekamūrcchitaḥ |
153
taruṇādityasaṅkāśo nānāvarṇavicakṣaṇaḥ|
vedhayed dehalohāni rañjito rasabhairavaḥ |
154
[London] śodhanaṃ sūtakasyādau grāsamānamataḥ param|
jāraṇaṃ tv abhrakādīnāṃ sarvasattvamataḥ param |
155
garbhavādyadutiḥ paścāt suvarṇaṃ tadanantaram|
dīvyoṣadhipuṭaṃ paścāt ratnabandhamataḥ param |
156
rañjanaṃ ca tataḥ proktaṃ sāraṇāsyānusāraṇā|
tato'pi kāraṇe deyaṃ sūtakasya vicakṣaṇe |
157
[London] enaṃ kramaṃ tu yo vetti tasya siddhiḥ na saṃśayaḥ|
vedhakrāmaṃ vijānāti dehalohe rasāyane |
158
tasya janmajarāvyādhir naśyante nātra saṃśayaḥ|
atraiva pañcaratnāni nāgavaṅgo tathāyasaṃ |
159
krāmaṇaṃ rasarājasya auṣadhān samavāpayet
auṣadhaiḥ kramate sūto yogamuktikrameṇa hi |
160
[London] kramate vyādhisandhātaṃ grasate duṣṭarogakān|
tasmāt tatkarmasaṃjñā yato vaidyair upācayet |
161
krāmaṇena vinā sūto na kramen naiva vindhati|
dehalohāmayān sarvān vṛthā syāt kevalaśramaḥ |
162
yasya yogasya yo yogas tenaiva saha yojayet|
rasendro harate vyādhiṃ narakuṃjaravyādhinām |
163
vyādhim ādau parīkṣeta tato dadyāc ca bheṣajam|
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ |
164
[London] śrīmannāgārjunaviracite rasendramaṅgale
guṭikāsatvadrutijālūkājāraṇādirasabandhanaṃ nāma caturtho'dhyāyaḥ |