This is an old revision of the document!


[ProvisionalEdition]: ch.4 Srisaila section

Published in by in .

  • [collection]
  • [repository]
  • University of Alberta
  • Edmonton, [region], Canada
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: DWed

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)| | śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā surendraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DWed
01
śrīśailaparvatastho'sau siddho nāgārjuno mahān||
sarvasattvopakārī ca sarvabhogaguṇānvitaḥ| |
02
prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ||
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ| |
03
sarvasattvamahābodhī sūrasenas tathaiva ca||
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ| |
04
kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ||
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me| |
śrīnāgārjuno'vāca
05
sādhu sādhu mahāprājña tuṣṭo'haṃ bhaktivatsalaḥ||
kathayāmi na sandeho yat tvayā paripṛchitam||
06
valīpalitanāśaṃ ca tathā kālasya vañcanaṃ||
yathā lohe tathā dehe kramate nātra saṃśayaḥ
    • yathā lohe tathā dehe kramate nātra saṃśayaḥ Rasārṇava 14.18cd (Ray 1910, 284), 14.48cd (ibid., 290).
    • yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā Rasārṇava 17.165ab (ibid., 390).
    • yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā Sarvadarśanasaṅgraha 66 (citing Rasārṇava 17.165ab) (Abhyankar 1924, 206).
    • yathā lohe tathā dehe krāmate nātra saṃśayaḥ Ānandakanda 23.616 (Radhakrishna 1952, 446).
07
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi||
08
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā| |
09
tatkāle'dṛṣṭadivyānāṃ divyavācā śrutā mayā||
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ| |
vaṭayakṣaṇy uvāca
10
sādhu sādhu mahāsiddha tvadbhaktyā tu mahattayā||
yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ| |
śrīnāgārjuno'vāca
11
tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā||
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ| |
12
satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā||
yat kiñcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ||
śrīnāgārjuno'vāca
13
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale|
durlabhaṃ triṣu lokeṣu rasabandhaṃ dadasva me |
14
yena kenāpy upāyena prakaromi mahādbhutam|
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam |
15
parvatā gṛhaprāsādāḥ saśailavanakānanāḥ|
kāñcanamayāḥ kariṣyāmi lokānāṃ hitakāmyayā |
16
bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ||
ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale| |
17
devy upāyaṃ varārohe kathayasva prasādataḥ |
vaṭayakṣiṇy uvāca
18
yat kiñcit prārthayeḥ siddha tat sarvaṃ pradadāmi te|
kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ |
19
sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ|
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati |
20
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ|
yuṣmatsāmarthyayogena sādhayāmi mahārasam |
śrīśālivāhanovāca
21
suvarṇaratnabhāṃḍāraṃ kumārī mama sundarī|
niveditaṃ mayātmānaṃ ādeśo deva dīyatām||
22
sādhu sādhu mahāprājña mamādeśaprapālakaḥ|
sādhayāmi na sandeho yuṣmatsatyena sādhaka |
23
punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam|
rasoparasayogena siddhasūtaṃ susādhitam |
24
viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāñcanaṃ kṛtam|
tasya pārśve vaśiṣṭena rasakarmāvadhāritam |
25
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam|
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ| |
26
sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ|
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ| |
27
koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam|
dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam| |
28
karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca|
sarvamelāpakaṃ kṛtvā tat karma samācaret |
29
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam|
30
sitacandanaliptāṅgaṃ sitavastrāvaguṃṭhitaṃ||
pañcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ||
31
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim|
candanāgurudhūpaiś ca naivedyair vividhais tathā|
32
mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet|
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ|
33
yuṣmadājñāprasādena sādhayāmi mahārasam|
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham|
34
dravye rasāyane yogyaṃ tataḥ karma samārabhet|
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ|
35
rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ|
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet|
36
samena gandhakaṃ dadyāt agnisomaṃ na nirdahet|
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet|
37
ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ|
punar anyaṃ prakarttavyaṃ yathā carati kāñcanam|
38
gokarṇā ca samākhyātā dvitīyā kṛṣṇamañjarī|
yathālābhe gṛhītavyā viśeṣo nopalabhyate|
39
yatra deśe samutpannā bhūtale vātha parvate|
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet|
40
tasmāt sarvaprayatnena dṛśyamantreṇa saṅgṛhet|
mantraḥ
41
oṃ namas te mṛtasaṃbhūte balavīryī vivardhane
balaṃ āyuś ca me dehi pāpān me jahi dūrataḥ||
42
yenedaṃ khanate brahma yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi pañcasaṅkhyena pāṇinā
mantraḥ |
43
utpatti patitoṣṭake tiṣṭha tiṣṭha sureśvarī|
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi|
44
anenaiva tu mantreṇa kuryāt saptābhimantritam|
uttāpya arkasaṃyogāt chāyāṃ śuṣkāṃ tu kārayet |
45
dadhnā sā madhukāṣṭhena yāvad bhasma na gacchati|
sakalā sā bhaved devī mṛtyudāridranāśinī |
46
ūṣmayantrasya madhyastham oṣadhī rasakāñcanam|
athavā viḍayogena jārayet tu vicakṣaṇaḥ |
47
ūrdhve vahnir adhaś cāpa madhye tu rasasaṃsthitaḥ|
kāñcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ |
48
anena kramayogena yāvad dinacatuṣṭayam|
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru |
49
unmattamunipatrāṇi rajanī kācamācikā|
etāni samabhāgāni āranālena peṣayet |
50
anena kramayogena yāvat saptadināvadhiḥ|
paścād dvandvaḥ prakartavyo divyauṣadhīrasena ca |
51
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet|
mañjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru |
52
sephālikṛtaniryāsaṃ puṭaṃ catvāri dāpayet|
kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru||
53
mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet|
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet |
54
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ|
varṇasaṅkhyāpramāṇena nāgaṃ bhavati kāñcanam |
55
athātaḥ saṃpravakṣyāmi karttarīrasabandhanam|
uparatnāni saṅgṛhya bhūmiśailalatodbhavam |
56
rasakādiṣu saṃyuktaṃ kartarīrasabandhanam||
etāni samabhāgāni kapimūtreṇa bhāvayet|
etasya kusumenaiva capalaṃ ca puṭed budhaḥ |
57
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca|
catuḥṣaṣṭhi rasendrasya ekīkṛtya vimardayet |
58
gostanākāramūṣāyāṃ andhayitvā puṭed budhaḥ |
59
apare'hani saṃprāpte dhmāpayitvā tu sphoṭayet|
śuddhasphaṭikasaṅkāśaṃ subaddhaṃ dṛśyate rasaḥ|
paścād prakaṭamūṣāyāṃ samāvarttaṃ ca kārayet|
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe na ca dāpayet |
60
caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā|
samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake |
61
āruṣkaram utpalī sūrye nakṣatraṃ bhuvanodbhavam|
śītāgnisaṃsthitā hy ete pañcamī suvidāritā |
62
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam |
63
dhūmākulena yantreṇa sthāpitavyaṃ dinatrayam|
eke deyaṃHypermetrical. yantrayogena pātitavyaṃ prayatnataḥ|
63a
viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet|
rāśivedavapuś caiva caitre sūryālayeṣu ca |
64
melayec chaśiyogena vedāgniparvalocanaiḥ|
etat sarvaṃ rasenaiva peṣayitvā rasasya ca |
65
ardhorddhvena pradātavyaṃ agnistho mriyate rasaḥ|
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
66
pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ|
siddhaṃ taṃ vijānīyāt vedhī pañcaśateṣu ca |
67
dviguṇe yadi kartavyaṃ pūrvasaṃskāram uttamam|
triguṇaṃ ca bhaved bandhaḥ kramakrameṇa yojitam |
68
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam|
jārito māritaś caiva punar jāritamāritaḥ |
69
daśasaṅkrāntiniṣkrāntaḥ koṭivedhī bhaved rasaḥ |
ratnaghoṣa uvāca |
70
sādhayitvā prayatnena koṭivedhī mahārasaḥ|
śarīreṇa vinā tat sarvaṃ bhavati niṣphalam |
nāgārjun'ovaca|
71
kathayāmi na sandeho mārkkaṇḍeyena yat kṛtam|
dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane |
72
śatapalam abhayānām akṣadhātryā tathaiva |
kvathitaṃ jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣam |
    • śatapalam abhayānām akṣadhātryos tathaiva |
      kvathitajalaśatāṣṭau bhāgam aṣṭāv aśeṣam
      Rasārṇava 12.364ab (Ray 1910, 268).
    • śatapalamabhayānām akṣadhātryos tathaiva
      kvathitajalasamāṣṭau bhāgam aṣṭāv aśiṣṭam /
      Ānandakanda 1.23.565 (ĀK 1952, p. 441).
73
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaiḥ|
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca |
    • ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ |
      rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca ||
      Rasārṇava 12.364cd (Ray 1910, 268).
    • ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva
      rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca ||
      Ānandakanda 1.23.565bc (ĀK 1952, p. 441).
74
girisutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ
rasasahitasubhāvyaṃ tandulair bilvakāyaiḥ |
    • girijatusamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ |
      rasasahitasubhāvyaṃ taṇḍulair divyamukhyaiḥ
      Rasārṇava 12.365ab (Ray 1910, 268).
    • giriyuta(jatu)samam abhṛaṃ kāntabhṛṅgaṃ viḍaṅgaṃ
      rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ |
      Ānandakanda 1.23.566ab (ĀK 1952, p. 441).
75
ahimarakatakalkaṃ lohapātreṇa māsaṃ
pratidinatanuśuddhaṃ kalkam enaṃ variṣṭam |
    • ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ |
      tridinatanususiddhaṃ kalkam etad variṣṭham
      Rasārṇava 12.365cd (Ray 1910, 268).
    • himakarakṛtakalkaṃ lohapātrasthamāsaṃ
      tridinatanuviśuddhaṃ kalkam enaṃ variṣṭham
      Ānandakanda 1.23.566cd (ĀK 1952, p. 441).
76
lihati śayanakāle vāmanetrārdhasevī
dhananibiḍasusandhir mattamātaṅgadarpaḥ |
    • lihati śayanakāle vāmanetrāvasevī |
      ghananibiḍasumadhyo mattamātaṃgadarpaḥ
      Rasārṇava 12.366ab (Ray 1910, 268-269).
    • lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ Ānandakanda 1.23.567ab (ĀK 1952, p. 441).
77
vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ|
madana iva sukāntiḥ kāminīnāṃ pravīraḥ |
    • vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ |
      madana iva sukāntiḥ kāminīnāṃ pravīraḥ
      Rasārṇava 12.366cd (Ray 1910, 269).
    • vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ
      madana iva sukāntiḥ kāminīnāṃ pravīraḥ
      Ānandakanda 1.23.567cd (ĀK 1952, p. 441).
78
jalada iva cāyuṣmān kuñcitāgrāgrakeśaḥ|
turaga iva viśuddhaḥ satkaviś citrakārī |
    • jaladalavavapuṣmān kuñcitānīlakeśaḥ |
      suragurur iva śuddhaḥ satkaviś citrakārī
      Rasārṇava 12.367ab (Ray 1910, 269).
    • jalada iva vapuṣmān kuñcitāgrāgrakeśaḥ
      turaga iva viśuddhaḥ satkaviś citrakārī
      Ānandakanda 1.23.568ab (ĀK 1952, p. 441).
79
vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ|
suragaja iva loke śrāntadantāsu nityam |
    • vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ |
      suragaja iva loke śrāntihantāśu nityam
      Rasārṇava 12.367cd (Ray 1910, 269).
    • vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ
      suragaja iva loke candratārārkajīvī
      Ānandakanda 1.23.568cd (ĀK 1952, p. 441).
80
prabhavati khalu loke candratārārkajīvī| |
    • prabhavati khalu loke somatārārkajīvī Rasārṇava 12.368a (Ray 1910, 269).
    • suragaja iva loke candratārārkajīvī Ānandakanda 1.23.568d (ĀK 1952, p. 441).

[Golabandha]

81
punar anyaṃ pravakṣyāmi golakaṃ bandham uttamam|
yena bhakṣitamātreṇa bhaven naro 'jarāmaraḥ|
    • punar anyat pravakṣyāmi golakaṃ bandham uttamam |
      yena bhakṣitamātreṇa jāyate hy ajarāmaraḥ
      Rasārṇava 18.194 (Ray 1910, 430).
82
gandhābhrakāntasahitaṃ bhānuratnāni kāñcanam|
samajīrṇarasendrasya bandhaṃ kṛtvā tu golakam |
    • gandhābhrakāntasahitaṃ bhānukharparakāñcanam |
      samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam
      Rasārṇava 18.195 (Ray 1910, 430).
83
rasendraṃ pañcalohāni samabhāgāni lepayet|
saptapañcottarāś caiva yavās tu golakasya ca |
    • rasendraṃ pañcapalikaṃ samabhāgena melayet
      saptajambīratoyena marddayed golakasya ca
      Rasārṇava 18.196 (Ray 1910, 430).
84
ayo 'pi yad dhemaśaśiprabhākaram
karaṃbitaṃ sūtakajātagolakam |
    • chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat | etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca Rasārṇava 18.197 (Ray 1910, 430--431).
85
narasya vakṣaḥstham idaṃ rasāyanam
rasāyanaṃ cāmaratāṃ ca kārakam |
    • vaktre sthitam idaṃ golaṃ cāmaratāpradāyakam/ Rasārṇava 18.198bc (Ray 1910, 431).
86
sugandhalepatāṃbūlaṃ karpūraṃ kuṅkumāgurum|
śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalaṃ||
    • sugandhalepatāmbūlakastūrīkuṅkumāguru |
      śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalam
      Rasārṇava 18.200 (Ray 1910, 431).
87
sugandhāni dravyāṇi khānapānāni yāni ca
bhuktisthānāni sarvāṇi krameṇaitāni sasya ca |
    • anyāni ca sugandhīni snāne pāne pradāpayet Rasārṇava 18.200ef (Ray 1910, 431). Ray records a variant khānapānāni yāni tu" in his MS B.
88
yasyāgra kuñcitāḥ keśāḥ śyamā vai padmalocanā |
vistīrṇaṃ jaghanaṃ yasyāḥ saṅkīrṇaṃ hṛdayaṃ bhavet |
    • kuñcitāgrās tu yat keśā yā śyāmā padmalocanā /
      vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet
      Rasārṇava 18.201 = 18.165 (Ray 1910, 431, 426).
89
kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam|
kāminī sā samākhyātā uttamā ca rasāyane |
    • kṛṣṇapakṣe bhaved yasyā yuvatyāḥ puṣpadarśanam /
      kāminī sā samākhyātā uttamā ca rasāyane
      Rasārṇava 18.202 = 18.166 (Ray 1910, 431, 426).
90
āliṅgane ca vaktavye sparśane ca suśobhane|
maithune mardane caiva surūpā vāmalocanā |
    • āliṅgane sparśane ca maithunālāpayor api
      Rasārṇava 18.203ab = 18.167ab (Ray 1910, 431, 426).
91
valmīkaṃ mukharogaṃ ca cakṣuśrotrādināsikā|
kaphapittānilair bhatkāra ca bhāvaguṇabhūṣitā |
92
udambaraṃ ca citraṃ ca prasuptaṃ ca jalodare|
grāhiṇī durnāmakaṃ gulvaṃ gaṇḍamālā śilās tathā |
93
etaiḥ sarvair vinirmukto valipalitavīryasaḥ|*Like Rasārṇava 18.203
śatāni trīṇi varṣāṇi jīved vai karivikramaḥ|*Like Rasārṇava 18.204
94
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam |

[Kolak]

*This section parallels Rasārṇava 18.205--note28 95
atha ṣoḍaśapūrṇāni kolakāni naśet tamaiḥ|
hutāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ |
96
nāsau chindate śastrais pāvakena na dahyate|
vāyuvego mahātejā śakratulyo mahāyaśaḥ |
97
trailokye ca manohārī kāmadeva iva sthitaḥ|
icchayā jāyate tasya sadṛśo jāyate tvayā
98
tasya sparśanamātreṇa sarvalohāni kāñcanam|
punar anyaṃ pravakṣyāmi bandhaṃ sukharārcitāḥ |

[Sūtakālātagatabandha]

99
sūtakālātagaṃ bamdhaṃ yad uktaṃ parameṣṭhinā|
hīnāṃśo adhikāṅgaś ca khāsavān kuṣṭhavāmanaḥ |
100
gatrendriyāṇi nā nayano nagā grasto jitendriyaḥ|
jaḍaś ca gadado mūko gatihānas tathaiva ca |
101
asaṅkatrayavinirmukto jīvaśeṣe ca tiṣṭhati|
evaṃ gandhaprabhāvena samāvartto yadā bhavet |
102
punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā|
pañcāmṛto mahāyogo hy ukto manthānabhairave |
103
[London] dārākṣasaugavaṇeva punas tatraiva bhāṣitam|
nānetarahitam kiñcit trailokye sacarāghare |
104
[London] pṛthivyāpas tathā tejovāyurākāśam eva ca|
koṭivedhī mahārasaḥ gṛhyā piṃḍaṃ koṣṭasu saṃyutam |
105
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ|
guṭikāpañcamākhyātāḥ ṣaṣṭaṃ jīvaṃ ca kevalam |
106
[London] ṣaḍguṇaṃ pañcastho'lpasya tāmrāyāṃ suśobhanam|
ūrdhvapuruṣamānaṃ tu puruṣārdhaṃ garbhamaṇḍale |
107
caturmukhaṃ kṛta koṣṭhaṃ tasyopari niveśayet|
goghṛtaṃ ca māṃ tailaṃ samabhāgāni melayet |
108
pūrayitvā kuṭāhaṃ tu digdiśāpālapūjanam|
kumārīṃ pūjayet tatra gaṇapūjāṃ kusumas tathā |
109
caturdikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitam|
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ| |
110
sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet|
candrārko ugraharakṣīraśayo bhavanāni |
111
namaskṛtya guruṃ devaṃ ātmānaṃ tatra nikṣipet|
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet |
112
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet |
113
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet|
māṃsapiṇḍaṃ bhaved yatra vāyus tatraiva nikṣipet |
114
bhramaṃ ta hemasaṅkāśaṃ jīvatvaṃ tatra dāpayet|
kṛtvā tatra mahārāvaṃ nṛkāraṃ surapūjanam |
115
uttiṣṭhati na sandeho pūrvāhne bhāskaro yathā|
divyatejo mahākāyo divyadṛṣṭir mahābalaḥ |
116
dṛśyate bhuvanaṃ sarvaṃ sa siddhidaḥ|
saptasiddheṣu ye siddhā vimānaṃ preṣayanti te |
ratnaghoṣovāca |
117
bhūtakālāntakaṃ bandhaṃ yadā kartuṃ na śakyate|
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati |

[Khecarabandha]

nāgārjuno'vāca |
118
punar anyaṃ pravakṣyāmi khecaraṃ bandham uttamaṃ|
yena bhakṣitamātreṇa surasāmānyatā bhavet |
119
yavena vindhate tāraṃ nāgaṃ sulvāyasaṃ sitam|
tadā tasya prakartavyaṃ ratnasaṃskāram uttamam |
120
indranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā vajraṃ marakatamatam aṣṭamam |

Ratnarāgajāraṇa

121
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇam|
puṣpe kākaśiro gṛhya apūrvamalasaṃyutam |
122
rāśipūrvavidhāṇasthaṃ pūjayitvā tu pācayet|
anena viḍayogena hemakuliśajāraṇam |
123
tejāsanasya lomāni dahyate bhūtavahninā||
marīcī suputrasya kavakarṇaṃ tu yatpayaḥ |
124
sa ca tasya dine grāhyaṃ taccūrṇāṃta na bhāvayet|
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavam |
125
asya pūrṇāviḍeśreṣṭhaṃ sarvaratnasya melakam|
jārayet sarvayogena maṇirāgasya jāraṇam |
126
pūrvaparasya saṃyogāt lokapālāya dāpayet|
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadau vate |
127
asya pūrvaprabhāvena padmarāgasya jāraṇam|
vārāratne mahādisthaṃ punaḥ pūrveṇa vāntike |
128
ghoṣayitvā kutaṃ pūrṇaṃ mahānīlarasaplutam|
tīvralolārasenaiva modayitvā punaḥ punaḥ |
129
pāṭilānti saṃyogāt yadā kāle rajaḥsvalā|
tasyāḥ puṣparasenaiva kāryaṃ rakṣā yathocitā |
130
kṣetrapālo dhanādhyakṣaḥ śivo viṣṇuḥ prajāpatiḥ|
mārttaḍaṃ yāvatā bhūtvā lokapālāṣṭakaiḥ saha |
131
candanāgurudhūpaiś ca pūjayitvā prayatnataḥ|
namaskṛtya guruṃ devaṃ tato bhakṣen mahārasam |
132
godohanamātraṃ tu mūrcchitaḥ sādhakeś carāḥ|
uttiṣṭhati na sandeho trinetraś caturbhujaḥ |
133
gaṇanāthaḥ tathā siddhā cānye gaṇanāyakāḥ|
āgacchanti puras tasya siddhavidyādharādayaḥ |
134
paśyanti bhuvanaṃ sarvaṃ vimānasthā mahāmune|
hārakaṃ kaṇakarpūraiḥ kuṃḍalair mukuṭais tathā |
135
śaṅkhakālādanirghoṣai rasogīta vādibhiḥ|
puṣpamālāpatākābhiḥ kiṃkiṇāravasaṃhitaiḥ |
136
rave varatvaṃ prayacchanti yatra devo maheśvaraḥ|
kṛtāṃjalipuṭā bhūtvā śivasyāgre vivasthitaḥ |
śrībhairavovāca |
137
sāhasraṃ duścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ mayā|
tvadbhaktyā tu hy ahaṃ tuṣṭo svacchandaprativārakaḥ |
138
sādhu sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭha ciraṃ kālaṃ yāvac candrārkatārakam |
139
rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca|
bhuktvā ca vipulān bhogān kalpanti muktibhājanaḥ |
140
iti śrī nāgārjunaviracite mahārara uktā khecarabandha samāptaḥ |
[Jalūkādirasabandhana] 141
rase vīrye vipāke ca śuddhaṃ tadvindusūtakam|
tena janmajarāvyādhiṃ harate sūtakam bhuvi |
142
khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakam|
pañcamo mūrtibaddhaś ca mūrcchitaḥ ṣaṣṭamo mataḥ |
143
bandhaḥ ṣaḍvidhaḥ jñeyo saptamo'mṛtasūtakaḥ|
ārdratvaṃ ca ghanatvaṃ ca ghanatvaṃ ca cāpalyaṃ kuru |
144
tejamāyasyaitāni na daśetetaṃ vidyādbhasmasūtakam|
nānāvarṇa bhavet sūtaṃ vihāya ghanacāpalam |
145
lakṣaṇaṃ dṛśyate yasya mūrcchitaṃ taṃ vadanti hi|
gurutvam aruṇatvaṃ ca tejasā sūryasannibham |
146
śikhimadhye dhruvaṃ tiṣṭhet baddhasūtasya lakṣaṇam|
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ vā bhasma sannibham |
147
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam|
nānāvarṇaṃ tathā svinnaṃ ghṛtaṃ yo'gnau jalūkavat |
148
varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇam|
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasannibham |
149
agnimadhye yadā tiṣṭhet pāṭabandhasya lakṣaṇam|
kukkuṭāṃḍanibhaṃ sūtaṃ lohavedhī bhaved yadā |
150
āvarttitaṃ punas tadvat ṣoṭavaddharasākṛtiḥ|
athavā
151
nnede | snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet|
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaddhasya lakṣaṇaṃ |
152
[London] ṣoṭādayeṣu ye pañca vihāya jalūkākṛtiḥ|
hatāgnau dhāmitaṃ tiṣṭhet na tiṣṭhed ekamūrcchitaḥ |
153
taruṇādityasaṅkāśo nānāvarṇavicakṣaṇaḥ|
vedhayed dehalohāni rañjito rasabhairavaḥ |
154
[London] śodhanaṃ sūtakasyādau grāsamānamataḥ param|
jāraṇaṃ tv abhrakādīnāṃ sarvasattvamataḥ param |
155
garbhavādyadutiḥ paścāt suvarṇaṃ tadanantaram|
dīvyoṣadhipuṭaṃ paścāt ratnabandhamataḥ param |
156
rañjanaṃ ca tataḥ proktaṃ sāraṇāsyānusāraṇā|
tato'pi kāraṇe deyaṃ sūtakasya vicakṣaṇe |
157
[London] enaṃ kramaṃ tu yo vetti tasya siddhiḥ na saṃśayaḥ|
vedhakrāmaṃ vijānāti dehalohe rasāyane |
158
tasya janmajarāvyādhir naśyante nātra saṃśayaḥ|
atraiva pañcaratnāni nāgavaṅgo tathāyasaṃ |
159
krāmaṇaṃ rasarājasya auṣadhān samavāpayet
auṣadhaiḥ kramate sūto yogamuktikrameṇa hi |
160
[London] kramate vyādhisandhātaṃ grasate duṣṭarogakān|
tasmāt tatkarmasaṃjñā yato vaidyair upācayet |
161
krāmaṇena vinā sūto na kramen naiva vindhati|
dehalohāmayān sarvān vṛthā syāt kevalaśramaḥ |
162
yasya yogasya yo yogas tenaiva saha yojayet|
rasendro harate vyādhiṃ narakuṃjaravyādhinām |
163
vyādhim ādau parīkṣeta tato dadyāc ca bheṣajam|
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ |
164
[London] śrīmannāgārjunaviracite rasendramaṅgale guṭikāsatvadrutijālūkājāraṇādirasabandhanaṃ nāma caturtho'dhyāyaḥ |