User Tools


Ahmedabad [A1] Ch 3

Published in by in .

  • Indic
  • Ahmedabad, Gujarat, India
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: A1

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)
Incipit (folio 1v1)
Explicit (folio 24v)
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Extent .
Dimensions
  • (written) [height] x [width] cm
Foliation
  • ()
  • ()
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • () script in .
  • () script in .
Additions
Binding [description of cover, binding, and/or stringholes]
History
Date of production .
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A1

[3. bhasmasūtaka]

śrī athāto rasabaṃdhādikāraṃ vyākhyāsyāmaḥ
jaṃbīranīranavasāraghānamlavargaiḥ
kṣārāyaṃ ca lavaṇāni kaṭutrayaṃ ca
śigrūdakaṃ surabhisūraṇavajrakaṃdai
rebhi sumarditarasaḥ ścarate'ṣṭa lohān 1
vārajāraṇaṃ viḍaṃ
athāto vātādau vyādhinigraharasayogā bhavanti
gaṃdhaṃ tālakamākṣikāyasarajaṃ sūteṃdra miśrīkṛkṛtaṃ
pathyābhūṣaṇamagnimaṃthasurasā śrṛṃgī viṣaṃ ṭaṃkaṇaṃ
datvā te tva valvatale sumarditadṛḍhaṃ nirguṃḍīmuṃḍīrase
guṃjāyugmamitāni baddhaguṭikāṃ nighnaṃti vātaṃ dṛḍhaṃ 2
svachaṃdabhekho rasasarvavātaharaḥ
tīkṣṇaṃ sulvasurāyasaṃ ca gaganaṃ tāpāruhaṃ tāṃḍavaṃ
godaṃtaṃ rasarājamiśritasamaṃ dhṛtvā ca khalve'bhiṣak
drākṣāgārabhṛdāmapayojanisinikaṃ dānvitāyāḥ mṛ
dhṛtvāṣṭvā laṣṭirasai sitā madhuyutā gadyāṇanātrāvaḍī 3
pittaṃ haṃti ca pittasaṃbhavagadān sarvān cepittajvarān
kāśasvāsagalāmayākṣayatṛṣā dāghaśca śoṣaṃ bhṛśaṃ
prajñāpāramitā niśīthasamaye svapne prasādīkṛtaṃ
nāmnā tīkṣṇamukho raseṃdramamalaṃ śrīnāthabudhno budhaiḥnārgārjuno bodhitaṃ 4
tīkṣṇamukho nāma rasaḥ sarvapittaharaḥ
sulvaṃ tālakatāṃḍavaṃ dhvanighane sūteṃdragolaḥ kṛtaḥ
kāśmīraṃ suradālirāyayakakaṭukākosātakī saiṃdhavaṃ
nirguṃḍī dravadhṛṣṭabadhaguṭikā kvāthepyariṣṭethavā
śleṣāṇaṃ vinihaṃti śīrṣa jagadān saṃkoca śulvo rasaḥ 5
śleṣmaharaḥ
sutaṃ sulvaśilālivāsaraghanaṃ kūṭaṃ samiśrīkṛtam
kuṣṭaṃ nāgabalā vidāri vivarā śrīkaṃṭhabhairaṃḍakaḥ
datvā khalvatale vimardita dṛḍhaṃ varṣā bhuvotthe rase
gadyāṇaikamitā nibaddhaguṭikāṃ tadvātapittaṃ jayet 6
maṃthānabhairavo rasavātapittaharaḥ
abhraṃ tālakatāmra tīkṣṇasaurabharajaṃ sūtaṃ samānānvitaṃ
bhārgīkaṭūphaladhānyakāṃbubhivacā śrṛṃgī susuṃvī śivā
etai parvvaṭakādravyeṇa nigaditā gadyāṇa mātrā vaṭī
ghṛṣṭvā badhavalīḍha haṃti sahasā śleṣmānvitaṃ mārutaṃ 7
gagaLmṛgarbho nāmarasaḥ kaphavātaharaḥ
kāṃtaṃ sūtakasulvagaṃdhakarajaḥ kṣārānalaṃ padmakaṃ
trāyaṃtī kuṭajasya bījamamṛtā bhūniṃbayuktāvaṭī
kṛtvā parpaṭakadraveṇa matimān līḍhvā nihaṃti bhṛśaṃ
vṛkṣairvajranipāta maṃdiramidaṃ pittaṃ ca śleṣmānvitaṃ 8
kāṃtavallabho nāma rasaḥ pittakaphaharaḥ
tālaṃ jñāpyaja gaṃdhakaṃ ca vimalaṃ kāṃtāratīkṣṇābhrakaṃ
maṃḍūraṃ kuliśaḥ surāya saghanaṃ ebhiḥ samaṃ sūtakaṃ
vadhyā biṃdu sasiṃdūvāramadhukaṃ śrṛṃgīviṣaṃ ṭaṃkaṇaṃ
bolāccitrakalāṃgalīsamarivairviśvopayalpā viṣā 9
ebhiḥ sarvasamāṃśakai suvidhinā dvau guṃjamātrāvaṭī ...
vadhvā taṃ madhukasya rasena śoṣitamidaṃ tasye prayāṇe matā
kṛtvā netrayugāṃjanaṃ ca vidhinā tatsaṃnipātaṃ jayet 10
jayamaṃgalo nāmarasaḥ saṃnnipātaharaḥ
śuddhasūtasya bhāgaikaṃ tāmracūrṇaṃ ca tatsamaṃ
dvau bhāgau gaṃdhakasyaika trīṇibhāgān kaṭutrayaṃ 11
vahniṃ datvā tu bhāgaikaṃ koṣṭabhāgasamanvitaṃ
jvālāmukhīrasetprājña sarvamekatra mardayet 12
guṭikā madhughṛtai vadhvā badirāsthipramāṇataḥ
ramukharasaṃ proktaṃ prasūtirvātanāśanaṃ 13
kṛtvā gaṃdhakapiṣṭikāṃ ca gaganaṃ tāpīruhoduṃbaraṃ
kāṃtaṃ bhrāmaka cūrṇakaṃsūtakasamaṃ vaikrāṃta tālānvitaṃ
pathyā tryūṣaṇarājavṛkṣamamarī kūṣmāṃḍatoye kṛtā
siddhā sūtavaṭī nihaṃti sahasā sarvābhighātaṃ mahat 14
...
gaṃdhāśmapiṣṭī gaganaṃ ca saiṃdhavaṃ
sauvarcalaṃ graṃthika ca vyacitrakaiḥ
kṛṣṇāmajājīraṇaṃ śivā ca
suṃvī samāṃśai guṭikāgnikārī 15
sarvajīrṇaharo rasaḥ
gaṃdhāraṃ gaganaṃ sutīkṣṇaharajaṃ sarvai samāṃśaiḥ kṛtaṃ
mākṣikaṃ jaraṇaṃ kaṇākṛtamari puṃsau varcalaṃ saidhavaṃ
cavyaṃ citrakanāgaraṃ samaricaṃ pathyānvitaṃ graṃthakaṃ
dvejā jīmajamodavetasasamaṃ kuṣṭatvajīrṇāpahaṃ 16
gaṃdhakādyorasaḥ ajīrṇe
gaṃdhākhyacūrṇena ghanaṃ sumāritaṃ
raseṃdrājasya śatena cāritaṃ
kaṣāyavargeṇa dṛḍhaṃ sumūrchitaṃ
nihaṃti vātajvara vātarogān 17
...
meghanādarasa sarvajvaraharaḥ
gaṃdhakena hataṃ brahmā samasūtena cāritaṃ
guṭikā syāt kaṣāyeṇa pittajvaraharāṃ matā 18
haṃsanādo rasaḥ pittadvāraharaḥ
suvarṇacāritaṃ sūtaṃ maṣṭamāṃśe yadā bhavet
marditaṃ jvarahṛtkvāthaiḥ sannipātaṃ vyapohati 19
nāgendranāmarasaḥ sannipātaharaḥ
hemaṃ tu ṣoḍaśāṃśena cāritopi yadā rasaḥ syānmūrchitakaṣāyeṇa sarvvo gaṃtu jvarāpahaḥ 20
sulvaślakṣaṇaṃ tīkṣṇā cūrṇaṃ tu raseṃdra samacāritaṃ
kāṃcanāra rase ghṛṣṭaṃ sarvātīsāranāśanaṃ 21
khageṃdro nāma rasaḥ sarvātīsāLraharaḥ
māṃḍukarāvasaso cūrṇaṃ samaṃ sūtasya cāritaṃ
daṃtīdraveṇa saṃghṛṣṭaṃ raktapittaharaṃ paraṃ 22
mṛgāṃko nāma rasaḥ raktapittaharaḥ
kāṃtaṃ gaṃdhakasahitaṃ sūtevārṇaṃ ca taṃ kṛtaṃ
bhasma mūkhāyatre nihitaṃ sākṣāt yakṣmani haṃtyāsyu
bhasmasūtakayakṣmīroge
svetaṃ pītaṃ tathā raktaṃ trṇamaṃ kṛṣṇā caturdaśaṃ
jāyate nātra saṃdeho ekavarṇakrameṇa hi 24
sarveṣāṃ cottamaṃ kṛṣṇaṃ vijñātavyaṃ prayatnataḥ
pītagaṃdhaka saṃyuktaṃ kumārīrasasaṃyutam 25
kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabhaṃ
bhasmasūtakasarvarogaharaḥ
nirguṃḍīrasasaṃyuktaṃ capalena samanvitaṃ
kṣāraktavarṇaṃ bhavedbhasma dāḍimīkusumopamaṃ 26
vārāhīrasasaṃyuktaṃ rasakena samanvitaṃ
śāmavarṇaṃ bhavetsūtaṃ valipalitanāśanaṃ 27
abhrakaṃ hemabījaṃ 'tu' sarvatrātra yojayet
rasakṛṣṇāmṛtaṃ devaṃ sarvāmaya viśodhanaṃ 28
jvarādhikāro ye proktā lohacūrṇaśca terasā
anena kramayogena sarve bhasmatva gachati 28
rasahemasamaṃ mardya pīṭhikārddhena gaṃdhakaṃ
dvipadārajanīraṃbhā marddayeddaṃ kaṇānvitam 30
naṣṭapiṣṭaṃ ca śuṣkaṃ ca aṃdhamūkhāṃ nidhāpayet
tukhāgnilaghupuṭaṃ datvā yāvat bhasmatvamamāgataṃ 31
lakṣaṇāt sādhakeṃdrasya divyadehamavāpnuyāt
sarvavyādhijarāṃ haṃti palamekena sūtakaṃ 32
hemabhasmasūtakaḥ

vaikrāṃtavidhilakṣaṇam

punaretatpravakṣāmi vaikrāṃtavidhilakṣaṇaṃ
vaikrāṃtahastamāyātaṃ kasya loke daridratā
te ca saptavidhā proktā karma tasyāpyanekadhā 33
svetaraktastathāpītāḥ nīlāpārāpataprabhā
mayūragalakaṃ prakhyā saptame raktakaprabhāḥ 34
teṣāmarka pravakṣyāmi yādṛśaṃ yasya jāyate
svetaṃ ca cūrṇayet sūkṣmaṃ vyārghrakaṃdorakvipeyet
svedayecca divārātrau tridinaṃ yāvatpūryate
sukhedaṃ ca tato jñātvā prakṣipet pāradaṃ tataḥ 36
tatkṣaṇajñāyate bhasma hayamūtreṇa mardayet
sunirvāṇaṃ tato jñātvā pale palaśataṃ kṣipet 37
tāre tu jāyate bhasma viśuddhā sphaṭikā kṣati
tadbhūte bhūtayedbhasma samabhāge vicakṣaṇaḥ 38
cāraṣedrajataṃ sūte hayamūtreṇa mardayet
aṃdhamūkhāṃ dadedagni vārṣikaṃ vākuṣośnikaṃ 39
ahorātraṃ trirātraṃ vā bhavedagni sahorasaḥ
spṛśete sarvalohāni rajataṃ ca kariṣyati 40
raktaiścairṣakṛte karmma jarādāridranāśanaṃ
tasmin vyāghrīpadī kaṃde ardhayāmaṃ tu śodhayet 41
bhāvayet saptavārāśca saptaścaivaścapalaṃ tathā
tasyaiva palamekaṃ tu kṣipeddhemapale budhaḥ 42
bhasmatacca bhavetsarvaṃ punarhemaśate kṣipet
bhasmaṃ tu jāyate sarvaṃ śuddhahemaprabhaṃ samaṃ 43L
tadbhasma raseṃdre tu punararddhena melayet
bhavedagni sahohyeṣastato rasavaro bhavet44
viṃdhate sarvalohāni kanakaṃ bhavati śobhanaṃ
dāridranāśanaṃ sūtaṃ sarvalohānukaṃpanaṃ 45
pītaṃ tu hemakārī syāt vyāghrīkaṃdena śveditaṃ
bhāvito aśvamūtreṇa pāradāyo mahārasaḥ 46
palaṃ paśate kṣipya punarhemaśate kṣipet
hemasūtena tatsūto koṭivedhī bhavedrasaḥ 47
kṛṣṇavaikrātakaṃ vakṣye vyāghrī kaṃdagataṃ budhaḥ
aśvamūtreṇa taṃ svedya dinamekaṃ vicakṣaṇaḥ 48
tato svinnaṃ ca vaikrāṃtaṃ bhāgamekaṃ samāharet
śuddhasūtaka bhāgaikaṃ ṣalve vai mardayet tataḥ 49
...
sutasūtaḥ samāyuktaṃ pīṭhikāṃ kārayet budhaḥ 50
viṃdhate sarvalohāni sparśamātreṇa tāratāṃ 50
svetavarṇaṃ tu vaikrāṃtaṃ āmlavetaṃsa bhāvitaṃ
marditaṃ saptarātreṇa tenaiva dravate dravaṃ 51
tadravaṃ śuddhasūtaṃ tu madhunā saha marditaṃ 51
tena bhakṣitamātreṇa māśekaṃ na jāyate vicakṣaṇaḥ
puruṣo nātra saṃdeho dvikṣiraṣṭavarṣākṛtiḥ
tāmravarṇaṃ ca vaikrāṃtaṃ hiṃgulena samanvitaṃ 52
marditaṃ cāmlavargeṇa hemādyābhasmakārakaṃ
tena bhasmasamaṃ sūtaṃ baṃdhamāyāti nānyathā 53
tenaiva sparśamātreṇa sarvalohāni viṃdhati
vaikrāṃtasya palaṃ hyekaṃ hemna caiva palaṃ tathā 54
pāradasya paledvetu khalve saṃsthāpye yatnataḥ
bālaraṃḍārajomūtre mardayettu vicakṣaṇaḥ 55
athavā dvau mahauṣadhaukaṭu tu byottaravāruṇī
bhūdhātrā madhujīvaṃtyau vyāghrī cotpalasārivau 56
aṃjanī cakṣurāsiddhau sarpākṣvaśarapuṃṣikā
nāiṇa ko vāpi....... dyau saṃdhyau ceṃdravāruṇī 57
yugalau ca yathālābhe strīmūtreṇa peṣayet
naṣṭapiṣṭaṃ ca śuṣkaṃ ca aṃdhamūkhāṃ nidhāpayet 58
karṣe tuṣāgninā bhomau mṛdu svedena svedayet
ahorātraṃ trirātraṃ vā bhasmaṃ bhavati śobhanaṃ 59
raktikārddhau pramāṇena bhakṣayet madhusarpiṣā
trikaṭutriphalāyuktaṃ kṛtvā cāgnibalābalaṃ 60
sarvaṃ taṃ bhakṣayet yāvat ajarāmaratāṃ labhet iti
rāyayakṣmādi sarvaroge bhasmasūtakaṃ 61
dehalohaṃ bhavedyena sarvāmaya vivarjitaṃ
rasoparasalohānāṃ sarveṣāṃ ca pṛthak 2 62
anyaiśca satvabījaiśca piṣṭiṃ kṛtvā samesamāṃ
mārayetpūrvavadhinā garbhayaṃtre tuṣāgninā 63 iti

[garbhayaṃtra]

garbhayaṃtraṃ pravakṣyāmi piṣṭikā bhasmakārakaṃ
caturaṃguladīrgheṇa vistāreṇa triraṃgulaṃ mukhāṃ 64
mūkhāṃmṛnmayā kṛtvā sudṛḍhāṃ varttulāṃ kārayenmṛṣaḥ
viṃśatibhāniloṃṇasya bhāgamekaṃ tu guggalūṃ 65
eślaktāṃsukṣmakṣṇai peṣayitvā tu toyaṃ datvā punaḥ 2
mūkhāṃ lepaṃṣaṃ dṛḍhaṃ badhvā loṇārddhe mūrttikāṃ budhaḥ 66
karṣaṃ tuṣāgninā bhūmau mṛdusvedena svedayet 66
arahorātraṃ triLrātraṃ vā raseṃdro bhasmatāṃ vrajet 67
valighnaṃ patitaghnaṃ ca kriyāyogena raṃjitaṃ 67
palamātreṇa bhuṅktena jīvedvarṣaśataṃ 2dvarṣatrayaṃ 68
atyalpaṃ nātitīkṣṇaṃ ca śākini parivarjayet
bhojanaṃ cāpi kurvīta payasā ṣaṣṭi kodanaṃ 69
triguṇa parihārasyādvātātapavivarjitaṃ 69
na krodho na ca vai ciṃtā na karttavyā sadā budhaiḥ 70
sarvaśāstrakṛtenaivaṃ guṃjāmātraṃ tu bhakṣayet 70
kramukaḥ śaśinā yuktaṃ tāṃbulena samanvitaṃ 71
prātarutthāya bhuṃjīta siddhaṃ tu sitakarmmaṇā
evaṃ bhasma mayā khyātaṃ aparaṃ ca kathaṃ śrṛṇuḥ 72
yaḥ sūtaṃ bhakṣayennityaṃ kriyāyogasamanvitaṃ
sarvavyādhivinirmukto ajarāmarataṃstathā 73
nakhā keśāṃ detācaiva jāyate ca punarnavā
divyadṛṣṭi pravartteta sūtakasya prabhaāvataḥ 74
rāyayakṣmaṇi bhasma.......sūtakaṃ ...rasakriyā
kāṃtīcīrṇaṃ kṛtaṃ pūrvaṃ yogena ca vidhānataḥ 75
bhakṣitaṃ kramayogena sarvagulmaṃ vināśayet
caṃḍālī rākṣasī vāghakuṃlogodbhavairajaiḥ 76
bījaṃ sūtaṃ ca vaikrāṃtaṃ mardayetpraharadvayaṃ
śuṣkaṃ tu golakaṃ kṛtvā aṃdhamūkhāṃ nidhāpayet 77
tāṃ ca śuṣkaṃ tataḥ kṛtvā tuṣakarṣāgninā puṭe
ekarātraṃ trirātraṃ vā bhasmaṃ bhavati śobhanaṃ 78

hemavyādhiharorasaḥ

hemavyādhiharorasaḥ
piṣṭvā gaṃdhakamadhyaṃ ghanapiṣṭaṃ sulvapiṣṭimathaśvaiva
saṃpācitaḥ samuṃcito dyupayukto haṃti kuṣṭādīn
saṃkocogalakahī udaṃvarakuṣṭaharaḥ 79
suddhaṃ rasaṃ śoṇikayāranāle samadhīṣalve kṛtanaṣṭapiṣṭaṃ
samānagaṃdhena ca patramadhye bhasmaṃ bhavetpātanayaṃtrayogāt 80
svasyaṃ punastadrasamarditaṃ taṃ
sagaṃdhakaṃ tucchakasaṃyutaṃ ca
saṃyojya mūkhāṃdha tuṣāgnipakvaṃ
yāvat bhavet bhasma tato grahitvā 81
tatkhalvasulvena ca ṭaṃkaṇena sa nāgarānāgadhikāyutena
gomāyāti .......tadevasūtaṃ saṃkocanāmeti jane prasiddhaṃ 82
saṃkocagolakaṃ citrakuṣṭaharaḥ
phalatrayaṃ gaṃdhakasūtakasya
phalaṃ tathā trīṇi kaṭutrayasya
nidhāya ṣalve tridināni ghṛṣṭaṃ
svārācikārdrādrakavahnitoyai 83
taṃ tāmravarṇaṃ samasūtakānvitaṃ
kṛtvā ca piṣṭaṃ pacitāśmamadhye
caṃdraprabhaṃ nāma rasaprasiddhaṃ vināśakṛtkaṃkaṇakuṣṭaroge 84
caṃdraprabho nāmarasaḥ kaṃkuṇakuṣṭaharaḥ
sūtakasya palaṃ gṛhya
tūryāśeśaṃkayuddhaṃ viṣaṃ tatsamagaṃdhakaṃ
sūlvaṃ cūrṇaṃ kṛtvā tu nikṣipet 85
kṛtvā kajjalakāmādau palaṃ datvā ca gaṃdhakaṃ
ghṛtāmyaktaṃ ca tacūrṇaṃ pacedāyasabhājane 86
yāvadravalvamāyāti tata kṣāttaṃ vinikṣipet
paṭṭe vā kadalīpatre siddhe parpaṭikārasaṃ 87
parppaṭīnāmarasaḥ varmmākhyakuṣṭaLharaḥ
...
...
...
viṣṇukrātokamūlā janajanitapayā kṣīrajā śaṃkhapuṣpī
gokarṇī devadālvī sadaladaladyutā kṣaudrasaṃjīvanāśca
sarppākṣī meghanādā madamuditamahā niṭikā vetasaṃ ca
brāhmī vārā rudaṃtī munivaramaparo brahmavṛkṣasya sāraṃ 89
etairevoṣadhe sarvaiḥ yathālābhe bhiṣagvaraḥ
rasaṃ pramarda?ṭhamote niryāsapuṃsataḥ 90
paścātsarvaviśuddhaṃ ca sapramāṇāccadviguṇaṃ gaṃdhakaṃ kṛtvāṃ
tasthiti sūte vahnisthe lohapātre ca 91
vigalitagātre prakṣipatsurasaṃ rasāccaturthabhāgena
karppurāyasasulvaṃ kṣipvā samuttīrya ca 92
sūryaprabho nāma rasaḥ puṃḍarīkakuṣṭaharaḥ
pūrvve yāni viśodhitāni ...puṭe kāṃtāmra ca sulvāni ca
pratyekaṃ suhare ca gaṃdhaka samānyetāni kṛtvā tataḥ
taccūrṇaṃ ca ghṛtaṃ ca sādhitarasaṃ caitākrameṇaṃ bhiṣak
tasmistvaṃ sthiramānasā ca sahasā kvāthe sutapte kṣipet 93
paṃcāmṛte mūlena ca daśamūlenāṣṭamūlena
madhusaṃjīvanī mārkavavidārīnamūlena ca kvāthaḥ 94
gaḍūcīhastākaṇī ca mūṃsalī muṃḍīkā tathā
śatāvarī paṃcapaṃcaite kvāthaḥ paṃcāmṛto mataḥ 95
kraṣabhakasaṃjīvakayuktaṃ medāyuktaṃ ca sadvivṛdī ca
kākolīdvayayuktaṃ kvāthaḥ kathitoṣṭavargasya 96
śrīpaṇīcanā ca bṛhatī ca vasaṃtadūtī vyāghrīceṭeṃbu vāruṇī
varaśālīparṇā ca bilvaṃ gokṣīrameva ca
supṛṣṭi parṇā 97 kvātho budhaiśca kathito dasamūlasaṃjñaḥ 97
jvalanasthaṃ tatsarvaṃ śanai śanaiḥrebhi sarvaṃ pācanīyaṃ
tāvataṃ pacanīyaṃ prabhā tato yāvadastamanaṃ 98
pākvāsānasamaye jñātvā tatraiva citrakaṃ
deḍhī trikaṭucūrṇaṃ ca tathā prakṣipya rasamānena 99
guḍapāna samāsena navavahniśca mahauṣadhaṃ
bhiṣajaḥ uttarayaṇīyamagneḥ susthāne sthāpanīyaṃ ca 100
paṃcāmṛto nāma rasaḥ mṛṣyajīvakakuṣṭaharaḥ
...
...
...
...
gaṃdhābhrakasulvaṃ ca tāpyaṃ ca śilatadravaiḥ
etai samāṃsamādāya āmlavargaṇamardayet 101
āmlavetasasaṃyuktaṃ madhvājyena vimiśritaṃ
marditaṃ tridinaṃ yāvat garaṃ datvāṣṭamāṃśataḥ 102
guṃjāyugmapramāṇena tato badhvā dṛḍhāṃ vaṭīṃ
ekaliṃgeśvaro nāma śatārukuṣṭanāśanaḥ 103
baddhavraṇaśatārukuṣṭaharaḥ
tīkṣṇakāṃtābhrapākṣakaṃ gaṃdhakāṃ ca samāṃśataḥ
dviguṇaṃ sūtakaṃ tatra daśāṃśeviṣaṃ 104
ekaṃ kṛtvā dṛḍhaṃ mardya śatamūlīrasena ca
maṃjiṣṭādi kaṣāyeṇa mahākvāthe ca tatpunaḥ 105
pakvamūkhāṃ tata sthāpya aṃdhayet sudṛḍhāṃ budhaḥ
nikṣipe śarkkarāyaṃtre śanai mṛdvagni pacet 106
bhasmī bhavati tatsarvaṃ kṛṣṇamāṇiLkyasaṃnnibhaṃ
svāṃgaṃ ca sītalaṃ kuryāt tatottārya prayatnata 107
nāmnā māṇikyakhaṃḍoyaṃ ekasaṃjñaka kuṣṭahā
iti māṇikyakhaṃḍonāmakuṣṭahara
sūtaṃ tāpyodbhavaṃ gaṃdhaṃ śilājaśakyukaṃ viṣaṃ 108
ekīkṛtvā samāsena sulvatīkṣṇāmayo rajaḥ
kācamācī ca karkoṭī suradālīrasena ca 9
mardayettridinaṃ yāvadbhasmatvamāgataṃ rasaṃ
kuṣṭeśvaro nāma rasaḥ carmmakuṣṭaparaṃ haraṃ
10 carmmakuṣṭaharaḥ
śivaśukrasu ṭaṃkaṇagaṃdharaja
sulvāyasa kuṣṭasabhāgadhikaṃ rasamarditaṃ mātulamekadinaṃ aṣṭādaśakuṣṭa nihanti bhṛśaṃ 11
pratāpalaṃkeśvaronāma rasaḥ asādhyakuṣṭaharaḥ
urddhvayonigataṃ sūtaṃ dagdhaśaṃkhaniśādvayaṃ
asanasya ca kalkaṃ tu yojayettālikārasaṃ 12
amṛtākaṃdacūrṇaṃ tu śilājatusamākṣikaṃ
kāṃtyamadhvājyasahitaṃ sarvakuṣṭe tu lepane 13
visarppakuṣṭaharaḥ
sūtakaṃ śaṃkhacūrṇaṃ tu rajanyottara vāruṇī
kṣāraṇīprapunāṭaśca meghanādo munistathā 14
strīpayaḥ kṣaudrasaṃyuktaṃ gomūtre kāṃjikena tu
ekatra mardayitvā tu tena sarvaṃ pralepayet 15
daṭrūkīṭatakuṣṭāni maṃḍalāni vicarcikā
mardanā nityayogena naśyaṃte nātra śaṃsayaḥ 16
mayūramākṣikakṣāraṃ dviniśe trikaṭustathā
kṣāraṃ ca ṭaṃkaṇaṃ kṣāraṃ sūlvacūrṇaṃ tu sūtakaṃ 17
ekīkṛtvā ca saṃmardya meṣaśrṛṃgī rasena ca
daḍrukīṭabhasiddhāni lepamātreṇa naśyati 18
gaṃdhāśmapiṣṭikākṣāraṃ sūlvaṃ cūrṇaṃ tu sūtakaṃ
mūlakārdrakamarditaṃ rasena rasalepenaṃ 19
lepanādvara te sarva siddhakuṣṭaharaṃ paraṃ
siddhakuṣṭaharaḥ
pāmāvicarcike proktā lepadgagdhaṃ dhapiṣṭikā
kaṭutailena pācayet .
...
...
...
...
...
tanmadhye piṣṭikāpācyā prayatnena bhiṣagvaraḥ 20
tato bhṛtya prayatnena yathā na vrajate rasaḥ
tatosau yojayedvaidyaḥ bheṣajāni prayatnataḥ21
trikaṭukaṃvacāmustā vaḍaṃgaṃ citrakaṃ viṣaṃ
samabhāgāni caitāni pathyā ca triguṇā viṣe 22
madhunā marddayitvā tu guṭikā kārayedbhiṣak
guṃjārddhaṃ tu pramāṇena ekaikāṃ ca bhakṣayet23
jñātvā balābalaṃ satvaṃ dve vā dāpayet punaḥ
athavā guṣṭikā sārddhā pathyā rogā na pīḍyate 24
śeṃkoṃ ca piṣṭikādyeṣā prasūtirvātanāśanī
anye ye vātajā kuṣṭāstān sarvān vyapohati 25
saṃkocapiṣṭikādyo rasaḥ prasūtirvātakuṣṭaharaḥ
ghanasya piṣṭikā vāryā sulvasyāpyathavā budhaḥ
gaṃdhakāṃte sthitā pācyā sarpiṣā saṃyutena ca 26
paṃcāgni ca cūrṇaṃ ca viḍaṃgāṃ citrakaṃ viṣaṃ
kaṭutrikaṃ vacāmustā vyādhighātaṃ tathaiva ca 27
samabhāgāni caitāni pathyā ca triguṇā bhave?
aLjāmūtreṇa saṃpīḍya guṭikā kārayedbudhaḥ 28
badirāsthipramāṇena ekaikā pittakuṣṭahā
sabale dve pradātavyā kṣīṇe cārddhāṃ pradāpayet 29
ekaviṃśadine naiva pittakuṣṭaṃ vināśanaḥ
...

ghanasaṃkocako rasaḥ

ghanasaṃkocako nāma rasapittakuṣṭaharaḥ 30
kanakagaganasulvaiḥ piṣṭikāṃ dhārayitvā
balivasarajamadhye tailayogyena pācyā
trikaṭukaghanavahniṃ tvadviḍaṃgaṃ viṣaṃ ca
samaghṛtaviṣamānā traiguṇasyo trica 31
ajasalilatatoyaṃ gharṣayitvā nibaddhā
pravaramavaraguṭikaṃ guṃjamātrāṃ bhiṣagniḥ
asitakramakrameyaṃ arddhamekadvipaṃca
prajahativarakuṣṭaṃ śleṣmajaṃ mātra citraṃ 32
kanakasaṃkocanāma rasaḥ śleṣmakuṣṭaharaḥ
gaganakanakatāmraṃ mānamātreṇa kṛtvā
rasavarakṛtapiṣṭyā saurabhāṃte vipakṣā
samayutakṛtamebhiṃ sthālakaṃ bolatāpyaṃ 33
viṣamanala?pāvārśrṛṃgakāmiṃduvāraṃ
surabhimadhukaṭaṃkaṇaṃ kṣāravaṃdhyā
kalaśapicuviśālā śrṛṃgīvairāmlapiṣṭā
vadaravadamiti nibaddhā śoṣitābhirghaṭībhiḥ 34
vijahativarakuṣṭaṃ sannipātotthitaṃ hi 34
gaganādyo rasaḥ sannipātaharaḥ kuṣṭaharaḥ
kuṣṭapiṃḍākutaścāmalārkamisūteṃdragolaṃ kṛtaṃ
maṃḍūraṃ gaganaṃ surāya sarajastāpāṃ sahaṃ gaṃdhakaṃ
kaumārī drarvāmarditaṃ suvidhinā pakvaṃ tuṣāgnau puṭe
tadbhasmaṃ pravadaṃti sūtanipuṇā naśīṃ śirogāpahaṃ 35
tīkṣṇāmukho nāma rasaḥ punamimaropiharaḥ
manaḥ śilātālakamaṃbaraṃ varaṃ
pītāṃbaraṃ tīkṣṇanadāri kuṃjaraṃ
tāpīrūhaṃ kāṃtarajaṃ rasena
kumāriviṃdhyārasaṃ syāt suradālīghṛṣṭaṃ 36
mūkhāgataṃ kaṃkariṣānalena/>
puṭena dugdhaṃ varabhabhasmameti
saṃbhasmabhūtaṃ pravadaṃti saṃtaḥ
gudāmapānāṃ ca bhagaṃdare hitaṃ 37

ghanagarbharasaḥ

ghanagarbho nāma rasaḥ

tāraṃ tāmrasasū sutuhemasūtaka sakṛtvā pṛthaggolakaṃ
tāpyaṃ tulyakakāṃtamatra kāraye vaikrāṃtamebhiryutaṃ
datvā khalvatatailaisumarditarase vyāghri suvarṣā bhuvi
nasma ghananādajenamatimān kṛtvā punargolakaṃ 38
taṃ pakvaṃ ca carīrasena sahasā yatnena taṃ vālo jalo
yāvadbhasma bhave kṛto nipuṇa śrotrārayeta bhikṣukaḥ
tadbhasmādaśamāṃ sakyukaviṣaṃ gaṃdhāsmacūrṇānvitaṃ
ghṛṣṭaṃ luṃṭhakarasena vetasayutaṃ tatpāṃḍurogāpahaṃ 39
saṃkocabhasmasūtakaṃ pāṃḍuroge
devadālīrase ghṛṣṭā suddhasulvasya pīṣṭikāṃ
gaṃdhāśmacūrṇasaṃyuktāṃ matyugrāṃ kāmalāṃ japet 40
piṣṭikākāmalāmaye
halīmake prayoktavyaṃ śuddhakāṃtasya piṣṭikāṃ
tīkṣṇagaṃdharajopetāṃ yuktyā haṃti halīmakaṃ 41
gaṃdhakena samāyuktāṃ kṛtvā sūtasya Lpiṣṭikāṃ
yuktyā tāṃ tāmrapātreṇa hikvāṃ paṃcavidhāṃ jayet 42
gaṃdhapiṣṭikā hikkā śvāso abhrakaṃ haravīryaṃ ca tīkṣṇasulvaṃ
samasamarddharase ghṛṣṭaṃ triphalāgasti rasena ca 43
āmlavetasasaṃyukto baddhvā ca sudṛḍhā vaṭī
yuktyā bhakṣitā vāpi kāsaṃ paṃcavidhaṃ japet 44
kāsagaṃdhaṃ samāyuktaṃ tālaṃ tāpyaṃ ca gaṃdhakaṃ
yuktyā bhasmatvamānītaṃ kṛṣṇā?rdinivārakaṃ 45
bhasmasūtakaṃ kṛṣṇāharakardiharaṃ
satāvarīrase ghṛṣṭāṃ tusya sulvasya piṣṭikāṃ
pācitāṃ kaṭutailena mūtrakṛ?prayojayet 46
sulvapiṣṭikā mūtrakṛ?
jaṭharāmayeṣu yatproktaṃ rasaṃ vā bhasmasūtakaṃ
taccaivātra prayoktavyaṃ upadeśe kuraṃṭake 47
kuruḍopadeśe
gaṃdhakāskṣārā tāmrasya kṛtvaikatra ca piṣṭikāṃ
tatsamaṃ abhrakaṃ ślakṣṇaṃ gaṃdhakaṃ paṃcamāṃśata 48
viṣaṃ paṃcaṣoḍaśāṃśena dvau bhāgau sūtakasya ca
ekīkṛtya prayatnena jaṃbīra rasamarditān 49
bhājane mṛnmaye sthāpya triphalākvāthe vipācayet
daśamūlaśatāryorkvātho pācyo krameṇa ?50
tatottārya prayatnena vaṭakān kārayedbudhaḥ
guṃjātrayapramāṇena asirudrogaśūlajit 51
tripṛṣṭo nāma rasaḥ kṛdrogodāvarttaśūlajit"
kṛtvā same samāṃ piṣṭi hemasulvamathāpi vā
daśāṃśena viṣaṃ sūtaṃ srotāṃ janasamanvitaṃ 52
linīrasasaṃyuktaṃ devadālīrasena ca
praharatritayaṃ mardyaṃ golakaṃ kārayedbudhaḥ 53
suślakṣṇaṃ ca śuṣkaṃ ca tailagaṃdhāśmamadhyataḥ
paṃcetrakramakrameṇaiva vaṭikāṃ kārayedbudhaḥ 54
hemapiṣṭī sarvonmādaharā
sroto janaṃ satagaraṃ sūtaṃ sṛṣṭitrayānvitaṃ
ekīkṛtvā tu saṃmardya daśāṃśe śakyupakaṃ viṣaṃ 55
devadānīrase prājño yāvaddhāmatuyaṃ bhavet
kṛtvā tu golakaṃ śuddhaṃ pācitāṃ gaṃdhamadhyataḥ" 56
tepi guṭikā kāryā guṃjātrayapramāṇataḥ
bhakṣitā kramayogena sarvāpasmāranāśinī 57
hematāratāmrapiṣṭikā sarvāpasmāraharā"
gaṃdhaṃ tālakatāpyajaṃ sugaganaṃ tīkṣṇaṃ samānānvitaṃ
tāmraṃ cūrṇitabhāgamāśritagaraṃ sarve vvinighraṃ rasaṃ
ekīkṛtyasusiduvāramanalaṃ pāḍhāsakarkoṭikā
trigrūsūraṇamagnimaṃthamariṇī kṛṣṇārase mardayet 58
kṛtvā taddharagolakaṃ suśiṣitaṃ gaṃdhāśma siddhārthajeṃ
taile madhyavipācitaṃ ca matimān yuktyāvabaddhāvaṭī
vātonmādasu sannipātajagadān śūlānudāvarttakān
gulmāṣṭījalamapasmāraurujo sarvāṃśca yuktyā jayetL59
pratāpalaṃkeśvaro nāma rasaḥ
rājāvarttaṃ rajaḥ sulvaṃ sūte garbhe niyojanaṃ
yaṣṭī madhurase ghṛṣṭe ghṛtamadhye vipācitaṃ 60
madhvājyaśarkarāgāḍhaṃ jaye sarvamadātyayaṃ
iti madātyayaharo rasaḥ

madātyaharo rasaḥ

tīkṣṇābhrakāṃtaṃ surabhāgaraṃ
ca tālaṃ ca tāpyaṃ caritaṃ ca raseṃdraṃ
kaumāraṃ kaṃde kramabhayabhasmanītaṃ
visaṃrppanāśe pravadaṃti saṃtaḥ
iti visarpanāśano rasaḥ
maṃḍūratīkṣṇaṃ sulabhaṃ ca cāritaṃ
sūtaṃ balātoyanighṛṣṭa pakvaṃ
punarnavāghenakhāpya ghamojalena
syādbhasmasūtaṃ svayathāpahārī 62
bhasmasūtakarasaḥ
sulvaṃ sūtaṃ samaṃ kṛtvā khalve datvā dinatrayaṃ
nāgapallī balāpārthā meghanādā punarnavā 63
aprasūtāgavāṃ mūtre mardayitvā tataḥ puṭe
catrayaṃtrasthitaṃ prājñaṃ jāyate bhasmasūtakaṃ 64

bhasmasūtakarasaḥ

bhasmasūtakanāmarasaḥ
ślīpadagalagraṃthi arbudaṃ pūrvaharaḥ
pūrvaṃ yannihitaṃ nāgaṃ sūteṃgrasamacāritaṃ
tusyakaṃ dviguṇaṃ datvā karpūraṃ śāṇamātrakaḥ
droṇapuṣpīrase ghṛṣṭaṃ tato jātīrasena ca
kṛtaṃ tadgolakaṃ sarvaṃ abhisyaṃdavināśanaṃ 66
abhisyaṃdo
gaṃdhakena hataṃ sulvaṃ samasūtasya cāritaṃ
sauvīrāṃjanasaṃyuktaṃ karppāsa?dapeṣitaṃ 67
madhukarppūrasaṃyuktaṃ punaḥ kṣiptvārkkabhājane
tilaparṇīse ghṛṣṭaṃ netrasthaṃ vātarogaghṛt 68
sulvacūrṇo nāma rasaḥ netravātaroge
tīkṣṇaṃ cūrṇaṃ ca tāmraṃ ca raseṃdrasamacāritaṃ
dvighnaṃ rasāṃjanaṃ datvā ghṛṣṭaṃ varṣā bhuve rase 69
tridinaṃ yāvatpūryyeta śarkkarā madhuyojayet
tadrasaṃ netramadhyasthaṃ pittāmayaharaṃ paraṃ 70
kāṃtaṃ cūrṇaṃ ca sulvaṃ ca rasendrasamacāritaṃ
dviguṇaṃ maṃjanaṃ datvā mālatī tilaparṇikā 71
āpāmārgarase ghṛṣṭaṃ dadhitā tāmrabhājane
tatsūtaṃ locane saṃsthaṃ śleṣmarogavināśanaṃ 72
raseṃdra bhujagau tulyau tābhyāṃ dviguṇamaṃjanaṃ
iṣat karpūrasaṃyuktaṃ daśāṃśe śakyukaṃ viṣaṃ 73
balā nāgabalākṛṣṇā mālayātyā pārthivai rasaiḥ
tāmrapātrasya madhyasthaṃ mardayettridinaṃ viṣaṃ 74bhiṣak 74
yumraktyānayanamadhyasthaṃ sannipātarujāpahaṃ
viṣyārto rasarājesthaṃsarvanetrarūjāpahaṃ 75
raseṃdrabhujagau tulyau tābhyā dvigumamaṃjanaṃ
īṣtkarppūrasaṃyuktaṃ maṃjanaṃ timirāpahaṃ 76
gaṃdhakādviguṇaṃ sūtaṃ sauvāraṃ cāṣṭamāṃśataḥ
kapitthyarasasaṃghṛṣṭaṃ aṃjanaṃ timirāpahaṃ 77
gaṃ sulvaṃ tathā tīkṣṇaṃ gaṃdhakāṃjanasūtakaṃ
tridvitroṭaka paṃcatripaṃcabhāgaṃ krameṇa hi 78
tāmrapātrasthite ghṛṣṭaṃ balānāgabalārasaiḥ
sauvīramājyamadvaktaṃLdhātrī darvya mayākṣaje 79
rase vadarānale pakvaṃ rasaṃ netrāmayaṃ jayet"
rasāṃjanaṃ tusthakamākṣikaṃ niśe
phalatrayaṃ vyoṣaviḍaṃgasiṃdhujaṃ
prapuṃḍarīkaṃ jalasaṃbhavaṃ ghanaṃ
ājyena ghṛṣṭaṃ payasā ca varttitaṃ 80
chāyā prasuṣkā nayanā mayān jayet
smavartrinetraroge"
...
...
...
vyoṣaṃ triaṃjanaṃ tusyaṃ kunaṭīsiṃdhuseṃdhavaṃ
vilāsthi sītalaṃ sūtaṃ ajākṣāreṇa peṣayet 81
rasanāśayettimiraṃ kācaṃ paḍalaṃ arbudaṃ tathā
adhikāni tu māṃsāni yasdūraṃ na paśyati 82
netraroge rasayogāḥ
gaganāya sagaṃdhakasulvarajaḥ
ajamūtrasubhāvitasūtasamaṃ
triphalārasa marddaya ghṛṣṭavaraṃ
śravaṇāmayasvavināśakaraṃ 83
mahāraso nāma rasaḥ śravaṇarogaharaḥ
sulabhā rajagaṃdhakasūtasamaṃ
girakalīrasai kṛtagolavaraṃ
magadhārasasu virase tridinaṃ
marditaṃ ghanayo?rujāttiharaṃ 84
gaṃdhamarddano nāma rasaḥ pratiśyāyaharaḥ
nṛpamākṣikatulyaśilālinibhaṃ
śilajaṃ mahiṣāṣyaraseṃdramiti vinighṛṣṭaraseṃ
pacisaptadinaṃ vadanasyarūje
timire vardranaṃ 85
taraṇipratāpo nāma rasaḥ vadamāmayaharaḥ
vimalena nibaddha raseṃdravaraṃ
dyāmaṇikṛtigarbhaniyuktiparaṃ
siṃdhūkaṭutrayaghṛṣṭavaraṃ
galaśuṃḍigalāmayanāśakaraṃ 86
gaṃdhako nāma rasaḥ kaṃṭhāmayaharaḥ
gaganaṃ syādrasevvīrṇaṃ tīkṣṇasulvaṃ surāyasaḥ
va?mayarase ghṛṣṭaṃ sūryāvarttivināśanaṃ 87
gaganamukho nāma rasaḥ sirarogaharaḥ
abhrakaṃ tālakaṃ tāpyaṃ śilājetkunaṭīrajaṃ
mūlatāsatvasaṃyuktaṃ canakāmlasubhāvitaṃ 88
...trikaṭutriphalāpāṭhā suradālirasamardditaṃ
vijeṃdranāmasūtoyaṃ viṣadoṣaṃ sutaṃ jayet 89
gaṃdhe vā tābhratāre vā kṛtvādau bhasmasūtakaṃ
yuktyā krame prayoktavyāṃ yonidoṣavināśanaṃ 90
tāmre same samaṃ sūte vīrṇau yuktyā prayoji?
grahadoṣaghnabalānāṃ syādraseṃdraṃ na śaṃsayaḥ 91
iti śrīmannāgārjunaviracite raseṃdramaṃgale bhasmasūtakanāma tṛtīyodhyāyaḥ