The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 45-66, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

Physical description
Language/Script

[Uttaratantra 45-66]

[Adhyāya 45: draft edition based on MS K]

1938 ed. 6.45.1 athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.45.3x vyāyāmabhārādhyayanavyavoyātapasevanaiḥ |
tīkṣṇoṣṇakṣāralavaṇaiamlaiḥ kaṭvābhir eva ca |
1938 ed. 6.45.4x abhikṣṇaṃ sevato tūṣṇo rasaḥ pittaṃ pradūṣayet |
pittaṃ vidagdhaṃ svaguṇaividahaty āśu śoṇitaṃ |
1938 ed. 6.45.5 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā |
āmāśayād vrajed ūrdhvam adhaḥ pakvāśayād vrajet |
1938 ed. 6.45.6ab vidagdhayoś cāpy ubhayor dvidhābhāgaṃ pravartate |
1938 ed. 6.45.7ab ūrdhvaṃ sādhyamadhoyāpyamasādhyaṃ yugapad gataṃ |
1938 ed. 6.45.6cd yakṛn plīhāsyām ichanti kecid raktagatiṃ jānāḥ ||
1938 ed. 6.45.7cd sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanam vamī |
1938 ed. 6.45.8 lohagandhiś ca niśvāso bhavaty asmiṃ bhaviṣyati |
vāhyāsṛglakṣaṇais tasya saṃkhyā doṣocchritair viduḥ |
1938 ed. 6.45.9 daurvalyaśvāsakāsajvaravathumadā pāṇḍutādāhamūrcchā
bhukte cānne vidāhas tv adhṛtir api sadā hṛdya tulyā ca pīḍā |
tṛṣṇākaṇṭhasya bhedaḥ śirasi ca pavanaṃ pūtiniḥ ṣṭhīvanañ ca
dveṣo bhakte vipāko viratir api bhaved raktapittopasargāt ||
1938 ed. 6.45.10 māṃsaprakṣālanābhaṃ kvathitam api yakṛtkardamāñbhonibham vā
medaḥ pūyāstikalpaṃ yakṛd iva yadi vā pakvajambūphalābham |
yat kṛṣṇaṃ yac ca nīlaṃ bhṛśam atikuṇapaṃ yatra coktā vikārāḥ
tad varjyaṃ raktapittaṃ surapatidhanuṣā yac ca tulyaṃ vibhāti ||
1938 ed. 6.45.11 nodṛktam ādau saṃgrāhyaṃ valino bhiṣaja sadā |
hṛt pāṇḍugrahaṇīrogaplīhagulmajvarāvahaṃ |
1938 ed. 6.45.12 adhaḥ pravṛttaṃ vamanair ūrdhvagan tu virecanaiḥ |
jayed anyataraṃ cāpi kṣīṇasya śamanair asṛk |
1938 ed. 6.45.15 drākṣākārśmayamadhukaṃ sitāyetaṃ virecanaṃ |
yaṣṭhīmadhukasiddhañ ca sakṣaudraṃ vamanaṃ hitaṃ |
1938 ed. 6.45.16 payāṃsi śītāni rasāś ca jāṅgalāḥ satīnamūdgāyavaśāliṣaṣṭikā |
jīvanti śailūsuniṣaṇṇayūthikāṃs tathātimuktāṃ kura...........rajāḥ |
1938 ed. 6.45.17 śākaṃ hitaṃ sarpiṣisaṃskṛtaṃ sadā pathyāñ ca dhātrīphaladāḍimānvitaṃ |
rasāś ca pārāvatahaṃsakurmajapeyā peyās tathā cāpi ghṛtāntarā hitāḥ |
1938 ed. 6.45.18 santānikāś cotpalapūrvakeṣu ghṛteṣu siddhāḥ payasaḥ sitāhvā |
himāḥ pradehā madhurā gaṇāś ca ghṛtāni pathyāni ca raktapitte |
1938 ed. 6.45.19 madhūkaśobhāñjanakodirajaiḥ priyaṃgukānāṃ kusumaiś ca cūrṇanitaḥ |
bhiṣag vidadhyāc caturaḥ samākṣikāṃ hitāya lehānasṛjāḥ praśāntaye |
1938 ed. 6.45.20 lihyāc ca dugdhadrumajan navāṃkurāṃ madhudvitīyāṃ sitakarṇikasya |
pathyāñ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapitaṇguṇānyatha ||
1938 ed. 6.45.21ab raktānisārābhihitānyogānatrāpi yojayet |
1938 ed. 6.45.21x ||nilotpalānām madhunā bhasma vāpi parisrutaṃ |
1938 ed. 6.45.21cd śuddhekṣugaṇḍamāpoṣya nave kumbhe hitāṃbhasā |
1938 ed. 6.45.22 yojayitvā sthitaṃ rātrāvākāśe sotpalaṃ tu tat |
prātaḥ śrutaṃ kṣaudrayutaṃ pivec choṇitaipittakaḥ |
1938 ed. 6.45.23 pivec chitakaṣāyaṃ vā jamvāmrārjunasambhavaṃ |
āmodumvaraniryāsaṃ pibet sakṣaudraśarkaraṃ |
1938 ed. 6.45.24 trapuśīmūlakalkam vā sakṣaudraṃ taṇḍutālāmvunā |
pibed akṣasamaṃ kalkaṃ madhukalpaivam eva vā |
1938 ed. 6.45.25 candanaṃ padmaṃ kaṃlodhram evaṃ mevaṃ samaṃ pibet |
karañjavījam evam vā sitākṣaudrayutaṃ pibet |
1938 ed. 6.45.26 majjānamidgudasyaivam peyo madhukasaṃyutāḥ |
sukhoṣṇalavaṇaṃ vījaṃ karañjadadhimastunā |
1938 ed. 6.45.27 pibed vāpi tryahaṃ martyo raktapittābhipīḍitaḥ |
raktapittaharāḥ śastāḥ ṣaḍete yogam uttamāḥ |
1938 ed. 6.45.28 pathyā caivāvapīḍeṣu grāṇataḥ pramṛte sṛji |
atinissrutarakto vā kṣaudrayuktaṃ pibed asṛk |
yakṛd vā bhakṣayed ājāmāṃsaṃ pittasamāyutaṃ |
1938 ed. 6.45.29 palāśavṛntasvarase vipakvaṃ
sarpi pibet kṣaudrayutaṃ hitāśī |
saśarkaraṃ kṣīraghṛtaṃ pibed vā
vanaspatīṃ svarasaiḥ kṛtam vā |
1938 ed. 6.45.30 drākṣāmuśīrāṇy atha padmakaṃ sitā
pṛthak palāṃśyudake samāvayet |
sthitāṃ niśān tad rudhirāmayañ jayet
pītaṃ payo vāmvusamaṃ hitāśinā |
1938 ed. 6.45.31 samākṣikaṃ vājiśakṛdrasaṃ vā
vāsākaṣāyaṃ sahitaṃ pibed vā |
lihyāt tathā vāstukavījacūrṇaṃ
kṣaudraplutaṃ taṇḍulasāhvayam vā |
1938 ed. 6.45.32 liheta kālāñjanacūrṇām eva
liheta vā kṣaudrayutāṃ tu kākhyāṃ |
drāṣāsitātiktakarohiṇīñ ca
himāmvunā vā madhukañ jayeyaṃ |
1938 ed. 6.45.33ab pathyāmahīṃsrāṃ rajanīṃ ghṭañ ca
lihet tathā śoṇitapittarogī |
1938 ed. 6.45.36cd mūlāni puṣpāṇi ca mātuluṅgyāḥ
piṣṭvā pibet taṇḍuladhāvanena |
1938 ed. 6.45.37 ghrāṇapravṛtte sṛji nasya muktaṃ
saśarakarāṃ nāsikayoḥ payo vā |
drākṣārasaṃ kṣīraghṛtaṃ pibed vā
saśarkaraṃ cekṣurasaṃ hitam vā |
1938 ed. 6.45.38 śitopacāraṃ madhurañ ca kuryād
viśeṣataḥ śoṇitapittarogai |
śitāghṛtañ kṣaudrayutena cāpi
vidārigandhādigaṇaśritena |
1938 ed. 6.45.39 kṣīreṇa cāsthāpanamagryamuktaṃ
hitaṃ ...taṃ cāpy anuvāsanārthaṃ ||
mañjiṣṭharodhrāñjanagairikotpalaiḥ
suvarṇakālīyakaśaṃkhacandanaiḥ |
1938 ed. 6.45.40 sitāśvagandhāmbujayaṣṭhisāhvayaiḥ
mṛṇālasaugandhikatulyapeṣiḥ |
ghṛtāplutaiḥ śitajalāvasevitaṃ |
1938 ed. 6.45.41 kṣīrodanaṃ bhktamam athānuvāsayed
ghṛtena yaṣṭhīmadhukaśritena |
adhovahaṃ śoṇitam eṣa nāśayet
tathā...
1938 ed. 6.45.42 kayoge ṣvati caiva śasyate
vāmyat sūraś ca rakte vijite valānvitaḥ |
1938 ed. 6.45.43 evaṃ vidhā ttaravastayañ ca mūtrāśayasthe rudhire vidheyāḥ |
1938 ed. 6.45.44 asṛgdare py eṣa vidhiḥ strīṇāñ kāryo vijānatā |
śastrakarmaṇi raktañ yasyātīva pravarttate |
1938 ed. 6.45.45 trayāṇām api doṣāṇāṃ śoṇitasya ca sarvaśaḥ |
liṅgāny ālokya vitarec cikitsitam anantaram iti || kāyaci || || ||

[Adhyāya 46: draft edition based on MS K]

1938 ed. 6.46.1 athāto mūrcchā pratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.46.3 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ |
vegāghātādabhīghātād dhīnasatvasya vā punaḥ |
1938 ed. 6.46.4 karaṇāyataneṣūgrābāhyeṣv abhyantareṣu ca |
niviśante yadā doṣās tadā mūrcchati mānavaḥ |
1938 ed. 6.46.6 saṃjñāvahāsu nāḍīṣu pithitāsvanilādiṣu |
tamobhyupaiti sahasā sukhadaḥkhavyapohakṛt |
1938 ed. 6.46.7 sukhaduḥkhavyapohāc ca naraḥ naraḥ patati kāṣṭhavat |
moho mūrcchati tām āhuḥ ṣaḍvidhā sā ca kīrtyate |
1938 ed. 6.46.8 vātādibhiḥ śoṇitena madyena ca viśeṇa ca |
ṣaṭsvetāsu ca paittīn tu prabhutvenāvatiṣṭhate |
1938 ed. 6.46.8.1 hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñādaurbalyam eva ca |
sarvāsāṃ pūrvarūpāṇi yathāsvañ ca vibhāvayet |
1938 ed. 6.46.9 apasmāraṇaliṅgāni tāsāmuktāni tatvataḥ |
pṛthivyāpastamorūpaṃ raktaṃ gandhaś ca tatra yaḥ |
1938 ed. 6.46.10 tasmād raktasya gandhena mūrcchanti bhuvi mānavāḥ |
dravyasvabhāvam ity eke dṛṣṭvā yad api muhyati |
1938 ed. 6.46.11 guṇas tīvrataratvena sthitās tu viṣamadyayoḥ |
ta eva tasmād ābhyāṃ tu moho jāyed yatheritā |
1938 ed. 6.46.11ef stabdhāṅgadṛṣṭir asṛjā gūḍhocchvāsaś ca mūrcchitaḥ |
1938 ed. 6.46.12 madyena vilapaṃ cchete niṣṭanaṃ bhrāntacetasaḥ |
gātrāṇi vikṣipaṃ bhūyo yāvat paktiṃ na yāti tat |
1938 ed. 6.46.13 vepathuḥ svapnatṛṣṇāsyu stambhaś ca viśamūrcchite |
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ ||
1938 ed. 6.46.14 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehāḥ vyajanānilāś ca |
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni |
1938 ed. 6.46.15ab śītena toyena tathā salehyāt | kṣaudreṇa kṛṣṇāṃ sasitāṃ hitāya |
1938 ed. 6.46.18 kuryāc ca nāsāvadanāvarodhaṃ kṣīraṃ pibed vāpy atha mānuṣīṇāṃ |
mūrcchāprasaktān tu śirovarekair jayed abhīkṣṇaṃ vamanaiś ca tīkṣṇaiḥ |
1938 ed. 6.46.19 harītakīkvāthakṛtaṃ pibed vā dhātrīphalānāṃsvarase kṛtaṃ vā |
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti |
1938 ed. 6.46.20ab pibat kaṣāyāṇi ca gandhavanti | pittajvaraṃ yāti śaman na yanti |
prabhūtadoṣas tama

[Adhyāya 47: draft edition based on MS K]

1938 ed. 6.47.1 athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.47.3ab madyam uṣṇan tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca |
1938 ed. 6.47.3cd rūkṣam āśukarañ caiva vyavāyi ca vikāśi ca |
1938 ed. 6.47.4ab auṣṇyāc chītopacārañ ca taikṣṇyād dhanti mano gatiṃ |
1938 ed. 6.47.4cd puṃstvaṃ kaphañ ca sūkṣmatvād dhimatyavayavānvahṛt |
1938 ed. 6.47.4ef vaiṣamyāt tu kaphaṃ hanyād rūcivāpi pravarttayet |
1938 ed. 6.47.5ab mārutaṃ kopayed raukṣyād āśutvād āśukarmakṛt |
1938 ed. 6.47.5cd harṣadañ ca vyavāyitvād vikāśitvān visarpiṇaṃ |
1938 ed. 6.47.6ab tad amvlarasatas tūktaṃ laghudīpanam eva ca |
1938 ed. 6.47.6cd kecil lavaṇavarjyāṃs tu rasān atrādiśanti ha |
1938 ed. 6.47.7ab snigdhais tad amvlair māṃsaiś ca bhakṣyaiś ca saha sevitaṃ |
1938 ed. 6.47.7cd bhaved āyuḥ prakarṣāya valāyopacayāya ca |
1938 ed. 6.47.8ab kāmyatā manasas tuṣṭis tejo vikrama eva ca |
1938 ed. 6.47.8cd vidhivat sevyamāne tu madye sannihitā guṇāḥ |
1938 ed. 6.47.9ab tad evānannam ajñena sevyamānam amātrayā |
1938 ed. 6.47.9cd kāyāgninā hy agnisamaṃ sametya kurute madaṃ |
1938 ed. 6.47.10ab madena karaṇānān tu bhāvānyatve kṛte sati |
1938 ed. 6.47.10cd nigūḍham api bhāvaṃ svaṃ prakāśīkurute vaśaḥ |
1938 ed. 6.47.13ab ślaiṣmikān alpapittāṃs tu snigdhāṃ mātropasevinaḥ |
1938 ed. 6.47.13cd pānaṃ na vādhatety arthaṃ viparītāṃs tu bādhate ||
1938 ed. 6.47.13.1ab vuddhismṛtiprītikaraḥ sukham ca pānānna nidrārati ca vanam ca |
1938 ed. 6.47.13.1cd saṃpāṭhagītasvaravavanam ca proktautiramyaḥ prathamo mado hi ||
1938 ed. 6.47.13.2ab avyaktavuddhismṛtivāgviceṣṭaḥ sonmattalīlākṛti ca praśāntaḥ |
1938 ed. 6.47.13.2cd ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
1938 ed. 6.47.13.3ab gacched agamyānna guruś ca manye tvāded abhakṣyāṇi ca naṣṭasaṃjñaḥ |
1938 ed. 6.47.13.3cd ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
1938 ed. 6.47.13.4ab yāc ca guhyāni hṛdi sthitāni made tṛtīye puruṣo svatantraḥ |
1938 ed. 6.47.13.5ab caturthe tu madai mūḍho bhagnadārv iva niḥkriyāḥ |
1938 ed. 6.47.13.5cd kāryākāryā vibhāgajñāmṛtādadhyaparo mataḥ |
1938 ed. 6.47.13.6ab komṛtaṃ
1938 ed. 6.47.14ab niṣevyamāṇaṃ manujena nityaṃ |
1938 ed. 6.47.14cd utpādayet kaṣṭatarāṃvikārānāpādayec cāpi śarīramedaṃ |
1938 ed. 6.47.15ab kruddhena bhītena pipāsitena śokābhitaptena vubhukṣitena |
1938 ed. 6.47.15cd vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi |
1938 ed. 6.47.16ab atyamlabhakṣyāvatatodareṇa sājīrṇṇabhaktena tathāvalena |
1938 ed. 6.47.16cd uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhāṃ vikārāṃ |
1938 ed. 6.47.17ab pānātyayaṃ suparamaṃ pānājīrṇṇamathāpi ca |
1938 ed. 6.47.17cd pānavibhramamugrañ ca teṣāṃ vakṣyāmi lakṣaṇaṃ ||
1938 ed. 6.47.18ab stambhāṅgamardahṛdayagrahatodakampā pānātyayenilakṛte śiraso rujaś ca |
1938 ed. 6.47.18cd svedapralāpamukhaśoṣaṇadāhamūrcchā pittātyaye vadanalohitapītatā ca |
1938 ed. 6.47.19ab śleṣmātyaye vamathuśītakaphaprasaktāḥ | sarvātmake bhavati sarvavikārasampat |
1938 ed. 6.47.19cd tatandrāṃ śarīragurutāṃ virasānanatvaṃ śleṣmādhikatvam arucin malamūtrasaṃgāṃ |
1938 ed. 6.47.20ab liṃgaṃ madasya paramasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedaṃ |
1938 ed. 6.47.20cd ādhmānamudgiraṇamamvlaraso vidāhaḥ | pāne tvajīrṇṇam upagacchati lakṣaṇāni |
hṛdgātratodavamathurjvarakaṇṭhadhūmamūrcchākaphasravaṇamūdhvarujo vidāhāḥ |
1938 ed. 6.47.22ab dveṣaḥ surānna vikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ |
1938 ed. 6.47.23cd hikkājvarau vamathu vepathu pārśvaśūlāḥ kāsabhramāv api ca pānahatāṃ bhajante |
1938 ed. 6.47.24ab teṣān nivāraṇavidhiṃ hi mayocyamānaṃ vyaktābhidhāṇam akhilena vidhiṃ śṛṇuśva |
1938 ed. 6.47.24cd madyan tu cukramaricārjakadīpyakāḍhyāṃ sauvarcalāyutamalaṃ pavanasya śāntyai |
1938 ed. 6.47.25ab pṛthvīkadīpyakamahauṣadhahiṃgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya |
1938 ed. 6.47.25cd āmrātakāmraphaladāḍiseveta vā phalarasopahitāmca hṛdyānānūpavargapiśitāni ca gandhavanti ||
1938 ed. 6.47.26cd pittātyaye madhuravargakaṣāyamiśraṃ madyaṃ hitāṃ samadhuśarkaramiṣṭagandhaṃ |
1938 ed. 6.47.27ab pītvā ca madyam api cekṣurasapragāḍhaṃ | niḥśeṣataḥ kṣaṇamavasthitamullikhec ca |
1938 ed. 6.47.27cd lāvaiṇatittirarasāṃś ca pibed anamvlāṃ maudgaṃ saśarkaraghṛtāṃś ca hitāya yūṣān ||
1938 ed. 6.47.28ab pānātyaye kaphakṛte kaphamullikhec ca | madyena vimvividulodakasaṃyutena |
1938 ed. 6.47.28cd seveta tiktakaṭukāṃś ca rasānudārānyogāṃś ca tīktakaṭukopahitāṃ hitāya |
1938 ed. 6.47.29ab pathyāṃ yavāṃ na vikṛtāni ca jāṃgalāni | śleṣmaghnamanyadapi yac ca niratyayaṃ syāt |
1938 ed. 6.47.30cd tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajojimaricaiś ca surāhvayāṃśaiḥ |
1938 ed. 6.47.31ab peyaṃ kapittharasavāriparūkāḍhyaṃ pānātyayeṣu vidhivatsrutamamvarānte |
1938 ed. 6.47.31cd hrīverapadmaparipelavamustakāḍhyaiḥ puṣpairvilipyakaravīrajalodbhavaiś ca |
1938 ed. 6.47.32ab piṣṭaiḥ sapadmakayutair api sārivādyaiḥ | sekaṃ jalaiś ca vitaredamalaiḥ suśītaiḥ |
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavakalkaguḍair upetaṃ |
1938 ed. 6.47.33ab drākṣāyutaṃ hṛtamalaṃ madirāmayārttai | stanpānakaṃ śuci sugandhi narairniṣevyaṃ |
1938 ed. 6.47.33cd piṣṭaṃ pivec ca madhukaṃ kaṭurohiṇīṃ ca | mūlañ ca tulyamasakṛttrapuśī bhavaṃ yat |
1938 ed. 6.47.34ab kārpāsimevamathanāgavalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāñ ca |
1938 ed. 6.47.34cd kārśmaryadāruviḍapippalidāḍimeṣu drākṣānviteṣu kṛtamāmvuni pānakaṃ yat |
1938 ed. 6.47.35ab tadvījapūrakarasāyutamāśu pītaṃ | śāntiṃ parāṃ madagadeṣv acirātkaroti |
1938 ed. 6.47.35cd drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ satṛvṛtāsu pibed athāpi |
1938 ed. 6.47.36ab sauvarcalāyutamudārarasāṃ phalāmvla | bhārgī śritena ca jalena hitovasekaḥ |
1938 ed. 6.47.37ab ikṣvākudhāmārgavavṛkṣakāni kākāhvayodumvarikāṃ ca dugdhe
1938 ed. 6.47.37cd vipācya tasyāṃjalinā vameddhi madyaṃ piveccāhnigate tvajīrṇṇe |
1938 ed. 6.47.38ab tvaṅnāgapuṣpaviḍajīrakahiṃgukṛṣṇāḥ | seveta cāpi maricailayutaṃ phalāmvlaṃ |
1938 ed. 6.47.38cd uṣṇāmvu saindhavayutās tv athavā yathoktaṃ | cavyailahiṃgumagadhāphalamūlaśuṇṭhī |
1938 ed. 6.47.39ab hṛdyaiḥ khalair api ca bhojanam atra śastaṃ | drākṣākapitthaphaladāḍimapānakaṃ yat |
1938 ed. 6.47.39cd tatpānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi |
1938 ed. 6.47.40ab kharjūravetrakaravīśaparuṣakeṣu drākṣātṛvṛtsu ca kṛtaṃ | saghṛtaṃ hitaṃ vā |
1938 ed. 6.47.40cd śrīparṇṇiyuktamathavā tu pibed imāni yaṣṭīkasotpalahimāṃvu vimiśritāni |
kṣīrīpravālavisajīrakanāgapuṣpapatrelavālusitasārivapadmakāni |
āmrātabhavyakaramardakapitthakolavṛkṣāmvlavetrasitabījakadāḍimāni |
1938 ed. 6.47.42ab seveta vā maricajīrakanāgapuṣpatvakpatraśuṇṭhicavikailayutānrasāṃs tu |
1938 ed. 6.47.42cd sūkṣmāmvaraśrutahimāṃśusugandhigandhāṃ pañcendriyārthavidhayo mṛdupānayogāḥ hṛdyāḥ sukhāś ca manasaḥ satatanniṣevyā ||
1938 ed. 6.47.43cd pānātyayeraṣu navayauvanapīnagātryaḥ sevyāś ca pañcaviṣayātiśayāyuvatyaḥ |
1938 ed. 6.47.45ab pibed rasaṃ puṣpaphalodbhavam vā sitāmadhūkatrisugandhayuktaṃ |
1938 ed. 6.47.45cd sañcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiś ca tulyaiḥ |
1938 ed. 6.47.46ab varṣābhūyaṣṭyāhvamadhūkayuktāḥ śasyānyudārāṃkurajīrakāni |
1938 ed. 6.47.46cd drākṣāmakṛṣṇāmadhukaṃ rasaṃ ca kṣīraṃ samāloḍya pibetśrutantat |
1938 ed. 6.47.47ab bhavec ca madyena tu yena pātitaḥ | surāsavāmvāmadhunāthavānaraḥ|
1938 ed. 6.47.47cd tad eva tasmai vidhivat pradhāpayed viparyaye bhraṃśam ato nyathārcchati
1938 ed. 6.47.48ab yathā narendropahatasya kasyacidbhavetprasādastata eva nānyataḥ |
1938 ed. 6.47.48cd dhruvaṃ tathā madyahatasya dehino bhavetprasādastata eva nānyataḥ ||
1938 ed. 6.47.49ab vicchinnamadyaḥ sahasā yas tu madyanniṣevate |
1938 ed. 6.47.49cd tasya pānātyayoddiṣṭā vikārāsaṃbhavanti hi |
1938 ed. 6.47.50ab madyasyāgneyavāyavyau guṇāvamvuvahāni tu |
1938 ed. 6.47.50cd srotāṃsi śoṣayetāṃ hi tatastṛṣṇopajāyate |
1938 ed. 6.47.51ab pāṭalyutpaladaṇḍeṣu mudgaparṇyā ca sādhitaṃ |
1938 ed. 6.47.51cd pibetpippalisaṃmiśraṃ tatrāmbho himaśītalaṃ |
1938 ed. 6.47.52ab sarpistailavasādugdhadadhibhṛṅgarasairyutaṃ |
1938 ed. 6.47.52cd kvāthena vilvayavayoḥ sarvagandhaiś ca peṣimaiḥ |
1938 ed. 6.47.53ab pakvamabhyañjane śreṣṭhaṃ seke kvāthaś ca śītalaḥ|
1938 ed. 6.47.53cd rasavanti ca bhojyāniyathāsvamavacārayet |
1938 ed. 6.47.54.1ab tvacaṃ prāptas tu pānoṣmā pittaraktātimūrcchitaḥ |
1938 ed. 6.47.54cd dāhaṃ prakurute ghoraṃ pittavattattra bheṣajaṃ ||
1938 ed. 6.47.55ab śītaṃ vidhāṇamata ūrdhvamanukramiṣye dāhapraśāṃtikaramṛddhivatānnanarāṇāṃ |
1938 ed. 6.47.55cd tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena |
1938 ed. 6.47.56ab śītāmvaśītalataraiś ca śayānayenaṃ hārairmṛṇālavalayairavalāḥ spṛśeyuḥ |
1938 ed. 6.47.56cd bhinnotpalojvalahime śayane śayīta | patreṣu vā sajalavinduṣu padminīnāṃ |
1938 ed. 6.47.57ab samvījayetpavanamāhṛtamaṅganābhiḥ | kalhārapadmadalaśaivalasaṃcayebhyaḥ |
1938 ed. 6.47.57cd śītairvanāntapavanair upavījyamānaḥ | prītaścaredbhavanakānanadīrghikāsu |
1938 ed. 6.47.58ab dāhābhibhūtamathavāpariṣecayet tu lāmajjakāmvuruhatoyamayaiḥ suśītaiḥ ||
1938 ed. 6.47.58cd visrāvitāṃ hṛtamalānnavavāripūrṇṇāṃ padmotpalākulajalāmadhivāsitodāṃ |
1938 ed. 6.47.59ab vāpīmbhajedruciracandanabhūṣitāṅgaḥ | kāntākaragrahaṇaharṣitaromakūpaḥ |
1938 ed. 6.47.59cd tatrainamamvurupahapatrasamaiḥ spṛśatyo hastairnimagnavadanaiḥ kaṭhinai stanaiś ca |
1938 ed. 6.47.60ab toyāvagāhakuśalā madhurapralāpāṃssaṃharṣayeyuravalāś ca dulaiḥ svabhāvaiḥ ||
1938 ed. 6.47.60cd dhārāgṛhe pracalitodaradurdinānte klāntaḥ śayīta salilānilaśītakukṣau|
1938 ed. 6.47.61ab gandhodakaiḥ sakusumair upasiktabhūke patrāmvucandanarasair upadigdhakuḍye |
1938 ed. 6.47.61cd jātyutpalapriyakakeśarapuṇḍarīka punnāganāgakaravīrakṛtopakārai |
1938 ed. 6.47.62ab tasmiṃgṛhe kamalareṇvaruṇe śayīta yatnāhṛtāvikaṃpitapuṣpadāmni |
1938 ed. 6.47.62cd pāryātravindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇāṃ |
1938 ed. 6.47.63ab udbhinnanīlanalināmvuruhāṃkurāṇāṃ candrodayasya śṛṇuyāccakathāṃ manojñāṃ |
1938 ed. 6.47.63cd mlānaṃ mudīnamanasaṃ manasonukūlāḥ | pīnastanorujaghanāstarusāradigdhāḥ ||
1938 ed. 6.47.64ab tāsvenamārdravasanāḥ saha samviśeyuḥ śliṣyāvalāḥ śithilamekhalahārayaṣṭyaḥ |
1938 ed. 6.47.65ab harṣayeyurnaraṃ nāryaḥ svaguṇairambhasi sthitāḥ |
1938 ed. 6.47.65cd hanyuḥśaityānvitāḥ pittaṃ harṣayeyurataḥ striyaḥ |
1938 ed. 6.47.66ab raktapittastṛṣādāhe svayam eva vidhi smṛtaḥ |
1938 ed. 6.47.66cd sāmānyato viśeṣas tu śṛṇu dāheśvaśeṣataḥ |
1938 ed. 6.47.67ab kṛtsnadehānugaṃ raktamudvṛntaḥ pradahennaraṃ |
1938 ed. 6.47.67cd dūṣyate cūṣyate cāpi tāmrābhastāmralocanaḥ |
1938 ed. 6.47.68ab lohagandhāṅgavadano vahnireva sadahyate |
1938 ed. 6.47.68cd kaṣāyatiktamadhuraiḥ saṃsargāhāramādiśet |
1938 ed. 6.47.69ab aśāmyatyathavā dāhe rasaistṛptasya jāṅgalaiḥ |
1938 ed. 6.47.69cd śākhāśrayāṃ yathānyāyaṃ rohiṇyāṃ vedhayetśirāṃ |
1938 ed. 6.47.70ab pittajvaraharo yas tu vidhiḥsopyatra pūjitaḥ |
1938 ed. 6.47.70cd tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhataḥ |
1938 ed. 6.47.71ab sa bāhyābhyantaraṃ dehaṃ pradahetmandacetasaḥ ||
1938 ed. 6.47.71cd sa śuṣkagalatālvauṣṭho jihvāṃ niḥkriṣya ceṣṭate |
1938 ed. 6.47.72ab tejastatropaśamayed avdhātuś ca vivardhayet |
1938 ed. 6.47.72cd pāyayetkāmamambhaś ca śarkarānnaḥ payo pi vā |
1938 ed. 6.47.73ab śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhiṃ |
1938 ed. 6.47.73.1ab aprāptam vā prārthayatā tathā cintayato 'pi vā |
1938 ed. 6.47.73.1cd āhārasya virodhāc ca śarīram upanaśyate |
1938 ed. 6.47.73.2ab tataḥ kṣayamavāpnoti dāhaś cāsyopajāyate |
1938 ed. 6.47.73.2cd pramohaś caś ca pralāpaś ca mūrcchāśītābhinandanaṃ |
1938 ed. 6.47.73.3ab rujābhiḥ pīḍyatety arthaṃ janturdāhakṣayātmake |
1938 ed. 6.47.73.3cd iṣṭāḥ śabdādayas tatra pittaghnaś ca vidhiḥ smṛtaḥ |
1938 ed. 6.47.73cd asṛjaḥ pūrṇṇakoṣṭhasya dāho bhavati dustaraḥ |
1938 ed. 6.47.74ab vidhiḥ sadyo vraṇīyoktaṃ tasya lakṣaṇam eva ca |
1938 ed. 6.47.74cd dhātukṣayokto yo dāhas tena mūrcchātṛṣānvitaḥ |
1938 ed. 6.47.75ab kṣāmasvaraḥ kriyāhīnaḥ sīdate bhṛśapīḍitaḥ ||
1938 ed. 6.47.77 tam iṣṭaviṣayopetaṃ suhṛdbhir abhisaṃvṛtaṃ |
kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet |
1938 ed. 6.47.78 marmābhighātajo py asti sosādhyaḥ saptamo madaḥ |
sarva eva tu varjyā syuḥ śītagātreṣu dehiṣu |
1938 ed. 6.47.79cd praśāntopadravaś cāpi śodhaṇaṃ prāptam ācaret |
1938 ed. 6.47.80 sajīrakaṇyārdrakaśṛṃgaverasauvarcalārnyavajalāplutāni |
madyāni hṛdyāni ca gandhavanti pītāni sadyaḥ śamayanti tṛṣṇāṃ ||
1938 ed. 6.47.81 jalāplutaś candanabhūṣitāṃgaḥ sragvī sabhaktāṃ piśitopadaṃśāṃ |
pibet surāṃ naiva labheta rogāṃ mano matighnañ ca madan na yātīti ||0||
kāyaci ||9

[Adhyāya 48: draft edition based on MS K]

1938 ed. 6.48.1 athāta tṛṣṇāpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.48.4a bhayabhramābhyāṃ rasasaṃkṣayād vā ūrdhvaṃ citam pittavivavanaiś ca |
1938 ed. 6.48.4b pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsāṃ |
1938 ed. 6.48.5 srotaḥ svapāmvasvuṣudūṣiteṣu doṣais tṛṣāṃ sambhavatīha jantoḥ |
1938 ed. 6.48.6 tisraḥ smṛtā lohitajā caturthī kṣayāt tathānyām asamudbhavā ca |
syāt saptamī bhaktasamudbhavā ca liṅgāni tāsāṃ śṛṇu sauṣadhāni ||
1938 ed. 6.48.8 śuṣkāmyatā mārutasambhavāyā todas tathā kaṇṭhaśirassu cāpi |
sroto nirodhā virasaś ca vaktraṃ sītābhir adbhiś ca vivṛddhimeti |
1938 ed. 6.48.9 mūrcchā pralāpo rucivaktraśoṣo raktekṣaṇatvaṃpratataś ca doṣa |
sītābhikāṃkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpaṇañ ca |
1938 ed. 6.48.9a bāṣpāvarodhaḥ kaphasambhṛtegnau tṛṣṇā balāsena bhavet tathā tu |
1938 ed. 6.48.10 nidrāgurutvaṃ madhurāsyatā ca bhayārditaḥ śuṣyati cātimātraṃ |
1938 ed. 6.48.12 kṣatasya rukchoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā bhavet sā |
1938 ed. 6.48.13 raktakṣayādyā kṣayajā matāsau tayārditaḥ śuṣyati dahyate ca |
abhyarthamākāṃkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ |
1938 ed. 6.48.14 raktakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet |
tridoṣaliṅgāmasamudbhavā tu hṛcchūlaniṣṭhīvanasaṃprayuktā |
1938 ed. 6.48.15 snigdhaṃ tathāmlaṃ lavaṇañ ca bhuktaṃ gurvannamevāpi tṛṣāṃ karoti |
1938 ed. 6.48.16 tṛṣṇābhivṛddhāvudare ca pūrṇṇe taṃ vāmayet māgadhikodakena |
vilekhanañcātra hitaṃ vadanti syāddāḍi māmrātakamātuluṃgaiḥ |
1938 ed. 6.48.17 tṛṣṇāprayogaiḥ prativāraṇīyā śītaiś ca samyagrasavīryajātaiḥ |
gaṇḍūṣamamlair virase ca vaktre kuryāc chubhair āmalakasya cūrṇṇaiḥ |
1938 ed. 6.48.18 suvarṇṇarūpyādibhir agnitaptair loṣṭraiḥ kṛtair vā sikatāsu cāpi |
jalaiḥ sukhoṣṇaiḥ śamayet tu tṛṣṇāṃ saśarkaraiḥ kṣaudrayutaṃ hitam vā ||
1938 ed. 6.48.19 pañcāṃgikāḥ pañcagaṇā ya uktās teṣv ambusiddhaṃ prathame gaṇe vā |
pibaṃ sukhoṣṇaṃ manujo cireṇa tṛṣo vimucyeta hi vātajāyāḥ ||
1938 ed. 6.48.20a pittotthitāṃ pittaharair vipakvaṃ nihanti toyaṃ paya eva vāpi ||
1938 ed. 6.48.21 bilvāḍhakīkanyasipañcamūlaṃ darbheṣu siddhaṃ kaphajaṃ nihanti |
hitam bhavec chardanam eva cātra taptenanimbaprasavodakena |
1938 ed. 6.48.22 sarvāsu tṛṣṇāsvathavāpi paittṃ kuryād vidhiṃ tena śamaṃvrajanti |
prayāgatodumbarajorasas tu saśarkarāstvakkvathitodakam vā |
1938 ed. 6.48.23 vargasya siddhasya ca śārivādeḥ peyaṃ jalaṃ syāt tu tṛṣābhibhūte |
kaśeruśṛṃgāṭakapadmakaiś ca viśeṣu siddhaṃ tvathavā pibeta
1938 ed. 6.48.24 jalotpalośīrakucandanāni datvā pravāte niśi vāmayet tu
taduttaman toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ ca peyaṃ |
1938 ed. 6.48.25 drākṣāpragāḍhañ ca hitāya vaidyas tṛṣṇārditebhyo vitaren narebhyaḥ |
saśārivādau tṛṇapañcamūlī tathotpalādau prathame gaṇe ca |
1938 ed. 6.48.26 kuryāt kaṣāyāṇi yathaitaduktaṃ madhūkapuṣpādiṣu cāpareṣu |
rājādanakṣīrikapītaneṣu ṣaṭpānakānyatra hitāni ca syuḥ ||
1938 ed. 6.48.27 satuṇḍikerāṇyathavā pibet tu piṣṭāni kāryāni samudbhavāni |
kṣatodbhavāṃ rugvinivāraṇena jāyedrasānāmasṛjaś ca pānaiḥ |
1938 ed. 6.48.28 kṣayotthitāṃ kṣīrajalaṃ nihanyān māṃsodakam vā madhurodakam vā |
āmotthitāṃ bilvavacāyutānāṃ jāyet kaṣāyairatha dīpanānāṃ |
1938 ed. 6.48.29 gurvannadāmullikhanair jayec ca kṣayādṛte sarvakṛtāś ca tṛṣṇāḥ |
1938 ed. 6.48.33 lepāvagāhau pariṣecanāni kuryāt tathā śītagṛhāṇi cāpi |
saṃśodhanaṃ kṣīrarasāghṛtāni sarvāsu lehā madhurāṃ himāṃś ceti || ❈ ||
1938 ed. 6.48.33a jvarotisāraḥ śoṣaś ca gulmahṛtpāṇḍulohitaḥ
1938 ed. 6.48.33b mūrcchā pānātyayaś caiva tṛṣṇayā pūryate daśaḥ ||

kāyacikitsāyāṃ prathamo daśa || ❈ ||

[Adhyāya 49: draft edition based on MS K]

1938 ed. 6.49.1 athātaś charddipratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.49.6 cchādayannānanaṃ vegair ardayann aṃgabhañjanaiḥ |
nirucyate cchardir iti doṣo vaktrāt pradhāvitaḥ |
1938 ed. 6.49.6a īrayañcchleṣmapittau tu udāno vyāpadaṃ gataḥ |
1938 ed. 6.49.7 ūrdhvam āgacchati bhṛśaṃ viruddhāhārasevinaḥ |
1938 ed. 6.49.8 praseko hṛdayotkledobhaktasyānabhinandanaṃ |
pūrvarūpāṃ mataṃ cchardyā yathāsvaṃ cāpi nirdiśet ||
1938 ed. 6.49.9 yaḥ phenilaṃ cchardayate lpamalpaṃ śūlārditobhyarditapārśvapṛṣṭhaḥ |
śrāntaḥ saṇoṣaṃ bahuśaḥ salīnaṃ sāvātakopaprabhavātu cchardiḥ |
1938 ed. 6.49.10 vyomvlaṃ bhṛśaṃ vā kaṭutiktavaktraḥpītaṃ saraktaṃ haritaṃ vamedvā |
sadāhatodajvaravaktraśoṣaṃ sāpittakopaprabhavā matā tu |
1938 ed. 6.49.11 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāṃdrakaphānuviddhaṃ |
abhaktaruggauravasādayuktaṃ vamedvamī sā kaphakopajā tu ||
1938 ed. 6.49.12 sarvāṇi liṅgāni bhavanti yasyāḥ sā sarvadoṣaprabhavā matā tu ||
bībhatsajā dauhṛdajanmajātva sātmyaprakopāt krimijā ca yā hi |
sā pañcamī tāñ ca vibhāvayīta doṣocchrayeṇaiva yathoktamādau ||
1938 ed. 6.49.13 śūlahṛllāsabahulā krimijā tu viśeṣataḥ |
krimihṛdrogatulyena lakṣaṇena ca lakṣitā ||
1938 ed. 6.49.14 kṣīṇasyopadravavatīṃ sāsṛkprāyāṃ sacandrikāṃ |
cchardiprasaktāṃ kuśalo nārabheta cikitsituṃ ||
1938 ed. 6.49.16 vamīṣu bahudoṣāsu cchardanaṃ hitamucyate ||
virecanam vā yuñjīta yathodoṣocchrayaṃ bhiṣak |
1938 ed. 6.49.17 saṃsargāś cānupūrveṇa yathāsvaṃ bheṣajāyutaṃ |
laghūṇi pariśuṣkāṇi sātmyānyanyāni cācaret |
1938 ed. 6.49.18 yathāsvañ ca kaṣāyāṇi jvaraghnāni prayojayet |
hanyāt kṣīrodakaṃ pītaṃ cchardiṃ pavanasaṃbha vāṃ |
1938 ed. 6.49.19 mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ |
yavāgūṃ madhumiśrām vā pañcamūlakṛtāṃ pibet |
1938 ed. 6.49.20 phalāmblaṃ viṣkirarasaṃ pibedvā vyaktasaindhavaṃ |
1938 ed. 6.49.21 pittopaśamanīyāni pākyāni ca himāni ca |
kaṣāyānyupayuktāni ghnanti pittakṛtāṃ vamīṃ |
1938 ed. 6.49.22 śodhaṇaṃ madhurañcātra drākṣārasasamāyutaṃ |
balavatyāṃ praśaṃsanti sarpistailvakam eva vā |
1938 ed. 6.49.23 āragvadhādiniryūhaṃ daśāṃgaṃ yogam eva vā |
pāyayet madhusaṃyuktaṃ kaphajāyāṃ cikitsakaḥ |
1938 ed. 6.49.24 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasañjñitaṃ |
tisṛṣv api bhavet pathyaṃ mākṣikeṇa samāyutaṃ |
1938 ed. 6.49.25 bībhatsajāṃ hṛdyatamairdohyadī kāṃkṣitaiḥ phalaiḥ |
laṃghanair vamanaiś cāsāṃ sātmyair vā sātmyakopajāṃ |
1938 ed. 6.49.26 krimihṛdrogavac cāpi krimijaṃ śodhayed vamīṃ |
yathādoṣāñ ca vitarecchastaṃ vidhimanantaraṃ |
1938 ed. 6.49.27 dadhittharasasaṃyuktāḥ pippalīmākṣikānvitāḥ |
muhurmuhurnaro līḍhvā cchardibhyaḥ parimucyate ||
1938 ed. 6.49.28 samākṣikā madhurasā pītā vā taṇḍulāmbunā |
tarppaṇā vā madhuyutā tisṛṇām api bheṣajāṃ |
1938 ed. 6.49.29 svayaṃ guptāṃ sayaṣṭyāhvāṃ tāṇḍūlāmbumadhudravāṃ |
pibed yavāgūm athavā siddhāṃ patraiḥ karañjajaiḥ |
1938 ed. 6.49.30 yuktāmvlavaṇāḥ piṣṭāḥ kustumburyothavā hitāḥ |
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā |
1938 ed. 6.49.31 sitā candanamadhvaktāṃ lihyādvā makṣikāśakṛt |
1938 ed. 6.49.32 sarpikṣaudrasitā lājā śaktuṃ lihyāt tathāpi vā |
1938 ed. 6.49.33 dhātrīrasaiścandanam vā śritāṃ mudgadalāmbunā |
kolāmalakamajjāno lihed vāpi trivarṇṇakaṃ |
1938 ed. 6.49.34 sakṣaudraṃ śālilājānāṃ yavāgū vā piben naraḥ |
ghreyāṇyupakṣipec cāpi sugandhīni cikitsakaḥ |
1938 ed. 6.49.35 jāṃgalāni ca śūlyāni ṣāḍavālehyapānakāḥ |
bhojanāni ca citrāṇi kuryāt sarvasvatandritaḥ |
1938 ed. 6.49.35a apriyāṇy api seveta jalenodvejayed apīti ||

kāyaci || la

[Adhyāya 50: draft edition based on MS K]

1938 ed. 6.50.1 athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.50.3 vidāhiguruviṣambhir ūkṣābhiṣyandibhojanaiḥ |
śītayānāsanasthānaṟajo dhūmānalānilaiḥ |
1938 ed. 6.50.4 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ |
1938 ed. 6.50.5 hikkāśvāsaś ca kāsaś ca nṛṇāṃ samupajāyate |
1938 ed. 6.50.6 muhurmuhur vāyurudeti sasvano yakṛtplihāntrāṇi mukhe samutkṣipan |
sa ghoṣavānāsu hina
1938 ed. 6.50.7 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīn tathā |
vāyuḥ kaphenānugataḥ pañcahikkā karoti ha |
1938 ed. 6.50.9 vāyurannair avasttīrṇaḥ kaṭukair ardito bhṛśaṃ |
1938 ed. 6.50.10 hikkayatyūrdhvago bhūtvā tāṃ vidyād annajāṃ bhiṣak |
cireṇa yamalair vegair yā hikkā sampravarttate |
1938 ed. 6.50.11 kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet ||
vikṛṣṭakālairyā vegair mahadbhiḥ sampravarttate |
1938 ed. 6.50.12 kṣudrikā nāma sā hikkājatrumūlāt pradhāvitā ||
nābhipravṛttā yā hikkā ghorāgambhīranādinī |
1938 ed. 6.50.13 anekopadravavatī gambhīrā nāma sā smṛtā ||
1938 ed. 6.50.14 marmāṇyāpīḍayantīva satataṃ yā pravarttate |
mahāhikketi sā jñeyā sarvagātravikampanī ||
1938 ed. 6.50.15 āyamyate hikkamānasya dehe dṛṣṭiścordhvaṃ nāmyate yasya cāpi |
kṣīṇonnadvidvikṣipaṃ yaś ca dehaṃ tau dvau cāntyau varjayet klāmyamānau |
1938 ed. 6.50.16 prāṇāyāmodvejanotrāsanāni pipīlikair dāśanañ cātra śastaṃ |
1938 ed. 6.50.16a saśarkaram madhukañcāvapīḍet kṣaudrānvitāmāgadhikās tathaiva |
1938 ed. 6.50.16b īkṣorasāḥ kṣīramuṣṇaṃ jalam vā | balānvite cchardanam vā praśastaṃ |
1938 ed. 6.50.16c dhūmaṃ pibet sarjarasyasya cāpi nepālyam vā goviṣāṇodbhavastā |
1938 ed. 6.50.19 sarpiḥ snigdhaṃ carmabālaiḥ hṛtam vā hikkāsthāne svedanaṃ vāpi kāryaṃ |
kṣaudrāplutaṃ gairikaṃ kāñcanākhyaṃ lihyād bhasmagrāmyasatvāsthijam vā |
1938 ed. 6.50.20a romṇāṃ bhasmaśvāvidhāṃ śalyakānāṃ saṃhṛtya vavastagobhyāṃ yathāvat |
1938 ed. 6.50.20b sarpirmadhubhyāṃ śigvipatrajam vā bhasmollihet pippalicūrṇṇayuktaṃ |
1938 ed. 6.50.20c dagdhvā phaletindukodumbarābhyām evaṃ lihedvāpi gadaṃ jighāṃsuḥ |
1938 ed. 6.50.21 suvarcikā bījapūrṇṇādrasena kṣaudropetāṃ hanti līḍhvāśu hikkāṃ |
1938 ed. 6.50.21a caturguṇeṣv adhmu pibet susiddhaṃ sanāgaraṃ gauḍikadugdhamājaṃ |
1938 ed. 6.50.21cd sarpiḥ snigdhā ghnanti hikkāṃ sukhoṣṇā grāsāyavāgvaḥ payasaḥ sukhoṣṇāḥ ||
1938 ed. 6.50.22 yāvat tṛptiṃcobhayaṃ sevyamānaṃ ghoraṃ hikkāṃ hanti mūtraṃ tvajānāṃ |
1938 ed. 6.50.23 pūtiḥ kīṭāṃ laśunaṃ hiṃgumatsyāṃ tvacañ ca samcūrṇṇa subhāvitantat |
kṣaudraṃ sitāṃ nāṃgapuṣpañca tulyaṃ pibedrasenekṣumadhūkajena |
1938 ed. 6.50.24 pibet palaṃ vā lavaṇaottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagraṃ |
1938 ed. 6.50.29 kapotapārāvataśalyakodbhavāṃ kravyādagodhāvṛṣadaṃśajāmrasāṃ ||
pibed phalāmvlā na hi mānsasaindhavāṃ snigdhāṃsthāraṇyamṛgadvijodbhavāṃ |
1938 ed. 6.50.24cd harītakīñcoṣṇajalānupānaṃ pibetghṛtaṃ kṣārarajovakīrṇṇaṃ |
1938 ed. 6.50.25 rasaṃ kapitthāt madhupippalīñ ca pāṇipramāṇaṃ prapibet sukhāya |
1938 ed. 6.50.26 kṛṣṇāṃ sitām āmalakañ ca lihyāt sa śṛṅgaveraṃ madhunāthavāpi |
1938 ed. 6.50.26a lājāñjanekam alam adhyañ ca tulyaṃ hikkā hanyāt puṣparasena līḍhaṃ ||
1938 ed. 6.50.27 phalaṃ puṣpañca pāṭalyāḥ gairikaṃ kaṭurohiṇīṃ |
kharjuramadhyaṃ māgadhyaḥ kāsīsaṃ dadhināma ca |
1938 ed. 6.50.28 catvāra ete yogā syuḥ pādeṣv evaṃ caturṣv iha
madhudvitīyāḥ karttavyās te hikkā suvijānatā ||
1938 ed. 6.50.30 virecanaṃ pathyatamaṃ sasaindhavaṃ
hitaṃ sukhoṣṇaṃ pravadanti hikkine |
samīraṇūrdhvagate py athāpare
vadanti nasyaṃ susukhāya hikkinām iti ||

kāya ci || lṛ || o ||

[Adhyāya 51: draft edition based on MS K]

1938 ed. 6.51.1 athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.51.3 yair eva kāraṇai hikkā bahubhiḥ saṃprapadyate |
tairevakāraṇaiḥ śvāso ghoro bhavati dehināṃ |
1938 ed. 6.51.4 vihāya prakṛtiṃ vāyurapānaḥ kaphasaṃyutaḥ
śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate |
1938 ed. 6.51.5 kṣudrakastamakaschinno mahānūrdhvaś ca pañcadhā |
bhidyate sa mahāvyādhiḥ śvasaḥ kopa viśeṣataḥ |
1938 ed. 6.51.6 prāgrūpaṃ tasya hṛtpīḍā śūlamādhmānam eva ca |
ānāho vaktravairasyaṃ śaṃkhanistodam eva ca |
1938 ed. 6.51.7 kiñcidārabhataḥ karma yasya śvāsaḥ pravarttate |
niṣaṇṇasyaitiśāntiñ ca sakṣudra iti saṃjñitaḥ |
1938 ed. 6.51.8 tṛṭsvedavamathuprāyaḥ kaṇṭhe ghuraghurānvitaḥ |
1938 ed. 6.51.9 ghoṣeṇa mahatā tāmyaṃ sakāsaṃ sakaphan naraḥ |
1938 ed. 6.51.9a ānāho vaktravairasyaṃ śaṃkhanistoda eva ca |
1938 ed. 6.51.9cd yaḥ śvased durbalonnadviṭ sa vai tamakasaṃjñitaḥ |
1938 ed. 6.51.10 saṃśāmyati kaphocchittau svapataś ca vivardhate |
1938 ed. 6.51.11 ādhmāti dahyamānena bastinā sarujan naraḥ |
sarvaprāṇena vicchinnaṃ śvāsaṃtaṃ cchinnamādiśet |
1938 ed. 6.51.12 niḥsaṃjñaḥ pārśvaśūlārttaḥ śuṣkakaṇṭhotighoṣavān |
saṃrabdhanetrastvāyamya yaḥ śvaset sa mahāṃ smṛtaḥ |
1938 ed. 6.51.13 marmasvāyamyamaneṣu muhurmūḍhaḥ śvaset tu yaḥ
ūrdhvaprekṣīhatarabastamūrdhvaśvāsamādiśet |
1938 ed. 6.51.14 kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate |
traya śvāsā na sidhyanti tamako durbalasya ca |
1938 ed. 6.51.15 snehabastikramaṃ kecid ūrdhvaś cādhaś ca śodhaṇaṃ |
mṛduḥ prāṇavatāṃ śreṣṭhaṃ śvāsinām ādiśanti ha |
1938 ed. 6.51.16 kāse śvāse ca hikkāyāṃ hṛdroge cāpi pūjitaṃ |
ghṛtaṃ purāṇaṃ saṃsiddhaṃ viḍasauvarcalābhayaiḥ |
1938 ed. 6.51.17 pippalyādi pratīvāpaṃ siddham vā prathame gaṇe |
1938 ed. 6.51.18 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati ||
hiṃsrāviṃḍaṃgapūtīkatriphalāvyoṣacitrakaiḥ |
1938 ed. 6.51.19 dvikṣīraṃ sarpiṣaḥ prasthañcaturguṇajalānvitaṃ |
kolamātraiḥ pacedebhiḥ śvāsakāsau vyapohati |
1938 ed. 6.51.20 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedañkṣayantathā ||
kṛtsne vṛṣakaṣāye tu pacet sarpiścaturguṇaṃ |
1938 ed. 6.51.21 tanmūlakusamāvāpaṃ śītaṃ kṣaudreṇa yojayet ||
1938 ed. 6.51.21a karkaṭāhvaṃ sitāṃ sustāṃ bhārgīṃ śūṇṭhīm madhūlikāṃ ||
1938 ed. 6.51.21b rasāñjanaṃ samadhukaṃ samānyā vāpya yogataḥ |
1938 ed. 6.51.22 ghṛtaprasthaṃ paceddhīmāṃ śītatoye caturguṇe ||
1938 ed. 6.51.23 suvahāṃ kālikāṃ bhārgīśukākhyāṃ naiculaṃ phalaṃ |
1938 ed. 6.51.24 kākādanīṃ śṛṃgaveraṃ varṣābhūbṛhatīdvayaṃ |
kolamātrair ghṛtaprasthaṃ pacedetair jaladvikaṃ ||
1938 ed. 6.51.25 sauvarcalayavakṣārakaṭukāvyoṣasaindhavaiḥ |
1938 ed. 6.51.26 vacābhayāviḍaṅgaiś ca paced vā vidhivadghṛtaṃ ||
gopavalyudake siddhaṃ syādanya dviguṇe ghṛtaṃ
1938 ed. 6.51.27 pañcaitāni havīṃṣy āhur bhiṣajaḥ śvāsakāsayoḥ ||
1938 ed. 6.51.30 tailaṃ daśaguṇe siddhaṃ kesarājarase śubhe |
pīyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati ||
1938 ed. 6.51.31 phalāmvlāviṣkirarasā snigdhāḥ pravyaktasaindhavāḥ |
eṇādīnāṃ śirobhir vā sakulatthāḥ sasaindhavāḥ |
1938 ed. 6.51.32 hanyuḥ śvāsañ ca kāsaś ca saṃskṛtāni payāṃsi ca ||
timirasya ca bījāni karkaṭākhyā ca cūrṇṇitāḥ |
1938 ed. 6.51.33 durālabhāthapippalyaḥ kaṭukākhya harītakī |
śvāviḍmayūraromāṇi kolapippalitaṇḍulāḥ |
1938 ed. 6.51.34 bhārgī tvakśṛṅgaverañ ca śarkarāśalyakaṃ gajaṃ |
vṛttakāṇṭakabījāni cūrṇṇitāni tu kevalaṃ |
1938 ed. 6.51.35 pañcaślokādhikā hyete lehā ye samyagīritāḥ |
sarpirmadhubhyāṃ saṃlehā śvāsakāsārditairniraiḥ |
1938 ed. 6.51.36 saptacchadasya puṣpāṇi pippalyaś cāpi mastunā |
pibet sampiṣya madhunā dhānām vāpy atha bhakṣayet |
1938 ed. 6.51.37 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ |
sarpiṇā vāpi vedeṣāṃ sakṣaudrāṃ śvāsapīḍitaḥ |
1938 ed. 6.51.38 śirīṣakundakadalīpuṣpaṃ pippalisaṃyutaṃ |
taṇḍulāmbuyutaṃ pītvā jayec chvāsān aśeṣataḥ |
1938 ed. 6.51.40cd drākṣāṃ harītakī kṛṣṇaāṃ karkaṭākhyān durālabhāṃ
1938 ed. 6.51.41ab sarpirmadhubhyāṃ vilihaṃ cchvāsāṃ hanti sudustarāṃ |
1938 ed. 6.51.39 kolimajjā tālumūlaṃ piṣṭvā carmamaśintathā |
lihyāt kṣaudreṇa pāmārgasarpirmadhusamāyutaṃ |
1938 ed. 6.51.40 nīpaḥ kadambo raktaghnaḥ taṃ pītvā taṇḍulāmbunā |
1938 ed. 6.51.41 haridrāṃ maricaṃ rāsnāṃ guḍaṃ drākṣāṃ sapippalīṃ |
1938 ed. 6.51.42 lihyāt kṣaudreṇa tulyāni śvāsārtto hitabhojanaḥ ||
1938 ed. 6.51.44 bhārgīn trikaṇṭakaṃ tailaṃ haridrāṃ kaṭurohiṇīṃ |
1938 ed. 6.51.45 pippalyo maricaṃ caṇḍāṃ gośakṛdrasa eva ca |
taṭakolasya bījāni paced utkārikāṃ śubhāṃ |
1938 ed. 6.51.46 sevyamānā nihanty eṣā śvāsānāśu sudurjayām iti ||

kāyaci || lṛ || o ||

[Adhyāya 52: draft edition based on MS K]

1938 ed. 6.52.1 athātaḥ kāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.52.4A yair eva kāraṇair hikkā śvāsaś caivopajāyate |
tair eva kāraṇair nṛṇāṃ kāsaḥ samupajāyate |
1938 ed. 6.52.5 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsasvanatulyaghonatulyaghoṣaḥ |
nireti vaktrāt sahasā saghoṣaḥ kāsaḥ sa vidvadbhir udāhṛtas tu |
1938 ed. 6.52.6 sa vātapittaprabhavaḥ kaphāc ca kṣatāttathānyaḥ kṣayajoparaś ca |
pañcaprakāraḥ paṭhito bhiṣagbhir viśeṣato lakṣaṇataḥ purā ||
1938 ed. 6.52.8 hṛcśaṃkhamūrddhodarapārśvaśūlī kṣāmānanaḥ kṣīṇavalaḥ kṣataujā |
prasaktamantaḥ kaphaam īraṇena bhinnasvaraḥ kāsati śuṣkam eva |
1938 ed. 6.52.9 urovidāhajvaravaktraśoṣair abhyarditastiktamukhastṛṣārtaḥ |
pittena pītāni vamet kaṭūni kāseta pāṇḍuḥ paridahya mānaḥ |
1938 ed. 6.52.10 pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇṇadehaḥ |
abhaktaruggauravapāṇḍuyuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena |
1938 ed. 6.52.11 vakṣotimātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ
viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tam āhuḥ |
1938 ed. 6.52.12 sa gātraśū|laṃjvaradāhamohaṃ prāṇakṣayaṃ copalabheta kāsāt |
śuṣyan viniṣṭhīvati durbbalas tu prakṣīṇamāṃso rudhiraṃ sapūyaṃ ||
1938 ed. 6.52.13 taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñe kṣayakāsam āhuḥ ||
1938 ed. 6.52.16 pathyāṃ sitām āmalakāni lājāḥ samāgadhañ cāpi vicūrṇṇya śuṇṭhī |
sarpir madhubhyāṃ viliheddhi kāsī sasaindhavaṃ coṣṇajalena kṛṣṇāṃ |
1938 ed. 6.52.17 pibed guḍaṃ pippaliśṛṃgaveraṃ drākṣāñ ca sarppirmadhunā lihec ca |
drākṣāṃ sitāṃ māgadhikāñ ca tulyāṃ saśṛṃgaveraṃ madhukaṃ tugāñ ca ||
1938 ed. 6.52.18 sarpimadhubhyāṃ vilihet samāṃśāṃ kṣaudreṇa tulyaṃ maricaṃ sitāñ ca |
saṃcūrṇṇya maṇḍena pibec ca da dhnoḥ hareṇa vaḥ pippalikāñ ca tulyāṃ ||
1938 ed. 6.52.19 dadhnā lihet kāsakaragnim agraḥ
ubhe haridre suradāruśuṇṭhī | gāyatrisārañ ca pibet samāṃśaṃ
1938 ed. 6.52.20 vastasya mūtreṇa sukhāmvunā vā dantīdravantī ca satilvakānāṃ
bhṛṣṭāni sarpīḥ ṣvatha bādarāṇi || khādet palāṃśāni sasaindhavāni
1938 ed. 6.52.21 hiṅgoḥ pibet kolasamaṃ hitāśī |sauvīrakeṇāmlarasena vāpi |
kṣaudreṇa lihyātmaricāni cā | bhārgīvacāhiṃgukṛtā ca vartiḥ
1938 ed. 6.52.22 dhūme praśastā ghṛtasaṃprayuktā |
1938 ed. 6.52.23 pibec ca śīdhuṃ maricānvitaṃ vā
1938 ed. 6.52.24 mañjiṣṭhaśuṇṭhījalamṛtikābhiḥ | kṣīraṃ śritam mākṣikasaṃyutam vā
nidigdhikāmūlasamāṃśasiddhāṃ | khādec ca mudgāṃ maricopadaṃśām
1938 ed. 6.52.25 utkārikāṃ sarpiṣi nāgarāḍhyāṃ |
1938 ed. 6.52.26 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahyaṃ |
vidārigandhādigaṇaśritaṃ vā rasena vā yatkhalukaṇṭhakāryāḥ |
1938 ed. 6.52.27 virecanaṃ snaihikam atra coktam āthāpanaṃ cāpi vadanti pathyaṃ |
dhūmam pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra ||
1938 ed. 6.52.28 hitā yavāgvaś ca raseṣu siddhāḥ payāṃsi lehyāḥ saghṛtās tathaiva ||
prachardanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavaḍagrahāś ca |
1938 ed. 6.52.29 uṣṇāmla lehyāḥ kaṭukāś ca hanyuḥ kapham viśeṣeṇa viśoṣaṇañ ca |
kaṭutrikañ cāpi vadanti mukhyaṃ ghṛtaṃ krighnasvarase vipakvaṃ |
1938 ed. 6.52.30 nirguṇḍipatrasvarasena siddhaṃ sarpiḥ kaphottham vinihanti kāsaṃ |
1938 ed. 6.52.32 vidārigandhotpalasārivādī niḥkvāthya vargam madhurañ ca kṛtsnaṃ |
1938 ed. 6.52.33 ghṛtam pibed ikṣurasāmbudugdhaiḥ kākolivargañ ca saśarkañ tat |
prātaḥ pibet pittakṛte tu kāse kṣato hito yaḥ kṣatajaś ca kāsaḥ |
1938 ed. 6.52.34 kharjūramustāmadhukaṃ piyālaṃ madhūlikā pippalibhārgicūrṇaṃ ||
sarpiḥ sitā mākṣisaṃprayuktaṃ trīṃ hanti kāsānupayujyamānaṃ |
1938 ed. 6.52.34a mañjiṣṭhamūrvājanavahnipāthāṃ kṛṣṇāṃ haridrāñ ca tathā vicūrṇya ||
1938 ed. 6.52.35cd kṣaudreṇa kāse kṣatajo kṣayotthe pibed ghṛtaṃ cekṣurase vipakvaṃ |
1938 ed. 6.52.37cd guḍodakaṃ vā kvathitaṃ pibeta kṣaudreṇa śītaṃ maricopadaṃśaṃ ||
1938 ed. 6.52.36 cūrṇaṃ pibed āmalakasya cāpi kṣīre vipakvaṃ saghṛtaṃ hitāya ||
cūrṇāni godhūma yathodbhavāni kākolivargañ ca kṛtaḥ |
1938 ed. 6.52.37 ṣu peyastṛṣu kāsavadbhiḥ kṣaudreṇa dugdhena ghṛtena vāpi |
1938 ed. 6.52.47 kulīraśuktīś caṭakaiṇa lāvānniḥ kvāthya vargam madhurais tathānyaiḥ |
pibed ghṛtaṃ tan tu niṣevyamānaṃ hanyāt kṣayotthaṃ kṣatajañ ca kāsaṃ || śatāvarīnāgavalāvipakvaṃ ghṛtaṃ vidadhyāc ca hitāya tasya ||
1938 ed. 6.52.37a jantughnadārutriphaloṣaṇatrayaṃ sapadmakaṃ saṃbhṛtam ekatastataḥ |
1938 ed. 6.52.37b sitāsamāṃśair avalihyamāno ḥ sakāsānudati prasahyaṃ ||
1938 ed. 6.52.37c śaṭīpalāgranthikapuṣkarāgni cavyātmaguptākharaśaṃkhapuṣpī |
1938 ed. 6.52.37d dvipañcamūlī ca paladvibhāge bhāgena sambhṛtya vipācayīta |
1938 ed. 6.52.37e yavāḍhakañ cāpy abhayā śatañ ca vāryāḍhakaiḥ pañcabhir aṃ hri śeṣaṃ |
1938 ed. 6.52.37f kvātham pacec chauṇṭhikatailabhāge sarpīṃ ṣidatvā kuḍavonmitāni |
1938 ed. 6.52.37g guḍasya bhāgārddhaśataṃ vipakvaṃ śītaṃ |
1938 ed. 6.52.37h palānya madhunas tatra datvā tvagelaśuṇṭhī maricañ ca yuñjyāt |
1938 ed. 6.52.37i dve dve cādyād avalihyāc ca lehāṃ pathye pathyāśī sarvakāsān jñghāṃsuḥ ||
1938 ed. 6.52.37j śvāsaṃ hikkāṃ svarabhedaṃ kṣayañ ca kārṣyaṃ chardiṃ vātarktaṃ jvarañ ca ||
1938 ed. 6.52.37k hṛtpāṇḍurogaṃ śvayathuṃkāmalāṃ mūrcchāṃ doṣmūtrakṛcchrārta va ca |
1938 ed. 6.52.37l hanyād agastyena niṣevito yaṃ lehārujāṃ vai nudati prasahyam iti ||

kāsaci || || ❈ ||

[Adhyāya 53: draft edition based on MS K]

1938 ed. 6.53.1 athātaḥ svaropaghātapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.53.3 atyuc caśabdakaraṇyadhyayanābhighātasandūṣaṇaiḥ prakupitāḥ paṭhanādayas tu |
te śabdavāhīṣu sirāsugatāḥ pratiṣṭhaṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ |
1938 ed. 6.53.4 vātena kṛṣṇanayanānanamūtravarcā bhinnasvaraṃ vadati gardabhavat kharañ ca |
pittena pītanayanānanamūtravarcā brūyāt galaina sa ca dāhasamanvitena |
1938 ed. 6.53.5 brūyāt kaphena satataṃ kapharuddhakaṇṭhau mandaṃ śanairvadati cāpi divā viśeṣāt |
sarvātmake bhavati sarvavikārasaṃpat | tañ cāpy asādhyam ṛṣyaḥ svarabhedam āhuḥ |
1938 ed. 6.53.6 dhūmāyati kṣatakṛte kṣayamāpnuyāc ca | vāgeṣa cāpi hatavāk parivarjanīyaḥ |
antargatasvaram alakṣyam avākpravīṇaṃ medocchrayād vadati digdhagalastṛṣāluḥ |
1938 ed. 6.53.8 snigdhāṃ svarāturanarān avabaddhadoṣāṃ nyāyena cchardanavirecanabastibhiś tu |
nasyāvapīḍamukhaśodhanadhūmalehaiḥ saṃpādayeta vividhaiḥ kavaḑagrahaiś ca |
1938 ed. 6.53.9ab yaḥ śvāsakāsavidhirādita eva coktaṃ śtam cāpy aśeṣam avatārayituṃ yateta ||
1938 ed. 6.53.10 svaropaghāte nilaje bhaktopari ghṛtaṃ pibet |
kāsamardakavārttākumārkavasvarase yutaṃ ||
1938 ed. 6.53.11 siddhaṃ ghṛtaṃ hanty anilaṃ siddhaṃ vārkagale rase |
yavaākṣārājamodābhyāṃ citrakāmalakeṣu vā |
1938 ed. 6.53.12 devadārvyagnimabhyāṃ siddham ājaṃ samākṣikaṃ |
sukhodakānupāno vā sasarpiṣko guḍodanaḥ |
1938 ed. 6.53.13 kṣīrānupānaṃ paitte tu pibet sarpiratandritaḥ |
aśnuyāc ca sasarpiṣkaṃ yaṣṭīmadhukapāyasaṃ |
1938 ed. 6.53.14 lihet madhurakāṇyaṃ vā cūrṇṇaṃ madhusamāyutaṃ |
śatāvarīcūrṇayogaṃ balācūrṇṇam athāpi vā |
1938 ed. 6.53.15 pibet kaṭūni mūtreṇa kaphaje svarasaṃ kṣaye |
lihedvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā ||
1938 ed. 6.53.16 svaropaghātai medoje kaphavadvidhiriṣyate ||
raktaje kṣayaje vāpi pratyākhyāyācaret kriyāṃ |
1938 ed. 6.53.16a sarvaje kṣataje tadvat bhiṣag vidyād vicakṣaṇaḥ ||
1938 ed. 6.53.17 śarkarāmadhumiśrāṇi śritāni madhuraiḥ saha |
pibet payāṃsi yasyo ccairvadato bhihatasvara iti ||

kāyacikitsā || ||

[Adhyāya 54: draft edition based on MS K]

1938 ed. 6.54.1 athātaḥ kṛimipratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.54.3 ajīrṇṇā
1938 ed. 6.54.3a bhojīmadhūrāmvlanityodravapriyaḥ piṣtaguḍopayoktā|
1938 ed. 6.54.3b vyāyāmajātāni
1938 ed. 6.54.7 viṃśate kṛimijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ |
purīśakapharaktāni tesāṃ vakṣyāmi lakṣaṇaṃ |
1938 ed. 6.54.8 ājaupāḥ pībanāḥ kampāḥ śvetāḥ gaṇḍūpadās tathā |
curavo dvimukhāś caiva vijñeyās tu purīśajāḥ ||
1938 ed. 6.54.9 śvetāḥ sūkṣmā studantyete gudaṃ pratisaranti ca |
teṣām evā pare pucchaiḥ pṛthavaś ca bhavaṃti hi |
1938 ed. 6.54.11cd śūlāṭopaśakṛdbhedapaktinā śakarāś ca te |
1938 ed. 6.54.12 da pralūtāś cipiṭās tathā |
pipīlikā kāraruhā vijñeyāḥ kaphasaṃbhavāḥ |
1938 ed. 6.54.14 majjādonetraleḍhārastāluśrotrabhujas tathā |
śirohṛdrogavamathupratiśyāyakarāś ca te |
1938 ed. 6.54.15 karṇṇaromanakhādāś ca dantādāḥ kikkisās tathā |
kuṣṭhajāḥ saparīsarpāḥ jñeyāḥ śoṇitasambhavāḥ |
1938 ed. 6.54.16 te saraktāś ca kṛṣṇāś ca teśām ante ca durdṛśaḥ ||
raktādhiṣṭhānajāṃ prāyo vikārāñjanayanti ha |
1938 ed. 6.54.17 māṣapiṣṭānnavidalaparṇṇaśākaiḥ purīṣajāḥ |
māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ |
1938 ed. 6.54.18ab viruddhājīrṇṇaśākādyaiḥ śoṇitābhā bhavanti ca |
1938 ed. 6.54.20cd eṣāmanyatamāṃ vaidyo jighāṃsuḥ snigdhamāturāṃ |
1938 ed. 6.54.21 surasādivipavena sarpiṣāvāntamāditaḥ |
virecayaittīkṣṇatarairyogairāsthāpayīta ca |
1938 ed. 6.54.22 yavakolakulatthānāṃ surasāderga ca |
viḍaṅgasnehayuktau na kvāthena lavaṇena ca |
1938 ed. 6.54.23a nirūḍham athatailen tat siddhenānuvā sayet
1938 ed. 6.54.24cd tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet ||
1938 ed. 6.54.25ab kramūkaḥ svarasam vāpi pūrvavattīkṣaṇabhojanaḥ |
1938 ed. 6.54.26ab pāribhadrakapatrāṇāṃ purvatsurasaṃ pibet |
1938 ed. 6.54.25cd palāśabījasya rasaṃ pibedvā kśaudra saṃyutaṃ|
1938 ed. 6.54.26a pṛthagvā surasādīnāṃ patturasyāthavārasaṃ |
1938 ed. 6.54.27 lihedaś ca śakṛccūrṇṇaṃ vaiḍaṃgaṃ vā samikṣikam |
patrair mūṣikaparṇyā vā saṃpiṣṭaiḥ piṣṭamiśritaiḥ |
1938 ed. 6.54.28 khādet pūpalikāṃ pakvā dhānyāmvlañ ca pibed anu |
surasādyair gaṇaiḥ pakvaṃ tailan tat pānam iṣyate |
1938 ed. 6.54.29 viḍaṃgacūrṇṇamisrair vā piṣṭairbhakṣāṃ prayojayet |
tatkaṣāyaprapītānāṃ tilānāṃ tailpācitāṃ |
1938 ed. 6.54.30 śvāvidhaḥ sakṛtaś cūrṇṇaṃ saptakṛtvaḥ subhāvitaḥ |
viḍaṃgānāṃ kaṣāyeṇa traiphalena rasena ca |
1938 ed. 6.54.31ab kṣaudreṇa līḍhvānupibed rasamām alakaṃ śubhaṃ |
1938 ed. 6.54.32cd pibed vā pippalīcūrṇṇam ajamūtreṇa saṃyutaṃ|
1938 ed. 6.54.31cd akṣābhayārase vāpi vidhir eṣo yasād api |
1938 ed. 6.54.32ab pūtīkasya rasam vāpi surasyāṃ vā pibet naraḥ |
1938 ed. 6.54.33 saptarātraṃ pibed ghṛṣṭaṃ trapu vā dadhimastunā |
purīśajāṃ śleṣmajāṃś ca hanyād evaṃ krimīṃ bhiṣak |
1938 ed. 6.54.34 śirohṛt karṇṇanāsākṣisaṃśritāṃś ca pṛthak pṛthak |
viśeṣatoñjanaivarjamānādi vāsayānālaḍate krimīrnasyaira va pīḍaiś ca sādhayet |
1938 ed. 6.54.35 sakṛdrasaṃ śāraṅgasya śoṣyantumau vibhāvayet |
niḥkvāthena viḍaṃgānāṃ cūrṇṇaṃ pradhamanan tu tat |
1938 ed. 6.54.36 ayaś cūrṇṇānyaneraiva vidhināyojayīta ca |
sakāṃsanīlaṃ tailaṃ ca nasyaṃ syāt surasādike |
1938 ed. 6.54.37 indraluptevidhiś cāpi vidheyo romarājiṣu |
dantājānāṃ samuddiṣṭaṃ vidhānaṃ mukharaugike |
1938 ed. 6.54.38 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt |
surasādiṃ ca sarveṣu sarvathaivopayojayet |
1938 ed. 6.54.39 pravyaktatiktakaṭukaṃ bhojanañ ca hitaṃ sadā |
kulatharasasaṃyuktaṃ kṣārapānañ ca pūjitaṃ |
1938 ed. 6.54.40 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti |
māṣāna tomvlāṃ madhūrāṃ rasāṃś ca krmīṃ jighāṃsuḥ parivarjayīta |

kāyacikitsā || ||

[Adhyāya 55: draft edition based on MS K]

1938 ed. 6.55.1 athāta udāvarttapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
1938 ed. 6.55.3 adhaś cordhvañ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ |
na vegān dhārayet prājño vātādīnāñ jijīviṣuḥ |
1938 ed. 6.55.4 vātaāviḍmūtrajṛmbhāṇām asruṇaḥ kṣavathor api |
udgārasya tathā rcchadyā retasaś cāpi dhāraṇāt ||
1938 ed. 6.55.5 kṣuttṛṣṇocchvāsanidrāṇām udāvartto bhaved iha |
vyāhanyamānavegārtta udāvartto nirucyate |
tasyābhidhāsye vyāsena lakṣaṇaṃ sacikitsitaṃ |
1938 ed. 6.55.6 trayodaśavidhasyāsya bhinnasyetais tu kāraṇaiḥ |
1938 ed. 6.55.7 ādhmānaśūlo hṛdayo parodhaṃ śirorujaṃ śvāsam atīva hikkāṃ |
kāsapratiśyāyagalagrahatvād valāsapittaprasarañ ca ghoraṃ |
1938 ed. 6.55.8 kuryād apāno bhihataḥ svamārge hanyāt purīśaṃ mukhataḥ kṣiped vā |
āṭopaśūlau parivarttanañ ca saṃgaḥ purīśasya tathordhvavātaḥ |
1938 ed. 6.55.9 purīśamāsyād api vā nireti purīśavege bhihite narasya |
mūtrasya vege bhihate naras tu kṛcchreṇa mūtraṃ sravate lpam alpaṃ |
1938 ed. 6.55.10 meḍhre gude vaṃkṣaṇabastimuṣkanābhipradeśeṣv atha mūrdhni cāpi |
ānaddhabasteś ca bhavanti tīvrā rujaś ca śūlair iva tudyate ca |
1938 ed. 6.55.11 manyāgalastambhaśirovikārāḥ | jṛmbhopaghātāt pavanātmikā syuḥ |
tathākṣināsāvadanāmayāś ca bhavanti tīvrāḥ saha karṇṇarogaiḥ |
1938 ed. 6.55.12 ānandajam vāpy atha śokajam vā netrodakaṃ prāptam amuñcato hi |
śirogurutvaṃ nayanāmayāś ca bhavanti tīvrāḥ saha pīnasena
1938 ed. 6.55.13 bhavanti gāḍhaṃ kṣavathor vighātāc chirokṣināsāśravaṇeṣu rogāḥ |
kaṇṭhasya pūrṇṇatvam atīva todaḥ kukṣau tu vāyor ubhayoḥ pravṛttiḥ |
1938 ed. 6.55.14 udgāravege bhihate bhavanti jantor vikārāḥ pavanaprasūtāḥ |
chardyābhighātena bhavec ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annaṃ |
1938 ed. 6.55.15 mūtrāyaṇe pāyuni muṣkayoś ca śotho rujā mūtravinigrahaś ca |
śukrāśmarī tatsravaṇaṃ bhaved vā te te vikārābhihate tu śukre |
1938 ed. 6.55.16 tandrāṅgamardāvaruci śramaś ca kṣudhor vikārā kṛśatā ca dṛṣṭā |
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhas tṛṣṇābhighātād dhṛdayavyathā ca |
1938 ed. 6.55.17 śrāntasya niśvāsavinigraheṇa hṛdrogamohāv atha vāpi gulmaḥ |
jṛmbho 'ṅgamardo ṅgaśirotha jāḍyaṃ nidrābhighātād athavāpi tandrī ||
1938 ed. 6.55.18 tṛṣṇārdditaṃ parikliṣṭaṃ kṣīṇaṃ śūlair abhidrutaṃ |
śakṛdvamantaṃ matimān udāvarttinam utsṛjet |
1938 ed. 6.55.19 sarsveṣv eteṣu vidhivad udāvartteṣu kṛtsnaśaḥ |
vāyoḥ kriyā vidhātavyā svamārgapratipattaye |
1938 ed. 6.55.20 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me |
āsthāpanaṃ mārutaje snigdhasvinnam viśeṣataḥ
1938 ed. 6.55.21 purīśaje tu karttavyo vidhir ānāhikas tu yaḥ |
sauvarcalāḍhyāṃ madirāṃ mūtre tv abhihate pibet |
1938 ed. 6.55.22 elām vāpy atha madyena kṣīravāriṃ pibeta vā |
dhātrīphalānāñ ca rasaṃ satailam vā pibet tryahaṃ |
1938 ed. 6.55.23 rasam aśvapurīśasya gardabhasya pibeta vā |
māṃsopadanśaṃ madyan tu mukhyaṃ seveta yogavit |
1938 ed. 6.55.24 bhadradāru ghaṇaṃ mūrvāṃ haridrāṃ madhukan tathā |
kolapramāṇāni piben māṣakvāthena yogavit |
1938 ed. 6.55.25 duspaśāyāḥ svarasam vā kaṣāyaṃ kuṃkumasya vā ||
ervārubījaṃ toyena pibed vā lavaṇīkṛtaṃ |
1938 ed. 6.55.26 pañcamūlaśritaṃ kṣīraṃ drākṣārasam athāpi vā |
yogāṃś ca vitared atra pūrvoktān aśmarībhidaḥ |
1938 ed. 6.55.27 mūtrakṛcchrakramañ cāpi kuryān niravaśeṣataḥ ||
bhūyo vakṣyāmi yogāṃś ca mūtrāghātopaśāntaye |
1938 ed. 6.55.28 snehasvedair udāvarttaṃ jṛmbhajaṃ samupācaret |
aśrumokṣāsruje kāryaḥ snigdhasvinnasya dehinaḥ |
1938 ed. 6.55.29 tīkṣṇāṃjanāvapīḍābhyāṃ tīkṣṇagandhopajighraṇaiḥ |
varttiprayogair atha vā kṣavasaktiṃ pravarttayet |
1938 ed. 6.55.30 udgāraje kramopetaṃ snaihikaṃ dhūmam ācaret |
1938 ed. 6.55.31 cchardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet |
1938 ed. 6.55.32 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ |
1938 ed. 6.55.33 āvārināśākvathitaṃ pītavantaṃ prakāmataḥ |
kāmayeran priyāṃ nāryāṃ śukrodāvarttinan naraṃ |
1938 ed. 6.55.34 kṣudvighāte hitaṃ snigdham uṣṇam alpañ ca bhojanaṃ |
tṛṣṇāghāte piben manthaṃ yavāgūm vā suśītalāṃ |
1938 ed. 6.55.35 bhojyed rasena viśrāntaḥ śramaśvāsāturo naraḥ |
nidrāghāte pibet kṣīraṃ svapec ceṣṭakathārataḥ |
1938 ed. 6.55.36 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi |
yac ca yatra bhavet prāptaṃ tac ca tasmiṃ prayojayet |
1938 ed. 6.55.37 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ |
bhojanaiḥ kupitaḥ sadya udāvarttaṃ karoti ha |
1938 ed. 6.55.38 vātamūtrapurīśāsṛkkaphamedovahāni vai |
srotāṃsy udāvarttayati purīśam vāpi varttayet |
1938 ed. 6.55.39 tato hṛdbastiśūlārtto hṛllāsārucipīḍitaḥ |
vātamūtrapurīśāṇi kṛcchreṇa labhate nnaraḥ |
1938 ed. 6.55.40 śvāsakāsapratiśyāyadāhamohatṛṣājvaraṃ |
vamīṃ hikkāṃ śirorogaṃ manaḥśravaṇavibhramāṃ |
1938 ed. 6.55.41 bahūn anyāṃś ca labhate vikārām vātakopajāṃ |
tat tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet |
1938 ed. 6.55.42 doṣato bhinnavarcāṃsi bhuktaṃ cāpy anuvāsayet |
bhavec chāntim vrajaty evam udāvarttas tu dāruṇaḥ |
1938 ed. 6.55.43 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ |
pāyayed vā tṛvṛtpīluyavāgvām amblapānakaiḥ ||
1938 ed. 6.55.44 hiṃgukuṣṭhavacāsvarjiviḍañ cāpi dviruttaraṃ |
yogāv etāv udāvarttaṃ śūlaṃ cātibalaṃ jeyet |
1938 ed. 6.55.45 devadārvyagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṃkaśāṃ |
pauṣkarasya ca mūlāni toyasyārdhāḍhake pacet |
1938 ed. 6.55.46 pādāvaśiṣṭaṃ tat pītam udāvarttaṃ vyapohati |
mūlakaṃ śuṣkam ārdrañ ca varṣābhūmūlapañcakaṃ |
1938 ed. 6.55.47 ārevataphalañ cāpsu paktvā tena ghṛtam pacet |
tat pīyamānaṃ haṃty ugram udāvarttam aśeṣataḥ |
1938 ed. 6.55.48 vacām ativiṣam pāṭhāṃ yavakṣāraṃ harītakīṃ |
kṛṣṇān nirdahanīñ caiva pibed uṣṇena vāriṇā |
1938 ed. 6.55.49 ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacāṃ |
kuṣṭhaṃ kiṇvāgnikau cāpi pibet tulyāni pūrvavat |
1938 ed. 6.55.50 mūtreṇa devadārvagnitriphalābṛhatīṃ pibet |
yac ca prasthaṃ pale dve ca kaṇṭakāryā jalāḍhake |
1938 ed. 6.55.51 paktvārdhaprasthaśeṣaṃ tu pibed dhiṃgusamāyataṃ |
madanālābubījāni pippalīṃ sanidigdhikāṃ |
1938 ed. 6.55.52 sañcūrṇṇya nāḍyapradhame dviṣety etad yathā gudaṃ |
cūrṇṇaṃ nnikumbhakampilyaśyāmektvākvagnikodbhavaṃ |
1938 ed. 6.55.53 kṛtavedhanasya kṛṣṇāyā lavaṇānāñ ca sādhayet |
gavāṃ mūtreṇa tā vartyaḥ kārayeta gudaṃgamāḥ |
sadyaḥ śarmakarāv etau yogāv amṛtasambhavāv iti || ❈ ||

kāyaci || 18 || ❈ ||

[Adhyāya 56: draft edition based on MS K]

1938 ed. 6.56.1 athāto viṣūcikāpratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
1938 ed. 6.56.3 ajīrṇṇam āmaṃ viṣṭabdhaṃ vidagdhañ ca yad īritaṃ |
viṣūcyalasakau tasmād bhavec cāpi viḍaṃbikā |
1938 ed. 6.56.4 sūcībhir irava gātrāṇi tudaṃ santiṣṭhate nilaḥ |
yasyām ajīrṇṇāt sā vaidyair viṣūcīti nirucyate |
1938 ed. 6.56.5 na tām parimitāhārā labhante viditāgamāḥ |
mūḍhās tām ajitātmāno labhante śanalolupāḥ ||
1938 ed. 6.56.6 mūrcchātisārau vamathuḥ pipāsā śūlabhramodveṣṭanajṛmbhadāhāḥ |
vaivarṇṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ |
1938 ed. 6.56.7 kukṣir ānahyate tyarthaṃ tāmyate parikūjati |
niruddho mārutaś caiva kukṣāv upari dhāvati |
1938 ed. 6.56.8 vātavarco nirodhaś ca kukṣau yasya bhṛśam bhavet |
tasyālasakam ācaṣṭe tṛṣṇodgārau ca yasya tu |
1938 ed. 6.56.9 tuṣṭan tu bhukta.m kaphamārutābhyāṃ pravarttate nordhvam adhaś ca yasya |
viḍambikāṃ tasya suduścitsām ācakṣate śāstravidaḥ purāṇāḥ |
1938 ed. 6.56.10 yatrastham āmaṃ hi rujārttam eva deśaṃ viśeṣeṇa vikārajātaiḥ |
doṣeṇa yenānugataṃ ca gāḍhaṃ taṃ lakṣaṇair āmasamudbhavaiś ca |
1938 ed. 6.56.11 yaḥ syāvadantauṣṭhanakho lpasaṃjñaḥ cchardyardito bhyantarayātanetraḥ
kṣāmasvaraḥ | sarvavimuktasandhir yāyān naro so 'punar āgamāya |
1938 ed. 6.56.12 sādhyasya pārṣṇyor dahanaṃ praśastam agnipratāpo vamanañ ca tīkṣṇaṃ |
pakve tato nne tu vilaṃghanaṃ syāt sampācanam vāpi virecanam vā |
1938 ed. 6.56.13 viśuddhadehasya hi sadya eva mūrcchātisārādir upaiti śāntiṃ |
āsthāpanañ cāpi hitam vadanti sarvāsu yogān aparān nibodha ||
1938 ed. 6.56.14 pathyā vacā hiṃgu viḍaṃ vicūrṇṇyasukhāmbunāsātiviṣaṃ niṣevet |
1938 ed. 6.56.15 kṣārāgadam vā lavaṇaṃ viḍam vā guḍapragāḍhān atha sarṣapam vā |
amlena vā saindhavahiṃguyuktau sabījapūrṇṇau sukṛtau trivargau |
1938 ed. 6.56.16 kaṭutrikam vā lavaṇair upetaṃ pibet snuhīkṣīravimiśritam vā |
1938 ed. 6.56.17 kṛṣṇājamodākṣasamāgnikāni tulyaṃ pibed vā magadhānikumbhau |
1938 ed. 6.56.18 uṣṇābhir adbhir magadhodbhavānāṃ kalkam pibed vāpy atha nāgadantyā |
vyoṣaṃ karañjasya phalaṃ haridrāṃ mūlaṃ samaṃ vāpy atha mātuluṅgyāḥ |
1938 ed. 6.56.19 cchāyāviśuṣkā guḍikā kṛtās tāḥ hanyur visūciṃ nayanāñjanena |
suvāmitaṃ sādhu virecitaṃ vā sulaṅghitam vā manujaṃ viditvā |
1938 ed. 6.56.20 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārttaṃ samupakrameta ||
āmaṃ śakṛd vā nici bhūyo vibaddhaṃ viguṇānilena |
1938 ed. 6.56.21 pravarttamānaṃ na yathāstam etad vikāram ānāham udāharanti |
tasmiṃ bhavaty āmasamudbhave tu bhramapratiśyāyaśirovidāhāḥ |
1938 ed. 6.56.22 āmāśaye śūlam atho gurutvaṃ hṛtstambham udgāravighātanañ ca |
stambhaḥ kaṭīpṛṣṭhapurīśamūtre śūlo tha mūrcchā sa śakṛd vamec ca |
1938 ed. 6.56.23 śvāsaś ca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni |
āmodbhave vāntam upakrameta saṃsaktabhaktaṃ kramadīpanīyaiḥ |
1938 ed. 6.56.24 athetaraṃ yo na śakṛd vameta taṃ sādhayet svinnam imaiḥ prayogaiḥ |
viṣūcikāyāṃ parikīrttitāni dravyāṇi vairecanikāni yāni |
1938 ed. 6.56.25 saṃcūrṇṇya varttim vitared vidhijño mahiṣyajāvyuṣṭragavāṃś ca mūtraiḥ |
svinnasya pāyau viniveśya tāś ca cūrṇṇāni caiṣāṃ pradhamet tu nāḍyā |
1938 ed. 6.56.26 mūtreṇa vā sādhya yathāvidhāṇaṃ dravyāni yāny ūrdhvam adhaś ca yānti |
kvāthena tenāśu nirūhayīta mātrārdhayuktena samākṣikeṇa |
1938 ed. 6.56.27 tribhaṇḍipiṣṭaṃ lavaṇaprakuñcaṃ datvā viriktaṃ kramam ādiśec ca |
eteṣv eva ca tailena sādhitena sukhāmbunā | prāptaṃ yadi na ca syād vā bhāgeṣv eṣv anuvāsanam iti ||

kāyaci || 19 || 0 ||

[Adhyāya 57: draft edition based on MS K]

1938 ed. 6.57.1 athāto rocakapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.57.3 doṣaiḥ pṛthak trividhasokasamucchrayāc ca bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ |
nānne rucir bhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ vadanti | |
1938 ed. 6.57.4 hṛcchūlaśoṣavamathuḥ svarasaṃkṣayāc ca vātā sadāhamadatṛḍ vamane ca pittaṃ |
pittāt kaphena hṛdaye gurutāvilepaḥ śleṣmaprasekavamathuḥ śiraso rujañ ca |
1938 ed. 6.57.5 sarvātmakaṃ trividhaliṃgam atho vadanti ||
śokopaghātajam athānilalakṣaṇais tu |
vātātmake virasam āsyam arocake tu pittena tiktakaṭukaṃ madhuraṃ kaphena |
1938 ed. 6.57.6 sarvair upetam upadhārayasannipāte | dainyaṃ bhṛśam bhavati śokasamudbhave tu |
vāṃtovacādir anile vidhivat pibec ca snehoṣṇatoyamadirānyatamena cūrṇṇaṃ |
1938 ed. 6.57.7 kṛṣṇāviḍaṃgayavabhasmahareṇubhārgīrāsnailahiṃgulavaṇottamanāgarāṇāṃ |
pitte guḍāmbumadhurair vamanaṃ praśastaṃ lehaś ca saindhavasitāmadhusarpiriṣṭaḥ |
1938 ed. 6.57.8 nimbāmbuccharditavataḥ kaphaje nupānaṃ rājadrumāmbu madhunā tu sadīpyakāḍhyaṃ |
cūrṇṇaṃ yad uktam atha vā tilaje tad eva sarvaiś ca sarvakṛtam evam upakrameta |
1938 ed. 6.57.9 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāgalakendravṛkṣāḥ |
bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭai lehaṃ pacet surabhimūtrayutaṃ yathāvat |
1938 ed. 6.57.10 mustāvacākaṭukarohiṇinirdahanyas tulyātha vāpi rajanābhayasaṃprayuktā |
mūtre vike dviradamūtrayutāḥ paced vā pāṭhāsamām ativiṣāṃ rajanāñ ca mukhyāṃ |
1938 ed. 6.57.11 maṇḍūkim arkam amṛtāṃ raśalāṃgalākhyāṃ mūtre paceta mahiṣasya vidhāṇavidvān |
etān na santi caturo bhyasatas tu lehān gulmāruciś ca śikhisādahṛdāmayāś ca |
1938 ed. 6.57.12 sātmyāsvadeśacaritāṃ vividhāṃś ca bhakṣyāṃ pānāni mūlaphalaṣāḍavarogayogāṃ |
seved rasāṃś ca vividhāṃ vividhaiḥ prakārair bhuñjīta vāpi laghurūkṣamanaḥsukhāni |
1938 ed. 6.57.13 āsthāpanaṃ vividham atra virecanañ ca kuryān mṛdūni śirasaś ca virecanāni |
trīṇy ūṣaṇāni triphalāṃ rajanīdvayañ ca cūrṇṇīkṛtāni yavaśūkavimiśritāni |
1938 ed. 6.57.14 kṣaudrāyutāni vitaren mukhadhāvanārthaṃm anyāni tiktakaṭukāni ca bheṣajāni |
mustādirājaphalavargadaśāṃgasiddhaḥ kvāthair jayen madhuyutair vividhaiś ca lehaiḥ ||
1938 ed. 6.57.15 mūtrāsavair guḍakṛtaiś ca tathāpy ariṣṭaiḥ kṣārāsavaiś ca madhumādhavatulyagandhaiḥ |
syād eṣa eva kaphavātaharo vidhiś ca | śātiṃ gate hutabhuji praśamāya tasya |
1938 ed. 6.57.16 icchāvināśabhayajeṣu ca bādhakeṣu | bhāvād bhavāya vitaret khalu śalyatāpān |
artheṣu cātipatiteṣu punarbhavāya paurāṇikaśrutimukhair avamānayeta iti || kāyaci || 20 || 0 ||
1938 ed. 6.57.17 cchardi hikkā śvāsakāsaḥ svaraghātam athāparaṃ |
pratiśyāyaḥ krimiś caiva sodāvarttā visūcikā |
arocakena ca tathā pūryate dvitīyo daśaḥ || ❈ ||

[Adhyāya 58: draft edition based on MS K]

1938 ed. 6.58.1 athāto mūtradoṣapratiṣedham vyākhyāsyāmaḥ ||
1938 ed. 6.58.2.i āmādhyaśanaśīlasya kaphapittapradūṣitaṃ |
srotobhir bastim āgamya mūtraṃ vyāpādayed atha |
1938 ed. 6.58.2.ii vivarṇṇam āvilaṃ sāṃdraṃ kṛcchrād api ca tad bhavet |
tato vegapratīghātād udāvarttena vāyunā |
1938 ed. 6.58.3 prapīḍyaśoṣyamāne tu mūtrarogās tadudbhavāḥ |
vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca |
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ | || kṣayas tathā |
1938 ed. 6.58.4 mūtragranthir mūtraśukro mūtravātas tathaiva ca |
mūtraukasādau dvau cāpi rogā dvādaśa kīrttitāḥ ||
1938 ed. 6.58.5 raukṣyād vegavighātād vā vāyur vastau savedanaḥ |
mūtram āvadhyaviguṇo bhramaty ākuṇḍalīkṛtaḥ |
1938 ed. 6.58.6 mūtram alpālpam atha vā sarujaṃ saṃpravarttate ||
vātakuṇḍalikāṃ taṃ tu vyādhim vidyāt sudāruṇaṃ ||
1938 ed. 6.58.7 śakṛnmārgasya basteś ca vāyur antaram āśritaḥ |
aṣṭhīlāvadghanaṃ granthiṃ karoty acalam unnataṃ |
1938 ed. 6.58.8 vinmūtranilasaṃgaś ca tatrādhmānañ ca jāyate |
vātāṣṭhīleti tām āhur vyādhiṃ vyādhiviśāradāḥ ||
1938 ed. 6.58.9 vegaṃ vidhārayed yas tu mūtrasya kuśalo naraḥ |
niruṇaddhi mukhaṃ tasya baster bastigato nilaḥ |
1938 ed. 6.58.10 mūtrasaṅgo bhavet tena bastikukṣinipīḍanaḥ |
vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||
1938 ed. 6.58.11 sandhārya vegaṃ mūtrasya bhūyo yaḥ sraṣṭum icchati |
tasya nābhyeti yadi vā kathaṃ cit saṃpravarttate |
1938 ed. 6.58.12 pravāhato mandarujam alpam alpaṃ punaḥ punaḥ |
mūtrātītaṃ tu taṃ vidyān mūtravegavighātajaṃ |
1938 ed. 6.58.13 mūtrasya vege vihate tad udāvarttasaṃjñitaṃ ||
apānaḥ kupito vāyur udaraṃ pūrayed bhṛṣaṃ |
1938 ed. 6.58.14 nābher adhastād ādhmānaṃ janayet tīvravedanaṃ |
taṃ mūtrajaṭharam vidyād adho bastinirodhaṇaṃ ||
1938 ed. 6.58.15 bastau vāpy atha nāle maṇau vā yasya dehinaḥ |
mūtraṃ pravṛttaṃ sajjota saraktaṃ vā pravāhataḥ |
1938 ed. 6.58.16 sravec chanair alpam alpaṃ sarujaṃ vātha vārujam |
viguṇānilajo vyādhir mūtrotsaṃgaḥ sa saṃjñitaḥ ||
1938 ed. 6.58.17 rūkṣasya klāntadehasya kukṣau tiṣṭhaṃ sadāgatiḥ |
sadāhavedane kuryāt sukṛcchramūtrasaṃkṣayaṃ ||
1938 ed. 6.58.22 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtaṃ |
bastiṃ meḍhraṃ gudaṃ caiva pradahaṃ srāvayed adhaḥ |
1938 ed. 6.58.23 mūtraṃ hāridram atha vā saraktaṃ raktam eva vā |
kṛcchrāt punaḥ punar jantor uṣṇavātaṃ vadanti taṃ ||
1938 ed. 6.58.18 abhyantare bastimukhe vṛtto lpasthiram eva ca |
vedanāvānati sadā mūtramārganirodhakaḥ |
1938 ed. 6.58.19 jāyate yasya sahasā graṃthir asmarilakṣaṇaḥ |
sa mūtragranthir ity evam ucyate vedanādibhiḥ ||
1938 ed. 6.58.20 pratyupasthitamūtras tu maithunaṃ yo bhinandati |
tasya mūtrayuto retaḥ sahasā saṃpravarttate |
1938 ed. 6.58.21 purastād vāpi mūtrasya paścād vāpi kadā canaḥ ||
bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate ||
1938 ed. 6.58.24 viśadaṃ pītakaṃ mūtraṃ sadāha bahalaṃ tathā |
śuṣkaṃ bhavati yac cāpi rocanācūrṇṇasannibhaṃ |
1938 ed. 6.58.25 mūtrokasādaṃ tam vidyād rogam pittakṛtam bhiṣak ||
picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchraṃ pravarttate |
1938 ed. 6.58.26 śuṣkam bhavati yac cāpi śaṃkhacūrṇṇaprapāṇḍuraṃ |
mūtraukasādaṃ taṃ vidyād rogaṃ dvādaśakaṃ kaphāt ||
1938 ed. 6.58.27 kaṣāyacūrṇṇasarpīṃṣi kalkāṃ lehāṃ payāṃsi ca |
kṣāramadyāsavasvedaṃ bastiṃ cottarasaṃjñitāṃ |
1938 ed. 6.58.28 vidadhyān matimān tatra samīkṣyāśmarisādhanaṃ |
mūtrodāvarttakayogāṃś ca kārtsnyenehopayojayet |
1938 ed. 6.58.29 kalkam ervārubījānām akṣamātraṃ sasaindhavaṃ |
dhānyāmblayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate |
1938 ed. 6.58.30 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibet naraḥ |
madhuṃ māṃsopadaṃśam vā pibed vāpy atha gauḍikaṃ |
1938 ed. 6.58.31 pibet kuṃkumakarṣam vā madhūdakasamāyutaṃ |
rātriparyuṣitaṃ prātas tathā sukham avāpnuyāt |
1938 ed. 6.58.32 dāḍimāṃmblatāṃ mukhyām elājīrakanāgaraiḥ |
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
1938 ed. 6.58.33 pṛthakparṇyādivargañ ca mūlaṃ gokṣurakasya ca |
ardhaprasthena toyasya pacet kṣīrañ caturguṇaṃ |
1938 ed. 6.58.34 kṣīrāvaśiṣṭaṃn tatpūtaṃ sarpiṣā saha yojitaṃ |
pibet kṣīran tatas tan tu mūtrakṛcchraharan naraḥ |
1938 ed. 6.58.35 śakṛt kharasya sampīḍya śakṛd vāpy atha vājinaḥ |
rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
1938 ed. 6.58.36 mustābhayādevadārumūrvāṇām madhukasya ca |
pibed akṣasamaṃ kalkaṃ mūtradoṣanivāraṇaṃ |
1938 ed. 6.58.37 abhayāmalakākṣāṇāṃ kalkaṃ badarasammitaṃ |
sahāmbhasā salavaṇaṃ piben mūtrarujāpahan |
1938 ed. 6.58.38 udumbarasamaṅ kalkaṃ drākṣāyā jalasaṃyutaṃ |
pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpahaṃ |
1938 ed. 6.58.39 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitaṃ |
mūtradoṣaharaṃ kālyam atha vā kṣaudrasaṃyutaṃ |
1938 ed. 6.58.40 prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmmitaṃ |
pītvāgadībhavej jantur mūtradoṣarujāturuḥ |
1938 ed. 6.58.41 dhātrīphalarasenaiva sūkṣmelām vā piben naraḥ |
tasyālābhe suśītena svetataṇḍulavāriṇā |
1938 ed. 6.58.42 tālasya taruṇam mūlaṃ trapusasya rasaṃ tathā |
svetakarkaṭakaś caiva prātas tu payasā pibet |
1938 ed. 6.58.43 sritam vā madhuraiḥ kṣīraṃ sarpirmiśram piben naraḥ |
mūtradoṣaviśudhyarthaṃ śukradoṣaharaṃ śivaṃ |
1938 ed. 6.58.44 balāśvadaṃṣṭrāṃ krauñcāsthikokilākṣakataṇḍulāṃ |
śataparvakamūlañ ca devadāru sacitraṃkaṃ |
1938 ed. 6.58.45 akṣabījañ ca surayā kalkīkṛtya piben naraḥ |
mūtradoṣaviśuddhyarthaṃ tathaivāśmaribhedanaṃ |
1938 ed. 6.58.46 pāṭalākṣaram āhṛtya saptakṛtvaḥ parisrutaṃ |
pibet mūtravikāraghnaṃ saṃsṛṣṭan tailamātrayeti || ❈ ||

kāyaci || 21 || ❈ ||

[Adhyāya 59: draft edition based on MS K]

1938 ed. 6.59.1 athāto mūtrāghātapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
1938 ed. 6.59.1.1 yadā mūtrayato jantoḥ mūtravego vihanyate |
mūtrāghātaṃ vadanty etam aṣṭadhā sa tu vakṣyate |
1938 ed. 6.59.3 vātena pittena kaphena sarvais tathābhighātaiḥ śakṛdaśmaribhyāṃ |
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ paṭhito ṣṭamas tu |
1938 ed. 6.59.4 alpam alpaṃ bhṛśaṃpīḍya muṣkamehanabastibhiḥ
saṃtudyamānaḥ kṛcchreṇa vātāghātena mehate ||
1938 ed. 6.59.5 pītam vāpy atha vā raktaṃ muṣkamehanabastibhir
agnineva ca dahṛmbhiḥ pittāghātena mehate ||
1938 ed. 6.59.6 samunnaddhodaraḥ kṛcchrān muṣkamehanabastibhiḥ |
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehate ||
1938 ed. 6.59.7 dāhaśītarujāviṣṭo nānāvarṇṇam muhur muhus
tāmyamānaḥ sa kṛcchreṇa sannipātena mehate ||
1938 ed. 6.59.8 mūtravāhiṣu śalyena kṣateṣv abhihateṣu vā |
srotaḥsu mūtrāghātas tu jāyate bhṛṣadāruṇaḥ |
1938 ed. 6.59.9 vātāghātena liṅgāni tasya tulyāni nirddiśet ||
śakṛtas tu pratīghātād vāyur viguṇatāṃ gataḥ |
1938 ed. 6.59.10 sādhmānañ ca samūlañ ca mūtrasaṅgaṃ karoti ca ||
aśmarīsambhavasyoktaṃ mūtraghātasya lakṣaṇaṃ ||
1938 ed. 6.59.11 aśmarī śarkarā caiva śṛṇu kīrttayato mamaḥ |
śarkarāyā viśeṣan tu śṛṇu kīrttayato mama |
1938 ed. 6.59.12 pacyamānaṃ tu pittena śoṣyamānan tu vāyunā |
śleṣmaṇā veṣṭitaṃ cūrṇṇaṃ śarkarety abhisañjñitaṃ ||
1938 ed. 6.59.13 hṛtpīḍā vepathuḥ śūlaḥ kukṣāv agniś ca durbalaḥ |
tābhir bhavati mūrcchā ca mūtrāghātaś ca dāruṇaḥ |
1938 ed. 6.59.13i ataḥ paraṃ pravakṣyāmi mūtrāghātacikitsitaṃ |
kāryaṃ bhaved yathā yac ca śṛṇu kīrttayato mama ||
1938 ed. 6.59.13ii kaṣāyāny tha kalkāś ca lehāḥ svedās tathaiva ca |
hitā syur mūtraghāteṣu tathaivottarabastayaḥ |
1938 ed. 6.59.13iii ervvārubījakalkaḥ syāc chlakṣṇapiṣṭaukṣasammitaḥ |
dhānyāmlbapeyo lavaṇo mūtrāghātena pīḍitaḥ |
1938 ed. 6.59.13iv surāṃ sauvarcalavatīm pradhānāṃ prapiben naraḥ |
jīrṇṇabhuktaḥ sadā bhuñjaṃ saguḍaṃ śāntim arcchati |
1938 ed. 6.59.13v madhūdakena saṃloḍya karṣaṃ kuṃkumakasya vā |
rātrau paryuṣitam pūtaṃ piben mūtrarujāpahaṃ |
1938 ed. 6.59.13vi dāḍimāṃmblayutaṃ madyaṃ śuṇṭhījīrakasaṃyutaṃ |
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
1938 ed. 6.59.13vii pṛthakparṇyādivargañ ca svadaṃṣṭrāñ caiva tatsamaṃ |
ardhaprasthena dugdhasya paced ardhāḍhakodake |
1938 ed. 6.59.13viii kṣīrāvaśiṣṭam āhṛtya pūtaṃ sarpir vidhūpitaṃ |
śītīkṛtaṃ pibed enaṃ mūtrakṛcchraharan naraḥ |
1938 ed. 6.59.13ix gardasya śakṛd vāpi vājināṃ vā gavāṃ tathā |
rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
1938 ed. 6.59.13x haridrāṃ madhukaṃ mūrvāṃ mustakaṃ devadāru ca |
pibed akṣasamāṃ kalkāṃ payasā mūtrapīḍitaḥ |
1938 ed. 6.59.13xi triphalāṃ śūkṣmapiṣṭaṃ vā kalkaṃ badarasammitaṃ |
vāriṇā lavaṇīkṛtya piben mūtrarujāpahaṃ |
1938 ed. 6.59.13xii drākṣārasasya kuḍavaṃ piben mūtrarujāharaṃ |
nidigdhikāyāḥ svarasaṃ pūtaṃ kuḍavasammitaṃ ||
1938 ed. 6.59.13xiii mūtradoṣaharam pītvā naraḥ sampadyate sukhī ||
1938 ed. 6.59.13xiv prapīḍyāmalakānām vā rasaṃ kuḍavasammitaṃ |
pītvāgadībhavej jantur mūtradoṣeṇa pīḍitaḥ |
1938 ed. 6.59.13xv mūtradoṣe pibed vāpi hiṃgvelāpānasaṃyutā |
pānālābhe hitam vāpi svetataṇḍudhāvanaṃ |
1938 ed. 6.59.13xvi elāhiṃguyutaṃ kṣīraṃ sarpirmiśram piben naraḥ |
mūtradoṣo viśudhyarthaṃ śukradoṣaharañ ca tat |
1938 ed. 6.59.13xvii palāśakṣāram āhṛtya saptakṛtvāpariśrutaṃ |
pāyayet tailasaṃsṛṣṭaṃ mūtradoṣeṇa pīḍitaṃ ||
1938 ed. 6.59.13xviii adhyardhaprasṛtaṃ vāpi tathā sa labhate sukhaṃ |
pāṭalīkṣāram āhṛtya palāśakṣāravac ca taṃ |
1938 ed. 6.59.13xix vilvasiṃhīyavanāḍaṃ palāśaḥ pāribhadrakaḥ |
eṣāṃ kṣāram parisrāvya surayā saha saṃsṛjet ||
1938 ed. 6.59.13xx tatra kalkān imāṃ dadyād badarāsthisamanvitāṃ ||
varāṃgamūṣakāṇy elā ślakṣṇaṃ dṛśadi pīṣayet |
1938 ed. 6.59.13xxi ekatraitat samāloḍya pibec charkarayā saha |
eteṣv eva pacet sarpis taṃ lihen madhunā saha |
1938 ed. 6.59.13xxii saguḍakṣārasaṃyuktaṃ mūtrakṛcchrāt pramucyate ||
etat sarvaṃ prayoktavyaṃ mūtrāghāte vijānatā ||
1938 ed. 6.59.14 mūtradoṣeṣu kṛcchreṣu tena sampadyate gadaḥ |
1938 ed. 6.59.16 aśmarīśarkarāhetoḥ pūrvam uktaṃ cikitsitaṃ |
prasamīkṣya yathānyāyaṃ bhiṣak tān api yojayet |
1938 ed. 6.59.17 śvadaṃṣṭrāditaṭekuñci hapuṣāṃ kaṇṭakārikāṃ |
kālāṃ śatāvarīṃ rāsnāṃ varuṇaṃ sirivālikāṃ |
1938 ed. 6.59.18 vidārigandhādi saṃhṛtya tābhiḥ sa tṛvṛtāṃ pibet ||
tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpy anuvāsanaṃ |
1938 ed. 6.59.19 dadyād uttarabastiñ ca vātakṛcchropaśāntaye ||
svadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaraṃ |
1938 ed. 6.59.20 paktvā samyak pibet tac ca dadyād anilaruggharaṃ |
utpalaṃ tṛṇakākolīnyagrodhādīgaṇe kṛtaṃ |
1938 ed. 6.59.21 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā |
1938 ed. 6.59.22 ebhir eva kṛtaṃ snehaṃ trividheṣv eva bastiṣu |
hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutaṃ |
1938 ed. 6.59.23 rasaṃ mauṣakamustādi varuṇādau ca saṃbhṛtaṃ |
tailaṃ tathā yavāgvādi kaphāghāte praśasyate |
1938 ed. 6.59.24 yathādoṣocchrayaṃ kuryād etām eva ca sarvaje |
phalguvṛścikadarbhāśmasāracūrṇṇaṃ ca vāriṇā |
1938 ed. 6.59.25 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpahaṃ |
tathābhighātaje kuryāt sadyo vraṇacikitsitaṃ |
1938 ed. 6.59.26 mūtrakṛcchre sadā cāsya kāryā vā vātikī kriyā ||
svedāvagāhāvabhyaṃgaḥ basticūrṇṇakriyās tathā |
1938 ed. 6.59.27 sakṛjje vā tathānyau tu muddhiṣṭau kriyāvidhīti ||

kāyaci || 22 || 0 ||

[Adhyāya 60: draft edition based on MS K]

1938 ed. 6.60.1 athāto mānuṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.60.2 yathovāca bhagavān dhanvantariḥ śṛṇu vatsa suśruta || *
    • One of the only two places in the Nepalese version where this yathovāca phrase appears. The other is Suśrutasaṃhitā 5.1.2. At that location, a scribe of witness H added the marginal phrase atha khalu vatsasuśrutaḥ.
1938 ed. 6.60.3 niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
iti yat prāgabhihitaṃ vistaran tasya vakṣyate ||
1938 ed. 6.60.4 grahāṇyaṃ gativijñānam anavasthāsahiṣṇutā |
kriyāś cāmānuṣī yasmiṃ sagrahaḥ parikīrttitaāḥ ||
1938 ed. 6.60.5 aśucibhinnamayādakṣata taṃ |
hiṃsyur hiṃsāvihārārthaṃ satkārārtham athāpi vā |
1938 ed. 6.60.6 asaṃkhyeyāṃ grahāṇyas ttu grahādhipatayas tu ye ||
vyañjānte vividhākārā bhidyante te tathāṣṭadhā |
1938 ed. 6.60.7 devās ca devārigaṇyas tathaiva gandharvayakṣāḥ pitaro bhujaṅgāḥ |
rakṣāṃsi yā cāpi piśācahātireṣoṣṭako devagaṇyai grahaukhyaḥ |
1938 ed. 6.60.8 saṃtuṣṭaḥ sucira vina ṣṭagandhamālyau nistandrīr avitathasaṃskṛtābhilāpī |
tejasvī sthitanayano varapradātā brahmaṇyau bhavati ca rudradevajuṣṭaḥ ||
1938 ed. 6.60.9 saṃsvedīṃ dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ |
saṃtuṣṭo bhavati na cānnapānahātairdraṣṭātmā bhavati ca devaśatrujuṣṭaḥ ||
1938 ed. 6.60.10 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ parigatagandhamālyapaḥ |
nṛttādyaiḥ prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ ||
1938 ed. 6.60.11 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutagatiralpavāk sahiṣṇuḥ ||
tejasvī vadati ca kim dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ ||
1938 ed. 6.60.12 pretānāṃ nipatati saṃstareṣu piṇḍāṃ śāntātmā jalam api cāpasavyahastaḥ |
māṃsepsustilakṛtapāyasābhikāmastadbhakṣo bhavati pitṛgrahābhijuṣṭaḥ ||
1938 ed. 6.60.13 yastūrvyā prasarati sarpavat kadācit sṛkvaṇyau vilihati jihvayā tathaiva ||
krordhārttoguḍaṃmadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamagra hārttaḥ ||
1938 ed. 6.60.14 māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro tiśūraḥ |
krodhārtto vipulabalo niśāvihārī | śaucadviḍ bhavati sa rakṣasā gṛhītaḥ |
1938 ed. 6.60.15 udhdhastaḥ kṛśaparuṣaś cirapralāpī durgandho bhṛśamaśucistathātilolaḥ |
bahvāśī vijanahimāṃburātrisevī vyācaṣṭaṃ bhramati rudan piśācajuṣṭaḥ ||
1938 ed. 6.60.16 sthūlākṣo drutagamanaḥ saphenalehī niṣceṣṭaḥ patati ca vepatethayāti |
yaś cādridviradanagādivicyutaḥ saṃ saṃhṛṣṭo bhavati sahagrahābhijuṣṭaḥ ||
1938 ed. 6.60.17 devagrahāḥ paurṇṇāmāsyāmāsurāḥ sandhyayor api |
gandhayāḥ prāyaśoṣṭamyāṃ yakṣāś ca pratipatha |
1938 ed. 6.60.18 kṛṣṇakṣaye ca pitaraḥ paṇcamyām api coragāḥ |
rakṣāṃsi rātrau paiśācāś carturdaśyāṃ viśaṃti hi ||
1938 ed. 6.60.19 darpaṇyadīn yathā cchāyā śītoṣṇaṃ prāṇino yathā |
mayo bhāskarārcīṃṣi tathā dehaṃ ca dehadhṛk |
viśanti na ca dṛśyante grahāstadvaccharīriṇam ||
1938 ed. 6.60.20 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyataś ca satyaṃ |
grahāstathāṣṭāvapi teṣu nityaṃ vyastāḥ samastāś ca yathāprabhāvaṃ |
1938 ed. 6.60.21 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyāṃ kvacidāviśanti |
ye tvāviśantīti vadanti mmūhās te bhūtasargād viṣayādvyapoḍhā |
1938 ed. 6.60.22 teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ |
asṛgvasāmāṃsabhujaḥ subhīmā niśācarāś cāpi tam āviśanti |
1938 ed. 6.60.23 niśācarāṇān teṣāṃ hi ye devagaṇasaṃrśritāḥ |
te tu tat satvasaṃsargāsmaddhruttās tu tad añjanāḥ |
1938 ed. 6.60.24 devagrahā iti khyātāḥ procyante śucayas tu te |
devavac ca namasyante pravarttante ca devavat |
1938 ed. 6.60.25 svāmiśīlapriyācārāḥ krama eṣa surādiṣu |
nirṛteryā duhitarastāṃsāṃ sa prabhavaḥ smṛtaḥ ||
1938 ed. 6.60.26 sanyāso satpravṛtteṣu vṛttiteṣāṃ gaṇaiḥ kṛtāḥ |
hiṃsāvihārā ye kecid divyam bhāvānapāśritāḥ |
1938 ed. 6.60.27 bhūtānīti kṛtā saṃjña teṣāṃ bhūtapravaktṛbhiḥ |
grahasañjñāni bhūtāni tasmād budhyaitayo bhiṣak ||
1938 ed. 6.60.28 vidyayā bhūtavaidyatvamatan tvevaṃ nirucyate |
teāṣāṃ śāntyathamanvicchan vaidyas tu susamāhitaḥ |
1938 ed. 6.60.29 japyaiḥ saniyamaidhīmān ārabheta kicitsituṃ |
raktāni gandhamālyāni bījāni madhusarpiṣī |
1938 ed. 6.60.30 bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhirucyate ||
vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca |
1938 ed. 6.60.31 yāni yeṣāṃ yatheṣṭāni tāni teṣāṃ pradāpayet |
hiṃsanti manujāṃ yeṣu prāyaśo divaseṣu tu |
1938 ed. 6.60.32 devagrahe devagṛhe hutvāgniṃ prāpayed baliṃ ||
1938 ed. 6.60.33 kuśasvastikapūpājyacchatrapāyasasaṃyutaṃ |
āsure tu yathākālaṃ vidadhyāc catvarādiṣu |
1938 ed. 6.60.34 gandharvasya gavāṃ mārge maṃdyamāṃsāṃ bujākulaṃ |
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ |
1938 ed. 6.60.35 atimuktakacampādyaiḥ puṣpaiś ca vitaredbaliṃ |
1938 ed. 6.60.36 catuṣpathai rākṣasasya bhīmeṣu gahaneṣu vā |
1938 ed. 6.60.37ab śūnyālaye piśācasya cītraṃ balimupāharet |
1938 ed. 6.60.38 na śakyā balinā yetu yogaistāṃ samupācaret |
janvṛkṣacarmaromāṇi śalyakālasunan tathā |
1938 ed. 6.60.39 hiṃgu mūtrañ ca bastasya dhūpamasmai pradāpayet |
etena śāmyati kṣipraṃ balavānapi yo grahaḥ |
1938 ed. 6.60.40 gajāhvāpippalīmūlaṃ vyoṣāmalakasarṣapān |
godhānakulamārjāraruṣapittaprapeṣimān|
1938 ed. 6.60.41ab nasyābhyañjanasekeṣu vidadhyādyogatatvavit ||
1938 ed. 6.60.41a nadyāṃ pitṛgrahāyaṣṭaṃ kuśāsuraṇa bhūṣitaṃ |
.60.41b trenraivopaharec cāpi nāgāya vividhād baliṃ |||
1938 ed. 6.60.41cd kharāśvāśvatarolūkakarabhaśvaśṛgālajaṃ |
1938 ed. 6.60.42 purīśaṃ kaṃkagṛdhrābhyāṃ varāhasya ca pīṣayet |
bastamūtreṇa tatsiddhaiṃ tailaṃ syāt pūrvavaddhitaṃ |
1938 ed. 6.60.43 śirīṣapuṣpa laśuna śuṇṭhī siddhārthakaṃ vacāṃ |
mañjiṣṭhāṃ rajanī kṛṣṇāṃ bastamūtreṇa pīṣayet |
1938 ed. 6.60.44 vartyaś chāyāviśuṣkāstāḥ sapittāt nayanāṃjanaṃ |
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ
1938 ed. 6.60.45 haridre ca kṛtā vartyaḥ pūrvavannayanañjane |
vacām api |
bastamūtreṇa piṣṭanna matsyapittena pūrvavat |
1938 ed. 6.60.46cd pūrāṇasarpirlaśunaṃ hiṃgu siddhāthakaṃ vacā |
1938 ed. 6.60.47 golomī cājalomī ca bhūtakeśī jaṭī tathā |
kukkuṭī sarpagandhā ca tiktālāvū viāṣāṇike|
1938 ed. 6.60.48 vajraproktā vayasthā ca śṛṅgī mohanavalyapi ||
arkamūlaṃ trikaṭu |kaṃ tāla sroto jamañjanaṃ |
1938 ed. 6.60.49 naipālī haritālañ ca ra |
mārjāradvīpavājigajāṃs tathā |
1938 ed. 6.60.50 śvāvidchālyakagodhānāṃ tathaiva nakuloṣṭrayauḥ |
vidadhītavasāmūtraṃ rattapittanakhatvacaḥ |
1938 ed. 6.60.51 asmin varge bhiṣak kuyāt tailāni ca ghṛtāni ca |
pānābhyañjananasyeṣu tāni yojyāni jānatā |
1938 ed. 6.60.52 avapīḍeñjane caiva vidadhyād guḍikākṛtāṃ |
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā |
1938 ed. 6.60.53 uddhūpane ślaṣṭaṃ pradehe cāvacārayet |
eṣa sarvavikārāṃs tu mānasānavicāritaḥ |
1938 ed. 6.60.54 hanyādalpaina kālena snehādirapi ca kramaḥ |
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe |
1938 ed. 6.60.55 ṛte paiṣācamanyeṣāmanukūlaṃ samācaret |
vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ |
1938 ed. 6.60.56ab hitāhitavidhānañ ca nityam eva samācared iti ||

kāyaci || ||

[Adhyāya 61: draft edition based on MS K]

1938 ed. 6.61.1 athāto pasmārapratiṣedhaṃ vyāṃ ||
1938 ed. 6.61.3ab smaraṇan na bhavaty asminn āpac ca parivarjayet |
1938 ed. 6.61.3cd apasmāra iti proktas tato yaṃ vyādhir antakṛt |
1938 ed. 6.61.7 hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā |
nidrānāśaś ca tasmiṃs ca bhaviṣyati bhavanty atha |
1938 ed. 6.61.8ab saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ |
1938 ed. 6.61.9.cd dantāṃ khādaṃ vaman phenaṃ vivṛtākṣaḥ patat kṣitau |
1938 ed. 6.61.10cd so pasmāra iti khyātaḥ sa ca dṛṣṭaś caturvidhaḥ |
1938 ed. 6.61.12 yo brūyād vikṛtaṃ satvaṃ kṛṣṇaṃ māmanudhāvati |
tato me cittanāśaḥ syāt sopasmāro nilātmakaḥ |
1938 ed. 6.61.13cd yo brūyād vikṛtaṃ satvaṃ pītaṃ māmanudhāvati |
1938 ed. 6.61.14ab tato me cittanāśaḥ syāt sa pittabhava ucyate |
1938 ed. 6.61.15 yo brūyād vikṛtaṃ satvaṃ śuklaṃ māmanudhāvati |
tato me cittanāśaḥ syāt sopasmāraḥ kaphātmakaḥ ||
1938 ed. 6.61.16 hṛdi todastṛkledastriṣvapyeteṣu saṃkhyayā |
pralāpaḥ kūjanaṃ krodhaḥ pratyekañ ca bhavanti hi |
1938 ed. 6.61.17 sarvaliṃgasamavāpaḥ sarvadoṣaprakopaje |
animittāgamād vyādher gamanād asṛhād api |
1938 ed. 6.61.18 āgamāccāpy apasmāraṃ vadantyanyo nya dūṣaṇaṃ |
kramopayogād doṣāṇyaṃ kṣaṇikatvāt tathaiva ca |
1938 ed. 6.61.19 āgamād vaiśvarūpyāc ca sa tu nirvalyate budhaiḥ |
deve varṣaty api yathā bhūmau bījāni kānicit |
1938 ed. 6.61.20 śaradi pratirohanti tathā vyādhisamucchrayaḥ |
sthāyinaḥ kecidalpena kālenābhivivadhitāḥ |
1938 ed. 6.61.21 darśayanti vikārāṃstu viśvāṃ kramanisargataḥ |
apasmāro mahāvyādhistasmād doṣaja eva tu |
1938 ed. 6.61.22 tasya kāyo vidhiḥ sarvā unmādeṣu pravakṣyate |
purāṇasarpiṣa pānamabhyaṅge caiva pūjitaṃ |
1938 ed. 6.61.23ab upayogo grahoktānāṃ yogānāṃ vāpy aśeṣataḥ |
1938 ed. 6.61.23ef bhis rukaṭvaṅgakiṇihīnimbatvagrasasādhitaṃ |
1938 ed. 6.61.24 caturguṇe gavāṃ mūtre tailamabhyañjane hitaṃ |
godhāṇakulanāgānāṃ vṛṣabharkṣagavān api |
1938 ed. 6.61.25 pitteṣu tailaṃ siddhāñ ca nasyebhyaṅge ca pūjitaṃ |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
1938 ed. 6.61.27cd kulatthayavakolāni śarabījaṃ palaṃkaśā |
1938 ed. 6.61.28 jaṭilāṃ pañcamūle dve pathyāni kvāthyayogataḥ |
bastamūtrayutaṃ sarpiḥ pacet tat paittike hitaṃ ||
1938 ed. 6.61.26cd vātikaṃ bastibhiś cāpi paittikañ ca virecanaiḥ |
1938 ed. 6.61.27ab kaphajam vamanaidhīmānapasmāramupācaret |
1938 ed. 6.61.38 bhārgīsiddhe pacet kṣīre śālitaṇḍulapāyasaṃ |
tryahaṃ kṣaudrayutaṃ bhoktuṃ varāhāyopakalpayet |
1938 ed. 6.61.39 jñātvā ca madhurībhrūtaṃ taṃ viśasyānnamuddharet |
trīn bhāgāṃ tasya hiṇvasya cūrbhāgena saṃsṛjet
1938 ed. 6.61.40 maṇḍodakāthe deyaś ca bhārgīkvātha suśītalaḥ
śuddhe kumbhe nidadhyāc ca saṃbhāra taṃ surāt tataḥ |
1938 ed. 6.61.41 jātagandhāṃ jātarasāṃ pāyayed āsavaṃ bhiṣak |
sirāñ ca vyadhayet prāptāṃ maṃgalyaṃ cāpi dhārayed iti ||
kāyacikitsā || ||

[Adhyāya 62: draft edition based on MS K]

1938 ed. 6.62.1 athātonmādapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.62.3 madayanty uddhatā doṣā yasmād unmārgam āśritāḥ |
mānaso yamato vyādhirunmāda iti kīrtyate |
1938 ed. 6.62.4 ekaikaśaḥ sarvaśaś ca dośairatyathamucchritaiḥ |
mānasena ca duḥkhena pañcamaś ca sa ucyate |
1938 ed. 6.62.5 viṣādbhavati ṣaṣṭhaś ca yathāsvaṃ tasya bheṣajaṃ |
sa tu pravṛddhastaruṇo madasaṃjñāṃ bibhartti ha |
1938 ed. 6.62.6 mohodvegaḥ svanaḥ śrotre gātrāṇyamapakarṣaṇaṃ |
atyutsāho ruciś cānne svapne kaluṣamajjanaṃ |
1938 ed. 6.62.7 vāyunonmathanaṃ cāpi bhramaś cakragatasya vā |
yasya syur acireṇaivā unmādaṃ so dhigacchati ||
1938 ed. 6.62.8cd āsphoṭāyatyaṭati gāyati nṛttaśīlo vikrośati bhramati cāpy anilaprakopāt |
1938 ed. 6.62.9cd tīkṣṇā himāmbuni caye pi sa vahniśaṃkī pittārdito nabhasi paśyati tārakāṃś ca |
1938 ed. 6.62.10cd nidrāparo lpakathato lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt |
1938 ed. 6.62.11a sarvātmake tribhir api vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt |
1938 ed. 6.62.12 cauraiḥ sarājaḥ puruṣair aribhi yathā vā vitrāsitasya dhanabāndhavasaṃkṣayād vā ||
gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭātaro manaso vikāraḥ |
1938 ed. 6.62.13 citraṃ bravīti ca manonugataṃ visaṃjño gāyatyatho hasati rodati cāpi mūḍhaḥ |
raktekṣaṇai hatabalendriyavāk sudīnaḥ śyāmānano viṣakṛte na saṃjñaḥ ||
1938 ed. 6.62.14 manujamunmādārtaṃ viśodhayet |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
1938 ed. 6.62.15ab vividhairavapīḍaiś ca sarṣapasnehasaṃyutaiḥ|
1938 ed. 6.62.15a cūrṇṇaṃ śukyātha nāḍyā vā pradhame vvāsyatastavyoḥ |
1938 ed. 6.62.16 satataṃ dhūpayec cainaṃ śvagomāṃsaistupūtibhiḥ |
sarṣapānyañ ca tailena nasyābhyaṅgai hitaḥ sadāḥ |
1938 ed. 6.62.17a ayaḥ pāśāvabaddhaś ca rajjuvyāḍāyudhādibhiḥ |
1938 ed. 6.62.18cd trāsayed rakṣañ ca taṃ prasupta tṛ ||
1938 ed. 6.62.18a jalodanāśinañ caiva śuddhe veśmani vāsayet |
1938 ed. 6.62.18b surakṣitaṃ balavatā jale taṃ pariṣecayet |
1938 ed. 6.62.18c gajairvinītair uragairaviṣaiś cāpi bhīṣayet |
1938 ed. 6.62.18ab stambhāvabaddhaṃ yaṣṭībhiḥ kaśābhir vāpi tāḍayet |
1938 ed. 6.62.19ef pratudedārayā cainaṃ marmāghātaṃ vivarjayet |
1938 ed. 6.62.20 cakrāpidhāne kūpe ca satataṃ tan nivāsayet |
tryahāt tryahād cāsmai dadyād yavāṃgūm atha tarpaṇaṃ |
1938 ed. 6.62.21ab kevalenāmbunā vāpi kulmāsām vā bahuśrutaḥ |
1938 ed. 6.62.30 brāhmīmendrīṃ viḍaṃgāni vyoṣa hiṃgu jaṭīsurāṃ |
rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacāṃ |
1938 ed. 6.62.31 jyotiṣmatīn nāgavinnām anantāmabhayāt tathā |
saurāṣṭrīñ ca samāṃśāni nāgamūtreṇa pīṣayet |
1938 ed. 6.62.32 cchāyāviśuṣkāstāvartyo yojayed vidhikovidaḥ |
avapīḍe ñjane bhyaṅgo nasye dhūpe tathaiva ca |
1938 ed. 6.62.33 uropāṃgalalāṭoṣu sirāṃś cāsya vimokṣayet |
apasmārakriyāñ cāpi grahoddiṣṭāñ ca kārayet |
1938 ed. 6.62.34ab śāntadoṣaṃ viśuddhaś ca snehabastibhir ācaret |
1938 ed. 6.62.34ef mṛdupūrvaṃ made py evaṃ kriyāṃ mṛdvīṃ prayojayet|
1938 ed. 6.62.35ab śokaśalyaṃ vyapanayed unmāde pañcame bhiṣagiti ||

kāyacikitsā || ||

[Adhyāya 63: draft edition based on MS K]

1938 ed. 6.63.1 athāto rasabhedamadhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.63.3 doṣāṇyaṃ pañcadaśadhā prasaro bhihitas tu yaḥ |
triṣaṣṭi rasabhedānāṃ tatprayojanamucyate ||
1938 ed. 6.63.4 avidagdhā vidagdhā vā bhidyante te triṣaṣṭidhā |
triṣaṣṭirasabhedāṃs tu vīkṣya tatra prayojayet |
1938 ed. 6.63.5 ekaikasyānugamanaṃ bhāgaśo yadudīritaḥ |
doṣāṇyaṃ tatra matimāṃ triṣaṣṭīnāṃ prayojayet |
1938 ed. 6.63.6 yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ |
pañcānukramate yogān amvlaś catura eva ca |
1938 ed. 6.63.7 trīṇyaitā gacchati raso lavaṇaḥ kaṭuko dvayaṃ |
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca ||
1938 ed. 6.63.8 tadyathā | madhurāmvlau | madhuralavaṇau | madhurakaṭukau | madhuratiktau | madhurakaṣāyau | ete pañcānukrāntā madhureṇa || amvlalavaṇaḥ | amvlakaṭukaḥ | amvlatiktaḥ | amvlakaṣāyaḥ | te catvāro nukrāntā amvlena | lavaṇakaṭuḥ | lavaṇatiktaḥ | lavaṇakaṣāyaḥ | ete nukrāntās trayo lavaṇaina || kaṭutiktaḥ | kaṭukaṣāyaḥ | dvāv anukrāntau kaṭukena || tiktakaṣāyaḥ | eka evānukrāntas tiktaina || ete pañcadaśa dvikasaṃyogāḥ vyākhyātāḥ ||
1938 ed. 6.63.9 trikāna ta ūdhvaṃ vakṣyāmaḥ | ādau prayujyamānas tu madhuro daśa gacchati |
ṣaḍamvlo lavaṇas tasmād adham ekaṃ rasaḥ kaṭuḥ ||
1938 ed. 6.63.10 madhurāmvlakaṭuḥ | madhurāmvlatiktaḥ | madhurāmvlalavaṇakaṭuḥ | madhurāmvlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurakaṭutiktaḥ | madhurakaṭutiktaḥ | madhurakaṭukaṣāyaḥ || madhuratiktakaṣāyaḥ | evam eteṣān daśānāṃ trikaśaṃyogānāṃ mādau madhuraḥ prayujyate || amvlalavaṇakaṭuḥ | amvlalavaṇatiktaḥ | amvlalavaṇakaṣāyaḥ | amvlakaṭutiktaḥ | amvlakaṭukaṣāyaḥ | amvlatiktakaṣāyaḥ |evam eṣāṃ ṣaṇṇyamādāv amvlaḥ prayujyate || lavaṇakaṭutiktaḥ | lavaṇakaṭukaṣāyaḥ | lavaṇatiktakaṣāyaḥ | evam eteṣāṃ trayāṇāmādau lavaṇaḥ prayujyate || kaṭutiktakaṣāyaḥ | evam eṣa eka evādau kaṭukaḥ | evam ete trikasaṃyogā viṃśatir vyākhyātāḥ ||
1938 ed. 6.63.11 catuṣkānata ūrdhvaṃ vakṣyāmaḥ |
catuṣkarasasaṃyoge madhuro daśa gacchati |
amvlacaturo yāti lavaṇastveka eva tu ||
1938 ed. 6.63.12 madhurāmvlalavaṇakaṭukaḥ | madhurāmlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurāmvlakaṭutiktaḥ | madhurāmvlakaṭukaṣāyaḥ | madhurāmvlatiktakaṣāyaḥ | madhuralavaṇakaṭutiktaḥ | madhuralavaṇakaṭukaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhurakaṭutiktakaṣāyaḥ | evam eṣāṃ daśānāṃ catuṣkasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktaḥ | amvlalavaṇakaṭukaṣāyaḥ | amvlalavaṇatiktakaṣāyaḥ | amvlakaṭutiktakaṣāyaḥ | m eṣāṃ cartuṇṇāmādāvamvlaḥ | lavaṇakaṭutiktakaṣāyaḥ | evam eṣa eka evādau lavaṇaḥ | evam ete pañcadaśa catuṣkasaṃyogāḥ | pañcadaśa vyākhyātāḥ |
1938 ed. 6.63.13 pañcakānata ūrdhvaṃ vakṣyāmaḥ ||
pañcakāṃ pañca madhuraḥ ṣaṭkamamvlas tu gacchati |
1938 ed. 6.63.14 madhurāmvlalavaṇakaṭutiktaḥ | madhurāmvlalavaṇakaṭukaṣāyaḥ | madhurāmvlalavaṇatiktakaṣāyaḥ | madhurāmlakaṭutiktakaṣāyaḥ | madhuralavaṇakaṭutiktakaṣāyaḥ | evam eṣāṃ madhurāmvlakaṭutiktakaṣāyaḥ || madhuralavaṅakaṭutiktakaṣāya iti || evam eṣāṃ pañcānāṃ pañcakasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktakaṣāyaḥ | evam ekasyādāv amvlaḥ | evam ete ṣaṭ pañcakāḥ vyākhyātāḥ ||
1938 ed. 6.63.15 ṣaṭkam ekam ata ūrdhvaṃ vakṣyāmaḥ || madhurāmvlalavaṇakaṭutiktakaṣāyaḥ | ekas tu evam ekaḥ ṣaṭkasaṃyogāḥ |
1938 ed. 6.63.16 ekaikaśaś ca ṣad rasā bhavanti | prākāśyena | madhuraḥ | amvlaḥ | lavaṇaḥ | kaṭukaḥ | tiktaḥ | kaṣāyaḥ |
1938 ed. 6.63.17 evam ete triṣaṣṭirasayogāḥ vyākhyātāḥ |
doṣabhedāt | dviṣaṣṭyās te prayoktavyā vicakṣaṇair iti ||

kāyacikitsā || ||

[Adhyāya 64: draft edition based on MS K]

1938 ed. 6.64.1 athātaḥ svastharakṣaṇīyaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.64.2a samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
1938 ed. 6.64.2b prasannātmendriyamanā svastha ity atidhīyate |
1938 ed. 6.64.3cd tasya tad drakṣaṇaṃ vatśa cikitsāyāḥ paraṃ hitaṃ |
1938 ed. 6.64.4 tasya yad vṛttam uktaṃ hi rakṣaṇañ ca mayāditaḥ ||
tasminn arthāṃ samāsoktaṃ vistareṇaiha vakṣyate |
1938 ed. 6.64.5 yasmin yasminṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasāste te vijānatā ||
1938 ed. 6.64.6 praklinnatvāc charīrāṇyaṃ varṣāsu khalu dehināṃ |
mandegnau kopam āyānti saṃharṣāt mārutādayaḥ |
1938 ed. 6.64.7 tasmāt kledaviśuddhyathaṃ doṣasaṃdhāraṇaya ca |
kaṣāyatiktakaṭukai rasaiḥ saṃyuktamadravaṃ ||
1938 ed. 6.64.8 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca |
deyamannaṃ nṛpataye yajjalañ cauktamāditaḥ |
1938 ed. 6.64.9 taptāyasa kṛtāmbho vā pibet kṣaudrānvitañ ca yat |
ahni varṣānilāviṣṭe tyarthaśītāmbusaṃkule |
1938 ed. 6.64.10 taruṇatvād vidāhañ ca gacchanty auṣadhayas tathā |
tannimittañ ca matimān nātivyāyāmam ācaret ||
1938 ed. 6.64.11a nātiśīte purāṇyas tu yavagodhūmaśālayaḥ |
1938 ed. 6.64.11b yūṣaiḥ mūpaiś ca kaṭubhir bhojyair hṛdyaiś ca jāṅgalaiḥ |
1938 ed. 6.64.11c mādhvīkaṃśīdhumalpam vā māhendram atha sārasaṃ |
1938 ed. 6.64.11d taptaśītaṃ kṣaudrayutaṃ kaupajam vā pibejjalaṃ |
1938 ed. 6.64.11e pūrvānilaṃ gharmasevāmudamanthaṃ sarijjalaṃ |
1938 ed. 6.64.13ab divāśvapnamavaśyāyaṃ varjayec cātra maithunaṃ |
1938 ed. 6.64.13a praghairṣādvarttanasnānagandhasragdhṛmasevinā |
1938 ed. 6.64.13b bhūmyuṣmaparihārārthaṃ svapetmadhyaemaveśmani |
1938 ed. 6.64.12ab śīte sāgnau nivāte ca guruprāvaraṇyanvitaḥ |
1938 ed. 6.64.12a kṣate kledādidoṣāṃś ca varjayec chasamvṛtaḥ ||
1938 ed. 6.64.12cd yāyānnāgavadhūbhiś ca praśastāgurubhūṣita iti ||
1938 ed. 6.64.16a vyāpanītadharābhogaghananīlāvaguṇṭhite |
1938 ed. 6.64.16b vyomniprasannadiṅgarggaladdha prasarabhāskare |
1938 ed. 6.64.16c śkrāśtraladdhasandarśa jāyamānoddhate tataḥ |
1938 ed. 6.64.16d ākrāmati raverlakṣmīs tiraskṛtya ghanaṃ ghanaṃ |
1938 ed. 6.64.16e varṣāsu sañcitam pittamauṣṇyāc charadi kupyati |
1938 ed. 6.64.16f tasmāt pittaghnaṃ seveta sarva eva ghanātyaye ||
1938 ed. 6.64.16g śītaṃ kaṣāya madhuramīṣallaghu satiktakam ||
1938 ed. 6.64.16h sasarpirjāṅgala yutaṃ śaradyadyāt prakāṃkṣataḥ |
1938 ed. 6.64.16i hariṇyaṃ pṛṣatāṃ lāvāñc chaśāneṇyan kapiñjalāṃ ||
1938 ed. 6.64.16j mudgāñc chālīnyavāñ jīrṇṇāṃ seven nātivyavāyavān |
1938 ed. 6.64.16k vidā hi kṣāratīkṣṇoṣṇadivāśvapnagurūṇyatha |
1938 ed. 6.64.16l śākaṃ guru ca yat māṃsamavaśyāyañ ca varjayet |
1938 ed. 6.64.16m sevyaḥ śaradi yat tanavidhireṣa vijānatā | drākṣakvukṣīrasevī ca bhavet tatra narādhipa |
1938 ed. 6.64.17ab varṣāsu sañcitam pittaṃ nirharec ca virecanaiḥ |
1938 ed. 6.64.17a tiktaḥ sarpiḥ prayogair vā sirāṇyañ cāpi mokṣaṇaiḥ |
1938 ed. 6.64.18cd svāduśītañ jalaṃ medhyaṃ śucisphaṭikanirmmalaṃ |
1938 ed. 6.64.19 śarac candrāṃsunirdhūtamagastyodayanirviṣaṃ |
prasannatvāc ca salilaṃ sarvam eva tadā hitaṃ |
1938 ed. 6.64.19a śaratsupavanañ caivakamālautpalaśāliṣu |
1938 ed. 6.64.20 candanaṃ vāsakarpūraṃ vāsaś cāmalinaṃ laghuḥ |
bhajec ca śāradaṃ mālyaṃ sīḥ pānañ ca yuktitaḥ |
1938 ed. 6.64.20a candrapādāḥ sahṛdvargaḥ sukhāni madhurāgiraḥ |
1938 ed. 6.64.21 pittapraśamanaṃ yac ca tac ca sarvaṃ samācarediti ||
hemantaḥ śītalo rūkṣo mandasūyo nilākulaḥ |
1938 ed. 6.64.28 annapānāṃ tilān māṣāṃ śākāni ca dadhīni ca |
tathekṣuvikṛtīñ cchālīṃ sugandhāṃś ca navānapi |
1938 ed. 6.64.29 prasahānūpāmāṃsāni kravyādabilaśāyināṃ |
audakānāṃ plavānāñ ca pādināñ caupayojayet |
1938 ed. 6.64.30 madyāni ca prasannāni yac ca kiñcid balapradaṃ |
kāmatas tan niṣeveta puṣṭim icchan himāgame |
1938 ed. 6.64.25ab tailai koṣṇe sukheṣṇe vā praśastamavagāhanaṃ |
1938 ed. 6.64.25a saśiraskaṃ tathābhyaṃgaṃ vyāyāmañ cācared bhṛśaṃ |
1938 ed. 6.64.25b sukhodakāvagāhaṃ vā saucamuṣṇāmbum eva ca |
1938 ed. 6.64.25cd sāṃgārayāne mahati dhūpāmodamadotkaṭo |
1938 ed. 6.64.27a aurṇṇākauseyasamvītaśayane kuthakāstṛte |
1938 ed. 6.64.27b kuṃkumāgurudigdhāṃge nivāte gṛhagahvare |
1938 ed. 6.64.27c śayītaśayane cāpi suvistīrṇṇe manorame |
1938 ed. 6.64.27d sevyamāno mṛduśparśair nirdayair upagūhanaiḥ |
1938 ed. 6.64.27e tatrāpanītahārāṃś tu priyānāyaḥ śvalaṃkṛtāṃ |
1938 ed. 6.64.27f rāmayeyuyathākālaṃ balād api madotkaṭyaḥ |
1938 ed. 6.64.31cd eṣa eva vidhiḥ kāyaḥ śiśire samudāhṛtaḥ |
1938 ed. 6.64.31a hemanta śeṣaḥ śiśiraḥ kecidicchanti vaidyakāḥ |
1938 ed. 6.64.31b meghamārutajaṃ śītaṃ raukṣyaṃ cādānajaṃ yataḥ |
1938 ed. 6.64.31c bhajejjijīviṣus tatra soṣṇasnigdhataranvidhiṃ |
1938 ed. 6.64.31d tatra manthamavaśyāyaṃ pravātaṃ rūkṣabhojanaṃ |
1938 ed. 6.64.31e malināni ca vāsāṃsi tathā śnānañ ca varjayed iti ||
1938 ed. 6.64.31f tuṣārapaṭanirhāradīptabhāskararaśmiṣu |
1938 ed. 6.64.31g dineṣu jyambhamāṇaiṣu hīymānāsu rātriṣu |
1938 ed. 6.64.31h puṣpāṣṭahāsaśavalaiś ca latkisalayojjvalaiḥ |
1938 ed. 6.64.31i bhramaroṅgītaniḥśvanaiḥ |
1938 ed. 6.64.31j darśayan suvicitrāsu vanopavanarājiṣū |
1938 ed. 6.64.31k prakupyanti yathoddiṣṭaṃ sisṛkṣati gadātkaphaḥ |
1938 ed. 6.64.32 hemante nicitaḥ śleṣmā śaityāc chītaḥ śarīriṇyaṃ |
auṣṇyādvasante viṣyaṇṇa kurute vividhān gadān |
1938 ed. 6.64.33 ato mbūmadhurasnigdhadivāsvapna gurūṇi ca |
varjjayed vamanādīni kaṇy api ca kārayet |
1938 ed. 6.64.34 ṣaṣṭikānanavāñ chālīn nīvārān mudga kodravān |
lāvādiviṣkirarasaiś cādyādyūṣañ ca yuktibhiḥ |
1938 ed. 6.64.35 paṭolanimbavetrāgratiktaiś cānyair himātyaye |
sevenmadhvāsavāriṣṭāṃ sīdhuṃ mādhvīkam eva ca |
1938 ed. 6.64.36 vyāyāmam añjanan dhūmaṃ tīkṣṇañ ca kavaḍagrahaṃ | uṣṇāmbunā ca sarvārthān seveta kusumāgame |
1938 ed. 6.64.37cd yavamudgamadhuprāyaṃ vasante bhojanaṃ hitaṃ |
1938 ed. 6.64.38a vyāyāmo vyadhikaś cātra sarva eva prasasyate |
1938 ed. 6.64.39cd śirovirekair vamanaiḥ kaṣāyaiḥ kavaḍagrahaiḥ |
1938 ed. 6.64.39ab nirharedapramattaś ca hemantopacitakaphaṃ |
1938 ed. 6.64.39a śuciḥ śuklāmbaradharaś candanāgurubhūṣitaḥ |
1938 ed. 6.64.39b pīnastanorujaṃ ghānāṃ rūpayauvaśālinīṃ |
1938 ed. 6.64.39c kānaneṣu vicitreṣu sarvālaṅkārabhūṣitāṃ |
1938 ed. 6.64.39d romayed yāvad utsāhaṃ sumanāḥ kusumāgame |
1938 ed. 6.64.39e tataś candrakarālokāṃ pradoṣaṃ sat suhṛjjanaḥ |
1938 ed. 6.64.39f saṃseved athavā liṅgya śvapet kāntāṅgṛhodare ||
1938 ed. 6.64.39g ādadānaḥ karair grīṣme jagatsnehan divākaraḥ
1938 ed. 6.64.39h yauvanotsavanibhargnavanitāyām iva kṣitau |
1938 ed. 6.64.39i bibhratyāṃ durbhagaṃ rūkṣaṃ reñcaṅgārāruṇaṃ vapuḥ |
1938 ed. 6.64.39j vātacakrasamuddhūtaśuṣkaparṇṇaśvanānvitaḥ |
1938 ed. 6.64.39k raukṣyaṃ sañjanayatyāśus tataḥ śuṣyanti dehinaḥ |
1938 ed. 6.64.39l tasmān nidāghasamaye śoṣaṇaṃ rūkṣaṇañ ca yat |
1938 ed. 6.64.40cd vyāyāmamuṣṇamāyāsaṃ maithunaṃ paridāhi ca |
1938 ed. 6.64.41ab rasāṃś cāgniguṇyaidrikṣāṃ viśeṣeṇa vivarjayet ||
1938 ed. 6.64.41a sarpiḥ khaṇḍa guḍāktāṃs tu sahākārarasānvitāṃ |
1938 ed. 6.64.41b sakkūn pibet prātas takraiḥ śītatoyottaraṃ naraḥ |
1938 ed. 6.64.41c yavagodhūmavikṛtīḥ śālīṃś ca vividhān api |
1938 ed. 6.64.41d prasahānūpamāṃ sāni vṛṣyāṇyanyāni yāni ca |
1938 ed. 6.64.41e prakārair vividhair adyānnidāghe svalkaṭumbinā |
1938 ed. 6.64.41f ṣāḍavair vividhairāgair gauḍikaiśvasu suṃkṛḥtaiḥ |
1938 ed. 6.64.41g suśītai snigdhamadhurais tarpayecchoṣitāṃs tanūn |
1938 ed. 6.64.44cd hitañ ca bhojanaṃ grīṣme śītalaṃ madhuraṃ dravaṃ |
1938 ed. 6.64.41h saśarkareṇa payasā rātrāv api tu pūjitaṃ |
1938 ed. 6.64.41cd sarāṃsi vāpyaḥ sarito vanāni rucirāṇi ca |
1938 ed. 6.64.42 candanāni parārdhyāni tathā sakamalotpalāḥ |
tālavṛttānilānhārā |
1938 ed. 6.64.43ab gharmakālaṃ niṣeveta vāsāṃsi sulaghūni ca ||
1938 ed. 6.64.45a divā śītagṛhe cāpi padmotpaladalo yute |
1938 ed. 6.64.46ab śamīta ca yathākāmaṃ spṛśyamāno nilaiḥ sukhaṃ |
1938 ed. 6.64.46a rātrau harmyatale hṛdye puṣpaprakarabhūṣite |
1938 ed. 6.64.46b jalajaih kusumaiś citraiś candrapādāvaguṇṭhite |
1938 ed. 6.64.46c vyajanair vījñamānaś ca spṛśyamānaś ca komalaiḥ |
1938 ed. 6.64.46d strīṇāṃ stanaiḥ karaiś cāpi muktāhāraiś ca śītalaiḥ |
1938 ed. 6.64.46e saṃsedyāmāna āsīta suhṛdbhir abhisamvṛtaḥ |
1938 ed. 6.64.46f śayītaśayane śubhre candanārdrapaṭo naraḥ |
1938 ed. 6.64.46g rūkṣoc chuṣkeṣu deheṣu grīṣme vā puṣpitovalī ||
1938 ed. 6.64.46h pravṛddhagambhīraravair meghair ativinādite |
1938 ed. 6.64.46i prodbhinnakandale syāmakadambakuṭajārjyane |
1938 ed. 6.64.46j mālatīkusumāmodadaśāśāpūritembare |
1938 ed. 6.64.46k surendragopamaṇḍūkaiḥ prakīrṇṇavasudhātale |
1938 ed. 6.64.46l dvirephakṛtasaṅgītanalinīvanabhūṣite ||
1938 ed. 6.64.46m śikhaṇḍināyakavarairnārambhakṛtotsave |
1938 ed. 6.64.46n daurbalyakāṣṭhāṃ paramāṃ yadā gacchati bhāskare |
1938 ed. 6.64.46o śītavātābhravarṣais tu vāyuḥ prāvṛṣi kupyati |
1938 ed. 6.64.48 nidāghopacitaṃ caiva prakupyantaṃ samīraṇaṃ |
nihanyādavilambena vidhinā vyādhikovidaḥ |
1938 ed. 6.64.48a caryāḥ sukhoṣṇāś caratās tailāni vividhāni ca ||
1938 ed. 6.64.47cd bṛṃhaṇañ cāpi yatkiñcidabhiṣyandi tathaiva ca |
1938 ed. 6.64.50 navāmburūkṣaśītānnaṃ saktūṃś cāpi vivarjayet |
yavaṣaṣṭikaśālīṃś ca godhumānanavāṃs tathā |
1938 ed. 6.64.51 harmyamadhye nivāte ca bhajec chayyāṃ mṛdūttarāṃ |
saviṣaprāṇivinmūtralālāniṣṭhīvanādibhiḥ |
1938 ed. 6.64.52 samāplutan tadā toyamāntarīkṣaṃ viṣopamaṃ |
vāyunā viṣajuṣṭena prāvṛṣeṇyaina dūṣitam |
1938 ed. 6.64.53 tad dhi sarvopayogeṣu tasmin kāle vivarjayet |
ariṣṭāsavamaireyāṃ sopadaṃśāṃś ca yuktitaḥ |
1938 ed. 6.64.54 pibet prāvṛṣi jīrṇṇāṃs tu rātrau prāvṛṣi varjayet |
nirūhaibastibhiś cāpi tathānyair mārutāpahaiḥ |
1938 ed. 6.64.55ab kupitaṃ śamayed vātaṃ vārṣikañ ca caredvidhiṃ |
1938 ed. 6.64.55a bhūyo varṣāt tu parjanyo gaṃgāyādakṣiṇe jane |
1938 ed. 6.64.55b tatra ca prāvṛt vaṣākhyo ṛtū teṣāṃ prakīrttitau |
1938 ed. 6.64.55c tasya evottare deśe himavaddravyasaṃkule |
1938 ed. 6.64.55d bhūyaḥ śītatamas tatra hemantaśiśire ṛtū ||
1938 ed. 6.64.55cd ṛtāvṛtauya etena vidhinā varttate naraḥ |
1938 ed. 6.64.56 ghorānṛtukṛtānrogānāpnuyāt na kadācanaḥ |
ata ūrdhvaṃ dvādaśāsanapravicārām vakṣyāmaḥ |
tad yathā śītoṣṇasnigdharūkṣadravaśuṣkekakālikadvikālikauṣadhayuktahīnamātradoṣapraśamanapravṛdhyathāṃ ||
1938 ed. 6.64.57 tṛṣṇāmadavidārhārttāt raktapittaviṣāt turān |
saṃmūrcchā strīṣu ca kṣīṇyaṃ śītairannair upācaret |
1938 ed. 6.64.58 kaphavātāmayāviṣṭāṃ viriktaṃ snehapāyinaḥ |
aklinnakāyāṃś ca narānuṣṇairannair upācaret |
1938 ed. 6.64.59 vātikān rūkṣadehāṃś ca vyavāyopahatāṃs tathā |
vyāyāminaś cāpi narāṃ snigdhairannair upācaret |
1938 ed. 6.64.60 medasābhiparītāṃs tu sthūlāṃ mehāturānapi |
kaphābhipannadehāś ca rūkṣairnnair upācaret |
1938 ed. 6.64.61 śuṣkadehāṃ pipāsārttāṃ durbalānapi ca dravaiḥ |
praklinnadehaṃ vraṇinaḥ śuṣkairmehinam eva ca |
1938 ed. 6.64.62 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye |
śamāgnaye tathāhāro dviḥ kālam atha pūjitaḥ |
1938 ed. 6.64.63 auṣadhadveṣinai deyaṃs tathoṣadhasamāyutaṃ |
mandāgnaye rogiṇe ca mātrāhīnaḥ prasasyate ||
1938 ed. 6.64.64 yathartudan usnvāhāro doṣapraśamanaḥ smṛtaḥ |
ataḥ paraṃtū svasthānāṃ sarva eva prasasyate ||
1938 ed. 6.64.65 ata ūdhvaṃ daśauṣadhakālān vakṣyāmaḥ |
tatrābhaktaṃ | prāgbhaktaṃ | adhobhaktaṃ | madhyabhaktaṃ | antarābhaktaṃ | subhaktaṃ | sāmudbhaaṃ | muhurmuhur grāsaṃ | grāsāntarañ ceti ||
1938 ed. 6.64.66 tatrābhaktannāmayaḥ | kevalam auṣadham upayujyate ||
1938 ed. 6.64.67 vīryādhikaṃ bhavati bheṣajam annahīnaṃ hanyāt tathāmayam asamayam āśu caiva |
tad bālavṛddhavanitāmṛdavas tu pītvā glāniṃ parāṃ samupayānti balakṣayañ ca ||
1938 ed. 6.64.68 prāgbhaktan nāma | yat prāgbhaktaṃ pīyate | paścād bhujyate |
1938 ed. 6.64.69 tac chīghraṃ vipākam upayāti balaṃ na hiṃsyād annāvṛtatvān na ca murhur muhurvadanān nireti |
prāgbhaktasevinam adhobalam ādadhāti | daddhāc ca vṛddhaśisubhīrukṛśāṅganānyaḥ ||
1938 ed. 6.64.70 adhobhaktan nāma | yad bhuktvā pīyate |
1938 ed. 6.64.72ab pītaṃ yad annam upayujya tad ūrvakāye hatvā gadāṃ bahuvidhāṃś ca balan dādāti ||
1938 ed. 6.64.71 madhya bhaktan nāma | yan madhye bhaktasya pīyate |
1938 ed. 6.64.72cd madhye tu pītam apahanty avisāribhāvā ye dehamadhyem atibhūya bhavanti rogāḥ ||
1938 ed. 6.64.73 antarābhaktan nāma | yad antare pāyate | pūrvāparayor bhaktayoḥ
1938 ed. 6.64.75cd hṛdyam manobalakaraṃ tv api dīpanañ ca pathyaṃ sadā bhavati cāntarabhaktakan tat ||
1938 ed. 6.64.74 sabhaktan nāma |
1938 ed. 6.64.74a auṣadhaiṣu yat sādhyate ||
1938 ed. 6.64.75ab pathyaṃ sabhaktam abalābalayor hi nityaṃ tad dveṣiṇām api tathā śiśuvṛddhayoś ca |
1938 ed. 6.64.76 sāmudgan nāma | yad bhaktasyādāvante ca pīyate ||
1938 ed. 6.64.77 doṣe dvidhā prasārite tu samudgasaṃjñāḥ | ādyaantayor yad aśanasya niṣevyate tu ||
1938 ed. 6.64.78 muhur muhur nāma | sabhaktam abhakta ||
1938 ed. 6.64.79 śvāsai muhur muhur atiprasṛte ca kāse hikkāvamīṣu ca bhavaty upayojyam etat ||
1938 ed. 6.64.80 grāsan nāma | yatpiṇḍaṃ vyāmiśram upayujyate |
1938 ed. 6.64.82ab grāseṣu cūrṇṇamabalāgniṣu dīpanīyaṃ | vājīkarāṇy api ca yojayituṃ yateta ||
1938 ed. 6.64.81 grāsāntaran nāma |
1938 ed. 6.64.81a piṇḍāntaraṃ yadupayujyate ||
1938 ed. 6.64.82cd grāsāntareṣu visṛjed vamatīyadhūmāṃ cchvāsādiṣu prathitadṛṣṭaguṇāṃś ca lehān ||
1938 ed. 6.64.83 daśauṣadhakālā bhavanti || bhavati cātra |
1938 ed. 6.64.84 visṛṣṭe viṇmūtre viśadakaraṇair dehe ca sulaghau |
śuddhe rodgare hṛdi ca vimale vāte ca sarati |
tathānnaśuddhāyāṃ klamaparigame kukṣau ca śithile |
prayadeyastv āhāro bhavati
1938 ed. 6.64.84a bhiṣajasātmyaprakriyeti |
1938 ed. 6.64.84b bhagavān āha dhanvantariḥ ||
kāyacikitsā || ||

[Adhyāya 65: draft edition based on MS K]

[Adhyāya 65]

1938 ed. 6.65.1 athātas tantrayuktyuddeśaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.65.3 tatra dvātriṃśat tantrayuktayo bhavanti |
tad yathā | adhikaraṇam | yogaḥ | padārthaḥ | hetvarthaḥ | uddeśaḥ | nirdeśaḥ | upadeśaḥ | apadeśaḥ | pradeśaḥ | atideśaḥ | apavargaḥ | vākyaśeṣaḥ | arthāpattiḥ | viparyayaḥ | prasaṅgaḥ | ekāntaḥ | anekāntaḥ | pūrvapakṣaḥ | nirṇṇayaḥ | anumatam | vidhānam | anāgatāpekṣaṇam | atikrāntāpekṣaṇaṃ | saṃśayaḥ | vyākhyānam | svasaṃjñā | nirvacanam | nidarśanam | niyogaḥ | vikalpaḥ | samuccayaḥ | ūhyam iti ||
1938 ed. 6.65.4 atrāha | āsāṃ yuktīnāṃ kiṃ prayojanam | ucyate | vākyayojanam arthayojanañ ca ||
1938 ed. 6.65.5 ślokau cātra bhavataḥ ||
asadvādiprayuktānāṃ* śabdānāṃ pratiṣedhanam |
svavākyasiddhir api ca kriyate tantrayuktibhiḥ ||
    • We have adopted the vulgate reading here, although it is highly unlikely to be original. In MS H, this pāda appears to read asadaprayuktānāñ ca. This is unmetrical, the compound is unusual, and there is an unexplained ca. There have been interventions in MS K by a second hand, and also there is a hole in the manuscript just at this point. The ante correctionem reading of K is unclear but appears to be closer to the reading of H than to the vulgate reading. These factors make it hard to reconstruct what a plausible and correct older reading might have been. For the impact on the meaning of this text, see notes to the translation.
1938 ed. 6.65.6 vyatyāsoktās tu ye hy arthā līnā ye cāpy anirmalāḥ |
leśoktā ye ca kecit syus teṣāñ cāpi prasādhanam ||
1938 ed. 6.65.8 tatra yam artham adhikṛtyocyate tad adhikaraṇam | yathā rasaṃ doṣaṃ vā ||
1938 ed. 6.65.9 yena vākyaṃ yujyate sa yogaḥ | yathā vyatyāsenoktānāṃ sannikṛṣṭaviprakṛṣṭānāṃ padārthānām ekīkaraṇam ||*
tailaṃ pibec cāmṛtavalli nimba Jalpakalpataru: vilva haṃsāhvayā Jalpakalpataru: hiṃsrābhayā vṛkṣakapippalībhiḥ |
siddhaṃ balābhyāñ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||*
siddhaṃ pibed iti prathamaṃ vaktavye dvitīye pāde Jalpakalpataru: tṛtīyapāde siddhaṃ Jalpakalpataru: siddham iti prayuktam |
evan dūrasthānām api padārthānām ekīkaraṇaṃ yogaḥ ||
nimba vilvaJalpakalpataru
haṃsāhvayā hiṃsrābhayāJalpakalpataru
dvitīye pāde tṛtīyapādeJalpakalpataru
siddhaṃ siddham itiJalpakalpataru
    • The sentence, yathā... ekīkaraṇam , does not appear in the vulgate but an almost identical reading appears in Ḍalhana's commentary on this section.
    • Suśrutasaṃhitā 4.18.47. For this section in the Cikitsāsthāna there is only one witness viz., H, in the Nepalese version. It has a minor variant reading in the second line. Instead of siddhaṃ balābhyāṃ ca sadevadāru, it reads siddhaṃ balābhyāṃ sahadevadāru. The variant reading in the vulgate as °hiṃsrābhayā° instead of haṃsāhvayā is not found in the actual occurrence of the verse in the Cikitsāsthāna, where it is identical with its reading of the tantrayukti section in the Nepalese version. The following quote from Vṛnda's Siddhayoga also supports the reading of the Nepalese recension and the reading in the Citkitsāsthāna of the vulgate. Siddhayoga 41.10: tailaṃ pibec cāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ | siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||
1938 ed. 6.65.10 yo 'rtho 'bhihitaḥ sūtre pade* vā sa padārthaḥ | padasya padayoḥ padānāṃ vā yo 'rthaḥ sa padārthaḥ | Jalpakalpataru aparimitāś ca padārthāḥ |
yatra tu sneha svedābhyañjaneṣu Jalpakalpataru: svedāñjaneṣu nirddiṣṭeṣu dvayos trayāṇāṃ vārthānām upapattir dṛśyate tatra yo 'rthaḥ pūrvāparayoga siddho bhavati | Jalpakalpataru: sa grahītavyaḥ | yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte sandihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyati Jalpakalpataru: vivakṣur iti | sāmavedādayaś ca Jalpakalpataru: ṛgvedādayas tu vedāḥ | pūrvāparam upalakṣya Jalpakalpataru: pūrvāpara yogam upalabhya vinda vida Jalpakalpataru: vid vicāraṇe vid vindati ity etayoś ca dhātvor ekārthaḥ Jalpakalpataru: anekārthayoḥ prayogaḥ | paścāt padam Jalpakalpataru: pratipattir bhavati āyurvedotpattim ayaṃ vivakṣur iti eṣa Jalpakalpataru: evaṃ padārthaḥ |
padasya padayoḥ padānāṃ vā yo 'rthaḥ sa padārthaḥ | Jalpakalpataru
svedābhyañjaneṣu svedāñjaneṣu nirddiṣṭeṣuJalpakalpataru
| sa grahītavyaḥ |Jalpakalpataru
vakṣyati vivakṣur itiJalpakalpataru
sāmavedādayaś ca ṛgvedādayas tuJalpakalpataru
pūrvāparam upalakṣya pūrvāpara yogam upalabhyaJalpakalpataru
vinda vida vid vicāraṇe vid vindatiJalpakalpataru
ekārthaḥ anekārthayoḥ prayogaḥJalpakalpataru
padam pratipattirJalpakalpataru
eṣa evaṃJalpakalpataru
    • Jadavji notes a variant reading sūtrapade in the vulgate.
1938 ed. 6.65.11 yad uktaṃ sādhanaṃ Jalpakalpataru: yad anyad uktam anyārthasādhakaṃ bhavati sa hetvarthaḥ |
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣa dugdha Jalpakalpataru: mudga prabhṛtibhir vraṇaḥ klidyate ||
yad uktaṃ sādhanaṃ yad anyad uktam anyārthasādhakaṃJalpakalpataru
dugdha mudgaJalpakalpataru
1938 ed. 6.65.12 samāsa vacanaṃ Jalpakalpataru: kathanam samuddeśaḥ Jalpakalpataru: uddeśaḥ |
yathā śalyam iti ||
vacanaṃ kathanamJalpakalpataru
samuddeśaḥ uddeśaḥJalpakalpataru
1938 ed. 6.65.13 vistaravacanaṃ nirdeśaḥ |
yathā śārīram āgantu ceti ||
1938 ed. 6.65.14 evam ity upadeśaḥ |
yathā rātrau na jāgṛyād divā na supyād Jalpakalpataru: tathā na jāgṛyād rātrau divāsvapnañ ca varjayet iti ||*
rātrau na jāgṛyād divā na supyād tathā na jāgṛyād rātrau divāsvapnañ ca varjayetJalpakalpataru
    • We read against witness K because the text never uses the second person in medical injunctions.
1938 ed. 6.65.15 anena kāraṇenety apadeśaḥ |
yathāpadiśyate madhureṇa śleṣmābhivardhata iti ||
1938 ed. 6.65.16 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ |
yathā devadattasyānena śalyam uddhṛtaṃ yajñadattasyāyam Jalpakalpataru: tasmād yajñadattasyāpy ayam eva uddhariṣyatīti ||
yajñadattasyāyam tasmād yajñadattasyāpy ayam evaJalpakalpataru
1938 ed. 6.65.17 prakṛtasyānāgatena sādhanam atideśaḥ |
yathā yady asya vāyur ūrdhvam uttiṣṭhati | tenodāvarttī syād iti ||
1938 ed. 6.65.18 abhipramṛjyāpakarṣaṇam apavargaḥ |
yathā asvedyā viṣopasṛṣṭā anyatra mūtrakīṭaviṣād iti ||
1938 ed. 6.65.19 yena padenānuktena vākyaṃ samāpyate sa vākyaśeṣaḥ |
yathā śiraḥpāṇipādapṛṣṭhapārśvodaravān ity ukte puruṣagrahaṇaṃ vināpi gamyate puruṣa evokta iti ||
1938 ed. 6.65.20 yad akīrttitam arthād āpadyate sārthāpattiḥ |
yathā odanaṃ bhokṣyāmahety ukte arthād āpannaṃ bhavati nāyaṃ pipāsur yavāgūm iti ||
1938 ed. 6.65.21 yady asya prātilomyaṃ tad viparyayaḥ |
yathā kṛśolpaprāṇabhīravo duścikitsyā ity ukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti ||
1938 ed. 6.65.22 prakaraṇāntareṇa samānaḥ prasaṅgaḥ |
yathādhikaraṇāntarito yo 'rtho 'sakṛd asakṛd uktaḥ samāpyate sarvatra ||
1938 ed. 6.65.23 yad avadhāraṇenocyate sa ekāntaḥ |
yathā trivṛtā virecayati madanaphalaṃ vāmayati ||
1938 ed. 6.65.24 kvacit tathā kvacid anyathā so 'nekāntaḥ |
yathā kecid ācāryā bruvate dravyam pradhānaṃ kecid rasāḥ kecid vīryaṃ kecid vipāka iti ||
1938 ed. 6.65.25 yas tu niḥsaṃśayam abhidhīyate sa pūrvapakṣaḥ |
yathā kathaṃ vātanimittāś catvāraḥ pramehā asādhyā bhavanti ||
1938 ed. 6.65.26 tasyottaraṃ nirṇṇayaḥ |
yathā śarīraṃ prapīḍya praścyotayitvādho gatvā vasāmedomajjānuviddhaṃ mūtraṃ sṛjati evam asādhyā vātajāḥ ||
1938 ed. 6.65.28 paramatam apratiṣiddham anumatam |
yathā yo brūyāt ṣaḍ rasā iti vādī tac ca prati pratipādyānumanyate kathaṃcit tad anumatan nāma ||
1938 ed. 6.65.29 prakaraṇānupūrvyād abhihitaṃ vidhānam |
yathā sakthimarmāṇy ekādaśa prakaraṇānupūrvyābhihitāni ||
1938 ed. 6.65.30 evaṃ vakṣyatīty anāgatāpekṣaṇam |
yathā ślokasthāne brūyāc cikitsyeṣu vakṣyāmīti ||
1938 ed. 6.65.31 ity uktam ity atikrāntāpekṣaṇam |
yathā cikitsiteṣu brūyāt, ślokasthāne yad abhihitam iti ||
1938 ed. 6.65.32 ubhayahetunidarśanaṃ saṃśayaḥ |
yathā talahṛdayaghātaḥ prāṇaharaḥ pāṇipādacchedanam aprāṇaharam ||
1938 ed. 6.65.33 tatrātiśayopavarṇanaṃ vyākhyānam |
yatheha pañcaviṃśakaḥ puruṣo vyākhyāyate | tathā nānyeṣv āyurvedatantreṣu bhūtādiṃ pratyārabdhaṃś cintā iti ||
1938 ed. 6.65.34 anyaśāstrāsāmānyā svasaṃjñā | sveṣu tantreṣu saṃjñā yā sā svasañjñā |
yatheha śāstre mithunam iti madhusarpiṣor grahaṇaṃ trivṛtam iti sarpistailavasām ||
1938 ed. 6.65.35 lokaprathitam udāharaṇaṃ nirvacanam | yathoṣṇabhayāc chāyām anusarati ||
1938 ed. 6.65.36 dṛṣṭāntavyaktir nidarśanam | yathā agnir vāyusahitaḥ kakṣe 'bhivṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇo 'bhivṛddhiṃ gacchatīti ||
1938 ed. 6.65.37 idam eveti niyogaḥ | yathā pathyam eva bhoktavyam iti ||
1938 ed. 6.65.39 idaṃ cedañ ceti vikalpaḥ | yathā māṃsavarge eṇahariṇalāvatittirāḥ pradhānā iti ||
1938 ed. 6.65.38 saṃkṣepavacanaṃ samuccayaḥ | yathā rasodanaḥ kṣīrodaṇaḥ saghṛtā vā yavāgūr bhavatv iti ||
1938 ed. 6.65.40 yad anirdiṣṭaṃ buddhigamyan tad ūhyam |
yathā abhihitam annapānavidhau caturvidham annapānaṃ bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti | evaṃ caturvidhe vaktavye dvividham abhihitaṃ || atrohyaṃ bhavati annapāne viśiṣṭe dvayor grahaṇe caturṇṇām api grahaṇaṃ bhavati ||
kiñ cānyat anne bhakṣyam aviruddhaṃ ghanasādharmyāt | peye lehyaṃ dravasādharmyāt | caturvidhas tv āhāraḥ praviralaḥ | prāyeṇa dvividha eva | ato dvitvam prasiddham ity āha bhagavān dhanvantariḥ |
iti kāyacikitsā 29

[Adhyāya 66: draft edition based on MS K]

[Adhyāya 66]

athāto doṣabhedavikalpam adhyāyaṃ vyākhyāsyāmaḥ ||
aṣṭāṅgāyurvedavidaṃ kāśirājam mahīpatiṃ |c
cchinnaśāstrārthasandehaṃ sūkṣmāgādhamivodadhiṃ |
viśvāmitrasutaḥ śrīmāṃ suśrutaḥ paripṛcchati ||
dviṣaṣṭirdoṣabhedā ye purastātparikīrttitāḥ |
kati tatraikaśo jñeyā viṃśo vāpy athavā triśaḥ |
tasyac tad vacanaṃ śrutvā saṃśayacchinmahātapāḥ |
prītātmā nṛpaśārdūla suśrutāyāha tattvataḥ |
trayo doṣā dhātavaś ca pūrīśaṃ mūtram eva ca |
dehaṃ sandhārayanty ete hy avyāpannā rasair hitaiḥ |
puruṣaḥ ṣoḍaṣakalaḥ prāṇāś caikādaśaiva ye |
rogāṇāñ ca sahasraṃ yac chata viṃśatir eva ca |
vyāsataḥ kīrttitan tadvibhinnā doṣāsu yo guṇāḥ |
dviṣaṣṭidhā bhavanty ete bhūyiṣṭham iti niścayaḥ |
traya eva pṛthag doṣāḥ dviśo nava samādhikāḥ |
trayodaśādhikaikadvihīnamadhyordhvalakṣaṇaiḥ |
tribhir pañcāśad etan tu sahaivaṃ kṣayam āgataiḥ |
hīnamadhyādhikādvekakṣīṇavṛddhās tathāpare
dvādaśaiva samākhyātā rogayonir dviṣaṣṭidhā |
miśrā dhātumalairaiva yānty asaṃkhyeyatām api |
tasmāt prasaṃgaṃ saṃyamya doṣabhedavikalpanaiḥ |
rogaṃ viditvopacared rasabhedair yathe ritaiḥ |
bhiṣak karttātha karaṇaṃ rasā doṣāś ca kāraṇaṃ ||
kāryam ārogyam evaikam anārogyam athāpi vā |
taśmāt sādhu viditvetāṃ rasadoṣavikalpaṇāṃ |
bhiṣajabheṣajaṃ kāryaṃ prāṇyaṃ hanyan yathā kṛtāṃ ||
adhyāyānāñ ca tuḥ ṣaṣṭyā grathitārthapadakramaṃ |
etad eva viśeṣeṇa tantram uttaram ṛddhimat |
spagūḍhārthagambhīram agādhaṃ mandacetasāṃ |
yathākramaṃ yathāpraśnaṃ yathā tatvaṃ yathā vidhiṃ |
yathā pratijñañ ca mayā bhavatāṃ parikīrttitaṃ ||
sahottaran tv etad adhītya tantraṃ svāyaṃbhuvaṃ taṃ vidhi kīrttitena |
na hīyate rthāṃ manaso bhyupetād evaṃ vaco brāhmyam atīva satyam iti || ❈ ||
mūtradoṣo mūtrāghāto yonyamānūṣa eva ca ||
apasmāronmādakañ caiva rasabhedas tathaiva ca |
svastharakṣāvidhāṇañ ca tantrayuktiś ca doṣabhit |
ity ebhir darśakaṃ proktaṃ punaḥ kāyacikitsite || ❈ ||
samāptañ cedaṃ sahottaratantram ity ato nighaṇṭur bhaviṣyati || ❈ ||

[Colophon]

rājye śrīmānadeve pṛthusitayaśasi prodyadinduprakāśe
kāle puṇyārjjanasya sakalajanamanohlādiramye vasante
varṣe caikottare 'smiṃs tritayaśatagate mādhave māsi śukle
saptamyāṃ puṣya ṛkṣe daśaśatakiraṇe vāsare siddhayoge
utpattyādyambuvelākulavividharujagrāhajuṣṭātiraudre
saṃsāre sāgare 'smiñ jagad idam akhilaṃ glāninam sampravīkṣya
tasmāc chrīharṣacandro niratiśayaghṛṇābhāvito moktukāmaḥ
prītyā caigaṃ prākhilat suśrutākhyam
    • It is hard to understand how a word ending in -gaṃ, or any accusative, could precede prākhilat or even pra akhilan. Some readers have emended prākhilat to prālikhat, a rare verb, but one that at least governs the accusative. We do not see metathesis elsewhere in this scribe's work, which is generally very accurate, so we consider the emendation unlikely. With so many words missing from this passage, we consider that emendation is not useful.
    • We read -harṣacandro which could be the name of the scribe. But the following nnirati- is hard to construe. If we read the ablative -harṣacandrān, it solve the problem of -nn- but is also hard to construe.
śrīgaṇadevadevakuladūnī gvalakanivāsino vaidyavasuvarmaṇaḥ pustakam idaṃ paṭhitvārtham avagamya sarvasattvānām upadeśaṃ vidhātuṃ pratipāditam | atas tad ādhikrayābhyāṃ tad gotrajena kenacin na kañcid dātavyam | yadā nopakriyate tadāsmān eva pratyarpaṇīyam iti ||