The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 31-44, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

Physical description
Language/Script

[Uttaratantra 31-44]

[Adhyāya 31: draft edition based on MS K]

1938 ed. 6.31.1 athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.31.3 aśvagandhājaśṛṅgī ca śārivātha purnarnnavā |
sahavidārī ca tathā kaṣāyaḥ pariṣecane |
1938 ed. 6.31.4 tailam abhyaṅgane kāyaṃ kuṣṭhe sarjarase tathā |
palaṃ kaṣāyainalade tathā girikadaṃbake |
1938 ed. 6.31.5 vaṭāś ca karṇṇakakubhadhātakītindūkeṣu ca |
kākolyādau gaṇecāpi pāṇīyaṃ sarpir iṣyate |
1938 ed. 6.31.6cd gṛdhrolūkapurīṣāṇi tathā yavaphalāghṛtaṃ |
1938 ed. 6.31.7 saṃdhyayor ubhayoḥ kāryam etad uddhūpanaṃ śiśā |
varuṇāriṣṭakamayaṃ rumakaṃ saindhavaṃ tathā |
1938 ed. 6.31.8 dhārayed yāpi satataṃ vacā putrakajīvake |
śuklāḥ sumanaso lājapayaḥ śālyodanaṃ tathā |
1938 ed. 6.31.9 valin nivedya gotīrthe revatyaiprayatātmanā |
saṃgame ca bhiṣak snānaṃ kuryād dhātrīkumārayoḥ |
1938 ed. 6.31.10 nānāvastradharādevī citramālyānulepanā |
calatkuṇḍalinī śyāmā revatīte prasīdatu |
1938 ed. 6.31.11 yām upāsannisatataṃ devyo vividhabhūṣaṇāḥ |
lamvākarālāvinatā tathaiva vahuputrikā |
raivatī śuṣkanāsā ca sā ca devī prasīdatām iti ||

kumāra || 3 || ❈ ||

[Adhyāya 32: draft edition based on MS K]

1938 ed. 6.32.1 athātaḥ pūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.32.3 kapotavaṃkāharalaḥ varuṇaḥ pāribhadrakaḥ |
āsphotā caiva yojyāḥ syur vālasya pariṣecane |
1938 ed. 6.32.4 vacā vayaḥ sthā golomī haritālaṃ manaḥ śilā |
kuṣṭhaṃ sarjarasaṃ caiva tailārthe vargam iṣyate |
1938 ed. 6.32.5 hitaṃ ghṛtan tukākṣīryāḥ siddhaṃ madhurakeṣu ca |
kuṣthatālīsakhadirāḥ rṣapajñane tathā |
1938 ed. 6.32.7 śaṇanākulakumbhīkā majjāno vadarasya ca |
karkaṭāsthi ghṛtañ cāpi dhūpanaṃ saha sarṣapaiḥ |
1938 ed. 6.32.8 kākādanīñ citraphalāṃ vimvīṃ guñjāñ ca dhārayet |
matsyodanañ ca kurvīta kṛśaram palalaṃ tathā |
śarāvasampuṭakṛtam valiṃ śūnyagṛhe haret |
1938 ed. 6.32.9ab utsṛṣṭān nābhiṣekaś ca śiśoḥ snapanam iṣyate ||
1938 ed. 6.32.10 malināmvarasamvītā malinārūkṣamūrdhajā |
śūnyāgāśrayādevī dārakaṃ pātu pūtanā iti ||

kumāra || 3 || ❈ ||

[Adhyāya 33: draft edition based on MS K]

1938 ed. 6.33.1 athātāndhapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.33.3 tiktakadrumāṇāṃ patraiś ca kvāthaḥ kāryo vasecane |
surā sauvīrakañ kuṣṭhaṃ haritālam manaḥ śilā |
1938 ed. 6.33.4 tathā sarjarasaṃ cāpi tailārtham apasaṃharet ||
pippalīpippalīmūlaṃ vargam madhurakam madhuḥ |
1938 ed. 6.33.5ab sālaparṇī vṛhatyau ca ghṛtārtham api vuddhimāṃ |
1938 ed. 6.33.6 purīśaṃ kaukkuṭaṃ keśāḥ ścarmma sarvppatvageṣu ca |
jīrṇṇāñ ca bhikṣusaṃghāṭīṃ dhūpanāyopakalpayet |
1938 ed. 6.33.7 kukkuṭīṃ markaṭīvimvīm anantāś cāpi dhārayet ||
māṃsamāmaṃ tathā pakvaśoṇitañ ca catuḥ pathe|
1938 ed. 6.33.8 nivedyam antañ ca gṛhe śiśoḥ snapanam iṣyate ||
1938 ed. 6.33.9 karālapiṃgalā muṇḍā kaṣāyam varadhāriṇī |
devī vālam imaṃ prītā rakṣatām andhapūtanā iti ||

kumāra || || ❈ ||

[Adhyāya 34: draft edition based on MS K]

1938 ed. 6.34.1 athātaḥ śītapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.34.3 viṃvīkāpitthaṃ sūrasaṃ tathā vilvapracīvalau |
nandībhallātakañ cāpi pariṣeke vacārayet |
1938 ed. 6.34.4 vastamūtraṃ gavaṃ mūtramūstañ cāmaradārū ca |
kuṣṭhañ ca sarvagandhañ ca tailārtham avacārayet |
1938 ed. 6.34.5 rohiṇīsarjakhadirapalāśakakubhatvacaḥ |
niḥkvāthya tasminniḥ kvāthe sakṣīraṃ vipaceddhṛtaṃ|
1938 ed. 6.34.6 gṛdhrolūkapurīṣāṇi vastagandhāṃ sahāṃ vacāṃ |
nivasya patrāṇi tathā dhūpanārthaṃ prayojayet |
1938 ed. 6.34.7 dhārayed api guñjāñ ca lamvāṃ kākādanīn tathā |
nadhyāṃ mudgadanaiś cāpi tarpayec chītapūtanāṃ |
1938 ed. 6.34.8cd jalāyaśānte vālasya spanaṃñ copadiśyate |
1938 ed. 6.34.9 mugdodanāśinī devī surāśoṇitapāyinī |
jalāśayaratādevī pātu tvāṃ śītapūtanā iti ||

kumāra || || 0 ||

[Adhyāya 35: draft edition based on MS K]

1938 ed. 6.35.1 athāto muṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.35.3 kapitthavilvau tarkārīvaṃśagandharvahastaka |
kuverākṣī ca yojyāni vālasya pariṣecane |
1938 ed. 6.35.4 svarasair bhṛṅgavṛkṣāṇāṃ tathaiva hayagandhayā | tailaṃ vasāṃ ca saṃyojya paced abhyañjanaṃ śiśāḥ |
1938 ed. 6.35.5 madhūlikā payasyā ca tugākṣīdyo gaṇau na ca |
madhuraiḥ pañcamūlyāś ca kanīyasyā ghṛtam pacet |
1938 ed. 6.35.6 yavāḥ sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanahitaṃ |
dhārayed api jihvāś ca cāṣavaiḍālasatyajāḥ |
1938 ed. 6.35.7 varṇakaṃ cūrṇakaṃ mālyamañjanām pārataṃ tathā |
manaḥ śilāṃ copaharet goṣṭhamadhye valiṃ śuciḥ |
1938 ed. 6.35.8cd mantrapūtābhir adbhiś ca tatraiva snapanam bhavet ||
1938 ed. 6.35.9 alaṃkṛtā rūpavatī subhagā kāmarūpiṇī |
goṣṭhamadhyālayā devī pātu tvāṃ mukhamaṇḍikā iti ||

kumāra || || 0 ||

[Adhyāya 36: draft edition based on MS K]

1938 ed. 6.36.1 athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.36.3 vilvāgnimanthapūtīkāḥ kāśmaryāḥ pariṣecane |
savījañ cāpi dhānyāmlam pariṣekapraśasyate |
1938 ed. 6.36.4 priyaṅgu saralānantā śatapuṣpākuṭannaṭaiḥ ||
pacet tailaṃ surātakradadhimastvāmlakāñjikaiḥ |
1938 ed. 6.36.5 pañcamūladvayakvāthaiḥ kṣīre madhurakeṣu ca |
paced ghṛtañ ca matimāṃ kharjūryā mastakena ca |
1938 ed. 6.36.6ab vacā vayasthā ¦ ¦ ¦ ¦ sahitāṃ jaṭilāṃ cāpi dhārayet |
1938 ed. 6.36.9 tilataṇḍulakaṃ mālyaṃ bhakṣāṃś ca vividhāni ca | kumārapitṛmeṣāya vṛkṣamūle nivedayet |
1938 ed. 6.36.10ab adhastān kṣīravṛkṣasya snapanañ copadiśyate |
1938 ed. 6.36.11 ajānanañ calākṣibhrū kāmarūpī mahāyaśāḥ |
vālaṃ vālapitā devo naigameṣo bhirakṣatām iti ||

kumāra || || ❈ ||

[Adhyāya 37: draft edition based on MS K]

1938 ed. 6.37.1 athāto grahotpattiṃ vyākhyāsyāmaḥ |
1938 ed. 6.37.2a atha khalu van
1938 ed. 6.37.3 navaskandādayaḥ proktā bālānāṃ ya ime grahāḥ |
śrīmanto divyavapuṣo nārīpuruṣavigrahāṃ ||
1938 ed. 6.37.4 ete guhasya ra kṛttikomāgniśūlibhiḥ | sṛṣṭāḥ śaravanasthāsya rakṣitasatmatejasā |
1938 ed. 6.37.5 strīvigrahāgrahā ye tu nānārūpā mayeritāḥ |
devīnāṃ kṛttikānān te bhāgā rājasatāmatāḥ |
1938 ed. 6.37.6 naigameṣas tu pārvatyāḥ sṛṣṭo meṣānano grahaḥ |
kumāradhāro devasya guhasyātmodbhavasya vai |
1938 ed. 6.37.7 skandāpasmāraṃ sañjayaḥ so 'gnināgnisamadyutiḥ |
saivaskandasakho nāmnā viśākha iti cocyate |
1938 ed. 6.37.8 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā |
bibharti cāparaṃ saṃjñaṃ kumāra iti saṃgrahaḥ |
1938 ed. 6.37.9 bālalīlādharo yo 'yaṃ devo rudrāgnisambhavaḥ |
mithyā bāleṣu bhavavāṃ na khalv eṣu pravarttate |
1938 ed. 6.37.10 kumāraskandasāmānyād atra kecid apaṇḍitāḥ |
gṛṇhātīty aparijñānād bruvate dehacintakāḥ |
1938 ed. 6.37.11 tato bhagavati skande devasenāpatau kṛte |
upatasthur grahās dyute dīptaśaktidharaṃ guhaṃ ||
1938 ed. 6.37.12 ūcuḥ prāñjalaś caivanaṃ vṛttin no vidhdhātsv iti |
teṣām arthe tataḥ skandaḥ śivaṃ devam acodayat |
1938 ed. 6.37.13 tato grahāṃ tān uvāca bhagavāṃ bhaganetrahā |
tairyagyonim mānuṣañ ca devañ ca tritayaṃ jagat |
1938 ed. 6.37.14 parasparopakāreṇa varttate dhāryate tathā |
devamanuṣyāṃ prīṇanti tairyagyonin tathaiva ca |
1938 ed. 6.37.15 yathākālaṃ pravarttanta uṣṇaṃ varṣahimādribhiḥ |
ijyābalinamaskārair japya homais tathaiva caḥ |
1938 ed. 6.37.16 samyak prayuktaiś ca naraiḥ prīṇayaṃty atu devatāḥ |
bhāgadheyā vibhaktāś ca śeṣaṃ kiñcin na vidyate |
1938 ed. 6.37.17 tad yuṣmākaṃ śubhā vṛttiḥ pūjāsv eva bhaviṣyati |
kuleṣu yeṣu nejyaṃte devatāpitaras tathā |
1938 ed. 6.37.18 vrāhmaṇāḥ sādhavo vāpi guravo 'tithayas tathā
nivṛtta śaucācāreṣu tathā klaśopajīviṣu |
1938 ed. 6.37.19 utsannabhikṣavaliṣu tathā bhinnagṛheṣu ca |
gṛheṣu yeṣu te bālāms tān hiṃsaṃ dhvamaśaṅkitāḥ |
1938 ed. 6.37.20 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati |
evaṃ grahāḥ samutpannā bālā hiṃsanti cāpy ataḥ |
1938 ed. 6.37.21 grahopasṛṣṭā bālās tu duścikitsyatamāḥ smṛtāḥ |
vaikalyam maraṇam cāpi dhruvaṃ skandagrahe nṛṇām iti ||
1938 ed. 6.37.21a kumārabhṛtye || || 0 ||
1938 ed. 6.37.22 skandagrahas tu prathamaḥ skandāpasmāra eva ca ||
śakunī revatī caiva pūtanā cāndha pūtanā |
1938 ed. 6.37.23 pūtanāśītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pittagrahasaṃjñitaḥ |
1938 ed. 6.37.24 prathamagrahaliṅgaṃ ca anta ca grahasambhavaḥ |
sampiṇḍe na hi bālānām adhyā yādamacaiva ca ||
samāptaṃ kumārabhṛtyam iti || 0 || 0 || 0 || 0 ||

[Adhyāya 38: draft edition based on MS K]

From here down to the end of 6.38.4 is mostly the text of KL 699, with critical editing ongoing
1938 ed. 6.38.1 athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.38.2.1 paraḥ sukhārthaḥ pramadā supuṃsāṃ
yasmād ato yonigatān vikārān |
yatnena vaidyaḥ samupakrameta
yasmāt sukhārthan tadadhīna eva ||
1938 ed. 6.38.4.1 yoniḥ praduṣṭā grasate na śukraṃ
garbhan na gṛhṇāti tataś ca nārī |
arśāṃsi gulmaṃ pravaraṃ prabhūtāṃ
prāpnoti rogān vividhāṃs tathānyān ||[*]
    • The following are testimonia to the vulgate verses below missing in the Nepalese transmission.
    • Carakasaṃhitā 6.30.7ab--8cd: viṃśatir vyāpado yoner nirdiṣṭā rogasaṃgrahe || mithyācāreṇa tāḥ strīṇāṃ praduṣṭenārtavena ca | jāyante bījadoṣāc ca daivāc ca śṛṇu tāḥ pṛthak ||
    • Mādhavanidāna 62.1-2ab: viṃśatir vyāpado yonau nirdiṣṭā rogasaṃgrahe | mithyācāreṇa tāḥ strīṇāṃ praduṣṭenārtavena ca || jāyante bījadoṣāc ca daivāc ca śṛṇu tāḥ pṛthak |
1938 ed. 6.38.5.1 mithyopacārāt suratakriyāyā
daivāt tathā cārttavabījadoṣāt |
doṣāḥ praduṣṭāḥ pavanādayas tu
yonyāṃ vicitrān janayanti rogān |
1938 ed. 6.38.6.1 te viṃśatir bheṣajahetucihnair
ihopadiṣṭāḥ pṛthag ekaśaś ca ||*
udāvarttā vandhyasañjñā plutā ca
pariplutā vātalā ceti vātāt |
    • The preceding three hemistichs in upajāti (mithyopacārāt ... ekaśaś ca) correspond to four hemistichs in anuṣṭubh of the vulgate (4cd--6ab).
    • Three of the four hemistichs found in the vulgate (5ab--6ab) are repeated verbatim in Mādhavanidāna 62.1ab-2ab.
1938 ed. 6.38.7.1 raktakṣayā vāminī sraṃsanī ca
putraghny atho pittalā caiva pittāt ||*
atyānandā karṇṇinī* dve caraṇyau
bhaved anyā śleṣmalā śleṣmaṇā ca |
    • The preceding two hemistichs in triṣṭubh correspond to three hemistichs in anuṣṭubh of the vulgate (6cd--7cd).
    • The reading karṇṇinī is not supported by our MSS here. However, it is found in both the parallel verse of the vulgate (6.38.8ab) and at a later instance in the Nepalese MSS (see, e.g., verse 12 below). It is likely that the superscipt "r" in the reading of KL 699 (karṇṇirna) reflects upon an earlier corruption of an "i".
1938 ed. 6.38.8.1 śaṇḍhy aṇḍinī mahatī sūcīvaktrā
sarvātmikā sarvadoṣās tathānyā ||*
    • The preceding two hemistichs in triṣṭubh correspond to three hemistichs in anuṣṭubh of the vulgate (8ab-9ab).
1938 ed. 6.38.9 saphenilam udāvarttā rajaḥ kṛcchreṇa muñcati |
1938 ed. 6.38.10 vandhyām anārttavāṃ vidyād utplutāṃ nityavedanām |
pariplutāyāṃ bhavati grāmyadharmarucir* bhṛśaṃ ||*
    • Madhukośa to Mādhavanidāna 62.4: ‘grāmyadharmeṇa rug bhṛśām’ ity atra ‘grāmyadharme rucir’ iti pāṭhāntaraṃ, tatra rucir abhilāṣaḥ, grāmyadharme maithune
    • pariplutāyāṃ bhavati is a correct na-Vipulā.
1938 ed. 6.38.11 vātalā karkaśā stabdhā śūlanistodapīḍitā |
catasṛṣv api cādyāsu bhavanty anilavedanāḥ |
1938 ed. 6.38.12 sadāhaṃ kṣīyate raktaṃ yasyāḥ sā lohitakṣayā |*
srutāv apy udgired bījaṃ vāminī rajasā plutā |
    • Mādhavanidāna 62.5ab: sadāhaṃ kṣīyate raktaṃ yasyāṃ sā lohitākṣayā
    • Dalhaṇa to Ut.38.12: `sadāhaṃ kṣīyate raktaṃ yasyāṃ sā lohitākṣayā' iti kecit paṭhanti |
1938 ed. 6.38.13 prasraṃsanī saṃsraṃsate kṣobhitā duḥprajāyinī* |
sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktavisravaiḥ |
    • Ḍalhaṇa at SS.6.38.13: ‘duḥprasūś ca’ ity atrānye ‘duḥprajāyanā’ iti paṭhanti, duṣṭībhūtāpatyamārgeti vyākhyānayanti|
    • Mādhavanidāna 64.6ab: prasraṃsinī sraṃsate ca kṣobhitā duṣprajāyinī
1938 ed. 6.38.14 atyarthaṃ pittalā yonir dāhapākasamanvitā |
catasṛṣv api cādyāsu pittaliṅgāni yojayet |
1938 ed. 6.38.15 atyānandād asantoṣād grāmyadharme 'dhigacchati |
karṇṇinyāṃ karṇṇikā yonau śleṣmāsṛgbhyāṃ tu jāyate |
1938 ed. 6.38.16 maithune caraṇī pūrvā puruṣāt sātiricyate |*
bahuśaś cāticaraṇāt tato bījaṃ na tiṣṭhati |*
    • Ḍalhaṇa at SS.6.38.15-17: anye ‘maithune 'caraṇā pūrvaṃ’ iti paṭhanti, śeṣaṃ samam |
    • Ḍalhaṇa at SS.6.38.15-17: bahuśaś cāticaraṇī tayor bījaṃ na tiṣṭḥati’ iti kecit paṭhanti |
1938 ed. 6.38.17 śleṣmalā picchilā yoniḥ kaṇḍūgrastātiśītalā |
catasṛṣv api cādyāsu kaphaliṅgāni yojayet |
1938 ed. 6.38.18 naṣṭārttavastanaḥ ṣaṇḍhyāṃ kharasparśā ca maithune ||
atikāyagṛhītāyās taruṇyā aṇḍanī bhavet |*
    • Mādhavanidāna 62.11cd: atikāyagṛhītāyās taruṇyās tv aṇḍalī bhavet | Here, the edition reports a reading of the MS ‘ka’: aṇḍinī
1938 ed. 6.38.19 vivṛtā tu mahāyoniḥ sūcīvaktrātisaṃvṛtā |
sarvaliṅgasamutthānāṃ sarvadoṣasamanvitā |
1938 ed. 6.38.20 catasṛṣv api cādyāsu sarvaliṅganidarśanam |*
pañcāsādhyā bhavantīmā vyādhayaḥ sarvadoṣajāḥ |
    • Bhāvaprakāśa Ma Ci 70.16cd: catasṛṣv api cādyāsu sarvaliṅganidarśanam ||
1938 ed. 6.38.21 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate |
dadyād uttarabastīś ca viśeṣeṇa yatheritaṃ |
1938 ed. 6.38.22 karkaśāṃ śītalāṃ stabdhām alpasparśān tathaiva ca |
kumbhīsvedair yojayīta sānūpodakasaṃyutaiḥ |
1938 ed. 6.38.23 madhurauṣadhasaṃyuktān veśavārāṃś ca yoniṣu |
nikṣiped dhārayeyuś ca balātailam alaṃ śanaiḥ |
1938 ed. 6.38.24 dhāvanāni ca pathyāni kurvīta vamanāni ca |
ūṣā*coṣānviteṣūktaṃ kuryāc chītavidhiṃ bhiṣak |
    • SS.Ci.2.22 in NAK 5-333 ūṣāsrāvānvitan tan tu ghṛṣṭam ity abhidhīyate ||
1938 ed. 6.38.25 durgandhāṃ picchilām vāpi cūrṇṇaiḥ pañcakaṣāyajaiḥ |
pūrayed rājavṛkṣādikaṣāyañ cātra śodhanaṃ ||
1938 ed. 6.38.26 yonikrimiprabandhāṃ tu śodhanadravyasaṃyutaiḥ |
sagomūtraiḥ salavaṇaiḥ kalkair āpūrayec chanaiḥ ||
1938 ed. 6.38.27 bṛhatīphalakalkair vā tadambupariśodhitā |
sakaṇḍūrāṃ tu nisparśāṃ pūrayed dhūpayec ca tām |
1938 ed. 6.38.28 karṇṇinyāṃ varttayo deyāḥ śodhanadravyasaṃyutāḥ |
prasraṃsinīṃ ghṛtābhyaktāṃ kṣīraṃ svinnā praveśayet |
1938 ed. 6.38.29 pidhāya veśavāraiś ca tato bandhaṃ samācaret |
pratidoṣaṃ nidadhyāc ca †surāriṣṭasamāṃ† bhiṣak |
1938 ed. 6.38.30cd kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca |
1938 ed. 6.38.31 śukrārttavastanyadoṣā rasadoṣāś ca kīrttitāḥ |
klaibyasthānāni mūḍhasya garbhasya vidhir eva ca ||
1938 ed. 6.38.32 garbhiṇīṃ prati rogeṣu cikitsā cāpy udīritā |
anuprajāta rogāṃś ca cikitsed uttarān bhiṣak ||
iti ||
The Nepalese MSS do not follow the sequence of the vulgate here. The Nepalese edition should follow the Nepalese MSS, i.e., vulgate 6.38 is followed by 6.60

[Adhyāya 39: draft edition based on MS K]

[This adhyāya is currently a rough version based on MSS NAK 5-333 and 699, being edited (2023-10-04).]
1938 ed. 6.39.1 athāto jvarapratiṣedhaṃ adhyāyaṃ vyākhyāsyāmaḥ ||*
    • In reading -utpatti, the scribe of H may have been influenced by the title grahotpatti of the immediately preceding adhyāya in his manuscript (he omits the yonivyāpat adhyāya).
1938 ed. 6.39.3.1 atha khalu vatsasuśruta
1938 ed. 6.39.3 yenāmṛtam apāṃ madhyād uddhṛtaṃ pūrvvajanmani |
yato 'maratvaṃ saṃprāptās tridaśās tridiveśvarāḥ ||*
    • Dalhaṇa (p. 671) reported Jejjaṭa's reading tridaśās tridaśeśvarāḥ, which is a mixture of the readings of witnesses K and H.
1938 ed. 6.39.4 śiṣyās taṃ devam āsīnaṃ papracchuḥ suśrutādayaḥ |
vraṇasyopadravāḥ proktā vraṇinām apy ataḥ paraṃ ||
1938 ed. 6.39.5 samāsato vyāsataś ca brūhi no bhiṣajām vara |
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati ||
1938 ed. 6.39.6 upadravāś ca vraṇinaḥ kṛcchrasādhytamo mataḥ |
prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt ||
1938 ed. 6.39.7ab tasmād upadravān kṛtsnān vadasva vadatām vara ||
1938 ed. 6.39.8 teṣān tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
jvaram ādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ |
1938 ed. 6.39.9 rudrakopāgnisaṃbhūtaḥ sarvvabhūtapratāpanaḥ ||
tais tair nnāmabhir anyeṣāṃ sattvānām parikīrttyate |
1938 ed. 6.39.10 janmādau nidhane caiva bhavatīha na saṃśayaḥ ||
ataḥ sarvavikārāṇāṃ jvaro rājā prakīrttitaḥ |
1938 ed. 6.39.11 ṛte devamanuṣyebhyo nānyo viṣahate tu taṃ ||
1938 ed. 6.39.13 svedāvarodhaḥ santāpaḥ sarvvāṅgagrahaṇam tathā |
1938 ed. 6.39.14 yugapad yatra roge tu jvara ity upadiśyate ||
doṣaiḥ pṛthak samastaiś ca dvandvair āgantur eva ca |
1938 ed. 6.39.15 anekakāraṇotpannaḥ smṛtas tv aṣṭavidho jvaraḥ ||
doṣāḥ prakupitā gāḍham apathyāhārasevinaḥ |
1938 ed. 6.39.16 vyāpya deham aśeṣeṇa jvaram āpādayanti ha ||
1938 ed. 6.39.19cd adhimithyā prayuktaiś ca snehādyaiḥ karmmabhir nnṛṇāṃ |*
    • Witnesses N and H read api- for the emended reading adhi-. While both MSS seem to have read pa, it should be noted that in the script of MS K, pa and dha are somewhat similarly written. This suggests a reading dha that was misread early in the transmission.
1938 ed. 6.39.20 vividhād abhighātāc ca rogotthānāt prapākataḥ ||
śramāt kṣayād ajīrṇṇāc ca viṣāt sātmyartuparyayāt |
1938 ed. 6.39.21 oṣadhīpuṣpagandhāc ca kokānnakṣatrapīḍayā ||
abhiśāpābhicārābhyāṃ manobhūtābhiśaṅkayā |
1938 ed. 6.39.22 strīṇām avaprajātānāṃ prajātānān tathāhitaiḥ ||
stanyāvataṇe jvaro doṣaiḥ prakupyati |
1938 ed. 6.39.23 tair vvegavadbhir bbahudhā samudbhrāntai rvvimārggagaiḥ ||
vikṣipyamāṇo 'ntaragnirbhbhavatyāśu bahiś caraḥ |
1938 ed. 6.39.24 ruṇaddhi cāpy apān dhātuṃ yasmāt tasmāj jvarāturaḥ ||
bhavaty atyuṣṇagātraś ca svidyatena ca sarvvaśaḥ ||
1938 ed. 6.39.25 śramor atirvivarṇṇatvaṃ vairasyaṃ nayanaplavaḥ |
icchādveṣau muhuś cāpi śītavātātapādiṣu ||
1938 ed. 6.39.26 jṛmbhāṅgamarddo gurutā romaharṣo 'rucis tamaḥ |
apraharṣaś ca śīta ca bhavaty utpatsyati jvare ||
1938 ed. 6.39.27 sāmānyato viśeṣāt tu jṛmbhāty arthan samīraṇāt |
pittān nayanarddāhaḥ kaphād annārucis tathā ||
1938 ed. 6.39.28 sarvvaliṅgasamavāyaḥ sarvvadoṣaprakopaje |
rūpair anyatarābhyān tu saṃsṛṣṭe dvandvajaṃ viduḥ ||
1938 ed. 6.39.29 vepathurvviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇaṃ |
nidrānāśaḥ kṣayastaṃbho gātrāṇāṃ raukṣyam eva ca ||
1938 ed. 6.39.30 śiroruggātra rugvaktraṃ vairasyaṃ gāḍhaviṭkatā |
śūlādhmānau jṛmbhaṇañ ca bhavaty anilaje jvare ||
1938 ed. 6.39.31 vegastīkṣṇomatisāraś ca mahādāho nidrālpaś ca tathā vamiḥ |
kaṇṭhauṣṭham pākaḥ svedaś ca jāyate ||
1938 ed. 6.39.32 pralāpo vaktra kaṭukā mūrcchā dāho madastṛṣā |
pītaviṇmūtranetratvam paittike bhrama eva ca ||
1938 ed. 6.39.32a staimityaṃ stimito vega ālasyam ma dhurāsyatā |
śuklamūtrapurīṣatvaṃ stambhastṛptirathāpi ca ||
1938 ed. 6.39.33 gauravaṃ śītamutkledo romaharṣo 'tinidratā |
1938 ed. 6.39.34 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇoś ca śuklatā |
1938 ed. 6.39.38cd sarvvajaḥ sarvvaliṅgs tu viśeṣañ cātra me śṛṇu |
1938 ed. 6.39.39 nātyuṣṇaśīto 'lpasaṃjñā bhrāntaprekṣī hatasvaraḥ ||
1938 ed. 6.39.40 śvasannipatitaḥ śete pralāpopadravāyutaḥ |
1938 ed. 6.39.41 tam abhinyāsam ity āhur hataujasam athāpare ||
sannipātajvaraḥ kṛcchram asādhyam apare viduḥ |
1938 ed. 6.39.45 saptame divase prāpte daśame dvādaśe pi vā ||
1938 ed. 6.39.46 punar ghorataro bhūtvā praśamaṃ yānti hanti vā ||
dvidoṣocchrayaliṅgas tu dvandvajās trividhaḥ smṛtaḥ |
1938 ed. 6.39.47 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śi rorujā ||
kaṇṭhāsyaśoṣo vamathur llomaharṣo rucis tamaḥ |
1938 ed. 6.39.48 parvvabhedaś ca jṛmbhā ca vātapittajvarākṛtiḥ ||
staimityam parvvaṇāṃ bhedo nidrā gaurava eva ca |
1938 ed. 6.39.49 śirograhaḥ pratiśyāyaḥ kāsaḥ svedaḥ pravarttate ||
tandrā mohaḥ pralāpaś ca śleṣmavātajvarākṛtiḥ ||
1938 ed. 6.39.50 liptatiktāsyatā tandrā mohaḥ kāso 'rucis tṛṣā |
muhurddāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ ||
1938 ed. 6.39.57 vātādhikatvāt pravadanti tajjñās tṛtīyakam cāpi caturthakam vā |
1938 ed. 6.39.57a santāpapānābhyasambhavañ ca pittādhikatvāt pravadanti tajjñāḥ ||
1938 ed. 6.39.58 pralepakañ cāpi balāsakañ ca kaphādhikatvena vadanti tajjñāḥ |
muktānubandham viṣamajvarā ye prāyena te dvandvasamutthitās tu ||
1938 ed. 6.39.59 tvaksthau śleṣmānilau śītamādau janayato jvare |
tayoḥ praśāntayoḥ pittam ante dāhaṅ karoti ca ||
1938 ed. 6.39.60 karoty ādau tathā pittaṃ tvaksthaṃ dāham itī sthitiḥ |
tasmin praśānte śītam ante ca kurvvataḥ ||
1938 ed. 6.39.61 tāvetau dāhaśītādī jvarau saṃsarggajau smṛtau |
dāhapūrvvastayoḥ kaṣṭaḥ kṛcchrasādhyatamo mataḥ ||
1938 ed. 6.39.62 rātryahnoḥ ṣaṭsu kāleṣu kīrttiteṣu yathā purā |
1938 ed. 6.39.63 svaṃ kālam viṣamo 'bhyeti prasahyaṃ māruto jvaraḥ ||
sa cāpi viṣamo dehan na kadācid vimuñcati |
1938 ed. 6.39.64 yasmād gauravavaivarṇṇyaṃ kārśyebhyo na vimucyate ||
vege tu samatikrānte gato yam iti lakṣyate |
1938 ed. 6.39.65 dhātvantarastho līnatvān na saukṣmyād upalabhyate ||
alpadoṣe tvana kṣīṇa kṣīṇetvana ipānalaḥ ||
1938 ed. 6.39.66 doṣo 'lpo 'hitasaṃbhūto jvarotsṛṣṭasya vā punaḥ |
dhātum uttaranyatamaṃ prāpya karoti viṣamajvaraṃ ||
1938 ed. 6.39.67 satataṃ rasaraktastham anyedyuḥ piśitāśritaḥ |
medogatas tṛtīye 'hni so 'sthimajjagataḥ punaḥ ||
1938 ed. 6.39.68 kuryāc cāturthakaṃ ghoram antakaṃ rogasaṃkaraṃ |
1938 ed. 6.39.69 saptāham vā daśāham vā dvādaśāham athāpi vā ||
santatyā yo visargī syāt santataḥ sa nigadyate |
1938 ed. 6.39.70 ahorātre santatakau dvau kālāv anuvarttate ||
anyedyuṣkas tv ahorātram ekakālaṃ pravarttate |
1938 ed. 6.39.71 tṛtīyakas tṛtīye 'hni caturthe 'hni caturthakaḥ ||
kecid bhūtābhiṣaṅgo tthaṃ bruvate viṣamajvaraṃ |
1938 ed. 6.39.75cd vividhenābhighātena jvaro yas tu pravarttate ||
1938 ed. 6.39.76 yathā doṣaprakopas tu tathā manyeta taṃ jvaraṃ |
śyāvāsyatā viṣakṛte tathātīsāra eva ca ||
1938 ed. 6.39.77 abhaktaruk pipāsā ca todaś ca sahamūrcchyā |
oṣadhīgandhaje mūrcchā śiroruk kvayathus tathā ||
1938 ed. 6.39.78 kāmaje cittavibhraṃsas tandrālasyam abhaktaruk |
1938 ed. 6.39.79 bhayāt pralāpaḥ śokāc ca bhavet kopāc ca vepathuḥ ||
abhiśāpābhicārābhyāṃ mohas tṛṣṇā ca jāyate ||
1938 ed. 6.39.80 bhūtābhiṣaṅgād udvegahāsyarodanakampanaṃ ||
śramakṣayābhighātotthe dehināṃ kupitonilaḥ |
1938 ed. 6.39.81 pūrayitvākhilan dehaṃ jvaram āpādayed bhṛśaṃ ||
rogāṇān tu samutthānād vidāhājīrṇṇatas tathā |
1938 ed. 6.39.82 jvaroparaḥ saṃbhavati tais tair anyaiś ca hetubhiḥ ||
1938 ed. 6.39.82a tasya rūpāṇi vakṣyāmi yathāvad anupūrvvaśaḥ |
1938 ed. 6.39.83 gurutā hṛdayotkleśaḥ sadanaś chardyarocakau ||
rasasthetu jvare liṅgaṃ dainyaṃ cāsyopajāyate |
1938 ed. 6.39.84 raktoniṣṭhīvanaṃ dāho mohaś charddanavibhramau ||
pralāpaḥ piṭakās tṛṣṇā raktaprāpte jvare nṛṇāṃ ||
1938 ed. 6.39.85 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā |
ūṣmāntarddāhavikṣepau glāniḥ syātmāṃsage jvare ||
1938 ed. 6.39.86 bhṛśaṃ svedastṛṣā mūrcchā pralāpaś charddir eva ca |
daurggandhyārocakau glānir mmedaḥsthe cāsahiṣṇutā ||
1938 ed. 6.39.87 bhedo 'ntra kūjanaṃ śvāso virekaś charddir eva ca |
vikṣepaṇañ ca gātrā m etad asthigate jvare ||
1938 ed. 6.39.88 tamaḥ praveśanaṃ hikkā kāsaḥ śaityam vamiss tṛṣā tathā |
antarddāho mahāśvāso marmmacchedaś ca majjage ||
maraṇaṃ prāpnuyāt tatra śukrasthānagate jvareparaṃ |
1938 ed. 6.39.89 śephasaḥ stabdhatā mokṣaḥ śuklasya tu viśeṣataḥ ||
dagdhe 'ndhano yathā vahnir ddhātuṃ hatvā yathā viṣaṃ |
1938 ed. 6.39.90 kṛtakṛtyo vrajec chāntin dehaṃ hatvā tathā jvaraḥ ||
vātapittakapho tthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā |
1938 ed. 6.39.91 tathā teṣām bhiṣag brūyād rasādiṣv api buddhimān ||
samastaiḥ sannipātasya dhātusthasya vinirddiśet |
1938 ed. 6.39.92 dvandvajaṃ dvandvajair eva doṣaiś cāpi vadet tu taṃ ||
gambhīras tu jvaro jñeyo hy antarddāhena tṛṣṇayā |
1938 ed. 6.39.93 ānaddhatvena cātyarthaṃ śvāsakāsodbhavena ca ||
hataprabhendriyaṃ kṣāma marocakanipīḍitaṃ |
1938 ed. 6.39.94 gambhīras tīkṣṇavegārttā jvaritaṃ parivarjjayet ||
hīnamadhyādhikair ddoṣais trisaptadvādaśādikaḥ |
1938 ed. 6.39.95 jvaravego bhavet tīkṣṇo yathāpūrvvaṃ sukhakriyaḥ ||
1938 ed. 6.39.96 iti jvarāḥ samākhyātāḥ karmmedānīṃ pravakṣyate || 0 ||
1938 ed. 6.39.97 jvarasya pūrvvarūpeṣu varttamānasya buddhimān |
pāyayeta sarppir evācchan tataḥ sampadyate sukhaṃ ||
1938 ed. 6.39.98 vidhir mmārutajeṣv eṣa paittikeṣu virecanam |
mṛdu praccharddanaṃ dvandvan kaphajeṣu vidhīyate |
1938 ed. 6.39.99a dhūmāgnyor iva nānātvaṃ vidyāt prākrūpirūpayoḥ ||
1938 ed. 6.39.100 pravyaktarūpeṣu hitam ekāntenāpatarppaṇam |
1938 ed. 6.39.101 ānaddha stimitair ddoṣair yāvantaṃ kāla hṛ māturaḥ ||
1938 ed. 6.39.101a tāvat kālantu laghvannam aśnīyāt tu viriktavat |
1938 ed. 6.39.102 na laṃghayen mārutaje kṣayaje mānase tathā ||
1938 ed. 6.39.103 alaṃghyāś caiva ye pūrvvan dvivraṇīye prakīrttitāḥ ||
tad dhi mārutakṣttṛṣṇā mukhaśoṣabhramānvite ||
kāryān na bā lena vṛddhe na garbhbhiṇyon na durbbale |
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca ||
anavasthi r llaghannan doṣapācanam |
1938 ed. 6.39.104 jvaraghnan dīpanaṃ kāṅkṣārucilāghavakārakam ||
sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ lagham |
1938 ed. 6.39.105 prasannātmendriyaṃ kṣāman nara dyāt sulaṃghitam ||
balakṣayatṛṣāmūrcchātandrānidrābhramaklamāḥ |
1938 ed. 6.39.106 upadravāś ca śvāsādyāḥ sambhavantyatilaṃghanāt ||
dīpanaṃ kaphavicchedi varcchovātānulomanaṃ |
1938 ed. 6.39.107 kaphavātajvarārttānāṃ hitam uṣṇāmbu tṛṣyatam ||
taddhi mārddavakṛddoṣa srotasāṃ śītam anyathā |
1938 ed. 6.39.108 sevyamāneta toyena jvaraḥ śītena vardhate ||
pittam adyaviṣo tiktakaiḥ śṛta śītalaṃ |
1938 ed. 6.39.109 dīpanī pācanī laghvī jvarārntānāṃ jvarāpahā ||
1938 ed. 6.39.110 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā |
1938 ed. 6.39.111 laṃghanāmboyavāgūbhir yadā doṣo na pacyate ||
tadā tat mukhavair asya tṛṣṇārocakanāśanaiḥ |
1938 ed. 6.39.112 kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret ||
pañcamūlīkaṣāyan tu pācanam pavanajvare |
1938 ed. 6.39.113 sakṣaudram paittike mustakaṭukendrayavaiḥ kṛtam ||
pippalyādikaṣāyan tu pācanaṃ kaphaje jvare |
1938 ed. 6.39.113a saṃṣṛṣṭadoṣeṣuhitaṃ saṃsṛṣṭamatha pācanam ||
1938 ed. 6.39.115
mṛdau jvare laghau dehe pracaleṣu maleṣu ca |
pakva doṣam vijānīyāt tadā deyan tad auṣadhaṃ ||
1938 ed. 6.39.116 doṣaprakṛtivaikṛtyād ekeṣām pakvalakṣaṇam |
1938 ed. 6.39.119 saptarātparaṃ kecinmanyante deyam auṣadham ||
1938 ed. 6.39.120 daśarātrāt paraṃ kecid dātavyam iti niścitāḥ |
paittike vā jvare deyam alpakālasamutthite ||
1938 ed. 6.39.121 sucir ajvaritasyāpi deyaṃ syād doṣapākataḥ |
1938 ed. 6.39.121a yasya doṣānugāḥ pakvāviśuddhasrotasomalāḥ ||
1938 ed. 6.39.124 uttara acirajvaritasyāpi tasya dadyād virecanam |
1938 ed. 6.39.121b lālāprasekahṛllāsatamakāṣuddhyarocakāḥ ||
1938 ed. 6.39.121c tandrālasyāvipākasya vairasyaṃ gurugātratā |
mūtratvaṃ stabdhatā balavān jvaraḥ ||
1938 ed. 6.39.121d āmajvarasya liṅgāni na dadhyāt tatra bheṣajaṃ |
1938 ed. 6.39.121cd bheṣajaṃ hy āmadoṣasya bhūyo jvalayati jvaram ||
1938 ed. 6.39.122 śamanīyañ ca karoti viṣamajvaram |
1938 ed. 6.39.124cd pakvo vyatihṛto doṣo dehe tiṣṭhan ma dātyayaḥ || pta bhra
1938 ed. 6.39.125 viṣamaṃ vā jvaraṃ kuryāt malavyapadam eva vā |
1938 ed. 6.39.126 prākkarmma vamanañ cāsya kāryam āsthāpanan tathā ||
virecanan tataś cāpi śirasaś ca virecanam |
1938 ed. 6.39.127 kramaśo baline deyaṃ vamanaṃ śleṣmike jvare ||
1938 ed. 6.39.128 sarujo nilaje kāryaṃ sodāvartte nirūhanam |
1938 ed. 6.39.127cd pittaprāye virekaḥ syāt kāryaṃ śīrṣavirecanam ||
1938 ed. 6.39.128cd kaṭīpṛṣṭhagrahārttasya dīptāgner anuvāsanam |
1938 ed. 6.39.134 kṛśaṃ caivālpadoṣañ ca śamanīyair upācaret ||
1938 ed. 6.39.129cd kaphābhipanne śirasi kāryaṃ śīrṣavirecanam |
1938 ed. 6.39.129 śirogauravaśūlaghnamindriyapratibodhanam ||
1938 ed. 6.39.134a kaṭīpṛṣṭhagrahārttasya dīptāgneranuvānam |
1938 ed. 6.39.134cd upavāsair bbalasthan tu jvare santarppaṇānthite ||
1938 ed. 6.39.135 klinnāṃ yavāgūṃ mandāgniṃ pipāsārttañ ca pāyayet |
1938 ed. 6.39.136a śramopavāsānilaje hitonityaṃ rasodanaḥ ||
1938 ed. 6.39.137 mudgayūṣodanañ cāpi deyaḥ kaphasamutthite |
1938 ed. 6.39.138 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ ||
1938 ed. 6.39.138a mudgāmalakayūṣas tu vātapittātmake jvare |
1938 ed. 6.39.139 hrasvamūlakayūṣas tu vātaśleṣmātake jvare ||
nimbakolakayūṣas tu hitaḥ pittakaphātmake |
1938 ed. 6.39.140 dāhavamyardditaṃ kṣāmaṃ nirannaṃ tṛṣṇaāyānvitam ||
śarkkarāmadhusaṃyuktaṃ pāyayel lājatarpaṇaṃ ||
1938 ed. 6.39.141 kaphapittaparītasya grīṣme 'sṛkpitta ūrddhage ||
madyanityasya na hitā yavāgūbhir upācaret |
1938 ed. 6.39.142 yūṣair amlair anamlair vvā jāṅgalair vvā rasair hitaiḥ ||
1938 ed. 6.39.142a madyaṃ vā madyasātmyāya sāmāhāya pradāpayet |
1938 ed. 6.39.143 savyoṣam vitaret tātra kaphārocakapīḍite ||
vaddhapra naro jīrṇṇajvarānvitaḥ ||
1938 ed. 6.39.144 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet ||
1938 ed. 6.39.144a pipāva tu payaḥ pītan taruṇe hanti mānavam |
1938 ed. 6.39.145 sarvvajvareṣu sulaghur mmātrāvad bhojanaṃ hi tam ||
1938 ed. 6.39.146 vegāpāye nyathā taddhi jvaravegābhivarddhanam |
jvarito hitam aśnīyād yady apy asyārucir bhbhavet ||
1938 ed. 6.39.147 annakā le hy abhuñjānaḥ kṣīyate mriyate 'pi vā |
1938 ed. 6.39.148 gurvabhiṣyandikāle ca jvarī nādyāt kathañcana ||
1938 ed. 6.39.149 na tu tasyāhitaṃ bhuktam āyuṣe vā sukhāya vā |
santatam viṣamañ cāpi kṣīṇasya suci rotthitam ||
1938 ed. 6.39.150 jvaro sabhojanam pathyaṃ laghubhiḥ sam upakramaiḥ |
mudgān masūrānś caṇakān kulatthān samakuṣṭhakān | *
    • = Carakasaṃhitā 6.3.188cd.
1938 ed. 6.39.151 āhārakāle yūṣārthaṃ jvaritāya pradāpayet ||
paṭolapatraṃ vārttāku kukkulaṃ pāpacelakaṃ ||
1938 ed. 6.39.152 karkāṭakam parppaṭakaṃ gojihvā bālamūlakam |
patraṃ guḍūcyāḥ śākārthe jvaritāya pradāpayet ||
1938 ed. 6.39.153 lāvān kapiñjalān eṇān pṛṣatān karabhāñ chaśān |
uttarakālapucchān kuraṅgā tathaiva mṛgamātṛkān ||
1938 ed. 6.39.154 māṃsārthe māṃsasātmyāya jvaritāya pradāpayet |
sārasakrauñcaśikhinas tathā kukkuṭatittirāḥ ||
1938 ed. 6.39.155 gurūṣṇatvān na śasyanta iti kecidvyavasthitāḥ |
jvaritānāṃ prakopan tu yadā yāti samīraṇaḥ ||
1938 ed. 6.39.156 tadā tepi hi śasyante mātrākālopapāditā |
parīṣekān pradehā snehān saṃśodhanāni ca ||
1938 ed. 6.39.156a divāsvapnaṃ vyavā pta ñyañ ca vyāyāmaṃ śiśirañ jalam |
1938 ed. 6.39.158 sāravanti ca bhojyāni varjjayet taruṇajvarī ||
īhādi navadhānyāni krodhādīṃś ca vivarjjayet ||
1938 ed. 6.39.158a śoṣaś charddirmmadomūrcchāmohastṛṣṇāhyarocakaḥ |
1938 ed. 6.39.158b prāpnoty upadravāne tān pariṣekādi sevanāt ||
1938 ed. 6.39.159 anavasthitadoṣāgner ebhiḥ sandhukṣito jvaraḥ |
gambhīratīkṣṇavegatvaṃ yāty asādhyatvam eva vā ||
1938 ed. 6.39.161 mukta durbbalasyāhitair jjvaraḥ |
pratyāsanne dahed dehaṃ śuṣkakakṣam ivānalaḥ ||
1938 ed. 6.39.162 na syāt kāryaḥ parīhāro jvaramukte na dehinā |
yāvan na prakṛtisthaḥ syād doṣataḥ prāṇatas tathā ||
1938 ed. 6.39.163 jvare pramoho bhavati svalpair apy avaceṣṭitaiḥ |
niṣaṇṇaṃ bhojayet tasmān mūtroccārau ca kārayet ||
1938 ed. 6.39.164 arocake gātrasāde vaivarṇṇāyā ṅgamalādiṣu |
śāntajvaro viśodhyaḥ syād anubandbhayānaraḥ ||*
    • MS H breaks off at this point.
1938 ed. 6.39.165 na jātu snapayet prājñaḥ sahasā jvarakarṣitaḥ |
tasya saṃśamito hyasya punar eva bhavej jvaraḥ |
1938 ed. 6.39.166 cikitsec ca jvarāṃ sarvānnimittāya viparyayaiḥ |
śramakṣayābhighātotthe mūlavyādhimupācaret ||
1938 ed. 6.39.168 ataḥ saṃśamanīyāni kaṣāyāni nivodha me ||
sarvajvareṣu deyāni yāni vaidyena jānatā
1938 ed. 6.39.169 pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ |
kṛtaṅkaṣāya saguḍaṅhanyācchvasanajañjvaraṃ |
1938 ed. 6.39.170 śritaṃ śītakaṣāyamvā guḍūcyāḥ peyameva ca |
darbhamvalāṅgokṣarakāmyacenyādāvaśeṣitaṃ |
1938 ed. 6.39.171 śarkarāghṛtasaṃyuktam pibed vātajvarāpahaṃ |
1938 ed. 6.39.175 svedālepaḥ ghṛtābhyaṅgonavasthāsu ca yojayet ||
1938 ed. 6.39.176 śarkarā madhuro hanti kaṣāyaḥ paittikaṃ jvaraṃ |
candanośīraśrīparṇṇīparūṣakamadhūkajaḥ |
pīttampittajvaraṃ hanyātsārivādyaṃ saśarkaraṃ |
1938 ed. 6.39.177 hanyātsayaṣṭīmadhukaṃ tathaivotpalapūrvakaṃ |
pākyaṃ śītakaṣāyāsotpalaṃ śarkarāyutaṃ |
1938 ed. 6.39.178 guñḍūcīpadmalodhrāṇāṃ sārivotpalayos tathā |
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ |
1938 ed. 6.39.179 drākṣāragvadhayoś cāpikāśmaryasyāthavā punaḥ |
svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ |
1938 ed. 6.39.180 suśītaissamayettṛṣṇāṃ pravṛddhāṃ dāhameva ca |
vāriśītaṃ madhuyutamākaṃṭhādvā pipāsitaṃ |
1938 ed. 6.39.181 pāyayedvāmayedvāpi tatastṛṣṇā praśāmyati |
kṣīraiḥ śītakaṣāyaiś ca surśīteścaṃdanāyutaiḥ |
1938 ed. 6.39.182 antardāhampraśamayedetairanyaiś ca śītalaiḥ |
padmakaṃ madhukaṃ drākṣā puṇḍarīkamathotpalaṃ |
1938 ed. 6.39.183 yavāṃ bhṛṣṭānuśīrāṇi samaṃgā kāśmarīphalaṃ |
nidadhyādapsuthāloḍya niśāpayasitantu tat |
1938 ed. 6.39.184 kṣaudreṇa yuktampivato jvaradāhau praśāmyataḥ |
jihvātālugalaklomaśoṣe mūrdhani dāpayet |
1938 ed. 6.39.185 keśarammātuluṅgasya ghṛtasaindhavasaṃyutaṃ |
śarkarādāḍimābhyāntu drākṣādāḍimayos tathā |
1938 ed. 6.39.186 vairasyāddhārayetkalkaṅagaṇḍūṣañ ca yathāhitaṃ |
saptacchadaṅguñḍūcīñ ca nimva sphūrjakameva ca ||
1938 ed. 6.39.187 kvāthayitvā pibetkvāthaṃ sakṣaudraṃ kaphaje jvaraṃ |
trikaṭunnāgapuṣpañca haridre kaṭurohiṇīṃ |
1938 ed. 6.39.188 kauṭajañ ca phalaṃ hanyātsevyamānaṃ kaphajvare |
kaṭukañcitrakaṃ nimvaṃ haridrātiviṣobhayāṃ |
1938 ed. 6.39.189 kuṣṭhammindrayavāmmūrvā paṭolañcāpi sādhitaṃ |
pivenmaricasaṃyuktaṃ saguḍaṅkaphaje jvare ||
1938 ed. 6.39.192 rājavṛkṣādivargasya kaṣāyammadhusaṃyutaṃ |
kaphavātajvaraṃ hanyācchīghraṃ kāle ca cāritaṃ |
1938 ed. 6.39.193 devadārvyabhayābhārgīvacāparpaṭanāgaraiḥ |
pānyāṃ kaṭphalabhūtīkamustābhāgaissamāsikaiḥ |
1938 ed. 6.39.194 siddhametaḥkaṣāyāṃ tu hiṅgumākṣikaṃ saṃyutaṃ ||
pāyayejvaritaṃ yuktā vātaśleṣmakṛte jvare |
kaphaprasekakāse ca hikkāśvāsagalagrahe |
kaṇṭhe vivaddhe vimukhe jvaritānāṃ sadāhitaṃ |
1938 ed. 6.39.198 saśarkarākṣam akṣamātrāṅkaṭukāmuṣṇavāriṇā |
1938 ed. 6.39.199 pītvā jvarajayej jantu kaphapittasamudbhavaṃ |
kirātatiktam amṛtāṃ drākṣāmāmalakaṃ śaṭīṃ |
1938 ed. 6.39.200 nitkvāthyapittānilaje tatkvāthaṃ saguḍaṃ pibet |
1938 ed. 6.39.201 sarvadoṣasamutthe tu saṃsṛṣṭānnavacārayet |
1938 ed. 6.39.201a vardhanair vāpi hīnasya hānai dharmavūcchritasya vā
kaphasnānānupūrvyāca saṃnipātajvarakriyā |
1938 ed. 6.39.201b hīnasya vardhanaṃ hānirvṛddhayor iti niścayaḥ |
hāpanādativṛddhasya hīnayor vṛddhi sambhavaḥ |
1938 ed. 6.39.201c tatassamatvaṃ doṣāṇāmāyaṃ sthānakaphasya ca |
tadvatsthānāṃ kriyāttadvatijvaravinirjayaḥ |
1938 ed. 6.39.202 vṛścīvavilvavarṣābhva payaścodakam eva ca |
1938 ed. 6.39.203 pacetkṣīrāvaśiṣṭantaddhanti sarvajvarātapi |
udakaṃ triguṇaṃ kṣīraṃ śiṃśapāsārameva ca |
1938 ed. 6.39.204 tatkṣīraśeṣāṅkathitam peyaṃ sarvajvarāpahaṃ |
1938 ed. 6.39.208 anantāṃ vālakammustannāgaraṃ kaṭurohiṇīṃ |
sukhāmvunā pāyayīta piṣṭvā karṣasamannaraḥ |
1938 ed. 6.39.209 eṣa sarvajvarāṃ hanti dīpayet sa hutāśanaṃ |
dravyāṇi dīpanīyāni tathā vairecanāni ca |
1938 ed. 6.39.210 ekaikaśo dvandvatyo vā jvaraghnāni vibhāvayet |
1938 ed. 6.39.210a nalavetasayor mūlaṃ mūrvayā suradārubhiḥ |
tṛṣṇāṅgāpi valadrākṣācandanair vāmayaṣṭibhiḥ |
1938 ed. 6.39.210b śvāsakāsāṅgaśūlārttampañcamūlena vā śritaḥ |
haridrābhadramustā ca triphalā kaṭurohiṇīṃ |
1938 ed. 6.39.210c picumardapaṭolau ca devadārunididvikā |
eṣāṅkaṣāyaḥ pītas tu saṃnipātajvaraṃ jayet |
1938 ed. 6.39.210d avipaktiprasekañ ca śopham paktimarocakaḥ |
traiphalo vā samarppiṣṭaḥ kvātharmyayantridoṣaje |
1938 ed. 6.39.210e sarpimadhvabhayātailaṃ lehoyaṃ sarvajaṃ jvaraṃ |
1938 ed. 6.39.211 śāntinnayettṛvadvāpi sakṣaudrāviṣamajvaraṃ |
1938 ed. 6.39.212 ghṛtaplīhodaroktan tu hanyāa viṣamajvarāṃ ||
guḍapragāḍhantriphalā pibed vā viṣamārditaḥ |
1938 ed. 6.39.213 guḍūcīmustadhātrīṇāṅkaṣāyamvā samākṣikaṃ |
prātaḥ prātaḥsasarpir vā rasonam upayojayet |
1938 ed. 6.39.215 sarpikṣīrasitākṣaudramāgadhīrvā yathābalaṃ
1938 ed. 6.39.216 pippalīvarddhamānaṃ vā pibetkṣīrarasāsanaḥ |
1938 ed. 6.39.217 tāmracūḍasya māṃsena pibed vā madyamuttamaṃ |
tṛphalāgnimanthakolakvāthe dadhnā ghṛtampacet |
1938 ed. 6.39.218 tilvakāvāpam etad dhi viṣamajvaranāśanaṃ |
tribhiś caturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaḥ |
madhukasya paṭolasya rohiṇyā mustakasya ca |
harītakyāś ca tat sarvan trividho yoga iṣyate |
1938 ed. 6.39.229 viḍiṅgamustatriphalāmañjiṣṭhādāḍimotpalaiḥ |
1938 ed. 6.39.230 syāmailavālukailābhiś candanā maradāru ca ||
barhiṣṭhakuṣṭharajanī parṇṇinī sārivādvaye |
1938 ed. 6.39.231 hareṇukātrivṛddantīvacātālīśakesaraiḥ |
dviḥkṣīraṃ vipacet sarpir mālatīkusumais saha |
1938 ed. 6.39.232ab viṣamajvaraśvāsakāsagulmonmādajvarāpahaṃ |
1938 ed. 6.39.232.1 etad eva haviḥ pakvāñ jīvanīyopasaṃsṛtaḥ |
caturguṇena payasā mahākalpośam ucyate |
1938 ed. 6.39.232b apasmāragṛhāśoṣaṃ klaivyakārśyamakīṅgītāḥ |
ghṛtam etan nihanyāśu ye cāpi viṣamajvarāḥ |
1938 ed. 6.39.245 triphalāśīrasampākakaṭukātiviṣāghanaiḥ |
śatāvarīsaptaparṇīguḍūcīrajanīdvayaiḥ |
1938 ed. 6.39.246 citrakatrivṛtāmūrvāpaṭolāriṣṭavālakaiḥ |
kirātatiktakavacāviśālāpadmakotpalaiḥ |
1938 ed. 6.39.247 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ |
durālabhāparparṭakatrāyamāṇāṭarūṣakaiḥ ||
1938 ed. 6.39.248 rāsnākuṭajamañjiṣṭhāmāgadhīnāgarais tathā |
dhātrīphalarase samyag dviguṇe sādhitaṃ haviḥ |
1938 ed. 6.39.249 parisarpajvaraśvāsagulmakuṣṭhavicāraṇaṃ |
pāṇḍuplīhāgnisādesvabhya etad eva hitaṃ paraṃ |
1938 ed. 6.39.250 dārvīpaṭolaṅkaṭukānnimvamvāsāphalatrikaṃ |
durālabhāṃ parpaṭakāṃ trāyatīñ ca palonmitāṃ |
1938 ed. 6.39.251 prasthamāmalakānāṃ ca kvāthayed dhi malastami |
tena pādāvaśeṣeṇa ghṛtaprastham vipācayet ||
1938 ed. 6.39.252 kalkair bhūnimvakuṭajamustayaṣṭyāhvacandanaiḥ |
sapippalīkais tat siddhañ cakṣuṣyaṃ śuklayor hitaṃ ||
1938 ed. 6.39.253 ghrāṇakarṇṇāṣṭhavartmatṛdmusverogavraṇāpahaṃ |
1938 ed. 6.39.254 kāmalājvaravaisarpagaṇḍamāpippalīsārivāmustamuśīraṃ kaṭurohiṇī |
kaliṅgakāmstyāmalakī candanātiviṣai sthirā |
1938 ed. 6.39.254b viṇṭhamāmalakendrākṣā opamālānidigṭhakā |
sādhitaṃ havir etais tu jīrṇṇajvaramapohati ||
1938 ed. 6.39.254c kṣayakāsaśir aśūlapārśvaśūlaphaṇīśakāṃ|
aṃśābhighātam agnīñ ca viṣamaṃ saṃniyacchati |
1938 ed. 6.39.259 nirviṣairbhujagairnāgairvinītairnṛpataskaraiḥ |
trāsayed āgame cainantadahar bhojayen na ca |
1938 ed. 6.39.260 atyabhiṣyandigurubhir vāmayed vā punaḥ punaḥ |
madyam vā pāyayet tīkṣṇaṃ ghṛtam vā jvaranāśanaḥ |
1938 ed. 6.39.261 purāṇamvā ghṛtaṅkāmamudāramvā virecanaṃ |
nirūhayedvā matimāṃ susvinnantadahannaraḥ |
1938 ed. 6.39.262 ajāvyoścarmaromāṇi vacā kuṣṭham palaṅkaṣā | jāthapīgandha
nimvapatrāṇi madhukadhūpanārthe pradāpayet |
1938 ed. 6.39.263 baiḍālamvā sakṛdyojya vepamānasya dhūpane |
pippalī saindhavan tailaṃ maināhvācekṣaṇañjanaṃ ||
1938 ed. 6.39.265 bhūtavidyāsamudiṣṭairvandhāveśanapūjanaiḥ |
jayed bhūtābhiśaṅkottham vijñānād yaiś ca mānasaṃ |
1938 ed. 6.39.266 abhiśāpābhicārotthau jvarau homādinā jayet |
1938 ed. 6.39.267 dānasvastyayanātithyaiṃrutpātagrahapīḍitaṃ ||
1938 ed. 6.39.268 oṣadhīgandhaviṣajau viṣapītaprasādhanaiḥ |
1938 ed. 6.39.269 jayetkaṣāyañ ca hitaṃ sarvagandhakṛtan tathā |
nimvadārukaṣāyamvā hitaṃ saumanasantathā |
1938 ed. 6.39.270 yavānnavikṛtī sarparmadyañ ca viṣame hitaṃ |
sampūjayeddvijāṅgāś ca devamīśānamamvikāṃ |
1938 ed. 6.39.271 kaphavātotthayor enañjvarayoḥ śītapīḍite |
diheduṣṇeṇa vargeṇa pariścoṣṇo vidhirhitaḥ |
1938 ed. 6.39.272 siñcet susyoṣṇair athavā śuktagomūtramastubhiḥ |
dihyāt palāśais taruṇais surasārjakaśigrujaiḥ ||
1938 ed. 6.39.273 kṣāratailena vā
1938 ed. 6.39.273a nditaṣṇasakṛcchra gudhitānilatvāt |
1938 ed. 6.39.273b jīrṇṇāsane kupyati vātagulmavidāhakāle śvasanasya pittāt |
gulmaḥ kaphāmūrcchati bhuktamātre sacvāsuvelāsu ca sannipāte ||
1938 ed. 6.39.273c strīṇān tu yaḥ śoṣitakopagulmaḥ sa yonimūlaṃ tu mūlaṃ karoti ||
yonyā parisrāvamaniṣṭagaṃndhaṃ viśeṣaliṅgāni bhavanti caiṣāṃ ||
1938 ed. 6.39.273d vātagulmārditaṃ snigdhaṃ yuktāṃ snehavirecanaiḥ |
upācared yathā kaṃlāṃ nirūhaiḥ sānuvāsanaiḥ ||
1938 ed. 6.39.273e pittagulmāditaṃ pītaṃ kākolyādi kṛtaṃ ghṛtaṃ
viriktamapuraiyogairnirūhaissamupācaret ||
1938 ed. 6.39.273f śleṣmagurlmārditaṃ pippalyādi ghṛtena tu |
tīkṣṇairviriktaṃ tadbhāvairnirūhaiḥ sam upakramet ||
1938 ed. 6.39.273g sannipātotthite gulme tridoṣaghnā vidhihitaḥ |
pittavadraktagulminyāḥ
1938 ed. 6.39.273h bhyaṅgassaśuktena vidhīyate |
pānamāragvadhādeś ca kvathitasya viśeṣataḥ |
1938 ed. 6.39.274 avagāhasukhoṣṇaś ca vātaghnaṃ kvāthayojite |
jitvā śītaṃ kramairevaṃ sukhoṣṇajalasecitaṃ |
1938 ed. 6.39.275 prācāraurṇṇikakārpāsakauṣeyāṃvarasaṃbhṛtaṃ |
śāyayeṅglānadeham vā kālāguruvibhūṣitaṃ |
1938 ed. 6.39.276 payodharākuśalā navayauvanāḥ |
gātrair bhajeran pramadāḥ śītadainyāpahāḥ śubhāḥ |
1938 ed. 6.39.280 prahlādenañ cāsya vijñāya tās trīr apanayet punaḥ |
1938 ed. 6.39.281 bhojayed dhitamannañ ca tathā sukhamavāpnuyāt |
1938 ed. 6.39.282 dāhābhibhūte tu vidhiṅkuryāddāhavināśanīṃ |
madhuphānitamiśreṇa nimvapatrāmbhasāpi vā |
1938 ed. 6.39.283 dāhajvarārttammatimāṃ vāmayetkṣiprameva tu |
śatadhautaghṛtābhyaktandihedvāyavasaktubhiḥ |
1938 ed. 6.39.284 kolāmalakasaṃyuktairdhānyāmlena ca vuddhimāṃ |
1938 ed. 6.39.285 amlapiṣṭaissuśītair vā palāśatarujair dihet |
vadarīpallavotthena phenenāriṣṭakasya vā |
1938 ed. 6.39.286 yavārdhakuḍavaṃ piṣṭvā maṃjiṣṭhārdhapalantathā |
1938 ed. 6.39.287 aṃvlaprasthaśatonmiśraṃ tailaprastham vipācayet |
etat prahlādanan tailaṃ jvaradāhavināśanaṃ |
1938 ed. 6.39.288 nyagrodhādir gaṇo yaś ca kākolyādiś ca yaḥ smṛtaḥ |
utpalādiś cargaṇo yaś ca piṣṭair vātaiḥ pralepayet |
1938 ed. 6.39.289 tatkaṣāyāmlasaṃyuktā snehāś cābhyañjane hitāḥ |
teṣāṃ śītakaṣāye vā dāhāntam avagāhayet |
1938 ed. 6.39.290 dāhavege tvatikrānte tasmāduddhṛtyamānavaṃ |
pradihyātchatadhautena sarpiṣā candanena vā |
1938 ed. 6.39.291 glānamvā dīnamanasamāśliṣeyurvarāṅganāḥ |
dukūlakṣaumasamvītāścandanārdrapayodharāḥ |
1938 ed. 6.39.292 vibhratyaḥ sragvicitrās tu maṇihāravibhūṣitāḥ |
bhajeyus taṃ tanaiḥ śītaiḥspṛśaṃtyāṃvuruhaissukhaiḥ |
1938 ed. 6.39.293 prahlādanañca vijñāya tā strīrapanayetpunaḥ |
bhojayeddhitamaṃnañ ca tathā sukhamavāpnuyāt ||
1938 ed. 6.39.294 gamayet pittam evādau jvareṣu samavāyiṣu ||
dirnimvārataran tad dhi jva
1938 ed. 6.39.294a bhārgīśārivādvayacitrakaiḥ |
dantī ca śreyasī pāṭhā etaḥ prasthaghṛtam pacet ||
1938 ed. 6.39.294bmūtrāśakṛdrase tulye dadhimūtra yathāyutaṃ |
pañcagavyam iti khyātam etat sarpiś caturthakam |
1938 ed. 6.39.294c gulmapāṃḍāmayekāsaṃ kāmalām udarāṇi ca |
arśāṃsi śoṣam unmādam apasmārabhagandaram |
1938 ed. 6.39.294d grahā na lakṣmīpādhmānaṃ pītaṃ caitad vyapohati |
vinā vātkvāthakalkābhyāṃ pañcagāvyaṃ ghṛtaṃ śritaḥ |
1938 ed. 6.39.294e tad api jvarapāṇḍutvaśoṣāpasmārajighṛtaṃ |
triphalā saptalānimbapaṭolīvṛṣaśārivā |
1938 ed. 6.39.294f kuṭajatvaḍphalāmpāṭhā saptāhasumanāvṛtā |
vetasaś candanaṃ mūrvā karaṇḍakaṭurohiṇī |
1938 ed. 6.39.294g haridrāpippalaṃ tv aiva piṣṭaiḥ karṣasamaiḥ pacet
jaladroṇe ghṛtaprasthaṃ viṣamajvaranāśanaṃ |
1938 ed. 6.39.294h kāse śvāse pratiśyāye raktapitte bhagandare |
pāṇḍutvamehakuṣṭeṣu hṛdrauge vātaśoṇite |
1938 ed. 6.39.294i pittagulmaikacauraiva kāmalāyāñ ca pūjitaṃ |
śīlayet maguḍāṃ śuñṭhīm abhayāñ cāpi pūjitaḥ |
1938 ed. 6.39.294j hy atapradhānapittan tu svastho janayati jvaraṃ |
pibed ikṣurasān tatra śītamvā śarkarodakaṃ |
1938 ed. 6.39.319 śāliṣaṣṭikayoś cānnaṃ kṣīreṇāplutam aśnuyāt |
1938 ed. 6.39.320 ghṛta dvādaśarātrāt tu deyaṃ sarvajvareṣu vai |
tenāntarenāśaya sva gatā doṣā bhavanti hi |
1938 ed. 6.39.320a tadeva śūnyaśirasāṃ sarpir nnastam prayojayet |
śleṣmeṇas tu samutktreśe dhūmāṃ vrāyośikam pibet |
1938 ed. 6.39.320b mūrcchāyām iti nidrāyāṃ kuryāc chītavivarjitaḥ |
1938 ed. 6.39.321 dhātūṃ saṃkṣobhayeddoṣo mokṣakāle valīyasi |
tena vyākulacittasya visaṃjña iva lakṣyate |
1938 ed. 6.39.322 svedo laghutvaṃ śirasaḥ kaṇḍūpāko mukhasya ca |
kṣvavathuś cānna lipsā ca jvaramuktasya lakṣaṇaṃ |
1938 ed. 6.39.324 vyāpitvāt sarvasaṃsparśāt kṛcchratvād antasambhavā |
dantako hy eṣa manyānā jvara ity upadiśyate iti ||

[Adhyāya 40: draft edition based on MS K]

1938 ed. 6.40.1 athāto 'tīsārapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.40.3 gurvanti ṣyandirukṣṇoṣṇadravasthūlātiśītalaiḥ |
viruddhādhyaśanājīrṇair viṣamaiś cāpi bhojanaiḥ |
1938 ed. 6.40.4 yuktai |
śokāduṣṭāmvupānair vā tathā ca turvipayayuyaiḥ |
1938 ed. 6.40.5 jalābhiramaṇair vegavighātaiḥ krimikopataḥ |
nṛṇāṃ bhavaty atīsāro lakṣaṇaṃ saṃpravakṣyate |
1938 ed. 6.40.6 saṃśamyāpātvātur agnipravaddhaḥ śakṛbhigro vāyunādhaḥ praṇunnaḥ |
saratvatīdātisāratum āhur vyādhiṃ ghoraṃ datti
1938 ed. 6.40.7 ekaikaśaḥ sarvaśaś cāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ |
kecid āhustve kaviśan prakāraṃ netve tasmin kāśirājastvavocat |
1938 ed. 6.40.8 doṣāvasthā tasya naikaprakārāḥ | kāle kāle vyādhitānāṃ bhavanti ||
hṛnnābhipāyūdaravastitodagātrāvasādānilavegarodhaḥ |
1938 ed. 6.40.9 viṭsaṅgam ādhmānam athāvipāko bhaviṣyatasya puras sarāṇi |
śūlārditolpam vadgaśam saphena te sānilamārutena |
1938 ed. 6.40.10 māṃsādakāraśavedān vikṛṣṇam uṣṇan dravāśya nīlopamam vā |
1938 ed. 6.40.11ab pittāt pītaharitaṃ lohitaṃ vā tṛṣṇāṃ mūrcchādāhapākopapannaḥ |
1938 ed. 6.40.12ab śuklaṃ sāndraṃ sakaphaṃ śleṣmaṇā tu viśrāṃ go hṛṣṭarobhā manuṣyaḥ |
1938 ed. 6.40.13 sarvātmaka sarvaliṅgopapattiḥ kṛcchām caiṣo vālavṛddheṣ evasādhyaḥ |
tais tair bhāvaiśocatolpāsanasya śuṣkaṃ śuktaṃ teje ūṣmo gṛhīta¦ |
1938 ed. 6.40.14 koṣṭhaṃ gatvā vipram uṣṇa praṇadyas tās taṃ raktāt kākaṇanti prakāśa¦ |
mayurīśaṃ niḥpurīgaś ca sagandham āgantaś ca sāryate yotisāraḥ |
1938 ed. 6.40.15 śokotpanno duścikitsyotisāmātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ |
āmājīrṇotpradrutā kṣaibhayantu | koṣṭhaṃ jantār pātramālāḥ sadoṣāḥ |
1938 ed. 6.40.16 nānāvarṇaś cātimātraṃ su ṣaṣṭham etad vadanti |
1938 ed. 6.40.17 mayicchamebhidoṣair vānyastamayni ga ti |
purīṣaṃ bhṛgadurgandhi vicchinnaś cāmasaṃjñitam ¦ |
1938 ed. 6.40.18 etānye va tu liṅgāni viparītāni yasya vaiḥ |
lāghavaś ca manuṣyasya tan pakkvam iti nidrirśate |
1938 ed. 6.40.19 || mañjayakṛdveśavārāmvutailaṃ sarpiḥ kṣaudraṃ kṣīrarūpaṃ snavet¦ |
mañjiṣṭhābhammātulaṅgopam vā visraṃ śītaṃ sarvagandhyañjanābha¦ |
1938 ed. 6.40.20 rājīmadvā candrikaiḥ santatam vā pūyadrakaś cāś ca
hanyādetad viparītaś ca yaḥ kṣīṇaṃ hanyur vahava pasargāḥ |
1938 ed. 6.40.21 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutaṃ |
gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet |
1938 ed. 6.40.24 āmapakvakramaṃ hitvā nātīsāre kriyā mataḥ |
ataḥ sarvātisāreṣu jñeyaṃ pakvāmalakṣaṇaiḥ |
1938 ed. 6.40.25 hitaṃ laṅghānamevādau rsarūpeṣu dehinā¦ |
tatrāsacchardanad kāryaṃ pippalīlavaṇām ca nā |
1938 ed. 6.40.27ab kāryaś cānaśanaṃ syānte dravaṃ laghu ca bhojana¦ |
1938 ed. 6.40.29 doṣastambhanam agre tu na kartavyam vijānatā |
tadau vadhyamāṇās tu vahuṃ kurvaty upadravān
1938 ed. 6.40.30A nāme saṅguruṇaṃ dadyād atisāra keṣañcanaḥ |
akāla sa hīto hi vikārāṃ kurute vanaṃ |
1938 ed. 6.40.30 daṇḍakālasakātmānaśophodarabhagandarāḥ |
kuṣṭhayāṃ maya plīhagulmāyākarādikān |
1938 ed. 6.40.33 stokastokaṃ vivaddham vā saśūlaṃ yotisāryate |
abhayāpippalīkalkaissukhoṣṇais tam virecayet |
1938 ed. 6.40.28cd haridrādīm vacādim vātasmād ādau piven naraḥ |
1938 ed. 6.40.27cd galayuṣayayavāgūbhiḥ pippalyādiś ca yo jayeta |
1938 ed. 6.40.35cd devadāruvacāmustānāgarātiviṣābhayā ||
1938 ed. 6.40.36 abhayā dhānyakam mustām pippalī nāgarām vacā |
pipalī dhānyakaṃ mustaṃ vālakavilvam eva ca |
1938 ed. 6.40.37 mustaṃ parpakaṃ śuṇṭhī vacā sātiviṣābhayā |
vati viṣā hiṅgu vacā sauvarcalā bhayā |
1938 ed. 6.40.45 mahauṣadham ativiṣā mustā cetyāma pācanāḥ |
ete yogāsmasāratāḥ ślokārdhavihitās tu me |
1938 ed. 6.40.46 dhānyāmloṣṇāmbumadhyānāṃ pibeda anyatamena vā |
niṣkvāthāṃ vā pibed eṣāṃ sukhoṣṇāṃ sādhu yojitā¦ |
1938 ed. 6.40.63 mustaṃ kuṭajavījāni bhūnim ca sadurālabha¦ |
1938 ed. 6.40.64 uśīraṃ candanaṃ lodhrāṃ nāgaraṃ nīlam utpala¦ |
1938 ed. 6.40.65 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phala¦ |
phalaṃ tvacam vatsakasya śṛṅvare gho vacā |
1938 ed. 6.40.71A catvāra ete yogās syuḥ pakvātīsāranāśanāme ||
uktāmayopayojyās te sakṣaudrās taṇḍulāṃbunā |
1938 ed. 6.40.39 mūrvā nirdahanī pāṭhā trikaṭu gajapippalī |
kaṭurāhiṇo rudradāru śatāhvā gaurasarṣapā |
1938 ed. 6.40.40 elā śārivakaṃ kuṣṭhaṃ haridre śukraja yavā |
meṣaśṛṇga tva kṛmighnaṃ vṛkṣakāṇi ca |
1938 ed. 6.40.41 vṛkṣādanī vīratarāṃ vṛhatyau dve sahe tathā ||
aralutvataindukī ca dāḍimantar va |
1938 ed. 6.40.41A sālasārādinirho lavaṇāni tathaiva ca |
yo gātayo syarāmaṇarśakarāḥ smṛtāḥ |
1938 ed. 6.40.42ab pāṭhā tejavatī musto pippalīkauṭajaṃ phalaṃ ||
1938 ed. 6.40.46A surāpānyamla sīnāṃ pibed anyatareṇa tu |
niskvāthaṃ vāpi pibed eṣāṃ sukhoṣṇāṃ sādhu jojitāṃ |
1938 ed. 6.40.48cd harītakīm ativiṣāṃ hiṅgu sauvarcālaṃ vacā¦ |
1938 ed. 6.40.49 pibet sukhāṃvunā janturāmātīsārapīḍitaḥ |
paṭolaṃ dīpyakaṃ nimva vacāpippalināgarāṃ |
1938 ed. 6.40.50 viḍaṅganātha kuṣṭhaś ca pibed vāpi sukhāmvunā ||
śṛṅgaveraṃ guḍucīś ca pive uṣṇena cāṃbhasā |
1938 ed. 6.40.51A yogādārau teyo karāḥ smṛtāḥ |
1938 ed. 6.40.51 lavaṇānyatha pippalyo viḍaṅgāni harītakī ||
citrakaṃ śiṃśapā pāṭhā śārṃgeṣṭhā lavanāni ca |
1938 ed. 6.40.52 hiṅguvṛkṣakavījāni lavaṇāni ca bhāgaśaḥ |
paṭolaṃ || hanti daṃtyatha pippalyaḥ kalkāvakṣa samau smṛtau ||
1938 ed. 6.40.53 vacā kuṭakavījāni yor othaṃ pañcamo mataḥ |
ete sukhāmvu peyā yogāḥ pañcāmanā manāḥ |
1938 ed. 6.40.54A payasyāṃn kāṣmamustām cāviṃ matibhadrasāhvayā¦ |
kṣīrāvagiṣṭaṃ pītvā hanyāmaṃ śūlam eva ca |
1938 ed. 6.40.54 nivṛtteṣvāsaśūleṣu yasyā na praguṇonilaḥ |
stokastokaṃ saśūlam vā rujāvānyātisāryate |
1938 ed. 6.40.55 sakṣāralavaṇaiyuktm mandāgni prapibed ghṛta¦ |
kṣāranāgaracāṅgerīkoladadhyamlasādhita¦ |
1938 ed. 6.40.56 sarpiracchaṃ pibed vāpi śūlātusāraśāntaye |
dadhnāmlaghṛtaṃ pakvaṃ savyoṣājāticitraka¦ |
1938 ed. 6.40.57 secavya pippalīmūlaṃ dāḍimair vā jagarditaḥ |
nikhile nopadiṣṭāyaṃ vidhirāmāyaśāntaye |
1938 ed. 6.40.58 tūkṣṇoṣṇa varjyametan tu vidadhyāt pittaje vidhi¦ |
yathoktam upavāsānte yavāgūś cāsyapraddate |
1938 ed. 6.40.59 valayor aṃ śumatyām ca śvadraṃṣṭāvṛhatīṣu ca |
śatāvaryāś ca saṃsiddhā suśītā madhusaṃyutāḥ |
1938 ed. 6.40.60 mudgādiṣu ca yuṣāṃ syurdravyairetiḥ susaṃskṛtāḥ |
mṛdubhir dīpanaistiktairdravyaisyādhyāmapācana¦ |
1938 ed. 6.40.68 yadā pakvopyatīsāra saraty evaṃ murhumurhuḥ |
grahaṇyā mārdavātajantos tatra sastambhano hitaḥ |
1938 ed. 6.40.69 samaṅgā dhātakīpuṣpaṃsamvaṣṭhālodhram eva ca |
śālmalīveṣṭakaṃ vāpi vidadhyādhyogam uttama¦ |
1938 ed. 6.40.69A samaṅgā dhātakīlodhravṛkṣadāḍimayosvacau |
1938 ed. 6.40.70 āmrāsthimadhyalodhrañ ca vilvamadhyapriyaṅgavaḥ |
madhukam meṣaśṛṅgāsya dīrghavṛntatvageva ca |
1938 ed. 6.40.71 catvāra ete yogā syuḥ pakvātīsāranāśanāḥ |
uktā mayopayojyāste kṣaurdrātāṇḍalāṃvunā |
1938 ed. 6.40.72 mustākaṣāyam ekaṃ vā peyam madhusamāyutaṃ |
lodhrāṃ vaṣṭhāpriyaṅggvādīṅ gaṇānevaṃ prayojayet ||
1938 ed. 6.40.73 padhmāṃ samāṅgāṃ madhukaṃ vilvajaṃvuśalāṭubhiḥ |
pibet taṇḍulatoyena sakṣaudramagadaṃ para¦ |
1938 ed. 6.40.74 kacchagamūlakalkaṃ vāpyudumvaraphalopama¦ |
payasyā candanaṃ padmaṃ śarkarā nāgakeśara¦ |
1938 ed. 6.40.75 pakvātīsāra yogoyaṃ japet pītaṃ saśoṇita¦ |
nirāmarūpaṃ śūlārttalaṅghanādhyais ca karṣita¦ |
1938 ed. 6.40.76ab naraṃ rūkṣam evekṣāgniṃ sakṣāraṃ pācayed dhṛta¦ |
1938 ed. 6.40.79cd payastailaś ca madhu ca kamvilvajaṃvu pivec chūlairūpadrutaḥ |
1938 ed. 6.40.80 sitājamodakaṭvāṅgamadhukairavacūrṇṇitaḥ |
avedanaṃ susaṃpakvaṃ dīptāgne racirotthita¦ ||
1938 ed. 6.40.81 nānāvarṇam atīsāraṃ puṭapākair upācareta |
tvakiṇḍadīrghavṛntasya kāśmarīcchadanāvṛtaṃ |
1938 ed. 6.40.82cd mṛdāvaliptaṃ sukṛtam aṅgāreṣv avakulayeta |
1938 ed. 6.40.83 svinnam udhṛtya niṣpīḍya rasam ādāya tan tataḥ |
śītīkṛtvā madhuyutaṃ pāyayed udarāmaye |
1938 ed. 6.40.84 jīvantīmeṣaśṛṅgyādiṣvevaṃ vṛtteṣu kārayet |
tittiriṃ luñcitaṃ godhṛniḥkṛṣyāntran tu pūrayeta |
1938 ed. 6.40.85 nyagrodhādhitvacākalkaiḥ pūrvavaccāvakulayeta |
rasam ādāya tasyātha susvinnasya samākṣika¦ |
1938 ed. 6.40.86ab śarkaropahitaṃ śītaṃ pāyayed udarāmaye |
1938 ed. 6.40.88cd evaṃ praroha kurvītanya yopādhyair vicakṣaṇaḥ |
1938 ed. 6.40.89ab puṭapākān yathāyogāṃ jāṅgalopahitāṃ śubhā¦ |
1938 ed. 6.40.90 kauṭajaṃ phāṇitaś cāpi haṃntyatīsāramojasā |
amvaṣṭhādimadhuyutaṃ pi aralutvak priyaṅgu ca madhukadāḍimāṅkurāṃ |
āvāpya piṣṭhvā vipaced yavāgūn dadhnitām pibet |
1938 ed. 6.40.93ab sarvātīsārān tāṃ hi hanti pakvānaśaṃśayaḥ |
1938 ed. 6.40.98cd kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñita¦ |
1938 ed. 6.40.99 niśāparyuṣitam peyam sākṣikeśasamāyuta¦ |
vivadhavātaviṭ śūlaparītaḥ saṃpravāhikaḥ |
1938 ed. 6.40.100 saraktapittaś ca payaḥ pibet tṛṣṇā samānvitaḥ |
yathāmṛtan tathā kṣīramatīsāreṣu ta¦ |
1938 ed. 6.40.101 cirotthiteṣu tat peyamapāṃ bhārāna sādhita¦ |
doṣaśeṣaṃ haret taddhi tasmāt pathyatamaṃ smṛta¦ ||
1938 ed. 6.40.102ab hitaṃ snehavireko vā vastayaḥ picchilāś ca ye |
1938 ed. 6.40.103 śakṛtā yas tu saṃsṛṣṭamatisāryeta śoṇita¦ |
prāk paś cād vā purīṣasya sarukṣaḥ parikīrttikaṃ |
1938 ed. 6.40.104 kṣīraśuklāśritaṃ sarpiḥ pibet sakṣaudraśarkara¦ |
dārvītvakpippalīśuṇṭhīlākṣāśakuryarvaighṛta¦ |
1938 ed. 6.40.105 saṃyuktam bhadrarohiṇyā pakvam peyāvimiśrita¦ |
tridoṣamapyatīsāraṃ pītaṃ hanti sudāraṇa¦ |
1938 ed. 6.40.106 gaurave vamanam pathyaṃ yasya syāt pravalaḥ kaphaḥ |
jvare dāghathaviḍvandha mārūtādraktapittavat |
1938 ed. 6.40.107cd kāryam āsthāpanaṃ kṣipraṃ sadā cāpy ānuvāmana¦ |
1938 ed. 6.40.109 gudapākas tu pittena yasya syādahitāśinaḥ |
tasya pittaharāḥ sekāstatsiddhāś cānuvāsanāḥ |
1938 ed. 6.40.110 dadhimaṇḍasurāvilvasiddhaṃ tailaṃ samārute |
bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhira¦ |
1938 ed. 6.40.111cd rujayāś cāpy aśāmyāṃ tvāpicchāvastidhīyate |
1938 ed. 6.40.112 prāyena gudadaurvalyaṃ dīrghakālātisāriṇā¦ |
bhavet tasyādhitaṃ teṣāṅ gude tailāvacāraṇa¦ |
1938 ed. 6.40.113 kapitthaśālmalīphañjīvaṭākārpāsidāḍimā |
yūthikā kacchurā śelū saṇāmūrvā ca dādhikāḥ |
1938 ed. 6.40.117cd yo raktaṃ śakṛtaḥ pūrvāṃ paś cādvā pratisāryate ||
1938 ed. 6.40.118 sa pallavairvaṭādīnāṃ sasarpis sādhitam payaḥ pibet saśarkarākṣaudramathavāpyabhimathya tat |
1938 ed. 6.40.119ab navanītam ato lihyāt cakraṃ yena piven naraḥ |
1938 ed. 6.40.115cd tilakalko hitaś cāpi modgau mudgarasas tathā ||
1938 ed. 6.40.119cd piyālaśallakījamvuśālmalītiniśatvacaḥ |
1938 ed. 6.40.120 kṣīre śamṛditā pītās sakṣaurdrā raktanāśanāḥ |
madhukaṃ śarkarālodhraṃ payasyām atha śārivā¦ |
1938 ed. 6.40.122 pibet padmāś ca dugdhenac chāronāsṛk praśāntaye ||
śarkarotpalalodhrāni samaṅgā madhukan tilāḥ |
1938 ed. 6.40.123ab tilāḥ kṛṣṇās samapraṣṭyāhvā samaṅgā cotpalāni ca |
1938 ed. 6.40.121cd maṃjiṣṭhāśarkarā lodhraṃ padmakaṃ kumudotpalaiḥ |
1938 ed. 6.40.122A pibed padmāś ca dugdhenac chāgenāsṛkpraśāntaye |
1938 ed. 6.40.123cd lodhran tilātamo ca rasān tathaiva madhukāryaṇaiḥ |
1938 ed. 6.40.124 kacchurā tilakalkaś ca yogām catvāra eva ca |
ājena payasā peyā sarakto madhusaṃyutā |
1938 ed. 6.40.126 vasavānāṃ ghṛtalājacūrṇasitāmadhu |
saśūlaraktapittaṃ tu līḍhaṃ hantyudarāmaya¦ ||
1938 ed. 6.40.125 drave sarakto sarati vālavilvaṃ saphāṇitaṃ |
sakṣaudratailaṃ prāgeva lihyādāśu muditaṃ kara¦ |
1938 ed. 6.40.130 dīptāgnimcāṣyatīsāre vardhamāna valāmvite |
kṛṣṇāviḍāṅgatṛphalākaṣāyeṇa virecayeta |
1938 ed. 6.40.131 atha vairaṇḍasiddhena payasā kevalena vā |
yavāgūm cāsya vitared vātaghnair dīpanaiḥ kṛtāṃ |
1938 ed. 6.40.132 dīptāgnirḥ purīṣā yaḥ sūvecchanasavedana¦ |
pibet phāṇitaṃ śuṇṭhīdadhitailaṃ ghṛtapayaḥ |
1938 ed. 6.40.133 svinnām vā guḍatailanabhakṣayed vadarāṇi vā |
sasvinnāṃ piṣṭavadvāpi samā vilvaśalādubhiḥ |
1938 ed. 6.40.134 dadhnopayujya kulmāṣām śvetām anupibet surā¦ |
śaśamāṃsaṃ sarudhiradhira¦ samāṃśaṃ saghṛtaṃ dadhi |
1938 ed. 6.40.135 vipācya śodako vec ca mṛdvannaṃ śakṛtaḥ kṣaye ||
saṃskṛto yamake māṣāyavakolaḥ rasaḥ śubhaḥ |
1938 ed. 6.40.136 bhojanārthe pradātavyo dadhiḍādāmasārivaḥ |
guḍāvilvaśalādūni dāḍimaś cāpi peśima¦ |
1938 ed. 6.40.137ab vaṣka saraś ca yamake bhṛṣṭo varcaḥ kṣaye hitaḥ |
1938 ed. 6.40.138 vāyuḥ pravṛddho nicitaṃ valāsaṃ nudatyadhastādahitāśanasya |
pravāhamāṇasya muhurmālāktam pravāhikām tām pravadanti tajjñāḥ |
1938 ed. 6.40.139ab pravāhikā vātakṛtās saśūlāḥ pittāt sadāhā sakaphā kaphāc ca |
1938 ed. 6.40.127 vilvamadhyo samadhukaṃ śarkarācūrṇṇasaṃyuta¦ |
taṇḍulāmbuyuto yogaspittaṃ raktotthitāṃ jayet |
1938 ed. 6.40.128 yogān varāṃ grāhikam cāyin kuryāt kṣaudraśarkarāṃ |
nyagrādhādiṣu kurv-ita puṭapākānyaṇaritāṃ ||
1938 ed. 6.40.130A dīptāśauvāṣpatīsāra vivardhati valāgnite |
triphalāviṣaṅgakṛṣṇākaṣāyeṇa virecayeta |
1938 ed. 6.40.139cd saśoṇitā śoṇitasambhavā yā rūkṣaprabhavā matā tu |
1938 ed. 6.40.140 tāsām atīsāravadādiśec ca liṅgaṃ krame ś cā samudbhavānāṃ ||
na siddhmāṃ yānti vilaṃghna nādhyaur yogair udīrṇā yadi pācanair yā |
1938 ed. 6.40.141 tāḥ kṣīrasamevāśu śṛtaṃ nihanti tailan tilāḥ picchilavastastayam ca |
1938 ed. 6.40.144a kṣīreṇa cāsthāpanam agryam ukta
1938 ed. 6.40.143cd.144b dvipañcamūlīkvathitena śūle || pravāhikāyāś ca samākṣikena tailena yuṃjyād anuvāsanañ ca |
1938 ed. 6.40.144cd vātaghnavargamadhureṣu caiva tailaś ca siddhaṃ hitamannapāne |
1938 ed. 6.40.145 lodhraṃ viḍaṃ vilvaśalāṭu caiva lihyac ca taina kaṭutrikāḍhyaṃ |
dadhnā sasāreṇa sasāreṇa samākṣikeṇa bhuñjīta niś cārakapīḍitas tu |
1938 ed. 6.40.146 sutaptakupyan kvathitena vāpi kṣīreṇa śītena madhuplutenaṃ |
kṣīrāplutau vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ |
1938 ed. 6.40.147 vātaghnasaṅgrāhikadīpanīyaiḥ kṛtān ṣaḍām cāpy upayojayīt |
khādec ca matyāṃsa rasas tu yāc ca vātaghnasiddhāṃ saghṛtaṃ | satailāṃ |
1938 ed. 6.40.148 eṇāvyajanāś ca vaṭapravālaiḥ siddhāni sārdham piśitāni khādeta |
medhyaṃ susiddhaṃ tvatha vāpi raktaṃ vas tasya dadhnā ghṛtatailayuktaḥ |
1938 ed. 6.40.149 khādeta pradehaiḥ śikhilāvarjarvā yūṣaiś ca mukhyair dadhibhiś ca bhuṃjeta |
māṣāṃ suddhiṃ ghṛtamaṇḍayuktāṃ khādec ca dadhnā maricopadaṃśāṃ |
1938 ed. 6.40.150A viḍaṃ duḍaṃ vilvasalāṭu caiva lihyāc ca taila na kaṭutrikādya |
rājasenātka dāḍimānāṃ raseṣu siddhāṃrūghṛtās sa tailāḥ |
1938 ed. 6.40.151A pravāhamānāya hitā yavāgūrāpnuyānaṃ payasā hitam vā |
ruphātimūtrakṛcchakṣīreṇa sakṣaudraghṛtotpalan |
1938 ed. 6.40.152A syaṣṭinocchāpyatatonuvāsyatailena kākoligaṇaśritena |
1938 ed. 6.40.152ab rātrāvahani vā nityaṃ rujārto yo bhaven nara¦ |
1938 ed. 6.40.152C tailaṃ sāvāhāryeṣumekeṅganuvāsana |
1938 ed. 6.40.152cd yathā yathā tailaṃ syāt tatrahā śāmyati mārutaḥ |
1938 ed. 6.40.153ab praśānte mārute cāsya śānti yāti pravāhikā |
1938 ed. 6.40.154 pāṭhājamodaukuṭajasya vījaṃ śuṇṭhī samā māgadhikāś ca piṣṭāḥ |
sukhāmvupītāḥ śamayanti rogaṃ meṣāṇḍasiddham payaso hitam vā |
1938 ed. 6.40.155A pittān śikāyāṃ madhukaṃ sitāś ca mayiś ca va karasaṃyutaś ca |
1938 ed. 6.40.155 līḍhvātha sakṣaudrasamam pibed vā jamvurādāmalakāc ca kalka¦ |
1938 ed. 6.40.156A sitādavikṣaudrayutan tathauva vilvan na tadāka dāḍimaś ca |
1938 ed. 6.40.157A nilāṃ sayaṣṭīmadhukaṃ sītāś ca kṣaudrā taṇḍulapācanena |
1938 ed. 6.40.158A sarpirvi vaṃdhe bhṛśe dāha mūvipācyadugdhaṃ na lavate sābhyāṃ |
1938 ed. 6.40.159A mūlaiḥ payasotpala yaṣṭikāmīvidāryakāśrmarya valāsamataiḥ |
1938 ed. 6.40.160A deyā ghṛtakṣaudrayutonuvāsaghṛtena cānte madhukaśritena |
1938 ed. 6.40.161A pittānmikārasaḥ sapayātha vimiśritas tu |
1938 ed. 6.40.162A padmāṃ samadmvuja dhātakībhiḥ kalkī kṛtābhir madhusaṃyutābhiḥ |
1938 ed. 6.40.163A śāmyan tathaivaṃ na tasya samaṅgā padmā payaḥ pādapayota kīrtiḥ |
1938 ed. 6.40.164A pakvāpayovilvakapītanāmbhamo yā sarpimayunāru |
1938 ed. 6.40.165A etatc chite naiva ghṛtena samyaśaye caivam upaiti śānhi¦ |
1938 ed. 6.40.156cd laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayueṣu ||
1938 ed. 6.40.157 hitāya nityaṃ vitaredvibhokṣaṃ yogāṃs ca tāṃ stāṃ bhiṣapramattaḥ |
1938 ed. 6.40.158 tṛṣṇāpanayanī ladhvī dīpanī vastiśodhanī |
jvare caivātisāre ca yaccādvisratraṃ samyagvāyum ca cchati |
1938 ed. 6.40.169A vāgūsarvadā hitā |
1938 ed. 6.40.158cd rau kṣānpravṛttatīsārakriyāsnigdhā vidhīyate |
1938 ed. 6.40.159cd raukṣān grahanimitte ca śokaje śoka nāśanī |
1938 ed. 6.40.160ab viṣārśaḥ krimisaṃbhūte hitā cobhayaśarmadā |
1938 ed. 6.40.161 samavāye tu doṣāṇāṃ pūrvvam pittam upācaret |
jvare caivātisāre ca sarvvatrānyatra māruta¦ |
1938 ed. 6.40.172A yasyoccārād vinā mūtraṃ samyag vāyuś ca gacchati |
dīptāgner laghukoṣṭhasyasthitas tasyodaro mayaḥ |
1938 ed. 6.40.167 atisāre nivṛtte pi mandāgner ahitāśinaḥ |
bhūyaḥ saṃdūṣito vanhir grahaṇīmayi dūṣayet |
1938 ed. 6.40.168 tasmāt kāryaḥ parīhārasmātīsāre viriktavat | yāvan na prakṛtisthassyoddoṣataḥ prāṇatas tathā ||
1938 ed. 6.40.169 ṣaṣṭhī kalā pittadharā yā pūrvam parikīrttitā |
pakkvāmāśayamadhyasthā grahaṇī sā prakīrttitā |
1938 ed. 6.40.170 grahaṇyā valam agnir hi sa cāpi grahaṇī śritaḥ |
tasmāt sadūṣite vanhau grahaṇī sampraduṣyati |
1938 ed. 6.40.171 ekaikaśas sarvam ca caithair atyartham ucchritaiḥ |
sā duṣṭā vahuśo bhuktāmāmam eva vimuñcati |
1938 ed. 6.40.172 pakvam vā sarūjapūtirmurhurvaddhaṃ murhurdrava¦ |
grahaṇīrogamāhustaṃ māyurvedaviśāradāḥ |
1938 ed. 6.40.173 tasyotpattau sadāhonna sadānālasya tṛṭklamāḥ |
valakṣayor uciḥ kāsaḥ karṇnakṣveḍo tu kūjanaṃ |
1938 ed. 6.40.174 athā jāte bhavej jantoḥ ḥ |
nichardijvarārocakadāhavān |
1938 ed. 6.40.175 udgirec chuktatiktāmlatasya dhūmāmagandhimāṃ |
prasekamukhavairasyatamakārucipīḍitāḥ |
1938 ed. 6.40.176 vātācchūlādhikaiḥ pāyuhṛtpārśodaramastakaiḥ |
pittāt sadāhair gurubhiḥ kaphātribhyas trilakṣaṇauḥ |

[Adhyāya 41: draft edition based on MS K]

1938 ed. 6.41.1 athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.41.3 anekadoṣānugato vahurogāgamaḥ |
durvijñeyo durnivāraḥ śoṣo vyādhir mahāvalaḥ ||
1938 ed. 6.41.4 saṃśoṣaṇādrasādīnāṃ śoṣa ity abhidhīyate |
kriyākṣayakaratvāc ca kṣaya ity ucyate punaḥ |
1938 ed. 6.41.5 rājñas caṃdramaso yasmād abhūdeṣa kilāmayaḥ |
tasmāt ta rājayakṣmeti kecid āhuḥ punar janāḥ |
1938 ed. 6.41.6 sa vyastair jayate doṣair iti kecid vadanti hi ||
ekādaśānām ekasmiṃ sāṃnidhyāt tantrayuktiḥ |
1938 ed. 6.41.7 kriyāṇāś cāvibhāgena prāgevotpādanena ca |
eka eva mataḥ śoṣa sannipātātmako hyataḥ |
1938 ed. 6.41.8 udre kāntasya liṅgāni doṣāṇāṃ tu bhavanti ha |
kṣayād vegapratīghātādāghātādviṣamāśanāt |
1938 ed. 6.41.9 jayate kupitair doṣair vyāptadehasya dehinaḥ |
kaphapradhānair doṣais tu ruddheṣu rasavartmasu |
1938 ed. 6.41.10 ativyavāyino vāpi kṣīṇaretasyanāntaraṃ ||
kṣīyante dhātavassarve tataḥ śuṣyati mānavaḥ |
1938 ed. 6.41.12 svarabhedonilācchūlasaṃkāca svāṃsapārśva yāḥ |
jvarāṃ dāhotisāraś ca pittādraktasya cāgāmaḥ |
1938 ed. 6.41.13 śirasaḥ paripūrṇatvaṃmabhaktacchanda eva ca |
kāsaḥ kaṇṭhasya codhvaṃso vijñeyaḥ kaphakopataḥ |
1938 ed. 6.41.14ab ekādasabhiḥ ṣaḍbhir vā pañcabhir vā samanvitaḥ |
1938 ed. 6.41.15cd jahyāc choṣārditajantumicchaṃ suvipulaṃ yaśaḥ |
1938 ed. 6.41.16 vyavāyaśokasthāviryā vyāyāmādhvapraśāṣiṇāṃ |
kṣarati yadvāguṃśoṣāṇāṃ lakṣaṇaṃ śṛṇu ||
1938 ed. 6.41.17 vyavāyaśoṣīśukrasya kṣayaliṅgairūpadrutaḥ
pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ |
1938 ed. 6.41.18ab pradhānaśīlaḥ śratāṃgaḥ śokaśoṣyati tādṛśaḥ |
1938 ed. 6.41.19 jarāśoṣī kṛśo mando hatavuddhivalendriyaḥ |
kampanorūcimaṃbhinnakāṃsapātrasamasvaraḥ |
1938 ed. 6.41.20cd saprasrutāsyanāsākṣi suptarūkṣamalacchaviḥ |
1938 ed. 6.41.21 adhvapraśoṣī śrastāṃgaṃ sambhṛṣṭaparuṣacchaviḥ
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ |
1938 ed. 6.41.20ab ṣṭhīvati śleṣmaṇā hīna gaurvārūcipīḍitaḥ |
1938 ed. 6.41.22 vyāyāmaśoṣīsbhūyiṣṭhametireva samanvitaḥ |
liṅgarurakṣatakṛtaḥ saṃyuktaś ca kṣatādvinā |
1938 ed. 6.41.23 raktakṣayādvedanābhis tathaivāhārayantraṇāt |
vraṇitasya bhavec choṣo doṣaḥ sāmaśmaḥ |
1938 ed. 6.41.24ab vyāyāmabhāṣyādhyayaneraibhighātātimaithunaiḥ |
1938 ed. 6.41.24cd karmaṇā vāpyurasyena vakṣyo yasya vidāritaṃ |
1938 ed. 6.41.ef tasyoparikṣate raktuyaśleṣmā ca gacchati |
1938 ed. 6.41.25 kāśaṃprarcchardayec cāpi pītaraktāsitārūṇaṃ |
santaptavakṣaśotyarthaṃ dūyamānena tā |
1938 ed. 6.41.26 vadano bhinnavarṇasvaro naraḥ |
keṣāñcidevaśoṣohi kāraṇaibhedam āgataḥ |
1938 ed. 6.41.27 na tatra doṣaliṅgānāsamastānāṃ nipātanaṃ |
kṣayā eva hi vijñeyā pratyekadhātusañjñitāḥ |
1938 ed. 6.41.28 cikitsitan tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye ||
śvāsāṃgasādakaphasaṃśrayatāluśoṣācchardyagnisādaparipīnasapāṇḍunidrāḥ |
śoṣe bhaviṣyati bhavanti sa cāpi jaṃtuḥ śuklakṣaṇo bhavati māṃsaparo riraṃsuḥ |
1938 ed. 6.41.30 svapneṣu kākaśukaśalyakanīlakaṇṭhāgṛdhrān tathaiva ca kapīṃ kṛkalāsakāṃś ca |
paśyet sarāṃsi sa nadīm vimalāṃls ca vāpīṃ śuṣkāṃmstarūnaruṇadhūmavārditāś ca ||
1938 ed. 6.41.31 mahāsanaṃ kṣīyamāṇāṃ soṣotisārapīḍitaṃ |
śūnamūskodaraś cāpi yakṣmiṇam parivarjayet |
1938 ed. 6.41.32 upācared ātmavantaṃ dīptāgnim akṛśan nara¦ |
sthirādivargasiddhena ghṛtenā jāvikena vā |
1938 ed. 6.41.33 snigdhasya mṛdu kartavyamūrdhvaś cādhaś ca śodhanaṃ |
āsthāpanan tataḥ paścāc chirasa virecana¦ |
1938 ed. 6.41.34ab rasair bhuñjīta śuddhaś ca yavagodhūmaśālayaḥ |
1938 ed. 6.41.35 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ |
vṛṃhanīlo hitas tasya hitasnigdhānilāpahaḥ |
1938 ed. 6.41.36 gṛdhrātulūkāṃ sakunāmtathāgaṇdapadāṃ vyālavileśayāś ca |
dadyāt prakārai dvividhair vidhijñaḥ |sarsatṛvāṃ śarṣapatailabhṛṣṭāṃ |
1938 ed. 6.41.37 deyāni māṃsāni vajāṅgalāni mudgāḍhakīyūṣarāś ca pathyāḥ |
kharoṣṭranāgāś ca tarāśi caiva khādet mubhṛṣṭhāni sukalpitāni |
1938 ed. 6.41.38 māṃsopadaṃśāṃ
1938 ed. 6.41.48cd tad dhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃś ca sahānilena |
1938 ed. 6.41.55 plīhodaroktaṃ tu hitaśca sarpistrīṇyeva cānyāni hitāni cātra |
upadrakāsvaravaikṛtādīñjayedavekṣaśikhilena śāṃtaṃ |
1938 ed. 6.41.50 elājamodāmalekābhayoś ca gāyatrinimvāsanasālasārā ||
viḍaṅgabhallātakacitrakāś ca kaṭutrikaś cāpi surāṣṭrajāś ca |
1938 ed. 6.41.51 pakvā jale tena pacet sarpis tasmiṃ susiddhe tv avatārite ca |
triṃśatpalānyatra sitopalāyā dadyān tugākṣīripalāni ṣaṭvā ||
1938 ed. 6.41.52 prasthe ghr̥tasya dviguṇaś ca dadyāt kṣaudraṃ tato manthahṛtaṃ vidadyāt |
palaṃ palaṃ prātarato lihec ca līhvā pibet kṣīramatandritas tu |
1938 ed. 6.41.53 etad dhi medhyam paramam pavitraṃ cakṣusyamāyutaman tathaiva |
yakṣāṇamāśu vyavahanti caiva pāṇḍvāmayaś cāpi bhagandaraś ca |
1938 ed. 6.41.54cd na cātra kiñcitparivarjanīyaṃ rasāyanaṃ caitad upāsyamāṇaṃ |
1938 ed. 6.41.58 striyo ratikrodhamasūyanoś ca tyajed udārāṃ viṣayaṃ bhajet |
dvijāgurūṃ tāns tridaśāṃś ca pūjed vācaś ca puṇyāḥ śṛṇuyād dvijebhya iti || kāya ci 38 ||

[Adhyāya 42: draft edition based on MS K]

1938 ed. 6.42.1 1938 ed. 6.42.1 athāto gulmarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.42.3 yathoktaiḥ kopanaidoṣaḥ kupitāḥ koṣṭhamāgatāḥ |
janayanti nṛṇāṅgulmaṃ sa pañcavidha ucyate |
1938 ed. 6.42.4 hṛnnāsyor antare granthiḥ sāñcārī yadu vācalaḥ |
vṛttaś ca cayaḥ sañcaya vāṃ sa gulma iti sañjitaḥ ||
1938 ed. 6.42.5cd gupitānilamūlatvād guḍhagulmodayād api ||
1938 ed. 6.42.6 gulmavaddhā viśālatvād gulma ity abhidhīyate ||
sa yasmād ātmani cayaṃ gacchaty apsv avuddhudaḥ ||
1938 ed. 6.42.7 antaś carati yasmāc ca pākam upayāty ataḥ |
sa vyastair jāyate doṣaiḥ samastair api cocchritaiḥ |
1938 ed. 6.42.8 puruṣāṇān tathā strīṇāṃ jñeyo raktena cāparaḥ |
kṛcchraviṇmūtravātatvamānā hotranikūjanaṃ /
1938 ed. 6.42.9cd dvesonne ca vāyurūrdhvaś ca pūrvarūpeṣu gulmināṃ |
1938 ed. 6.42.10 hṛtkukṣiśulaṃ mukhakaṇṭhaśoṣo vāyorniroṇāviṣamāgnitā ca |
te te vikārāḥ pavanātmikāś ca bhavanti gulme nilasaṃbhave tu |
1938 ed. 6.42.11 svedajvarāhāravidāhadāhāstṛṣṇāṅgarāgaḥ kaṭuvakratā ca |
pittasya liṅgāni ca yāni tāni bhavanti pittaprabhave tu gulme ||
1938 ed. 6.42.12 anne na lipsā gurūgātratā ca chardipraseko madhurāsya tā ca |
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasambhave ca |
1938 ed. 6.42.13 sarvātmākaḥ sarvarūjopapannas taś cāpya sadhyam pravadanti tajjñāḥ |
navaprasutātāhitabhojanā yā yā cāmagarbham visṛjodṛtai vā ||
1938 ed. 6.42.14 vāyur hitasyo vigṛhya raktāṃ karoti gulmaṃ sarūjāṃ sadāhaṃ |
pittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparan nivodhaḥ |
1938 ed. 6.42.15 na spandate nodarameti vṛddhim bhavanti liṅgāni ca garbhinīnāṃ |
taṃ raktagulmaṃ pravada
1938 ed. 6.42.19cd nāryāḥ kriyāvidhiḥ |
1938 ed. 6.42.20 viśeṣam aparaṃ cāyiḥ śṛṇu raktaprabhedanaṃ |
palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet |
1938 ed. 6.42.21cd uṣṇair vā bhedayet bhinne vidhir ā mṛgdaro hitaḥ |
1938 ed. 6.42.22 paudamajjāno vasā taolam ghṛtāni ca |
vipaced ekataḥ śastaṃ vātagulmenuvāsanaṃ |
1938 ed. 6.42.23 jāṅgalaikaśaphānāṃñ ca vasāsarpiś ca pittajā |
tailaṃ jāṅgalamajjānam evaṃ gulmaikaphotthite ||
1938 ed. 6.42.24 dhātrīphalānāsvarase ṣaḍaṅge vipaced dhṛtaṃ |
śarkarāsaindhavopetaṃ tadhitaṃ vātagulmināṃ ||
1938 ed. 6.42.34 kulatthamūlakakvāthadadhikāñjikasarpiṣāṃ |
pañcāḍhakāni vipaced āvāpya dvipalānya |
1938 ed. 6.42.35 saurvarcalaṃ vitaṃ hiṃgudevadātha saindhavaṃ |
vātagulmāpahaṃ sarpir etad dīpanam eva ca ||
1938 ed. 6.42.37cd āgagvadhādau vipaceddīpanīyayutaṃ ghṛtaṃ |
1938 ed. 6.42.38 kṣāravarge paced cānya¦ pacen mūtragaṇeparaṃ |
ghnanti gulmaṃ kaphodbhūtaṃ ghṛtāny etāny asaṃśayaṃ |
1938 ed. 6.42.36 tṛṇamūlīkaṣāye tu jīvanīyaiḥ paced ghṛtaṃ |
nyagrodhādikaṣāyeṇa ghṛtaṃ vāpyapalādike |
1938 ed. 6.42.37ab raktapittotthitaṃ hanti ghṛtāny etāny asaṃśayaṃ |
1938 ed. 6.42.39 yathā doṣāc chrāyañ cāpi cikitset sānnipātikaṃ |
cūrṇaṃ higvādikañ cāpi ghṛtam vā plīhanāśanaṃ |
1938 ed. 6.42.40ab pibed gulmāpahaṃ kāle sarpiś tailvakam eva vā ||
1938 ed. 6.42.41.1 pāṭhā sa ca vyāvṛhatīdvayañ ca ramūlena samāni ś ca |
saṃcchindyasaṃcūrdhyātha dhārayitvā jālādakaṃ taiḥ saha pācanīyaṃ |
1938 ed. 6.42.42.1 athāvatāvāvaśeṣa matrākṣamātraṃ tṛvṛtaṃ viya |
sa nāgaraṃ gulmavadhāyayeṃ tad vātagulmeṣu virecanaṃ syāt |
1938 ed. 6.42.43.1 dantīvacāhiṃgvajamodapāṇa kṣāraṃ yavānāṃ lavaṇatrikaś ca |
sacitrakaṃ kṣīrakaśṛdgaveraṃ syān mātulaṃ gamya bhavasya mūlaṃ |
1938 ed. 6.42.44.1 eṣāṃ samānaṃ svaśayeṣimānāṃsukhāmvunā |
naro bhṛṣāmayodarapravṛdvo sadyorūjāṃ vātakṛtāṃ nihanti |
1938 ed. 6.42.45.2 drākṣāpayasyā madhukañ ca mukhyaṃ sacandanaṃ padmakam utpalañ ca |
kṣaudrānvitanḍuladhāvanena pītvā nudet pittakṛtaṃ tu gulmaṃ |
1938 ed. 6.42.46.1 bhāgīpoṭolaṃ madhukañ ca pāṭhāṃ rohilyatthailāsaha pippalībhiḥ |
etāni piṣṭhvā madhunā valiha pītaṃ samuti pittagulmaṃ |
1938 ed. 6.42.47.1 harītakātyāmalakaṃ vitaṃgaṃ viśvāsadhaṃ ceti samāni kṛtvā |
kṣaudrānvitaṃ sa triphalā kaṣāyaṃ yaḥ śleṣmagulmaṃ prapivanti hanyāt ||
1938 ed. 6.42.48.1 ca vyā ghṛtaṃ tatvṛtā tritīyaṃ tathā caturthī gajapippalīñ ca |
phalatrayāṇāṃ saha pippalībhiḥ pacet samustā salilāḍhakasthaṃ ||
1938 ed. 6.42.49.1 mṛdvagnisiddhaṃ kṣatavāvaśeṣaṃ pūtaṃ pibed kṣaudrayūtaṃ hitāya |
tat śleṣmaṃ tv atha vātagulmaṃ nirvāpayet hy āgnim ivāmvuvegaḥ |
1938 ed. 6.42.50.1 sadevakāṣṭhaṃ cirivilvajaṃ tvak sapippalī pippalimūlabhāgau |
pītvā nalakvāthayutaṃ tu vāri pramucyate śoṇitagulmamūlāt |
1938 ed. 6.42.51.1 ghoṣañ cabhāīṃ ca gurūpragāḍhāṃ nārīṃ pibet māmṛditāṃ ghṛtena |
sukhāmvunā hanhy atha raktagulmaṃ naṣṭañ ca puṣpaṃ punar ādadhāti ||
1938 ed. 6.42.52.1 samuṣkakañ cekṣarakaṃ svadaṃṣṭrāṃśokaṃ palāsaṃ tilanālam eva |
nīpakvadamvañ ca samātuluṃgaṃ pūtīkarañ ca sakapittha vilvaṃ |
1938 ed. 6.42.53.1 valyantemām apy amṛtāṃ ca vallīṃ vṛkṣādanīṃ jātim athaiṃguñ ca |
etāḥ pratānā kvathayāśva pradāhayan kṣāram athādadīta |
1938 ed. 6.42.54.1 pṛthak pṛthak kāḍhakamānayuktaṃ tat srutam ādadīta |
sukhāmvunāveśamani sannipāte kṛtoyavastrāṇi yataḥ kṣamāvān |
1938 ed. 6.42.55.1 aṣṭāḍhakaṃ tanprasitaṃ vidadhyān mūlan tu māmvāpyatha citrakasya |
sukalpitāṃ tāṃ vipacedvidhikṣāḥ pūtavidadhyādathayādaleṣa |
1938 ed. 6.42.56.1 palāri pūnas tathāsya kṛtvāni kvavathācitrakasya |
tad vārake cāpi jalasya siddhaṃ pādāvaśeṣādvaṣegālanīyaṃ |
1938 ed. 6.42.57.1 tena prapiṣyetva palonmitānāmisaṃvariṣṭhaṃ gaṇamauṣadhānāṃ |
kaṭutrivargaṃ lavaṇāny athāṣṭau dve rohiṇīñ cāmlakavetamañ ca |
1938 ed. 6.42.58.1 ñ ca bhāgīñ ca vayāñ ca pāṭhaṃ sajīvakaṃ mūlam athājamodāṃ |
hiṃgun tu māñ cātiviṣañ ca mustameñ ca gajapippalīñ ca |
1938 ed. 6.42.59.1 ālogarbhamamatrapiṣṭhaṃ pūrvaśrūtaṃ kṣāram athopacet tu |
mṛdvagninā vākkvathitaṃ sanais tu modavilepāt pariśoṣitas tu |
1938 ed. 6.42.60.1 kolapramāṇāṃ guṭikāṃ vidadhyād dvebhakṣayitvaiva matonnamadyāt |
tataḥ padānāṃ śām eva gatvā yat aprakāṃkṣaḥ punar eva |
1938 ed. 6.42.61.1 dve bhakṣayitvauva matonnamadyādapūrvavadjātamahāprakāṃkṣaḥ |
sa eva guṭikāprayogādahah̤ sukhenaiva sahasrasāpi |
1938 ed. 6.42.62.1 tisras tu gulmīguṭikāṃ prayuktvā mūlāt tataḥ pañca nihanti gulmān |
catvāram cārmāṃmi nihani pītāḥ ta thā vātakahādare ca |
1938 ed. 6.42.63.1 yevā pare vāakaphapravṛttārānṛṇāṃ kukṣigatā vikārāḥ |
tāṃ hanti sarvāṃś ca yathaṃñ ca pītāḥ ghṛtena coktena jalena cāpi |
1938 ed. 6.42.64.1 kāyagnisainyaṃ grahaṇīpradoṣamastavidām avāpya jīrṇaṃ |
nihanti sadyo jarayanti cānnaṃ pāsāṇacūrṇair api miśritaṃ yat ||
1938 ed. 6.42.65.1 kuriṇī tripahlāmaricāni viḍaṃgaṃkaṃ |
pippalīcādamodañ ca kuṭājasya phalāni ca |
1938 ed. 6.42.66.1 citrakaṃ kālikājājī ekaikaṃ palikaṃ mitaṃ |
aṣṭaupalāni trivṛtaḥ pañcāśaḥ syādguḍasya tu |
1938 ed. 6.42.67.1 tailasya rasam āmalakasya tu |
trayaḥ prasṭhāc ca tat sarvāṃ śanaimṛdvagninā pacet |
1938 ed. 6.42.68.1 ghanībhūtaṃ phalaiḥ kṛtvā samam āmalakasya tu |
agnipramāṇaṃ vijñāya bhakṣayet prātarutthitaḥ
1938 ed. 6.42.69.1 pañcagulmāṃ pramehāṃñ ca pāṇḍurogaṃ sakāmalāṃ |
śoṣaṃ kuṣṭhodarāmīma samayec ca bhagandarāṃ |
1938 ed. 6.42.70.1 yonidoṣaharo vṛṣyo medhā valavapuḥ karaḥ |
guḍakalyāṇasaṃkṣas tu mataś cāpi rasāyanaiḥ ||
1938 ed. 6.42.40cd tile kṣurakapālāśa sārṣapaṃ yavanālajaṃ |
1938 ed. 6.42.41ab bhasmāmūkajañ cāpi gojavikharahastināṃ |
1938 ed. 6.42.41cd mūtreṇa mahiṣīṇāñ ca palikaiś cāpi cūrṇṇitaiḥ |
1938 ed. 6.42.42ab kuṣṭhasaindhavayaṣṭhīkanāgarakrimihantibhiḥ |
1938 ed. 6.42.42cd ajamodāc ca daśabhiḥ sāmudrāc ca palaiyutaṃ |
1938 ed. 6.42.43ab ayas pātregnikalpena paktvā lehyam athoddharet |
1938 ed. 6.42.43cd tasya mātrāṃ pibed dadhnā surayāṣā pi vā |
1938 ed. 6.42.44ab dhānyāmlenoṣṇatoyena kaulatthena rasena vā |
1938 ed. 6.42.44cd gulmaṃ vātavikārāś ca kṣāroyaṃ hanty asaṃśayaṃ ||
1938 ed. 6.42.45ab svarjikākuṣṭahasahaiḥ kṣāraḥ ketakajo pi vā |
1938 ed. 6.42.45cd pītatailena śamayed dulmaṃ pavanasaṃbhavaṃ |
1938 ed. 6.42.46ab pītaṃ sukhāṃvunāvāpi svarjikākuṣṭhasaindhavaṃ ||
1938 ed. 6.42.46cd vṛścīkamurūvūkaś ca varṣābhūvṛhatī dvayaṃ |
1938 ed. 6.42.47ab citrakañ ca jaladroṇai pacet pādāvaśeṣitaṃ |
1938 ed. 6.42.47cd māgadhācikumbhe nidhāpayet |
1938 ed. 6.42.48 madhunaḥ prasthamāvāpya pathyācūrṇṇārdhasaṃyutaṃ |
viśoṣitaṃ daśāhan tu jīrṇṇabhakaḥ piven naraḥ |
1938 ed. 6.42.49 ariṣthoyaṃ jayedgulmavipākaṃ ca dustaraṃ ||
pāṭhānikumbharajanītrikaṭutriphal-agnikā |
1938 ed. 6.42.50ab lavaṇaṃ vṛkṣakavījāni cūrṇṇagomūtrasādhitaṃ |
1938 ed. 6.42.51 ghanībhūtaṃ tu guṭikāṃ kṛtvā khāded abhuktavān |
gulmaplīhāgnisādāṃstāṃ nāśayeyur aśeṣataḥ ||
1938 ed. 6.42.53cd sukhoṣṭhājāṃgalarasāḥ susnigdhā vyaktasaindhavāḥ |
1938 ed. 6.42.54cd peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtāḥ rasāḥ ||
1938 ed. 6.42.55ab khalāḥ sapañcamūlāś ca gulmino bhojane hitāḥ |
1938 ed. 6.42.56 kumbhīpiṇḍeṣṭakasvedāṃ kuryāc cavakuśo bhiṣak |
gulminaḥ sarva evoktā durvirecyatamā bhṛśāḥ |
1938 ed. 6.42.57 ataś cainaṃ tu susvinnāṃ sraṃsanenopapādayet |
vimlāpanaṃ bhedanāni tathaiva syañjanāni ca |
1938 ed. 6.42.58 upanāhāś ca kartavyāḥ sukhoṣṭhāḥ sālvalādayaḥ |
udaroktāni sarpīṣimūtravartiḥ kriyāstathā |
1938 ed. 6.42.59ab lavaṇāni ca yojyāni yānyuktānyanilāc kurye |
1938 ed. 6.42.60cd dantīdravantīmūleṣu tathā vātahareṣu ca |
1938 ed. 6.42.61ab kārayedāsavāriṣṭhāślokasthāne yatheritāṃ |
1938 ed. 6.42.59cd vātavarconirodhaiṣu sāmudrārdrakasarṣapaiḥ
1938 ed. 6.42.60ab kṛtvā pāyau nidhātavyā varttayo maricottarāḥ |
1938 ed. 6.42.61cd khāded vānyāṃkurāṃ bhṛṣtāṃ pūtīkanṛpavṛkṣayoḥ |
1938 ed. 6.42.62 ūrdhvavātantu manujaṃ gulminaṃ na nirūhaye ||
pibet trivṛnnāgaram vā saguḍā vā harītakīṃ |
1938 ed. 6.42.63 guggulaṃ vṛvṛtāṃ danīṃ dravantīṃ saindhavaṃ vacāṃ |
mūtramadyapayodrākṣārasair vīkṣya valāvalaṃ |
1938 ed. 6.42.64 evaṃ pīlūni piṣṭhāni pibet salavaṇāni ty ||
pippaipippalīmūlaṃ citrakājājisaindhavaiḥ |
1938 ed. 6.42.65 yuktā surā ghnanti gulmaṃ śīghrakāle prayojitā |
vaddhavinmārūto gulmī bhuñjīta paye yāvāṃ |
1938 ed. 6.42.66ab kulmāṃṣāścā vahusnehāṃ bhakṣayellavaṇaittarāṃ |
1938 ed. 6.42.75cd vallūram mūlakaṃ matsyāṃ śuṣkaśākāni vaidalaṃ |
1938 ed. 6.42.76ab na khādedālukaṃ gulmī madhurāṇi phalāni ca |
1938 ed. 6.42.77.1 laṅghanaṃ dīpanaṃ snigdhaṃ uṣṇaṃ vātānulomanaṃ |
vṛṃhaṇañ ca bhaved yas tu tadhitaṃ vātagulmināṃ |
1938 ed. 6.42.78.1 sthānāvaseko raktasya vāhumadhye sirāṃvyadhan |
svedonulomanaṃ caiva tad hitaṃ vātagulmināṃ |
1938 ed. 6.42.79.1 tṛṣṇā yābhiparīto yo ādhyātoraktapīḍitaḥ |
prāṇākṣiśotisārī ca yaśūlaiḥ pradīdyate |
1938 ed. 6.42.80.1 varjanīyā bhaven hy ete virikkeyobhipūjyate iti || kāyaci || thva || 0 ||

[Adhyāya 43: draft edition based on MS K]

1938 ed. 6.43.1 athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.43.3 vegāghātoṣṇarūkṣān nairatimātropasevitaiḥ |
viruddhādhyaśanājīrṇair rasātmyaiś cāpi bhojanaiḥ |
1938 ed. 6.43.4 dūṣayitvā rasāṃ doṣā viguṇā hṛdaṃ yaṃ gatāḥ |
hṛdivādhāṃ prakuvyanti hṛdrogāṃ taṃ pracakṣate |
1938 ed. 6.43.6 āyamyate mā||||||
nirmathyate dīryate ca yodyatepi pāṭyatepi ca |
1938 ed. 6.43.7 tṛṣṇoṣṇādāhacoṣāsyuḥ paittike hṛdayaklamaḥ |
dhūmāyanaṃ ca mūrchā ca svedaḥ śoṣo mukhasya ca |
1938 ed. 6.43.8 gauravaṃ kaphasaṃsrāvorūcistastambhognimārdavaṃ |
mādhuryam api cā sasya valāsāpahate hṛdi ||
1938 ed. 6.43.9 utkleśaḥ ṣṭhīvanaṃ todaḥ śūlaṃ hṛllāsakovamī |
aruciḥ śyāvanetratvaṃ śoṣaś ca krimijo bhavet |
1938 ed. 6.43.10 bhramaklamau modaśoṣau jñeyās teṣām upadravāḥ |
krimijo krimijātīnāṃ ślemikāṇāś ca yo matāḥ ||
1938 ed. 6.43.11 vātopasṛṣṭe hṛdaye vāmayet snigdhamāturaṃ |
dvipañcamūlīkvāthena sasnehalavaṇena tu ||
1938 ed. 6.43.12 pippaẏelāvacāhiṃguyavabhasmāni saindhavaṃ |
saurvarcalaṃ tathā śunṭhī majomodaś ca cūrṇitaṃ |
1938 ed. 6.43.13 phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ |
pāyayet ca śuddhadehaś ca snehanānyatamena vā |
1938 ed. 6.43.14 bhojayej jīrṇabhaiṣajyāṃ jaṃgalaisaghṛtai rasaiḥ |
vātaghnasiddhaṃ tailañ ca vastiṃ dadyād vicakṣaṇāḥ |
1938 ed. 6.43.15 śrīpaṇimadhukakṣaudrasitāguḍajalair vamet |
pittopasṛṣṭe hṛdayeś ca seveta madhuraśritaṃ |
1938 ed. 6.43.16 ghṛtaṃ kaṣāyaś coddiṣṭaṃ pittajvāravināśanaṃ
tṛptasya ca rasaurmukhyair jaṃgalaiḥ saghṛtaibhiṣak |
1938 ed. 6.43.17 sakṣaudraṃ vitared vastitailaṃ madhukasādhitaṃ |
vacānimvakaṣāyābhyāṃ vāntaṃ hṛdi kaphotthite |
1938 ed. 6.43.18 pāyayet cūrṇaṃ uddiṣṭaṃ vātake bhojayetc tam |
valātailaṃ vidadyāc ca vastivastiviśāradaḥ |
1938 ed. 6.43.19 krimihṛdrogiṇāṃ snigdhaṃ bhojat piśitodanaṃ |
daghnā ca phalalopetaṃ tryahaṃ paścād virecayet ||
1938 ed. 6.43.20 sugandhibhiḥ śalavaṇair yogaiḥ sājājiśarkaraiḥ |
viḍaṃgagāḍhaidhānyāmlaṃ pāyayed hitam uttamaḥ |
1938 ed. 6.43.21 hṛdisthitāḥ patantyeva madhastāt krimayo nṛṇāṃ |
yavānnaṃ vitarec cāsmaisaviḍaṃgamataḥ param iti || kāyaci || kṛ || ||

[Adhyāya 44: draft edition based on MS K]

1938 ed. 6.44.1 athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.44.3 vyāyāmamamlam lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīvatīkṣṇaṃ |
niṣevyamāṇasya vidūṣya raktaṃ kurvanti doṣās tvaci pāṇḍubhāvaṃ |
1938 ed. 6.44.4 pāṇḍvāmayoṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastaiyugapac ca dosaiḥ |
sarveṣu caivaṣvihapāṇḍabhāvo yatodhikotaḥ khalu pāṇḍurogaḥ ||
1938 ed. 6.44.5 tvaksphoṭanaṣṭhīvanagātra
viṇmūtrapītatvamathāvipāko bhaviṣyatas tasya puraḥ sarāṇi |
1938 ed. 6.44.6 malāpānnakipāṇḍurogaḥ |
kumbhāhvayo lākarakolasākhyaḥ |
vibhāsyate lakṣaṇamasya kṛtsnaṃ nivodhya vakṣyāmnunupūrvaśaste |
1938 ed. 6.44.7 kṛṣnekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
vātena pāṇḍuṃ manujaṃ vyavasyed yuktatathānyais tad ūpadravaiś ca |
1938 ed. 6.44.8 pītekṣaṇaṃ pītasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
pittena pāṇḍum manujaṃ vyavasyed yuktatathānyais tad upadraiś ca |
1938 ed. 6.44.9 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
kaphena pāṇḍuṃ manujaṃ vyavasyed yuktaṃ teṣānyais tad upadravaiś ca |
1938 ed. 6.44.10 abhaktarūgnair avagātra sādāḥ sarveṣu tandrī ca valakṣayañ ca |
sarvātmake sarvamidaṃ vyavasyelliṅgāni vaks̤yāmy atha kāmalāyāḥ |
1938 ed. 6.44.11 yo hyāmayānte sahasānnamamlamadyād apathyāni ca tasya pittaṃ
karoti pāṇḍuvadanaṃ viśeṣāt pūrvaritau tandrivalakṣayau ca |
1938 ed. 6.44.12 bhedas tu tasyetarakumbhasāhyaḥ sophaṃ mahāṃstatra ca parvabhedaḥ |
jvarāṃgamardabhramadāhatṛṣṇā kṣayānvito lākarakālasetu |
1938 ed. 6.44.13 taṃ vātapittād haripītanīlaṃ halīmakettu pravadanti kecit |
upadravāssteṣvararūciḥ pipāsā chardirjvarāḥ śīrṣarujagnisādaḥ |
1938 ed. 6.44.14 sophasthiruk kaṇṭhagatovalatvaṃ mūrcchā kaphe hṛdyavapīḍanañ ca |
sādhye tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhamadhaś ca śuddhaṃ |
1938 ed. 6.44.15 sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ |
pibed ghṛtaṃ vā rajanādi pakvaṃyatraiphalaṃ tailvakam eva cāpi |
1938 ed. 6.44.16 virecanādravyavipācitaṃ vā yogāś ca vairecanikāṃ ghṛtena |
mūtre nikumbhārdhanaṃ vipācya pibed abhīkṣṇaṃ kuḍavārdhamātraṃ |
1938 ed. 6.44.17 khāded guḍam vāpya bhayāvipakva māragvadhādikvathitaṃ pibed vā ||
ayorajavyoṣavidaṅgacūrṇaṃ lihyād haridrāṃ triphalānvitām vā |
1938 ed. 6.44.18 sarpimadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃ prayogāṃ |
harec ca doṣāṃ vahuśolpamātrāṃ śvayed dhi doṣeṣvatonirhṛteṣu |
1938 ed. 6.44.19 dhātrīphalānāṃ rasamikṣujañ ca mantham pibet kṣaudrayutaṃ samāṃśaṃ |
ubhe vṛhatyau rajāne śukākhyāṃ kākād anīñ cāpi sakākamācī |
1938 ed. 6.44.20 ādāri vimkhyo sakadamvapuṣpau vipācya sarpirvipacet kaṣāye |
tat pāṇḍutāṃ hantyupasevyamānaṃ kṣīreṇa vā māgadhikā yathāgniṃ |
1938 ed. 6.44.21 pivec ca yaṣṭhīmadhukaṃ kaṣāyaṃ cūrṇīkṛtam vā madhunāsamāṃśaṃ |
gomūtrayuktaṃ tripalādalānāṃ datvāyasaṃ cūrṇamanalpakālaṃ |
1938 ed. 6.44.22 pravālamuktāñjanaśaṃkhacūrṇāṃ lihyāt tathā gairikajaś ca cūrṇaṃ |
ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrāṃ lavaṇottamañ ca | pṛthak palāṃśāni samagram etan cūrṇaṃ hitāśī madhunāvalihyāt |
1938 ed. 6.44.25 sauvarcalaṃ hiṃgu kirātatiktaṃ kalāyamātrāṇi sukhāmvunā vā |
mūrvāharidrā malakaṃ pibed vā sthitaṃ gavāṃ saptadināni mūtre |
1938 ed. 6.44.26 mūlamvalācitrakayoḥ pibed vā pāṇḍāmayārtokṣa samaṃ hitāśī |
sukhāmvunā vā lavaṇena tulyaṃ śigrāḥ phalaṃ kṣīrabhujopayojyaṃ |
1938 ed. 6.44.27 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī |
śālādikam cāpyatha sālacūrṇaṃ kṣaudrāplutam vā malakaṃ sukhārthī ||
1938 ed. 6.44.28 viḍaṃgamustārajānājamodaparūṣakavyoṣavinirdahanyaḥ |
cūrṇāni kṛtvā guḍarśarkare ca tathaiva sarpirmadhunī śubhe ca |
1938 ed. 6.44.29 sambhāram etadipacet hitāya sāravato gaṇasya |
dātañ ca lehya|||viditvā nidhāpayen muskaje samudge |
1938 ed. 6.44.30 haṃty eṣa yogaḥ lu pāṇḍurogaṃ saśothamugrām api kāmalañ ca |
saśarkarākāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī ||
1938 ed. 6.44.31 kāleyake cāpi ghṛtaṃ vipakvaṃ hitañ ca tasyād rajanādimiśram |
śilāhvayañ vāpyatha mākṣikam vā kumbhāhvaye mūtrayutam pibed vā |
1938 ed. 6.44.32 mūtrasthitaṃ saindhavasaṃprayuktaṃ samāṃ pibet vāpi hiraṇyakiṭṭaṃ |
drākṣāguḍūcyāmalakīrasena siddhaṃ ghṛtaṃ lākarake hitāye |
1938 ed. 6.44.33 siddhāsya vastimadhuro halīme hanyastvariṣṭā mṛdavaś ca pathyā |
gauḍānariṣṭāṃ madhuśarkarāṃñ ca mūtrāsavāṃ kṣāraghṛtāṃstathaiva |
1938 ed. 6.44.34 snigdhān rasānāmalakair ūpetāṃ kolānvitāṃ vāpi hi jaṃgalānāṃ |
seveta śothābhihitāṃñ ca yogāṃ pāṇḍvāmayī śāliyavāñ ca nityaṃ |
1938 ed. 6.44.35 jvaraṃ tṛṣāṃ chardim athātisāraṃ mūrcchākṣayaṃśvāsamannalipsāṃ |
tathā vipākasvarabhedasādāṃ jāyed yathāsvāṃ prasamīkṣadoṣāṃ ||
1938 ed. 6.44.36 anteṣu śūnaṃ parihīnamadhyaṃ mlānantathānteṣu ca madhyaśūnaṃ |
gudeṣu śophastvathamuṣkaśūnaṃ prātamyamānañ ca visañjñakalpaṃ |
1938 ed. 6.44.37 vivirjayet pāṇḍukinaṃ yaśorthī tathātisārajvarapīḍitañ ceti || kāyacikāyacikitsā || ||