The Nepalese Version of the Suśrutasaṃhitā, Cikitsāsthāna 21-40, based on the Nepalese MSS

Published in 2020-2023 by The Suśruta Project (https://sushrutaproject.org ) in The University of Alberta.

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script|
  • śa and sa not distinguished|
  • ba and va not distinguished.

[Adhyāya 21]

1938 ed., 4.21.1 athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.21.3 vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet |
kaṣāyeṣv eva kurvīta tailañ ca vraṇaropaṇaṃ ||
1938 ed., 4.21.4 aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak |
tathā cānupaśāmyantīṃ kaphagranthivad uddharet |
1938 ed., 4.21.5 svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān |
sukhoṣṇair upanāhaiś ca susvinnair upanāhayet ||
1938 ed., 4.21.6 kumbhīkāṃ pākam āpannāṃ cchindyāc chodhya ca ropayet ||
tailena lodhratriphalātindukāmrakṛtena vā ||
1938 ed., 4.21.7 jalāyukābhir alajīṅ grāhayet svedayīta ca |
kaṣāyais teṣu siddhañ ca tailaṃ ropaṇam iṣyate ||
1938 ed., 4.21.8 balātailena siddhena mṛditam pariṣecayet |
sarpiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet ||
1938 ed., 4.21.9 sammūḍhapiṭakāṃ kṣipraṃ jalaukābhir upācaret |
bhitvā paryāgataṃ cāpi lepayen madhusarpiṣā ||
1938 ed., 4.21.10 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate |
dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ ||
1938 ed., 4.21.11 kriyām puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet ||
1938 ed., 4.21.12 sparśahāryāṃ hared raktaṃ madhuraiḥ pradihed api |
kṣīrekṣurasasarpirbhiḥ secayec ca suśītalaiḥ ||
1938 ed., 4.21.13 uttamākhyāṃ tu piṭakāṃ baḍisenoddhared bhiṣak |
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet ||
1938 ed., 4.21.14 rasakriyā vidhātavyā likhite śatapośanake |
pṛthak parṇyādisiddhañ ca deyan tailam anantaraṃ ||
1938 ed., 4.21.15 kriyāṃ prayuñjyāt kuśalaṃ tvakpākasya visarpavat ||
raktavidradhivac cāpi kriyāṃ śoṇitaje rbude |
1938 ed., 4.21.16 kaṣāyakalkasarpīṃṣi tailacūrṇṇarasakriyāṃ ||
śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet |
1938 ed., 4.21.17 hitañ ca sarpiṣaḥ pānaṃ pathyañ cāpi virecanaṃ |
hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanaṃ ||
1938 ed., 4.21.18 arbudam māṃsapākañ ca vidradhiṃ tilakālakaṃ |
pratyākhyāya hi kurvīta bhiṣak teṣām pratikriyām iti ||

cicikitsāsthāne 21 || || 0 ||

[Adhyāya 22]

1938 ed., 4.22.1 athāto mukharogāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.22.3 caturvidhena snehena madhucchiṣṭayutena vā |
vātikebhyañjanakaṃ kāryaṃnāḍīsvedam tathāpi ca |
1938 ed., 4.22.4 oṣṭhaprakope bhiṣajā sālvaṇaṃ copanāhanaṃ |
mastiṣke caiva nasye ca tailaṃ vātaharai sritaṃ |
1938 ed., 4.22.5 śrīveṣṭakaṃ sarjarasaṃ gugguluṃ suradāru ca |
yaṣṭīmadhukacūrṇṇañ ca hitamatra pralepane |
1938 ed., 4.22.6 pittaraktābhighātotthaṃ jalokābhir upācaret |
pittavidradhivac cāpi kriyāṃ kuryād aśeṣataḥ |
1938 ed., 4.22.7 śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ |
hṛtaraktaprayoktavyam oṣṭhakope kaphātmake |
1938 ed., 4.22.8 trikaṭuṃ svarjikākṣāraṃ kṣārañ ca yavaśūkajaṃ |
kṣaudrayuktaṃ vidhātavyam etac ca pratisāraṇaṃ |
1938 ed., 4.22.9 medoje svedite bhinne śodhite jvalano hitaḥ |
priyaṃgulodhratriphalā sakṣaudraṃ pratisāraṇaṃ |
1938 ed., 4.22.10 etad oṣṭhaprakopānāṃ sādhyānāṃ karma kīrttitaṃ ||
dantamūlagatānāṃ tu rogāṇāṃ karma ucyate |
1938 ed., 4.22.11 śītāde hṛtaraktasya toyanāgarasarṣapān ||
niḥkvāthya triphalāñ cāpi kuryād gaṇḍūṣadhāraṇaṃ |
1938 ed., 4.22.12 priyaṅgavaś ca mustā ca triphalā ca pralepanaṃ |
nasyañ ca siddhaṃ triphalāmadhukotpalapadmakaiḥ ||
1938 ed., 4.22.13 dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇaṃ |
sa pañcalavaṇaṃ kṣāraṃ sakṣaudraṃ pratisāraṇaṃ
1938 ed., 4.22.14 śirovirekaś ca hito nasyaṃ snigdhaś ca bhojanaṃ ||
visrāvite dantaveṣṭe vraṇāṃ tu pratisārayet |
1938 ed., 4.22.15 lodhrapatraṅgamadhukalakṣācūrṇṇairmadhūttaraiḥ |
gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ ||
1938 ed., 4.22.16 kākolyādau daśakṣīrasiddhaṃ sarpiś ca nastataḥ ||
sauṣirehṛtarakte tu lodhramustarasāñjanaiḥ ||
1938 ed., 4.22.18 kṣīre daśaguṇā sarpiḥ siddhaṃ nasye ca pūjitaṃ ||
kriyāṃ paridare kuryāt śītādoktaṃ vicakṣaṇaḥ |
1938 ed., 4.22.19 saṃśodhyobhayata kāryaṃ śiraścopakuśe hitaḥ |
kākodamvarikāgojīpatrair visrāvayed asṛk |
1938 ed., 4.22.20 kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet |
pippalyaḥ sarṣapā śvetāḥ nāgaraṃ naiculaṃ phalaṃ |
1938 ed., 4.22.21 sukhodakena saṃsṛjya kavaḍantasya yojayet ||
ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ |
1938 ed., 4.22.22 śastreṇa dantavaidarbhadantamūlāni śodhayet |
tataḥkṣāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ ||
1938 ed., 4.22.23 uddhṛtyādhikamāṃsan tu tato gnim avacārayet |
krimidantakavac cātra vidhiḥ kāryo vijānatā |
1938 ed., 4.22.24 cchitvād himāṃsaṃ sakṣaudrairimaiś cūrṇṇaiḥ samācaret |
vacātejavatīpāṭhāsvarjikāyāvaśūkajaiḥ |
1938 ed., 4.22.25 kṣaudradvitīyā pippalyaḥ kavaḍaś cātrakīrttitaḥ |
paṭolanimvatriphalākaṣāyāś cātra dhāvanaṃ |
siro virekaś ca hito dhūmovairecanaś ca yaḥ ||
1938 ed., 4.22.26ab sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śruṇu ||
1938 ed., 4.22.27 yaddantamadhijāyeta nāḍīdantaṃ tamuddharet |
chitvā māṃsāni śastreṇa yadi noparijo bhavet |
1938 ed., 4.22.28 śodhayitvā dahec cāpi kṣāreṇa jvalanena vā |
upekṣite tu daśane gatirhanvasthi dārayet |
1938 ed., 4.22.29 tasmāt samūlaṃ daśanam uddhared bhagnamasthi ca |
uddhṛte tūttare dante śoṇitaṃ saṃprasicyate |
1938 ed., 4.22.30ab raktātiyogāt pūrvoktā rogā ghorā bhavanti ca |
1938 ed., 4.22.31ab calam apy uttaman dantam ato nāpahared bhiṣak |
1938 ed., 4.22.32 kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ |
lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yat kṛtaṃ |
1938 ed., 4.22.33 tailaṃ saṃśodhane taddhihanyād dantigatāṃ gatiṃ ||
kīrttitā dantamūleṣu kriyā danteṣu vakṣyate |
1938 ed., 4.22.34 sukhoṣṇaḥ snehakavaḍāḥ sarpiṣastrivṛtasya vā |
niryūhaś cānilaghnānāṃ dantaharṣapramardanāḥ |
1938 ed., 4.22.35 snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca |
rasā rasai yavāgvaś ca kṣīrasantānika ghṛtaṃ ||
1938 ed., 4.22.36cd ahiṃsandantamūlāni śarkarām uddhared bhiṣak |
1938 ed., 4.22.37 lākṣācūrṇṇair madhuyutais tatastaṃ pratisārayet |
danta harṣakriyāś cāpi kuryān niravaśeṣataḥ |
1938 ed., 4.22.38 kapālakaḥ kṛcchratamaḥ tatrāpyeṣā kriyā hitā |
jāyed visrāvaṇaiḥ svinnamacalaṃ krimindakaṃ |
1938 ed., 4.22.39 tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ |
bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ |
1938 ed., 4.22.40 calam uddhṛtya vā sthānaṃ daheta suṣirasya vā |
tato vidārī yaṣṭyāhvaśṛṅgāṭakakaserubhiḥ |
1938 ed., 4.22.41 tailaṃ daśaguṇakṣīrasiddhaṃ nasya ca pūjitaṃ |
hanurmokṣasamuddiṣṭāṃ kuryāc cārditavat kriyāṃ |
1938 ed., 4.22.42 phalānyamvlāni śītāmvu rūkṣānnaṃ dantadhāvanaṃ |
tathātikaṭhināṃ bhakṣāṃ dantarogī vivarjayet ||
1938 ed., 4.22.43 sādhyānāṃ dantarogāṇāñcikitsitam udāhṛtaṃ |
jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhayet ||
1938 ed., 4.22.44 auṣṭhaprakopenilaje yaduktaṃ prāk cikitsitaṃ |
kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet |
1938 ed., 4.22.45 pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite |
pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ |
1938 ed., 4.22.46 kaṇṭakeṣu kaphottheṣu likhiteṣv asṛjaḥ kṣaye |
pippalyādir madhuyutaḥ kāryas tu pratisāraṇaṃ |
1938 ed., 4.22.47 kṛhṇīyāt kavalaṃ cāpi gaurasarṣapasaindhavaiḥ |
paṭolanimvavārttākūkṣārayūṣaiś ca bhojayet |
1938 ed., 4.22.48 upajihvān tu saṃlikhya kṣāreṇa pratisārayet |
śirovirekagaṇḍūṣa dhūmaiścaināmupācaret ||
1938 ed., 4.22.49 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate |
aṅguṣṭhāṃgulisaṃdaṃśair gṛhītvā galaśuṇḍikāṃ
1938 ed., 4.22.50ab cchedayet maṇḍalāgreṇa jihvopari tu yat sthitaṃ
1938 ed., 4.22.51 atyādānāt sraved raktaṃ tan nimittaṃ mriyeta saḥ |
hīnacchedād bhavec chopho lālā srāvo bhramas tamaḥ |
1938 ed., 4.22.52 tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ |
galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ |
1938 ed., 4.22.53 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |
kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet ||
1938 ed., 4.22.54 vacāmativiṣām pāṭhaṃ rāsnāṃ kaṭukarohiṇīṃ |
niḥkvāthyapicumardañ ca kavaḍan tatra yojayet |
1938 ed., 4.22.55 iṅgudīkiṇihīdantīsaralaṃ devadāru ca |
pañcāṅgīṅ kārayed varttim etair gandhottarāṃ śubhāṃ |
1938 ed., 4.22.56 tasyā dhūmaṃ pivejjantu dvirahnaḥ kaphanāśanaṃ |
kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ ||
1938 ed., 4.22.57 tuṇḍikeryadhruṣo kūrme saṃghāte tālupuppuṭe |
eṣa eva vidhiḥ krāyo viśeṣaḥ śastrakarmaṇi |
1938 ed., 4.22.58 tālupāke tu kartavyaṃ vidhāṇaṃ pittanāśanaṃ |
snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ |
1938 ed., 4.22.59 kīrttitaṃ tālu jānāntu kaṇṭhyānāṃ karma vakṣyate ||
sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ |
1938 ed., 4.22.60 cchardanaṃ dhūmapānañ ca gaṇḍūṣo nastakarma ca |
vātikāṃ tu gate rakte lavaṇaiḥ pratisārayet |
1938 ed., 4.22.61 sukhoṣṇāṃ snehakavalāṃ dhārayec cāpy abhīkṣṇaśaḥ |
pattaṅgaśarkarākṣaudraiḥ paittikāṃ pratisārayet |
1938 ed., 4.22.62 drākṣāparūṣakakvātho hitaś ca kavaḍagrahe |
agāradhūmamadhukaiḥ kaphajāṃ pratisārayet |
1938 ed., 4.22.63 śvetā viḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ |
nasyakarmaṇi dātavyaṃ kavaḍaṇca kaphocchraye |
1938 ed., 4.22.64 pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ |
visrāvya kaṇṭhasālūkaṃ sādhayet tuṇḍikerivat |
1938 ed., 4.22.65 ekakālaṃ yavānnañca bhuñjīta snigdhamalpaśaḥ |
upajihvikavac cāpi śodhayed api jihvikāṃ |
1938 ed., 4.22.66 ekavṛndantu visrāvya vidhiṃ śodhaṇam ācaret ||
gilāyukāpi yo vyādhistañ ca śastreṇa sādhayet |
1938 ed., 4.22.67 amarmasthaṃ susaṃpakvaṃ bhedayed galavidradhiṃ |
vātāṃt sarvasarañ cūrṇair lāvaṇaiḥ pratisārayet |
1938 ed., 4.22.68 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ |
tatosmai snaihikan dhūmam idaṃ dadyād vicakṣaṇaḥ ||
1938 ed., 4.22.69 sālarājādanairaṇḍacāreṅgudimadhūkajāḥ |
majjāno gugguludhyāmamāṃsīkālānusārivā |
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet |
1938 ed., 4.22.70 tat sarvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ |
ṭuṇṭūkavṛttāt sakṣaudrāt matimāṃ tena lepayet |
1938 ed., 4.22.71 eṣa sarvasare dhūmaḥ praśastasnaihikottamaḥ |
kaphaghno mārughnaś ca mukharogavināśanaḥ |
1938 ed., 4.22.72 pittātmake sarvasare śuddhakāyasya dehinaḥ |
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ |
1938 ed., 4.22.73 pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca ||
kaphātmake sarvasare kramāṃ kuryāt kaphāpahaṃ |
1938 ed., 4.22.74 pived ativiṣāṃ pāṭhaṃ mustañ ca ca
rohiṇī kaṭukākhyāntu kaṭajasya phalāni ca |
1938 ed., 4.22.75 gavāṃ mūtreṇa manujo bhāgāṃ dharaṇasaṃmitāṃ |
eṣa sarvāṃ kaphakṛtāṃ rogān yogopakarṣati |
1938 ed., 4.22.76 kṣīrekṣurasagomūtradadhistvamlakāñjikaiḥ |
vidadhyāt kavalāṃvīkṣya doṣaṃ tailaghṛtair api |
1938 ed., 4.22.77 rogānāṃ mukhajātānāṃ sādhyānāṅ karma kīrttitaṃ ||
m api vakṣyāmi rogā ye yatra kīrttitāḥ |
1938 ed., 4.22.78 auṣṭhaprakopo varjyā syur māṃsaraktatridoṣajāḥ |
dantamūleṣu varjyau tu triliṃgagatisauṣirau |
1938 ed., 4.22.79 danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ |
jihvāgateṣv alāṃsantu tālavyeṣv arvudaṃ tathā |
1938 ed., 4.22.80 svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ |
galaughamāṃsatānaś ca śataghnī rohiṇītale |
1938 ed., 4.22.81 asādhyāḥ kīrttitā hyete rogā nava daśaiva ca |
teṣucāpi kriyāṃ vaidyaḥ pratyākhyāya samācarediti ||

ci tha2 || ❈ ||

[Adhyāya 23]

1938 ed., 4.23.1 athātaḥ śophacikitsitaṃ vyākhyāsyāmaḥ
1938 ed., 4.23.3 tatra ṣaḍvidhovayavasamutthaḥ śophobhihito lakṣaṇataḥ pratikārataś ca | sarvasaraś ca pañcavidhaḥ | tad yathā | vātapittakaphasaṃnipātaviṣannimittaḥ |
1938 ed., 4.23.4 tatrāpatarpitasyābhyarthamadhvagamanādatimātramabhyaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya vātimātramamlam upasevato mṛtpaktaloṣṭakaṭaśarkarām upaudakamāṃsasevito vā viruddhāhārasya hastyaśvakṣobhanādāyāsitā doṣā dhātūṃ pradūṣayitvā śophamāpādayantyakhile śarīre |
1938 ed., 4.23.5 tatra vātapittakaphasannipātaśvayathūnām avayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogāddu ṣṭatoyasevanāt prakuthitodakāvasekāt saviṣasatvasañcūrṇṇanād vā | saviṣamūtrapurīśaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśāt || sa tu mṛduḥ kṣiprotthām ca lāvalamvī dāhapākaprāyaś ca bhavati ||
1938 ed., 4.23.6 doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayāśritāḥ |
pakvāśayasthā madhye tu varcasthānagatāstvadhaḥ |
1938 ed., 4.23.7 kṛtsnaṃ dehamanuprāptāḥ | kuryuḥ sarvasaran tathā ||
yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaś ca yaḥ |
1938 ed., 4.23.8 ardhāṅgeriṣṭabhūtaṃ syād yaścordhvaṃ parisarpati |
śvāsaḥ pipāsācchardiś ca daurvalyaṃ jvara eva ca |
1938 ed., 4.23.9 yasya cānnerucir nāsti śvayathuṃ taṃ vivarjayet |
sāmānyato viśeṣāc ca teṣāṃ vakṣyāmi bheṣajaṃ |
1938 ed., 4.23.10 tatra śophinaḥ sarva eva parihareyuḥ |amlalavaṇamadyaguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa ||
1938 ed., 4.23.11 tatra vātaśvayathau trivṛttairaṇḍatailaṃ vā māsam arddhamāsam vā pāyayet | nyagrodhādi siddhaṃ sarpiḥ | pittaśvayathau | āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipāśvayathau snuhākṣīrapātratulyaṃ daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī pra tivāyaṃ sarpiḥ pācayitvā pāyayet | viṣanimittamākalpeṣu pratīkāraḥ ||
1938 ed., 4.23.12 ata ūrdhvaṃ samānyān yogā vakṣyāmaḥ |tilvakaghṛtacaturthāni yānyuktāni udareṣu tatonyatamam upayujyamānaṃ śvayathūnapahanti | mūrttavarttikriyām vā seveta | navāyasaṃ vāharaharmadhunā | viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānāṃ vā dharaṇamuṣṇāmvunā | trikaṭukakṣārayaścūrṇāni triphalākvāthena | mūtram vā tulyakṣīraṃ | harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīṃ vā | guggulum vā mūtreṇa | varṣābhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūkaṣāyasiddhena vā | sarpiṣāmudgolumvāṃ bhakṣayet | pippalīmūlacitrakacavyāmayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pivet | sahauṣadhamuraṅgīmūlasiddham vā | trikacukair aṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṃgaveradevadārusiddham vā | tathālāvuvibhītakaphalakalkam vā | pippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣakārkanaktamālanimvavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauvarcalasaindhavaśārṅge ṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīkṣṇānivamanavirecanāsthāpanānuvāsanāni satatam upaseveta | svedopanāhau ca | sirāś cābhīkṣṇaṃ śoṇitamavasecayet || anyatrapāṇḍuśophāditi ||
1938 ed., 4.23.13 piṣṭānnamamvlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalañ ca |
striyo guḍaṃ tailamatho gurūṇi śophaṃ jighāṃsu parivarjayīta ||

ci23|| o ||

[Adhyāya 24]

1938 ed., 4.24.1 athāto 'nāgatābādhacikitsitaṃ vyākhyāsyāmaḥ |
1938 ed., 4.24.3 utthāyotthāyātmavatā svasthenārogam icchatā |
yad anuṣṭheyam askannaṃ tat sarvaṃ saṃpravakṣyate ||1||
1938 ed., 4.24.4 tatrādito dantakāṣṭhaṃ dvādaśāṃgulamāyataṃ |
kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ ||2||
1938 ed., 4.24.5 ayugmagranthi yaṃ sakṣīrañ ca praśasyate |
1938 ed., 4.24.6 kaṣāyakaṭutiktaṃ vā tat tat khādet prātar utthitaḥ ||3||
madhutrikaṭukāktam vā gomūtreṇāpi bhāvitaṃ |
1938 ed., 4.24.9 tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati ||4||
1938 ed., 4.24.10 vaiśadyam anne 'bhiruciṃ saumanasyaṃ karoti ca |
snigdhāṃ śuklāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ ||5||
na cāpigalatālvauṣṭhajihvārogasamudbhavaḥ |
1938 ed., 4.24.11 na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca ||6||
durbalo 'jīrṇṇabhaktaś ca mūrcchārtto madapīḍitaḥ |
1938 ed., 4.24.12 śirorujāṃrttas tṛṣitaḥ śrānta pānaklamānvitaḥ |
arditī karṇṇaśūlī ca dantarogī ca mānavaḥ ||7||
1938 ed., 4.24.13 jihvānirlekhanaṃ raupyaṃ sauvarṇṇaṃ vārkṣam eva vā |
tanmalāpaharaṃ śastaṃ mṛduślakṣṇaṃ daśāṃgulaṃ ||8||
1938 ed., 4.24.14 mukhavairasya vaigandhyaṃ śophajāḍyāpahaṃ sukhaṃ |
dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ ||9||
1938 ed., 4.24.21 tāmbūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ |
1938 ed., 4.24.22 mukhavaiśadyasaugandhyakāntisauṣṭhavakārakaṃ ||10||
1938 ed., 4.24.23 pathyaṃ suptotthite bhukte vānte srānte ca mānave |
1938 ed., 4.24.24 rūkṣadurbalamattānām ahitaṃ cāsyaśoṣiṇāṃ ||11||
1938 ed., 4.24.25 keśabhūmigatānrogāṃ śiro 'bhyaṅgo 'pakarṣati |
keśānāṃ mṛdutā snigdhaṃ rukpraśāntiṃ karoti ca ||12||
1938 ed., 4.24.26 karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api |
santarpaṇaś cendriyāṇāṃ danto 'bhyaṅgas tu mūrdhni tu ||13||
1938 ed., 4.24.29 keśaprasādhanī keśyā rajojantu malāpahā |
hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ ||14||
1938 ed., 4.24.30 abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ |
dhāūnām puṣṭijanano mṛjāvarṇṇabalapradaḥ ||15||
1938 ed., 4.24.31 sekaḥ śramaghnonilahā bhagnasandhiprasādhakaḥ |
kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ ||16||
1938 ed., 4.24.32 siktasyābhipravardhante yathā puṣpo 'ṅkuras taroḥ |
tathā dhātuvivṛddhir hi snehasiktasya jāyate ||17||
1938 ed., 4.24.33 śirāmukhair lomakūpair dhamanībhiś ca tarpayan |
śarīre balam ādhatte sneho vai sādhu yojitaḥ ||18||
1938 ed., 4.24.34 tatra prakṛtisātmyartudeśadoṣavikāravit |
tailaṃ ghṛtam vā matimān yuñjād abhyaṅgasekayoḥ ||19||
1938 ed., 4.24.35 kevalaṃ tv āmadoṣeṣu na kathañcana yojayet |
taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācanaḥ ||20||
1938 ed., 4.24.36 tathā virakto vāntaś ca nirūḍho yaś ca mānavaḥ |
pūrvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā |
1938 ed., 4.24.37 śeṣāṇān tadahaḥ proktās tv agnisādādayo gadāḥ ||21|| |
1938 ed., 4.24.39 kāntiḥ śarīropacayo gātrāṇāṃ suvibhaktatā |
mṛjātha sthirakāyatvam agnidīptir arogatā ||22||
1938 ed., 4.24.40 śramaklamapipāsānāṃ sahiṣṇutvam asīdanaṃ |
ārogyañ cāpi paramaṃ vyāyāmenopajāyate ||23||
1938 ed., 4.24.41 na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ |
na ca vyāyāminaṃ martyam ardayanty arayo balāt ||24||
1938 ed., 4.24.42 na cainaṃ sahasākramya jarā samadhirohati |
sthirī bhavati māṃsaś ca vyāyāmābhir atasya vai ||25||
1938 ed., 4.24.44 vyāyāmaṅ kurvato nityaṃ viruddham api bhojanaṃ |
1938 ed., 4.24.45 vidagdham api dagdham vā nirdoṣaṃ paripacyate ||26||
1938 ed., 4.24.50 raktapittī kṛśaḥ śoṣī kāsī śvāsī kṣatāturaḥ |
1938 ed., 4.24.51 bhuktavāṃstrīṣu ca kṣīṇo vyāyāmaṃ parivarjayet ||27||
vyāyāmo hi samapathyo balināṃ snigdhabhojināṃ |
sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ ||28||
sarveṣv ṛtuṣu sarvair hi martyair ātmahitaiṣibhiḥ |
śaktyavenopakarttavyo vyāyamo hanty atonyathā ||29||
hṛdi sthānasthito vāyur yadā nāsāṃ prapadyate |
vyāyāmaṃ kurvato jantos tacchaktyavasya lakṣaṇaṃ ||30||
vayo balaṃ dehabalaṃ deśakālam athāpi ca |
samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca buddhimān ||31||
kṣayastṛṣṇārucicchardiraktapittaśramaklamāḥ |
kāsaśoṣajvaraśvāsāś cātivyāyāmasambhavāḥ ||32||
udvarttanaṃ vātaharaṃ kaphamedo vilāpanaṃ |
1938 ed., 4.24.52 sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ tathā ||33||
sirāmukhaviviktatvaṃ tvakthasyāgreś ca dīpanaṃ |
1938 ed., 4.24.53 udgharṣaṇodanābhyāṃ bhaveyāt āmasaṃśayaṃ |
1938 ed., 4.24.58 tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṣṭivardhanaṃ |
raktaprasādanañ cāpi snānam agneś ca dīpanaṃ |
1938 ed., 4.24.62 taccātisārajvaritakarṇṇaśūlārditodiṣu |
ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ |
1938 ed., 4.24.63 tandrāpāpmopaśamanaṃ prītyojo balavardhanaṃ |
svedadaurgandhyavaivarṇyaśramaghnamanulepanaṃ |
1938 ed., 4.24.64 rakṣoghnamatha caujasyaṃ saubhāgyaṃkaram uttamaṃ |
1938 ed., 4.24.65 sumanomvararatnānān dhāraṇaṃ prītivardhanaṃ |
mukhālepaṃ dṛḍhaṃcakṣuḥ pīnagaṇḍantathānanaṃ |
1938 ed., 4.24.66 kāntamavyaṅgapiḍakaṃ bhavatyamvujasannibhaṃ |
pakṣmalaṃ viśadaṃ kāntam amalojvalamaṇḍalaṃ |
1938 ed., 4.24.67 netram añjanasaṃyogād bhavec cāmalatārakaṃ ||
yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyābhivardhanaṃ |
1938 ed., 4.24.68 gurudevataviprāṇām pūjanaṃ gotravardhanaṃ |
āhāraḥ prīṇanaḥ sadyo balakṛddehadhāraṇaṃḥ |
1938 ed., 4.24.69 smṛtyāyuḥ pakkitejojaḥ satvotsāhābhivardhanaḥ |
pādaprakṣālanaṃ pādarogaśramamalāpahaṃ |
1938 ed., 4.24.70 cakṣu prasādajananaṃ rakṣoghnaṃ prītivardhanaṃ |
nidrākaro dehasukhaṃ cakṣuṣyaḥ pādarogahā |
1938 ed., 4.24.71 pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate |
pādarogaharaṃ vṛṣyam āyuṣya taṃ |
1938 ed., 4.24.72 sukhapracāram aujasyaṃ sadāpādatradhāraṇam |
anārogyam anāyuṣyam indriyaghnam adṛṣṭikṛt |
1938 ed., 4.24.73 pādābhyām anupānabhyāṃ nṛṇāñ caṅkramaṇaṃ sadā |
pāpmopaśamanaṃ keśanakharomāpamārjanaṃ |
1938 ed., 4.24.74 harṣalāghavasaubhāgyam utsāhakaravardhanaṃ |
1938 ed., 4.24.75 pavitraṃ keśyamuṣṇīśaṃ vātātaparajonudaṃ |
chatraṃ vātātaparujo mārutāpaharaṃ śubhaṃ |
1938 ed., 4.24.77 satvotsāhabalasthairyadhairyavīryābhivardhanaṃ |
1938 ed., 4.24.78 avaṣṭambhakarañ cāpi rakṣoghnaṃ daṇḍadhāraṇaṃ |
āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā |
1938 ed., 4.24.79 adhvāvarṇṇaśleṣmamedaḥ saukumāryavināśanaḥ |
1938 ed., 4.24.80 yat tu caṃkramaṇan nātidehapīḍākaraṃ bhavet |
tad āyurbalamedhāgnipradam indriyabodhaṇaṃ |
1938 ed., 4.24.81 śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradaṃ |
sukhaṃ śayyāsanan tasmād viparītamatonyathā |
1938 ed., 4.24.82 vālavyajanamaujasyaṃ makṣikādīnapohati |
svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ |
1938 ed., 4.24.83 prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpahaṃ |
samvāhanaṃ māṃsaraṃsatvakprasādakaraṃ tathā |
1938 ed., 4.24.84 pravātaṃ raukṣyavaivarṇṇstambhakṛhapaktinut |
svedamūrcchāpipāsaghnam apravātamatonyathā |
1938 ed., 4.24.85 sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā |
nivātaṃ hyāyuṣe sevyamārogyāya ca sarvadā |
1938 ed., 4.24.86 ātapapittaraktāgniḥ svedamūrcchātṛṣāpahaṃ |
dāhavaivarṇṇyajananasthāyātvetān vyapohati |
1938 ed., 4.24.87 agnirvātakaphastambhī śītavepathunāśanaḥ |
āmābhiṣyandaśamano raktapittapradūṣaṇaḥ |
1938 ed., 4.24.88 puṣṭivarṇṇavalotsāhāmagnidīptiratandritāṃ |
karoti dhātusāmyañ ca nitrākālaniṣevitā ||
1938 ed., 4.24.89 tatrādito nīcanakharomṇā śucivāsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamadhurapūrvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tadapi na rātrau | na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānanavalibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt |
1938 ed., 4.24.90 na rājadviṣṭaparuṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādāṃś ca | na narendradviṣṭonmattapatitikṣuc ca bhītān upāsīta |
1938 ed., 4.24.91 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājini pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca bhinna śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛ paśṛṅgikaṣāṃś ca |
1938 ed., 4.24.92 nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavam anuyāyāt | devagovrāhmaṇacaity adhvajarogipatitapāpakarttṛṇāñ ca chāyānnākrāmestaṃ gacchantam udyantam ādityaṃ paśyet | gāṃ dhayantīṃ parasyaṃ vā carantīm parasyai nācakṣīta | nolkāpātātpātendradhanūṣivā | nāgniṃ mukhenopadhamet | nāyo bhūmiṃ vā pāṇipādenābhihanyāt |
1938 ed., 4.24.93 na vegāndhārayet | na vahirbhāgāṃgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhān utsṛjen na prakāśaṃ | na vāyvagnisalilasomārkagogurūṃ pratimukham vā |
1938 ed., 4.24.94 na bhūmiṃ vilikhet | nāsaṃvṛtamukhaḥ sadasi śvāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt |
1938 ed., 4.24.95 na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayet keśanakhavastragātrāṇi | na gātravaktranakhavāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīn abhihanyāt | cchindyād bhindyād vā |
1938 ed., 4.24.96 nātipravātātapam upaseveta | na muktamātrāgnim upāsīta | notkūṭrakāsanālpāsanān dadhy āsīta | na grīvaṃ viṣamaṃ haret | na viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatamudīkṣeta | viśeṣārjjotirbhāskarasūṣmabalabhrāntāni | na bhāraṃ śirasā vahet | na ca svapnajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaghanaprataraṇahāsyabhāṣyavyayāyavyāyāmādīn ucitān apy atimātraṃ seveta |
1938 ed., 4.24.97 ucitād apy ahitāt kramaśo virameta | hitam anucitam apy āseveta kramaśaḥ |
1938 ed., 4.24.98 nāvākchirāśayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ pivet | kālahitamitasnigdhamadhuraprāyam āhāraṃ vaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikāpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśabdasparśamānasāni anyān evaṃ guṇān api cāsambhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīḍito vā | na sandhyayor nāpāśrito nātikālahīnam atimātraṃ veti ||
1938 ed., 4.24.102 yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasās te vijānatā |
1938 ed., 4.24.103 varṣāsu caturo māsāṃ mātrāvadukaṃ pivet |
1938 ed., 4.24.104 uṣṇaṃ himavasante cakāsaṃ grīṣme ca śītalaṃ |
hemante ca vasante ca sīdhvariṣṭau piven naraḥ |
1938 ed., 4.24.105 śritaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pivet |
yūṣaṃ varṣati tasyānte prapivec chītalaṃ jalaṃ |
1938 ed., 4.24.106 svastha eva mato nyas tu doṣāhāgadāturāḥ |
snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ |
1938 ed., 4.24.107 pived agnivivṛdhyarthaṃ na ca vegāṃ vidhārayet |
agnidīptir alaṃ nṛṇāṃ rogānāṃ sramanaṃ prati |
1938 ed., 4.24.108 prāvṛṭcharadvasanteṣu samyak snehādim ācaret |
kaphe pracchardanaṃ pitte viro vastir īraṇe |
1938 ed., 4.24.109 śasyate triṣvapihito vyāyāmo doṣanāśanaḥ
1938 ed., 4.24.110 utsargamaithunāhāraśodhane syāt tu tanmanā |
necchet pratibhayāṃ prāptuṃ pīḍāśārīramānasīṃ |
1938 ed., 4.24.111 atistrīsaṃprayogāc ca rakṣed ātmānam ātmavān |
śoṣakārārśāṃsi śvāsakāśryātipāṇḍutā |
1938 ed., 4.24.112 ativyavāyāj jāyante rogāś cākṣepagādayaḥ |
āyuṣmanto mandajarāvapurvarṇṇavalādhikāḥ |
1938 ed., 4.24.113 sthiropacitamāṃsāś ca bhavanti strīṣu saṃyatāḥ |
tribhis tribhir ahobhis tu seveta pramamadān naraḥ |
1938 ed., 4.24.114 sarveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed budhaḥ |
rajasvalām akāmāñ ca malinām aprajām api |
1938 ed., 4.24.115 varṇṇavṛddhām vayovṛddhaṃ tathā vyādhiprapīḍitāṃ |
hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ |
1938 ed., 4.24.116 sagotrāṃ gurupatnīṃñ ca tathā pravrajitām api |
sandhyayoḥ sarvakāle ca nopeyāt pramadān naraḥ |
1938 ed., 4.24.117 gosarge cārdharātre ca tathā madhyandine pi ca |
lajjāsamāvahe deśe vivṛte śuddha eva ca |
1938 ed., 4.24.118 kṣudhito vyādhitaś caiva kṣubdhacittaś ca mānavaḥ |
prāptamūtrapurīśaś ca pipāsī durbalas tathā |
1938 ed., 4.24.119 tiryagyonāv ayonau ca prāptaśukravidhāraṇaṃ |
sgaś ca balavān api varjayet |
1938 ed., 4.24.120 sthitān uttānaśayane viśeṣeṇa tu garhitaṃ |
1938 ed., 4.24.121 krīḍayānyaś ca medhāvī hitārthaṃ parivarjayet |
rajasvalāṃ prārasyā niyatātmanaḥ |
1938 ed., 4.24.122 dṛṣṭyāyustejasāṃ hāniradharmaś ca tato bhavet |
liṅginīṃ gurupatnīñ ca sagotrām atha parvasu |
1938 ed., 4.24.123 vṛddhāṃ sandhyayoś cāpi garchato jīvitakṣayaḥ |
garbhiṇyāṃ garbhapīḍāsyād vyādhitāñ ca balakṣayaḥ |
1938 ed., 4.24.124 hīnāṃgīṃ malināṃ dveṣyāṃ kāmāṃ vandhyām asaṃvṛte |
deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet |
1938 ed., 4.24.125 kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitobalaḥ |
sthitāyaṃ hānim āpnoti śukraṃ vāyuś ca kupyati |
1938 ed., 4.24.126 vyādhitāyāṃ plīhāmayo mūrcchā doṣaś ca jāyate |
1938 ed., 4.24.127 pratyūṣe cārdharātre ca vātapittaprakupyataḥ |
tiryagyonāv ayonau ca duṣṭayonau tathaiva ca |
1938 ed., 4.24.128 upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ |
uccārite mūtrite ca retasaś ca vidhāraṇe |
1938 ed., 4.24.129 uttāne ca bhavec chīghraṃ śukrārśmaryās tu sambhavaḥ |
tasmāt sarvaṃ parihared etal lokadvayāhitaṃ |
1938 ed., 4.24.130 vayor ūpaguṇo py etāṃ kulya kulānvitāṃ |
1938 ed., 4.24.131 abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭām alaṅkṛtāṃ |
seveta pramadān nityaṃ vyājīkaraṇapītavān |
1938 ed., 4.24.132 śarkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkaraṃ |
vyajanaṃ svapnasevā ca vyavāyānte hitāni tu |
1938 ed., 4.24.133 sukhamātraṃ samāsena sadvṛttasyetad īritaṃ |
āyur ārogyam artho vā nāsadbhiḥ prāpyate tribhir iti ||

[Adhyāya 25]

1938 ed., 4.25.1 athāto miśrikacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.25.3 pālyāmayās tu visrāvyā yaḥ uktāḥ prāṅnibodha tāṃ |
paripoṭas tathotpādovamantho duḥkhavardhanaṃḥ
1938 ed., 4.25.4 pañcamaḥ parilehī ca karṇṇapālyāṃ gadāḥ smṛtāḥ |
saukumāryāc cirotsṛṣṭe sahasābhipravardhite |
1938 ed., 4.25.5 karṇṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān |
kṛṣṇāruṇinibhastavdhaḥ savātāt paripoṭakaḥ |
1938 ed., 4.25.6 gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ |
śophaḥ pālyāṃ bhavec chyāvo dāhapākarujanvitaḥ |
1938 ed., 4.25.7 rakto vā raktapittābhyām unmādaḥ sa gado mataḥ |
karṇṇaṃ valād vardhayataḥ pālyāṃ vāyuḥ prakupyati |
1938 ed., 4.25.8 sakaphaṃ prāpya kurute śophaṃ stavdhamavedanaṃ |
sovamanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ |
1938 ed., 4.25.9 vardhamāne tu durviddha kaṇḍūdāharujānvitaḥ
śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ |
1938 ed., 4.25.10 kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ |
kurvanti pālyāṃ srāviṇyaḥ kaṇḍūdāharujānvitāḥ |
1938 ed., 4.25.11 kaphāsṛkkrimisambhūtaḥ sa visarpānvinatas tanuḥ |
lihet saśaṣkuliṃpāliṃ parilehīti sa smṛtaḥ |
1938 ed., 4.25.12 pālyāmayā hy amī ghorā narasyā
mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ |
1938 ed., 4.25.13 tasmād āśu bhiṣak teṣu snehādikramamācaret |
tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ |
1938 ed., 4.25.14 sāmānyato viśeṣāc ca vakṣyāmyabhyañjanaṃ prati |
kharamaṃḍariyaṣṭyāhvasaindhavāmaradārubhiḥ |
1938 ed., 4.25.15 supiṣṭaiḥ sāśvagandhaiś ca mūlakāvalgujāphalaiḥ |
sarpistailavasāmajjāmadhūcchiṣṭāni cāharet |
1938 ed., 4.25.16 sakṣīrāṇy atha taiḥpāliṃ pradihyāt paripoṭake |
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ |
1938 ed., 4.25.17 salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ |
siddhaṃ dhānyāmvlasaṃyuktaṃ tailamutpādanāśanaṃ |
1938 ed., 4.25.18 tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ |
tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ |
1938 ed., 4.25.19 saralālāṅgalībhyāñ ca hitam unmanthanāśanaṃ |
athāśmantakajamvvāmrapatrakvāthaniṣecitāṃ |
1938 ed., 4.25.20 prapauṇḍīrīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ |
cūrṇṇair durgandhanai pālintailāktām avacūrṇṇayet |
1938 ed., 4.25.21 cūrṇṇair viḍaṅgalākṣābhyāṃ tailaṃ paktvāvacārayet |
svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parihike |
1938 ed., 4.25.22 kṛṣṇair viḍaṅger athavā praratrīmūtrapeṣimaiḥ |
karaṇjeṅgudibījair vā kuṭajāragvadhāyutaiḥ |
1938 ed., 4.25.23 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutaiḥ |
sanimvapatrairabhyaṅge madhucchiṣṭānvito hitaḥ |
1938 ed., 4.25.24 vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca |
puṣṭyartham mārdavārthañ ca kuryād abhyañjanaṃ śubhaṃ |
1938 ed., 4.25.25 lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ |
daśakṣīraṃ pacet samyagāvāpya madhuraṃgaṇaṃ |
1938 ed., 4.25.26 apāmārgāśvagandhā ca tathā lākṣārasaṃ śubhaṃ |
atha siddhañ ca pūtañ ca svanuguptan nidhāpayet |
1938 ed., 4.25.27 tenābhyañjāt sadā pāliṃ susvinnām atimarditāṃ |
etena pālyo vardhante nirujā nirupadravāḥ |
1938 ed., 4.25.28 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ ||
nīlīpatraṃbhṛṅgarajorjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ |
śyāmāpuṣpaṃ kṛṣṇapiṇḍītakañ ca sūkṣmañcūrṇṇaṃ sukṛtaṃ yāvad etat |
1938 ed., 4.25.29 tāvān deyaḥ kardamaḥ paṅkaṣaṇḍāt | paktañcaitat sthāpayellohakumbhyāṃ |
paced etat tilatailena sārdhaṃ datvā kvāthaṃ triphalāmārkavābhyāṃ |
1938 ed., 4.25.30 māsādūrdhvaṃ mrakṣaṇenaiva tailaṃ kuryād etat palitaṃ snigdhanīlaṃ ||
jamvūpuṣpakārśmarīpārthivañ ca sairīyakaṃ tri
1938 ed., 4.25.31 dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotajañcotpalañ ca |
āyaścūrṇṇañcūtapakvasya majjā yaṣṭyāhvāyaṃ mārkavo modayantī |
1938 ed., 4.25.32 kāsīsamagryaṃ sāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍūṃ |
bhāgān etāṃ kārṣikāṃ pīṣayitvā sārodakenāsanasyaiva vidvān |
1938 ed., 4.25.33 kalkānetāṃ saptasaptāḍhakeṣu kṣārodakasyākṣatailasya bhāgaṃ |
datvā samyagcellohapātre sthitaṃ pūrvaṃ lohapātre daśāvahaṃ |
1938 ed., 4.25.34 mṛdupākaṃ sādhitaṃ cāvatārya set pātre bījake vāyase vā |
naraḥ śuddho nasyam etat prayujyāt yathā vatsyāt saṃyato māsamekaṃ |
1938 ed., 4.25.35 bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃ māṣayūṣeṇa cāpi |
1938 ed., 4.25.36 māsādūrdhvaṃ tasya keśā bhavanti yāvajjīvaṃ mṛduvat svañjanābhaṃ |
bhavanty ete nendralupte ca keśāḥ | jarā cainaṃ sahasā nābhyapaiti |
1938 ed., 4.25.37 balaṃ paraṃ cendriyāṇāṃ labheta sañjāyante nirvalīkañ ca vaktraṃ |
etat tailaṃ nāpriyāya pradeyaṃ rājñā deyaṃ kṛṣṇatailaṃ pradhāṇaṃ |
1938 ed., 4.25.38 maniḥśilā haritālaṃ haridre lākṣārodhraṃ gairiko varṇṇakaś ca |
surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapattaṅgārocanā kuṅkumaś ca |
1938 ed., 4.25.39 suvarṇṇāhvāpāṇḍupatraṃ vaṭasya kāleyakaṃ padmakaṃ padmamadhyaṃ |
kūcandanaṃ candanaṃ pāratañ ca kākolyādiḥkṣīrapiṣṭaś ca sarvaḥ
1938 ed., 4.25.40 vasāmajjā madhūṃcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca drumāṇāṃ |
etat sarvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktaṃ pradhānaṃ |
1938 ed., 4.25.41 hanyād vyaṅgaṃ nīlikāṃ ca pravṛddhāṃ vaktrejātāḥ piṭakāyāś ca kāścit |
padmākāraṃ nirvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñaṃ |
1938 ed., 4.25.42 rājñāmetad yoṣitān cāpi teṣāṃ kuryād vaidyas tat samānāñ ca nityam

iti cikitsāsthāna || ❈ ||

[Adhyāya 26]

1938 ed., 4.26.1 athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.26.3 kalasyodagravayaso vyājīkaraṇasevinaḥ |
sarveṣv ṛtuṣv aharahaḥ vyavāyo na nivāritaḥ |
1938 ed., 4.26.4 strīṣv akṣaryyaṃ mṛgayatāṃ vṛddhānāñ ca riraṃsatāṃ |
klīvāṇām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ ||
1938 ed., 4.26.5 vilāsinām arthavatāṃ rūpayauvanaśālināṃ |
nṛṇām vahvīpatīnāñ ca yogā vyajīkaro hitāḥ |
1938 ed., 4.26.7 bhojanāni ca citrāṇi pānāni vividhāni ca |
vācaḥ srotro nugāminyas tvaksukhasparśanāni ca |
1938 ed., 4.26.9 gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca |
manasaś cāpratīvāto vyājīkurvanti mānavaṃ |
tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate |
1938 ed., 4.26.10 dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate |
annair amlvauṣṇalavaṇair atimātropasevitaiḥ |
1938 ed., 4.26.11 saumyadhātukṣayo dṛṣṭaḥ klaivyaṃ tad aparaṃ smṛtaṃ |
ativyavāyaśīlo vā na ca vyājīkriyārataḥ |
1938 ed., 4.26.12 dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ |
meḍhrarogeṇa mahatā marmcachedena vā punaḥ |
1938 ed., 4.26.13 klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ |
1938 ed., 4.26.15 asādhyaṃ sahajaṃ klaivyaṃ marmacchedāc ca yad bhavet |
sādhyānām avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ |
1938 ed., 4.26.16 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇṇam eva ca |
1938 ed., 4.26.17 rasair ikṣurasair vāpi marditaṃ saindhavānvita |
varāhamedasā yuktaṃ ghṛtenotkārikāṃ pacet |
1938 ed., 4.26.18 tāṃ bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ ||
vastrāṇḍasiddhapayasi bhāvitā na sakṛt tilāṃ |
1938 ed., 4.26.19 śiśumāravasāpakvā tais tilaiḥ śaṣkulīśubhāṃ |
yaḥ khādet sa pumāṃ gacchet strīṇāṃ śatam apūrvavat ||
1938 ed., 4.26.20 pippalīlavaṇaupetau vastāṇḍau kṣīrasarpiṣi |
sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ ||
1938 ed., 4.26.21 māṣapippaliśālīnāṃ yavagodhūmayos tathā |
cūrṇṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet |
1938 ed., 4.26.22 tāṃ bhakṣayitvā pītvā ca śarkarāmadhuram payaḥ |
naraś caṭakavad gacched daśavārān nirantaraṃ ||
1938 ed., 4.26.23 cūrṇṇaṃ vidāryāḥ sakṛtaṃ svarasenaiva bhāvitaṃ |
sarpiḥkṣaudrayutaṃ līḍhvā daśanāryodhirohita ||
1938 ed., 4.26.24 evam āmalakaṃ cūrṇṇaṃ svarasenaiva bhāvitaṃ |
śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pivet |
1938 ed., 4.26.25 etenāśītivarṣo pi yuveva parihṛṣyati ||
pippalīlavaṇaupetau vastāṇḍau ghṛtasādhitau |
1938 ed., 4.26.26 śiśumārasya vā khādet tau tu vyājīkarau bhṛśaṃ ||
kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet |
1938 ed., 4.26.27 mahiṣarṣabhavastānām pivec chukrāṇi vānaraḥ ||
aśvatthaphalamūlatvaṃ chuṅgasiddham payo 'pi vā |
1938 ed., 4.26.28 pītvā saśarkkarākṣaudraṃ kuliṅga iva hṛṣyati ||
vidārīmūlakalkan tu sritena payasā naraḥ |
1938 ed., 4.26.29 udumvararasam pītvā vṛddho 'pi taruṇāyate ||
māṣāṇām palam ekan tu saṃyuktam madhusarppiṣā |
1938 ed., 4.26.30 tiṃ līḍhvānupivet kṣīraṃ tena vyājībhavet naraḥ ||
1938 ed., 4.26.31 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtaṃ |
1938 ed., 4.26.32 pādābhyaṅgena kurute vyājībhūmin tu na spṛśet ||
yāvan na spṛśate bhūmin tāvad gacchen nirantaraṃ |
1938 ed., 4.26.33 svayaṃ guptekṣurakayor vījapūrṇṇaṃ saśarkkaraṃ ||
dhāroṣṇena nara payaḥ pītvā payasā na kṣayaṃ vrajet |
1938 ed., 4.26.34 uccaṭācūrṇṇam apy eva kṣīreṇottamam ucyate ||
śatāvary uccaṭācūrṇṇam payaḥ medo sukhārthinā |
svayaṃguptāphalayutaṃ māṣayūṣam pivet naraḥ ||
1938 ed., 4.26.37 gṛṣṭīnāṃ vṛddhavatsānāṃ māṣacūrṇṇabhṛtāṅgavāṃ |
yat kṣīran tat praśansanti balakāmeṣu jantuṣu ||
1938 ed., 4.26.39 ete vyājīkarā yogāḥ prītyapatyabalapradāḥ |
sevyā viśuddhāpacita viśuddhā paricita dehaiḥ kālādy apekṣayeti ||

Adhyāya 27 (draft based on MS H)

1938 ed., 4.27.1 athātaḥ sarvvāvādhasaṃśamanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
1938 ed., 4.27.3 pūrvve vayasi madhye vā manuṣyasya rasāyanaṃ |
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā ||
1938 ed., 4.27.4 aviśuddhaśarīrasya yukto rāsāyano vidhiḥ |
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ ||
1938 ed., 4.27.5 śarīrasyopaghātāya doṣajā mānasās tathā |
upadiṣṭopadeśena teṣāṃ vakṣyāmi vāraṇaṃ ||
1938 ed., 4.27.6 śītodakam payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ |
triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ ||
1938 ed., 4.27.7 tatra viḍaṅgataṇḍulam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyena upayuñjīta śītatoyaṃ cānupivet | aharahar mmāsan tad eva madhuyuktaṃ bhallātakakvāthena | drākṣākvāthena vā madhusaṃyuktaṃ | madhvāmalakarasābhyām vā | guḍūcīkvāthena vā | evam ete pañcaprayogā bhavanti | jīrṇṇe mudgayūṣeṇālavaṇena ghṛtaṃntam odanam aśnīyād iti ghṛtavantam odanam aśnīyāt | etaiḥ khalu durnnāmānaḥ kṣayaṃ yāntikrimayaś copaśāmyanti | grahaṇadhāraṇaśaktiś ca bhavati | māsi māsi ca prayoge varṣaśataṃ varṣaśataṃ āyuṣo 'bhivṛddhir vbhavati ||
1938 ed., 4.27.8 viḍaṅgataṇḍuladroṇaṃ piṣṭapavanapiṣṭavadusvedya vigatakaṣāyaṃ susvinnam avatārya dṛśadi prapiṣṭamāyasyāṃ kumbhyāṃ madhūttarodakaṅ kṛtvā | bhasmarāśau prāvṛṣyabhyatarataś ca catu ro māsānnidadhyāt | varṣāvyavāye coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathābalam upayuñjīta | jīrṇṇe mudgayūṣeṇa ghṛtam odanam aśnīyāt | pāṃśuśayyāyāṃ śāyayīta | tasya māsādūrddhaṃ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tān anutailenābhyaktasya vidalenāpaharet | dvitīye pipīlikās tṛtīye yūkānān tathaivāpaharet | caturthe dantanakharomāṇyavasīryante | pañcame praśasta guṇalakṣaṇāni jāyante | amānuṣañcādityaprakāśam vapuradhigacchati | dūrācchravaṇa darśanāni cāsya bhavati | rajastamasī cāpohya satvamadhitiṣṭhate | śrutanigādī | apūrvvotpādī puṣṭo vṛṣabhavalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti | tasyānutailamabhyaṅgārthe | kaṣāyamājakarṇṇamutsādanārthe | sauśīraṃ kūnūpodakaṃ snānārthe | candanamanulepanārthe | bhallātataka vidhānavadupayogaḥ parihāraś ca |
1938 ed., 4.27.9 kāśmarīṇānniṣkulīkṛtānāmeṣa eva kalpaḥ | pāṃśuśayyābhojanavarjyaṃ | tatrāpi payasā śritena bhoktavyaṃ | āśiṣaś ca samānāḥ pūrvveṇa | śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ |
1938 ed., 4.27.10 yathoktamāgāram praviśya balāmūlārddhapalam palam vā payasyāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuñjīta tato varṣaśatam vayastiṣṭhati | eṣa eva balātibalānāgabalāvidārīśa tāvarīṇām upayogaḥ | viśeṣatas tu atibalām udakena | nāgabalācūrṇṇaṃ madhukṣīreṇa | śatāvarīmapyevaṃ | pūrvveṇāśiṣaś ca samānāḥ | ete hy auṣadhaprayogāḥ | balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitañccharddayatām viricyamānānāñ copadiśyante ||
1938 ed., 4.27.11 vārāhīmūlan tulācūrṇṇaṅ kṛtvā tato mātrām madhuyuktam payasāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | prayogam imam upayevamāno varṣaśatam āyur avāpnoti || strīṣu cākṣayatā | etenaiva cūrṇṇaena payovacūrṇṇāśritaśritaśītam abhimathyājyam utpādya | madhuyuktam upayuñjīta | jīrṇṇe payaḥ sarppirodana ity āhāraḥ ||
1938 ed., 4.27.12 cakṣuḥ kāmaḥ prāṇakāmo vā jīvavījakasārāgnimanthamūlāni kvāthairmmāṣaprasthaṃ sādhayet | tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkan dadyāt | āmalakarasacaturvbhāgan tataḥ susvinnam avatārya śītībhūtam madhusarppirbbhyāṃ saṃsṛjyopayuñjīta | jīrṇṇe mudgayūṣeṇā lavaṇena ghṛtavantamodanam aśnīyāt | māsamātramevam anena prayogena ca kṣuḥ sauparṇṇam bhavati | alpabalābalāṃ strīṣu cākṣyyo varṣaśatāyurbbhavati || ||

cikitsā tha

Adhyāya 28 (draft based on MS H)

athāto medhāyuḥkāmīyaṃ rasāyanam vyākhyāsyāmaḥ ||
medhāyuḥkāmaḥ śvetāvalgujaphalādy ātapaśuṣkāṇyādāya cūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe nidadhyāt | tataḥ saptarātrād uddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchet | anuditsūrye, uṣṇodakañ cānupibet | bhallātakavidhānavac cāgārapraveśaḥ | jīrṇauṣadhaś cāparāhṇe vihimābhir adbhiḥ | pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānām vā payasā śarkarāmadhureṇaudanam aśnīyāt | evaṃ ṣaṇmāsān upayuñjya vigatapāpmā valopetaḥ śrutanigādī bhavati | kuṣṭharogiṇām udariṇām vā kṛṣṇāni gomūtrāloḍyārddhapalikaṃ piṇḍam udite sūrye pāyayet | sāyāhne cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt | evaṃ māsam upayujya smṛtimān arogo varṣaśatāyur bhavati | eṣa evopayogaś citrakamūlānāṃ rajanyāś ca |
hṛtadoṣa evāgāram praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalam payasāloḍya pibet | tilair vā saha bhakṣayet | payo 'nupānaṃ | jīrṇe payaḥ sarpirodana ity āhāraḥ | bilvamātram vā pi piṇḍam payasāloḍya pibet | evan daśarātram upayujya medhāvī varṣaśatāyur bhavati ||
hṛtadoṣa evāgāram praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam prayuñjītau | jīrṇauṣadhaś cāparāhṇe yavāgūmalavaṇam pibet || kṣīrasātmyo 'thavā payasā bhuñjīta || evaṃ saptarātram upayujya vrahmavarccasī medhāvī bhavati | dvitīyaṃ saptarātram upayujya grantham īpsitam utpādayati naṣṭañ cāsya prādur bhavati | tṛtīyam uccāritaṃ śatam apy avadhārayati | evam ekaviṃśatirātram upayujya lakṣmīr apakrāmati | śarīrāt mūrttimatī cainam vāgdevīm anupraviśati | sarvāś cainaṃ śrutayo 'vatiṣṭhate | śrutidharaḥ pañcavarṣaśatāyur bhavati ||
vrahmīsvarasaprasthadvaye ghṛtaprastham viḍaṅgataṇḍulānāṅ kuḍavam vacābhṛ vṛtayoḥ | dvādaśa dvādaśa ca harītakyāmalakavibhītakāni kalkapiṣṭānyavāpyaikadhyaṃ sādhayitvā svanuguptan nidadhyāt | tataḥ pūrvvavad yathābalam upayuñjīta | jīrṇṇapūrvvavad āhāraḥ parihāraś ca | etenordhvam adhaś ca krimayogacchanti | alakṣmīra apakrāmati | puṣkaravarṇṇaḥ śrutanigādī trivarṣaśatāyur bhavati | etad eva viṣakuṣṭhaviṣamajvaram apasmāronmādabhūtagraheṣu saṃśodhanam upadiśanti |
hṛtadoṣa evāgāram praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutan kṛtvā payasālo pivet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuṃjīta | tato 'sya śrotraṃ vidhiyate | dvirabhyāsāt smṛtimān bhavati | trirabhyasya śrutam ādhatte | caturdvādaśarātram abhyasya tatas tārkṣyan darśanam utpadyate | śatāyuś ca bhavati | dve pale itasyā vacāyāḥ kvāthyam pivet payasā pūrvvaśāśiṣaś ca samānāḥ |
vacāśatapākam vā sarppir droṇam upayñjya pañcavarṣaśatāyur bhavati | galagaṇḍāpacīślīpadasvararabhedāṃś cāpahanti || bhavanti ||
pāpmānam upahanty etāḥ śriyaṃ dadyut tathāuṣadhīḥ |
kuryun nāgabalam vāpi manuṣyam amaropamaṃ ||
satatādhyayanam vādaḥ paratantrāvalokanaṃ |
tad vidyācāryasevā ca buddhimedhākarāḥ gaṇaḥ |
āyuṣyaṃ bhojanañ jīrṇṇe vegānāñ ca vidhāraṇaṃ |
vrahmacaryam ahiṃsā ca sāhasānāñ ca varjjanam iti || ||
sā tha || ||

Adhyāya 29 (draft based on MS H)

1938 ed., 4.29.1 athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
1938 ed., 4.29.3 vrahmā yadajṛt pūrvvamamṛtaṃ somasaṃjñitaṃ |
jarāmṛtyuvināśāya vidhānan tasya vakṣyate||
1938 ed., 4.29.4 eka eva khalu bhagavān somaḥ sthānānām ākṛtir vviśeṣaiś caturvviṃṅśatidhā bhidyate ||
1938 ed., 4.29.5 tadyathā || aṃśumān mūñjavām̐ś caiva candramārajataprabhaḥ |
1938 ed., 4.29.6 pratānavām̐s tālavṛntaḥ karavīrāṅśusannibhāḥ ||
svayamprabho mahāsomo yaś cāpi garuḍāhṛtaḥ |
1938 ed., 4.29.7 gāyatryas traiṣṭubhaḥ pāṃktyo jāgrataḥ sātkaras tathā ||
agniṣṭomo revataś ca yaś coktha iti saṃjñitaḥ |
1938 ed., 4.29.8 gāyatryā tripadā yukto yaś coḍupatir ucyate ||
ete somāḥ samākhyātā vedoktair nnāmabhiḥ śubhaiḥ |
1938 ed., 4.29.9 sarvveṣām eva caiteṣāmeko vidhir upāsane ||
sarvve tulyaguṇāś caiva vidhānaṃ sampravakṣyate ||
1938 ed., 4.29.10 atho nyatama somam upayuyuṃkṣuḥ sarvvopakaraṇaparicārakopetaḥ | praśaste deśe trivṛtamagāraṅkārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśaste tithikaraṇamuhūrttaṅaaśumantam ādāyādhvarakalpenābhiṣṭutya yathoktāgāraskṛtamaṅgalaḥ | somacandraṃkandaṃsuvarṇṇasūcyā vidārya payo gṛhṇīyāt | sauvarṇṇe rājate pātreñjalimātraṃ tato sakṛdevopa yuñjīto nāsvādayamānas ta upaspṛśya śeṣam apsv astv avasādya yam aniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantaraḥ | suhṛdbhir anvāsyamāno viharet |
1938 ed., 4.29.11 rasāyanam pītavāṃs tu nirvvāte niyatātmanā
śucirāsītastiṣṭheccaṃkrampānna kathañcana samviśet |
1938 ed., 4.29.12 na cātmānam ādarśe syu vā nirīkṣeta | rūpaśālitvāt tato nyaddaśarātraṃ krodhādīn parihared eṣa sarveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣāṃmavacaturtho muṣṭayaḥ |
1938 ed., 4.29.13 aṅśumantaṃ sauvarṇṇo pātrebhiṣuśayāc candramasaṃ rājate | tāvupayojyāṣṭaguṇam aiśvaryam avāpyaiśānaṃ devaṃ paśyati | śeṣāṃs tu tāmramaye mṛnmaye vā śūdravarjyañ ca tribhir varṇṇaiḥ soma upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇamarcayitvā kṛtamaṅgalā niḥkramya yatheṣṭaṃ vrajediti ||
1938 ed., 4.29.14 oṣadhīnāṃ patiṃ somam upayujyaivam akṣata |
daśavarṣasahasrāṇi navān dhārayate tanuṃ |
1938 ed., 4.29.15 nāgnir na tejaṃ na viṣaṃ na śastraṃ nāśastram eva ca |
tasyālamāyuḥ kṣapaṇe samarthāni bhavanti hi |
1938 ed., 4.29.16 bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasūtānāmanekadhā |
kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati ||
1938 ed., 4.29.17 kṣīrodaṃ śakrasadanaṃ uttarāṃś ca kurūn api
yatrecchati sa gantuṃ vai tatrāsyāpratighāsatiḥ |
1938 ed., 4.29.18 kaṃdarpa iva rūpeṇa kantyā candra ivāparaḥ |
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ |
1938 ed., 4.29.19 sāṃgopāṃgāṃś ca nikhilāṃ vedāṃ viṃdati tatvataḥ |
caraty amoghasaṅkalpo devavaccākhilaṃ jagat ||
1938 ed., 4.29.20 sarveṣām eva somānāṃ patrāṇi daśa pañca ca |
tāni śukle ca kṛṣṇe ca jāyante ca patanti ca |
1938 ed., 4.29.21 ekaikaṃ jāyate patraṃ somasyāharahas tathā |
śuklasya pūrṇṇamāsyān tu bhavet pañcadaśacchadaḥ |
1938 ed., 4.29.22 divase divase patramekaikaṃ śīryate punaḥ |
kṛṣṇe kṛṣṇadvayaṃ cāpi latā bhavati kevalā ||
1938 ed., 4.29.23 aṃśumānājyagandhas tu kandavān rajataprabhaḥ |
kadalyākārakandas tu muñjavān laśunacchadaḥ |
1938 ed., 4.29.24 candramā rajatābhāso jale carati sarvadā |
garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau |
1938 ed., 4.29.25 sarpanirmokasadṛśau tau vṛkṣā grāvalamvinau |
athānye maṇḍalaiś citraiś citritā iva bhānti te |
1938 ed., 4.29.26 kṣīrakandalatāvantaḥ patrairnānāvidhairvṛtā |
1938 ed., 4.29.27 himavaty arvude sahye mahendre malaye tathā |
1938 ed., 4.29.28 pāriyātre ca vindhye ca devasūte hṛde tathā |
uttareṇa vitastāyāḥ prabhavasya mahīdharāḥ |
1938 ed., 4.29.28.1 pañca teṣām ato madhye sindhur nāma mahāhradaḥ |
1938 ed., 4.29.29 haṭhavat plavate tatra candramā somasattamaḥ |
tasyoddeśeṣu cāpy asti muñjavān aṃśumān api |
1938 ed., 4.29.30 kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ |
1938 ed., 4.29.31 gāyatryaśtraiṣṭubhaś cāpi jāgrataḥ satkaras tathā |
tatra santyapare cāpi somāḥ somasamaprabhāḥ ||
1938 ed., 4.29.32 na tāṃ paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ |
bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇas tatheti ||

[Adhyāya 30]

1938 ed., 4.30.1 athāto nivṛttasantāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.30.3 yathā nivṛttasantāpā modantedivi devatāḥ |
tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ ||
1938 ed., 4.30.4 atha khalu saptavidhāḥ puruṣā rasāyanaṃ nopayuñjīran | tad yathā | anātmavānalaso daridraḥ pramādī vyasanī pāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā | ajñānādarambhādasthiracittatvād dāridrādanāyatanādāyāsādauṣadhālābhācceti ||
1938 ed., 4.30.5 athauṣadhīn vakṣyāmaḥ | tatrājagarī svetakāpotī gonasī kṛṣṇakāpotī vārāhī cchatrāticchatrā kanyā kareṇu ajā takrakād ity aparṇṇinī vrahmasuvarcalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somasamavīryāmahauṣadhayo vyākhyāḥ || tatra tāsāṃ somavat kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsāmagārebhihitānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopuyañjīta | yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī trīṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūlavṛttā bhakṣayitavyā | gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarcalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya sakṛdevopayuñjīta | somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu navanītamabhyaṃ gārthe | śeṣaṃ somavadānirgamāditi ||
1938 ed., 4.30.6 bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ |
kuryuretāḥ krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ ||
1938 ed., 4.30.7 aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ
caratyamoghasaṅkalpo nabhasyaṃrvudanirgame |
1938 ed., 4.30.8 vrajanti pakṣiṇo yena jalalamvāś ca toyadāḥ |
gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || >
1938 ed., 4.30.9 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak |
maṇḍalaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī |
1938 ed., 4.30.10 pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ ||
niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā |
1938 ed., 4.30.11 sarpākārā lohitākṣī svetakāpotir ucyate ||
dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā |
1938 ed., 4.30.12 dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ ||
sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ |
1938 ed., 4.30.13 evaṃ rūparasāṃ cāpi kṛṣṇakāpotim ādiśet ||
kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā |
1938 ed., 4.30.14 ekapatryā mahāvīryā bhinnāñjanasamaprabhā |
cchatrāticchatrike vidyādrakṣoghnā kandasambhave ||
1938 ed., 4.30.15 jarāmṛtyunivāriṇyau svetakāpotisaṃsthite |
kāntair dvādaśabhiḥ patrai mayūravarahopamaiḥ |
1938 ed., 4.30.16 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī |
kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ |
1938 ed., 4.30.17 hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī |
ajānanābhakandā tu sakṣīrākṣuparūpiṇī |
1938 ed., 4.30.18 ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā |
svetā vicitrakusumā kākādani samacchadāḥ
1938 ed., 4.30.19 takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī |
mūlinīṃ pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ |
1938 ed., 4.30.20 ādity aparṇṇinī jñeyā sadād ity ānuvarttinī |
kanakābhā jalānteṣu sarvataḥ parisarpati |
1938 ed., 4.30.21 sakṣīrā padminīprakhyā devīvrahmasuvarcalā |
rannipramāṇākṣupavat patrair dvyaṃgulasammitaiḥ |
1938 ed., 4.30.22 puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai ||
srāvaṇī mahatī jñeyā kanakābhā payasvinī |
1938 ed., 4.30.23 srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇilakṣaṇā |
golomī cājalomī ca romaśe kandasambhave |
1938 ed., 4.30.24 haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ |
athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ |
1938 ed., 4.30.25 vegena mahatāviṣṭā sarpanirmokasannibhā |
eṣā vegavatī nāma jāyate hy amvudakṣaye |
1938 ed., 4.30.26 saptādau sarparūpiṇyau yastvauṣadhyaḥ prakīrttitā |
tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā ||
1938 ed., 4.30.27 mahendararāmakṛṣṇānāṃ vrāvām api |
tapasā tejasā caiva praśāmyadhvaṃ śivāya vai ||
1938 ed., 4.30.28 anena mantreṇa sarva bheṣajāni parijapediti |
aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ |
1938 ed., 4.30.29 na śakyamāsādayituṃ somāḥ somāsamās tathā |
pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ |
1938 ed., 4.30.30 nihitaṃ somavīryāsu some cātī ||
devasūtre hradavare tathā sindhu mahānade |
1938 ed., 4.30.31 dṛśyate ca jalānteṣu devī vrahmasurvarcalā |
ādityaparṇṇinī caiva tathaiva himasaṃ kṣaye |
1938 ed., 4.30.32 dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ |
kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ |
1938 ed., 4.30.33 kareṇus tatra kanyā ca cchatrāticchatrike tathā |
golomī cājalomī ca mahatī śrāvaṇī tathā |
1938 ed., 4.30.34 hemante kṛṣṇasarpābhā vasante cātra dṛśyate |
nadīṃ kauśikīm uttīrya saṃjayantyās tu pūrvataḥ |
1938 ed., 4.30.35 kṣitipradeśo valmīkair āvṛto yojanatrayaṃ ||
vidheyā tatra kāpotī svetā valmīkamūdhasu |
1938 ed., 4.30.36 malaye nalasetau ca vegavatyauṣadhī dhruvā |
kārttikyāṃ paurṇṇamāsyān tu dṛśyate nātra saṃśayaḥ |
1938 ed., 4.30.37 somavaccātra vartteta vidhirānirgamāditi ||
sarvā vidheyās tv auṣadhyaḥ somaś cāpy arvude girau |
1938 ed., 4.30.38 sa śṛṅgair devacaritair amvudānīkabhedibhiḥ |
vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ |
1938 ed., 4.30.39 guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ |
gajāloḍitatoyābhir āpagābhiḥ samantataḥ |
vividhair dhātubhiś citrais sarvatraivopaśobhitaḥ |
1938 ed., 4.30.40 nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu |
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta iti || cila 0 || ❈ ||
1938 ed., 4.30.40.1 śukraṃ mukhaṃ śophamanāgatañ ca miśran tathākṣīṇavalendriyañ ca |
āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyo daśaḥ || 0 ||

[Adhyāya 31]

1938 ed., 4.31.1 athātaḥ snehopayogacikitsitaṃ vyākhyāsyāmaḥ
1938 ed., 4.31.4 dviyoniścaturvikalpobhihitaḥ snehaḥ snehaguṇāś ca | tatra jaṅgamebhyo gavyaṃ snehaṃ pradhāṇatamaṃ sthāvarebhyas tilasneha iti ||
1938 ed., 4.31.5 ata ūrdhvaṃ yathāprayojanato yathāpradhānataś ca | sthāvarasnehāṃ vakṣyāmaḥ | tatra tilvakairaṇḍakuśāmradantīpalāśaśaṅkhinīviṣāṇigavākṣīkampilyakaśampākanīlinīsnehā virecayanti |. jīmūtakakūṭajakṛtavedhanekṣvākumadanasnehā vāmayanti |. viḍaṅgasthū lamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātatiktakasnehāḥ duṣṭavraṇeṣūpayojyāḥ |. turuvakakapitthabhallātakapaṭolasnehāḥ mahāvyādhiṣu |. trapusatvārukerkāratumvurukaṣmāṇḍasnehāḥ mūtrasaṅgeṣu ||kapotavaṅkaharītakīsnehāḥ śarkarārśmariṣu |. kusumbhasarṣapātasīpicumardātimuktakakāṇḍīrasnehāḥ prameheṣu |. nāḍīkerapanasapiyālavilvamadhūka śleeṣmātakasnehāḥ pittasaṃsṛṣṭe vāyau || vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu |. śravaṇakaṃgukasnehāḥ pāṇḍūkaraneṣu | saralāpītadāruśiṃśapāsanasārasnehāḥ dardrukiṭibheṣu | sarva eva snehā vātam upahanti | tailaguṇāḥ samāsena vyākhyātāḥ ||
1938 ed., 4.31.6 ata ūrdhvaṃ kaṣāyapākakramam upadekṣyāmaḥ || tatra kecidāhus tvak patrapuṣpaphalādīnāṃ bhāgastaccaturguṇamudakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | tat tu na samyak kasmād āgamasiddhatvāt
1938 ed., 4.31.7 palakuḍavādīnām ity etac copadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakaste śoḍaṣasuvarṇṇāḥ | ataścordhvaṃ caturguṇamabhivardhayataḥ palakuḍavaprasthāḍhakadroṇā abhiniṣpadyante | tulā punaḥ palaśataṃ tābhir viṃśatir bhāraḥ śuṣkāṇām ārdrāṇāṃ dravāṇāṃ ca dviguṇam iti |
1938 ed., 4.31.8 snehakukuḍavesāṇyakvāthyadravyadurvyaprastho vidheyas taccaturguṇamudakaṃ caturthāṅgāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | snehakuḍavesāṇya bheṣajapalaṃ kalkam iṣṭaṃ caturguṇañ ca kaṣāyam āvāpya vipaced ity eṣa snehapākakalpa iti ||
1938 ed., 4.31.9 bha |. snehabheṣajatoyānāṃ mānaṃ yatra tu neritaṃ |
tatrāyaṃ vidhir āstheyo nirdiṣṭe tadvad eva tu ||
1938 ed., 4.31.10 anukte dravakārye tu sarvatra salilaṃ smṛtaṃ |
kalkakvāthāvanirdeśe gaṇāt tasmāt samādhayet ||
1938 ed., 4.31.11 ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ | sa tu pākas tṛvidho mṛduścikkanaḥ kharacikkaṇa iti | dhavivekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamivalepayati yatra bheṣajaṃ sa cikkaṇaḥ | phenāni mātra vailasya śeṣaṃ ghṛtavadādiśet kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra sa kharacikkaṇa iti |. ata ūrdhvaṃ pradagdhasneha bhavati | taṃ punaḥ sādhayet | tatra pānābhya va nasyābhyañjanīyaś cikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti ||
1938 ed., 4.31.12 śabdasyoparame prāpte phenasyoparame tathā |.
gandhavarṇṇarasānāñ ca sampattau siddham ādiśet ||
1938 ed., 4.31.14 ataḥ snehapānakramam upadekṣyāmaḥ | atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikharaprasthite prataptakanakapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātraṃ prayacchet |
1938 ed., 4.31.19 kevalaṃ paittike sarpir vātike lavaṇānvitaṃ |
deyaṃ vahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ |
1938 ed., 4.31.21 snehasātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale
acchamevapivet sneham acchapānaṃ hi śobhaṇaṃ |
1938 ed., 4.31.22 śīte kāle divāsnehamuṣṇe kāle pivenniśi |
vātapittādhiko rātrau | vātaśleṣmādhiko divā |
1938 ed., 4.31.23 vātapitthādhikasyoṣṇe mūrcchonmāda tṛṣāvahaḥ |
śīte vātakaphārttasya gauravāruca śūlakṛt |
1938 ed., 4.31.24 snehapītas tu tṛṣṇāyāṃ piveduṣṇodakannaraṃ |
evañ cānupaśāmyantī snehamuṣṇāmbunoddharet |
1938 ed., 4.31.25cd yā mātrā parijīryeta caturbhāgagate na hi
1938 ed., 4.31.26 sā mātrā dīpayatyagnim alpadoṣe ca pūjitā |
yā mātrā parijīryeta tatrārdhadivase gate
1938 ed., 4.31.27 sā vṛṣyāvṛṃhaṇīyā ca madhyadoṣe ca pūjitā |
yā mātrā parijīryeta caturbhāgāvaśeṣite
1938 ed., 4.31.28 snehanīyā ca sā mātrā vahudoṣe ca śasyate |
yā snehamātrājīryeta jantoḥ pariṇatehani
1938 ed., 4.31.29 glānimūrcchāmadāṃ hitvā sā mātrā snehanī matā |
ahorātrādasaṃduṣṭā yā mātrā parijīryati
1938 ed., 4.31.30 sā tu kuṣṭhaviṣonmādagrahāpasmāranāśanī |
yathāgniṃ pratimāṃ mātrāṃ pāyayeta vicakṣaṇaḥ |
1938 ed., 4.31.31 pīto hy ativahusneho janayet prāṇasaṃśayaṃ |
mithyācārādvahutvād vā yasya sneho na jīryati |
1938 ed., 4.31.32 viṣṭabhya vāpi jīryeta vāriṇauṣṇena vāmayet |
tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine |
jīrṇṇājīrṇṇaviśaṃkāyāṃ piveduṣṇodakaṃ naraḥ |
1938 ed., 4.31.33ab tenodgāro bhavet chuddho ruciś cānnaṃ bhavet prati |
1938 ed., 4.31.34 pariṣicyādbhir uṣṇābhiḥ jīrṇṇasnehe tatonaraṃ |
yavāgū pāyayed uṣṇāṃ suklinnāmalpataṇḍulāṃ |
1938 ed., 4.31.35 deyau yuṣaraso syātām akṛtau saindhavānvitau |
kṛtau cāpy alpasarpiṣkau vilepītā vidhīyate |
1938 ed., 4.31.36 pived dvyahaṃ tryahaṃ vāpi pañcāhaṃ ṣaḍahāni vā |
saptarātrāt paraṃ snehaḥ sātmībhāvāya kalpate |
1938 ed., 4.31.37 snehadviṣaḥ kṛṣāṃ vṛddhāṃ sukumāraṃ śiśūnapi |
tṛṣṇālūñcoṣṇakāle ca saha bhaktena pāyayet ||
1938 ed., 4.31.38 pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca |
pītamekadhyametat tu sadya snehanamucyate |
1938 ed., 4.31.39" met="hypermetrical bhṛṣṭamāṃsarase snigdhā yavāgū sūpalpitā |
sakṣaudrāḥ pīyamānā tu sadyasnehanamucyate ||
1938 ed., 4.31.42 śarkarāghṛtasaṃsṛṣṭe duhyād gāṃkalaśetha tat |
pāyayed ṛkṣametad hi sadya snehanamucyate ||
1938 ed., 4.31.43 yavakolakulatthānāṃ kvātho māgadhikā yutāḥ |
payo dadhi surā ceti ghṛtam apy aṣṭamaṃ bhavet |
1938 ed., 4.31.44 siddhametad ghṛtaṃ pītaṃ sadyasnehanamucyate |.
nṛpāṇāṃ tat samānānāṃ deyametad ghṛtottamaṃ |
1938 ed., 4.31.45 balahīneṣu vṛddheṣu mṛdvagnistrī mahātmani |
alpadoṣeṣu yojyā syu ye yogāḥ samyagīritāḥ ||
1938 ed., 4.31.46 vivarjayet snehapānamajīrṇṇī taruṇajvarī |
durvalārocakī sthūlo mūrcchārtto madapīḍitaḥ |
1938 ed., 4.31.47 chardyābhibhūtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ |
vastidatto viriktaś ca vānto yaś cāpi mānavaḥ |
1938 ed., 4.31.48cd akāle ca prasūtā strī snehapānaṃ vivarjayet |
1938 ed., 4.31.49 snehapānād bhaved nṝṇāṃ nānāvidhā gadāḥ |
gadā vā kṛcchratāṃ yānti na sidhyantyatra vā yataḥ ||
1938 ed., 4.31.51cd rūkṣaṃ purīśaṃ grathitaṃ bhuktaṃ kṛcchreṇa pacyate |
1938 ed., 4.31.52cd durvarṇṇo durbalaś caiva rūkṣo bhavati mānavaḥ ||
1938 ed., 4.31.53 glāniḥ sadanamaṅgānām adhastāt snehadarśanaṃ |
samyak snigdhasya liṅgāni snehodvegas tathaiva ca ||
1938 ed., 4.31.54 bhaktadveṣo mukhāsrāvo gudadāha pravāhikā |
purīśātipravṛttiś ca tadatisnigdhalakṣaṇaṃ ||
1938 ed., 4.31.55 rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ |
śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ ||
1938 ed., 4.31.56 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇṇayuktaḥ |
dṛḍhendriyo mandarajāḥ śatāyuḥ snehopasevī puruṣo bhaved hi |
1938 ed., 4.31.57 sneho hito durbalavahnidehesandhukṣaṇe vyādhinipīḍitasya |
valānvito bhojanadoṣajātaiḥ pramardituṃ tau sahasā na śakyāviti ||

la la..❈||

[Adhyāya 32]

1938 ed., 4.32.1 athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ||
1938 ed., 4.32.3 tatra caturvidhaḥ svedā bhavati |. tad yathā tāpasvedo bāṣpasvedaḥ |upanāhasvedo dravasvedaś ceti | tatra svedavikalpāvarodhaḥ |
1938 ed., 4.32.4 tatra tāpasvedo nāmapālikāṃ sakandaphalavāṃlikāvastraiḥ prayujyate śayānasya bāṣpatāpoṅgāraiḥ ||
1938 ed., 4.32.5 bāṣpasvedas tu kapālapāṣāṇoṣṭakalohapiṇḍān agnivarṇān adbhir āsicyatairārdravastrapariveṣṭitaiḥ | svedayed aṅgapradeśā evaṃ māṃsarasapayodadhisnehadhānyāmvlavātaharapatrabhaṃgakvāthapūrṇṇam vā kumbhīm abhiprataptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukhamabhis andhāya tasminañchidrehastiśuṇḍākāraṃ nāḍīṃ praṇidhāya śayānaṃ svedayet
1938 ed., 4.32.6 sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā |. bha ||
hastiśuṇḍikayā nāḍyā svedayed vātarogiṇaṃ |
sukhaṃ sarvānugā hyeṣā na ca saṃkleṣayen naraṃ ||
1938 ed., 4.32.7 vyāmārdhamātratrivakrahastihastasamākṛtiḥ |
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā ||
1938 ed., 4.32.8ab puruṣāyāmamātram vā bhūmim utkīrya khādiraiḥ
1938 ed., 4.32.8cd kāṣṭair avadāhyābhyukṣya vātahara
1938 ed., 4.32.9" met="hypermetrical patrabhaṅgairavacchādya śayānaṃ svedayet |
śilātalamavadāhyāpohya bhasmaṃ ca pūrvavat |
1938 ed., 4.32.10 kuṭīm vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaś caturvāṃgārān anuparidhāya svedayet |
1938 ed., 4.32.11 kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmiṃ vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśu gośakṛttuṣapa lāloṣmabhiḥ svedayed iti ||
1938 ed., 4.32.12 upanāhasvedas tu vātaharadravyakalkair amvlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vā kṛsaraveśavārapāyasotkārikābhir vā etābhir eva vāyo dūlikāṃ vadhvā svedayet ||
1938 ed., 4.32.13 dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svedayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmvlamūtreṣvetair eva sukhoṣṇaiḥ pariṣiñcediti ||
1938 ed., 4.32.14 tatra tāpoṣmāsvede viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmiṃ pittasaṃsṛṣṭadravasveda iti ||
1938 ed., 4.32.16 caturvidho yo 'bhihito dvādhā svedaḥ prayujyate |
svasminn eva dehe tu dehasyāvayave tathā |
1938 ed., 4.32.17 yeṣān nasyaṃ vidhātavyaṃ bastiś cāpi hi dehināṃ |
śodhanīyāś ca ye kecit pūrvaṃ svedyās tu me matāḥ ||
1938 ed., 4.32.18 paś cāt svedyāhṛte śalye mūḍhagarbhānupadravā |
samyak prajātā kāle ca paś cāt svedyaiva jānatāṃ ||
1938 ed., 4.32.19 pūrvāṃ svedyā paś cāc ca bhagandaryarśaśas tathā |
aśmaryāṃ cāturo jantu śeṣāñcāstre pravakṣyate ||
1938 ed., 4.32.20 nānabhyakte nāpi cā snigdhadehe yojyaḥ svedyaḥ svedavidbhiḥ kathañcit |
dṛṣṭaṃ loke kāṣṭham asnigdhamāśur yāyāt bhaṅgaṃ svedayogair gṛhītaṃ ||
1938 ed., 4.32.21 svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ |
samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yātyaśeṣāḥ ||
1938 ed., 4.32.22 agne dīptin mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvaṃ |
kuryāt svedas tandrīnidre ca hanyāt | sandhīm katvāṃśceṣṭayed āśuyuktaḥ |
1938 ed., 4.32.23 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya |
samyaksvinne lakṣaṇaṃ prāhuretat | mithyāsvinne viparītaṃ tad eva ||
1938 ed., 4.32.24 sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca |
atisvinne sandhipīḍā ca tṛṭca śītā kriyās tatra kuryād vidhijñaḥ ||
1938 ed., 4.32.25 pāṇḍumehī raktapittī tṛṣārttaḥ kṣutakṣīṇo durvalo jīrṇṇabhaktaḥ ||
dakodarīgarbhiṇī pānapañca naite svedyā yaścamartyotisārī |
svedād eṣā yāṃti dehāvināśaṃ asādhyatvaṃ yānti caiṣāṃ vikārāḥ |
svedaiḥ sādhyo durvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau |
1938 ed., 4.32.27 sarvasvedāṃ nivāte tu jīrṇṇānne cāvacārayet |
snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī |
1938 ed., 4.32.28 atisvinnam athāsvābhya śītāṃbutrāsanaṃ hitaṃ |
snānam uṣṇāmbunā caiva nivatañcālayayet |
1938 ed., 4.32.29cd bhojayec cānabhiṣyandi sarvaṃ vācāram ādiśed iti ||

ci|| ❈||

[Adhyāya 33]

1938 ed., 4.33.1 athāto vamanavirecanasādhyopakramacikitsitaṃ vyākhyāsyāmaḥ
1938 ed., 4.33.3 doṣāḥ kṣīṇā bṛṃhayitavyāḥ calitāḥ praśamayitavyāḥ pravṛddhā nirhattavyāḥ svasthānasthārakṣyā iti siddhāntaḥ ||
1938 ed., 4.33.4 prādhānyena vamanavirecanenirharaṇe varttate | tasmāt tayor vidhānam ucyamānam upadhārayasva |
1938 ed., 4.33.5 tad yathāturaṃ snigdhasvinnam anabhiṣyandibhir āhārair anavabaddhadoṣam ālocya svo vamanaṃ pāyayitāsmīti saṃbhojayet | saṃbhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto vamanasātmyaś ca ||
1938 ed., 4.33.6 peśalair vividhairannair doṣamutkliśya dehinaḥ |
snigdhasvinnāya vamanaṃ dattaṃ samyak pravarttate |
1938 ed., 4.33.7 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehanānyatamasya mātrāṃ pāyayitvā vāmayet | asātmyabībhatsadudarśanadurgandhāni vāmanīyāni vidadhyād ato viparītāni |. tatra sukumārāṃ kṛśaṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayitvā vāmayet | pītauṣadhañcapāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttam upekṣeta | tatra pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyāṃ uparigṛhītam aṅguligandharvahastapatravṛttotpalanālānām anyatamena kaṇṭhamanabhis pṛśan vāmayet yāvat samyag vāntalakṣaṇāni bhavanti ||
1938 ed., 4.33.8 kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duścharditaliṅgam āhuḥ |
pittātiyogañ ca visaṅjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte |
1938 ed., 4.33.9 pitte kaphasyāndramukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśirassu cāpi |
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavavasyet |
1938 ed., 4.33.10 samyagvāntaṃ cainam abhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyataṃ sāmarthyataḥ pāyayitvā cārikam upadiśet ||
1938 ed., 4.33.11 tato parāhṇe suvibhaktadeham uṣṇābhir ahniḥ pariṣiktagātraṃ |
kulattham udgaḍhakijāṅgalānāṃ yuṣai rasair vāpy upabhojayīta |
1938 ed., 4.33.12 kaphaprasekaḥ svarabhedatandrā nidrāsyadaurgandhyaviṣopasargāḥ |
gurutvakaṇḍūgrahaṇīpradoṣā na santijantorvamataḥ kadācit |
1938 ed., 4.33.13 chinne tarau puṣpaphalaprarohā yathāvināśaṃ sahasā vrajanti |
tathāhṛte śleṣmaṇi ccharddanena tajjā vikārā vilayaṃ vrajanti ||
1938 ed., 4.33.14 na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ |
sthūlakṣatakṣīṇakṛśātivṛddhā narśorditā kṣepakapīḍitāṃś ca |
1938 ed., 4.33.15 rūkṣaṃ pramehe taraṇe ca garbhe gacchatyadhordhvaṃ rudhire ca tīvre |
tuṣṭe ca koṣṭhe krimibhir manuṣyaṃ na vāmayed varcasi cātivṛddhe ||
1938 ed., 4.33.17 ete py ajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ |
atīvacolbaṇakaphās te ca syur madhukāmbunā ||
1938 ed., 4.33.19 virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovasrastaḥ śleṣmāgra haṇīñ chādayati | gauravam āpādayati pravāhikām vā kurute | tasmāt snigdhasvinnāya vāntāya ca deyam |
1938 ed., 4.33.20 athāturaṃ svo virecanaṃ pāyayitāsmīti pūrvāhṇe laghubhojayet | phalāmvlamuṣṇodakaścainamanupāyayet | athāparehani vigataśleṣmadhātāvāt uropakramaṇīyād apekṣyāturam athāsmai virecanaṃ mātrāṃ prayacchet |
1938 ed., 4.33.21 tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhenā viricyate | bahuvātaśleṣmā krūro durvirecyaḥ | sagadoṣo madhyaḥ sādhāraṇa iti | tatra mṛdau mṛdvī mātrā | tīkṣṇakrūre | madhye madhyā karttavyeti | pītauṣadhaś ca tanmanāḥ śayyābhyāse viricyeta | na prāptavegaṃ vidhārayet | na cāprāptaṃ prāṇenākāṃkṣeta |
1938 ed., 4.33.23 yathā ca vamane krameṇa prasekauṣadhaḥ pittānilāgacchanty evaṃ virecane vātamūtrapurīṣapittakaphā iti ||
1938 ed., 4.33.24 bha ||hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṃgaś ca na sadvirikte |
mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamāś cātiviriktaliṅgaṃ ||
1938 ed., 4.33.25 gateṣu doṣeṣu kaphāntakeṣu glānyelaghutve manasaś ca tuṣṭau |
gatenile cāpy anulomabhāvaṃ samyagviriktaṃ puruṣaṃ vyavasyet |
1938 ed., 4.33.26 mandāgnimakṣīṇamasadviriktaṃ na pāyayet tad divasaṃ yavāgūṃ |
kṣīṇaṃ tṛṣārttaṃ suvirecitaś ca tanvī sukhoṣṇaṃ laghu pāyayīta |
1938 ed., 4.33.27 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ jvalanābhivṛddhiṃ
cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ |
1938 ed., 4.33.28 yathodakānāṃ tu vijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ |
pitte hṛtendhevam upadravāṇāṃ pittātmikākānāṃ vihito vināśaḥ ||
1938 ed., 4.33.29 kṣīṇāḥkṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ |
śāntas tṛṣārtto parijīrṇṇabhakto garbhiṇyadho gacchati yasya cāsṛk |
1938 ed., 4.33.30 navapratiśyāyaparītadeho navajvarīyā ca navaprasūtā |
kaṣāyan ity āna virecanīyā snehādibhir ye tv anupaskṛtāś ca |
1938 ed., 4.33.31 atyarthapittābhiparītadehāṃ virecayet tān api mandamandaṃ |
virecanair yāṃti narā vināśam ajñaprayuktair avirecanīyā ||
1938 ed., 4.33.33 saratvasaukṣmyataikṣṇyoṣṇe vikāśitvād virecanaṃ |
vamanaṃ tu hareddoṣāṃ samyaguktaṃ vṛthānyathā |
1938 ed., 4.33.34 mādāya pyamānaṃ virecanaṃ |
guṇodrekād vrajedūrdhvam apakvaṃ vamanaṃ punaḥ |
1938 ed., 4.33.35 mṛdukoṣṭhasya dīptāgner dattaṃ tīkṣṇaṃ virecanaṃ |
na samyag nirhared doṣān ativegapradhāvitaṃ |
1938 ed., 4.33.36" met="hypermetrical prātar yad auṣadhaṃ pītaṃ bhaktapākasame kṣaṇe |
paktaṃ gacchati doṣāṃs tu nirharen niravaśeṣataḥ ||
1938 ed., 4.33.37 durbalasya naḥ punaḥ |
haret prabhūtānalpāṃs tu samayet pracyutānatha |
1938 ed., 4.33.38 hareddoṣāṃ calān pakvaṃ balino durbalasya vā |
calā hy upekṣitā doṣāḥ kleśayeyuś ciran naraṃ |
1938 ed., 4.33.39 mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇairghṛtaiḥ |
sandhukṣitāgni snigdhañ ca svinnañcaiva viśodhayet |
1938 ed., 4.33.40 snigdhasvinnasya bhaiṣajyair doṣas tu kleśito bhavet |
na cālīyeta mārgeṣu snigdhe bhāṇḍa ivodakaṃ |
1938 ed., 4.33.41 na cātisnigdhakāyāya dadyāt snerhavirecanaṃ |
doṣāḥ pracyāvitā bhūyo līyante tena vartmasu |
1938 ed., 4.33.43 virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet |
tena doṣā hṛtās tasya bhavanti snehabandhanāḥ |
1938 ed., 4.33.44 prāgadhītauṣadhaṃ śodhya pāyayet mṛduśodhaṇaṃ |
tato vijñātakoṣṭhasya kāryaṃ saṃśodhaṇaṃ punaḥ |
1938 ed., 4.33.45 sukhaṃ dṛḍhaphalaṃ hṛdyam alpamātraṃ mahāguṇaṃ |
vyāpat svalpātyayañ cāpi piben nṛpatir auṣadhaṃ ||
1938 ed., 4.33.46 snehasvedāvakṛtvāgre yas tu saṃśodhanaṃ pibet |
dāru śuṣkamivānāme dehas tasya viśīryate ||
1938 ed., 4.33.47 snehasvedapracalito rasaiḥ snigdhair udīritā |
doṣāḥ koṣṭhagatā jantoḥ sukhaṃ hartuṃ virecanair iti ||

Adhyāya 34 (draft based on MS H)

1938 ed., 4.34.1 athāto vamanavirekavyāpaccikitsitam vyākhyāsyāmaḥ |
1938 ed., 4.34.3 vaidyāturanimittam vamanam virecanañ ca || pañcadaśadhā vyāpadyate tatra vamanasyādho gacchaty ūrddhvam virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānamādhmānam parikarttaḥ parisrāvaḥ pravāhikā hṛdayasaraṇa vibandha iti |
1938 ed., 4.34.4 tatra bubhukṣāpīḍitasya tīkṣṇāgner mmṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvvāntasya vā guṇasāmānyād vamanam adho gacchati | tatrepsitān avāptir ddoṣo kleśaś ca tam āśusnehayitvā bhūyastīkṣṇatarair vvāmayet iti ||
1938 ed., 4.34.5 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyam bahudhāvacāritam vā virecanam ūrddham tiṣṭhati tatrepsitān avāptibastidoṣān kleśatamulbaṇaśleṣmāṇamāśu || 1|| vāmayitvā bhūyas tīkṣṇatarair vvirecayet iti | āmāśaye tvāmavat samvidhānaṃ | ahṛdyetiprabhūte ca hṛdyam pramāṇayuktañ ca | tathā tathāpy uttiṣṭhati tṛtīye nna pāyayet ataś cainam madhughṛtaphāṇitayuktairllehayitvā virecayet iti |
1938 ed., 4.34.6 doṣavigrathitamalpamauṣadham avasthitamūrddhabhāgikam adhobhāgikam vā na sraṃsayatidoṣān | tatra tṛṣṇāpārśvaśūlañccharddimūrcchāparvvabhedohṛllāsorucirudgarāviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrddhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalamasamyag viriktalakṣaṇam upayuktam alpam apy evam vāmayet iti ||
1938 ed., 4.34.7 krūrakoṣṭhasyātitīkṣṇāgner alpamapyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇa doṣāḥ | yathākālam anirhriyamāṇā vibhramaṃ kurvvanti | tamanalpamamandañcauṣadham pāyayet |
1938 ed., 4.34.8 snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpān doṣān harati | taddoṣaśeṣam vamanagauravam upakleśa hṛdayāṃ viśuddhiṃ vyādhivivṛddhiñ ca karoti roga)| tatra yathāyogam pāyayitvā vāmayed dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravamanisaraṇam vāyor vvyādhivivṛddhiñ ca karoti | tam upapādya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalitadoṣam vā tṛtīye divasa iti |
1938 ed., 4.34.9 asnigdhasvinne rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarmma muśūlaṃ mūrcchā bhrama saṃjñānāśañ ca karoti | tadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vā vāmayed iti pāṭhaḥ |sayati |
1938 ed., 4.34.10 snehasvedābhyām avibhāvita śarīreṇauṣadhamalpaguṇam vā pītamūrddhamadho vā nābhyeti doṣām̐ścopakleśya taiḥ saha balakṣayamāpādayati | tatrādhmānaṃ hṛdayagrahastṛṣṇāmūrcchādāhaś ca bhavati | tam ayogam ity ācakṣate |tam āśu vāmayed virecayed vā durvvāntasya tu samutkliṣṭā doṣāḥ | vyāpyaśarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvvanti tatas tān aśeṣān sahauṣadhenāpaharet | durvviriktasya tu stabdhapūrṇṇodaratā bastiśūlomeḍhratodo vātamūtrapurīṣasaṅgaśaḥ kaṇḍūrmaṇḍalaprādurbbhāvaś ca bhavati | tamāsthapya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśodhane tatsantejanārtham uṣṇodakam pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttate doṣāḥ | anupravṛtte 'lpe doṣe jīrṇṇecauṣadhe ca bahudoṣam antaḥ śailam balañ cāvekṣya bhūyo mātrāṃñ ca vidadhyād anupravṛtta bhenyūbhaṃ vā daśajātrādūrddham upasthitadehaṃ bhūyaḥ śodhayed durvviriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyaśaḥstriyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti | tasmād etair ddurvvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhān virecayed iti ||
1938 ed., 4.34.11 snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇamadhikam vābheṣajamatiyogaṅ kuryāt | tatra vamanātiyoge pittātipravṛttir bbalavisraṃso vātakopo balavām̐ś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkkarāmiśrair llehair upacared iti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi balavisraṃsā vātakopo balavām̐ś ca bhavati | tamabhyajya śītābhir adbhiḥ pariṣicyāvagāhya śītais taṇḍulāmbubhir mmadhumiśrair vvāmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarppiṣā cainam anuvāsayet | priyaṅgvādiñcāsmai taṇḍulāmbunā pātum prayacchet |
1938 ed., 4.34.12 tasmin eva ca vamanotiyoge tipravṛtte śoṇitaṃ ṣṭhīvati ccharddayati vā raktaṃ tatra jihvāniḥsaraṇam avasarppaṇañ cākṣṇor vvyāvṛttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃ jñatvam ity upadravā bhavanti | tam ativisrutaśoṇitavidhānena nopacaret | jihvānniḥsarppitāntrikaṭukalavaṇacūrṇṇapraghṛṣṭāmantaḥ pīḍayet praviṣṭāyām anyemlamasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktaiḥ pīḍayet | hanusaṃhanane vātaśleṣmaharan nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃ pratikurvvīta | visaṃjñam vā veṇuvīṇāgītasv enaṃ srāvayed iti |
1938 ed., 4.34.13 virecanātiyoge sacandrakaṃsalilam adhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vvamanātiyogopadravāś ca bhavanti | tam atisrutavidhānenaivopacaret | niḥsarppitaṅ gudam abhyajya parisvedyān pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañ cāvekṣyeta | vepathau vātavyādhividhānaṅ kurvvīta | jihvāniḥsarppaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣā yakṣīrekṣurasaghṛtasaṃsṛṣṭaiś cainaṃ bastir upācaret | śoṇitaniṣṭhīvane raktātisāraraktapittakriyāś cānyasya vidadhyān nyagrodhādiñ cāsya pānabhojaneṣūpayuñjīta |
1938 ed., 4.34.14 jīvaśoṇitaraktapittayo jijñāsārtham picu plotam vātra prakṣipet tad uṣṇodakaprakṣālitam avarajyeta taj jīvaśoṇita m ity avagantavyam amṛgbhoktum vā śune dadyāt sa yady upayuñjyāt taj jīvaśoṇitam ity avagantavyam iti | tayoś ca raktipittātīsārakriyām vidadhīta |
1938 ed., 4.34.15 sa śeṣānnenānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīṣasaṅgaḥ | samunnaddhodaratā pārśvabhaṅgo gudabastitudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpanabastikriyābhir yojyā iti |
1938 ed., 4.34.16 kṣāmeṇātimṛdukoṣṭhena tīkṣṇamatyuṣṇam atilavaṇ atirūkṣam vā bheṣajam upayuktam pittānilau pradūṣya nātibastigudaparikarttanam āpādayati | tām parikarttiketyācakṣate || taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāmbupariṣiktañcainaṃ payasā bhuktavantaṃ ghṛtam aṇḍanayaṣṭīmadhukasiddhena vā tailenānuvāsayed iti |
1938 ed., 4.34.17 krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleśya doṣānna niḥśeṣān apaharati | pākañcopaiti | tatra daurbbalyodaraviṣṭambhārucirggātrasadanāni bhavanti | sa vedanau cāsyapittaśleṣmāṇau sravatas tam parisrāvam iti ācakṣate | tamajakarṇṇadhavatiniśa palāsakaṣāyair mmadhuyuktair āsthāpayet | upaśāntadoṣam bhūyaḥ saṃśodhayed
1938 ed., 4.34.18 atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ purīṣam udīrayato vigevighātena pravāhikā bhavati | tatra sadāha śūlaṃ svetaṃ kṛṣṇaṃ raktam vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati | tam pratisrāvavidhānenopacaret
1938 ed., 4.34.19 yastūrddhamadhovā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvvanti doṣas tatra pradhānamarmmasantāpād vedanābhir atyartham pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyamānacetā ca bhavati | tamabhyajya dhānasvedena svedayitvā tīkṣṇena dviśiro virecanenopacared yaṣṭīmadhukamiśreṇa cainan taṇḍulāmbunā vāmayed yathā doṣaguṇocchreyaścainam bastibhir upācared iti |
1938 ed., 4.34.20 yastūrddhamadhovā pravṛttadoṣaḥ śītāṅgāram udakam anilam anyad vā seveta tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīṣagrahamāpādya vibadhyante || tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptayitvā prāptakālaṃ kriyāṃ yojayed iti || adho bhāgetvabhāgaharadravye saindhavāmlalavaṇa mūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca yathādoṣam vidadhyād yathādoṣamāhārakramaś ca | ūrddhvabhāge tu upadravaviśeṣāt yathāsvaṃ pratikurvvīta |
1938 ed., 4.34.21 yā tu virecane gudaparikīrttitā tad vamāne kañcakaṣaṇaṃ yadadhaḥ parisravaṇaṃ sa ūrddhaṅ kaphaprasekaḥ | yā tvadhaḥ pravāhikā sa ūrddhaṅ śuṣkoṅkādgāra iti ||
1938 ed., 4.34.22 bha || yāstvetā vyāpadaḥ proktā daśapañca ca tatvataḥ |
etā virekāti yogā duryogā yogajāḥ smṛtāḥ ||

|| cikitsā lahya ||

Adhyāya 35 (draft based on MS H)

1938 ed., 4.35.1 || athāto neetrabastipramāṇavibhāgacikitsitam vyākhyāsyāmaḥ ||
1938 ed., 4.35.3 atra snehādīnāṅkarmmaṇām bastikarmmapradhānatamam ācakṣate | kasmād anekakarmmaprakāratvāt | ba stirihakhalu nānāvidhadravyasaṃyogād doṣāṇāṃ saṃśodhanaṃ saṃśamanasaṅgrahaṇāni karoti | kṣīṇam vyājīkaroti | kṛśaṃ bṛṃhayati | sthūlaṃ karṣayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti |
1938 ed., 4.35.4 śarīropacayaṃ varṇṇabalamārogyamāyuṣaḥ
parivṛddhiñ ca karoti basti samyagupāsitāḥ |
1938 ed., 4.35.5 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārdditā kṣepakāghātaikāṅgasarvvāṅgarogādhmānodaraśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣasaṅgaśukrodāvarttaśukrārttabas tanyanāśahṛddhanumanyāgrahaṇaśarkkarāśmarimūḍhagarbbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti ||
1938 ed., 4.35.6 bastirvvāte ca pitte ca kaphe rakte ca pūryate |
saṃsargge sannipāte ca bastir eva sadā hitaḥ ||
1938 ed., 4.35.7 tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kanīnikānāmikāmadhyamāṅgulipariṇāhāni agreṅgulādhyarddhāṅguladhyarddhāṅgulatryaṅgulasanniviṣṭakarṇṇikāni śyenabarhikaṅkagṛdhrapatranāḍītulya praveśānāni mudgamāṣaka lāyamātrāsrotāṃsi vidadhyān netrāṇīti | teṣu cāsthāpanadravyapramāṇam āturahastasammitausanmiśrau prasṛtau dvau catvārāṣṭau vidheyā |
1938 ed., 4.35.8 varṣāntareṣu netrāṇāṃ bastimānasya cāpy atha |
vayo balaśarīrāṇi samīkṣyotkarṣayed vidhiṃ ||
1938 ed., 4.35.9 pañcaviṃśativarṣādūrddhvan dvādaśāṅgulalapramāṇam aṃguṣṭhodarapariṇāham agre tryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhra patranāḍītulyapraveśaṃ kolāsthimātraṃ cchidraṃ klinnakalāyamātracchidram ity eke || āsthāpanamātrapramāṇaṃ dvādaśaprasṛtā iti | saptasaptyānyās tu ūrddhannetrapramāṇam etad eva | āsthāpanamātrāpramāṇan tu dviraṣṭavarṣavad iti ||
1938 ed., 4.35.10 mṛdurbbastiprayoktavyā viśeṣād bālavṛddhayoḥ |
tayostīkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī ||
1938 ed., 4.35.11 vraṇanetrāṅgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca snehakaṣāyo vidadhīta iti |
1938 ed., 4.35.12 tatra netrāṇi suvarṇṇarajatatāmrāyasadantaśṛṃgamaṇisāramayāṇi ślakṣṇāni dṛḍhāni gopucchākṛtīni | guṭikāmukhāni ceti |
1938 ed., 4.35.13 bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagovarāhāḍorabhrāṇāmanyatamam āsādyeti ||
1938 ed., 4.35.14 netrālābhe hitā nāḍī nalavelvasthisambhavā |
bastyālābhe hitaścarmma śūkṣmam vā tāntavaṃ ghanaṃ ||
1938 ed., 4.35.18 tatra dvividho bastir nnairūhikaḥ snehikaś ca || āsthāpano nirūha ityanarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhabastiriti | sarvvadoṣanirharaṇāccharīrarohaṇādvā nirūhaḥ sthāpanādāyuḥ sthānād vā āsthāpana iti | paś cāt mādhutailikavikalpān upadekṣyāmaḥ || tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabasti vikalporddhamātrāpakṛṣṭonuvāsanaḥ| anavasannapi na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyātivikalpo ' rddharthamātrāpakṛṣṭo 'pahāryo mātrābastiriti ||
1938 ed., 4.35.19 nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ |
nirūhaśodhitair mmārggaiḥ samyak sneho visarppati ||
1938 ed., 4.35.21 tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍuroga bhramamada mūrcchā ccharddi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣata kṣīṇa nyūna trimāsagarbbhiṇī durvvalāgnyasahavātarogadṛte ca kṣīṇā nānuvāsyānāsthāpyāś ca bhavanti iti ||
1938 ed., 4.35.22 udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ |
avasthāsthāpanīyāścaste nānuvāsyāḥ kathañcana ||
1938 ed., 4.35.23" met="ab is hypermetrical anuvāsanād bhavanty eṣām vikārāṇām asādhyatā |
asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ ||
1938 ed., 4.35.25 pakvāsayādbastivīryaṃ khairddehamanusarppati ||
vṛkṣamūle niṣiktānām apām vīryam iva drumaḥ ||
1938 ed., 4.35.26 sarvvāpi bastiḥ sahasā kevalaḥ samalo pi vā ||
pratyeti vīryantvanilair apānādyaiḥ praṇīyate ||
1938 ed., 4.35.27 vīryeṇa bastirādatte doṣānāpādamastakān |
pakvāsayasthaḥkhastho 'rkka apo yadvat mahītalāt ||
1938 ed., 4.35.28 sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya sañcayān |
utkhātamūlān harati doṣānvai sādhuyojitaḥ ||
1938 ed., 4.35.30 vāyor vviṣahate vegān nānyā bastimṛte kriyā |
pavanāviddhatoyasya velām iva mahodadheḥ ||

|| cikitsā lahṛ

Adhyāya 36 (draft based on MS H)

1938 ed., 4.36.1 athāto netrabastivyāpaccikitsitam vyākhyāsyāmaḥ ||
1938 ed., 4.36.2.1 tatra netrañ calitam vivarttitam pārśvāvapīḍitam atyuttkṣiptam avasannan tiryakkṣiptam iti ṣaghraṇidhānadoṣāḥ | atisthūlaṅ karkkaśāgram avanatam anubhinnasannikṛṣṭakarṇṇikaṃ śūkṣmātimajacchidram alpam atidīrgham atihrasvam ity ekādaśanetradoṣāḥ || bahalatālpatā cchidratā prastdhānatā durbbaladurbbaddheti tveti pañca bastidoṣāḥ | atipīḍitatā śithilapīḍitatā bhūyo vapīḍitatā kālātikramateti catvāraḥ pīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇaṇ ativṛddham atisnigdham atirūkṣm atisāndram atidravam ity ekādaśadravyadoṣāḥ | avāṅcīrṣo cchīrṣony ubjauttānasaṅkucitotthitasatthitādadakṣiṇapārśvaśāyinam avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad vyāpado vaidyanimattā bhavanti |āturanimittās tu pañcadaśa āturopadravīye vakṣyante | snehastvaṣṭābhiḥ kāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś cetyetāḥ | vaidyāturanimittā bhavanti | ubhayor bbastyor ayogaḥ | ādhmānaṃ parikarttaḥ parisrāvaḥpravāhikā hṛdayopasaraṇam aṅgapragraho tiyogo jīvādānam ity etān avavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ |tāsāṃ vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ ||
1938 ed., 4.36.3 netre vicalite cāpi varttite gudaveṣṭanaṃ |
rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ ||
1938 ed., 4.36.4 atyutkṣipte 'vasanne ca netre pāyau ca vedanā |
bhavatyatrāpi pittaghno vidhiḥ snehaiś ca sevanaṃ ||
1938 ed., 4.36.5 pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte |
bastir nna kramate rukcagude siddhiś ca pūrvvavat ||
1938 ed., 4.36.6 atisthūle karkkaśe ca tathāśrimatigharṣaṇaṃ |
pāyau tato rukkṣatañ ca siddhis tatrāpi pūrvavat ||
1938 ed., 4.36.7 nikṛṣṭakarṇṇike netre bhinnenau vāpyapārthakaḥ |
avaseko bhavedbastes tān doṣān parivarjjayet ||
1938 ed., 4.36.8 prakṛṣṭakarṇṇike raktaṃ gudamarmmaprapīḍanāt |
kṣaraty atrāpi pittaghno vidhir bbastiś ca picchilaḥ ||
1938 ed., 4.36.9 hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvvaśaḥ |
pratyāgacchannataḥ kuryād ghorān rogān vighātajān ||
1938 ed., 4.36.10 dīrghe mahāsrotasi ca jñeyam atyavapīḍavat |
prastyāne bahale cāpi bastau durvvaddhadoṣavat ||
1938 ed., 4.36.11 jñeyam alpolpatā cāpi dravyasyātmaguṇā matā |
durvvaddhe caiva cchidre ca vijñeyam bhinnanetravat ||
1938 ed., 4.36.12 atiprapīḍito* bastiḥ prayātyāmāśayaṃ tataḥ ||
vāterito nāsikābhyāṃ mukhato vā pravarttate ||
    • At this point, a folio in H was not photographed. It would be ff. 305v-306r, covering 4.36.12-29ab.
1938 ed., 4.36.12ef cchardir mūrcchā sahṛllāsa pipisā dāha śoṣakṛt
1938 ed., 4.36.13 tatra tūrṇagalāpīḍaṃ kuryāc cāpi vidhūnanaṃ |
śiraḥ kāyavirekau ca tīkṣṇau sekāṃś ca śītalāṃ |
1938 ed., 4.36.14 mṛdunā cāvapīḍena pakvādhānaṃ ca gacchati |
bastir nārthakaraḥ prokta tasmād yuktyā prapīḍayet ||
1938 ed., 4.36.15 bhūyo bhūyovapīḍena vāyur antaḥ prapadyate |
tenādhmānaṃ rujaś cogrā yathāsvaṃ tatra bastayaḥ |
1938 ed., 4.36.16 kālātikramaṇāt kleśo vyādhiś cābhipravarttate |
tatra vyādhi balaghnaṃ tu bhūyo bastiṃ nidhāpayet |
1938 ed., 4.36.17 gudopadehaśophau tu snehopakvaḥ karoti hi |
tatra saṃśodhano bastir hitañ cāpi virecanaṃ |
1938 ed., 4.36.18 hīnamātrāv ubhau bastī hīnakāryakarau matau |
atimātrau samunnāhaklamātīsārakārakau |
1938 ed., 4.36.19 tīkṣṇāṣṇau pittalau mūrcchā dāhātīsārakārakau |
mṛduśītāvubhau vātavibandhādhmānakārakau |
1938 ed., 4.36.20 tatrahīnādiṣu hitaḥ pratyanīka kriyāvidhiḥ |
1938 ed., 4.36.22 snigdhotijāḍyakṛdrukṣaḥ stambhādhmānakṛducyate ||
basti rukṣamatisnigdhe snigdhaṃ rūkṣe prayojayet |
1938 ed., 4.36.22.1 bastir gudopalepaṃ tu kuryāt sāndro nirūhaṇaḥ |
pravāhikām vā janayet tanur alpaguṇāvahaḥ |
tatra sāndre tanum bastiṃ tanau sāndraṃ ca dāpayet |
1938 ed., 4.36.23 atipīḍanavaddoṣāṃ viddhi cāpy avaśīrṣake |
atipīḍita siddhiñ ca yathāprāptāṃ prayojayet |
ucchīrṣakasamunnāho bastaḥ kṛcchrāc ca mehanaṃ |
1938 ed., 4.36.24 tatrottaro hito basti susvinnasya sukhāvahaḥ |
nyubjasya bastir nāpnoti pakvādhāṇaṃ virnirgataḥ |
1938 ed., 4.36.25 hṛdgude bādhate cātra vāyuḥ pṛṣṭham athāpi ca |
uttānasyāvṛte mārge bastiḥ prastheti dehinaḥ |
1938 ed., 4.36.26 kuñcitaḥ sakthadehasya yat kamayam asaṃprāpya |
bastir nivartate kṛcchrād anya tatra niyojayet |
1938 ed., 4.36.27cd sthitasya bastir dattas tu kṣipram āyāty avāṅmukhaḥ |
1938 ed., 4.36.28 na cāśayaṃ tarpayati tasmānnārthakaro mataḥ |
nāpnotibastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ |
1938 ed., 4.36.29 dakṣiṇāśritapārśvasya vāmapārśvānugo hi saḥ |
nyubjādīnāṃ yathādānaṃ tadvadbastir na śasyate ||
1938 ed., 4.36.30 yaś cāpy anilakopo tra yathāsvaṃ tatra siddhayaḥ |
snehabastinimittās tu vakṣyante vyāpadaḥ purā |
1938 ed., 4.36.31 snehabastividhāv eva salakṣaṇacikitsitāḥ |
anuṣṇolpauṣadhī hīno bastir nneti prayojitaḥ ||
1938 ed., 4.36.32 viṣṭambhādhmānaśūlaiś ca tam ayogam pracakṣate |
tatra tīkṣṇo hito bastis tīkṣṇañ cāpi virecanaṃ ||
1938 ed., 4.36.33 hṛtadoṣapramāṇena saṃsarggaś ca vidhīyate ||
atyāsitañ cātibahur bbastir mmandoṣṇa eva ca ||
1938 ed., 4.36.34cd tathā bahupurīśañ ca kṣipram ādhmāpayen naraṃ |
1938 ed., 4.36.35 hṛtkaṭīpṛṣṭhapārśveṣu śūlās tatrātidāruṇāḥ ||
tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ |
1938 ed., 4.36.36 atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥ prayojitaḥ ||
sapittaṃ kopayed vāyuṅ kuryāt saparikarttikān |
1938 ed., 4.36.37 nābhibastir ggudan tatra kṛtyanta iti dehinaḥ ||
picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ |
1938 ed., 4.36.38 atyuṣṇatīkṣṇalavaṇaḥ parisrāvāya kalpate |
daurbbalyam aṅgasādañ ca jāyate tatra dehinaḥ ||
1938 ed., 4.36.39 parisravatyadhaḥ pittaṃ dāhaḥ sañjanayed gude ||
picchābastir hitas tatra bastiḥ kṣīraghṛtasya ca |
1938 ed., 4.36.40 pravāhikā bhavettīkṣṇā nirūhāt sānuvāsanāt ||
sadāhaśūlaṃṃ kṛcchreṇa kaphantatropaveśyate |
1938 ed., 4.36.41 picchābastir hitas tatra payasā caiva bhojanaṃ ||
sarppir madhukasiddhañ ca tailam vāpy anuvāsanaṃ |
1938 ed., 4.36.42 atitīkṣṇo nirūho vā satatam vānuvāsanaṃ ||
hṛdayasyopasaraṇaṃ kurute 'thāṅgasādanaṃ |
1938 ed., 4.36.43 doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ ||
sarvvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet |
1938 ed., 4.36.44 rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā ||
bastipragraham aṅgānāṃ kuryād rukṣo lpabheṣajāḥ |
1938 ed., 4.36.45 tatrāṅgasādaprastambha jṛmbhodveṣṭanavepakāḥ ||
sarvvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ |
1938 ed., 4.36.46 atyuṣṇatīkṣṇo 'tibahur ddattātisveditasya vā ||
alpadoṣasya vā bastir atiyogāya kalpate |
1938 ed., 4.36.47 virecanātiyogena samānan tatra lakṣaṇaṃ ||
picchābastiḥ samābhyāsas tasya śītaḥ sukhāvahaḥ |
1938 ed., 4.36.48 atiyogāt paraṃ hanti jīvādānam viriktavat ||
dehaṃ deyāṃs tatra hitānāhuḥ picchābastiṃ saśoṇitaṃ |
1938 ed., 4.36.51 pakṣād vireko vāntasya nirūhahyaś cānuvāsitaḥ ||
sadyo niruho 'nuvāsasya saptarātrād virecita iti ||

o || cikitsā lamtra||

Adhyāya 37 (draft based on MS H)

1938 ed., 4.37.1 athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.37.3 virecanāt saptarātre gate jātabalāya vai |
kṛtāhārāya sā yāhne bastir ddeyo nuvāsanaḥ ||
1938 ed., 4.37.4 yathāvayo nirūhāṇāṃ yā mātrāsamprakīrttitāḥ ||
pādāpakṛṣṭās tāḥ kāryāḥ snehabastiṣu dedehināṃ ||
1938 ed., 4.37.5 utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet |
etair hi vihito bastir nnaiva cāntaḥ prapadyate ||
1938 ed., 4.37.6 snehabastir vidheyaś ca nāviśuddhasya dehinaḥ |
snehavīryaṃ yathā datte dehenānuvisarppati ||
1938 ed., 4.37.43 aśuddham api vātena kevalenātipīḍitaṃ |
ahorātrasya kāleṣu sarvveṣv evānuvāsayet ||
1938 ed., 4.37.44 rūkṣasya bahuvātasyadvau trīnvāpy anuvāsanāt |
datvā snigdhatanuṃ jñātvā tataḥ paścān nirūhayet ||
1938 ed., 4.37.45 asnigdham api vātena kevalenātipīḍitaṃ |
snehapragāḍhair mmatimān nirūhaiḥ samupācaret ||
1938 ed., 4.37.46 atha samyaṅ nirūḍhañ ca vātādiṣv anuvāsanāt |
bilvayaṣṭyāhvamadanaphalatailair yathākramaṃ ||
1938 ed., 4.37.47 rātrau bastir nna dadyāc ca doṣotkleśo hi rātrijaḥ |
snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ ||
1938 ed., 4.37.48 agnisthānagate doṣe vahnau cānurasenvite |
sphuṭasrotomukhandehaṃ snehaujaḥ parisarppati ||
1938 ed., 4.37.49 pitte 'dhike kaphe kṣīṇe rūkṣe vātarujārdite |
rātrāv api tu dātavyaṃ kāle coṣṇe 'nuvāsanaṃ ||
1938 ed., 4.37.50 uṣṇe pittedhikevāpi divādāhādayo gadāḥ |
sambhavanti tadā stvenam pradoṣe yojayed bhiṣak ||
1938 ed., 4.37.52 ahorātrasya kāleṣu sarvveṣv evānilocchrayāt |
tīvrāyāṃ rucijīrṇṇānnam bhojayitvānuvāsayet ||
1938 ed., 4.37.53 na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcana |
sūkṣmatvāc chūnyakoṣṭhasya kṣipram ūrddham athotpatet ||
1938 ed., 4.37.54 sadānuvāsayedbhuktam ārdrapāṇin naram bhiṣak |
jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ ||
1938 ed., 4.37.55 na cātisnigdham aśanaṃ bhojayitvānuvāsayet |
madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayojitaḥ ||
1938 ed., 4.37.56 rūkṣam bhuktavato hy annam balam varṇṇañ ca hīyate |
yuktasnehavato jantum bhojayitvānuvāsayet ||
1938 ed., 4.37.57 yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi |
yathocitāt pādahīnam bhojayitvānuvāsayet ||
1938 ed., 4.37.57.1 na tu bhuktavato deyam āsthāpanam iti sthitiḥ |
viśūcikāṃ sañjanayecccharddim vāpi sudāruṇāṃ ||
1938 ed., 4.37.57.2 niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ ||
na cāsthāpanavikṣiptam annam agniḥ pradhāvati |
tasmād āsthāpanan deyan nirāhārāya jānatā ||
1938 ed., 4.37.58 athānuvāsyaṃ svabhyaktaṃ snānam uṣṇāmbubhiḥ śanaiḥ |
bhojayitvā yathoddiṣṭaṃ kṛtañ caṅkramaṇan tataḥ ||
1938 ed., 4.37.59 visṛjya ca śakṛnmūtre yojayet snehabastinā |
praṇidhānavidhānantu nirūhe sampravakṣyate ||
1938 ed., 4.37.60 tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet |
prasāritaiḥ sarvvagātrais tathā vīryam visarppati ||
1938 ed., 4.37.61 tāḍayet talayor evaṃ trīm̐strīn vārām̐śchanaiḥ śanaiḥ |
sphijoś cainan tataḥ śayyān trīn vārān utkṣipet punaḥ ||
1938 ed., 4.37.62 evam praṇihite bastau mandāyāmo 'tha mandavāk |
svāstīrṇṇo śayane kāmam āsītācārike tataḥ ||
1938 ed., 4.37.63 tatra saindhavacūrṇṇena śatāhvena ca saṃyutaḥ |
bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ ||
1938 ed., 4.37.64 yasyānuvāsano dattaḥ sakṛd anvakṣamāvrajet |
atyauṣṇād atitaikṣṇād vā vāyunā vā prapīḍitāḥ ||' |
1938 ed., 4.37.65 savātodhikamātro vā gurutvād vā'tibheṣajaḥ |
tasyātyalpataro deyo na hi snihyati tiṣṭhati ||
1938 ed., 4.37.66 viṣṭabdhānilaviṇmūtrasnehahīnenuvāsane |
dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane ||
1938 ed., 4.37.67 sānilaṃ sapurīṣañ ca snehapratyeti yasya tu |
oṣācoṣau vināśīghran na samyag anuvāsitaṃ ||
1938 ed., 4.37.68 jīrṇṇānnam atha sāyāṃhne snehe pratyāgate punaḥ |
laghvannam bhojayet kāman dīptāgnin tu naro yadi ||
1938 ed., 4.37.70 snehabastikraman tv etad evam āhur mmanīṣiṇaḥ |
anena vidhinā yadvā sapta vāṣṭau pareṇa vā ||
1938 ed., 4.37.71 vidheyā bastayo nṛṇām antarā tu nirūhaṇāt |
dattas tu prathamo bastiḥ snehayed bastivaṃkṣaṇau ||
1938 ed., 4.37.72 samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet |
balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ ||
1938 ed., 4.37.73 caturthaḥ snehanirasaṃ raktaṃ snehati pañcamaḥ |
ṣaṣṭhas tu snehayet māṃsaṃ medaḥ snehati saptamaḥ ||
1938 ed., 4.37.74 aṣṭamo navamaś caiva sārammajjārasāmajjanamevame ca
evaṃ śukragatān doṣān dviguṇenātha sādhayet ||
1938 ed., 4.37.75 aṣṭādaśāṣṭādaśakān bastīs tu yo nisevate |
yathoktena vidhānena parihārakrameṇa ca ||
1938 ed., 4.37.76 sakuñjarabalo 'śvasya jave tulyo 'maraprabhaḥ |
vītapāpmāśrutadharaḥ sahasrāyur nnaro bhavet ||
1938 ed., 4.37.77 snehabastin nirūham vā nābhyased eka eva tu |
snehātpittakaphotkleśo nirūhāt pavanādbhayaṃ ||
1938 ed., 4.37.78 tasmānnirūḍho 'nuvāsyo nirūḍhaś cānuvāsitaḥ |
naiva pittakaphotkleśo syātān na pavanāvanādbhayaṃ ||
1938 ed., 4.37.79 rūkṣasya bahuvātasya snehabastin dine dine |
dadyādvaidyas tato 'nyeṣāṃ magnyābādhabhayātryahāt ||
1938 ed., 4.37.80 sneholpamātro rūkṣāṇān dīrghakālamananyayaḥ |
tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate ||
1938 ed., 4.37.81 ata ūrddhvam pravakṣyāmi vyāpadaḥ snehabastijaḥ |
balavanto yadā doṣāḥ koṣṭhāḥ syuranilādayaḥ ||
1938 ed., 4.37.82 alpavīryan tadā snehām abhibhūya pṛthagvidhāḥ |
kurvvantyupadravān snehaḥ sa cāpi na nivarttate ||
1938 ed., 4.37.83 tatra vātābhibhūte tu snehavaktrakaṣāyatā |
jṛmbho vātarujastāstā vepathur vviṣamajvaraḥ ||
1938 ed., 4.37.84 pittābhibhūte snehe tu mukhyasya kaṭutā bhavet |
jvaradāhaḥ s tathā svedo netramūtrāṅgapītatā ||
1938 ed., 4.37.85 śleṣmābhibhūte snehe tu praseko madhurāsyatā |
gauravaccharddirucchvāsaḥ kṛcchrāc chītajvaro ruciḥ ||
1938 ed., 4.37.86 tatra doṣābhibhūte tu snehabastin nidhāpayet |
yathāsvan doṣaśam anānyupayojyāni yāni ca ||
1938 ed., 4.37.87 atyāsitetvānābhibhavāt sneho naiti yadā tadā |
gururāmāśayaḥ śūlo vāyoś cāpratisañcaraḥ ||
1938 ed., 4.37.88 hṛtpīḍāmukhavairasyaṃ śvāso mūrcchājvaro 'ruciḥ |
tatrāpatarppitasyānte dīpano vidhiriṣyate ||
1938 ed., 4.37.89 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ |
tadāṅgasadanādhmāne śūlaḥ śvāśaś ca jāyate ||
1938 ed., 4.37.90 pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ |
tīkṣṇātīkṣṇauṣadhair eva siddhañ cāpy anuvāsanaṃ ||
1938 ed., 4.37.91 śuddhasya dūrānusṛte snehe snehonudarśanaṃ |
gātre sarvvendriyāṇāñ cāpy anulepo 'vapīḍanaṃ ||
1938 ed., 4.37.92 snehasandhimukhañ cāpi kāsaśvāsāvarocakaḥ |
atipīḍitavat tatra siddhirāsthāpanan tathā |
1938 ed., 4.37.93 asvinnasyāviśuddhasya sneho 'lpas tu prayojitaḥ |
śīto mṛduś ca nābhyeti tato mandam pravāhati ||
1938 ed., 4.37.94 vibandhagauravādhmānaśūlaiḥ pakvāśayam prati |
tatrāsthāpanam evāśu prayojyaṃ sānuvāsanaṃ ||
1938 ed., 4.37.95 alpam bhuktavatolpāśaḥ sneho mandaguṇas tathā |
datto naiti klamotkleśo bhṛśañ cāritam āvahet ||
1938 ed., 4.37.96" met="hypermetrical tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā |
anuvāsanañ ca snehena śodhane naiva śasyate ||
1938 ed., 4.37.97 ahorātrād api snehaḥ pratyāgacchan na duṣyati |
kuryād bastiguṇām̐ś cāpi jīrṇṇasvalpaguṇo bhavet ||
1938 ed., 4.37.99 anāyāntam ahorātrāt snehāṃ śaṃśodhanair haret |
snehabastāvanāyāte nānyasneho vidhīyate ||
1938 ed., 4.37.100 ity ukto vyāpadaḥ sarvvāḥ salakṣaṇacikitsitāḥ || o ||
basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ |
1938 ed., 4.37.101 caturddaśāṅgulan netraṃ kāryam vaidyena jānatā ||
mālatīpuṣpavṛntābhan taccchidrañ cchidram eva ca |
1938 ed., 4.37.104 meḍhrayāmasamaṃ kecid icchanti khalu tadvidaḥ ||
snehapramāṇaṃ paramam prasṛtaś cātra kīrttitaḥ |
pañcaviṃśati varṣāṇāṃ sa vāgbuddhivikalpitaṃ
nikṛṣṭakarṇṇikāṃ madhye nārīṇāñ caturaṅgulaṃ |
mūtrasrotaparīṇāhaṃ muṅgavāhi daśāṅgulaṃ ||
tāsāmapatyamārggeṣu nidadhyāc caturaṅgulaṃ |
1938 ed., 4.37.105 dvyaṅgulam mūtramārgge tu kanyānāṃ karṇṇikāṅgule ||
1938 ed., 4.37.106 snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ |
param pramāṇam vihitam avāgbuddhivikalpitaṃ ||
1938 ed., 4.37.107 aurabhraḥ saukarovāpi bastirājaś ca pūjatiḥ |
1938 ed., 4.37.108 tasyālābhe dṛteḥ pādo mṛducarmma kṛto pi vā ||
athāturam upasnigdhasvinnam praśithilāśayaṃ |
1938 ed., 4.37.109 yavāgūṃ saghṛtakṣīrām pītavantaṃ yathābalaṃ ||
niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ |
1938 ed., 4.37.110 svabhyaktabastiśirasaṃ tailanoṣṇena pūjitaḥ ||
tataḥ samaṃ sthāpayitvā nālamasyamasya praharṣitaṃ |
1938 ed., 4.37.111 pūrvvaṃ salākayānvisya mārggannetram anantaraṃ ||
śanaiḥ śanair ghṛtābhyaktaṃ nidadhyādaṅgulāni ṣaṭ |
1938 ed., 4.37.112 tato 'vapīḍayed bastiḥ śanair nnetrañ ca nirharet ||
1938 ed., 4.37.113 tataḥ pratyāgatasneham aparāhne vicakṣaṇaḥ |
bhojayet payasāmātrā yūṣeṇātharasena vā |
1938 ed., 4.37.114 anena vidhinā dadyād bastīm̐strīn caturo 'pi vā |
anuvāsanasiddhiñ ca vīkṣya karmma prayojayet ||
uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ |
1938 ed., 4.37.115 kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ ||
vikarṇṇikena netreṇa dadyādyonimukham prati |
1938 ed., 4.37.116 garbbhāśayaviśuddhyarthaṃ snehane dviguṇena tu ||
1938 ed., 4.37.117 apratyāgacchati bhiṣag bastāvuttarasaṃjñite |
1938 ed., 4.37.118 bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ ||
pāyau varttiḥ nidadhyād vā proktaṅgulma cikitsite |
1938 ed., 4.37.119 praveśayed vā matimān nābastidvārameṣaṇīṃ ||
pīḍayed vāpyadho nābher bbaster upari muṣṭinā |
1938 ed., 4.37.120 āragvadhasya patreṣu nirgguṇḍyāḥ surasasya ca ||
kāryā gomūtrapiṣṭeṣu varttir vvā saindhavena vā |
1938 ed., 4.37.121 mudgailāsarṣapasamā pravibhajya vayāṃsi ca ||
basternnāgamanārthāya tān nidadhyācchalākayā |
1938 ed., 4.37.122 agāradhūmabṛhatī phalapippalīsaindhavaiḥ ||
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ |
1938 ed., 4.37.123 This hemistich is given at 114cd
śarkkarāmadhumiśreṇa śītena madhukāmbunā ||
1938 ed., 4.37.124 bastau dahyati vā bāḍhaṃ pāyau bastim pradāpayet ||
1938 ed., 4.37.125 śukran duṣṭaṃ śoṇitañcāṅganānām asṛgdarantasya nāśañ ca kaṣṭaṃ |
mūtrāghātam mūtradoṣān pravṛddhān yonau rogān aparāyāś ca saṅgāṃ ||
1938 ed., 4.37.126 śukrāghātaṃ śarkkarām aśmarīñ ca śukraṃ bastau vaṃkṣaṇe mehane ca |
ghorān anyān bastijām̐ś cāpirogān mehodṛte tūttarau hanti bastiḥ ||
1938 ed., 4.37.127 samyag dattasya vijñānam vyāpadaḥ krama eva ca |
baster uttarasaṃjñasya samānaṃ snehabastineti || o ||

cikitsālañ ||

Adhyāya 38 (draft based on MS H)

1938 ed., 4.38.1 athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.38a dhanvantarirddharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāvupasaṃṅgṛhya suśrutaḥ paripṛcchati ||
1938 ed., 4.38b bhagavaṃ snehavastes tu tathaivāsthāpanasya ca |
pramāṇaṅkalpanaṅ kālam mātrāñ cāpi bravīhi me ||
tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
1938 ed., 4.38c śuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle |
viviktasaṃsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe ||
1938 ed., 4.38d suvarṇṇarūpyāya satāmrajo vā mṛdūdbhavo vā kalaśo 'mbupūrṇṇaḥ |
sadhānyaratnādi samālyagandhair vastrādibhiś cāpy atha svastikaiś ca ||
1938 ed., 4.38e taccāmṛtasthānam ato 'rccanīyaṃ pūrvvāt tatonyaddhṛṣayaḥ sadevāḥ |
saṃspṛśya ratnāni tathauṣadhīm̐ś ca devān dvijān pūjya ca dakṣiṇābhiḥ ||
1938 ed., 4.38f dravāṇi sarvvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu |
tanmadhya saṃsthāyabhiṣak prasanna iti pāṭhaḥ |bhiṣag apramattaḥ sunirmmale syāt sudṛḍho viśāle ||
suvarṇṇalohādi mṛdūdbhavo vā pragṛhyakāṃse 'py atha rājate vā ||
1938 ed., 4.38g datvād au saindhavasyākṣaṃ madhunaḥ prasṛtam mitaṃ |
pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ ||
1938 ed., 4.38h gūḍhasneham viditvā tu vinītaḥ kalkamāvapet |
datvā samyak sumathite phalakalkamataḥ paraṃ ||
1938 ed., 4.38i tato yathocitāñ ceṣān kārṣikān ślakṣṇapeṣimān |
gambhīre bhojane nyasya khajenābhimathet tataḥ ||
1938 ed., 4.38j yathā ca sādhu manyeta na sāndro na tanuḥ samaḥ |
kaṣāyaḥ prasṛtāt pañca supūrṇṇāt tatra dāpayet ||
1938 ed., 4.38k rasakṣīrāmlamūtrāṇān doṣāvasthām avekṣya ca |
evam añjalayaḥ ṣaḍtaiḥ kuryād vyādhitapāṇinā ||
1938 ed., 4.38l dvādaśaprasṛtaṃ kecid viṅśatiḥ palikan tathā |
dvātriṅśat palikāṃś caiva triṃśad aṣṭau tathaiva ca ||
evam bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || o ||
1938 ed., 4.38.3 āturam anuvāsitam āsthāpayet | svabhyaktaṃ svinnaśarīram utsṛṣṭa bahirbbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānam vāmapārśve neti || bhavati cātra ślokaḥ || savyam prasārayet sakthi dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyatonaraḥyataḥ || tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṅ karṇṇikopari nipīḍya bastāv auṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturā ya ghṛtābhyaktanetrāgraṃ ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti ||
1938 ed., 4.38.4 bastiṃ savye kare kṛtvā dakṣiṇena avapīḍayet |
ekenaiva ca pīḍena na drutan na vilambitaṃ ||
1938 ed., 4.38.5 tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyāt | utkuṭukobhavatasterāgamanāyeti |
1938 ed., 4.38.6 anena vidhinā dadyād bastiṃ bastiviśāradaḥ ||
dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ ||
1938 ed., 4.38.7 samyaṅ nirūḍhaliṅge tu prāptabastin nivārayet |
1938 ed., 4.38.8 api hīnaṃ kramaṅ kuryān na ca kuryād atikramaṃ ||
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ
alpālpavego vinvāta hīnohīno nirūhaṇaḥ ||
1938 ed., 4.38.8.1 mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ |
yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati ||
1938 ed., 4.38.8.2 krameṇa laghutā caiva sunirūhaḥ samānavaḥ |
sunirūḍhantato jantuṃ snātaṃ bhuktarasodanaṃ ||
1938 ed., 4.38.8.3 yathoktena vidhānena yojayet snehabastinā |
tadahas tasya pavanād bhayam balavad iṣyate ||
1938 ed., 4.38.8.4 rasodanastena śastas tadahaś cānuvāsanaṃ |
paś cādagnibalam matvā pavanasya ca veṣṭitaṃ ||
1938 ed., 4.38.8.5 annopastambhite kāṣṭhe snehabastirvvidhīyate || o ||
1938 ed., 4.38.8.6 viviktatāmanastuṣṭi snigdhatā vyādhinigrahaḥ ||
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ ||
1938 ed., 4.38.17 anāyāntam muhūrttāt tu nirūhaṃ śodhanair haret |
1938 ed., 4.38.18 nirūhair eva matimān kṣāramūtrāmlasaṃyutaiḥ ||
viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ |
1938 ed., 4.38.19 śūlāratijvarāṭopāt maraṇam vā pravarttayet ||
na tu bhuktavate deyam āsthāpanam iti sthitiḥ |
1938 ed., 4.38.20 āmaṃ hi tad haredbhuktaṃ ccharddim vā janayed bhṛśaṃ ||
kopayet sarvvadoṣān vā tasmād dadyād anāsite |
1938 ed., 4.38.23 āvasthikān kramān vāpi matvā kāryan nirūhaṇaṃ ||
malepahṛtadoṣāṇām balavattvanna vidyate |
1938 ed., 4.38.24 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā ||
lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā |
1938 ed., 4.38.25 kuṣṭan trikaṭakaṃ rāsnā saralā suradāru ca ||
rajane madhukaṃ hiṅgu elā saṃśodhanāni ca |
1938 ed., 4.38.26 kaṭukāṃ śarkkarāṃ mustām uśīrañ candanaṃ śaṭhīṃ ||
mañjiṣṭhām madanañ caṇḍāṃ trāyamāṇāṃ rasāñjanaṃ |
1938 ed., 4.38.27 bilvamadhyaṃ yavānīñ caphalinī śakrajā yavān ||
kākolī kṣīrakākolī jīvakarṣabhakau tathā |
1938 ed., 4.38.28 medā caiva mahāmedā ṛddhi vṛddhir madhūlikā ||
nirūheṣu yathālābham eṣa varggo vidhīyate |
1938 ed., 4.38.29 kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ ||
svasthe 'nile caturthas tu kupitenyataroṣṭamaḥ |
1938 ed., 4.38.30 sarvveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇam punaḥ ||
kṣaudramūlaghṛtakṣīram amlamāṃsarasastathā |
1938 ed., 4.38.31 yuktyā pradāpayed dhīmān nirūhe kalpanātviyaṃ ||
1938 ed., 4.38.32 klakasnehakaṣāyāṇāṃ mavivekād bhiṣagvaraiḥ |
bastis tu kalpitaḥ proktas tasya dānaṃ yathārthavakṛt
1938 ed., 4.38.77 vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ |
sāmlāḥ sukhoṣṇā deyāḥ syur bbastayaḥ kupitenile ||
1938 ed., 4.38.78 nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutā |
vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkkarāḥ ||
1938 ed., 4.38.79 āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ |
sakṣaudramūtrā deyāḥ syur bbastayaḥ kupite kaphe ||
1938 ed., 4.38.80 śarkkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ |
kṣīravṛkṣakaṣāyādyāḥ bastayaḥ śoṇite hitāḥ ||
1938 ed., 4.38.81 śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ |
khajena mathitā deyā bastayaḥ śodhane matāḥ ||
1938 ed., 4.38.87 priyaṃgvādigaṇakvāthāḥ piṣṭāmbasṣṭādisaṃyutāḥ |
sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ ||
1938 ed., 4.38.87.1 triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ |
ūṣakādisamāvāpā bastayo lekhanā matāḥ ||
1938 ed., 4.38.87.2 bṛṃhaṇadravyaniḥkvāthāḥkalkair mmadhurasaṃyutāḥ |
sarppir mmāṃsarasopetā bastayo bṛṃhaṇā matāḥ ||
1938 ed., 4.38.87.3 caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkkarāḥ |
ātmaguptaphalāvāpāḥ smṛtā vyājīkarā nṛṇāṃ ||
1938 ed., 4.38.87.4 badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ |
kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ ||
1938 ed., 4.38.88 eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak |
tatkarmmasādhanā vaidyair vvidheyā snehabastiṣu ||
1938 ed., 4.38.89 vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ |
balātelaina deyāḥ syur bbastayas traivṛtena vā || o ||
1938 ed., 4.38.89.1 siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
1938 ed., 4.38.89.2 siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
1938 ed., 4.38.89.3 phalaṃ saindhavam amlañ ca saṃyojya khajamūrcchitaṃ |
sukhoṣṇam vātarogaghnam balavarṇṇakaramparaṃ ||
1938 ed., 4.38.89.4 bastirnniratyayamimaṃ vidadhyād daśamūlikaṃ |
trāyamāṇāpaṭolañ ca pañcamūlatrikaṇṭake ||
1938 ed., 4.38.89.5 balāyavaiś ca niḥkvāthya pādaśeṣañjalāḍhakaṃ |
chāgamāṃsarasārddhena yojitam vipacet punaḥ ||
1938 ed., 4.38.89.6 prasthaśeṣan tataḥ piṣṭaiḥ kāntākṛṣṇādyanair yutaṃ |
sarppistailasamākṣīrasaindhavair mmadanena ca ||
1938 ed., 4.38.89.7 cakṣuṣyan dīpanam bastin dadyāt māṃsabalapradaṃ |
eraṇḍan triphalāṃmūlād bṛhatyau pragrahaṃ sthire ||
1938 ed., 4.38.89.8 aśvagandhāmṛtā gandhā palāśāsuradāru ca |
rāsnā punarnnavabalāśvadaṃṣṭrā capalonmitāḥ ||
1938 ed., 4.38.89.9 paktvā jalāḍhakaṃ cāmladvyāḍhake pādaśoṣite |
piṣṭaiḥ śatāhvāhapuṣā kāntā kṛṣṇā rasāñjanaiḥ ||
1938 ed., 4.38.89.10 mustendrayavaṣaḍgranthā madhukaiś cākṣabhāgikaiḥ |
sasaindhavaghṛtakṣaudratailamūtraiś ca yojitaḥ ||
1938 ed., 4.38.89.11 sandhyasthipārśvajaṃghoru pādapṛṣṭhatrikāśritaṃ |
śūlaṃ kaphāvṛtam vātaviṇmūtragrahaṇaṃ saruk ||
1938 ed., 4.38.89.12 aśmarīśarkkarādhmānagrahaṇyarśogadān api |
eraṇḍādirayaṃ hanyād bastilekhanadīpanaḥ ||
1938 ed., 4.38.89.13 mustā pāṭhāmṛtātiktā balā rāsnā punarnnavā |
mañjiṣṭhāragvadhośīra trāyamāṇākṣagokṣurān ||
1938 ed., 4.38.89.14 sahālpapañcamūlena palikāṃ madanāṣṭakāṃ |
jaladroṇe pacet kvātham pādaśeṣam punaḥ pacet ||
1938 ed., 4.38.89.15 kṣīraprasthena saṃyuktaṃ kṣīrapiṣṭam pariśrutaṃ |
jaṅgalānurasotpādaḥ sarppiṣo madanas tathā ||
1938 ed., 4.38.89.16 śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ |
kārṣikaiḥ saindhavayutaiḥ kalkair bbastiḥ suyojitaḥ ||
1938 ed., 4.38.89.17 vātāsṛkmohaśophārśo gulmamūtravibandhanut |
visarppajvaraviḍbhaṅga raktapittavināśanaḥ ||
1938 ed., 4.38.89.20 valyaḥ sandīpanovṛṣyaś cakṣuṣyaḥ śūlanāśanaḥ |
yāyanānānayaṃ rājā bastimustādiko mataḥ ||
1938 ed., 4.38.90 narasyottamasatvasya tīkṣṇaṃ bastīn pradāpayet |
madhyam madhyamasatvasya hīnasatvasya vā mṛduṃ ||
1938 ed., 4.38.91 evaṅ kālam balandoṣam vikārañ ca vikāravit |
bastidravyabalañ caiva vīkṣya bastim prayojayet ||
1938 ed., 4.38.92 dadyādutkleśanaṃ pūrvvam madhye doṣaharaṃ punaḥ |
paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ ||
1938 ed., 4.38.96 || nṛpāṇāṃ tat samānānāṃ tathā vasumatām api |
nārīṇāṃ sukumārāṇān tathaiva śiśuvṛddhayoḥ ||
1938 ed., 4.38.97 doṣanirharaṇārthāya balavarṇṇodayāya ca |
samāsenopadekṣyāmi vidhānam mādhutailikaṃ ||
1938 ed., 4.38.98 yānastrīpānabhojyeṣu parihāro na rocyate |
phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ ||
1938 ed., 4.38.99 yadicchati tadaiveṣa nirūhakramam arhati |
1938 ed., 4.38.100 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ ||
karṣaś ca śatapuṣpāṇān tato 'rddhaṃ saindhavasya ca |
1938 ed., 4.38.101 phalanaikena saṃyuktaḥ khajena suviloḍitaḥ ||
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ |
1938 ed., 4.38.102 vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ ||
phalapippalisaṃyukte vastir yuktarathaḥ smṛtaḥ |
1938 ed., 4.38.103 suradāru vacā rāsnā śatapuṣpā tathaiva ca ||
hiṃgusaindhavasaṃyuktobastirddoṣaharaḥ smṛtaḥ |
1938 ed., 4.38.104 pañcamūlīkaṣāyantu tailam māgadhikā madhuḥ ||
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ |
1938 ed., 4.38.105 yavakolakulatthānāṃ kvātho māgadhikāyutaḥ ||
sasaindhavaḥ samadhukaḥ siddhabastir iti smṛtaḥ |
1938 ed., 4.38.112 avekṣya bheṣajam buddhyā vikārañ ca vikāravit ||
bījenānena matimān kuryād bastiśatānyapi |
1938 ed., 4.38.113 ajīrṇṇena prayuñjīta divāsvapnañ ca varjjayet ||
āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret |
1938 ed., 4.38.114 yasmāt madhu ca tailañ ca prādhānyenātra varttate ||
mādhutailika ity eṣa saṃjñito basticintakaiḥ |
1938 ed., 4.38.115 ratheṣv api ca yukteṣu hastyaśve vāpi kalpite ||
yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ |
1938 ed., 4.38.116 bastau yuktarathe yasmād dhruvāsiddhiḥ prakīrttitāḥ ||
siddhabastiriti proktā munibhir nnaigamaiṣibhiḥ |
1938 ed., 4.38.117 sukhinām alpadoṣāṇān nityasnigdhāś ca ye narāḥ ||
mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ |
1938 ed., 4.38.118 mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt ||
ekabastipradānāc ca siddhabastiṣv ayantra ṇeti ||

|| cikitsāsthānam aṣṭatriṃśattamo 'dhyāyaḥ ||

[Adhyāya 39]

1938 ed., 4.39.1 athāta āturopadravakitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.39.3 snehapīsya vāntasya viriktasyāśrutāsṛjaḥ |
nirūḍhasya ca kāyāgnir mando bhavati dehinaḥ |
1938 ed., 4.39.4 so nnair atyarthagurubhir upayuktaiḥ praśāmyati |
alpo mahadbhir bahudhā chādite gnir ivendhanaiḥ |
1938 ed., 4.39.5 sa cālpair laghubhiś cānnair upayuktair vivardhate |
kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ |
1938 ed., 4.39.6 hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ |
trīṇi cātra pramāṇāni prastho rdhāḍhakam āḍhakam ||
1938 ed., 4.39.7 tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame |
prasthe tv eke gate deyā yavāgūsvalpatāṇḍulā |
1938 ed., 4.39.8 dve caivārdhāḍhake deye tisraś cāpy āḍhake gate |
vilepīmucitādbhaktāc caturthāṃśakṛtām bhiṣak |
dadyāt klinnan tataḥ paścāt mudgayūṣeṇa bhojanaṃ |
tribhāgakalitaṃ samyag akṛtenārddhasammitaṃ |
1938 ed., 4.39.10b tatas tu kṛtasaṃjñena hṛdyenendriyabodhinā |
1938 ed., 4.39.11 trīn aṅśād vitare bhoktum āturāyonaṃ prati |
tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ |
1938 ed., 4.39.12 lāvainahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ |
hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ |
1938 ed., 4.39.13a ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ |
1938 ed., 4.39.14b vedanālābhaniyam aśokavaicityahetubhiḥ |
1938 ed., 4.39.15 narān upoṣitaṃś cāpi viriktavad upācaret |
āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane |
1938 ed., 4.39.16 śleṣmānto hi virekaḥ syād etad icchanti kecana |
eko virekaḥ śleṣmānto na dvitīyaḥ kadācana |
1938 ed., 4.39.17 balaṃ yat trividhaṃ proktam atas tatra kramas tridhā |
tatrānukramam ekan tu balasthe sakṛd ācaret |
1938 ed., 4.39.18 madhyame dvau kramau kuryāt trīn vārān durbale tathā |
kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu
1938 ed., 4.39.21 kevalaṃ snehapītto vā vānto yaś cāpi kevalaṃ |
sa saptarātraṃ manujo bhuñjīta laghu bhojanaṃ |
1938 ed., 4.39.22 sirāvedhakṛto yaś ca virikto yaś ca mānavaḥ |
māsam parihared agnir yāvan na balavāṃ bhavet |
1938 ed., 4.39.23 tryahaṃ tryahaṃ parihared ekaikam bastim āturaḥ |
tṛtīye parihāre tu yathāyogaṃ samācaret |
1938 ed., 4.39.24 tailapātrāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ |
snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye |
1938 ed., 4.39.25 krudhyataḥ kupitaḥ pittaṃ kuryāns tāns tān upadravān |
āyāsyataḥ śocato vā cittaṃ vibhramam arcchati |
1938 ed., 4.39.26 maithunopagamād ghorāṃ vyādhīn arcchati durmatiḥ |
ākṣepakaṃ pakṣāghātam aṅgapragraham eva ca |
1938 ed., 4.39.27 guhyapradeśe śvayathuṃ kāśaśvāsau ca dāruṇau |
śukravac cāsya rudhiraṃ sarujaṃ sampravarttate |
1938 ed., 4.39.28 divāsvapnāt tu labhate tāṃs tā vyādhīn kaphātmakāṃ |
pratiśyāyaṃ jvaraṃ śophaṃ pāṇḍurogaṃ plihodaraṃ |
1938 ed., 4.39.29 mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ |
tamasā cābhibhūtaś ca svapnam evābhinandati |
1938 ed., 4.39.30 uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ |
āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api |
1938 ed., 4.39.31a arditaṃ sahanum mokṣam adhīmantha dāruṇaṃ |
1938 ed., 4.39.32 labhate dantacālañ ca tāṃs tāṃś cānyān upadravān |
yānayānāt tu labhate cchardiṃ mūrcchā bhramaṃ klamaṃ |
1938 ed., 4.39.33 tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ |
cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā ||
1938 ed., 4.39.34 aticaṅkramaṇād vāyur jaṃghorvvoḥ kurute rujaḥ |
sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā |
1938 ed., 4.39.35a śītasambhogatoyānāṃ sevā mārutavṛddhaye |
1938 ed., 4.39.36 vātātapābhyām vaivarṇyaṃ jvaraṃ vāpi nigacchati ||
viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram arcchati |
1938 ed., 4.39.37 asātmyabhojanād dhanyād balavarṇṇāvasaṃśayaṃ |
anātmavantaḥ paśuvad bhuñjate ye pramāṇataḥ |
rogānīkasya te mūlam ajīrṇṇāt prāpnuvanti haḥ |
1938 ed., 4.39.38 vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv eteṣu buddhimān |
prayatetāturārogyai pratyanīkena hetunā |
1938 ed., 4.39.39 viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ |
saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| ci 39 || ❈ ||

[Adhyāya 40]

1938 ed., 4.40.1 athāto dhūmanastaḥ kavalacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.40.3 pañcavidho dhūmo bhavati | tad yathā | prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti ||
1938 ed., 4.40.4 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ daśāṅgulagarbham aṅgula m aṅguṣṭhodara pariṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiś ca snehamiśraiḥ snaihikaiḥ || śirovirecanadravyair vairecanikaiḥ || bṛhatīkaṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭakasṛṅgīprabhṛtibhiḥ kāsaharaiḥ kāsaghnaiḥ | snāyucarmakhuraśṛṅgakarkaṭāsthiśuṣkamatsyavallūrakrimibhir vāmanīyaiś ca vāmanīya iti ||
1938 ed., 4.40.5 tatra bastinetravyavyair dūmanetradravyāni vyākhyātāni bhavanti || dhūmanetraṃ tu kanīnikāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyogike | dvātriṃśat snaihike | caturviṃśati vairecanike | ṣoḍaśakāsaghne | daśa vāmanīya iti ||
1938 ed., 4.40.6 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasrotasi praṇidhāya dhūmam pibed iti ||
1938 ed., 4.40.7 mukhena tam pibet pūrvaṃ nāsikābhyān tataḥ pibet |
mukhapītaṃ mukhenaiva vamet pītañ ca nas tataḥ |
1938 ed., 4.40.8 yo vamen nastato dhūman nastapītaṃ mukhena vā |
sa netrakarṇṇanāsāsyasaṃśrayāl labhate gadān ||
1938 ed., 4.40.9 viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti ||
1938 ed., 4.40.11 tatra śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsātāluśoṣamūrdhābhighātodgāratimiramehodarādhmānordhvavātontravṛddhibālavṛddhadurbalaviraktāsthāpitajāgaritagarbhiṇīrūkṣakṣatakṣīṇoraskāḥ madhughṛtadadhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti ||
1938 ed., 4.40.12 akālapīto bhramarī śirorogaṃ karoti ca |
nāsāsrotokṣijihvānāṃm upaghātañ ca dāruṇaṃ ||
1938 ed., 4.40.13 dhūmaḥ snaihiko vairecanikaḥ prāyogiko dvādaśasu kāleṣūpayogo bhavati || tad yathā kṣutadantaprakṣālananasyasnānabhojanādivāsvapnamaithunacchardanamūtroccārābhir uṣitaśastrakarmānteṣv iti || tasya vibhāgo mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnacchardanāntayor vairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti ||
1938 ed., 4.40.14 tatra snaihiko vātaṃ śamayati | snehād upalepitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād auṣṇyād vaiṣadyāc ca | prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭaṃ cāpakarṣayati śamayati vā sādhāraṇatvāt pūrvābhyām iti ||
1938 ed., 4.40.15 dhūmaprayogāt puruṣaḥ prasannendriyavāṅmanā |
dṛḍhakeśadvijaḥ śmaśrusugandhiviśadānanaḥ |
1938 ed., 4.40.16 tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrāthatandrīhanumanyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś cāsya mukharogā na bhavanti |
1938 ed., 4.40.17 tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu dṛṣṭaphalārthaḥ | ayogo rogānirjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbalyayutam iti ||
1938 ed., 4.40.18 tatra prāyogikas trīṃs trīn ucchvāsān ādadyāt paryāgatāns trīns trīṃś caturo veti || snaihikaṃ yāvad asrupravṛttiḥ || vairecanikam ādoṣadarśanāt || grāsāntareṣu kāsaharaṃ || vairecanikavat tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti ||
1938 ed., 4.40.19 tatra vraṇabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati ||
śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ |
dhūmanetreṇa matimān vedanāsrāvaśāntaye ||
1938 ed., 4.40.20 vidhir eṣa samāsena dhūmasyābhihito mayā ||
nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ |
1938 ed., 4.40.21 auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati | tad yathā | nasyaṃ śirovirecanaṃ pratimarśo vapīḍaḥ pradhamanam iti | teṣān nasyam pradhāṇaṃ śirovirecanaṃ yena nasya vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā ṇipatati |
1938 ed., 4.40.22 tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārtham vā sneha upādīyate tasmin vaiśeṣike nastaśabdaḥ | tat tu deyam vātābhipanne śirasi tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti ||
1938 ed., 4.40.23 śirovirecanam api śleṣmaṇābhivyāptatālugataśirasāṃ tathā rocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu cordhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena sneheneti |
1938 ed., 4.40.24 tat tv etad dvividham apy uktaṃ ||
1938 ed., 4.40.25 tatroccāritavātamūtrapurīṣāya bhuktavate vyabhre kāle pāṇitāpopasveditagalakapolalalāṭapradeśāya vātātaparajohīne veśmany uttānaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam avicchinnadhārām āsiñced iti | yathā ca netreṇa prāpnoti ||
1938 ed., 4.40.26 snehe vasicyati śiro na kathañ cana kampayet |
na bhāṣen na ca kupyec ca na kṣuyān na hased api |
1938 ed., 4.40.27 etair hi vihataḥ sneho na samyak pratipadyate |
tataḥ kāsaḥ pratiśyāyaḥ śirokṣigadasambhavaḥ |
1938 ed., 4.40.28 tasya pramāṇan tv aṣṭau bindavaḥ pradeśinīparvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ tṛtīyā pāṇiśuktir ity etās tisro mānāḥ yathābalam prayojyā bhavantīti ||
1938 ed., 4.40.30 śṛṅgāṭakam abhiplāvya nireti vadanād yathā |
kaphotkleśabhayāccainan niṣṭhīved avidhārayan ||
1938 ed., 4.40.31 dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti | athāsyācārikam upadiśet | krodhādim pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni |
1938 ed., 4.40.32 tasya yogāyogātiyogavijñānaṃ bhavati |
1938 ed., 4.40.33 lāghavaṃ śiraso yoge sukhasvapnaprabodhaṇaṃ |
vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ ||
1938 ed., 4.40.34 ayoge rogānirjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | k> atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti lakṣaṇam mūrdhny atisnigdhe rūkṣaṃ tatrāvacārayet |
1938 ed., 4.40.36 śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam śirovicakasnehasya pramāṇam abhinirdiśet |
1938 ed., 4.40.37 tasya trīṇy abhivarṇṇyante lakṣaṇāni prayogataḥ |
śuddhihīnātisañjñāni viśeṣāc chāstracintakaiḥ |
1938 ed., 4.40.38 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ | cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇaṃ ||
1938 ed., 4.40.39 kaṇḍūpade gurutā srotasāṃ kaphasambhavaḥ |
hīnāviśuddhe śirasi lakṣaṇam parikīrttitam ||
1938 ed., 4.40.40 mastuluṅgāgamo vā tad dṛṣṭir indriyavibhramaḥ |
śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite ||
1938 ed., 4.40.41 hīnātiśuddhe śirasi kaphavātaghnam ācaret |
samyag virecite cāpi sarpir naste nuṣecayet ||
1938 ed., 4.40.42 nasye tu parirharttavyā bhavanti | tad yathā
1938 ed., 4.40.47 bhuktavān apatarpitotyarthaṃ taruṇapratiśyāyī garbhinī madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ tṛṣṇābhibhūto bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti ||
1938 ed., 4.40.49 nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ |
doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ |
1938 ed., 4.40.50 tatrotkleśanimittāsu yuñjyāc chamanaśodhaṇe |
atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitaṃ ||
1938 ed., 4.40.51 pratimarśes tu caturdaśasu kāleṣūpadeyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhān nirgacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāñjanān te bhuktavatā | charditavatā | divāsvapnotthitena sāyañ ceti ||
1938 ed., 4.40.52 tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotogataṃ malam apahanti | prakṣālitadantena dantānāṃ dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirgacchatā nāsāsrotaso snehaklinnatayā | rajodhūmo vā na prabādhate | vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭiṃ prasādayati | bhuktavatā sroto viśuddhiṃ laghutvaṃ cāpādayati | charditavatā srotovilagnaṃ śleṣmāṇam apohya bhaktacchaṃdaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahatya cittaikāgryaṃ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti ||
1938 ed., 4.40.53 īṣad ucchiṃghaṇāt sneho yadā vaktum prapadyate |
naste niśiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ ||
1938 ed., 4.40.54 tena rogāḥ praśāmyanti narāṇām ūrdhvajatrujāḥ |
indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca ||
1938 ed., 4.40.55 hanudantaśirogrīvātrikabāhūrasāṃ balaṃ |
valīpalitakhālityavyaṃgānāñ cāpy asambhavaḥ ||
1938 ed., 4.40.56 tailaṃ kaphe ca vāte ca kevalaṃ pavane vasāṃ |
dadyān nastaḥ sadā pitte sarpirmajjāsamārute ||
1938 ed., 4.40.57 caturvidhasya snehasya vidhir eṣa prakīrttitaḥ |
śleṣmasthānāvirodhitvāt teṣu tailaṃ viśiṣyate ||
1938 ed., 4.40.44 avapīḍan tu śirovirecanavad abhiṣyaṇṇasarpadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanadravyāṇām anyatamam āsādyāvapīḍam iṣyateti ||
1938 ed., 4.40.46 cetovikārakrimiviṣād iti ||
1938 ed., 4.40.44a śarkarekṣurasakṣīrā ghṛtamāṃsarasāṃ pṛthak kṣīṇānāṃ nastato dadyādd raktapittagadeṣu ca ||
1938 ed., 4.40.58 ataḥ param pravakṣyāmi kavaḍagrahaṇe vidhiṃ |
caturdhā kavaḍasnehī prasādī śodhiropaṇau |
1938 ed., 4.40.59 sngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ pitte kaṭvamblalavaṇai rūkṣaiḥ saṃśodhaṇaḥ kaphe |
1938 ed., 4.40.60 kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe |
1938 ed., 4.40.61 tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśuktamadhūnām anyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet ||
1938 ed., 4.40.62 sukhaṃ sañcāryate yā tu mātrā sā kavalaḥ smṛtāḥ |
asañcāryā tu yā mātrā gaṇḍūṣaḥ sā prakīrttitāḥ ||
1938 ed., 4.40.63 tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvaṃ nāsāsrotonayanapariplavaś ca bhavati tadā vimoktavyaḥ | punaś cānyo grahītavyaḥ ||
1938 ed., 4.40.64 evaṃ snehapayaḥkṣaudrarasamūtrāmblasambhṛtāḥ |
kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ ||
1938 ed., 4.40.65 vyādher apacayas tuṣṭir viṣadaṃ vaktralāghavaṃ |
indriyāṇām prasādaś ca kavaḍe śuddhilakṣaṇaṃ |
1938 ed., 4.40.66 hīne jāḍyakaphotkleśā varasajñānam eva ca |
atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamaḥ |
1938 ed., 4.40.67 śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ ||
tilāṃ nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca |
1938 ed., 4.40.68 sakṣaudro dagdhavarktrasya gaṇḍūṣo dāhanāśanaḥ |
kavalasya samāsena vidhir eṣaḥ prakīrttitaḥ |
1938 ed., 4.40.69 vibhajya bheṣajaṃ budhyā kurvīta pratisāraṇaṃ ||
kalko rasakriyā kṣaudraṃ cūrṇṇañ ceti caturvidhaṃ ||
1938 ed., 4.40.70 aṅgulyagrapraṇītan tu yathāsvam mukharogiṇāṃ ||
tasya yogam ayogañ ca kavaloktaṃ vibhāvayet |
1938 ed., 4.40.71 bhojayet cānabhiṣyandi doṣaghnam aśanaṃ naram iti ||
|| ci 40 || 0 ||
1938 ed., 4.40.72 sneha svedo vamanaṃ virekaṃ vyāpadaṃ tathā |
netre pramāṇa vyāpac cānuvāsanasahottaraṃ |
1938 ed., 4.40.73 nirūhottarapīḍā ca dhūmanastena vai daśa || ❈ ||
1938 ed., 4.40.74 yad uktañ catvāriṃśac cikitsitānīti tat sarvaṃ samāptam iti || ❈ ||