The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 32-end, based on the Nepalese MSS

Published in 2020 by The Suśruta Project in The University of Alberta.


[Sūtrasthāna 32-end]

[Adhyāya 32, draft based on MS H]

1931 ed. 1.32.1 athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ ||
1931 ed. 1.32.3-4 svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ | calānām acalatvam acalānāñ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ | gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti yasya ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca | devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo veti ||
1931 ed. 1.32.5 bhavanti cātra ||
cikitsyamānaḥ samyak tu vikāro yo 'bhivarddhate |
prakṣīṇabala māṃsasya lakṣaṇan tadgatāyuṣaḥ ||
1931 ed. 1.32.6 nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
1931 ed. 1.32.7 etāni riṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣañ ca sa rājñaḥ sammato bhaved iti || 31 || ❈ ||

[Adhyāya 33, draft based on MS H]

1.33.1 athāto vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.33.3 upadravais tu ye juṣṭā-vyādhayo yānty avāryatāṃ |
rasāyanair vvinā vatsa tāṃ śṛṇv ekamanā mama ||
1931 ed. 1.33.4 vātavyādhiḥ pramehaś ca kuṣṭhānyatha bhagandaraṃ |
arśośmarī mūḍhagarbho bhavaty udaram aṣṭamam ||
1931 ed. 1.33.5 aṣṭāv ete mahāntaḥ syūr vvyādhayo dustarāḥ sadā | prāṇamāṃsakṣayaḥ śophas tṛṣṇā ccharddir jvaras tathā ||
1931 ed. 1.33.6 atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca |
etair upadravair jjuṣṭān sarvvān etān vivarjayet ||
1931 ed. 1.33.7 śūnaṃ suptatvacam bhagnaṅ kampādhmānanipīḍitaṃ |
rujārttam antañ ca naram vātavyādhir vvināśayet ||
1931 ed. 1.33.8 yathoktopadravāviṣṭam atiprasrutam eva ca |
piṭakāpīḍitaṃ gāḍhaṃ prameho hanti mānavaṃ ||
1931 ed. 1.33.9 prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hatasvaraṃ |
pañcakarmmaguṇātītaṃ kuṣṭhaṃ hanti hi kuṣṭhinaṃ ||
1931 ed. 1.33.11 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca |
bhagandarāt prasravanti sa naśyati bhagandarī ||
1931 ed. 1.33.10 tṛṣṇarocakaśūlārttam atiprasrutaśoṇitaṃ |
śophātīsārasaṃyuktaṃ durnāmā kṣapayen naraṃ ||
1931 ed. 1.33.12 praśūnanābhivṛṣaṇaṃ vaddhamūtrarujāturaṃ |
aśmarī kṣapayaty āśu sikatāśarkkarānvitaṃ ||
1931 ed. 1.33.14 pārśvabhaṅgānnavidveṣaḥ śophātīsārapīḍitam |
vivarjayed udariṇam virikto yo 'bhipūryate ||
1931 ed. 1.33.13 yonīsamvaraṇaṃ saṅgaḥ kukṣo makkallasaṃjñitaḥ |
hanyuḥ striyaṃ mūḍhaga-rvbhe yathoktāś cāpy upadravāḥ ||
1931 ed. 1.33.15 visaṃjñas tām yate yas tu śete nipati-to yathā |
śītārddito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
1931 ed. 1.33.16 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
vaktreṇa cocchvasiti taṃ jvaro hanti mānavaṃ ||
1931 ed. 1.33.17 hikkāśvāsa samāyuktaṃ mūḍham vibhrāntalocanaṃ |
santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ ||
1931 ed. 1.33.19 śvāsaśūlapipāsārtaṃ-kṣīṇañ jvaranipīḍitaṃ |
viśeṣeṇa naraṃ vṛddham atīsāro vināśayet ||
1931 ed. 1.33.20 śuklākṣamannadveṣṭāram ūrddhaśvāsanipīḍitam |
kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavaṃ ||
1931 ed. 1.33.21 śvāsaśūlapipāsānnavidveṣo granthimūḍhatā |
jāyate durvvalatvaṃ ca gulmino maraṇāya vai||
1931 ed. 1.33.22 ādhmānaṃ vaddhaniṣyandaṃ ccharddihikkātṛṣānvitam |
rujāśvāsasamāyuktaṃ vidradhir nnāśayet naraṃ ||
1931 ed. 1.33.23 pāṇḍudantanakho yastu pāṇḍunetraś ca mānavaḥ |
pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
1931 ed. 1.33.24 lohitañ charddayed yas tu bahuśo lohitekṣaṇaḥ |
lohito 'ṅgāradarśī ca mriyate raktapaittikaḥ ||
1931 ed. 1.33.25 avāco pi savāco 'pi kṣīṇamānsavalo naraḥ |
jāgarūko kṣyāsandeham unmādena vinaśyati ||
1931 ed. 1.33.26 apasmarantam bahuśaḥ prakṣīṇañ calitaṃ bhruvaṃ |
netrābhyāñ ca vikurvvāṇa-m apasmāro vināśayet ||

33 ||

[Adhyāya 34, draft based on MS H]

1.34.1 athāto yuktasenīyaṃ vyākhyāsyāmaḥ ||
1.34.1.1 dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
1931 ed. 1.34.3 yuktasenasya nṛpateḥ parānabhijighāṃsataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad brūhi me mune ||
1.34.3.1 tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
1931 ed. 1.34.4 vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ |
1931 ed. 1.34.5 panthānam udakañ chāyāṃ bhaktaṃ yavasamindhanaṃ ||
duṣayanty arayas tāni jānīyāc chodhanīya ca |
tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate ||
1931 ed. 1.34.6 ekottaraṃ mṛtyuśatam atharvvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣās tv āgantavaḥ smṛtāḥ |
1931 ed. 1.34.7 doṣāgantunimittebhyo rasamantraviśāradau |
rakṣatāṃ nṛpatin nityaṃ yatnād vaidyapurohitau ||
1931 ed. 1.34.8 brahmāvedāṅgamaṣṭāṅgam āyurvvedam pracakṣate |
tasmāt purohitamate vartteta bhiṣag ātmavān ||
1931 ed. 1.34.9 saṅkaraḥ sarvvavarṇṇānāṃ vināśo dharmmakarmmiṇāṃ |
prajanām api kṛcchrāṇi bhavanti nṛpanāśataḥ ||
1931 ed. 1.34.10 puruṣāṇān nṛpānāñ ca kevalan tulyamūrttitā |
ājñātyāgaḥ kṣamā dhairyam vikramaś cāpy amānuṣaḥ ||
1931 ed. 1.34.11 tasmād devam ivābhīkṣṇam vāṅmanaḥ karmabhiḥ śubhaiḥ |
cintayet nṛpatim vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
1931 ed. 1.34.12 skandhāvāre ca mahati rājaveśma samīpataḥ |
bhavet sannihito vaidyaḥ sarvvopakaraṇānvitaḥ ||
1931 ed. 1.34.13 tatrastham enan dhvajavad yaśaḥkhyātibhir ucchritaṃ ||
upasarppantyamohena viṣaśalyāmayārdditāḥ ||
1931 ed. 1.34.14 svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiḥ kṛtaḥ |
vaidyo dhvajam ivābhāti nṛpatadvidyapūjitaḥ ||
1931 ed. 1.34.15 vaidyo vyādhyupasṛṣṭaś ca bhaiṣajam paricārakaḥ |
ete pādāś cikitsāyāḥ karmmasādhanahetavaḥ ||
1931 ed. 1.34.16 guṇavadbhis tribhiḥ pādaiś caturthyo guṇavān bhiṣak |
vyādhim alpena kālena mahāntam api sādhayet ||
1931 ed. 1.34.17 vaidyahīnās trayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathādhvaryam vinādhvare ||
1931 ed. 1.34.18 vaidyas tu guṇavāneko yāpayed āturaṃ sadā |
plavam paricaran dhīraḥ karṇṇadhāram ivāmbhasi ||
1931 ed. 1.34.19 tatvopagataśāstrārtho dṛṣṭakarmmā svayaṅkṛtī |
laghuhastaḥ śuciḥ sūraḥ sajjopaskarabheṣajaḥ ||
1931 ed. 1.34.20 pratyutpannamatir ddhīmān vyavasāyī viśāradaḥ |
satyadharmmaparo yaś ca sabhiṣak pāda ucyate ||
1931 ed. 1.34.21 āyuṣmān satvavān sādhyo dravyavān mitravān api |
vaidyavākyakṛd āstiṣko vyādhitaḥ pāda ucyate ||
1931 ed. 1.34.22 praśastadeśasaṃbhūtaṃ praśaste kāla uddhṛtaṃ |
yuktamātram manaskāntaṅ gandhavarṇṇarasānvitaḥ ||
1931 ed. 1.34.23 doṣaghnamaglāninikaram avikārya viparyayaṃ |
samīkṣya dattaṅ kāle ca bheṣajam pāda ucyate ||
1931 ed. 1.34.24 snigdho 'jugupsur bbalavānyukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

layka ||

[Adhyāya 35, draft based on MS H]

1931 ed. 1.35.1 athāta āturopakramaṇīyam vyākhyāsyāmaḥ ||
1931 ed. 1.35.3 āturam upakramamāṇena vaidyenāyurādāv eva tāvat parīsatyāyuṣi vyādhyṛtvagnivayodehasatvavalasātmyaprakṛtibheṣajadeśān parīkṣeta |
1931 ed. 1.35.4 tatra mahāpāṇipādapṛṣṭhastanāgrasukhadarśanaskandhalalāṭadīrghāṅguliparvvocchvāsaprekṣaṇavāhum vistīrṇṇabhrūs tanāntaroraskaṃ hṛsvajaṅghāmeḍhragrīvaṅ gambhīrasatvasvaranāsimanuccair vaddhas tanm upacitamahāromaṃ romasakarṇṇe pārśva mastakaṃ snātānuliptaṃ mūrddham ānūpūrvyo paścāc ca viśuṣyamāṇahṛdayam puruṣañ jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntena upakramet | tatra tail laikṣaṇair viparītair alpayum miśrair mmadhyam āyur iti ||
1931 ed. 1.35.5 bhavanti cātra ||
gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
uttarottarasukṣetro yaḥ sa dīrghāyur ucyate ||
1931 ed. 1.35.6 garbhāt prabhṛtyarogo yaḥ śanaiḥ samabhivarddhate |
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ||
1931 ed. 1.35.7 madhyamasyāyuṣo jñāna mata ūrdhvan nibodha me |
adhastād akṣayor yasya rekhāḥ suvyaktam āyatāḥ ||
1931 ed. 1.35.8 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau |
nāsāgram ūrdhvañ ca bhavet rekhāś ca pṛṣṭhataḥ ||
1931 ed. 1.35.9 yasya syus tasya vijñeyam āyur bhavati saptatiḥ |
jaghanyaś cāyuṣo jñāna mata ūrdhvan nibodha me ||
1931 ed. 1.35.10 hṛsvāni yasya parvvāṇi sumahac cāpi mehanaṃ |
avalīḍham uroyaś ca na ca syāt pṛṣṭham āyataṃ ||
1931 ed. 1.35.11 ūrdhvañ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ |
hasato jalpato vāpi dantamānsam pradṛśyate ||
1931 ed. 1.35.12ab atha punar āyuṣo vijñānārtham aṅgapratyaṅgapramāṇasāra anupadekṣyāmaḥ || tatra aṅgātyantarādhiśakthivāhuśirāṃsi tad avayavāḥ pratyaṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvaṅgulāyate | pradeśinyās tu madhyamānāmikākaniṣṭhikā pūrvvataḥ | pañcañ bhāgahīnācaturaṅgulāyate | pañcaṅgulavismṛte |
1931 ed. 1.35.16cd snigdhatāmranakhanayanajihoṣṭhapāṇipādatalaṃ | raktnena suprasanna mṛdutvagromāṇaṃ tvaṣāṃ pūrvva prādhānyād āyuḥ saubhāgyāpayogāyeti ||
1.35.16.1 sāmānyato 'ṅgapratyaṅgapramāṇād atha sārataḥ |
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmmasu ||
1931 ed. 1.35.18 vyādhiviśeṣās tu prāg abhihitāḥ sarvvaṃ evaite trividhā bhavanti | sādhyā yāpyāḥ pratyākhyeyāś ceti | tatra sādhya yāpya pratyākhye yān vyādhīn bhūyatri vidhā parīkṣeta | kimayam aupasargikaḥ prāk kevalo 'nyalakṣaṇa iti | taraupasargiko nāma yaḥ pūrvvotpannaṃ vyādhiñ jaghanyakālajāto vyādhir upasṛjati | sa tat mūle sa evopadravasaṃjñaḥ | prāk kevalo nāma | yaḥ prāgevotpanno vyādhirar apūrvarūpopadravaś ca | anya lakṣaṇo nāma yo bhaviṣyat khyāpakaḥ sa pūrvvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopacaret | valavantaram upadravam vā prāk kevalaṃ yathāsvam pratikurvīta | anye lakṣaṇe tv ādivyādhau yathā yathāvat prayateta |
1931 ed. 1.35.19 bhavati cātra |
nāsti rogo vinā doṣaṃ yasmāt tasmāc cikitsakaḥ |
anuktam api doṣāṇāṃ liṅgair doṣam upācaret ||
1931 ed. 1.35.20 prāg abhihitā ṛtavaḥ |
1931 ed. 1.35.21 śīta śītapratīkāram uṣṇe coṣṇanivāraṇaṃ |
kālaprāptāṅ kriyāṃ kuryāt kriyākālan na hāpayet ||
1931 ed. 1.35.22 apāpte vā kriyākāle prāpte vā na kṛtā kriyā |
hīnātiriktā ca kṛtā sādyeṣv api na sidhyati ||
1931 ed. 1.35.24 prāg abhihito 'gnir annābhipācakaḥ sa pañcavidho bhavati || samo doṣābhipanno vikriyām āpanna iti || viṣamo vātena | tīkṣṇa pittena | mandaḥ śleṣmaṇā | samaḥ sarvvaiḥ samar iti || tatra yo yathā kālam annam upayuktaṃ samya pacati sa samaḥ | yas tu kadācit samyak pacati kadācid asamyak pacaty ādhmānaśūlātīsārapravāhaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtam apy annam upayuktam āśu pacati sa tīkṣṇaḥ | sarvābhivardhamāno 'tyagnir bhavati || muhumr mmuhuḥ prabhūtataram annam upayuktam āśutaraṃ pacati pākānte ca galatālvoṣṭhapraśoṣadāhasantāpān janayati asyaiva bhasmaka iti vyapadiśanti || yas tv alpam apy annam upayuktam udaraśirogauravakāsaśvāsacchardiprasekagātrasadanāni kṛtvā mahā kālena pacati sa mandaḥ || bha ||
1931 ed. 1.35.25 viṣamo vātajān rogāñ stīkṣṇaḥ pittanimittajān |
karoty agnis tathā mando vikārān kaphasambhavān ||
1931 ed. 1.35.26 tatra same rakṣaṇaṃ kurvvīta || viṣamaṃ lavaṇāmlaiḥ snehayuktaiḥ kriyāviśeṣair upacaret || tīkṣṇam madhurasnigdhayuktair vvirecanaiś ca | evam evāty agnim viśeṣeṇa māhiyaird dadhikṣīrasarppibhir iti || mande kaṭutiktakaṣāyair vvamanaiś ca || bha ||
1931 ed. 1.35.27 audāryo bhagavān agniḥ pāvako 'nnasya ceśvaraḥ |
saukṣmyādrasānādadāno vivektun neha śakyate ||
1931 ed. 1.35.28 prāṇāpānasamānais tu sarvvataḥ pavanais tribhiḥ |
dhyāmate pālyate cāpi svāṃ svāṃ gatim avasthitaiḥ ||
1931 ed. 1.35.29 vayas tu trividham vālyaṃ madhyam vṛddham iti | tatronaṣoḍaśavarṣād vālābhavanti | te trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | ṣoḍaśasaptatyor antare madhyasvayas tasyad vikalpo vṛddhir yauvanaṃ sampūrṇṇateti | tatrāviṃśater vṛddhir ātriṃśato yauvanam ācatvāriṃśataḥ sarvvadhātvindriyasampūrṇṇetiti || ata ūrdhvaṃ hā nir bhavati yāvadā saptateḥ | saptatyāsrūrdhaṃ kṣīyamāṇadhātvindriyavalavīryotsāho 'nyahani valīpalitakhālity akāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvvakriyāsvasamarthā jīrṇṇāgāram ivāvasīdati | tam vṛddham ācakṣate |
1931 ed. 1.35.30 uttarottarāsu ca vayo 'vastjāsu uttarottare bheṣajamātraprayogaḥ | ṛte parihānim kurvanti ||
1931 ed. 1.35.31 bhavanti cātra |
vāle vivarddhate ślemā madhyame pittam eva tu |
bhūyiṣṭham vardhate vāyurvvṛddhe tad vīkṣya yojayet ||
1931 ed. 1.35.32 agnikṣāravirekais tu vālavṛddhau vivarjjayet |
tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
1931 ed. 1.35.33 dehaḥ sthūlaḥ kṛśo madhya iti prāgabhitaṃ || ca ||
1931 ed. 1.35.34 karṣayed vṛhayed c cāpi sadā sthūlakṛśau narau |
madhyasya rakṣaṇañ cāpi kurvvīta satatam bhiṣak ||
1931 ed. 1.35.35 valan tvanabhihataguṇaṃ daurvvalyan tu svabhāvadoṣajarābhir āpekṣikam bhavati || yasmād valavataḥ sarvvakriyāpratipattis tasmād valapradhānam adhikaraṇānāṃ |
1931 ed. 1.35.36 kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpavalā narāḥ |
tasmāt sthiratvavyāyāmer vvalam vaidyaḥ pratarkkayet ||
1931 ed. 1.35.37 satvan tu vyasanabhayābhyudayakriyādisthāneṣv avikam vakaram bhavati || ca ||
1931 ed. 1.35.38 satvavān sahate sarvvaṃ saṃstabhyamānaḥ parair n naraḥ |
rājasaṃstabhyambhyamāno 'pi sahate naiva tāmasaḥ ||
1931 ed. 1.35.39 prakṛtim bheṣajañ cānyatro pademaḥ | sātmyāni tu deśajāni rogar tu vyāyāmodakarasadivāspnaprabhṛtīni prakṛtiviruddhānyapi yānyanāvādhakarāṇi bhavanti || bha ||
1931 ed. 1.35.40 yo rasaḥ kalpito yasya sukhatāṃ yāti sevitaḥ |
vyāyāmajātam anyad vā tat sātmyam iti nirddiśet ||
1931 ed. 1.35.42 deśas tv ānūpo jāṅgalaḥ sādhāraṇa iti trividhā bhavati | tatra nimnonnatavahūdakanadīvarṣagahanamṛdūśītalo vahūmahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakapharogabhūyiṣṭhaś cānūpaḥ || vakt ākāsam avitaralālpa kaṇṭakavṛkṣavarṣaprasravaṇodapānaprāyoṣṇadārūṇavātapraviralālpaśailasthirakṛśaśarīramanuṣyaprāyo vātapittaro gabhūyiṣṭhaś ca jāṅgalaḥ | ubhayalakṣaṇas sādhāraṇasya pradhāna iti ||
1931 ed. 1.35.43 bhavati cātra ||
samāḥ sādhāraṇe yasmād varṣaśītoṣṇamārūtāḥ |
doṣāṇāṃ samatā vāpi tasmāt sādhāraṇo varaḥ ||
1931 ed. 1.35.45 ucite varttamānasya nāsti deśakṛtam bhayaṃ |
āhārasvapnaceṣṭādau tad deśaḥ saguṇa satīti ||
1931 ed. 1.35.46 deśaprakṛti sātmyartva viparītācirotthitaḥ |
sampattau bheṣajādīnām valasatvāyuṣān tathā ||
1931 ed. 1.35.47 kevalaḥ samadehāgneḥ sukhasādhyatamo mataḥ |
ato 'nyathāpy asādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
1931 ed. 1.35.48 kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet |
pūrvvasyāṃ śāntavegāyān na kriyāsaṃaro hitaḥ ||
1931 ed. 1.35.44 na tathā balavantaḥ syuḥ jalajā vā sthalāhṛtāḥ |
svadeśe nicitā doṣās tv anyasmin kopam āgatāḥ ||
1931 ed. 1.35.50 ucite varttamānasya nāsti deśakṛtam bhayaṃ |
āhārasvapnaceṣṭādau taddeśaḥ saguṇa satīti ||
ity adhyāya 35

[Adhyāya 37 (miśrakannāmādhyāyaṃ) which is located between adhyāyas 35 and 36 in the Nepalese version, but is still numbered 37. Draft based on MS H]

1931 ed. 1.37.1 athāto miśrakannāmādhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.37.3 mātuluṅgāgnimanthau ca bhadradāru mahauṣadhaṃ |
ahiṃsā caiva rāsnā ca pralepo vātaśophahā ||
1931 ed. 1.37.4 dūrvvā ca nalamūlañ ca madhukañ candanan tathā |
śītalāś ca gaṇāḥ sarvve pralepaḥ pittaśophahā ||
1931 ed. 1.37.5 āgantuje raktaje ca lepa eṣo 'bhipūjitaḥ |
vidhirvviṣaghno viṣaje pittaghno 'bhihitas tathā ||
1931 ed. 1.37.6 ajagandhāśvagandhā ca kālā śarala eva ca |
eke ṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahā ||
1931 ed. 1.37.7 ete ca varggā lodhrañ ca pathyā piṇḍīkṛtāstuyaḥ |
anantā ceti lepo 'yaṃ śophesarvvakṛtehitaḥ ||
1931 ed. 1.37.8 snigdho 'mlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
pitte 'thoṣṇeh kaphe kṣāramūtrāḍhyastatpraśāntaye ||
1931 ed. 1.37.9 śaṇaśigruphalātasī tilakalkāś ca sarṣaṣāḥ |
śaktavaḥ kiṇvamuṣṇāni dravyāṇyapi ca pācanam ||
1931 ed. 1.37.10 ciribilvāgniko dantī citrako hayamārakaḥ |
kapotakaṅkagṛddhrāṇām purīṣāṇi vidāraṇe ||
1931 ed. 1.37.10ef kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ paraṃ |
1931 ed. 1.37.11 dravyāṇām picchilānāṃ tu tvahyūlāni prapīḍanaṃ ||
yavagodhūmamāṣāṇāṃ cūrṇṇāni ca samāsataḥ |
1931 ed. 1.37.12 śaṅkhinyaṃ koṭhasumanāḥkaravīraṃsuvarccalā ||
śodhanāni kaṣāyāṇi varggaś cāragvadhādikaḥ |
1931 ed. 1.37.13 ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā ||
pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ |
1931 ed. 1.37.14 kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā ||
kāśīsan tṛvṛtā dantī haritālaṃ surāṣṭrikā |
1931 ed. 1.37.15 saṃśodhanīnāṃ varttīnāṃ dravyāṇy etāni nirddiśet ||
dravyeṣv eteṣu kurvvīta kalkān api ca śodhanān |
1931 ed. 1.37.17 arkottamāsudhākṣīraṃ piṣṭvā kṣārottamām api ||
jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī |
1931 ed. 1.37.16cd pūrvvoddiṣṭeṣu cāṅgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ ||
1931 ed. 1.37.18cd mayūrako rājavṛkṣo nimbaḥ kośātakī tilā |
1931 ed. 1.37.19 bṛhatī kaṇṭakārī ca haritālam manaḥśilā ||
śodhanāni ca yāni syus taile yojyāni śodhane |
1931 ed. 1.37.20 kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye ||
śodhanāṅgeṣu cānyeṣu cūrṇṇaṃ kurvvīta śodhanaṃ |
1931 ed. 1.37.21 sālasārādisāreṣu paṭolatriphalāsu ca ||
rasakriyā vidhātavyā śodhanī śodhaneṣu ca |
1931 ed. 1.37.22 śrīveṣṭake sarjjarase sarale devadāruṇi ||
sāreṣv api ca kurvvīta matimān vraṇadhūpanaṃ |
1931 ed. 1.37.23 kaṣāyāṇāmanuṣṇānān drvyāṇān tvakṣu sādhitaṃ ||
śṛtaśīta kaṣāyam vā ropanārthe praśasyate |
1931 ed. 1.37.24 somāmṛtāśvagandhāsu kākolyādau gaṇe tathā ||
kṣīrīpraroheṣv api ca varttayo ropaṇā hitāḥ |
1931 ed. 1.37.25 samaṅgā somasaralā somavalkāḥ sacandanāḥ |
kākolyādiś ca kalkāḥ syuḥ praśastā vraṇaropaṇe |
1931 ed. 1.37.26 pṛthakparṇṇyātmaguptā ca haridre mālatī sitā ||
kākolyādiś ca yojyāḥ syuḥ praśastā ropaṇe ghṛte |
1931 ed. 1.37.27 kālānusāryaguruṇī haridrā bhadradāru ca ||
priyaṅgavaś ca lodhrañ ca taile yojyāni ropaṇe |
1931 ed. 1.37.28 kaṅguka triphalā lodhraṃ kāśīsaṃ śravaṇāhvayā ||
dhavośvakarṇṇayos tvak ca ropaṇe cūrṇṇamiṣyate |
1931 ed. 1.37.30 hyper metrical tvakṣu nyagrodhavarggasya triphalās tathaiva ca ||
rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ |*
    • Hypermetrical.
1931 ed. 1.37.31 apāmārggo 'svagandhā ca tālapattrī suvarccalā ||
utsādane praśasyante kākolyādiś ca yo gaṇaḥ |
1931 ed. 1.37.32 kāsīsaṃ saindhavan kutthaṃ kuruvindam manaḥśilā ||
kukkuṭāṇḍakapālāni sumanomukulāni ca |
1931 ed. 1.37.33ab phale śairīṣakārañjair ddhātucūrṇāni yāni ca ||
1.37.33.1 suvarccikātha kāśīsaṃ saindhavaṃ kṣāram eva ca |
1931 ed. 1.37.33cd vraṇeṣūtsannamāṃseṣu praśastāny avasādane ||
1.37.33.2 ālepana nicūrṇṇāni pradadyāt sakalāni vai |
1931 ed. 1.37.34 samastaṃ varggamarddham vā yathālābham athāpi vā ||
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmmasu ||
37

[Adhyāya 37 (bhūmipravibhāgavijñānīyam) of the Nepalese version, adhyāya 36 in the vulgate. Draft based on MS H]

There are large differences between the Ācārya 1931 and 1938 editions version of Cakrapāṇidatta's commentary on this adhyāya.
1931 ed. 1.36.1 athāto bhūmipravibhāgavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.36.3 svabhraśarkkarāśmaviṣamavalmīkaśmaśānāghatadevatāyatanasikatoṣairar anupahatāmanūṣarāmabhaṃgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ gaurīṃ lohitāṃ vā bhūmim auṣadha grahaṇāya parīkṣeta || tasyāṅ jātam api hi krimaviṣaśastrātapapavanadahanatoyasambādhamārggair anupahatamekasāraṃ puṣṭam avagāḍhamūlaṃ cauṣadhamādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ ||
1931 ed. 1.36.4 viśeṣatas tu tatra aśmavatī sthirā gurvvī śdhāmā kṛṣṇā vā sthūlatṛṇaśasyaprāyāḥ svaguṇabhūyiṣṭhā | snigdhā śītalāsannodakā snigdhatṛṇaśasyākomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā || nānāvarṇṇā laghvāśmavatī viralālyapāṇḍuraprarohāgniguṇabhūyiṣṭhā || rūkṣā bhasmarāsabhavarṇṇā kṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvī samāvyabhravatyavyaktarasajalā mahāparvvatavṛkṣaprāryā syāmā cākāśaguṇabhūyiṣṭhā ||
1931 ed. 1.36.5 tatra kecid ācāryāḥ prāvṛṭvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyam mūlapattratvacakṣīrasāraphalāny ādadīta || tat tu na samyak kasmāt saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadīta | āgneyāny āgneyeṣv evam avyāpannāni bhavanti || saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau madhuratarāsnigdhatarāṇiśītatarāṇi bhavanti | āgneyāny auṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyāṃ bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti |
1931 ed. 1.36.6 tatrā pṛthivῑguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta | agnyanilaguṇabhūyiṣṭhāyāñ ca vamanadravyāṇi | ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgaharāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāny evam balavattarāṇi bhavanti |
1931 ed. 1.36.7 sarvvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti ||
1931 ed. 1.36.14" corresp="1.36.8 of 1938 ed viḍaṅga pippalī kṣaudraṃ sarpiś cāpyanavaṃ hitaṃ |
śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjjitaṃ ||
1931 ed. 1.36.15" corresp="1.36.16 of 1938 ed jaṅgamānāṃ vayaḥsthānāñ carmaromanakhādikaṃ |
kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet ||
1931 ed. 1.36.16" corresp="1.36.17 of 1938 ed plotamṛdbhāṇḍaphalakaṃ saṅkuvinyastabheṣajān |
praśastāyān diśi śucau bheṣajāgāram iṣyate ||
1931 ed. 1.36.8" corresp="1.36.10 of 1938 ed gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
mūlāhārāś ca ye teṣāṃ bheṣajavyaktir iṣyate iti ||

[Adhyāya 38, draft based on MS H]

1931 ed. 1.38.1 athāto dravyasaṅgrahaṇīyam vyākhyāsyāmaḥ ||
1931 ed. 1.38.3 pañcatriṃśad dravyagaṇā bhavanti ||
1931 ed. 1.38.4 tad yathā | vidārigandhā vidārīviśvadevā sahadevāśvadaṃṣṭrā pṛthakparṇṇī śatāvarīe śārivā jīvakarṣabho kṣudrasahā bṛhatyau punarnnaiveraṇḍahaṃsapādīvṛścikālyṛṣabhī śṛgālavinnā ceti ||
1931 ed. 1.38.5 vidārigandhādirayaṅ gaṇaḥ pittānilāpahaḥ |
śophagulmāṅgamarddorddhvaśvāsakāsavināśanaḥ ||
1931 ed. 1.38.6 āragvadhamadanaphalagopaghoṇṭākaṇṭakī kaṇṭakārīkuṭajaphalapāṭhāpāṭalīmūrvvāsaptaparṇṇanimbakuraṇaaṭakaguḍūcīcitrakaśārṅgaṣṭādvikarañjapaṭolakirātatiktakāḥ suṣavī ceti ||
1931 ed. 1.38.7 āragvadhādirity eṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
śālasārājakarṇṇakhadirakramubhūrjjameṣaśṛṅgīti nisacandanakucandanaśiṃśapā śirīṣāsanadhavārjjunanaktamālapūtīkāś ca karṇṇagurūṇi kālīyakañ ceti ||
1931 ed. 1.38.13 śālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanaktamālapāṭalāgnimanthaśairīyakadvayaṃ bimbīcitraśatāvarībilvājaśṛṅgīdarbbhābṛhatīdvayañ ceti ||
1.38.13.2 varuṇādigaṇopyeṣa kaphamedo viśoṣaṇaḥ |
vinihanti śiraḥ śūlaṃ gulmābhyantaravidradhīḥ ||
1.38.13.3 vīratarasahacaradvayasairīyakadarbbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgni manthamoraṭavasukavisarabhallūkakurūṭikendīvarakapotavaṅkāśvadaṃṣṭrā ceti ||
1.38.13.4 vīratarādirity eṣa gaṇo vātavikārahṛt |
śarkkarāśmarihāmūtrakṛcchrāghātarujāpahaḥ ||
1931 ed. 1.38.14 lodhraśāvaralodhrapalāśakuṭannaṭāśokakaṭphalailavāluśallakījiṅjiṇīka dambākadalī ceti ||
1931 ed. 1.38.15 eṣa lodhrādiko nāmnā medaḥ kaphaharogaṇaḥ |
yonidoṣaharastambhī vaṇyo viṣavināśanaḥ ||
1931 ed. 1.38.16 arkkālarkkakarañjadvayanāgadantīmayūrakabhārggīrāsnendrapuṣpīkṣudrasvetābhallūkamahāsvetāvṛścikālyā lavaṇātāpasavṛkṣaś ceti ||
1931 ed. 1.38.17 arkkādis tu gaṇo hyeṣa kaphamedoviṣāpahaḥ ||
krimikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ ||
1931 ed. 1.38.19 surasāsvetasurasāphaṇijhjakārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapusaviḍaṅga ṅgapāṭhaletikaṭphalasurasīnirgguṇḍīphuluphalondurukarṇṇī phañjīprajībalākākamācyo viṣamuṣṭiś ceti ||
1931 ed. 1.38.19 surasādirgaṇo hyeṣa kaphahṛt krimisūdanaḥ |
pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ ||
1931 ed. 1.38.20 muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣastriphalā ceti ||
1931 ed. 1.38.21 muṣkakādir ggaṇo hyeṣa medoghnaḥ śukradoṣahā |
mehārśaḥ pāṇḍurogaghnaḥ śarkrāśmarināśanaḥ ||
1931 ed. 1.38.22 pippalīpippalīmūlaṃcavyacitrakaśṛṅgaveramaricahareṇukailājamodendrayavapāṭhājīrakasarṣapa mahānimbahiṃgubhārggāmadhurasātiviṣāviḍaṅgakaṭurohiṇī ceti ||
1931 ed. 1.38.23 pippalyādiḥ kaphaharaḥ pratisyāya marīcakaṃ |
anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ ||
1931 ed. 1.38.24 elātagarakuṣṭhamāṃsīdhyāmakatvapattranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyaka śrīveṣṭakacorakavālakaguggulusarjjarasaturuṣkakundurukāguruspṛkkābhadradārukuṅkumāni punnāgakesarañceti ||
1931 ed. 1.38.25 elādiko vātakapho nihanyād viṣam eva ca |
varṇṇaprasādanaḥ kaṇḍūpiṭakā koṭhanāśanaḥ ||
1931 ed. 1.38.26 vacā mustātiviṣābhadradārunāgakesarañ ceti |
1931 ed. 1.38.27 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
1931 ed. 1.38.28 etau vacā haridrādī gaṇau stanyaviśodhanau |
āmātīsāraśamanau kaphamedo viśoṣaṇau |
1931 ed. 1.38.29 śyāmāmahāśyāmātṛvṛddantībilvakampilyakaramyakakevukaputraśreṇīgavākṣīrājavṛkṣakarañjadvaya guḍūcīsaptavarṇṇacchagalāntrīpīlusnuhākṣīsuvarṇṇakṣīrī ceti ||
1931 ed. 1.38.30 eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ |
ānāhodarahābhedī tathodāvarttanāśanaḥ ||
1931 ed. 1.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhāmadhukañceti ||
1931 ed. 1.38.32 pācanīyo bṛhatyādir ggaṇaḥ pittānilāpahaḥ |
kaphārocakakṛdrogamūtrakṛcchravināśanaḥ ||
1931 ed. 1.38.33 paṭolācandanamūrvvāguḍūcīpāṭhā kaṭurohiṇī ceti ||
1931 ed. 1.38.34 paṭolādir ggaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś charddikaṇḍūviṣāpahaḥ ||
1931 ed. 1.38.35 kākolīkṣīrakākolījīvakaṛṣabhakamudgaparṇṇīmedāmahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīpadmakaprapauṇḍarīka ṛddhivṛddhijīvantyau madhukañ ceti ||
1931 ed. 1.38.36 kākolyādirayam pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1931 ed. 1.38.37 ūṣasaindhavaśilājatukāśīsadvayahiṃgututthakañ ceti ||
1931 ed. 1.38.38 ūṣakādiḥ kaphaṃ hanti gaṇo medā viśoṣaṇaḥ |
śarkkarāśmarihāmūtrakṛcchragulmapramarddanaḥ ||
1931 ed. 1.38.39 śārivāmadhukacandanakucandanapadmakakāśmaryamadhūkapuṣpāṇaayuśīrañ ceti ||
1931 ed. 1.38.40 śārivādiḥ pipāsārtti raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣād dāhanāśanaḥ ||
1931 ed. 1.38.41 añjanarasāñjananāgapuṣpapriyaṅgunalinakesaraṃ ceti ||
1931 ed. 1.38.42 añjanādir nnetraroga raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ hanyādabhyantaraṃ nṛṇāṃ ||
1931 ed. 1.38.43 pharūṣakadrākṣākaṭphalarājādanadāḍimakatakaphalāni triphalā ceti ||
1931 ed. 1.38.44 pharūṣakādiko nāmnā gaṇa eṣo 'nilāpahaḥ |
mūtradoṣaharo hṛdyaḥ pipāsaghno 'ruco hitaḥ ||
1931 ed. 1.38.45 priyaṅgusamaṅgādhātakīpunnāganāgapuṣyacandanamocarasāñjanakumbhīkapadmakesarayojanavalyo dīrghamūlā ceti ||
1931 ed. 1.38.46 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapesikāśavaralodhrapalāśanandīvṛkṣāḥ padmakeśarañ ceti ||
1931 ed. 1.38.47 gaṇau priyayaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāñ cāpi ropaṇau ||
1931 ed. 1.38.48 nyagrodhodumbarośvatthaplakṣamadhūkakakubhāmrambūdvayapiyālarohiṇīvañjalaka kadambabadarītindukalodhrapalāśanandīvṛkṣāśceti ||
1931 ed. 1.38.49 nyagrodhādir ggaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedaghno yonidoṣahā ||
1931 ed. 1.38.50 guḍūcīnimbakustumburucandanāni padmakañ ceti ||
1931 ed. 1.38.51 eṣa sarvvajvarān hanti guḍūcyādis tu dīpanaḥ |
hallāsorocakavamī pipāsā dāhanāśanaḥ ||
1931 ed. 1.38.52 utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkāni madhukañ ceti ||
1931 ed. 1.38.53 utpalādirayan dāha raktapittavināśanaḥ ||
pipāsā viṣahṛdrogaś chardimūrcchāharo gaṇaḥ ||
1931 ed. 1.38.54 mustāharidrādāruharidrāharītakyāmalakabibhītakahaimavatīvacāpāṭhākaṭukarohiṇī śārṅgāṣṭātiviṣādramiḍī ceti ||
1931 ed. 1.38.55 eṣa mustādiko nāmnā gaṇaḥ śleṣmānilāpahaḥ |
yonidoṣaharaś caiva śodhanaḥ pācanas tathā ||
1931 ed. 1.38.56 harītakyāmalakabibhītakāni ||
1931 ed. 1.38.57 triphalā kaphapittaghnīmehakuṣṭhavināśanī |
cakṣuṣyādīpanīpathyā viṣamajvaranāśanī ||
1931 ed. 1.38.62 trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāś ceti ||
1931 ed. 1.38.63 gaṇastrapvādirity eṣa garakrimiharaḥ paraḥ |
pipāsāgulmahṛdrogaḥ pāṇḍumehaharas tathā ||
1931 ed. 1.38.64 lākṣārevatakakuṭajāśvamārakakaṭphalaharidrānimbasaptacchadamālatyastrāyamāṇā ceti ||
1931 ed. 1.38.65 kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
1.38.80 ebhir llepām̐s tathā tailān sarppīṃṣyapicapānakān |
rasakriyāṃ kaṣāyām̐ś ca bhiṣak kurvvīta karmmasu ||
1.38.80.1 pañcapañcakān vakṣyāmaḥ || tatrairaṇḍo dve bṛhatyau pṛthakyarṇṇāvidārīgandhā ceti kanīyān || bilvāgnimanthauṭuśṭukapāṭalīkāśmaryāṇi mahān || vidārīśārivārajanīguḍūcīājaśṛṅgī ca ballīsaṃjñāḥ | karamarddītrikaṇṭakasairīyakamātuluṅgīgṛdhranakhyaḥ kaṇaaṭakasaṃjñāḥ || kuśakāśakāṇṭekṣudarbbhāstṛṇasaṃjñāḥ || teṣām vātaharāvādyā vantyaḥ pittavināśanaḥ | pañcakau śleṣmanāvitarau parikīrttitau ||
1.38.80.2 samāsena gaṇāpyetāḥ proktās teṣāntu vistaraṃ |
cikitsiteṣu vakṣyāmi jñātvā rogabalābalam
iti || 38 ||

[Adhyāya 39, draft based on MS H]

1931 ed. 1.39.1 athātaḥ saṃśodhanasaṃśamanīyam vyākhyāsyāmaḥ |
1931 ed. 1.39.3 madanakuṭajajīmūtakekṣvākudhāmārggavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkarañjaprapūnāḍakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantī bimbīphalāmṛgervvāru citrasvetā śalapuṣpīvacācetyūrddhvabhāgaharāṇi || tatra kovidārapūrvvāṇāmphalāni | kovidārādīnām mūlāni ||
1931 ed. 1.39.4 tṛvṛcchyāmādantīdravantīsaphalāviṣāṇigavākṣīcchagalāntrīpīlusnehāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakarampakapāṭalā pūgaharītakyāmalakavibhītakanīlinīpañcaṅgulapūtīkāragvadhamahāvṛkṣasaptacchadārkkareṇu jyotiṣmatī cetyadhobhāgaharāṇi ||tatra tilvakapūrvvāṇāṃ mūlāni | tilvakādīnām pāṭalyantānāñ ca tvacaḥ | pūgādīnām eraṇḍāntānām phalāni | pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti ||
1931 ed. 1.39.5 kośātakī saptalā devadālī karavallikā cety ubhayato bhāgaharāṇi | eṣāṃ svarasāḥ ||
1931 ed. 1.39.6 pippalīviḍaṅgāpāmārggaśigruśirīṣasiddhārthakamaricakaravīrabimbīgirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkkalaśunātiviṣāśṛ ṅgaveratālīsatamālasurasārjjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuruṅgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagośakṛdrasomūtrāṇi śirovirecanāni | tatra karavīrapūrvvāṇām phalāni | tālīsapūrvvāṇāṅ kandāḥ | tālīsakādīnāmarjjakāntānām patrāṇi | iṅgudīmeṣaśṛṅgyos tvak | mātuluṅgīmuruṅgīpīlujātīnām puṣpāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau | lavaṇāni pārthivaviśeṣāḥ | madyam āsutasaṃyogāḥ | śakṛdrasamūtre malāviti ||
1931 ed. 1.39.7 saṃśamanāni ata urdhvvam vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārttagalakacchurāśallakīkuberākṣīvīratarasahacarāgnimanthavatsādanīśva daṃṣṭrāśmabhedakārkkālarkkaśatāvarīpunarnnavāsukavasirakāñcanabhārggīvṛścikālīvadarayavakulattaprabhṛtīni dve cādye pañcamūlyau samāsena vātasaṃ śamano varggaḥ ||
1931 ed. 1.39.8 candanahrīverośīramañjiṣṭhāpayasyāgundraśevālakahlārakotpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃśamano vargaḥ ||
1931 ed. 1.39.9 kāleyakāgurutailaparṇṇikākuṣṭhaharidrāśītaśivāśatapuṣpāsaralārāsnāprakīryodakīceṅgudīsumanāḥ kākādanīlāṅgalakīhastiparṇṇamuñjālalāmajja kaprabhṛtīnivallīkaṇṭakapañcamūlyau dve pippalyādir mmuṣkakādir vvacādiḥ surasādirāragvadhādir utpalādir iti samāsena śleṣmasaṃśamano varggaḥ ||
1931 ed. 1.39.10 tatra sarvvāṇy evauṣadhāni vyādhagnipuruṣabalānyevekṣya vidadhyād vyādhyabalād adhikam auṣadham upayuktan tam upasāmyavyādhim anyamāvahati || agnyabalād adhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣabalād adhikaṃ glānimūrcchanā vahati | śamanam evaṃ saṃśodhanam atipātayati | hīnam ebhyo dattam akiñcitkaram bhavati | tasmāt samam eva vidhyāt ||
1931 ed. 1.39.11 bhavati cātra ||
roge śodhanasādhye tu yam vidyād doṣam ulvanaṃ
taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ ||
1.39.11.1 jaloddhṛtauṣadhapalas toyadvikuḍavāyutaḥ |
pādāvaśeṣitaḥ kvāthaḥ pūtaḥ pānāya śasyate ||
1.39.11.2 tadvat kṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ ||
kalkākṣamātrikaś cūrṇṇo biḍālapadakānvitaḥ ||*
    • 1.39.11.2cd is similar to the vulgate's 1.39.14cd.
1.39.11.3 bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ |
vyādhyādīnām bale madhye mātraiṣā śamanauṣadhai ||
1.39.11.4 ato jñātveṣṭato yojyo hīmahī nādhikedhikāḥ |
jñātvā koṣṭhauṣadhabalam mātrākalpyā suśobhane ||
1931 ed. 1.39.12 cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ |
avyāpaddurbbalasyāpi* śodhanaṃ hi tadā bhavet ||
    • Ḍalhaṇa noted the alternative reading avyāpaddurbalasyāpi that appears in our witnesses.
iti || 39 ||

[Adhyāya 40, draft based on MS H]

1931 ed. 1.40.1 athāto dravyarasavīryavipākavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.40.3 kecid ācāryā vruvate | dravyam pradhānam kasmāt vyavasthitatvāt | iha khalu dravyam vyavasthitan na rasādayaḥ | yathā ye phale rasādayas te pakve na bhavanti || nityatvāc ca nityaṃ hi dravyam anityaṃ hi guṇāḥ | yathā kalkādi pravibhāgās tad eva sampannarasagandhaṃ vyāpannarasagandhavān bhavatīti | svajātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śoṣāṇi | pañcendriyagrahaṇāc ca | pañcaindriyair gṛhyate draṣṭavyan na rasādayaḥ | āśrayatvāc ca dravyam āśritārasā iti | ārambha sāmarthyāc ca dravyāśrita ārambhaḥ || yathā vidārigandhādim āhṛtyāv adya vipaced ity evam ādiṣu na rasādiṣ ārambhaḥ | śāstraprāmāṇyāc ca śāstraṃ ha | dvividhan dravyaṃ sthāvarañ jañgam ti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ | saṃpūrṇa sampūrṇā iti | ekadeśasādhyatvāc ca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānan rasādayaḥ kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇañ ceti ||
1931 ed. 1.40.4 nety āhur anye rasās tu pradhānan kasmāt āgamāt āgamo hi śāstram ity ucyate | śāstre rasā adhikṛtā yathā rasāyatta āhāra iti | upadeśāc ca | upadiśyate hi | yathā madhurāmlalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumāc ca | rasato hy anumīyate dravyaṃ | yathā madhuram iti || ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcid ījyārtham madhuram āhared iti | tasmāt rasāḥ pradhānaṃ | raseṣu tu guṇasaṃjñā rasalakṣaṇam atropadekṣyāmaḥ |
1931 ed. 1.40.5 nety āhur anye vīryam pradhānam iti | kasmāt prādhānyāt | ihatvauṣadhakarmmāṇi vīrya prādhānyaṃ na bhavanti | tad yathā | urddhabhāgodhobhāgobhayabhāgasaṃśamanaṃ sāṅgrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaś ca yathuharavilayanadāraṇamarddanaprāṇaghnaviṣapraśamanāni vīrya prādhānyena bhavanti | tantu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdhaṃ rūkṣam vi ṣadam piccilam mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhibhūyātmakarmma kurvvanti | yathā tāvad vṛhatyañ ca mūlaṅ kaṣāya tiktaṃ vātaṃ śamayaty uṣṇavīryatvāt | kaṭukā pippalīpittaṃ śamayati | mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amlaṃ kapitthaṃ śleṣmāṇaṃ ti rukṣavīryatvāt || bha ||
1931 ed. 1.40.6 ye rasā vātaśamanā bhavanti yadi teṣu vai |
rukṣalāghavaśaity āni na te hanyuḥ samīraṇam ||
1931 ed. 1.40.7 ye rasāḥ pittaśamanā bhavanti yadi teṣuvai |
taikṣṇyauṣṇyalaghutā caiva na te talkarmmakāriṇaḥ ||
1931 ed. 1.40.8 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai |
snehagauravaśaity ānu na te tatkarmmakāriṇaḥ ||
1931 ed. 1.40.9 tasmād vīryaṃ pradhānam iti ||
1931 ed. 1.40.10 nety āhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyā vipakvatvāt | iha hi dravyāṇyapaha tāni samyaṅ mithyā cāvipakvāni guṇan doṣam vā janayaṃti | tatrāhur anye prati ra sampāka iti | vipākaḥ kecit trividham icchanti | madhuram amlam kaṭukañceti | tat tu na samyak | bhūtaguṇād āgamāc cāmlo vipāko nāsti | pittaṃ hi vidagdham amlatām upaity āgneyatvāt | yad evaṃ lavaṇo 'pyanyaḥ pāke bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tamādasiddhānta eṣaḥ | pratirasam amlāmlasyaivaṃ sarvvaṣām iti dṛṣṭāntañ codāharanti | yathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvam uttarakāle pi na parity ajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśamāyānt it evam avasthitaḥ pāka iti | āgame svāha | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyam bhavati | guṇasādharmyān gurutā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha ||
1931 ed. 1.40.11 dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ |
nivarttante 'dhikās tatra pāko madhura ucyate ||
1931 ed. 1.40.12 tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nivarttante 'dhikās tatra pākaḥ kaṭuka ucyate ||
1931 ed. 1.40.13 pṛthak tvavādināmeṣeva vādinām vādasaṃgrahaḥ |
caturṇṇām api sāmagryam icchantyatra vipaścitaḥ ||
1931 ed. 1.40.14 tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ |
kiñcid rasavipākābhyān doṣaṃ hanti karoti vā ||
1931 ed. 1.40.15 pāko nāsti vinā vīryād vīryan nāsti vinā rasāt |
raso nāsti vinā dravyād dravyaṃ śreṣṭhatamaṃ smṛtaṃ ||
1931 ed. 1.40.16 janman tu dravyarasayor anyonyāpekṣikaṃ smṛtaṃ |
anyonyāpekṣikaṃ janma yathā syād dehadehinoḥ ||
1931 ed. 1.40.17 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavantyete nirguṇāḥ smṛtāḥ ||
1931 ed. 1.40.18 dravye dravye ca yasmāddhi vipacyante na ṣaḍ rasāḥ |
śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvās tadāśrayāḥ ||
1931 ed. 1.40.19 amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
1931 ed. 1.40.20 pratyakṣalakṣaṇaphalās prasiddhāś ca svabhāvataḥ |
oṣadhīn hetubhir vvidvān na parīkṣet kathañcana ||
1931 ed. 1.40.21 sahastreṇāpi hetūnān nāmvaṣṭhādir virecayet |
tasmāt tiṣṭhed vimatimānāgameśa tu hetuṣu ||
1.40.21.1 yā svabhāvavijñānaṃ vā raśaṃ yuktasenikaṃ |
āturopakramam miśraṃ bhūmijñānan tathaiva ca ||
1.40.21.2 dravyasaṃgrahaṇañ caiva tathā śamanaśodhanaṃ |
rasavīryavipākena proktam anyad daśaiva tu ||
caturthodaśa || || ||

[Adhyāya 41]

[First draft based on MS N]

1931 ed. 1.41.1 athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam apyam idan tejasam idam vāyavyam idam ākāśyam iti ||
1.41.4.1 tatra sthūla sāndra manda sthira guru kaṭhina gaṃdha guṇa bahulam īṣatkaṣāyaprāyaso madhuram iti pārthivan tat sthairya gaurava saṃghātopacaya karaṃ viśeṣataś cādhogatisvabhāvam iti ||
1.41.4.2 śīta stimita manda guru rasa sāndra mṛdu picchila rasa guṇa bahulam īṣadamlaṃ prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti |
1.41.4.3 tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti taijasaṃ || taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti |
1.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam īṣattiktam viśeṣataḥ kaṣāyam iti vāyavyaṃ tadvaiṣadyaṃ lāghavaglapanavirūkṣaṇakaram iti ||
1.41.4.5 ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam ākāśyan tasmāt tat mārddavasauṣiryalāghavakaram iti ||
1931 ed. 1.41.5 anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya svavīryaguṇayuktāni dravyāṇi kārmmukāni* bhavanti || tāni yadā kurvvanti sa kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ | yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti |
    • The word kārmuka is known in early medical texts from this instance and one in the Carakasaṃhitā 1.26.13. The word is formed by P.5.1.103 in the sense “capable of accomplishing an action."
1931 ed. 1.41.6 tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvvyaḥ | gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ | evam auṣadhakarmmāṇy anumānāt sādhayet ||
1931 ed. 1.41.7 bhavanti ślokāḥ ||
mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ |
khabhūmyambuvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati ||
1931 ed. 1.41.8 kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ |
khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ ||
1931 ed. 1.41.9 āgneyam eva yad dravyan tena pittam udīryate |
mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate ||
1931 ed. 1.41.10 evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret ||
1931 ed. 1.41.11 tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ | mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasantarppaṇavyājīkaraṇavayaḥsthāpanāni || rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni || mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā kaphāṃ kleśanañ ca | laghur bbaddhaviṇmūtratayā mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet || yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti ||
1931 ed. 1.41.12 || bhavati cātra ||
1.41.12i guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||
|| 41 ||

[Adhyāya 42, draft based on MS H]

1931 ed. 1.42.1 athāto rasaviśeṣavi-jñānīyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.42.3 ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam ekottaraparivṛddhāḥ || śa bdasparśarūparasagandhāḥ || tasmād āpyo rasaḥ parasparānupraveśāc ca sarvveṣāṃ sānnidhyam asti utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho bhavati | tad yathā | madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ bhūmyagnivāhulyāl lavaṇaḥ vāyvākāśavāhulyāttiktaḥ | vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya iti ||
1931 ed. 1.42.4 tatra madhurāmlalavaṇā vātaghnāḥ | madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
1931 ed. 1.42.5 tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma saumya iti ||
1931 ed. 1.42.6 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca |
1931 ed. 1.42.7 kecid āhur agnīṣomīyatvājjagataḥ | dvividhā rasāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ dvividhā kaṭvamlalavaṇā āgneyāḥ | madhurāmlalavaṇāḥ snigdhā guravaś ca dvividhā kaṭutiktakaṣāyā rūkṣā laghavaś ca | saumyāḥ śītāḥ | āgneyās tūṣṇāḥ |
1.42.8.1 tatra śaityarūkṣalāghavavaiṣadyaguṇalakṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | saumyaḥ śaityāc chaity am abhivardhayati | raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiṣadyād vaiṣadyam iti ||
1.42.8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiṣadyaguṇalakṣaṇampittantasya samānayoniḥ kaṭuko rasaḥ | saumya auṣṇyād auṣṇyam abhivardhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti ||
1.42.8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayo nirmadhuro rasaḥ | saumya mādhuryāt mādhuryam abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc chaityaṃ paicchilyāt paicchilyam iti ||
1931 ed. 1.42.8 tasya punar vviparītaḥ kaṭuko rasaḥ | śleṣmaṇaḥ pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati | raukṣyāt snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan nidarśanamātram uktaṃ |
1931 ed. 1.42.9 rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati tarppayati mukhopalepañ janayati prahlādayati śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam utpādayati | mukhāśrāvañ jana-yati śraddhāñ cotpādayati so 'mlaḥ || yo bhaktarucim utpādayati | kaphaprasekañ janayati mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale śoṣam utpāda-yati mukhavaiṣadyam utpādayati bhaktaruciñ copādyati sa tiktaḥ || ya āsyam pariśoṣayati- jihvāṃ stambhayati kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ ||
1.42.10.1 rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ || tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti | sa evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati | tathārvvudaślīpadabastigudopalepābhiṣyandaprabhṛtīn nayanavikārānn upajayati ||
1.42.10.2 amlas tu jaraṇaḥ pācanapavananigrahaṇo nulomano vidāhī vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno dantaharṣanayanasammīlanaromasamvejanakaphavilāyanaśarīrapraśithilatām āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśū-nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni pāca-yaty āgneyasvabhāvatvvāt ||
1.42.10.3 lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarppaṇaḥ kledanaḥ śaithilyakṛt sarvvarasapratyanīkabhūto mārggaviśodhanaḥ sarvvaśarīrāvayavamārddavakaraś ceti | sa khalu evaṃguṇo 'py eka evātyartham upasevyamāno gātrakaṇḍūko tha śophavaivarṇṇakaraḥ svaropaghātendriyopatāpān upajanayati | tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān upajanayati ||
1.42.10.4 kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyā lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | tathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati ||
1.42.10.5 tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno gātramanyāstambhākṣepakordditaśiraḥśūlān upa-janayati | tathā bhramatodabhedacchedāsyavairasyāny āpādayati ||
1.42.10.6 kaṣāyas tu saṅgrāhiko ropaṇaḥ stambhanaḥ śodhanollekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhaprabhṛtīn vikārān upajanayati | tathā gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn vikārānupajanayati ||
1931 ed. 1.42.11 sarvveṣām eva dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananālikerekṣuvikārāḥ | balātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ samāsena madhuro varggaḥ || dāḍimāmalakamātuluṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośāmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmlaprabhṛtīni samāsenāmlo varggaḥ || saindhavasauvarccalaviḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena lavaṇo varggaḥ || pippa-lyādiḥ surasādir mmadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadāruhareṇukā 'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-ni śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ || āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tikto varggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ priyaṅvādistriphalā śallakījamvvasthitindukādīni katakaśākaphalāni sālasārādiś ca prāyasaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣā-yo varggaḥ ||
1931 ed. 1.42.12 tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv bhavanti || tad yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ | pañcadaśa catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ | ekaikaśaś ca śaḍrasā iti | teṣām anyatra vakṣyāmaḥ ||
1931 ed. 1.42.13 bhavati cātra ||
yuktāḥ ṣaḍadhigacchanti valino vaśyatāṃ rasāḥ |
yathā doṣāḥ prakupitā vaśaṃ yānti valīyasa iti ||
|| 42 ||

[Adhyāya 43, draft based on MS H]

1931 ed. 1.43.1 athāto vamanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
1.43.3.part1 vamanadravyānām phalākhyānām madhye madanaphalāni śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇā cūrṇaprakuñcaṃ pratyak puṣpīnimvakaṣāyāṇām anyatamenālo pāyayitvā vāmayet | madanaśatvāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni | madanaśalāṭucūrṇṇasiddhām vā tilayavāgūn | nivṛttām vā nātihariti pāṇḍūnāṃ kuśamūḍhāvavaddhamṛdgomayapraliptānāṃ yavavūsamāṣaśālyādidhānyarāśāvaṣṭharātroṣitaklinnabhinnānām phalapippalīrāhṛtyātape pariśoṣayet tāsāṃ dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhyanyatamakāṣāyeṇa vā vimṛdya trirātraparyuṣitam madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturam pāyayet anena mantreṇa abhimantrya ||
1.43.3.1 brahmadakṣāśvirūdrendrabhūcandrārkkānilānalāḥ |
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
1.43.3.2 rasāyaneva siddhānān devānām amṛtaṃ yathā |
sudhevottamanāgānāsbhaiṣajyam idam astu te ||
1.43.3.part2 viśeṣeṇa śleṣmajvarapratiśyāyāntarvvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair uṣṇāmvubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti | madanaphalamajjacūrṇṇam vā tat kvāthaparibhāvitam vasena dravyakaṣāyeṇa | madanaphalamajjā siddham vā payaḥ | madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛhṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaśarddistameṣu | madanaphalamajjācūrṇṇa rasam vā bhallātakasenhavadādāya phāṇitībhūtaṃ lehayet | ātapaśuṣkam vā jīvantī kaṣāyeṇa pittakaphasthānagate | madanaphala majjākvātham vā pippalyādi prativāpaṃ ūṣaṇanimvakaṣāya yor anyatamena santarppaṇaṃ | kaphasarvvavyādhiharam iti madanaphalam uktaṃ |
1931 ed. 1.43.4 jīmūtakakusumacūrṇṇam vā pūrvvavad eva kṣīreṇa nivṛtteṣu yavāgūṃ romaseṣu | santānikām vā nirllomaśeṣu | dadhyuttarakaṃ haritakapāṇḍuṣu | dadhi tat kaṣāyasaṃsṛṭāṃ surām vā paryāgateṣu | madanaphalamajja
1931 ed. 1.43.5 vidhānavat kuṭajaphalamajjavidhānaṃ |
1931 ed. 1.43.7 ikṣvākukusumacūrṇṇam vā pūrvvavad eva kṣīreṇa |
1931 ed. 1.43.8 dhāmārgavasyāpi madanaphalamajjā vidhānavad upayogaḥ ||
1931 ed. 1.43.9 kṛtavedhanamadanaphalamajjapippalīmām vamanadravyaparibhāvitānām bahuśaś cūrṇṇam utpalādiṣu dattam āghrā ya vasati tattvanavavaddhadoṣeṣu yavāgūmākaṇṭham pītavatsu ca dadyād iti | śirovirecanāny evaṃ pradhānatamāni bhavanti ||
1931 ed. 1.43.11 bhavati cātra
kalkaiḥ kaṣāyaiḥ svarasaiś ca cūrṇṇair api ca vuddhimān |
peyalehyādibhojyeṣu vamanānyūpakalpayet ||
|| 43 ||

[Adhyāya 44, draft based on MS H]

1931 ed. 1.44.1 athāto virecanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.44.3 aruṇābhan tṛvṛn mūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānas tilvakas tv akṣu phaleṣv api harītakī ||
1931 ed. 1.44.4
snehāpayaḥ payassūktam iti prādhānyasaṅgrahaḥ |
teṣām vidhānaṃ vakṣyāmi yathāvad anupūrvvaśaḥ ||
1931 ed. 1.44.5 vairecanadravyakaṣāyapītam mūlam
mahattraivṛtamatra śuddhaṃ |
cūrṇṇīkṛtaṃ saindhavanāgarāḍhyam
pibet tad amlair anilādhijuṣṭaḥ ||
1931 ed. 1.44.6 svādukvāthair api cekṣor vvikāraiḥ paitteroge kṣīrayuktān nihanyāt |
drākṣārasatriphalākvāthamūtrair yuktam pibet kaphajavyoṣagāḍhaṃ ||
1931 ed. 1.44.7 trivarṇṇakatrikaṭukābhyānyuktaṃ lihyāc cūrṇṇan tadguḍenābhiyojyaṃ |
kvāthaprasthe kuḍavan tasya dadyāt yuktyā dadyān nāgaraṃ saindhavañ ca ||
1931 ed. 1.44.8 pacet sarvvaṃ yāvadetad ghanaṃ syāl lehībhūtan tatprayojyaṃ tatas tu |
tṛvṛtkalkonāgarārddhena yuktaḥ sasaindhavo mūtrayuktastu peyaḥ ||
1931 ed. 1.44.9 sametṛvṛn nāgare cābhayāñ ca dadyād arddham pūgaphalaṃ sadāruḥ |
viḍaṃgasāraṃ marica vaiṣayogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ ||
1931 ed. 1.44.12 vairecanadravyacūrṇṇasya bhāgas tataḥ kvāthaḥ sammitañcāsya tulyaṃ |
sumardditaṃ sarppiṣā tacchritena tatkvāthośmasveditā varttitañ ca ||
1931 ed. 1.44.13 pākaprāpte phāṇitaṃ cūrṇṇitāktaṃ kṣiptvā pakvaṃ cāvatāryā pramādāt |
śītīkṛtvā modakaṃ saurabhājyaṅ kuryād evam bhakṣyakalpā samāsān |
1931 ed. 1.44.14 mudgānām vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ sadhṛtaḥ saindhavāḍhyaḥ ||
virecayed vaidaleṣv eṣu kalpaḥ kāryās tajñair vvāmanīyeṣu caiva ||
1931 ed. 1.44.15 ikṣur dvidhā pāṭayitvāvalipya tṛvṛt kalkaiḥ pravisandhāya cāpi |
paktvā samyak puṭapākaṃ krameṇa khādec chītaṃ pittarogābhibhūtaḥ ||
1931 ed. 1.44.28 vairecanikaniḥkvātha bhāgāḥ śītās trayo mitāḥ |
dvau phāṇitasya tāṃ sarvvā nyūnaragnāvadhiśrayet ||
1931 ed. 1.44.29 tatsādhusiddham vijñāya śītī kṛtvā nidhāpayet |
kalaśe kṛtasaṃskāre vibhajyantu himāhimau ||
1931 ed. 1.44.30 ūrddhvañ jātarasaṃ māsād āsavaṃ madhugandhikaṃ |
mātrayā prapibet prātaḥ tataḥ samyag viricyate ||
1931 ed. 1.44.31 vairecanikamūlānāṃ kvāthe māsān susādhitān |
sudhautaṃ tatkaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ ||
1931 ed. 1.44.32 avakṣudyaikataḥ piṇḍāṃ kṛtvā śuṣkāṃ sucūrṇṇitāṃ |
śālitaṇḍulacūrṇṇantu samyak svinnaṃ suśītalaṃ ||
1931 ed. 1.44.33 tasya piṣṭasya bhāgām̐strīn kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthan tu dadyāt tat sarvam ekataḥ ||
1931 ed. 1.44.34 nidadhyāt kalase tāntu surāñ ca tarasām pibet |
eṣa eva surākalpo vamaneṣv api kīrttitaḥ ||
1931 ed. 1.44.35 mūlāni tṛvṛtādīnām prathamasya gaṇasya ca |
mahataḥ pañcamūlasya bhārggī śārṅgaṣvayor api ||
1931 ed. 1.44.36 triphalām vacām ativiṣāṃ sudhāhemavatīn tathā |
saṃhṛtyaitāni sarvvāṇi kuryād bhāgāvubhau pṛthak ||
1931 ed. 1.44.37 kuryān niḥkvātham ekasmin ekasmin cūrṇṇam eva ca |
tena kvāthena bahuśo viśuddhāṃ bhāvayed yavān ||
1931 ed. 1.44.38 śuṣkāṇām mṛdubhṛṣṭānān teṣām bhāgās trayo mitāḥ |
caturtham bhāgam āvāpya cūrṇṇam apyatra kīrttitaṃ ||
1931 ed. 1.44.39 kalase prakṣiyedvidvān tatas tan tadanantaraṃ |
teṣām eva kaṣāyeṇa śītenābhiprapūrayet ||
1931 ed. 1.44.40 pūrvvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hitaṃ |
pūrvvokta varggam āhṛtya dvidhā kṛtvaikam etayoḥ ||
1931 ed. 1.44.41 bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāṃ sahākṣipet |
ajaśṛgyāḥ kaṣāyeṇa tenābhyāsicya sādhayet ||
1931 ed. 1.44.42 susiddhāṃ cāvacāryaitām oṣadhibhyo vimokṣayet |
vimṛdya satuṣān etān tatastāṃ pūrvvavadyavāṃ ||
1931 ed. 1.44.43 pūrvvoktauṣadhabhāgasya cūrṇṇaṃ datvā |
tenaiva sahayūṣeṇa kalase pūrvva sukṣipet ||
1931 ed. 1.44.44 jñātvā jātarasañ cāpi tattuṣodakam āpnuyāt |
tuṣodasauvīrakayor vvidhir eṣa prakīrttitaḥ ||
1931 ed. 1.44.45 ṣaḍrāttrāt saptarātrād vā te ca peye sure smṛte |
vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ ||
1.44.82 mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtāḥ |
virecayed āśupītāguḍenotkārikā kṛtā ||
1.44.83 leho vā sādhitaḥ samyak snuhīkṣīrasurāghṛtaiḥ |
vibhāvitā snuhīkṣīrepippalyo lavaṇāni ca ||
1.44.84ab cūrṇṇaṅkampilyakasyāpi tat pītaṅ guḍikākṛtaṃ |
1.44.45.3 cūrṇṇaṅkampilyakasyāpi tatpītaṅguḍikākṛtaṃ |
1931 ed. 1.44.64 harītakī viḍaṅgāni saindhavan nāgaran tathā ||
marīcāni ca tat sarvvaṅ gomūtreṇa virecanaṃ |
1931 ed. 1.44.65 harītakīm bhadradāru kuṣṭhaṃ pūgaphalan tathā ||
saindhavaṃ śṛṅgaverañ ca gomūtreṇa virecanaṃ |
1931 ed. 1.44.66 nīlīphalanāñ cūrṇṇantu nāgarābhayayos tathā ||
līḍhvā guḍaiṇa salilam paś cād uṣṇam piven naraḥ |
1931 ed. 1.44.67 pippalyādi kaṣāyeṇa pibet piṣṭāṃ harītakīṃ ||
saindhavopahitāṃ samyag eṣa yogo virecanaḥ |
1931 ed. 1.44.71cd triphalā sarvvarogaghnī ghṛtabhogena mūrcchitā ||
1931 ed. 1.44.72 vayaḥ saṃsthāpanañ cāpi kuryāt satatasevitā |
1.44.68 harītakī bhakṣyamāṇā nāgareṇa guḍena vā ||
saindhavopahitā vāpi sātatyenāgnidīpanī |
1.44.54cd vyoṣaṃ trijātakam mustā viḍaṅgāmalake tathā ||
1.44.55 navaitāni samānāni tṛvṛdaṣṭagāṇāni vā |
suślakṣṇacūrṇṇitānīha gāḍitāni vimiśrayet ||
1.44.56cd ṣaḍbhiś ca śarkkarābhāgair īṣat saindhavamākṣikaiḥ |
1.44.57ab piṇḍīkṛtam bhakṣayitvātataḥ śītāmbu pāyayet ||
1.44.58cd avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇāṃ |
1.44.59 kṣārānupānam bhoktavyo vātaślemārturair nnaraiḥ ||
bhakṣyarūpasadharmmatvād āḍhyeṣv eva vidhīyate |
1.44.86ef avekṣya samyag rogādīn yathāvad upayojayet ||
1931 ed. 1.44.84cd saptalāṃ śāṅkhinīn dantīn tṛvṛd āragvadham vacāṃ |
1931 ed. 1.44.85 mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca ||
kīrṇṇan tenāthacūrṇṇena mālyaṃ vasanam eva vā |
1931 ed. 1.44.90 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
anneṣu bhakṣyeṣu tathaiva lehe virecanaṃ sādhu niyojanīya
|| iti || ||

[Adhyāya 45, draft based on MS H]

1931 ed. 1.45.1 athāto dravadravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ ||

[Pānīyavarga]

1931 ed. 1.45.3 pānīyaṃm āntarīkṣyam anirddeśyarasam amṛtaṃ jīvanan tarppaṇan dhāraṇam āśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ ca ||
1931 ed. 1.45.4 tad evāvanau patitam anyatamam upalabhyate | nadīsarastaḍāgakūpavāpīpraśravaṇodbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate |
1931 ed. 1.45.5 tatra lohitakapilapā-ṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyā yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante ||
1931 ed. 1.45.6 tat tu na samyak pṛthivyādīnām anyo 'nyānupraveśakṛtaḥ sa khalūdakaraso bhavatyutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa || tatra svalakṣaṇodakaguṇabhūyiṣṭhāyām madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlaṃ| pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ| vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyanilaguṇabhūyiṣṭhāyāṅ kaṣāyaṃ | ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam ity atas tat pradhānam avyaktarasatvāt tat peyam āntarīkṣālābhe |
1931 ed. 1.45.7 tatrānta-rikṣañ caturvvidhaṃ || tadyāthā | dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāraṃ pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam akuthitam avidagdhaṃ | rajatabhājanopahitaṃ varṣati deve kurvvīta sa cet muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyaṃ | varṇṇānyatāsitthaprakledo vā tatsāmudram iti vidyāt | tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ gāṅgavad bhavati | tad upādeyam iti | śuklapaṭaikadeśapracyutam athavā harmmyatalaparibhraṣṭam anyair vvā prayogair ggṛhītaṃ śailabhājane śailavan mṛnmaye vā pātreṣv anuguptan nidadhyāt | tat sarvvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍāga m prāsravaṇam audbhijaṃ cauṇṭyam iti ||
1931 ed. 1.45.8 tatra varṣāvarṣāsvāntarikṣamaudbhijaṃ vā seveta mahāguṇatvā-t | śaradi sarvvam prasannatvāt | hemante sārasan tāḍāgam vā | vasante kaupaṃ cauṇṭyaṃ prāsrāvaṇam vā | grīṣme 'pyevaṃ | prāvṛṣyendram anabhivṛṣṭaṃ sarvvaṃ eva |
1931 ed. 1.45.9 kīṭamūtrapurīṣāṇḍaśava-kothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ ||
1931 ed. 1.45.10 yo 'vagāheta varṣāsu pibed vāpi navañ jalaṃ |
sa bāhyābhyantarān rogān labhate kṣipram eva tu ||
1931 ed. 1.45.11 tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ raviśaśikiraṇānilair vvātijuṣṭāṃ gandharasopasṛṣṭan tad vyāpannam iti vidyāt | sparśarasarūpagandhavīryavipākāḥ | doṣāḥ ṣaṭ kharatā paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ | paṅkasikatāśaivālavāhulyādvikṛtavarṇṇatā rūpadoṣaḥ | vyaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ | yad upayuktan tṛṣṇāgauravaśūlakaphaprasekān āpādayati sa vīryadoṣaḥ | yad upayuktaṃ cirād vipacyate viṣṭambhayati sa vipākadoṣaḥ || ta ete āntarikṣe doṣā na bhavanti |
1931 ed. 1.45.12 vyāpanne cāgnikvathanaṃ sūryātapanam ayam piṇḍataptanirvvāpaṇam vā prasādhakam bhavati
1931 ed. 1.45.17 saptakaluṣasya prasādhakāni bhvanti | tad yathā || katakagomedakavisagranthiparṇṇīmūlaśevālavastrāṇimuktāmaṇiś ceti ||
1931 ed. 1.45.19 saptaśītīkaraṇāni bhavanti | tad yathā || pravātasthāpanam dakaprakṣepanaṃ yaṣṭibhrāmaṇam vyajanaṃ | vastroddharaṇaṃ | vālukāprakṣepaṇaṃ sikyāvalam vanañ ceti ||
1931 ed. 1.45.18 pañca nikṣepaṇāni bhavanti | tad yathā | phalakaṃ tryaṣṭakaṃ muñjāvalayaṃ dakamañ cikāśikyakañ ceti |
1931 ed. 1.45.12a nāgapuṣpacampakotpalapāṭalāprabhṛtibhiś cādhivāsanam iti ||
1931 ed. 1.45.20 sugandhavispaṣṭarasaṃ suśītan tarṣanāśanaṃ |
acchaṃ laghu ca hṛdyañ ca toyaṅ guṇavad ucyate ||
1931 ed. 1.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvvābhimukhā na praśasyante gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyaprabhavā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavāḥ krimīn | mahendraprabhavāḥ ślīpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś cārśāṃsy upajanayanti | tatra pāriyātraprabhavā valārogyakarā iti ||
1931 ed. 1.45.22 nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
gurvvyaḥ śaivālakaluṣajalaudyāmandagāś ca yāḥ ||
1931 ed. 1.45.24 tatra sarvveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi śaityalāghavam adhikam bhavati | śaityañ cāparo guṇa iti ||
1931 ed. 1.45.25 divārkkakiraṇair jjuṣṭaṃ juṣtam indukarair nniśi |
arūkṣam anabhiṣyandi tattulyaṃ gaganāmbunā ||
1931 ed. 1.45.26 gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
balyaṃ rasāyanaṃ śītaṃ mātrāpekṣan tataḥ paraṃ ||
1931 ed. 1.45.27ab raktoghnaṃ śītalaṃ hlādi jvaradāhastṛṣāpahaṃ |
1931 ed. 1.45.28 mūrcchāpittoṣmadāheṣu viṣe rakte mādatyaye ||
bhramaklamaparīteṣu tamake vamathau tathā |
1931 ed. 1.45.29 ūrddhage raktapitte ca śītamambhaḥ praśasyate ||
pārśvaśūlapratiśyāye vātaroge galagrahe |
1931 ed. 1.45.30 ādhmāte stimite kāṣṭhe sadyaḥśuddhe navajvare ||
hikkāyāṃ snehapīte ca śītāmbu parivarjjayet |
1931 ed. 1.45.45cd arocake pratiśyāye pramehaś ca yathau tathā ||
1931 ed. 1.45.46 mande 'gnāvudare koṣṭhe jvare netrāmayeṣu ca |
vraṇe ca madhumehe ca pānīyam mandam ācaret ||
1931 ed. 1.45.27cd candrakāntabhavam vāri pittaghnam vimalaṃ smṛtam |
1931 ed. 1.45.33cd sakṣāramprāyasaḥ kaupan nādeyaṃ kīrttitan tathā||
1931 ed. 1.45.32cd tāḍākam vātalaṃ rūkṣaṃ sārasañ caiva tādṛśaṃ |
1.45.32.1 autsam asmasam āśleṣāduṣṇaṃ pittena śasyate ||
1.45.35.1 sarvvadā sarvvadoṣeṣu pathyam prāsrāvaṇam payaḥ |
1931 ed. 1.45.35ab avidāhy udbhijaṃ toyam pittaghnam madhuraṃ smṛtaṃ ||
1931 ed. 1.45.39cd kaphamedonilaharaṃ dīpanaṃ bastiśodhanaṃ |
1931 ed. 1.45.40ab śvāsakāsajvaraharam pathyam uṣṇodakaṃ sadā ||
1.45.40.1 dīpanī pācanī laghvī pathyā bastiviśodhanī |
vātānulomanī peyākṣat pipāsaharā smṛtāḥ ||
1931 ed. 1.45.34cd kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api |
1.45.34x jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ ||
1.45.b prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpaḥ |
vātahantāśramaharo hṛdyo māṃsarasaḥ smṛtaḥ ||
1.45.c khalāḥ khalayavāgvaś ca rāgaṣāḍavaṣaṭṭakāḥ |
evam ādīni cānyāni kriyante vaidyavākyataḥ ||
1.45.d yad ākāraṇam āsādya bhoktṝṇāṃ cchandato 'pi vā |
anekadravyayonitvāc chāstra-tas tām vinirddiśet ||
1931 ed. 1.45.43cd snigdhaṃ svādu rasaṃ hṛdyaṃ vṛṃhaṇam valavattaraṃ |
1931 ed. 1.45.44ab vṛṣyam pittapipāsāghnaṃ nālikerodakaṅ guruḥ ||

[Kṣīravarga]

1.45.47ab gavyamājan tathā coṣṭramāvikaṃ māhiṣañ ca yat |
1931 ed. 1.45.47cd aśvāyāś caiva nāryāś ca nāgyoś caiva tu yat smṛtaṃ ||
1931 ed. 1.45.48ab tat vanekauṣadhirasaḥ prasādakṣīratāṅ gataḥ |
1931 ed. 1.45.48ef sarvvaprāṇabhṛtān tasmāt sātmyaṃ kṣīram ihocyate ||
1931 ed. 1.45.49 gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīrṇṇajvarakāsaśophakṣayaraktapittagulmodaramūrcchābhramamadapipāsāpāṇḍurogārśa udāvarttātīsārayonirogagarbhbhāsrāvaśramaklamaharam valyaṃ vṛṣyaṃ rasāyanaṃ medhyaṃ vyājīkakaraṇaṃ sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti || thāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
1931 ed. 1.45.52 dīpanaṃ laghu saṅgrāhi viśeṣañ cātra me śṛṇu ||
ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt |
1931 ed. 1.45.53 nātyambupānād vyāyāmāt sarvvadoṣaharam payaḥ ||
rūkṣoṣṇaṃ lavaṇaṅ kiñcid auṣṭraṃ svādurasaṃ laghu |
1931 ed. 1.45.54 śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ ||
āvikaṃ madhuraṃ snigdhaṃ guru pittakaphapahaṃ |
1931 ed. 1.45.55 pathyaṃ kevalavāteṣu kāse cānilasambhave ||
mahābhiṣyandi madhuraṃ māhiṣam vahniśādanaṃ |
1931 ed. 1.45.56 nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guru ||
uṣṇamaikasaphaṃ balyaṃ śākhāvātaharaṃ payaḥ |
1931 ed. 1.45.57 madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu ||
nāryās tu madhruaṃ stanyaṅ kaṣāyānurasaṃ himaṃ |
1931 ed. 1.45.58 nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ ||
hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru |
1931 ed. 1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ ||
1.45.59.1 payo 'bhiṣyandi gurvvīīmaṃ prāyasaḥ parikīrtitaṃ |
1931 ed. 1.45.61cd payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ ||
1931 ed. 1.45.62 tad evoktaṃ laghutaraṃ mandābhiṣyandi ca śritaṃ ||
varjayitvā striyāḥ stanyam mam eva hi tadhitaṃ ||
1931 ed. 1.45.63ab dhāroṣṇan guṇavat kṣīraṃ viparītamato 'nyathā ||
1931 ed. 1.45.64 aniṣṭam amlagandhañ ca vivarṇṇam virasan tu yat |
varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet ||

[Dadhivarga]

1931 ed. 1.45.65 dadhi tu sṛṣtamūtrapurīṣaṃ gurūm śleṣmabhiṣyandi śleṣmapittaśophavarddhanaṃ kārśyāpahaṃ rocanam maṅgalyañ ca ||
1.45.65.1 tad uta sāraṃ grāhyam anabhiṣyandi ca | saraḥ kaphamedaśukrakṛt tridoṣam mandajātaṃ ||*
    • The dadhivarga (vulgate verses 66-83) is not present in the Nepalese version.

[takravarga]

1931 ed. 1.45.84 takraṅ kaṣāyānurasam uṣṇavīryam atīsāragaraghnaṃ laghuśukravalāsakṣayakaram arśoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ |*
    • The takravarga (vulgate verses 84-95) is mostly not present in the Nepalese version.
1931 ed. 1.45.89 vāte 'mlasaindhavopetaṃ svādu pitte saśarkkaraṃ |
pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutaṃ ||
1931 ed. 1.45.90 grāhiṇī vātalā rūkṣā vijñeyā takrakūcikā |
tadvat kirātam mathitaṃ bṛṃhaṇaṃ kṣīram āraṭaṃ ||
1931 ed. 1.45.92 navanītan tu sukumāramadhuram amlānurasaṃgrāhi vraṇaśophārdditāpahaṃ |

[Ghṛtavarga]

1931 ed. 1.45.96 ghṛtan tu śītavīryam madhuram abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojas tejobalakaram āyuṣyaṃ vṛṣyam medhyam vayasthāpanañ ca kṣuṣyam pāpopaśamanaṃ rakṣoghnañ ceti |*
    • The ghṛtavarga (vulgate verses 97--109) is mostly not present in the Nepalese version.
1931 ed. 1.45.108 sarppiḥ purāṇan timirapratiśyāśvāsakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanaṃ ||
1931 ed. 1.45.95 vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ |
vikalpānavaśiṣṭānāṃ kṣīravīryāt samādiśet ||

[Tailavarga]

1931 ed. 1.45.112 tilatailaṃ madhuraṃ tiktānurasan tīkṣṇam anila valāsakṣauakaram aśītam pittajananaṃ | yoniśiraḥ śūlapraśamanan tathā chinnabhinnakṣatāgnidagdhapiccitabhagnacyūtāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu pariṣekābhyaṅganayoḥ praśastam iti ||*
    • The tailavarga (vulgate verses 112--131) is shorter in the Nepalese version.
1931 ed. 1.45.113 tad bastiṣu ca pāne ca nasye karṇṇādipūraṇe |
annapānavidhau cāpi prayojyam vātaśāntaye ||
1931 ed. 1.45.115 nimvātasīkusumbhasarṣapapīlukaraṅgudīśigrusuvarṇṇalāphalatailāni tīkṣṇa kaṭukāny uṣṇavīnyāṇi krimikaphamehopaharaṇāni ||
1931 ed. 1.45.120 atimuktakapilākṣatrapuservvārukuṣmāṇḍakatailāni |
1931 ed. 1.45.121 madhurakaṣāyāṇi kaphapittapraśamanāni ||
1931 ed. 1.45.122 turuvakakarkkoṭakatailamadhurakaṣāye tiktānurase krimikaphakuṣṭhamedodarahare ca ||
1931 ed. 1.45.123 saraladevadāruśiṃśapāgurusārasnehāḥ | tiktakakaṭukaṣāyāduṣṭavraṇaśodhanāḥ krimikaphakuṣṭhaharāś ca ||
1931 ed. 1.45.131 grāmyānūpaudakānāṃ sarvve doṣaghnāś cāgnidīpanāḥ | tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti |
1931 ed. 1.45.129 yāvantaḥ sthāvarāḥ dehāḥ samāsena prakīrttitāḥ |
sarvve tailaguṇā jñeyāḥ sarvve cānilanāśanāḥ ||

[Madhuvarga]

1931 ed. 1.45.132 kṣaudran tu madhuraṅ kaṣāyānurasaṃ rūkṣaṃ laghusukumāraṃ | sandhānīyaṃ ropaṇaṃ lekhanañ cakṣuṣyam varṇyaiśvaryam viṣaghnaṅ kṛmicchardyatīsāramehapittakaphapraśamanaṃ sāgrāhikaṃ prahlādanaṃ
tat tu trividhaṃ mākṣikaṃ pauttikaṃ bhrāmaraṃ pūrvva pūrvva laghutaraṃ | tat purāṇam pradhānam anamlañ ca |*
    • The madhuvarga (vulgate verses 132-147) is mostly not present in the Nepalese version.
1931 ed. 1.45.143 nānādravyebhyo viruddharasavīryaviṣapuṣparasapānāt makṣikāsambhṛtatvāc ca uṣṇopacārayogavāhi ca ||
1931 ed. 1.45.144 bhavati cātra ||
uṣṇair vvirudhyate sarvam viṣānvayatayā madhuḥ |
uṣṇārttam uṣṇam uṣṇe vā tan nihanti viṣaṃ yathā ||

[Ikṣuvarga]

1931 ed. 1.45.148 ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā mūtralāḥ | raktapittapraśamanāṅ kaphakarāś ceti ||*
    • The ikṣuvarga (vulgate verses 148-169) is much abbreviated in the Nepalese version.
1931 ed. 1.45.155 snehaprasādamādhuryaguṇotkarṣaprakārakaḥ |
kāntārakādvaraḥ pauṇḍraḥ pauṇḍrakādvaṃsakovaraḥ ||
1931 ed. 1.45.157 śarkkarāsamavīryas tu dantaniṣpīḍito rasaḥ |
1931 ed. 1.45.158 gurur vidāhī viṣṭambhī yāntrikas tu prakīrttitaḥ ||
1931 ed. 1.45.159 phāṇitam madhuram abhiṣyandi bṛṃhaṇaṃ | śukrakaraṃ pittaghnañ ca |
1931 ed. 1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaviśodhanaḥ | pittaghnaṅ kaphakaro vṛṣyaś ca ||
1931 ed. 1.45.162 matsyaṇḍikākhaṇḍaśarkkarā vimalā uttarottare ca śītasnigdhagurusaramadhurāraktapittapraśamanāś ceti ||
1931 ed. 1.45.163 yathā yathaiṣām vaimalyam madhuratvan tathā tathā |
snehalāghavaśaityāni saratvañ ca tathā tathā ||
1931 ed. 1.45.166 madhuśarkkarā charddyatīsāraharā rūkṣā cchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt sasnehā guḍaśarkkarā ||
1931 ed. 1.45.167 kaṣāyaśītamadhuraḥ satiktāyāvaśarkkarāḥ |
1931 ed. 1.45.168 tṛṣṇā śoṇitapittadāhaśamanīsāmānyataḥ sarvveṇa sarvvam pittaharaṃ ||

[Madyavarga]

madyam amlan dīpanaṃ rocanam |*
    • The madyavarga (vulgate verses 170-216) is much abbreviated in the Nepalese version.
1931 ed. 1.45.171cd vikāsi sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ ||
1931 ed. 1.45.172 mādvīkam avidāhitvāt madhurānurasas tathā |
raktapitte tu satatam budhair nna pratiṣidhyate ||
1931 ed. 1.45.174 tasmād alpāntaraṅ kiṃcit khārjjūram vātakopanaṃ |
1931 ed. 1.45.182 kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
1931 ed. 1.45.184 tadvat pakvarasaṃ sīdhur bbalavarṇṇakaraḥ paraḥ ||
1931 ed. 1.45.186 mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṅgrāhiko laghuḥ ||
1931 ed. 1.45.187 jāmbavo baddhaniṣyandas tauravo vātakopanaḥ |
tīkṣṇaḥ surāsavo dyo mūtralaḥ kaphavātahā ||
1931 ed. 1.45.188 madhuro guḍamaireyaś cchaidī madhvāsavo laghuḥ |
1931 ed. 1.45.190 valyaḥ pittasaho vṛṣyo dyaścekṣurasāsavaḥ ||
1.45.190.1 prajaraṇo 'riṣṭarasaḥ kaphahā bhuktapācanaḥ |
1931 ed. 1.45.197 ariṣṭāsavasīdhūnāṃ guṇān karmmṇi cādiśet ||
1931 ed. 1.45.198 yathāsvauṣadhasaṃskāram avekṣya kuśalo bhiṣak |
1931 ed. 1.45.176cd kāsārśo grahaṇīdoṣapratiśyāyavināśanī ||
1931 ed. 1.45.177 svedamūtrakaphāstanyaraktamānsakarī surā |
vamya rocakahṛtkukṣi todaśūlapramarddanī ||
1931 ed. 1.45.178ab prasannā vātagulmā'rśo vivandhānāhanāśanī |
1931 ed. 1.45.180cd grāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ ||
1931 ed. 1.45.181cd bahuso hṛtasāratvād viṣṭambhīdoṣakopanaḥ |
1931 ed. 1.45.192cd navam madyam abhiṣyandi guruvātādikopanaṃ ||
1931 ed. 1.45.194ab sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ |
1931 ed. 1.45.210ab raktapittaharaṃ śuktaṃ cchedi śuktavipācanaṃ ||
1931 ed. 1.45.211cd tadvat tadāśrutaṃ sarvvaṃ rocanan tu viśeṣataḥ |
1931 ed. 1.45.213 tuṣāmvu dīpanaṃ hṛdyam uktaṃ sauvīrakan tathā ||
1.45.214.1 dhānyāmlan dhānyayonitvāt prāṇadhāraṇam amlatvād vātaghnam vidāhitvāt pittakaraṃ kaphaghnam vahiḥ śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijananaṃ samudrāntasaṃśritānāṃ ca janānām paraṃ sātmyaṃ ||
1931 ed. 1.45.204cd tasyānekaprakārasya madyasya rasavīryataḥ |
1931 ed. 1.45.205 saukṣmyād auṣṇāc ca taikṣṇyāc ca vikāsitvāc ca vahninā |
sametya hṛdaye prāpya dhamanīm ūrdhvam āgataṃ |
1931 ed. 1.45.206 vicālyendriyacetāṃsi vīryam madayate cirāt ||
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
vātike jāyate tīkṣṇaḥ paittike śīghram eva tu ||
1931 ed. 1.45.207ab sāttvike saucadākṣiṇyaharṣamaṇḍanavat sthitaḥ |
1931 ed. 1.45.208 rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ |
kalahaṃ sānavasthānaṃ karoti puruṣe madaḥ |
1931 ed. 1.45.209 aśaucanidrāmātsaryam agamyagamanaḥ sadā |
asatyabhāṣaṇañ cāpi kuryād vai tāmase madaḥ |

[Mūtravarga]

1931 ed. 1.45.218 tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ |
śodhanaṃ kaphavātaghnaṃ śṛṇu tasya viśeṣaṇaṃ |
1931 ed. 1.45.222 ānāhaśophagulmeṣu pāṇḍuroge tu māhiṣaṃ |
śophaghnamājamaurabhraṃ kāsaśvāsaviṣāpahaṃ |
1931 ed. 1.45.225 āśvaṅ kaphaharaṃ mūtraṃ krimidardruṣu śasyate ||
1931 ed. 1.45.226 tīkṣṇaṃ kṣāre kilāse ca nāgamūtram prayojayet |
1931 ed. 1.45.228 arśoghnaṅ kārabhaṃ mūtram mānuṣantu viṣāpahaṃ ||
1931 ed. 1.45.229 dravadravyāṇi sarvvāṇi kīrttitāni samāsataḥ |
deśakālavibhāgajño nṛpateḥ karttum arhati
|| 45 ||

[Adhyāya 46, draft based on MS H]

1931 ed. 1.46.1 athāto 'nnapānavidhim vyākhyāsyāmaḥ ||
1931 ed. 1.46.3 dhanvantarim abhivādya suśruta uvāca ||
bhagavan prāgabhihitam prāṇināṃ mūlam āhāro balavarṇṇaujasāñ ca saḥ ṣaṭsu raseṣv āyatto rasāḥ punar dravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sātmyañ ca | brahmāder api ca lokasyāhāraḥ sthityutpattihetur āhārādevābhivṛddhir balam ārogyavarṇendriyaprasādaś ca | tathā hy āhāravaiṣampādasvāsthyan tasyāsitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpaprabhāvasya pṛthak pṛthak dravyarasavīryavipākakarmmecchāṃ jñātuṃ na hy anavabuddhadravyasvabhāvā bhiṣajo roganigrahaṅ karttuṃ samarthā ity āhārāyattāś ca prāṇino yasmāt tasmād annapānavidhim upadiśat tu me bhagavān ity uktaḥ provāca bhagavān dhanvantariḥ
|| atha khalu vatsa suśruta ||

[Dhānyavarga]

[Śālivarga]

1931 ed. 1.46.4 tatra lohitakaśālikalamakakarddamakapāṇḍukasugandhakasakunāhṛtakuṣmāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhraśūkadīrghaśūkakāñcanakahāyanakadūṣīmahākhyaprabhṛtayaḥ śālayaḥ ||
1931 ed. 1.46.5 madhurā vīryataḥ śītā vipākā kaṭukāḥ smṛtāḥ |
pittaghnālpānilakaphaḥ snigdhā vaddhālpavarccasaḥ ||
1931 ed. 1.46.6 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ |
cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ ||
1931 ed. 1.46.7 tasmād alpāntaraguṇāḥ kramaśaḥ śālayo pare ||
1931 ed. 1.46.8 ṣaṣṭikakāṅgakamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakedāraprabhṛtayo vrīhayaḥ ||
1931 ed. 1.46.9 rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ |
śālīnāṅguṇataś cāpi samānā vaddhavarccasaḥ ||
1931 ed. 1.46.10 ṣaṣṭikaḥ pravaras teṣāṅ kaṣāyānuraso laghuḥ |
mṛduḥ snigdhas tridoṣaghnaḥ sthairyakṛdvalavarddhanaḥ ||
1931 ed. 1.46.11 rasato madhuragrāhī tulyo lohitaśālibhiḥ |
śeṣās tv alpāntarās tv asmād vrīhayaḥ kramaśo guṇaiḥ ||
1931 ed. 1.46.12 kṛṣṇavrīhiśālāmukhalāvākṣajātumukhanandīmukhatvaritakakurkkuṭāṇḍakapārāvatakapāṭalāprabhṛctayo vrīhayaḥ ||
1931 ed. 1.46.13 kaṣāyamadhurāḥ pāke madhurā vīryato 'himāḥ |
alpābhiṣyandinas tulyāḥ ṣaṣṭikair vvalavarddhanāḥ ||
1931 ed. 1.46.14 kṛṣṇavrīhir vvaras teṣāṃ kaṣāyamadhuro laghuḥ |
tasmād alpāntare guṇāḥ kramaśo vrīhayo 'pare ||
1931 ed. 1.46.15 dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
kaṣāyā vaddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
1931 ed. 1.46.16 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
kiñcit satiktamadhurāḥ pavanānalavarddhanāḥ ||
1931 ed. 1.46.17 kaidārā madhurā vṛṣyā balyāḥ pittanivarhaṇāḥ |
īṣatkaṣāyālpavalā guravaḥ kaphaśukralāḥ ||
1931 ed. 1.46.18 ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ |
avidāhino vātaharā valyā mūtravivardhanāḥ ||
1931 ed. 1.46.19 śālayaś chinnarūḍhā ye rūkṣā vaddhālpavarccasaḥ |
tiktākaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
1931 ed. 1.46.20 vistareṇāyam uddiṣṭaḥ śālivarggo hitāhitaḥ |
tadvat kudhānyamudgānām māṣādīnāñ ca vakṣyate ||

[Kudhānyamudgavarga]

1931 ed. 1.46.21 koradūṣaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhakuravindakasaka varūkatolaparṇṇāmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||
1931 ed. 1.46.22 uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
śleṣmaghnā vātaniṣyandā vātapittaprakopanāḥ ||
1931 ed. 1.46.23 kaṣāyamadhūrāḥ śītāsteṣāṃ pittasapāḥ smṛtāḥ |
sakoradūṣaṇāmāko nīraś caiva śāntanuḥ ||
1931 ed. 1.46.24 kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
yathottaraṃ pradhānāḥ syūḥ snigdhāḥ kaphakarāḥ sarāḥ |
1931 ed. 1.46.25 madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭhavarakaḥ samukundakaḥ ||
1931 ed. 1.46.26 rūkṣā veṇuyavā jñeyā vīryoṣṇā kaṭupākinaḥ |
vaddhamūtraḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||

[Mudgādivarga]

1931 ed. 1.46.27 mudgavanamudgasūramukuṣṭhakalāyahareṇvāḍhakīsatīnā vaidalāḥ ||
1931 ed. 1.46.28 kaṣāyamadhurāḥ śītā kaṭupākānilāpahāḥ |
vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
1931 ed. 1.46.29 nātyarthavātalās teṣām mudgādṛṣṭhi prasādanāḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
1931 ed. 1.46.30 vipāke madhurāḥ proktā masūrā vaddha varccasaḥ |
maukuṣthakāḥ krimiharāḥ kalāyāḥ pracūrānilāḥ ||
1931 ed. 1.46.33 hareṇavaḥ satīnāś ca vijñeyā bhinnavarccasaḥ |
ṛte mudgamasūrābhyām anye cādhmānakārakāḥ ||

[Māṣādivarga]

1931 ed. 1.46.34 māṣo gururbbhinnapurīṣamūtraḥ snigdho 'tha vṛṣyo madhuro 'nilaghnaḥ |
santarppaṇaḥ stanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca ||
1931 ed. 1.46.35 kaṣāyabhāvān na purīṣabhedī na mūtralo naiva lavāsa karttā |
svādurvripāke madhuronasāndraḥ santarppaṇastanyarucipradaś ca ||
1931 ed. 1.46.36 māṣaiḥ samānaṃ phalam ātmaguptam uktañ ca kākāṇḍuphalaṃ tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
1931 ed. 1.46.37 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭūrvvipāke kaphamārutaghnaḥ |
śikrāśmarīgulmanisūdanaś ca sāṅgrāhikaḥ pīnasakāsahantā ||
1931 ed. 1.46.38 ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
1931 ed. 1.46.39 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarās tathoṣṇaḥ |
tilo vipake kaṭūko valiṣṭhaḥ snigdho vraṇo lepana pathyād uktaḥ ||
1931 ed. 1.46.40 dantyo 'gnimedhājanano 'lpamūtraḥ svaryo 'tha keśyo 'nilahā guruś ca |
tileṣu sarvvaṣ eva sitaḥ pradhāno madhyaḥ sito hīnatarās tathānye ||
1931 ed. 1.46.41 yavaxkaṣāyo madhuro himaś ca kaṭur vvipāke kaphapittahantā |
vraṇeṣu pathyāstilavac ca nityaṃ pravṛddhamūtro bahuvātavarccāḥ ||
1931 ed. 1.46.42 sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca |
medo 'nilastṛtṛraṇo 'tha rūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
1931 ed. 1.46.43 ebhir gguṇair hīnataraiś ca kiñcid vidyād yavebhyo 'pi yavān aśeṣān |
godhūma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca ||
1931 ed. 1.46.44 snigdho 'tha śīto 'nilapittahantā sandhānakṛc chleṣmakaraḥ saraś ca |
rūkṣaḥ kaṣāyo viṣaśokhaśukravalāsadṛṣṭikṣayakṛdvidāhī ||
1931 ed. 1.46.45 kaṭurvvipāke madhuraś ca simvaḥ prabhinnaviṇmārutapittalaś ca |
śitāśitā pītakinaḥ kuvarṇṇā bhavanti ye 'nyekisarāś ca simvāḥ ||
1931 ed. 1.46.46 yathoditas te guṇataḥ pradhānā jñeyās tathārddrā rasapākayoś ca |
sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavāś ca śimbāḥ ||
1931 ed. 1.46.47 jñeyā vipāke madhurā rase ca valapradāḥ pittanibarhaṇāś ca |
vidāhavantaś ca bhṛśañ ca rūkṣā viṣṭabhya jīryanty anilapradāś ca ||
1931 ed. 1.46.48 rucipradāś caiva sudurjjarāś ca sarvvāḥ smṛtā vaidalikāś ca śimbāḥ |
kaṭur vvipāke madhurānilaghno vidāhibhāvādahitaḥ kusumbaḥ ||
1931 ed. 1.46.49 uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā vipāke |
pāke rase cāpi kaṭupradiṣṭa ssiddhārthakaḥ śoṇitapittakopī ||
1931 ed. 1.46.49ef snigdhoṣṇatiktaḥ kaphavātahantā tathā guṇaś cāśitasarṣapo pi ||
1931 ed. 1.46.50 anārttavaṃ vyādhihatam aparyāgatam eva ca |
abhūmijan navam vāpi na dhānyaṅ guṇavat smṛtaṃ ||
1931 ed. 1.46.51 navan dhānyam abhiṣyandi laghu samvat saroṣitaṃ |
vidāhi guru viṣṭambhi virūḍham vātakopanaṃ ||
1931 ed. 1.46.52 śālyādeḥ sarṣapāntasya dvividhasyāsya bhāgaśaḥ |
kālapramāṇasaṃskāro mātrā cāsmin parīkṣyate ||

[Māṃsavarga]

1931 ed. 1.46.53 ata ūrddhvam māṃsavarggam upadekṣyāmaḥ ||
tatra jaleśayā anūpā grāmyāḥ | kravyabhuja | ekasaphajāṅgalāś ceti | ṣaṇmāṃsavarggā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpajāṅgalāś ca | tatra jāṅgalavarggo 'ṣṭavidhaḥ | tatra jaṃghālā viṣkirāḥ pranudā guheśayāḥ prasahāḥ parṇṇamṛgāḥ | vileśayā grāmyāś ceti || teṣañ jaṅghālaviṣkirau pradhānatamau |
1931 ed. 1.46.54 tatra jaṅghalā eṇahariṇarkuraṅga ṛṣya rālakṛtamālaśalabhaśvadaṃṣṭrīcāruṣkavṛṣatemṛgamātṛkāprabhṛtayaḥ kaṣāya madhurā laghavo vātapittaharās tīkṣṇā bastiviśodhanāḥ ||
1931 ed. 1.46.55 kaṣāyamadhurā hṛdyaḥ pittāsṛkkapharogahā |
sāṅgrāhī rocano valyas teṣām eṇo jvarāpahaḥ ||
1931 ed. 1.46.56 madhuro madhuraḥ pāke doṣaghno laghudīpanaḥ |
śītalo vaddhaviṭmūtraḥ sugandhir hariṇaḥ smṛtaḥ ||
1931 ed. 1.46.59 lāvatittirikapiñjalavarttīrakavarttakavātīkācakorakalaviṅkamayūrakrakaropacakrakakukkuṭā viṣkirā laghavaḥ |
1931 ed. 1.46.60 śītalāmadhurāḥ kaṣāyā doṣaśamanāś ca ||
sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā |
lāvaḥ kaṭuvipākaś ca sannipāteṣu pūjitaḥ ||
1931 ed. 1.46.61 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ |
tittiriḥ sarvvadoṣaghno grāhī varṇṇaprasādanaḥ ||
1931 ed. 1.46.62 raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
1931 ed. 1.46.63 vātapittaharā vṛṣyā medhāgnibalavarddhanāḥ |
1931 ed. 1.46.64 laghavaḥ krakarā hṛdyās tathāś caivopacakrakāḥ ||
kaṣāyaḥ svādulavaṇaḥ svaryaḥ keśyo rucipradaḥ |
1931 ed. 1.46.65 mayūraḥ svaramedhāgnir ddṛkchrotrendriyadārḍhyakṛt ||
snigdhoṣṇo 'nilahā vṛṣyaḥ svedaḥ svarabalāvahaḥ |
1931 ed. 1.46.66ab bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ ||
1931 ed. 1.46.67 kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmadhukuliṅgagokṣvelakaḍiṇḍimāṇaśatapatramātṛliṅgabhedāśiśukasārikāvaggulīlaṭvāladūṣakasūgṛhākhañjarīṭakadātyūhaprabhṛtayaḥ pranudāḥ ||
1931 ed. 1.46.68 kaṣāyamadhurā rūkṣāḥ phalāhārānilāvahāḥ |
śleṣmapittaharāḥ śītā baddhamūtrālpavarccasaḥ ||
1931 ed. 1.46.69 sarvvadoṣakaras teṣām bhedāsī maladūṣaṇaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
1931 ed. 1.46.70 raktapittapraśamanaḥ kaṣāyaviṣado pi ca |
rasato madhuraś cāpi guruḥ pārāvataḥ smṛtāḥ ||
1931 ed. 1.46.71 kuliṅgo madhura snigdhaḥ kaphaśukravivarddhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
1931 ed. 1.46.72 siṃhavyāghratarakṣvṛkṣakadvīpimārjjārasṛgālamṛgervvārukaprabhṛtayo guheśayāḥ ||
1931 ed. 1.46.73 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hite nityaṃ netraguhye ca rogiṇāṃ ||
1931 ed. 1.46.74 kākakaṅkakurarabhāsasamaghātyullūkacīrillaśyenaprabhṛtayaḥ prasahāḥ ||
1931 ed. 1.46.75 ete siṃhādibhiḥ sarvve samānā vāyasādayaḥ |
rase pāke ca vīrye ca viśeṣāc choṣiṇo hitāḥ ||
1931 ed. 1.46.76 madgumūṣikavṛkṣaśāyikavakkasapūtīghasavānaraprabhṛtayaḥ parṇṇamṛgāḥ ||
1931 ed. 1.46.77 madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasān tathā ||
1931 ed. 1.46.78 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarppaprabhṛtayo vileśayāḥ ||
1931 ed. 1.46.79 sāṅgrāhikāvaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svādukāḥ smṛtāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
1931 ed. 1.46.80 kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
1931 ed. 1.46.83 durnnāmāniladoṣaghnāḥ krimidūṣīviṣāpahaḥ |
cakṣuṣyā madhurā rpāke sarppā medhākarāḥ smṛtāḥ ||
1931 ed. 1.46.84 darvvīkarā dīpakaś ca teṣūktāḥ kaṭupākinaḥ |
madhurātyartha cakṣuṣyāḥ sarppā medhākarāḥ smṛtāḥ ||
1931 ed. 1.46.85 aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
1931 ed. 1.46.86 grāmyā vātaharāḥ sarvve vṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyān dīpanā valavarddhanāḥ ||
1931 ed. 1.46.87 nātiśīta gurū snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ ||
1931 ed. 1.46.88 vṛṃhaṇam māṃsam aurabhraṃ pittaśleṣmākaraṅ guruḥ |
medaḥ pucchodbhavaṃ vṛṣyam aurabhrasadṛśaṅ guṇaiḥ ||
1931 ed. 1.46.89 śoṣakāsapratiśyāyaviṣamajvaranāśanaṃ |
gavyaṃ śramātyagnihitaṃ pavitram anilāpahaṃ ||
1931 ed. 1.46.90 aurabhravatsalavaṇam māṃsam ekasaphodbhavaṃ |
alpābhiṣyandivarggoyaṃ jāṅgalaḥ samudāhṛtaḥ ||
1931 ed. 1.46.91 dūre janānunilayā dūre pānīya gocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
1931 ed. 1.46.92 atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
1931 ed. 1.46.93 ānūpavarggas tu pañcavidhas tad yathā || kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāś ceti ||
1931 ed. 1.46.94 tatra gajagavayamahiṣarurucamararohitavarāhakhaṅgagokarṇṇakālapucchakodranyaṅkukuraṅgaprabhṛtayaḥ kulacarāḥ paśavaḥ ||
1931 ed. 1.46.95 vātapittaharāvṛṣyā madhurā rasapākayoḥ ||
śītāḥ snigdhāś ca valyāś ca mūtralāḥkaphavarddhanāḥ ||
1931 ed. 1.46.96 virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamlalavaṇas teṣāṃ gajaḥ śleṣmānilāpahaḥ ||
1931 ed. 1.46.98 snigdhoṣṇalavaṇam vṛṣyam māhiṣan tarppaṇaṅ guruḥ |
nidrāpuṃstvavalaṣyandi varddhanam mānsadārḍhyakṛt ||
1931 ed. 1.46.102 svedanaṃ vṛṃhaṇam vṛṣyaṃ rocanan tarppaṇaṅ guruḥ |
snigdhaṃ śramānilaharaṃ vārāhaṃ balavarddhanaṃ ||
1931 ed. 1.46.103 kaphaghnam khaḍgapiśitaṃ kaṣāyamanilāpahaṃ |
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇaṃ ||
1931 ed. 1.46.105 haṃsasārasakroñcacakravākakurarakāraṇḍabakādambajīvañjīvakabakabalākāpuṇḍarīkāplavaśarārīmadgukrośakākākṣapuṣkaraśāyikākunālakambukukkuṭikamegharāvasvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
1931 ed. 1.46.106 raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
1931 ed. 1.46.107 gurūṣṇasnigdhamadhuraḥ svaravarṇṇabalapradaḥ |
bṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ ||
1931 ed. 1.46.108 śaṅkhanakhaśuktiśambūkaballūraprabhṛtayaḥ kośasthāḥ ||
1931 ed. 1.46.109 kūrmmakumbhīrakarkkaṭaprabhṛtayaḥ pādinaḥ ||
1931 ed. 1.46.110 śaṅkhakūrmmādayaḥ svādurasapākānilāpahāḥ |
śītāḥ snigdhāhitā pitte varccasyāḥ śukravarddhanāḥ ||
1931 ed. 1.46.111 kṛṣṇakarkkaṭakasteṣām balyaḥ koṣṇo 'nilāpahaḥ |
śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahāḥ ||
1931 ed. 1.46.112 matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
1931 ed. 1.46.113 tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahasradantaprabhṛtayaḥ ||
1931 ed. 1.46.114 nādeyā guravo matsyā madhurāvatanāśanāḥ |
raktrapittaharās tūṣṇā vṛṣyā snigdhālpavarccasaḥ ||
1931 ed. 1.46.115 kaṣāyānurasas teṣāṃ śaṣpaśaivalabhojanaḥ |
rohīta matsyau nātyarthaṃ raktapittaprakopanaḥ ||
1931 ed. 1.46.117 sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
mahāhraideṣu balinaḥ svalpe 'mbhasyabalāmatāḥ ||
1931 ed. 1.46.118 timitimiṅgilakuliśakākamatsyabhir alanandīvaramakaragarggaracandrakamahāmīnarājamatsyaprabhṛtayaḥ sāmudrāḥ ||
1931 ed. 1.46.119 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ ||
1931 ed. 1.46.120ab balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
1931 ed. 1.46.121 tasmād aty anilaghnatvād autso jñeyā guṇottaraḥ |
snigdhatvāt svādupākatvāt tayor vāpyo guṇādhikaḥ ||
1931 ed. 1.46.122 nādeyā guravo medhyo yasmāt pucchāsyacāriṇaḥ |
sarastaḍāgajānān tu viśeṣeṇa śiro laghuḥ ||
1931 ed. 1.46.123 adūragocarā yasmāt tasmād autsodapānajāḥ |
kiñcin muktvā śirodeśam atyarthaṅguravas tu te ||
1931 ed. 1.46.124 adhastāṅguravo jñeyā matsyāḥ sāgarasambhavāḥ |
urovicaraṇāt teṣāṃ pūrvvam aṅgaṃ laghu smṛtaṃ ||
1931 ed. 1.46.125 ity ānūpo mahāsyandī māṃsavarga udīritaḥ ||
1931 ed. 1.46.126 tatra śuṣkapūtidigdhaviddhasarppāparāddhajīrṇakṛśavālānām asātymacāriṇāñ ca māṃsāny abhakṣāṇi bhavanti || kasmāt vigatavyāpannāpariṇatālpāsampūrṇṇā yathārthakaratvād doṣakarāṇi bhavanti | ebhyo 'nyeṣām upanādeyam māṃsam iti ||
1931 ed. 1.46.129 striyaś catuṣpadeṣu māṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || ekajātīyānām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatam bhavanti ||
1931 ed. 1.46.130 tatra sthānādikṛtaṃ tu māṃsasya gurulāghavam upadekṣyāmaḥ | tad yathā raktādiṣu dhātuṣūttarottaros tathānyakṛtkāleyasakthikaṭipṛṣṭhacaraṇaśirāṃsi
1931 ed. 1.46.131 uraskandhau sakthinī cātmapakṣayoḥ ||
guravaś ca yathā pūrvan dhātavaś ca yathottaraṃ |
1931 ed. 1.46.132cd pūrvva bhāgo guruḥ puṃsām madhyabhāgaś ca yoṣitāṃ ||
1931 ed. 1.46.133 urūgrīvā vihaṅgānām viśeṣeṇa gurū smṛtaṃ |
pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ ||
1931 ed. 1.46.134 atīva rūkṣam mānsān tu vihaṃgānāṃ phalāśināṃ |
vṛṃhaṇaṃ māṃsam atyartham vihaṅgānām māṃsabhājināṃ ||
1931 ed. 1.46.135 matyāśinām pittaharam vātaghnan dhānyacāriṇāṃ |
jalajānūpajā grāmyā kravyādaikasaphās tathā ||
1931 ed. 1.46.136 prahaa vilavāsāś ca tathā jaṅghālasaṃjñitāḥ |
pranudā viṣkirāś caiva laghavaḥ syur yathottaraṃ ||
alpābhiṣyandinaś caiva yathāpūrvvam ato nyathā |
1931 ed. 1.46.137 sarvaśarīrebhyaḥ pradhānatamāvarttibhyām ādadyāt || pradhānālābhe madhyamavayasas tu mānsaṃ sadyaskam akliṣṭam upādeyam iti ||
1931 ed. 1.46.138 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā |
liṅgam praṇāṃ saṃskāro mātrā cāsmin parīkṣate || ||

[Phalavarga]

1931 ed. 1.46.139 ata ūrdhvaṃ phalāny upadekṣyāmaḥ ||
tad yathā || dāḍimāmalakavadarakolakarkandhukapitthamātuluṅgām pramāṇaṃ mrāmrātakalakucakara marddanabhavyapiyālapārāvatavetraphalaprācīno malakatintiḍīkanīpakuśāmrāmlītakanāgaraṅgaprabhṛtīni |
1.46.139.1 etāny amlāny anilaṃ hanyur oṣṇād vipāke madhurāṇi ca ||
1931 ed. 1.46.141 kaṣāyānurasas teṣāṃn dāḍiman nātipittalaṃ |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ ||
1931 ed. 1.46.142 dvividhan tat tu vijñeyam madhurañ cāmlam eva ca |
tridoṣaghnaṃ madhuram amlam vātakaphāpahaṃ ||
1931 ed. 1.46.143 amlaṃ samadhuran tiktaṃ kaṣāyaṃ kaṭukaṃ saraṃ |
cakṣuṣyaṃ sarvvadoṣaghnaṃ vṛṣyam āmalakaṃ phalaṃ ||
1931 ed. 1.46.144 hanti vātan tad amlatvāt pittam mādhuryaśatyataḥ |
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikan tataḥ ||
1931 ed. 1.46.145 karkkandhukolavaram amlam vātakaphāpahaṃ |
pakkvam pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ ||
1931 ed. 1.46.146 purāṇaṃ bhagnaśamanaṃ śramaghaṃ laghudīpanaṃ |
sauvīraṃ vadaraṃ snigdham madhuram vātapittajit ||
1931 ed. 1.46.147 kaṣāyaṃ svā du sāṃgrāhī śītaṃ siñcitikāphalam ||
āmam viṣaghnamasvarya kapitthaṃ grāhi vātalaṃ ||
1931 ed. 1.46.148 kaphānilaharam pakvan madhurāmlarasaṅ guruḥ ||
śvāsakāsoruciharan ghnaṃ kaṇṭhaviśodhanaṃ |
1931 ed. 1.46.149 laghvamlaṃ dīpanaṃ snigdham mātuluṅgam mudāhṛtaṃ ||
tvak tiktā durjjarās tasya vātakrimikaphāpahāḥ |
1931 ed. 1.46.150 svādu śītaṅgurusnigdham māṃsam mārutapittajit ||
medhyaṃ śūlānilaś ccarddikaphārocakanāśanaṃ |
1931 ed. 1.46.151ab dīpanaṃ laghu sāṅgrahi gulmārśoghnaṃ keśaraṃ ||
1931 ed. 1.46.152cd pittam ārutakṛd vālam pittalam vaddhakeśaraṃ |
1931 ed. 1.46.153 hṛdyam varṇṇakaram vṛṣyaṃ rucyam māṃsavalapradaṃ ||
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṅ guruḥ ||
1931 ed. 1.46.154 pittāvirodhi sampakkvam āmraṃ śulravivarddhanaṃ ||
vṛṃhaṇam madhuraṃ valyaṃ guru viṣṭabhya jīryati |
1931 ed. 1.46.155 āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ ||
tridoṣaviṣṭambhakaraṃ lakucaṃ śukradūṣaṇaṃ |
1931 ed. 1.46.156 amlam tṛṣāpahaṃ rucyam pittakṛt karamarddakaṃ ||
vātapittaharaṃ vṛṣyam pipālaṃ guru śītalaṃ |
1931 ed. 1.46.157 hṛdyaṃ svādu kaṣāyāmlam bhavyam āsyaviśodhanaṃ ||
pittaśleṣmaharam grāhi guru viṣṭambhi śītalaṃ |
1931 ed. 1.46.158 pārāvataṃ samadhuraṃ rucyam aty agnivātanut ||
garadoṣaharan nīpam prācīnāmalakan tathā |
1931 ed. 1.46.159 vātāpahan tintiḍīkamāmaṃ pittavalāsakṛt ||
grāhyuṣṇan dīpanaṃ rucyaṃ sampakkvaṃ kaphavātanut |
1931 ed. 1.46.160cd amlīkāyā phalam pakkvan tadvad bhedi tu kevalaṃ ||
1931 ed. 1.46.161 amlaṃ samadhuraṃ hṛdyam viṣadam bhaktarocanaṃ |
vātaghnan durjarañ coktan nāgaraṅgaphalaṃ guruḥ ||
1931 ed. 1.46.163 kṣīravṛkṣaphalajāmvūrājādanatodanandukavakuladhanvaśmantakaphalgupharūṣakacāṅgerukapuṣkaravarttibilvaprabhṛtīnyetāni śītāni kaphapittaharāṇi ca ||
1931 ed. 1.46.164cd sāṃgrāhikāni rūkṣāṇi kayamadhurāṇi ca |
1931 ed. 1.46.165 kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ ||
kaṣāyamadhuraṃ sāmlan nātimārutakopanaṃ |
1931 ed. 1.46.166 atyartham vātalaṃ grāhi jāmvavaṅ kaphapittajit ||
snigdhasvādukaṣāyañ ca rākādanaphalaṃ guruḥ |
1931 ed. 1.46.167 kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit ||
amloṣṇaṃ laghu sāṃgrāhi snigdhaṃ pittāgnivarddhanaṃ |
1931 ed. 1.46.168 āmaṃ kaṣāyaṃ sāṃgrāhi tindukam vātakopanaṃ ||
vipāke guru sampakkvam madhuraṅkaphapittajit |
1931 ed. 1.46.169 madhurañ ca kaṣāyañ ca snigdhaṅ grāhi ca vākulaṃ ||
sthirīkarañ ca dantānām viṣadam phalam ucyate |
1931 ed. 1.46.170 sakaṣāyaṃ himaṃ svādu dhānvanaṅ kaphapittajit ||
tadvad gāṅgerukam vidyād aśmantakaphalāni ca |
1931 ed. 1.46.171 viṣṭambhi madhuraṃ snigdham phalgu tarppaṇaṅ guruḥ ||
atyamlamīṣatmadhuraṅ kaṣāyānurasaṃ laghuḥ |
1931 ed. 1.46.172 vātaghnam pittajanam āmam vidyāt pharūṣakaṃ ||
tad eva pakkvam madhuram vātapittanivarhaṇaṃ ||
1931 ed. 1.46.173 vipāke madhuraṃ śītaṃ raktaprasādanaṃ ||
pauṣkaraṃ svādu viṣṭambhi valyaṃ kaphakaraṃ phalaṃ |
1931 ed. 1.46.174 kaphānilaharan tīkṣṇaṃ snigdhaṃ sāṅgrāhi dīpanaṃ ||
kaṭutiktakaṣāyoṣṇam vālam bilvam udāhṛtaṃ |
1931 ed. 1.46.175 tad eva vidyāt sampakvam madhurānurasaṅ guruḥ ||
vidāhi viṣṭambhakaran doṣakṛt pūtimārutaṃ ||
1931 ed. 1.46.177 tālanālikerapanasamocaprabhṛtīni ||
1931 ed. 1.46.178 svādupākarasāny āhur vvātapittaharāṇi ca |
valapradāni snigdhāni vṛṃhaṇāni himāni ca ||
1931 ed. 1.46.179 phalaṃ svādurasam teṣān tālajaṃ gurupittajit |
tad vījaṃ svādupākan tu mūtralaṅ kaphapittajit ||
1931 ed. 1.46.180 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalaṃ |
valamāṃsapradaṃ hṛdyam vṛṃhaṇam bastiśodhanaṃ ||
1931 ed. 1.46.181 panasaṃ sakaṣāyam tu snigdhaṃ svādu himaṃ guru |
maucaṃsvādurasam proktaṃ kaṣāyān nātitalaṃ ||
raktapittaharam vṛṣyaṃ rucyaṃ śleṣmakaraṅ guruḥ ||
1931 ed. 1.46.182 drākṣākāśmaryamadhūkapuṣpakharjūraprabhṛtīni ||
1931 ed. 1.46.183 raktapittaharāṇy āhur gurūṇi ca ||
teṣān drākṣā sarā svaryā madhurā snigdhaśītalā |
1931 ed. 1.46.184 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā ||
hṛdyaṃ mūtravivandhaghnam pittāsṛgdāhanāśanaṃ |
1931 ed. 1.46.185 keśyaṃ rasāyanam medhyaṅ kāśmaryam phalam ucyate ||
kṣatakṣayāpahaṃ hr̥dyam vṛṃhaṇaṃ śītalaṃ guru |
1931 ed. 1.46.186 vṛṣyaṃ snigdhaṃ samadhuraṃ khā rjjuraṃ raktapittahṛt ||
vṛṃhaṇīyahṛdyañ ca madhūkakusumaṅ guru |
vātapittopaśamanam phalan tasyopadiśyate ||
1931 ed. 1.46.187 vātamākṣoḍātikamukulaniculaprabhṛtīni ||
1931 ed. 1.46.188 pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca ||
1931 ed. 1.46.189 kaṣāyaṅ kaphapittaghnaṃ kiñcittiktaṃ rucipradaṃ |
hṛdyaṃ sugaṃdhi madhuraṃ lavalīphalam ucyate ||
1931 ed. 1.46.190 vasiraṃ śītapākaṃ tu sāruḥ karanivandhanaṃ |
viṣṭambhi śītaṃ rūkṣaṅ ca vātapittaprakopanaṃ ||
1931 ed. 1.46.191 vipāke madhurañ cāpi raktapittapra kta prasādanaṃ |
airāvatan dantaśatham amlaṃ śoṇitapittakṛt ||
1931 ed. 1.46.192 śītaṅ kaṣāyamadhuraṇ ṭaṅkam mārutakṛd guru ||
snigdhoṣṇan tiktamadhuram vātaśleṣmaghnamiṅmudaṃ ||
1931 ed. 1.46.193 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanaṃ |
guruśleṣmāntakaphalaṅ kaphakṛnmadhuraṃ himaṃ ||
1931 ed. 1.46.194 karīrākṣakapīlūni tṛṇaśūṇyaphalāni ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
1931 ed. 1.46.195 raktapittaharam teṣāṃ rasaṃ kaṭuvipākinaḥ |
tīkṣoṣṇaṅ kaṭūkam pīlu sasnehaṅ kaphapittajit ||
1931 ed. 1.46.196 aruṣkaran tauravakaṅ kaṣāyaṃ laghupākinaḥ |
uṣṇakrimiharo mehaśāphadurnamanāśanaṃ ||
kuṣṭhagulmodarārśoghnaṃ laghupāki tathaiva ca |
1931 ed. 1.46.197ab karañjakiṅśukāriṣṭaphalañ jantupramehanut ||
1931 ed. 1.46.198 rukṣoṣṇaṅ kaṭukam pāke laghu vātakaphāpahaṃ |
tiktamīṣadviṣahitam viḍaṅgaṅgaṃ krimināśanaṃ ||
1931 ed. 1.46.199 vraṇyam uṣṇaṃ sanaṃ medhyaṃ doṣaghnam mehakuṣṭhanut |
kaṣāyandīpanaṃ sāmlañ cakṣuṣyañ harītakaṃ ||
1931 ed. 1.46.200 bhedanaṅ kaṭurūkṣoṣṇam vaivasvaryakrimiśodhanaṃ |
cakṣuṣāṃ laghupākākṣaṃ kaṣāyaṃ kaphapittajit ||
1931 ed. 1.46.201ab kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpahaṃ |
kaṣāyam īṣatmadhuraṃ kiñcit pūgaphalaṃ saraṃ ||
1931 ed. 1.46.202ab jātīkośotha karpūraṃ jātīkaṭukayoḥ phalaṃ |
kakkolakaṃ lavaṅgañ ca tiktaṅ kaṭu kaphāpahaṃ ||
1931 ed. 1.46.203ab laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanaṃ |
1931 ed. 1.46.205ab piyālamajjā madhurā vṛṣyā pittānilāpahā ||
baibhītakī madakarī kaphamārutanāśanī |
1931 ed. 1.46.206ab kaṣāyamadhurā majjā kolānām pittanāśanī ||
tṛṣṇācchardyanilaghnā ca tadvadāmalakasya ca |
1931 ed. 1.46.207ab bījapūrakasamyāke majjā kośāṃmrasambhavāḥ ||
svādupākāgnibaladā snigdhā pittānilāpahā |
1931 ed. 1.46.208ab yasya yasya phalasyeha vīryam bhavati yādṛśaṃ ||
tasya tasyaiva vīryeṇa majjānām api nirddiśet |
1931 ed. 1.46.209abcd phaleṣu paripakkvaṃ yad guṇavat tad udāhṛtaṃ ||
bilvād anyatra vijñeyam āmam etad guṇottaraṃ |
1931 ed. 1.46.210 vyādhitaṅ krimiduṣṭañ ca pākātītam adeśajaṃ ||
varjjanīyaṃ hitat sarvvam aparyāgatam eva ca ||
1.46.210.1 vidārīkandaśatāvarīviśamṛṇālaśṛṅgāṭakakaśerupiṇḍālumadhvāluhamtyā lukaprabhṛtīni ||
1.46.210.2 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
1.46.210.3 madhuro bṛṃhaṇo vṛṣyaḥ śītasvaryo 'timūtralaḥ |
vidārikandāovlpaś ca vātapittaharaś ca saḥ ||
1.46.210.4 vātapittaharāvṛṣyā svāduśītāśatāvarī |
mahatī saiva hṛdyā tu meṣāgnibalavarddhanī ||
1.46.210.5 grahaṇya vikāraghnī vṛṣyāśītārasāyanī |
kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ ||
1.46.210.6 avidāhirasam proktaṃ raktapittaprasādanaṃ |
viṣṭambhimadhuraṃ rūkṣaṃ durjjaram vātakopanaṃ ||
1.46.210.7 guruviṣṭambhiśītau śṛṅgāṭakakaśerukau |
piṇḍolukaṃ kaphakaraṃ guruvātaprakopanaṃ ||
1.46.210.8 surendrakandaśleṣmaghno vipāke kaṭupittakṛt ||
śalaraṇamāṇakaprabhṛtayaḥ kandāḥ ||
1.46.210.9 īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ |
kaphakṛdvātalāḥ pittaharāś ca ||
1.46.210.10 māṇakaṃ svādupākaṃ tu guru vāpi prakīrttitaṃ |
śalakandas tu nātyuṣṇaḥ śūraṇogudakīlahā ||
1.46.210.11 kumudotpalapadmānāṅ kandamārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurāhimāḥ |
1.46.210.12 varāhakandaśleṣmaghnaḥ kaṭukorasapākataḥ ||
kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ |
1.46.210.13 tālatātrakanālikerakharjjūraprabhṛtīnām mastakajātāni ||
svādupākarasānyāhuḥ pittaraktaharāṇi ca |
1.46.210.14 śukralābhyanilaghnāni kaphavṛddhikarāṇi ca ||
vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ |
1.46.210.15 kandam vivarjjayet sarvvaṃ yo vā samyak rohati ||

[Śākavarga]

1.46.211 atha śākavarggam upadekṣyāmaḥ || puṣpaphalālābukaliṅgaprabhṛtīni ||
1931 ed. 1.46.212 pittaghnānyanilaṃ kuryus tathā mandakaphāni ca |
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
1931 ed. 1.46.213ab pittaghnan teṣu kuṣmāṇḍam bālam madhyaṅ kaphāpahaṃ |
pakvaṃ laghūṣṇaṃ sakṣāran dīpanaṃ bastiśodhanaṃ ||
1931 ed. 1.46.214ab sarvvadoṣaharaṃ hṛdyaṃ pathyañ cetovikāriṇāṃ |
1931 ed. 1.46.216 trapuṣer vvārukkerkkāruśīrṇṇavṛttaprabhṛtīni ||
1931 ed. 1.46.217 svādutiktarasāny āhus tathāvātaharāṇi ca |
sṛṣṭamūtrapurīṣāṇi kaphapittaharāṇi ca ||
1931 ed. 1.46.218 bālaṃ sanīlan trapuṣan teṣām pittaharaṃ smṛtaṃ |
tat pāṇḍuṅ kaphakṛj jīrṇam amlam vātakaphāpahaṃ ||
1931 ed. 1.46.219 ervvārukaṃsaker kkāruḥ sampakvaṅ kaphavātakṛt |
sakṣāraṃ madhuraṃ rucyaṃ dīpanan nātipittalaṃ ||
1931 ed. 1.46.221 pippalīmaricaśṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapuṣakāsamarddamadhuśigruphaṇijjakasarṣapavetrakulathagaṇḍīratilaparṇṇivarṣābhūcitrakamūlakarasonapalāṇḍuprabhṛtīni ||
1931 ed. 1.46.222 kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca |
kṛtānneṣūpayujyante saṃskārārtham anekadhā ||
1931 ed. 1.46.223 teṣu gurvvī svāduśītā pippalyārdrā kaphāvahā |
śuṣkā kaphānilahanī vṛṣyā pittavirodhanī ||
1931 ed. 1.46.224 svādupākārdramaricaṃ guru śleṣmapraseki ca |
kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṅ kaphavātajit ||
1931 ed. 1.46.225 nātyuṣṇam nātirūkṣañ ca vīryato maricaṃ sitaṃ |
guṇavat maricebhyaś ca cakṣuṣyañ ca viśeṣataḥ ||
1931 ed. 1.46.226 nāgaraṅ kaphavātaghnam vipāke madhuraṅ kaṭuḥ |
vṛṣyoṣṇarocanaṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ ||
1931 ed. 1.46.227 kaphānilaharaṃ svaryam vibandhānāhaśūlanut |
kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyañ caivārdrakaṃ smṛtaṃ ||
1931 ed. 1.46.228 laghūṣṇam pācanaṃ hiṃgu dīpanaṅ kaphavātajit |
snigdhan tīkṣṇaṅ kaṭurasaṃ śūlājīrṇṇavibandhajit ||
1931 ed. 1.46.229 tīkṣṇoṣṇaṅ kaṭukam pāke rucyam pittāgnivarddhanaṃ |
kaṭu śleṣmānilaharaṃ gandhāḍhyañ jīrakadvayaṃ ||
1931 ed. 1.46.230 kākāravī karavī tadvadvijñeyā sopakuñcikā |
bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
1931 ed. 1.46.231 ārdrā kustumbarī kuryāt saugandhyasvāduhṛdyatāṃ |
sā śuṣkā madhurāḥ pāke snigdhā dāhastṛṣāpahā ||
1931 ed. 1.46.232 doṣaghnā kaṭukā kiñcit tiktāḥ srotoviśodhanī |
jambīraḥ pācanas tīkṣṇaḥ kṛmivātakaphāpahaḥ ||
1931 ed. 1.46.233ab surabhir ddīpano hṛdyo mukhavaiśadyakārakaḥ |
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
1931 ed. 1.46.234ab pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
1.46.234.1 rūkṣāḥ kaphaghnā laghavaḥ |
surasārjjakabhūstṛṇāḥ ||
1931 ed. 1.46.236 madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
viśeṣato rucikaraḥ satiktaḥ kāsamarddakaḥ ||
1931 ed. 1.46.237 kaṭuḥ sakṣāramadhuraḥ sigrustikto 'tha picchilaḥ |
madhusigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
1931 ed. 1.46.238 vidāhi baddhaviṇmūtraṃ rūkṣan tīkṣṇoṣṇam eva ca |
kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ śākam eva ca ||
1931 ed. 1.46.239 citrakas tilaparṇṇī ca kaphaśophahare laghū |
varṣā kaphavātaghnau hitau śophodarārśasāṃ ||
1931 ed. 1.46.240 kaṭustiktarasā hṛdyā rocanī vahnidīpanī |
sarvvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
1931 ed. 1.46.241 mahantaṃ guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snigdhasiddhan tu śleṣmakṛd vātapittajit ||
1931 ed. 1.46.242 śuṣkan tu śophaśamanaṃ viṣadoṣaharaṃ laghuḥ |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
1931 ed. 1.46.243 puṣpañ ca patrañ ca phalan tathaiva yathottaran te laghavaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṅ kaphavātahantṛ phalan nihanyāt kaphamārutau tu ||
1931 ed. 1.46.244 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svāduraso 'tha balyaḥ |
vṛṣyaś ca medhāsvaravarṇṇacakṣurbbhagnāsthisandhānakaro rasonaḥ ||
1931 ed. 1.46.245 hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnnāmakuṣṭhānalasādajantūn samīraṇaśvāsakaphāṃś ca hanti ||
1931 ed. 1.46.246 nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nnāti kaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiñ cit palāṇḍur agniñ ca vivarddhayet tu ||
1931 ed. 1.46.247 snigdho ruciṣyaḥ sthiradhātukarttā balyo 'tha medhākaphapuṣṭidaś ca |
svādur gguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍur uktaḥ ||
1931 ed. 1.46.249 cuccūyūthikāvaruṇajīvantīnadībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakapotakāś ca valacillīpālabdāvāstūkaprabhṛtīni ||
1931 ed. 1.46.257 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
1931 ed. 1.46.258 madhuro rasapākābhyāṃ raktapittakaphāpahaḥ ||
teṣāṃ śītataro rūkṣas taṇḍulīyo viṣāpahaḥ |
1931 ed. 1.46.259 svādupākarasā vṛṣyā vātapittamadāpahā ||
upotakā sarā snigdhā balyā śleṣmakarī himā |
1931 ed. 1.46.260 laghur vvipākakrimihā medhāgnibalavarddhanaḥ ||
sakṣāraḥ sarvvadoṣaghno vāstūko rocanaḥ saraḥ |
1931 ed. 1.46.261 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat ||
vātakṛdbaddhaviṇmūtrā rūkṣāḥ pittakaphe hitāḥ ||
1931 ed. 1.46.262 māṇḍūkaparṇṇīsaptalāsuniṣaṇṇakasuvarccalāpippalīguḍūcīgojihvāprapunāṭāvalgujasatīnabṛhatīphalapaṭolavārttākukāravellakaṭukikākevukorubūkaparppaṭakirātatiktakarkkoṭakāriṣṭakoṣātakīvetrakarīrāṭarūṣakārkkapuṣpīprabhṛtīni ||
1931 ed. 1.46.263 kaphapittaharāṇy āhur hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
1931 ed. 1.46.264 kaṣāyānuhitā pitte tiktā svādurasā himāḥ |
laghvī maṇḍūkaparṇṇī tu teṣāṃ gojihvikā tathā ||
1931 ed. 1.46.265 avidāhī tridoṣaghnaḥ sāṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭupākī tu tiktaḥ pittakaphāpahaḥ ||
1931 ed. 1.46.266 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajaṃ |
nātyuṣṇaṃ śītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ ||
1931 ed. 1.46.267 kaṇḍukuṣṭhakrimighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
1931 ed. 1.46.268 kaphapittaharam vraṇyam uṣṇan tiktam avātalaṃ |
paṭolaṅ kaṭukam pāke vṛṣyaṃ rocanadīpanaṃ ||
1931 ed. 1.46.269 kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ |
vārttākur ddīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapittalaṃ ||
1931 ed. 1.46.270 aṭarūṣakavetrāgraguḍūcīnimbaparppaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
1931 ed. 1.46.271 kaphāpahaṃ śākam uktaṃ varuṇaprapunāṭayoḥ |
rūkṣaṃ laghu ca śītañ ca vātapittaprakopaṇaṃ ||
1931 ed. 1.46.272 dīpanaṅ kālaśākaṃ tu garadoṣaharaṃ laghu |
kausumbham madhuraṃ rūkṣam uṣṇaṃ śleṣmakaraṃ laghu ||
1931 ed. 1.46.273 vātaghnan nālikāśākam pittaghnam madhurañ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitāḥ ||
uṣṇāḥ kaṣāyamadhurā cāṅgerī cāpi dīpanī |
1931 ed. 1.46.274 triparṇṇīloṇikāpīluparṇṇīpattūrajīvakāḥ ||
suvarccalāsañjaṇakakuṭumbakakurṭiñjarāḥ |
1931 ed. 1.46.275 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ ||
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
1931 ed. 1.46.276 svādutiktāḥ kunalikā kaṣāyāḥ sakurūṭikā ||
saṃgrāhi śītalaṃ cāpi laghu doṣāvirodhikaḥ |
rājakṣavakaśākaṃ tu śaṭīśākaṃ tu tadvidhaṃ ||
1931 ed. 1.46.277 svādupākarasaṃ śītaṃ durjjaraṃ harimanthajaṃ |
bhedanaṃ rūkṣamadhuraṃ kalāyamativātalaṃ ||
1931 ed. 1.46.278 bhedanaṅ kaṭukam pāke kaphaghnam anilāpahaṃ |
śophaghnam uṣṇavīryañ ca patram pūtikarañjakaṃ ||
1931 ed. 1.46.279 tāmbūlapatraṃ kaṭukan tīkṣṇoṣṇam pittakopaṇaṃ |
tiktaṃ sugandhi viṣadaṃ svaryam vātakaphāpaham ||
1931 ed. 1.46.280 sransanaṅ kaṭukam pāke kaṣāyam vahnidīpanaṃ |
vaktrakaṇḍūgalakledadaurggandhyādivināśanaṃ ||
1931 ed. 1.46.281 kovidāraśaṇaśālmalīpuṣpāṇi madhuravipākāni raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākīni kṣayakāsāpahāni ca |
1931 ed. 1.46.289cd madhuśigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti |
1931 ed. 1.46.290 kṣavakakulevaravaṃśakarīraprabhṛtīni kaphapittaharāṇi sṛṣṭamūtrapurīṣāṇi ||
1931 ed. 1.46.291" met="hypermetrical kṣavakaṅ krimilanteṣu svādupākaṃ sapicchilaṃ |
viṣyandivālatan nātipittaśleṣmakarañ ca tat ||
1931 ed. 1.46.292 veṇoḥ karīrāḥ śleṣmaghnā madhurā rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
1931 ed. 1.46.293 udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra palālajātam madhuraṃ madhuravipākaṃ rūkṣan doṣakarañ ca | ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvadevoṣṇaṅ karīṣam veṇujātaṃ kaṣāyam vātakopanañ ca | bhūmijaṃ gurur nnātivātalamabhūmijaś cāsyānurasaḥ ||
1931 ed. 1.46.294 piṇyākatilakalkasthūṇikāśuṣkaśākāni sarvvadoṣaprakopanāni ||
1931 ed. 1.46.295 viṣṭambhinaḥ smṛtāḥ sarvvavaṭakā vātakopanāḥ |
piṇyākī vātalā sārddrā ruciṣyānaladīpanī ||
1931 ed. 1.46.296abcd vibhedi gururūkṣañ ca prāyo viṣṭambhi śītalaṃ |
sakaṣāyañ ca sarvvaṃ hi svādu śākam udāhṛtaṃ ||*
    • The kandavarga that follows in the vulgate (1931 ed., passages 298-312) is not present in the Nepalese version.

[Lavaṇavarga]

1931 ed. 1.46.313 saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi || kaṭupākīni yathāpūrvvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
1931 ed. 1.46.314 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃlaghvagnidīpanaṃ ||
snigdham vṛṣyaṃ samadhuraṃ śītan doṣaghnam uttamaṃ ||
1931 ed. 1.46.315 sāmudraṃ madhuram pāke nātyuṣṇam avidāhi ca |
bhedanaṃ snigdhamīṣac ca śītaghnan nātipittalaṃ ||
1931 ed. 1.46.316 sakṣāran dīpanaṃ śūkṣmaṃ hṛdrogakaphanāśanaṃ |
rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ ||
1931 ed. 1.46.317 laghu sauvarccalaṃ pāke vīryoṣṇam viṣadaṃ kaṭuḥ |
gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhi rocanaṃ ||
1931 ed. 1.46.318 romakaṃtīkṣṇam atyuṣṇam vyavāyi kaṭudīpanaṃ |
vātaghnaṃ laghuviṣyandi sūkṣmaṃ viḍbhedi mūtralaṃ ||
1931 ed. 1.46.319 laghutīkṣṇoṣṇamutkledi sūkṣmam vātānulomanaṃ |
satiktakaṭukaṃ kṣāram vidyāl lavaṇam udbhidaṃ ||
1931 ed. 1.46.320 kaphavātakrimiharaṃ lekhanam pittakopanaṃ |
dīpanaṃ pācanam bhedi lavaṇaṅ guḍikāhvayaṃ ||
1931 ed. 1.46.321 ūṣaprasūtam vālārkkamalamūtrakarodbhavaṃ |
lavaṇaṅ kaṭukaṃ cchedi vihimaṃ laghu cocyate ||
1931 ed. 1.46.322 yavekṣārasvarjjikāpācimaṭaṅgaṇakṣārāḥ ||
gulmārśograhaṇīrogaśarkkarāśmari nāśanāḥ |
kṣārās tu pācanāḥ sarvve agnidīptikarā smarāḥ ||
1931 ed. 1.46.323 jñeyau vahnisamau kṣārau svarjjikāyāvaśūkajau |
śukraśleṣmavivandhārśogulmaplīhavināśanau ||
1931 ed. 1.46.324 uṣṇo 'nilaghnaḥ prakledyūṣakṣāro valanāśanaḥ |
medoghnaḥ pācimakṣārasteṣām bastiviśodhanaḥ ||
1931 ed. 1.46.325 virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptikarastīkṣṇaṣṭaṅgaṇakṣāra ucyate ||

[Other items]

1931 ed. 1.46.331 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktam ihāpramohāt |
āsvādato bhūtagaṇair ggṛhitvā tam ādiśed dravyam analpabuddhiḥ ||
1931 ed. 1.46.332 ṣaṣṭikā yavagodhūmalohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
1931 ed. 1.46.333 eṇaḥ kuraṅgo hariṇas tittirir lāva eva ca |
mayūravarmmikūrmmāś ca śreṣṭhā māṃsagaṇeṣu vai ||
1931 ed. 1.46.334 dāḍimāmalakan drākṣā kharjjūraṃ saparūṣakaṃ |
rājādanam mātuluṅgam phalavargge praśasyate ||
1931 ed. 1.46.335 cuccusatīnā vāstūke cillīmūlakapotikā |
māṇḍūkaparṇṇī jīvantī śākavargge praśasyate ||
1931 ed. 1.46.336 gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca |
dhātrīdāḍimamamleṣu pippalī nāgaraṅ kaṭau ||
1931 ed. 1.46.337 tikte paṭolavārttāke madhuraghṛta ucyate |
kṣaudram pūgaphalaṃ śreṣṭhaṅ kaṣāye saparūṣakaṃ ||
1931 ed. 1.46.338 śarkkarekṣuvikāreṣu pānajātau surāsavau |
parisamvatsaran dhānyam māṃsam vayasi madhyame ||
1931 ed. 1.46.339cd phalam paryāgataṃ śākamaśuṣkan taruṇan navam ||

[Kṛtannavarga]

1931 ed. 1.46.340 ataḥ padam pravakṣyāmi kṛtānnaguṇavistaraṃ |
1931 ed. 1.46.341 lājāmaṇḍo viśuddhānām pathyaḥ pācanadīpanaḥ ||
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ |
1931 ed. 1.46.342 svedāgnijananī laghvī dīpanī bastiśodhanī ||
kṣuttṛṭchramaglāniharā peyo vātānulomanī |
1931 ed. 1.46.343 vilepī tarppaṇī hṛdyā grāhiṇī valavarddhanī ||
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā |
1931 ed. 1.46.344 hṛdyā santarppaṇī vṛṣyā vṛṃhaṇī valavarddhanī ||
śākamāṃsaphalair yuktā vilepyo 'nyāś ca durjjarāḥ |
1931 ed. 1.46.346 viṣṭambhī pāyaso valya medaḥ kaphakaro guruḥ ||
kaphapittakarī valyā kṛśarānilanāśanī |
1931 ed. 1.46.347 dhautas tu vimalaḥ śuddhau manojñaḥ surabhiḥ samaḥ ||
sninnaḥ suprasrutastūṣṇo viśadaś codano laghuḥ |
1931 ed. 1.46.348 adhauto praśruto svinnaḥ śītaś cāpy odano guruḥ |
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ |
1931 ed. 1.46.349 snaihair mmāṃsaiḥ phalaiḥ skandair vvaidalaiś cāpi saṃskṛtāḥ ||
guravor vṛhaṇā valyā ye ca kṣīropasādhitāḥ |
1931 ed. 1.46.350 susninnā nistuṣo bhṛṣṭo māṣasūpo laghurhitaḥ ||
sninnaniḥpīḍitaṃ śākaṃ hitan tat snaihasaṃskṛtaṃ |
1931 ed. 1.46.351ab asninnaṃ snaiharahitam apīḍitam ato 'nyathā ||
1931 ed. 1.46.352 snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
siddhaṃ māṃsaṃ hitam valyaṃ vṛṃhaṇaṃ rocanaṃ laghu ||
1931 ed. 1.46.353 tad eva gorasādānasurabhir ddravyasaṃskṛtaṃ |
vidyāt pittakaphodreki valamāṃsāgnivarddhanaṃ ||
1931 ed. 1.46.354 pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guruḥ |
rocanam valamedhāgnir mmāṃsojaḥśukravarddhanaḥ ||
1931 ed. 1.46.355 tad evoluptapiṣṭatvād ulluptam iti pācakāḥ |
pariśuṣkaguṇair yuktaṃ vahneḥ pathyatamaṃ guruḥ ||
1931 ed. 1.46.356 tad eva śūlikāprotamaṅgāraparipācitaṃ |
jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ ||
1931 ed. 1.46.357 ulluptam bharjjitam piṣṭaṃ prataptaṃ kandupācitaṃ |
pariśuṣkam pradigdhañ ca śūlaṃ yac cānyad īdṛśam ||
1931 ed. 1.46.358 māṃsaṃ yat tailasiddhan tu vīryoṣṇam pittakṛd guru|
laghvagnidīpanaṃ hṛdyaṃ saṃskṛtaṃ tvakprasādanam ||
1931 ed. 1.46.359 anuṣṇavīryam pittaghnam manojñaṃ ghṛtasādhitam |
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
1931 ed. 1.46.360 raktapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣataujasāṃ ||
1931 ed. 1.46.361 bhagnaviśliṣṭasandhīnāṃ kṛśānām alparetasāṃ |
āpyāyanaḥ saṃhananaḥ śukrado balavarddhanaḥ ||
1931 ed. 1.46.362 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
1931 ed. 1.46.363 yan māṃsan niḥsṛtarasan na tat puṣṭivalāvahaṃ ||
1931 ed. 1.46.364 viṣṭambhi durjjaraṃ rūkṣaṃ virasam mārutāvahaṃ |
1931 ed. 1.46.367 kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api ||
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ |
1931 ed. 1.46.368 sa tu dāḍimamṛdvīkāyuktaḥ syād rāgavāḍavaḥ ||
ruciṣyo laghupākaś ca doṣāṇām cāvirodhakṛt ||
1931 ed. 1.46.369 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaṃ |
kaphapittāvirodhī syād vātavyādhau praśasyate ||
1931 ed. 1.46.370 mṛdvīkā dāḍimayutaḥ sa cāpy ukto 'nilārddite |
rocano dīpano hṛdyo laghupāky upadiśyate ||
1931 ed. 1.46.371 paṭolanimbayūṣau tu kaphamedo viśoṣaṇau |
pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau ||
1931 ed. 1.46.372 śvāsakāsapratisyāya prasekārocakajvarān |
hantimūlakayūṣas tu kaphamedogalagrahān ||
kulatthayūṣo 'nilahā śarkkarāśmarināśanaḥ |
1931 ed. 1.46.373 tūnīpratūnikāsādagulmamedaḥ kaphāpahaḥ ||
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ |
1931 ed. 1.46.374 prāṇāgnijanano mūrcchā madaghnaḥ pittavātajit ||
mudgāmalakayūṣas tu grāhī pittakaphāpahaḥ |
1931 ed. 1.46.375 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ ||
sarvvadhānyakṛtas tadvad bṛṃhaṇaḥ prāṇavarddhanaḥ |
1931 ed. 1.46.376 khalakāvalikau dyau cchedīvātakaphe hitau ||
valyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ |
dhānyāmlo dīpano hṛdyaḥ pittakṛd vātanāśanaḥ ||
1931 ed. 1.46.377 dadhyamlaḥ kaphakṛd valyaḥ pittalo vātahā guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
1931 ed. 1.46.381cd tilapiṇyākavikṛtaṃ śuṣkaśokam virūkṣaṇaṃ |
1931 ed. 1.46.382ab śāṇḍakī tu gurūṇi syuḥ kaphapittakarāṇi ca ||
1931 ed. 1.46.379 asnehalavaṇaṃ sarvvam akṛtaṅ kaṭukair vvinā |
vijñeyaṅ kaṭukasnehalavaṇaiḥ saṃyutaṅ kṛtaṃ ||
1931 ed. 1.46.380 yūṣam vidyāt phalāmlais tu dhānyāmlenāmlitañ ca yat |
yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ ||
1931 ed. 1.46.383 laghavo bṛṃhaṇo vṛṣyo hṛdyā rocanadīpanāḥ ||
bhramamūrcchātṛṣāccharddi śramaghnā rāgaṣāḍavāḥ ||
1931 ed. 1.46.384 rasālā rocanā valyā snigdhā vṛṣyātha vṛṃhaṇī |
snehanaṃ guḍasaṃyuktaṃ hṛdyan dadhyanilāpahaṃ ||
1931 ed. 1.46.385 śaktavaḥ sarppiṣābhyaktāḥ śītavāripariplutāḥ |
nātyaccho nātisāndraś ca mantha ity abhidhīyate ||
1931 ed. 1.46.386 manthaḥ sadyovalaccharddi pipāsāsramanāśanaḥ |
sāmlaṃ snehaguḍo mūtrakṛcchrodāvarttanāśanaḥ ||
1931 ed. 1.46.387 śarkkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhusamāyuktaḥ kapharogaharaḥ smṛtaḥ ||
1931 ed. 1.46.388 varggatrayeṇopahito maladoṣānulomanaḥ |
gauḍamamlamanamlam vā pānakaṃ gurumūtralaṃ ||
1931 ed. 1.46.389 tad eva khaṇḍamṛdvīkā śarkkarāsahitam punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syān niratyayaṃ ||
1931 ed. 1.46.390 māddhīkan tu śramaharaṃ mūrcchā dāhatṛṣāpahaṃ |
pharūṣakānāṃ kolānāṃ hṛdyam viṣṭambhipānakaṃ ||
1931 ed. 1.46.391 dravyasaṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavam ādiśet ||

[Bhakṣyavarga]

1931 ed. 1.46.392 vakṣyāmy ataḥ paraṃ kṛtsnān rasavīryavipākataḥ |
1931 ed. 1.46.393 bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ |
avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
1931 ed. 1.46.394 teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāpahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
1931 ed. 1.46.395 vṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
avidāhinaḥ pittasahāḥ śukralāḥ kaphavarddhanāḥ ||
1931 ed. 1.46.396 madhuśīrṣakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo vṛṃhaṇāś caiva modakās tu sudurjjarāḥ ||
1931 ed. 1.46.397 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
gurur mṛṣṭatamaś caiva sadyakaḥ prāṇavarddhanaḥ ||
1931 ed. 1.46.398 hṛdyaḥ sugandha madhuraḥ snigdhaḥ śleṣmakaro guruḥ |
pittapahas tṛptikaro valyo viṣyandi ucyate ||
1931 ed. 1.46.399 vṛṅṅaṇā vātapittaghnā bhakṣyā valyās tu sammitāḥ |
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ ||
1931 ed. 1.46.400 mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ |
veśavāraiḥ sapisitaiḥ sampūrṇṇā guruvṛṅhaṇāḥ ||
1931 ed. 1.46.401 pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ |
vīryoṣṇāḥ paittikāḥ bhakṣyāḥ kaphapittaprakopaṇāḥ ||
1931 ed. 1.46.402 vidāhino nātivalā guravaś ca viśeṣataḥ |
vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ ||
1931 ed. 1.46.403ab viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ |
1931 ed. 1.46.404ab kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ ||
1931 ed. 1.46.405 vidāhaḥ kledajananāḥ rūkṣā dṛṣṭipradūṣaṇāḥ |
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācimāḥ ||
1931 ed. 1.46.406 vātapittaharā valyā varṇṇadṛṣṭiprasādanāḥ |
vidāhinastailakṛtā bhakṣyās tu gurupākinaḥ ||
1931 ed. 1.46.407 uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ |
phalamāṃseṣuvikṛtīstilamāṣopasaṃskṛtāḥ ||
1931 ed. 1.46.408 bhakṣyā valyātha guravo vṛṃhaṇā hṛdayapriyāḥ |
kapālāṅgārapakvāḥ syuḥ kiñcillaghutarās tu te ||
1931 ed. 1.46.409cd sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ |
1931 ed. 1.46.410 kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ ||
udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ |
dhānālumbās tu laghavaḥ kaphamedoviśeṣaṇāḥ ||
1931 ed. 1.46.411 śaktavastarppaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ |
pītāḥ sadyovalakarā bhedinaḥ pavanāpahāḥ ||
1931 ed. 1.46.412 gurvvī piṇḍī kharā'tyarthaṃ laghvī sā tu viparyayā |
śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
1931 ed. 1.46.413 lājācchardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ ||
1931 ed. 1.46.415 pṛthukā guravaḥ snigdhā vṛṃhaṇāḥ kaphavarddhanāḥ |
valyāḥ sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ ||
1931 ed. 1.46.416abcd sandhānakṛtpiṣṭamāman tāṇḍulaṃ kaphamedakṛt |
sudurjjaraḥ svāduraso vṛṃhaṇas taṇḍulo navaḥ ||
1931 ed. 1.46.417ab dravyasaṃyogasaṃskāravikārān samavekṣya tu |
1931 ed. 1.46.417.1 bhiṣag yathāsvam bhakṣyāṇām ādiśedgurulāghavaṃ ||
khalākhalayavāgvaś ca rāgaṣāḍavaṣaṭūkāḥ |
pānakāni ca citrāṇi yūṣāś cānekayonayaḥ ||
1931 ed. 1.46.417.2 kaṭvamlasvādulavaṇā laghavo ye phalodbhavāḥ |
evam ādīni cānyāni kriyas te vaidyavākyataḥ||
1931 ed. 1.46.417cdef yadā kāraṇam āsādya bhoktṝṇāñ cchandato 'pi vā |
anekadravyayonitvāc chāstratas tān vinirddiśet || ||

[Anupānavarga]

1931 ed. 1.46.418 ataḥ sarvvānupānān upadekṣyāmaḥ || amlena kecid vihatā manuṣyā mādhuryayoge praṇayībhavanti |
tathāmla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyam ||
1931 ed. 1.46.419 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānāṃ |
yasyānupānaṃ tu hitam bhaveta tasmai pradeyaṃ tviha mātrayā tat ||
1931 ed. 1.46.420ab vyādhiñ ca kālañ ca vibhāvya dhīro dravyāni yojyāni ca tāni tāni |
1931 ed. 1.46.421cd saṃkṣepa eṣo 'bhihito nupāneṣv ataḥ param vistarato 'bhidhāsye ||
1931 ed. 1.46.422 uṣṇodakānupānan tu snehānām atha śasyate |
ṛte bhallātakasnehāt tatra toyaṃ smaśītalaṃ ||
1931 ed. 1.46.423 anupānam vadanty eke taile yūṣāmlakāñjikaṃ |
śītodakam mākṣikasya piṣṭānnasya ca sarvvaśaḥ ||
1931 ed. 1.46.424 dadhipāyasamadyārttiviṣajuṣṭe tathaiva ca |
kecit piṣṭapayasy āhur anupānaṃ sukhodakaṃ ||
1931 ed. 1.46.425ab payo māṃsaraso vāpi śālimudgādibhojināṃ |
1931 ed. 1.46.426 māṣādīnām anupānan dhānyāmlan dadhimas tu vā ||
madyaṃ madyocitānān tu sarvvamāṃseṣu pūjitaṃ |
1931 ed. 1.46.427 amadyapānām udakam phalāmlam vā praśasyate ||
kṣīraṃ gharmmādhvabhāṣyastrīklāntānām amṛtopamaṃ |
1931 ed. 1.46.428 surā kṛśānāṃ sthūlānāmanuśastam madhūdakaṃ ||
nirāmayānāṃ citrakan tu phalamadhye prakīrttitaṃ |
1931 ed. 1.46.429 snigdhoṣṇam mārute śastaṃ kaphe rūkṣoṣṇamiṣyate ||
anupānaṃ hitañ cāpi pitte madhuraśītalaṃ |
1931 ed. 1.46.430ab hitaṃ śoṇitapitte tu kṣīram ikṣurasan tathā || ❈ ||

[Anupāna listing in order]

1931 ed. 1.46.431 ataḥ paraṃ tu vargāṇām anupānam pṛthak pṛthak |
pravakṣyāmy anupūrvveṇa sarvveṣām eva me śṛṇu ||
1931 ed. 1.46.432 tatra pūrvvaśasya jā tānām vedarāmlaṃ | vaidalānān dhāmlaṃ | jāṅgalānān mṛgānān dhanvajānām pakṣiṇāñ ca pippalyāsavaḥ | viṣkirāṇāṃ kolavadarāsavaḥ | pratudānāṃ kṣīravṛksāsavaḥ | guhe śayānāṃ kharjjūranālikerāsavaḥ | sāmudrāṇām mātuluṅgāsavaḥ | kus̤māṇḍānām amlānām sārdvīkāsavaḥ | amlā amlānāṃ phalānāṃ padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ dhānyāmlaṃ | kandānāṃ dūrvvānalavetrāsavaḥ | pippalyādīnāṃ svadaṃṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsavaḥ | kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnām mahāpañcamūlyāsavaḥ | tālamastakādīnām amlaphalāsavaḥ | saindhavādīnāṃ surāsavam āranālan toyam vā ||
1931 ed. 1.46.433 bhavanti cātra ślokāḥ ||
sarvveṣām anupānānāṃ māhendran toyam uttamaṃ |
sātmyam vā yasya yat toyaṃ tatsmai hitam ucyate ||
1931 ed. 1.46.434cd doṣavad guru vā bhuktam atimātram athāpi vā ||
1931 ed. 1.46.435 yathoktenānupānena sukham annaṃ prajīryate ||
rocanaṃ vṛṃhaṇam vṛṣyan doṣasaṃghātabhedanaṃ |
1931 ed. 1.46.436 tarppaṇam mārddavakaraṃ śramaklamaharaṃ sukhaṃ ||
dīpanan doṣaśamanaṃ pipāsāc chedanam paraṃ |
1931 ed. 1.46.437 valyaṃ varṇṇakarañ cāpi anupānaṃ sadocyate ||
tad ādau karṣayet pītaṃ sthāpayet madhyasevitaṃ |
1931 ed. 1.46.438 paścāt pītaṃ vṛṃhayati tat samīkṣya prayojayet ||
sthiratāṅ gatam aklinnam annam adravapāyinaḥ |
1931 ed. 1.46.439 bhavaty āvādhajanam anupānam ataḥ pivet ||
na pivec chvāsakāsārtaroge vāpy urdhvajatruge |
1931 ed. 1.46.440 kṣatoraskaprasekī ca yasya copahatasvaraḥ ||
pītvā ca bhāṣyādhyayana svaprageyān na śīlayet |
1931 ed. 1.46.441 pradūṣyāmāśayan taddhi tasya kaṇṭhorasi sthitaṃ ||
syandāgnisādacchardyādīnajana yadā mayān vahūn |
1931 ed. 1.46.442 gurūlāghavacinteyaṃ svabhāvan nātivarttate ||
tathā saṃskaramātrān na kālāś cāpy uttarottarāṃ |
1931 ed. 1.46.443 mandakarmmānalārogyāḥ sukumārāḥ sukhocitāḥ ||
jantavo ye tu teṣāṃ hi cinteyam parikīrttite |
1931 ed. 1.46.444 valinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ ||
karmman ity āś ca ye teṣān nāvaśyam paricintyate || ||

[On how to eat]

1931 ed. 1.46.445 athāhāravidhivistareṇākhilaṃ śṛṇu ||
āptāsthitam asaṃkīrṇṇe śuci kāryaṃ mahānasaṃ |
1931 ed. 1.46.446 tatrāptair guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ ||
śucau deśeṣu saṃguptaṃ samupasthāpayed bhiṣak |
1931 ed. 1.46.447 viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ ||
siddhair mantrair hataviṣaṃ siddham annan nidedayet || 0 ||

[Āhāropakalpana: How to serve food]

1931 ed. 1.46.448 vakṣyāmyataḥ paraṃ kṛtsnām āhārasyopakalpanāṃ |
ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
1931 ed. 1.46.449 phalāni sarvvabhakṣyāṃś ca pradayā vaidaleṣu tu |
pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpahārayet ||
1931 ed. 1.46.450 dravāṇi rasāś caiva rājateṣūpahārayet |
kaṭvarāṇi khalāś caiva sarvvāñ cchaileṣu dāpayet ||
1931 ed. 1.46.451 dadyāt tāmramaye pātresu śītaṃ suśritaṃ payaḥ |
pānīyam pānakam madyam mṛnmayeṣu pradāpayet ||
1931 ed. 1.46.452 kācasphaṭikapātreṣu śītaleṣu śubheṣu |
vajravaidūryacitreṣu rāgaṣāḍavaṣadūkān ||
1931 ed. 1.46.453 purastād vimale pāre suvistīrṇṇe manorame |
sūdaḥ sūpodanan dadyāt pradehāś ca su saṃskṛtaṃ ||
1931 ed. 1.46.454 phalāni sarvva bhaksāś ca pariśuṣkāṇi yāni ca |
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
1931 ed. 1.46.455 pradravāṇi rasāś caiva pānīyam pānakam payaḥ |
khalān yūṣāś ca peyāś ca sarvve pārśve pradāpayet ||
1931 ed. 1.46.456 sarvvān guḍavikārāś ca rāgaṣāḍavaṣaṭūkān |
purasthāt sthāpayet prājño dvayor api ca madhayataḥ ||
1931 ed. 1.46.457 evaṃ vijñāya matimān bhojanasyopakalpanāṃ |
bhoktāram vijane ramye niḥsampāte śubhe śucau ||
1931 ed. 1.46.458 sugandhapuṣparacite same deśe 'tha bhojayet |
viśiṣṭam iṣṭasaṃskāraiḥ pathair hṛdyair asādibhiḥ ||
1931 ed. 1.46.459 manojñaṃ śuci nātyuṣṇaṃ pratyagram aśanaṃ hitaṃ |
pūrvvam madhuram aśnīyāl lavaṇomlautaḥ paraṃ ||
1931 ed. 1.46.460 paścād eṣān rasān vai dyo bhojaneṣ eva cārayet |
pādau phalāni yuñjīta dāḍimādīni vuddhimān ||
1931 ed. 1.46.461 tataḥ peyān tato bhojyāñś citrāṃs tataḥ paraṃ |
ghanaṃ pūrvvaṃ samaśnīyād iti kecid avasthitāḥ ||
1931 ed. 1.46.462 ādāvante ca madhye ca bhojane ca praśasyate |
niratyayan doṣaharam phaleṣv āmalakaṃ nṛṇāṃ ||
1931 ed. 1.46.463 mṛṇālavisaśālūkakandekṣuprabhṛtīni tu |
pūrvvaṃ yojyāni bhiṣajā na tu bhukte kathañcana ||
1931 ed. 1.46.464 sukham uccaiḥ samāsīnaṃ samadehonnatatparam |
kāle sātmyaṃ laghu snigdham uṣṇaṃ kṣipraṃ dravottaraṃ ||
1931 ed. 1.46.465 vubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ |
kāle bhuktam prīṇayati sātmyam annan na vādhate ||
1931 ed. 1.46.466 laghuśīghram vrajet pākaṃ snigdhoṣṇaṃ valavadhṛdaṃ |
kṣipram uktaṃ samam pākaṃ yāty aduṣṭan dravottaraṃ ||
1931 ed. 1.46.467 sukhañ jīryati mātrāvad dhātusātmyaṃ karoti ca |
atīvāyatamātrāmyaḥ kṣapā yeṣv ṛtuṣu smṛtāḥ ||
1931 ed. 1.46.468 teṣu tat pratyanīkārthaṃ bhuñjīta prātareva tu |
yeṣu cāpi bhaveyus tad iva sā bhṛśamāyatāḥ ||
1931 ed. 1.46.469 teṣu tat kālavi hitam aparāhṇe praśasyate |
rajanyo divasāś caiva yeṣu vāpi samāḥ smṛtāḥ ||
1931 ed. 1.46.470 kṛtvā samam ahorātraṃ teṣu bhuñjīta bhojanaṃ |
aprāptātītakālam vā nāśnīyāt tu yathā tathaṃ ||
1931 ed. 1.46.471 aprāptakālam bhuñjānaḥ śarīre hy aghau naraḥ |
tāstānvyādhīn avāpnoti maraṇam vā niyacchati ||
1931 ed. 1.46.472 atītakālam bhuktan tu vāyunopahate 'nale |
kṛcchād vipacyate bhuktan dvitīyanna ca kāṃkṣati ||
1931 ed. 1.46.473cd ālasyagauravāṭopamaciṅ kurute 'dhikaṃ |
1931 ed. 1.46.473ab hīnamātram asantoṣaṃ karoti ca valakṣayaṃ ||
1931 ed. 1.46.474 tasmāt susaṃskṛtaṃ yuktyā doṣair ebhir vvivarjitaṃ |
yathoktaguṇasampannam upaseveta bhojanaṃ ||
1931 ed. 1.46.475 vibhajya kāladoṣādīn kālayor ubhayor api |
acokṣan duṣṭam utsṛṣṭam pāṣāṇatṛṇaloṣṭavat ||
1931 ed. 1.46.476 dviṣṭaṃ vyuṣitam asvādu pūtim annam vivarjjayet |
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtam punaḥ ||
1931 ed. 1.46.477 aśāntam upadagdhañ ca na tathā svādu na lakṣyate |
yad yat svādutaran tat tad vidadhyād uttarottaraṃ ||
1931 ed. 1.46.478 prakṣālayed bhirāsyaṃ bhuñjānasya muhur mmuhuḥ |
viśuddhe rasane hy asmai rocate 'nnam apūrvavat ||
1931 ed. 1.46.479 svādunā tasya rasanaṃ prathamenātha tarppitaṃ |
tathā na svādayed annan tasmāt prakṣālyam antarā ||
1931 ed. 1.46.480 saumanasyam valaṃ tuṣṭim utsāhaṃ harṣaṇaṃ sukhaṃ |
svādu sañjanayaty annam asvādu tu vivarjayet ||
1931 ed. 1.46.481ab bhuktvā punaḥ prārthayate bhūyastat svādu bhojanaṃ |
1931 ed. 1.46.482 dantāntaragataṃ cānnaṃ śodhanenāharec chanaiḥ ||
kuryād anirhṛtan taddhi mukhasyāniṣṭagandhitāṃ |
1931 ed. 1.46.483 jīrṇṇe 'nne varte vāyur vvidagdhe pittam eva tu ||
bhuktamātre kaphaś cāpi tasmād bhukteritaṅ kaphaṃ ||
1931 ed. 1.46.484 hared dhūmena hṛdyair vvā kaṣāyakaṭutiktakaiḥ |
pūgakaṅkolakarpūralavaṅgasumanaḥ phalaiḥ |
1931 ed. 1.46.485 phalaiḥ kaṭukasārvvā mukhavaiṣadyakārakaiḥ ||
tāmvulapatrasahitaiḥ sugandhair vvā vicakṣaṇaḥ |
1931 ed. 1.46.486cd tataḥ padaśataṃ gatvā vāmapārśvena samviśet ||
1931 ed. 1.46.487 śavdaṃ rūpaṃ rasaṅ gandhaṃ seveta manasaḥ priyaṃ |
bhuktamātraḥ śucau deśe nānnaṃ cet sādhu tiṣṭhati ||
1931 ed. 1.46.488 śavdaṃ rūpaṃ rasaṃ gandhaṃ sparśaś cāpi jugupsitaṃ |
aśucyannan tathā bhuktam atimātrañ ca vāmayet ||
1931 ed. 1.46.489ab śayanam vāsanam vāpi necched vāpi ca tal lakṣaṇaṃ |
1931 ed. 1.46.490 na caikarasasevāyāṃ prasajye ca kadācana ||
śākāvarānnabhūyiṣṭhaṃ vyamlañ ca na samācaret |
1931 ed. 1.46.491 ekaikaśaḥ samastām vā nāśnīyāc ca kadācana ||
prāgbhukte 'py avivikte 'gnau dvirannan na samācaret |
1931 ed. 1.46.492cd mātrāgurūm parihared āhāraṃ dravyato 'pi ca ||
1931 ed. 1.46.493ab piṣṭānna naiva sevata mātrayā vā kṣudhāturaḥ |
1931 ed. 1.46.493ef peyalehyādyabhakṣyāṇāṃ gurūvidyād yathottaraṃ ||
1931 ed. 1.46.494 gurūṇām adhasauhity aṃ lafhūnāṃ vṛttir iṣyate |
dravottaro dravaś cāpi na mātrā gurur iṣyate ||
1931 ed. 1.46.495 dravādyam aviśuṣkan tu samyakkāny upapadyate |
viśuṣkam annam abhyastan na pākaṃ sādhu gacchati ||
1931 ed. 1.46.496 piṇḍīkṛtasamaṃ klinnam vidāham upagacchati |
śrotasy annavahe pittam paktau vā yasya tiṣṭhati ||
1931 ed. 1.46.497 vidāhi bhuktam anyad vā tasyāpy annam vidahyate |
śuṣkam bhuktam vidagdhaṃ syād agdher vyāpādakārakaḥ ||
1931 ed. 1.46.498 āmam vidadham viṣṭac ca kaphapittānilais tribhiḥ |
ajīrṇṇe kecid icchanti caturthaṃ rasaśeṣataḥ ||
1931 ed. 1.46.499 atyambupānād viṣam āśanāc ca
sandhāraṇāt svapnaviparyayād vā |
kāle 'pi sātmyaṃ laghu cāpi bhuktam
annan na pākaṃ bhajate narasya ||
1931 ed. 1.46.501 mādhuryam annaṅgatamāṃsasaṃjñām
vidagdhasaṃjñāṃ gatam amlabhāvaṃ |
kiñcid vidagdhaṃ bhṛśatodaśūlam
viṣṭabdham ānaddhaniruddhavātaṃ ||
1931 ed. 1.46.502 udgāraśuddhāv api bhakṣakāṃkṣā
na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ
caturtham etan pravadanty ajīrṇṇaṃ ||
1931 ed. 1.46.503 mūrcchā pralāpo vamathuḥ praseko
jvaro 'tisāraḥ sadanam bhramaś ca ||
śirorujā pṛṣṭhakaṭigrahaś ca
tṛṣṇā vipāko 'tha vijṛmbhikā ca ||
upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ |*
    • The Nepalese version is in upajāti metre, with the fifth line in śloka. The vulgate omits the middle lines and makes a simple śloka of the whole.
1931 ed. 1.46.504 tatrāme laṃghanaṅ kāryam vidagdhe vamanaṃ hitaṃ ||
viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca |
1931 ed. 1.46.505 vāmayed āśu tan tasmād uṣṇena lavaṇāmbunā ||
kāryan cānaśanan tāvad yāvan na prakṛtim vrajet |
1931 ed. 1.46.506 laghukāyamanaś cainaṃ laghvannaiḥ samupācaret ||
yāvan na prakṛtisthaḥ syād doṣataḥ ghrāṇatas tathā |
1931 ed. 1.46.507 hitāhitopasaṃyuktam anna saṃśamanaṃ smṛtaṃ ||
bahu stokam akāle vā taṃ jñeyam viṣamāśanaṃ |
1931 ed. 1.46.508 sājīrṇṇe bhujyate yas tu tad adhyaśanam ucyate ||
tadvad enan nihanty āśu vahūn vyādhīn karoti ca ||
1931 ed. 1.46.509 annam vidagdhaṃ hi narasyaśīghraṃ śītāmvunā vai paripākam eti |
tad dhy asya śaity ena nihanti pittam ākledibhāvāc ca na yānty adhastāt ||
1931 ed. 1.46.510 vidahyate yasya tu bhuktamātraṃ dahyanti hṛtkoṣṭhagalām̐ś ca yasya |
drākṣāsitāṃ mākṣikasaṃprayuktā līḍhvābhayām vai sasukhaṃ labheta ||
1931 ed. 1.46.511 bhaved ajīrṇṇaṃ prati yasya śaṅkā snigdhasya jantor vvalino 'nnakāle |
prātaḥ saśuṇṭhīm abhayām aśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
1931 ed. 1.46.512 svalpaṃ yadā doṣavivandhamāmaṃ
līnan na tejaḥ patham āvṛṇoti |
bhavanty ajīrṇṇe 'pi tadā bubhukṣā
sā mandavṛddhim viṣavan nihanti ||

[The twenty guṇas and their actions]

1931 ed. 1.46.513 ata ūrddhvam pravakṣyāmi guṇānāṅ karmmavistaraṃ |
karmmabhis tv anumīyante nānā dravyāśrayā guṇāḥ ||
1931 ed. 1.46.518cd daśādyāḥ karmmataḥ proktās teṣāṅ karmmaviśeṣaṇaiḥ |
1931 ed. 1.46.519ab daśaivādyām pravakṣyāmi dravādīs tāṃś chṛṇuśva me ||
1931 ed. 1.46.514 śītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit ||1||
uṣṇas tad viparītaḥ syāt pācanaś ca viśeṣataḥ ||2||
1931 ed. 1.46.515 sneho mārddavakṛt snigdho balavarṇṇakaras tathā ||3||
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ ||4||
1931 ed. 1.46.516 picchilo jīvanaśleṣī sandhāno vṛṃhaṇas tathā ||5||
viṣado viparīto 'sya bhedī śodhanaropaṇaḥ ||6||
1931 ed. 1.46.517 dāhapākakaras tīkṣṇaḥ śrāvaṇo mṛdur anyathā ||8||
sāndropalepaḥ kaphakṛd guruḥ prīṇanabṛṃhaṇaḥ ||10||
1931 ed. 1.46.518ab laghus tad viparītaḥ syāl lekhano ropaṇas tathā ||11||
1931 ed. 1.46.519cd dravaḥ prakledanaḥ sāndraḥ śuṣkaḥ syād dvandvakārakaḥ ||13||
1931 ed. 1.46.519ef ślakṣṇaḥ picchilavaj jñeyaḥ karkkaśo viṣado yathā ||15||
1931 ed. 1.46.520 sukhānuvarttī sūkṣmañ ca sugandhīrocano mataḥ ||16||
durggandho viparīto sya prakāśau cāpy ubhāv api ||17||
1931 ed. 1.46.521 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ ||19||
vyavāyī deham akhilaṃ vyāpya pākāya kalpate ||20||
1931 ed. 1.46.523 guṇā viṃśatir ity ete karmmataḥ parikīrttitāḥ ||

[Metabolic process]

1931 ed. 1.46.524 ata ūrddham pravakṣyāmi āhāragatiniścayaṃ |
pañcabhūtātmake dehe āhāraḥ pākabhautikaḥ ||
vipakvaḥ pañcadhā samyag guṇāṃs tān abhivarddhayet ||
1931 ed. 1.46.525 avidagdhaṃ kaphaṃ pittam vidagdhaḥ pavanam punaḥ ||
samyag vipakṣo niḥsāra āhāraḥ parivṛṃhayet |
1931 ed. 1.46.526 viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ ||
sa tu vyānena vikṣiptaḥ sarvvān dhātūn visarppati |
1931 ed. 1.46.527 kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca ||
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ |
1931 ed. 1.46.528 divāvivuddhahṛdaye jāgrataḥ puṇḍarīkavat ||
anupaklinna dhātvannam ajīrṇṇe 'pi hitaṃ niśi |
1931 ed. 1.46.529 hṛdayaṃ līyate rātrau prasuptasya viśeṣataḥ ||
samupaklinnadhātvannam ajīrṇṇe tvahitaṃ divā ||
1931 ed. 1.46.530 imam vidhiṃ yo 'numatam mahāmuner
mmaharṣimukhyasya paṭhet tu yatnataḥ |
sa bhūmipālo ya vidhātum auṣadham
mahātmanāñ cārhati vaidyasattama iti || o ||
1931 ed. 1.46.531 dravyajñānaṃ rasajñānam vasanañ ca virecanaṃ |
dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ || o ||
1931 ed. 1.46.532 sūtrasthāne purā proktañ catvāriṃśat ṣaḍuttaraṃ |
adhyāyāḥ kāśirājena pūrṇṇaṃ sarvvaṃ savistaraṃ ||
|| iti suśrute śalyatantre sūtrasthānaṃ samāptaṃ || ||