Provisional Edition: ch.4 Śrīśaila section

Published in by in .

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1) | | śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ | |
Incipit (folio 1v1)natvā surendraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

01śrīśailaparvatastho 'sau siddho nāgārjuno mahān | |
sarvasattvopakārī ca sarvabhogaguṇānvitaḥ ||
02 prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ | |
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ ||
03 sarvasattvamahāvedhī sūtasena tathaiva hi | |
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ ||
04 kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ | |
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me ||
śrīnāgārjuna uvāca
05sādhu sādhu mahāprājña tuṣṭo 'haṃ bhaktivatsalaḥ | |
kathayāmi na sandeho yat tvayā paripṛchitam | |
06 valipalitanāśaṃ ca tathā kālasya vañcanaṃ | |
yathā lohe tathā dehe kramate nātra saṃśayaḥ *
    • yathā lohe tathā dehe kramate nātra saṃśayaḥ Rasārṇava 14.18cd (Ray 1910, 284), 14.48cd (ibid., 290).
    • yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā Rasārṇava 17.165ab (ibid., 390).
    • yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā Sarvadarśanasaṅgraha 66 (citing Rasārṇava 17.165ab) (Abhyankar 1924, 206).
    • yathā lohe tathā dehe krāmate nātra saṃśayaḥ Ānandakanda 23.616 (Radhakrishna 1952, 446).
07sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ | |
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi | |
08 satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī | |
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā ||
09 tatkāle 'dṛṣṭadivyānāṃ divyavācā śrutā mayā | |
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ ||
vaṭayakṣaṇy uvāca
10 sādhu sādhu mahāsādhu tvadbhaktyā tu mahattayā | |
yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ ||
śrīnāgārjuna uvāca
11 tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā | |
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ ||
12 satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā | |
yat kiñcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ | |
śrīnāgārjuna uvāca
13 yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale |
durlabhaṃ triṣu lokeṣu rasabandhaṃ dadasva me |
14 yena kenāpy upāyena prakaromi mahādbhutam |
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam |
15 parvatā gṛhaprāsādāḥ saśailavanakānanāḥ |
kāñcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā |
16 bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ | |
ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale ||
17 devy upāyaṃ varārohe kathayasva prasādataḥ |
vaṭayakṣiṇy uvāca
18 yat kiñcit prārthayeḥ siddha tat sarvaṃ pradadāmi te |
kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ |
19 sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ |
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati |
20 mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ |
yuṣmatsāmarthyayogena sādhayāmi mahārasam |
śrīśālivāhano vāca
21suvarṇaratnabhāṃḍāraṃ kumārī mama sundarī |
niveditaṃ mayātmānaṃ ādeśo deva dīyatām | |
22 sādhu sādhu mahāprājña mamādeśaprapālakaḥ |
sādhayāmi na sandeho yuṣmatsatyena sādhaka |
23 punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam |
rasoparasayogena siddhasūtaṃ susādhitam |
24 viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāñcanaṃ kṛtam |
tasya pārśve vaśiṣṭena rasakarmāvadhāritam |
25 śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam |
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ ||
26 sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ |
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ ||
27koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam |
dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam ||
28karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca |
sarvamelāpakaṃ kṛtvā tat karma samācaret |
29catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam |
30sitacandanaliptāṅgaṃ sitavastrāvaguṃṭhitaṃ | |
pañcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ | |
31pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim |
candanāgurudhūpaiś ca naivedyair vividhais tathā |
32mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet |
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ |
33yuṣmadājñāprasādena sādhayāmi mahārasam |
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham |
34dravye rasāyane yogyaṃ tataḥ karma samārabhet |
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ |
35rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ |
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet |
36samena gandhakaṃ dadyāt agnisomena nirdahet |
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet |
37ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ |
punar anyaṃ prakarttavyaṃ yathā carati kāñcanam |
38gokarṇī ca samākhyātā dvitīyā kṛṣṇamañjarī |
yathālābhe gṛhītavyā viśeṣo nopalabhyate |
39 yatra deśe samutpannā bhūtale vātha parvate |
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet |
40tasmāt sarvaprayatnena dṛśyamantreṇa saṅgṛhet |
mantraḥ
41oṃ namas te mṛtasaṃbhūte balavīryī vivardhane
balaṃ āyuś ca me dehi pāpān me jahi dūrataḥ | |
42 yenedaṃ khanate brahma yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi pañcasaṅkhyena pāṇinā
mantraḥ |
43utpatti patitoṣṭake tiṣṭha tiṣṭha sureśvarī |
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi |
44anenaiva tu mantreṇa kuryāt saptābhimantritam |
uttāpya arkasaṃyogāt chāyāṃ śuṣkāṃ tu kārayet |
45dadhnā sā madhukāṣṭhena yāvad bhasma na gacchati |
sakalā sā bhaved devī mṛtyudāridranāśinī |
46ūṣmayantrasya madhyastham oṣadhī rasakāñcanam |
athavā viḍayogena jārayet tu vicakṣaṇaḥ |
47ūrdhve vahnir adhaś cāpa madhye tu rasasaṃsthitaḥ |
kāñcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ |
48anena kramayogena yāvad dinacatuṣṭayam |
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru |
49unmattamunipatrāṇi rajanī kācamācikā |
etāni samabhāgāni āranālena peṣayet |
50anena kramayogena yāvat saptadināvadhiḥ |
paścād dvandvaḥ prakartavyo divyauṣadhīrasena ca |
51kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet |
mañjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru |
52 sephālikṛtaniryāsaṃ puṭaṃ catvāri dāpayet |
kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru | |
53mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet |
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet |
54evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ |
varṇasaṅkhyāpramāṇena nāgaṃ bhavati kāñcanam |
55athātaḥ saṃpravakṣyāmi karttarīrasabandhanam |
uparatnāni saṅgṛhya bhūmiśailalatodbhavam |
56rasakādiṣu saṃyuktaṃ kartarīrasabandhanam | |
etāni samabhāgāni kapimūtreṇa bhāvayet |
etasya kusumenaiva capalaṃ ca puṭed budhaḥ |
57hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca |
catuḥṣaṣṭhi rasendrasya ekīkṛtya vimardayet |
58gostanākāramūṣāyāṃ andhayitvā puṭed budhaḥ |
59apare 'hani saṃprāpte dhmāpayitvā tu sphoṭayet |
śuddhasphaṭikasaṅkāśaṃ subaddhaṃ dṛśyate rasaḥ |
paścād prakaṭamūṣāyāṃ samāvarttaṃ ca kārayet |
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe na ca dāpayet |
60caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā |
samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake |
61āruṣkaram utpalī sūrye nakṣatraṃ bhuvanodbhavam |
śītāgnisaṃsthitā hy ete pañcamī suvidāritā |
62ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam |
63dhūmākulena yantreṇa sthāpitavyaṃ dinatrayam |
eke deyaṃHypermetrical. yantrayogena pātitavyaṃ prayatnataḥ |
63a viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet |
rāśivedavapuś caiva caitre sūryālayeṣu ca |
64melayec chaśiyogena vedāgniparvalocanaiḥ |
etat sarvaṃ rasenaiva peṣayitvā rasasya ca |
65ardhorddhvena pradātavyaṃ agnistho mriyate rasaḥ |
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
66pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ |
siddhaṃ taṃ vijānīyāt vedhī pañcaśateṣu ca |
67dviguṇe yadi kartavyaṃ pūrvasaṃskāram uttamam |
triguṇaṃ ca bhaved bandhaḥ kramakrameṇa yojitam |
68kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam |
jārito māritaś caiva punar jāritamāritaḥ |
69daśasaṅkrāntiniṣkrāntaḥ koṭivedhī bhaved rasaḥ |
ratnaghoṣa uvāca |
70sādhayitvā prayatnena koṭivedhī mahārasaḥ |
śarīreṇa vinā tat sarvaṃ bhavati niṣphalam |
nāgārjuno 'vaca |
71kathayāmi na sandeho mārkkaṇḍeyena yat kṛtam |
dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane |
72śatapalam abhayānām akṣadhātryā tathaiva |
kvathitaṃ jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣam |*
    • śatapalam abhayānām akṣadhātryos tathaiva |
      kvathitajalaśatāṣṭau bhāgam aṣṭāv aśeṣam
      Rasārṇava 12.364ab (Ray 1910, 268).
    • śatapalamabhayānām akṣadhātryos tathaiva
      kvathitajalasamāṣṭau bhāgam aṣṭāv aśiṣṭam /
      Ānandakanda 1.23.565 (ĀK 1952, p. 441).
73ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaiḥ |
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca |*
    • ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ |
      rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca | |
      Rasārṇava 12.364cd (Ray 1910, 268).
    • ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva
      rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca | |
      Ānandakanda 1.23.565bc (ĀK 1952, p. 441).
74girisutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ
rasasahitasubhāvyaṃ tandulair bilvakāyaiḥ |*
    • girijatusamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ |
      rasasahitasubhāvyaṃ taṇḍulair divyamukhyaiḥ
      Rasārṇava 12.365ab (Ray 1910, 268).
    • giriyuta(jatu)samam abhṛaṃ kāntabhṛṅgaṃ viḍaṅgaṃ
      rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ |
      Ānandakanda 1.23.566ab (ĀK 1952, p. 441).
75ahimarakatakalkaṃ lohapātreṇa māsaṃ
pratidinatanuśuddhaṃ kalkam enaṃ variṣṭam |*
    • ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ |
      tridinatanususiddhaṃ kalkam etad variṣṭham
      Rasārṇava 12.365cd (Ray 1910, 268).
    • himakarakṛtakalkaṃ lohapātrasthamāsaṃ
      tridinatanuviśuddhaṃ kalkam enaṃ variṣṭham
      Ānandakanda 1.23.566cd (ĀK 1952, p. 441).
76lihati śayanakāle vāmanetrārdhasevī
dhananibiḍasusandhir mattamātaṅgadarpaḥ |*
    • lihati śayanakāle vāmanetrāvasevī |
      ghananibiḍasumadhyo mattamātaṃgadarpaḥ
      Rasārṇava 12.366ab (Ray 1910, 268-269).
    • lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ Ānandakanda 1.23.567ab (ĀK 1952, p. 441).
77vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ |
madana iva sukāntiḥ kāminīnāṃ pravīraḥ |*
    • vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ |
      madana iva sukāntiḥ kāminīnāṃ pravīraḥ
      Rasārṇava 12.366cd (Ray 1910, 269).
    • vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ
      madana iva sukāntiḥ kāminīnāṃ pravīraḥ
      Ānandakanda 1.23.567cd (ĀK 1952, p. 441).
78jalada iva cāyuṣmān kuñcitāgrāgrakeśaḥ |
turaga iva viśuddhaḥ satkaviś citrakārī |*
    • jaladalavavapuṣmān kuñcitānīlakeśaḥ |
      suragurur iva śuddhaḥ satkaviś citrakārī
      Rasārṇava 12.367ab (Ray 1910, 269).
    • jalada iva vapuṣmān kuñcitāgrāgrakeśaḥ
      turaga iva viśuddhaḥ satkaviś citrakārī
      Ānandakanda 1.23.568ab (ĀK 1952, p. 441).
79vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ |
suragaja iva loke śrāntadantāsu nityam |*
    • vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ |
      suragaja iva loke śrāntihantāśu nityam
      Rasārṇava 12.367cd (Ray 1910, 269).
    • vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ
      suragaja iva loke candratārārkajīvī
      Ānandakanda 1.23.568cd (ĀK 1952, p. 441).
80prabhavati khalu loke candratārārkajīvī | |*
    • prabhavati khalu loke somatārārkajīvī Rasārṇava 12.368a (Ray 1910, 269).
    • suragaja iva loke candratārārkajīvī Ānandakanda 1.23.568d (ĀK 1952, p. 441).

[Golabandha]

81punar anyaṃ pravakṣyāmi golakaṃ bandham uttamam |
yena bhakṣitamātreṇa bhaven naro 'jarāmaraḥ |*
    • punar anyat pravakṣyāmi golakaṃ bandham uttamam |
      yena bhakṣitamātreṇa jāyate hy ajarāmaraḥ
      Rasārṇava 18.194 (Ray 1910, 430).
82gandhābhrakāntasahitaṃ bhānuratnāni kāñcanam |
samajīrṇarasendrasya bandhaṃ kṛtvā tu golakam |*
    • gandhābhrakāntasahitaṃ bhānukharparakāñcanam |
      samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam
      Rasārṇava 18.195 (Ray 1910, 430).
83rasendraṃ pañcalohāni samabhāgāni lepayet |
saptapañcottarāś caiva yavās tu golakasya ca |*
    • rasendraṃ pañcapalikaṃ samabhāgena melayet
      saptajambīratoyena marddayed golakasya ca
      Rasārṇava 18.196 (Ray 1910, 430).
84ayo 'pi yad dhemaśaśiprabhākaram
karaṃbitaṃ sūtakajātagolakam |*
    • chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat |
      etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca
      Rasārṇava 18.197 (Ray 1910, 430--431).
85narasya vakṣaḥstham idaṃ rasāyanam
rasāyanaṃ cāmaratāṃ ca kārakam |*
    • vaktre sthitam idaṃ golaṃ cāmaratāpradāyakam/ Rasārṇava 18.198bc (Ray 1910, 431).
86sugandhalepatāṃbūlaṃ karpūraṃ kuṅkumāgurum |
śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalaṃ | |*
    • sugandhalepatāmbūlakastūrīkuṅkumāguru |
      śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalam
      Rasārṇava 18.200 (Ray 1910, 431).
87sugandhāni dravyāṇi khānapānāni yāni ca
bhuktisthānāni sarvāṇi krameṇaitāni sasya ca |*
    • anyāni ca sugandhīni snāne pāne pradāpayet Rasārṇava 18.200ef (Ray 1910, 431). Ray records a variant khānapānāni yāni tu" in his MS B.
88yasyāgra kuñcitāḥ keśāḥ śyamā vai padmalocanā |
vistīrṇaṃ jaghanaṃ yasyāḥ saṅkīrṇaṃ hṛdayaṃ bhavet |*
    • kuñcitāgrās tu yat keśā yā śyāmā padmalocanā /
      vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet
      Rasārṇava 18.201 = 18.165 (Ray 1910, 431, 426).
89kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam |
kākinī sā samākhyātā uttamā ca rasāyane |*
    • kṛṣṇapakṣe bhaved yasyā yuvatyāḥ puṣpadarśanam /
      kāminī sā samākhyātā uttamā ca rasāyane
      Rasārṇava 18.202 = 18.166 (Ray 1910, 431, 426).
90āliṅgane ca vaktavye sparśane ca suśobhane |
maithune mardane caiva surūpā vāmalocanā |*
    • āliṅgane sparśane ca maithunālāpayor api
      Rasārṇava 18.203ab = 18.167ab (Ray 1910, 431, 426).
91vālmīkaṃ mukharogaṃ ca cakṣuḥśrotrādināsikā |
kaphapittānilair bhuktā svabhāvaguṇabhūṣitā |
92udambaraṃ ca citraṃ ca prasuptaṃ ca jalodare |
grāhiṇī durnāmakaṃ gulmaṃ gaṇḍamālā śilās tathā |
nāgārjuna uvāca
93etaiḥ sarvair vinirmukto valipalitavarjitaḥ |
śatāni trīṇi varṣāṇi jīved vai karivikramaḥ |*
    • Cf. Rasārṇava 18.203cd = 18.167cd (Ray 1910, 431, 426) sarvarogavinirmukto valīpalitavarjitaḥ | | and Rasārṇava 18.204 (Ray 1910, 432) śatarogaṃ vinaśyeta mukhamadhye dhrteṣu ca | yavatulyapramāṇeṣu jīved varṣaśatātrayam || 204 | |.
94dhṛtaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam |*
    • This verse and the one below have some relationship with Rasārṇava 18.205cd (cf. note 2) (Ray 1910, 432) dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ.
95atha ṣoḍaśapūrṇāni golakāni narottame |
dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ |*
    • Cf. Rasārṇava 18.205cd (Ray 1910, 432, cf. note 2): dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ.
96nāsau chidyate śastraiś ca pāvakena na dahyate |
vāyuvego mahātejā śakratulyo mahāyaśaḥ |*
    • Cf. Rasārṇava 18.206 (Ray 1910, 432): nāsau chidyeta śastraiś ca pāvakena na dahyate / vāyuvego mahātejāḥ kāmadeva ivāparaḥ // (RA_18.206.2). Ray notes (n.6) that this verse and the next are not found in his manuscript D.
97trailokye ca manohārī kāmadeva iva sthitaḥ |
icchayā jāyate tasya tādṛśo jāyate tvayā
98tasya sparśanamātreṇa sarvalohāni kāñcanam |
sakalā niṣkalāś caiva jīvec candrārkatārakau | |*
    • Cf. Rasārṇava 18.207 (Ray 1910, 432): tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
    • In the Devanāgarī script, ra-va can look similar to kha, accounting for the surava- / sukha variant readings.

[Sūtakālāntagabandha]

99 punar anyaṃ pravakṣyāmi bandhaṃ suravarārcitam |
sūtakālāntakaṃ bandhaṃ yad uktaṃ parameṣṭhinā |
hīnāṅgo hy adhikāṅgaś ca savyādhiḥ kubjavāmanaḥ |*
    • Cf. Rasārṇava 18.208-209 (Ray 1910, 432): punar anyaṃ pravakṣyāmi vajrabandhaṃ surārcite // hīnāṅgo 'bhyadhikāṅgaś ca savyādhiḥ kubja ānataḥ / natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ //
100gatendriyo nā nayano jarā grasto jitendriyaḥ |
jaḍaś ca gadado mūko gatihīnas tathaiva ca |*
    • Cf. Rasārṇava 18.209cd-ef (Ray 1910, 432): natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ // jaḍagadgadamūko 'pi gatihīnas tathaiva ca //
101aśaṅkatraya vinirmukto jīvaśeṣe ca tiṣṭhati |
evaṃ bandhaprabhāvena samāvartto yadā bhavet | *
    • Cf. Rasārṇava 18.209gh-210ab (Ray 1910, 433): śaṅkhatvacavinirmukto jīvitair eva tiṣṭhati // baddhasyāsya prabhāvena samāvarto yadā bhavet /. Ray struggles with the variants in his manuscripts on these lines.
102punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā |
pañcāmṛto mahāyogo hy ukto manthānabhairave |
103 vīrākṣa sauraveṇaiva punas tatraiva bhāṣitam |
nānena rahitaṃ kiñcit trailokye sacarācare | *
    • The variants of B and R in the first pāda are separative errors.
104pṛthivyāpas tathā tejo vāyur ākāśam eva ca ||
koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭhasusaṃyutaṃ || *
    • Cf. Rasārṇava 18.217ab: pṛthivyāpas tathā tejo vāyurākāśam eva ca / 18.211cd (Ray 1910, 433): koṭivedhi rasaṃ grāhyaṃ piṇḍaṣaṭkena saṃyutam / . The half-verses make better sense in the Rasārṇava text, but Rây recorded several variants at this point in his manuscripts.
105ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ ||
guṭikeyaṃ samākhyātā ṣaṣṭhaṃ jīvaṃ ca kevalaṃ ||*
    • Cf. Rasārṇava 18.212ab-213ab: ekaikasya tu madhyasthāṃ guṭikāṃ kārayed budhaḥ // guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī (Ray 1910, 433). The third pāda is unmetrical.
106ṣaḍguṇaṃ piṇḍasthaulasya tāmrapātraṃ suśobhanaṃ
ūrdhvaṃ puruṣamānaṃ tu puruṣārddha garbhamaṇḍalam |**
    • Cf. Rasārṇava 18.213cd-ef: ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam / ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam (Ray 1910, 433).
    • Fourth pāda is not metrical.
107caturmukhaṃ kṛtaṃ koṣṭhaṃ tasyopari niveśayet ||
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet || *
    • Cf. Rasārṇava 18.213gh-214ab: caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet // saghṛtaṃ ca mahātailaṃ samabhāgena lepayet (Ray 1910, 433).
108pūrayitvā kaṭāhaṃ tu digdiśāpālapūjanaṃ ||
kumārī pūjayet tatra gaṇapūjāṃ guruṃ tathā ||
    • Cf. Rasārṇava 18.214cd-215ab: pūjayitvā kaṭāhaṃ tu dikpālāṃś caiva pūjayet // kumārīṃ pūjayet paś cād dadyāddikṣu baliṃ tathā / (Ray 1910, 433).
109caturdikṣu baliṃ dadyāt yathoktaṃ śivabhāṣitaṃ ||
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ ||
    • Cf. Rasārṇava 18.215: kumārīṃ pūjayet paścād dadyād dikṣu baliṃ tathā / dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ (Ray 1910, 433).
110sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet ||
candrārke tu grahārirakṣarāśayo bhuvanāni ca ||
    • Cf. Rasārṇava 18.216: sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet / tadā natvā guruṃ devaṃ candrārkādigrahān api (Ray 1910, 433-434).
111namaskṛtya guruṃ devam ātmānaṃ tatra nikṣipet ||
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet
    • Cf. Rasārṇava 18.216.2-3: tadā natvā guruṃ devaṃ candrārkādigrahānapi / nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet // (Ray 1910, 434).
112kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet
raktavarṇaṃ vijānīyāt teje tejā niyojayet
    • Cf. Rasārṇava 18.218: kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet | raktavarṇaṃ vijānīyāt tejas tejasi yojayet || (Ray 1910, 434).
113 māṃsapiṇḍaṃ bhaved yatra vāyus tatraiva nikṣipet
    • Cf. Rasārṇava 18.219ab: māṃsapiṇḍaṃ bhavet tatra vāyuṃ tatraiva nikṣipet | (Ray 1910, 434).
114bhramantaṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet ||
kṛtvā tatra mahārāvaṃ oṃkāraṃ surapūjitaṃ ||
    • Cf. Rasārṇava 18.220cd-221ab: dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet // kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam / (Ray 1910, 434).
115uttiṣṭhati na saṃdeho pūrvāhne bhāskaro yathā ||
divyatejo mahākāyo divyadṛṣṭir mahābalaḥ ||
116dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ ||
saptasiddheṣu ye siddhā vimānaṃ preṣayanti te ||
116.1ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ ||
dīptaṃ hemamayaṃ divyaṃ maṇiratne suśobhitaṃ ||
116.2 śaṃkhakāhalanirghoṣair apsaro gītavādibhiḥ ||*
puṣpamālāpatākaiś ca kiṅkiṇīravamaṃḍitaṃ ||*
    • Cf. Rasārṇava 11.106ab (Ray 1910, 173): śaṅkhakāhalanirghoṣaiḥ | siddhavidyādharaiḥ saha | and 18.224ab (Ray 1910, 435) apsarogītavāditrairnṛtyair api manoharaiḥ /
    • Cf. Rasārṇava 18.223ab (Ray 1910, 435): puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam /
116.3 siddham apūtakanyānāṃ sadrūpāsaṭavikalā ||
divyābharaṇavastrāṇi divyapuṣpāni yāni ca ||
116.4 āgacchati na saṃdeho ādeśo devadīpatāṃ ||
gṛhītvā sādhakendraṃ tu siddhaloke vrajanti te
116.5 ṣānapānāni divyāni divyāni bhavanāni ca ||
ramate śatasahasraṃ tu divyakanyām anekadhā ||
116.6 kāmena vikalās tatra manmathena madotkaṭā ||
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame ||
116.7 devā yatra vilīyaṃte sa siddhas tatra līyate ||
|| ratnaghoṣa uvāca ||
117bhūtakālāntakaṃ bandhaṃ yadā karttuṃ na śakyate ||
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati ||
|| nāgārjuna uvāca || ||
118punar anyaṃ pravakṣyāmi khecaraṃ bandham uttamaṃ ||
yena bhakṣitamātreṇa surasāmānyatā bhavet ||
119yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ ||
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ ||
120indranīla mahānīla māṇikyaṃ mauktikaṃ tathā ||
padmarāgaṃ tathā vajraṃ margajaḥ karmam aṣṭamaṃ ||
121athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ ||
puṣpe kākaśiraṃ grāhyaṃ apūrvamalasaṃyutaṃ ||
122rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet ||
anena biḍayogena hemaṃ kulaśijāraṇaṃ ||
123tejāsanasya lomāni dagdhavair bhūtavahninā ||
marīcisutapatrasya kuṃbhakarṇe tu yat payaḥ ||
124suvratasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet ||
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ ||
125asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ ||
jāyet pūrvaprayogeṇa maṇirāgasya jāraṇaṃ || 150 ||
126pūrvāparasya saṃyogāt lokapālī yadā bhavet ||
tasya mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate ||
127asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ ||
varāratne mahādisthaṃ punaḥ pūrveṇa cāntike ||
128ghoṣayitvā kṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ ||
tāmralolārasenaiva mardayitvā punaḥ punaḥ ||
indranīlamahānīlam araktaṃ ketakaṃ tathā ||
uṣmayantreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ ||
129pāṭilānti ca saṃyogāt yadā kāle rajasvalā ||
tasthā puṣparasenaiva kārya rakṣā yathocitā ||
130kṣetrapālo dhanādhyakṣa śivo viṣṇu prajāpatiḥ ||
mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha ||
131candanāgurudhūpaiś ca pūjayitvā prayatnataḥ ||
namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ ||
132godohanasya mātraṃ tu mūrchito sādhakottamaḥ ||
uttiṣṭhati na saṃdeho citte tasya caturbhujaḥ ||
133gaṇanāthas tathā siddhā ye cānye gaṇanāyakāḥ ||
āgacchanti puraṃ tasya siddhavidyādharādayaḥ ||
134paśyanti bhuvanaṃ sarvaṃ vimānasthā mahāmune ||
hārakaṅkaṇakeyūraiḥ kuṃḍalair mukuṭais tathā ||
135śaṅkhakāhalanirghoṣaiḥ apsarogītavādinaiḥ ||
puṣpamālāpatākaiś ca kiṃkiṇīvaramaṇḍitaiḥ ||
136khecaratvaṃ vrajen vighnaṃ yatra devo maheśvaraḥ ||
kṛtāñjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ ||
||śrībhairavo vāca ||
137sahasraṃ duścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ tvayā ||
tvadbhaktyā hy ahaṃ tuṣṭo svachandapraticārakaḥ ||
138sādhu sādhu mahāprājña mama śukrasya sādhakaḥ ||
svarge tiṣṭha ciraṃ kālaṃ yāvac candrārkatārakaṃ ||
139rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca ||
bhuktvā ca vipulān bhogān kalpānte muktibhājanaḥ ||
iti śrīnāgārjune viracite māharasam uktā khecarabandhaḥ samāptaḥ ||
iti samāptaḥ || ||
141rasavīryavipāke ca śuddhaṃ tad bindusūtakaṃ ||
tena janmajarāvyādhi harate sūtakaṃ bhuvi ||
142khoṭaṃ padaṃ jalūkā ca bhasma caiva caturthakaṃ ||
pañca saṃmūrttibandhaṃ ca mūrchitaḥ ṣaṣṭamo mataḥ ||
143bandhas tu ṣaḍvidho jñeyo saptamo 'mṛtasūtakaḥ ||
ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ kuru tejasam ||
144yasyaitāni na dṛśyaṃte taṃ viṃdyān mṛtasūtakaṃ ||
nānāvarṇaṃ bhavet sūtaṃ vihāya ghanacāpalaṃ ||
145lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadanti hi ||
gurutvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ ||
146śiṣimadhyaṃ dhavaṃ tiṣṭhed baṃdhasūtasya lakṣaṇaṃ ||
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ ||
147capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ ||
nānāvarṇaṃ yathā svasthaṃ dhṛte tejo jalūkavat ||
148varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ ||
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikathasannibhaṃ ||
149agnimadhye yadā tiṣṭhet padabandhasya lakṣaṇaṃ ||
kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedībhaved yadā ||
150āvarttitaṃ punas tadvat khoṭabandho rasākṛtiḥ ||
athavā ||
151chede snigdhaṃ mṛduṃ caiva śiṣinā drāvito bhavet ||
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ ||
152khoṭādayas tu ye paṃca vihāya jalūkākṛtiḥ ||
haṭhāgnau dhamitās santi na tiṣṭhed eka mūrchitaḥ ||
153taruṇāditya saṃkāśaṃnānāvarṇā vicakṣaṇaḥ ||
vedheṣu saha loheṣu raṃjitaḥ sūtalakṣaṇaṃ ||
154śodhanaṃ sūtakasyādau grāsamānam ataḥ paraṃ ||
grāsanaṃ abhrakasyāpi sarvasatvam ataḥ paraṃ ||
155garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ ||
divyauṣadhīpuṭaṃ paścāt ratnabandham ataḥ paraṃ ||
156rañjanaṃ ca tataḥ proktaṃ sāraṇaṃ sānusāraṇaṃ ||
tato 'p krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ ||
157eṣaḥ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ ||
|| || vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane ||
158tasya janmajarāvyādhi naśyete nātra saṃśayaḥ ||
dehe tu paṃcaratnāni nāgavvaṅgaṃ tathāyase ||
159krāmaṇaṃ rasarājasya oṣadhāṃ sarvam āyayau ||
oṣadhaiḥ kramate sūtaṃ yogayuktikrameṇa hi ||
160kramate vyādhisaṃghātaṃ grasate duṣṭam āyayāt ||
bhasma tat krāmaṇaṃ jñātvā tato vaidyair upācaret ||
161krāmaṇena vinā sūto na kramen na ca viṃdhati ||
dehalohāmayān sarvān vṛthā syāt kevalaśramaḥ ||
162yasya yogasya yo yogyaṃ tenaiva saha yojayet ||
rasendro harate vyādhiṃ narkuñjaravyādhīnām | ||
163vyādhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ ||
164iti śrīnāgārjunaviracite rasendramaṅgale guṭikāsatvadrutijalūkājāraṇādirasabandhanaṃ nāma caturtho dhyāyaḥ ||