BnF Sanscrit 164

A modern paper manuscript in Devanāgarī, kept at the Bibliothèque nationale de France.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Devanāgarī.
Format pothi
Material paper
Extent 108 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 9 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production 19th century, according to Cabaton. Colophon copied from the antigraph is dated to 1645 CE.
Place of origin Nepal
Provenance Collection of Eugène Burnouf.
Acquisition

L𑑊 oṁ namaḥ śrīhevajāyaḥ ||
evaṃ mayā śrūtam ekasmin samaya bhagavān sarvvatathāgatakāyavāk_cittavajayoṣibhage vijahāra || tatra bhagavānn āha || sarvvatathāgatakāyavāk_cittahṛdayamudrārakaṃ gṛhnātigṛhyatarāṃ || aho vajagarbhasādhusādhumahākṛpamahābodhisatvāvajasatvasya mahāsamayasatvasya hṛdayahevajakhyaṃ muṃdrā || vajagarbha uvāca ||
vajasatvā bhavet kasmāt || mahāsatvo bhavet kathaṃ ||
samayasatvo bhavet kathan || kathaṃyetta bhagavān mayit ||𑑎