[Uttaratantra 45-66]
[Adhyāya 45: draft edition based on MS K]
1938 ed. 6.45.1 athāto
raktapittapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.45.3x
vyāyāmabhārādhyayanavyavoyātapasevanaiḥ |
tīkṣṇoṣṇakṣāralavaṇaiamlaiḥ kaṭvābhir eva ca |
1938 ed. 6.45.4x abhikṣṇaṃ sevato tūṣṇo
rasaḥ pittaṃ pradūṣayet |
pittaṃ vidagdhaṃ svaguṇaividahaty āśu śoṇitaṃ |
1938 ed. 6.45.5 tataḥ pravartate
raktamūrdhvaṃ cādho dvidhāpi vā |
āmāśayād vrajed ūrdhvam adhaḥ pakvāśayād vrajet |
1938 ed. 6.45.6ab vidagdhayoś cāpy
ubhayor dvidhābhāgaṃ pravartate |
1938 ed. 6.45.7ab ūrdhvaṃ
sādhyamadhoyāpyamasādhyaṃ yugapad gataṃ |
1938 ed. 6.45.6cd yakṛn plīhāsyām ichanti
kecid raktagatiṃ jānāḥ ||
1938 ed. 6.45.7cd sadanaṃ śītakāmitvaṃ
kaṇṭhadhūmāyanam vamī |
1938 ed. 6.45.8 lohagandhiś ca niśvāso
bhavaty asmiṃ bhaviṣyati |
vāhyāsṛglakṣaṇais tasya saṃkhyā doṣocchritair viduḥ |
1938 ed. 6.45.9
daurvalyaśvāsakāsajvaravathumadā pāṇḍutādāhamūrcchā
bhukte cānne vidāhas tv adhṛtir api sadā hṛdya tulyā ca pīḍā |
tṛṣṇākaṇṭhasya bhedaḥ śirasi ca pavanaṃ pūtiniḥ ṣṭhīvanañ ca
dveṣo bhakte vipāko viratir api bhaved raktapittopasargāt ||
1938 ed. 6.45.10 māṃsaprakṣālanābhaṃ
kvathitam api yakṛtkardamāñbhonibham vā
medaḥ pūyāstikalpaṃ yakṛd iva yadi vā pakvajambūphalābham |
yat kṛṣṇaṃ yac ca nīlaṃ bhṛśam atikuṇapaṃ yatra coktā vikārāḥ
tad varjyaṃ raktapittaṃ surapatidhanuṣā yac ca tulyaṃ vibhāti ||
1938 ed. 6.45.11 nodṛktam ādau saṃgrāhyaṃ
valino bhiṣaja sadā |
hṛt pāṇḍugrahaṇīrogaplīhagulmajvarāvahaṃ |
1938 ed. 6.45.12 adhaḥ pravṛttaṃ vamanair
ūrdhvagan tu virecanaiḥ |
jayed anyataraṃ cāpi kṣīṇasya śamanair asṛk |
1938 ed. 6.45.15 drākṣākārśmayamadhukaṃ
sitāyetaṃ virecanaṃ |
yaṣṭhīmadhukasiddhañ ca sakṣaudraṃ vamanaṃ hitaṃ |
1938 ed. 6.45.16 payāṃsi śītāni rasāś ca
jāṅgalāḥ satīnamūdgāyavaśāliṣaṣṭikā |
jīvanti śailūsuniṣaṇṇayūthikāṃs tathātimuktāṃ kura rajāḥ |
1938 ed. 6.45.17 śākaṃ hitaṃ
sarpiṣisaṃskṛtaṃ sadā pathyāñ ca dhātrīphaladāḍimānvitaṃ |
rasāś ca pārāvatahaṃsakurmajapeyā peyās tathā cāpi ghṛtāntarā hitāḥ |
1938 ed. 6.45.18 santānikāś
cotpalapūrvakeṣu ghṛteṣu siddhāḥ payasaḥ sitāhvā |
himāḥ pradehā madhurā gaṇāś ca ghṛtāni pathyāni ca raktapitte |
1938 ed. 6.45.19
madhūkaśobhāñjanakodirajaiḥ priyaṃgukānāṃ kusumaiś ca cūrṇanitaḥ |
bhiṣag vidadhyāc caturaḥ samākṣikāṃ hitāya lehānasṛjāḥ praśāntaye |
1938 ed. 6.45.20 lihyāc ca dugdhadrumajan
navāṃkurāṃ madhudvitīyāṃ sitakarṇikasya |
pathyāñ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapitaṇguṇānyatha ||
1938 ed. 6.45.21ab
raktānisārābhihitānyogānatrāpi yojayet |
1938 ed. 6.45.21x ||nilotpalānām madhunā
bhasma vāpi parisrutaṃ |
1938 ed. 6.45.21cd śuddhekṣugaṇḍamāpoṣya
nave kumbhe hitāṃbhasā |
1938 ed. 6.45.22 yojayitvā sthitaṃ
rātrāvākāśe sotpalaṃ tu tat |
prātaḥ śrutaṃ kṣaudrayutaṃ pivec choṇitaipittakaḥ |
1938 ed. 6.45.23 pivec chitakaṣāyaṃ vā
jamvāmrārjunasambhavaṃ |
āmodumvaraniryāsaṃ pibet sakṣaudraśarkaraṃ |
1938 ed. 6.45.24 trapuśīmūlakalkam vā
sakṣaudraṃ taṇḍutālāmvunā |
pibed akṣasamaṃ kalkaṃ madhukalpaivam eva vā |
1938 ed. 6.45.25 candanaṃ padmaṃ
kaṃlodhram evaṃ mevaṃ samaṃ pibet |
karañjavījam evam vā sitākṣaudrayutaṃ pibet |
1938 ed. 6.45.26 majjānamidgudasyaivam
peyo madhukasaṃyutāḥ |
sukhoṣṇalavaṇaṃ vījaṃ karañjadadhimastunā |
1938 ed. 6.45.27 pibed vāpi tryahaṃ martyo
raktapittābhipīḍitaḥ |
raktapittaharāḥ śastāḥ ṣaḍete yogam uttamāḥ |
1938 ed. 6.45.28 pathyā caivāvapīḍeṣu
grāṇataḥ pramṛte sṛji |
atinissrutarakto vā kṣaudrayuktaṃ pibed asṛk |
yakṛd vā bhakṣayed ājāmāṃsaṃ pittasamāyutaṃ |
1938 ed. 6.45.29 palāśavṛntasvarase
vipakvaṃ
sarpi pibet kṣaudrayutaṃ hitāśī |
saśarkaraṃ kṣīraghṛtaṃ pibed vā
vanaspatīṃ svarasaiḥ kṛtam vā |
1938 ed. 6.45.30 drākṣāmuśīrāṇy atha
padmakaṃ sitā
pṛthak palāṃśyudake samāvayet |
sthitāṃ niśān tad rudhirāmayañ jayet
pītaṃ payo vāmvusamaṃ hitāśinā |
1938 ed. 6.45.31 samākṣikaṃ vājiśakṛdrasaṃ
vā
vāsākaṣāyaṃ sahitaṃ pibed vā |
lihyāt tathā vāstukavījacūrṇaṃ
kṣaudraplutaṃ taṇḍulasāhvayam vā |
1938 ed. 6.45.32 liheta kālāñjanacūrṇām
eva
liheta vā kṣaudrayutāṃ tu kākhyāṃ |
drāṣāsitātiktakarohiṇīñ ca
himāmvunā vā madhukañ jayeyaṃ |
1938 ed. 6.45.33ab pathyāmahīṃsrāṃ
rajanīṃ ghṭañ ca
lihet tathā śoṇitapittarogī |
1938 ed. 6.45.36cd mūlāni puṣpāṇi ca
mātuluṅgyāḥ
piṣṭvā pibet taṇḍuladhāvanena |
1938 ed. 6.45.37 ghrāṇapravṛtte sṛji nasya
muktaṃ
saśarakarāṃ nāsikayoḥ payo vā |
drākṣārasaṃ kṣīraghṛtaṃ pibed vā
saśarkaraṃ cekṣurasaṃ hitam vā |
1938 ed. 6.45.38 śitopacāraṃ madhurañ ca
kuryād
viśeṣataḥ śoṇitapittarogai |
śitāghṛtañ kṣaudrayutena cāpi
vidārigandhādigaṇaśritena |
1938 ed. 6.45.39 kṣīreṇa
cāsthāpanamagryamuktaṃ
hitaṃ gh taṃ cāpy anuvāsanārthaṃ ||
mañjiṣṭharodhrāñjanagairikotpalaiḥ
suvarṇakālīyakaśaṃkhacandanaiḥ |
1938 ed. 6.45.40
sitāśvagandhāmbujayaṣṭhisāhvayaiḥ
mṛṇālasaugandhikatulyapeṣiḥ |
ghṛtāplutaiḥ śitajalāvasevitaṃ |
1938 ed. 6.45.41 kṣīrodanaṃ bhktamam
athānuvāsayed
ghṛtena yaṣṭhīmadhukaśritena |
adhovahaṃ śoṇitam eṣa nāśayet
tathātisāraṃ rudhirasya |
1938 ed. 6.45.42 kayoge ṣvati caiva
śasyate
vāmyat sūraś ca rakte vijite valānvitaḥ |
1938 ed. 6.45.43 evaṃ vidhā ttaravastayañ
ca mūtrāśayasthe rudhire vidheyāḥ |
1938 ed. 6.45.44 asṛgdare py eṣa vidhiḥ
strīṇāñ kāryo vijānatā |
śastrakarmaṇi raktañ yasyātīva pravarttate |
1938 ed. 6.45.45 trayāṇām api doṣāṇāṃ
śoṇitasya ca sarvaśaḥ |
liṅgāny ālokya vitarec cikitsitam anantaram iti || kāyaci || || ||
[Adhyāya 46: draft edition based on MS K]
1938 ed. 6.46.1 athāto mūrcchā pratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.46.3 kṣīṇasya bahudoṣasya
viruddhāhārasevinaḥ |
vegāghātādabhīghātād dhīnasatvasya vā punaḥ |
1938 ed. 6.46.4 karaṇāyataneṣūgrābāhyeṣv
abhyantareṣu ca |
niviśante yadā doṣās tadā mūrcchati mānavaḥ |
1938 ed. 6.46.6 saṃjñāvahāsu nāḍīṣu
pithitāsvanilādiṣu |
tamobhyupaiti sahasā sukhadaḥkhavyapohakṛt |
1938 ed. 6.46.7 sukhaduḥkhavyapohāc ca
naraḥ naraḥ patati kāṣṭhavat |
moho mūrcchati tām āhuḥ ṣaḍvidhā sā ca kīrtyate |
1938 ed. 6.46.8 vātādibhiḥ śoṇitena madyena
ca viśeṇa ca |
ṣaṭsvetāsu ca paittīn tu prabhutvenāvatiṣṭhate |
1938 ed. 6.46.8.1 hṛtpīḍā jṛmbhaṇaṃ
glāniḥ saṃjñādaurbalyam eva ca |
sarvāsāṃ pūrvarūpāṇi yathāsvañ ca vibhāvayet |
1938 ed. 6.46.9 apasmāraṇaliṅgāni
tāsāmuktāni tatvataḥ |
pṛthivyāpastamorūpaṃ raktaṃ gandhaś ca tatra yaḥ |
1938 ed. 6.46.10 tasmād raktasya gandhena
mūrcchanti bhuvi mānavāḥ |
dravyasvabhāvam ity eke dṛṣṭvā yad api muhyati |
1938 ed. 6.46.11 guṇas tīvrataratvena
sthitās tu viṣamadyayoḥ |
ta eva tasmād ābhyāṃ tu moho jāyed yatheritā |
1938 ed. 6.46.11ef stabdhāṅgadṛṣṭir asṛjā
gūḍhocchvāsaś ca mūrcchitaḥ |
1938 ed. 6.46.12 madyena vilapaṃ cchete
niṣṭanaṃ bhrāntacetasaḥ |
gātrāṇi vikṣipaṃ bhūyo yāvat paktiṃ na yāti tat |
1938 ed. 6.46.13 vepathuḥ svapnatṛṣṇāsyu
stambhaś ca viśamūrcchite |
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ ||
1938 ed. 6.46.14 sekāvagāhau maṇayaḥ
sahārāḥ śītāḥ pradehāḥ vyajanānilāś ca |
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni |
1938 ed. 6.46.15ab śītena toyena tathā
salehyāt | kṣaudreṇa kṛṣṇāṃ sasitāṃ hitāya |
1938 ed. 6.46.18 kuryāc ca
nāsāvadanāvarodhaṃ kṣīraṃ pibed vāpy atha mānuṣīṇāṃ |
mūrcchāprasaktān tu śirovarekair jayed abhīkṣṇaṃ vamanaiś ca tīkṣṇaiḥ |
1938 ed. 6.46.19 harītakīkvāthakṛtaṃ pibed
vā dhātrīphalānāṃsvarase kṛtaṃ vā |
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti |
1938 ed. 6.46.20ab pibat kaṣāyāṇi ca
gandhavanti | pittajvaraṃ yāti śaman na yanti |
prabhūtadoṣas tama
[Adhyāya 47: draft edition based on MS K]
1938 ed. 6.47.1 athātaḥ
pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.47.3ab madyam uṣṇan tathā
tīkṣṇaṃ sūkṣmaṃ viśadam eva ca |
1938 ed. 6.47.3cd rūkṣam āśukarañ caiva
vyavāyi ca vikāśi ca |
1938 ed. 6.47.4ab auṣṇyāc chītopacārañ ca
taikṣṇyād dhanti mano gatiṃ |
1938 ed. 6.47.4cd puṃstvaṃ kaphañ ca
sūkṣmatvād dhimatyavayavānvahṛt |
1938 ed. 6.47.4ef vaiṣamyāt tu kaphaṃ
hanyād rūcivāpi pravarttayet |
1938 ed. 6.47.5ab mārutaṃ kopayed
raukṣyād āśutvād āśukarmakṛt |
1938 ed. 6.47.5cd harṣadañ ca vyavāyitvād
vikāśitvān visarpiṇaṃ |
1938 ed. 6.47.6ab tad amvlarasatas tūktaṃ
laghudīpanam eva ca |
1938 ed. 6.47.6cd kecil lavaṇavarjyāṃs tu
rasān atrādiśanti ha |
1938 ed. 6.47.7ab snigdhais tad amvlair
māṃsaiś ca bhakṣyaiś ca saha sevitaṃ |
1938 ed. 6.47.7cd bhaved āyuḥ prakarṣāya
valāyopacayāya ca |
1938 ed. 6.47.8ab kāmyatā manasas tuṣṭis
tejo vikrama eva ca |
1938 ed. 6.47.8cd vidhivat sevyamāne tu
madye sannihitā guṇāḥ |
1938 ed. 6.47.9ab tad evānannam ajñena
sevyamānam amātrayā |
1938 ed. 6.47.9cd kāyāgninā hy agnisamaṃ
sametya kurute madaṃ |
1938 ed. 6.47.10ab madena karaṇānān tu
bhāvānyatve kṛte sati |
1938 ed. 6.47.10cd nigūḍham api bhāvaṃ
svaṃ prakāśīkurute vaśaḥ |
1938 ed. 6.47.13ab ślaiṣmikān
alpapittāṃs tu snigdhāṃ mātropasevinaḥ |
1938 ed. 6.47.13cd pānaṃ na vādhatety
arthaṃ viparītāṃs tu bādhate ||
1938 ed. 6.47.13.1ab
vuddhismṛtiprītikaraḥ sukham ca pānānna nidrārati ca vanam ca |
1938 ed. 6.47.13.1cd
saṃpāṭhagītasvaravavanam ca proktautiramyaḥ prathamo mado hi ||
1938 ed. 6.47.13.2ab
avyaktavuddhismṛtivāgviceṣṭaḥ sonmattalīlākṛti ca praśāntaḥ |
1938 ed. 6.47.13.2cd
ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
1938 ed. 6.47.13.3ab gacched agamyānna
guruś ca manye tvāded abhakṣyāṇi ca naṣṭasaṃjñaḥ |
1938 ed. 6.47.13.3cd
ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
1938 ed. 6.47.13.4ab yāc ca guhyāni
hṛdi sthitāni made tṛtīye puruṣo svatantraḥ |
1938 ed. 6.47.13.5ab caturthe tu madai
mūḍho bhagnadārv iva niḥkriyāḥ |
1938 ed. 6.47.13.5cd kāryākāryā
vibhāgajñāmṛtādadhyaparo mataḥ |
1938 ed. 6.47.13.6ab komṛtaṃ
1938 ed. 6.47.14ab niṣevyamāṇaṃ manujena
nityaṃ |
1938 ed. 6.47.14cd utpādayet
kaṣṭatarāṃvikārānāpādayec cāpi śarīramedaṃ |
1938 ed. 6.47.15ab kruddhena bhītena
pipāsitena śokābhitaptena vubhukṣitena |
1938 ed. 6.47.15cd
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi |
1938 ed. 6.47.16ab
atyamlabhakṣyāvatatodareṇa sājīrṇṇabhaktena tathāvalena |
1938 ed. 6.47.16cd uṣṇābhitaptena ca
sevyamānaṃ karoti madyaṃ vividhāṃ vikārāṃ |
1938 ed. 6.47.17ab pānātyayaṃ suparamaṃ
pānājīrṇṇamathāpi ca |
1938 ed. 6.47.17cd pānavibhramamugrañ ca
teṣāṃ vakṣyāmi lakṣaṇaṃ ||
1938 ed. 6.47.18ab
stambhāṅgamardahṛdayagrahatodakampā pānātyayenilakṛte śiraso rujaś ca |
1938 ed. 6.47.18cd
svedapralāpamukhaśoṣaṇadāhamūrcchā pittātyaye vadanalohitapītatā ca |
1938 ed. 6.47.19ab śleṣmātyaye
vamathuśītakaphaprasaktāḥ | sarvātmake bhavati sarvavikārasampat |
1938 ed. 6.47.19cd tatandrāṃ
śarīragurutāṃ virasānanatvaṃ śleṣmādhikatvam arucin malamūtrasaṃgāṃ |
1938 ed. 6.47.20ab liṃgaṃ madasya
paramasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedaṃ |
1938 ed. 6.47.20cd
ādhmānamudgiraṇamamvlaraso vidāhaḥ | pāne tvajīrṇṇam upagacchati lakṣaṇāni
|
hṛdgātratodavamathurjvarakaṇṭhadhūmamūrcchākaphasravaṇamūdhvarujo vidāhāḥ
|
1938 ed. 6.47.22ab dveṣaḥ surānna
vikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ |
1938 ed. 6.47.23cd hikkājvarau vamathu
vepathu pārśvaśūlāḥ kāsabhramāv api ca pānahatāṃ bhajante |
1938 ed. 6.47.24ab teṣān nivāraṇavidhiṃ
hi mayocyamānaṃ vyaktābhidhāṇam akhilena vidhiṃ śṛṇuśva |
1938 ed. 6.47.24cd madyan tu
cukramaricārjakadīpyakāḍhyāṃ sauvarcalāyutamalaṃ pavanasya śāntyai |
1938 ed. 6.47.25ab
pṛthvīkadīpyakamahauṣadhahiṃgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya
|
1938 ed. 6.47.25cd
āmrātakāmraphaladāḍiseveta vā phalarasopahitāmca hṛdyānānūpavargapiśitāni ca
gandhavanti ||
1938 ed. 6.47.26cd pittātyaye
madhuravargakaṣāyamiśraṃ madyaṃ hitāṃ samadhuśarkaramiṣṭagandhaṃ |
1938 ed. 6.47.27ab pītvā ca madyam api
cekṣurasapragāḍhaṃ | niḥśeṣataḥ kṣaṇamavasthitamullikhec ca |
1938 ed. 6.47.27cd lāvaiṇatittirarasāṃś
ca pibed anamvlāṃ maudgaṃ saśarkaraghṛtāṃś ca hitāya yūṣān ||
1938 ed. 6.47.28ab pānātyaye kaphakṛte
kaphamullikhec ca | madyena vimvividulodakasaṃyutena |
1938 ed. 6.47.28cd seveta tiktakaṭukāṃś
ca rasānudārānyogāṃś ca tīktakaṭukopahitāṃ hitāya |
1938 ed. 6.47.29ab pathyāṃ yavāṃ na
vikṛtāni ca jāṃgalāni | śleṣmaghnamanyadapi yac ca niratyayaṃ syāt |
1938 ed. 6.47.30cd
tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajojimaricaiś ca
surāhvayāṃśaiḥ |
1938 ed. 6.47.31ab peyaṃ
kapittharasavāriparūkāḍhyaṃ pānātyayeṣu vidhivatsrutamamvarānte |
1938 ed. 6.47.31cd
hrīverapadmaparipelavamustakāḍhyaiḥ puṣpairvilipyakaravīrajalodbhavaiś ca
|
1938 ed. 6.47.32ab piṣṭaiḥ
sapadmakayutair api sārivādyaiḥ | sekaṃ jalaiś ca vitaredamalaiḥ suśītaiḥ
|
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavakalkaguḍair upetaṃ
|
1938 ed. 6.47.33ab drākṣāyutaṃ hṛtamalaṃ
madirāmayārttai | stanpānakaṃ śuci sugandhi narairniṣevyaṃ |
1938 ed. 6.47.33cd piṣṭaṃ pivec ca
madhukaṃ kaṭurohiṇīṃ ca | mūlañ ca tulyamasakṛttrapuśī bhavaṃ yat |
1938 ed. 6.47.34ab
kārpāsimevamathanāgavalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāñ ca
|
1938 ed. 6.47.34cd
kārśmaryadāruviḍapippalidāḍimeṣu drākṣānviteṣu kṛtamāmvuni pānakaṃ yat |
1938 ed. 6.47.35ab
tadvījapūrakarasāyutamāśu pītaṃ | śāntiṃ parāṃ madagadeṣv acirātkaroti |
1938 ed. 6.47.35cd
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ satṛvṛtāsu pibed athāpi |
1938 ed. 6.47.36ab
sauvarcalāyutamudārarasāṃ phalāmvla | bhārgī śritena ca jalena hitovasekaḥ
|
1938 ed. 6.47.37ab
ikṣvākudhāmārgavavṛkṣakāni kākāhvayodumvarikāṃ ca dugdhe
1938 ed. 6.47.37cd vipācya tasyāṃjalinā
vameddhi madyaṃ piveccāhnigate tvajīrṇṇe |
1938 ed. 6.47.38ab
tvaṅnāgapuṣpaviḍajīrakahiṃgukṛṣṇāḥ | seveta cāpi maricailayutaṃ phalāmvlaṃ
|
1938 ed. 6.47.38cd uṣṇāmvu
saindhavayutās tv athavā yathoktaṃ | cavyailahiṃgumagadhāphalamūlaśuṇṭhī
|
1938 ed. 6.47.39ab hṛdyaiḥ khalair api
ca bhojanam atra śastaṃ | drākṣākapitthaphaladāḍimapānakaṃ yat |
1938 ed. 6.47.39cd tatpānavibhramaharaṃ
madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi |
1938 ed. 6.47.40ab
kharjūravetrakaravīśaparuṣakeṣu drākṣātṛvṛtsu ca kṛtaṃ | saghṛtaṃ hitaṃ vā
|
1938 ed. 6.47.40cd śrīparṇṇiyuktamathavā
tu pibed imāni yaṣṭīkasotpalahimāṃvu vimiśritāni |
kṣīrīpravālavisajīrakanāgapuṣpapatrelavālusitasārivapadmakāni |
āmrātabhavyakaramardakapitthakolavṛkṣāmvlavetrasitabījakadāḍimāni |
1938 ed. 6.47.42ab seveta vā
maricajīrakanāgapuṣpatvakpatraśuṇṭhicavikailayutānrasāṃs tu |
1938 ed. 6.47.42cd
sūkṣmāmvaraśrutahimāṃśusugandhigandhāṃ pañcendriyārthavidhayo mṛdupānayogāḥ
hṛdyāḥ sukhāś ca manasaḥ satatanniṣevyā ||
1938 ed. 6.47.43cd
pānātyayeraṣu navayauvanapīnagātryaḥ sevyāś ca
pañcaviṣayātiśayāyuvatyaḥ |
1938 ed. 6.47.45ab pibed rasaṃ
puṣpaphalodbhavam vā sitāmadhūkatrisugandhayuktaṃ |
1938 ed. 6.47.45cd sañcūrṇya saṃyojya ca
nāgapuṣpairajājikṛṣṇāmaricaiś ca tulyaiḥ |
1938 ed. 6.47.46ab
varṣābhūyaṣṭyāhvamadhūkayuktāḥ śasyānyudārāṃkurajīrakāni |
1938 ed. 6.47.46cd drākṣāmakṛṣṇāmadhukaṃ
rasaṃ ca kṣīraṃ samāloḍya pibetśrutantat |
1938 ed. 6.47.47ab bhavec ca madyena tu
yena pātitaḥ | surāsavāmvāmadhunāthavānaraḥ|
1938 ed. 6.47.47cd tad eva tasmai
vidhivat pradhāpayed viparyaye bhraṃśam ato nyathārcchati
1938 ed. 6.47.48ab yathā
narendropahatasya kasyacidbhavetprasādastata eva nānyataḥ |
1938 ed. 6.47.48cd dhruvaṃ tathā
madyahatasya dehino bhavetprasādastata eva nānyataḥ ||
1938 ed. 6.47.49ab vicchinnamadyaḥ
sahasā yas tu madyanniṣevate |
1938 ed. 6.47.49cd tasya pānātyayoddiṣṭā
vikārāsaṃbhavanti hi |
1938 ed. 6.47.50ab madyasyāgneyavāyavyau
guṇāvamvuvahāni tu |
1938 ed. 6.47.50cd srotāṃsi śoṣayetāṃ hi
tatastṛṣṇopajāyate |
1938 ed. 6.47.51ab pāṭalyutpaladaṇḍeṣu
mudgaparṇyā ca sādhitaṃ |
1938 ed. 6.47.51cd pibetpippalisaṃmiśraṃ
tatrāmbho himaśītalaṃ |
1938 ed. 6.47.52ab
sarpistailavasādugdhadadhibhṛṅgarasairyutaṃ |
1938 ed. 6.47.52cd kvāthena vilvayavayoḥ
sarvagandhaiś ca peṣimaiḥ |
1938 ed. 6.47.53ab pakvamabhyañjane
śreṣṭhaṃ seke kvāthaś ca śītalaḥ|
1938 ed. 6.47.53cd rasavanti ca
bhojyāniyathāsvamavacārayet |
1938 ed. 6.47.54.1ab tvacaṃ prāptas tu
pānoṣmā pittaraktātimūrcchitaḥ |
1938 ed. 6.47.54cd dāhaṃ prakurute
ghoraṃ pittavattattra bheṣajaṃ ||
1938 ed. 6.47.55ab śītaṃ vidhāṇamata
ūrdhvamanukramiṣye dāhapraśāṃtikaramṛddhivatānnanarāṇāṃ |
1938 ed. 6.47.55cd tatrādito malayajena
hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena |
1938 ed. 6.47.56ab śītāmvaśītalataraiś
ca śayānayenaṃ hārairmṛṇālavalayairavalāḥ spṛśeyuḥ |
1938 ed. 6.47.56cd bhinnotpalojvalahime
śayane śayīta | patreṣu vā sajalavinduṣu padminīnāṃ |
1938 ed. 6.47.57ab
samvījayetpavanamāhṛtamaṅganābhiḥ | kalhārapadmadalaśaivalasaṃcayebhyaḥ
|
1938 ed. 6.47.57cd śītairvanāntapavanair
upavījyamānaḥ | prītaścaredbhavanakānanadīrghikāsu |
1938 ed. 6.47.58ab
dāhābhibhūtamathavāpariṣecayet tu lāmajjakāmvuruhatoyamayaiḥ suśītaiḥ ||
1938 ed. 6.47.58cd visrāvitāṃ
hṛtamalānnavavāripūrṇṇāṃ padmotpalākulajalāmadhivāsitodāṃ |
1938 ed. 6.47.59ab
vāpīmbhajedruciracandanabhūṣitāṅgaḥ | kāntākaragrahaṇaharṣitaromakūpaḥ |
1938 ed. 6.47.59cd
tatrainamamvurupahapatrasamaiḥ spṛśatyo
hastairnimagnavadanaiḥ kaṭhinai stanaiś ca |
1938 ed. 6.47.60ab toyāvagāhakuśalā
madhurapralāpāṃssaṃharṣayeyuravalāś ca dulaiḥ svabhāvaiḥ ||
1938 ed. 6.47.60cd dhārāgṛhe
pracalitodaradurdinānte klāntaḥ śayīta salilānilaśītakukṣau|
1938 ed. 6.47.61ab gandhodakaiḥ
sakusumair upasiktabhūke patrāmvucandanarasair upadigdhakuḍye |
1938 ed. 6.47.61cd
jātyutpalapriyakakeśarapuṇḍarīka punnāganāgakaravīrakṛtopakārai |
1938 ed. 6.47.62ab tasmiṃgṛhe
kamalareṇvaruṇe śayīta yatnāhṛtāvikaṃpitapuṣpadāmni |
1938 ed. 6.47.62cd
pāryātravindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇāṃ |
1938 ed. 6.47.63ab
udbhinnanīlanalināmvuruhāṃkurāṇāṃ candrodayasya śṛṇuyāccakathāṃ manojñāṃ
|
1938 ed. 6.47.63cd mlānaṃ mudīnamanasaṃ
manasonukūlāḥ | pīnastanorujaghanāstarusāradigdhāḥ ||
1938 ed. 6.47.64ab tāsvenamārdravasanāḥ
saha samviśeyuḥ śliṣyāvalāḥ śithilamekhalahārayaṣṭyaḥ |
1938 ed. 6.47.65ab harṣayeyurnaraṃ
nāryaḥ svaguṇairambhasi sthitāḥ |
1938 ed. 6.47.65cd hanyuḥśaityānvitāḥ
pittaṃ harṣayeyurataḥ striyaḥ |
1938 ed. 6.47.66ab raktapittastṛṣādāhe
svayam eva vidhi smṛtaḥ |
1938 ed. 6.47.66cd sāmānyato viśeṣas tu
śṛṇu dāheśvaśeṣataḥ |
1938 ed. 6.47.67ab kṛtsnadehānugaṃ
raktamudvṛntaḥ pradahennaraṃ |
1938 ed. 6.47.67cd dūṣyate cūṣyate cāpi
tāmrābhastāmralocanaḥ |
1938 ed. 6.47.68ab lohagandhāṅgavadano
vahnireva sadahyate |
1938 ed. 6.47.68cd kaṣāyatiktamadhuraiḥ
saṃsargāhāramādiśet |
1938 ed. 6.47.69ab aśāmyatyathavā dāhe
rasaistṛptasya jāṅgalaiḥ |
1938 ed. 6.47.69cd śākhāśrayāṃ
yathānyāyaṃ rohiṇyāṃ vedhayetśirāṃ |
1938 ed. 6.47.70ab pittajvaraharo yas tu
vidhiḥsopyatra pūjitaḥ |
1938 ed. 6.47.70cd tṛṣṇānirodhādabdhātau
kṣīṇe tejaḥ samuddhataḥ |
1938 ed. 6.47.71ab sa bāhyābhyantaraṃ
dehaṃ pradahetmandacetasaḥ ||
1938 ed. 6.47.71cd sa
śuṣkagalatālvauṣṭho jihvāṃ niḥkriṣya ceṣṭate |
1938 ed. 6.47.72ab tejastatropaśamayed
avdhātuś ca vivardhayet |
1938 ed. 6.47.72cd pāyayetkāmamambhaś ca
śarkarānnaḥ payo pi vā |
1938 ed. 6.47.73ab śītamikṣurasaṃ
manthaṃ vitarecceritaṃ vidhiṃ |
1938 ed. 6.47.73.1ab aprāptam vā
prārthayatā tathā cintayato 'pi vā |
1938 ed. 6.47.73.1cd āhārasya virodhāc
ca śarīram upanaśyate |
1938 ed. 6.47.73.2ab tataḥ
kṣayamavāpnoti dāhaś cāsyopajāyate |
1938 ed. 6.47.73.2cd pramohaś caś ca
pralāpaś ca mūrcchāśītābhinandanaṃ |
1938 ed. 6.47.73.3ab rujābhiḥ
pīḍyatety arthaṃ janturdāhakṣayātmake |
1938 ed. 6.47.73.3cd iṣṭāḥ śabdādayas
tatra pittaghnaś ca vidhiḥ smṛtaḥ |
1938 ed. 6.47.73cd asṛjaḥ
pūrṇṇakoṣṭhasya dāho bhavati dustaraḥ |
1938 ed. 6.47.74ab vidhiḥ sadyo
vraṇīyoktaṃ tasya lakṣaṇam eva ca |
1938 ed. 6.47.74cd dhātukṣayokto yo
dāhas tena mūrcchātṛṣānvitaḥ |
1938 ed. 6.47.75ab kṣāmasvaraḥ
kriyāhīnaḥ sīdate bhṛśapīḍitaḥ ||
1938 ed. 6.47.77 tam iṣṭaviṣayopetaṃ
suhṛdbhir abhisaṃvṛtaṃ |
kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet |
1938 ed. 6.47.78 marmābhighātajo py asti
sosādhyaḥ saptamo madaḥ |
sarva eva tu varjyā syuḥ śītagātreṣu dehiṣu |
1938 ed. 6.47.79cd praśāntopadravaś cāpi
śodhaṇaṃ prāptam ācaret |
1938 ed. 6.47.80
sajīrakaṇyārdrakaśṛṃgaverasauvarcalārnyavajalāplutāni |
madyāni hṛdyāni ca gandhavanti pītāni sadyaḥ śamayanti tṛṣṇāṃ ||
1938 ed. 6.47.81 jalāplutaś
candanabhūṣitāṃgaḥ sragvī sabhaktāṃ piśitopadaṃśāṃ |
pibet surāṃ naiva labheta rogāṃ mano matighnañ ca madan na yātīti ||0||
kāyaci ||9
[Adhyāya 48: draft edition based on MS K]
1938 ed. 6.48.1 athāta tṛṣṇāpratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.48.4a bhayabhramābhyāṃ
rasasaṃkṣayād vā ūrdhvaṃ citam pittavivavanaiś ca |
1938 ed. 6.48.4b pittaṃ savātaṃ kupitaṃ
narāṇāṃ tāluprapannaṃ janayet pipāsāṃ |
1938 ed. 6.48.5 srotaḥ
svapāmvasvuṣudūṣiteṣu doṣais tṛṣāṃ sambhavatīha jantoḥ |
1938 ed. 6.48.6 tisraḥ smṛtā lohitajā
caturthī kṣayāt tathānyām asamudbhavā ca |
syāt saptamī bhaktasamudbhavā ca liṅgāni tāsāṃ śṛṇu sauṣadhāni ||
1938 ed. 6.48.8 śuṣkāmyatā mārutasambhavāyā
todas tathā kaṇṭhaśirassu cāpi |
sroto nirodhā virasaś ca vaktraṃ sītābhir adbhiś ca vivṛddhimeti |
1938 ed. 6.48.9 mūrcchā pralāpo
rucivaktraśoṣo raktekṣaṇatvaṃpratataś ca doṣa |
sītābhikāṃkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpaṇañ ca |
1938 ed. 6.48.9a bāṣpāvarodhaḥ
kaphasambhṛtegnau tṛṣṇā balāsena bhavet tathā tu |
1938 ed. 6.48.10 nidrāgurutvaṃ
madhurāsyatā ca bhayārditaḥ śuṣyati cātimātraṃ |
1938 ed. 6.48.12 kṣatasya
rukchoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā bhavet sā |
1938 ed. 6.48.13 raktakṣayādyā kṣayajā
matāsau tayārditaḥ śuṣyati dahyate ca |
abhyarthamākāṃkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ |
1938 ed. 6.48.14 raktakṣayoktāni ca
lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet |
tridoṣaliṅgāmasamudbhavā tu hṛcchūlaniṣṭhīvanasaṃprayuktā |
1938 ed. 6.48.15 snigdhaṃ tathāmlaṃ
lavaṇañ ca bhuktaṃ gurvannamevāpi tṛṣāṃ karoti |
1938 ed. 6.48.16 tṛṣṇābhivṛddhāvudare ca
pūrṇṇe taṃ vāmayet māgadhikodakena |
vilekhanañcātra hitaṃ vadanti syāddāḍi māmrātakamātuluṃgaiḥ |
1938 ed. 6.48.17 tṛṣṇāprayogaiḥ
prativāraṇīyā śītaiś ca samyagrasavīryajātaiḥ |
gaṇḍūṣamamlair virase ca vaktre kuryāc chubhair āmalakasya cūrṇṇaiḥ |
1938 ed. 6.48.18 suvarṇṇarūpyādibhir
agnitaptair loṣṭraiḥ kṛtair vā sikatāsu cāpi |
jalaiḥ sukhoṣṇaiḥ śamayet tu tṛṣṇāṃ saśarkaraiḥ kṣaudrayutaṃ hitam vā
||
1938 ed. 6.48.19 pañcāṃgikāḥ pañcagaṇā ya
uktās teṣv ambusiddhaṃ prathame gaṇe vā |
pibaṃ sukhoṣṇaṃ manujo cireṇa tṛṣo vimucyeta hi vātajāyāḥ ||
1938 ed. 6.48.20a pittotthitāṃ
pittaharair vipakvaṃ nihanti toyaṃ paya eva vāpi ||
1938 ed. 6.48.21
bilvāḍhakīkanyasipañcamūlaṃ darbheṣu siddhaṃ kaphajaṃ nihanti |
hitam bhavec chardanam eva cātra taptenanimbaprasavodakena |
1938 ed. 6.48.22 sarvāsu tṛṣṇāsvathavāpi
paittṃ kuryād vidhiṃ tena śamaṃvrajanti |
prayāgatodumbarajorasas tu saśarkarāstvakkvathitodakam vā |
1938 ed. 6.48.23 vargasya siddhasya ca
śārivādeḥ peyaṃ jalaṃ syāt tu tṛṣābhibhūte |
kaśeruśṛṃgāṭakapadmakaiś ca viśeṣu siddhaṃ tvathavā pibeta
1938 ed. 6.48.24 jalotpalośīrakucandanāni
datvā pravāte niśi vāmayet tu
taduttaman toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ ca peyaṃ |
1938 ed. 6.48.25 drākṣāpragāḍhañ ca hitāya
vaidyas tṛṣṇārditebhyo vitaren narebhyaḥ |
saśārivādau tṛṇapañcamūlī tathotpalādau prathame gaṇe ca |
1938 ed. 6.48.26 kuryāt kaṣāyāṇi
yathaitaduktaṃ madhūkapuṣpādiṣu cāpareṣu |
rājādanakṣīrikapītaneṣu ṣaṭpānakānyatra hitāni ca syuḥ ||
1938 ed. 6.48.27 satuṇḍikerāṇyathavā pibet
tu piṣṭāni kāryāni samudbhavāni |
kṣatodbhavāṃ rugvinivāraṇena jāyedrasānāmasṛjaś ca pānaiḥ |
1938 ed. 6.48.28 kṣayotthitāṃ kṣīrajalaṃ
nihanyān māṃsodakam vā madhurodakam vā |
āmotthitāṃ bilvavacāyutānāṃ jāyet kaṣāyairatha dīpanānāṃ |
1938 ed. 6.48.29 gurvannadāmullikhanair
jayec ca kṣayādṛte sarvakṛtāś ca tṛṣṇāḥ |
1938 ed. 6.48.33 lepāvagāhau pariṣecanāni
kuryāt tathā śītagṛhāṇi cāpi |
saṃśodhanaṃ kṣīrarasāghṛtāni sarvāsu lehā madhurāṃ himāṃś ceti || ❈ ||
1938 ed. 6.48.33a jvarotisāraḥ śoṣaś ca
gulmahṛtpāṇḍulohitaḥ
1938 ed. 6.48.33b mūrcchā pānātyayaś
caiva tṛṣṇayā pūryate daśaḥ ||
kāyacikitsāyāṃ prathamo daśa || ❈ ||
[Adhyāya 49: draft edition based on MS K]
1938 ed. 6.49.1 athātaś charddipratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.49.6 cchādayannānanaṃ vegair
ardayann aṃgabhañjanaiḥ |
nirucyate cchardir iti doṣo vaktrāt pradhāvitaḥ |
1938 ed. 6.49.6a īrayañcchleṣmapittau tu
udāno vyāpadaṃ gataḥ |
1938 ed. 6.49.7 ūrdhvam āgacchati bhṛśaṃ
viruddhāhārasevinaḥ |
1938 ed. 6.49.8 praseko
hṛdayotkledobhaktasyānabhinandanaṃ |
pūrvarūpāṃ mataṃ cchardyā yathāsvaṃ cāpi nirdiśet ||
1938 ed. 6.49.9 yaḥ phenilaṃ cchardayate
lpamalpaṃ śūlārditobhyarditapārśvapṛṣṭhaḥ |
śrāntaḥ saṇoṣaṃ bahuśaḥ salīnaṃ sāvātakopaprabhavātu cchardiḥ |
1938 ed. 6.49.10 vyomvlaṃ bhṛśaṃ vā
kaṭutiktavaktraḥpītaṃ saraktaṃ haritaṃ vamedvā |
sadāhatodajvaravaktraśoṣaṃ sāpittakopaprabhavā matā tu |
1938 ed. 6.49.11 yo hṛṣṭaromā madhuraṃ
prabhūtaṃ śuklaṃ himaṃ sāṃdrakaphānuviddhaṃ |
abhaktaruggauravasādayuktaṃ vamedvamī sā kaphakopajā tu ||
1938 ed. 6.49.12 sarvāṇi liṅgāni bhavanti
yasyāḥ sā sarvadoṣaprabhavā matā tu ||
bībhatsajā dauhṛdajanmajātva sātmyaprakopāt krimijā ca yā hi |
sā pañcamī tāñ ca vibhāvayīta doṣocchrayeṇaiva yathoktamādau ||
1938 ed. 6.49.13 śūlahṛllāsabahulā krimijā
tu viśeṣataḥ |
krimihṛdrogatulyena lakṣaṇena ca lakṣitā ||
1938 ed. 6.49.14 kṣīṇasyopadravavatīṃ
sāsṛkprāyāṃ sacandrikāṃ |
cchardiprasaktāṃ kuśalo nārabheta cikitsituṃ ||
1938 ed. 6.49.16 vamīṣu bahudoṣāsu
cchardanaṃ hitamucyate ||
virecanam vā yuñjīta yathodoṣocchrayaṃ bhiṣak |
1938 ed. 6.49.17 saṃsargāś cānupūrveṇa
yathāsvaṃ bheṣajāyutaṃ |
laghūṇi pariśuṣkāṇi sātmyānyanyāni cācaret |
1938 ed. 6.49.18 yathāsvañ ca kaṣāyāṇi
jvaraghnāni prayojayet |
hanyāt kṣīrodakaṃ pītaṃ cchardiṃ pavanasaṃbha vāṃ |
1938 ed. 6.49.19 mudgāmalakayūṣo vā
sasarpiṣkaḥ sasaindhavaḥ |
yavāgūṃ madhumiśrām vā pañcamūlakṛtāṃ pibet |
1938 ed. 6.49.20 phalāmblaṃ viṣkirarasaṃ
pibedvā vyaktasaindhavaṃ |
1938 ed. 6.49.21 pittopaśamanīyāni pākyāni
ca himāni ca |
kaṣāyānyupayuktāni ghnanti pittakṛtāṃ vamīṃ |
1938 ed. 6.49.22 śodhaṇaṃ madhurañcātra
drākṣārasasamāyutaṃ |
balavatyāṃ praśaṃsanti sarpistailvakam eva vā |
1938 ed. 6.49.23 āragvadhādiniryūhaṃ
daśāṃgaṃ yogam eva vā |
pāyayet madhusaṃyuktaṃ kaphajāyāṃ cikitsakaḥ |
1938 ed. 6.49.24 kṛtaṃ guḍūcyā vidhivat
kaṣāyaṃ himasañjñitaṃ |
tisṛṣv api bhavet pathyaṃ mākṣikeṇa samāyutaṃ |
1938 ed. 6.49.25 bībhatsajāṃ
hṛdyatamairdohyadī kāṃkṣitaiḥ phalaiḥ |
laṃghanair vamanaiś cāsāṃ sātmyair vā sātmyakopajāṃ |
1938 ed. 6.49.26 krimihṛdrogavac cāpi
krimijaṃ śodhayed vamīṃ |
yathādoṣāñ ca vitarecchastaṃ vidhimanantaraṃ |
1938 ed. 6.49.27 dadhittharasasaṃyuktāḥ
pippalīmākṣikānvitāḥ |
muhurmuhurnaro līḍhvā cchardibhyaḥ parimucyate ||
1938 ed. 6.49.28 samākṣikā madhurasā pītā
vā taṇḍulāmbunā |
tarppaṇā vā madhuyutā tisṛṇām api bheṣajāṃ |
1938 ed. 6.49.29 svayaṃ guptāṃ
sayaṣṭyāhvāṃ tāṇḍūlāmbumadhudravāṃ |
pibed yavāgūm athavā siddhāṃ patraiḥ karañjajaiḥ |
1938 ed. 6.49.30 yuktāmvlavaṇāḥ piṣṭāḥ
kustumburyothavā hitāḥ |
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā |
1938 ed. 6.49.31 sitā candanamadhvaktāṃ
lihyādvā makṣikāśakṛt |
1938 ed. 6.49.32 sarpikṣaudrasitā lājā
śaktuṃ lihyāt tathāpi vā |
1938 ed. 6.49.33 dhātrīrasaiścandanam vā
śritāṃ mudgadalāmbunā |
kolāmalakamajjāno lihed vāpi trivarṇṇakaṃ |
1938 ed. 6.49.34 sakṣaudraṃ śālilājānāṃ
yavāgū vā piben naraḥ |
ghreyāṇyupakṣipec cāpi sugandhīni cikitsakaḥ |
1938 ed. 6.49.35 jāṃgalāni ca śūlyāni
ṣāḍavālehyapānakāḥ |
bhojanāni ca citrāṇi kuryāt sarvasvatandritaḥ |
1938 ed. 6.49.35a apriyāṇy api seveta
jalenodvejayed apīti ||
kāyaci || la
[Adhyāya 50: draft edition based on MS K]
1938 ed. 6.50.1 athāto hikkāpratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.50.3 vidāhiguruviṣambhir
ūkṣābhiṣyandibhojanaiḥ |
śītayānāsanasthānaṟajo dhūmānalānilaiḥ |
1938 ed. 6.50.4
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ |
1938 ed. 6.50.5 hikkāśvāsaś ca kāsaś ca
nṛṇāṃ samupajāyate |
1938 ed. 6.50.6 muhurmuhur vāyurudeti
sasvano yakṛtplihāntrāṇi mukhe samutkṣipan |
sa ghoṣavānāsu hina
1938 ed. 6.50.7 annajāṃ yamalāṃ kṣudrāṃ
gambhīrāṃ mahatīn tathā |
vāyuḥ kaphenānugataḥ pañcahikkā karoti ha |
1938 ed. 6.50.9 vāyurannair avasttīrṇaḥ
kaṭukair ardito bhṛśaṃ |
1938 ed. 6.50.10 hikkayatyūrdhvago bhūtvā
tāṃ vidyād annajāṃ bhiṣak |
cireṇa yamalair vegair yā hikkā sampravarttate |
1938 ed. 6.50.11 kampayantī śirogrīvaṃ
yamalāṃ tāṃ vinirdiśet ||
vikṛṣṭakālairyā vegair mahadbhiḥ sampravarttate |
1938 ed. 6.50.12 kṣudrikā nāma sā
hikkājatrumūlāt pradhāvitā ||
nābhipravṛttā yā hikkā ghorāgambhīranādinī |
1938 ed. 6.50.13 anekopadravavatī gambhīrā
nāma sā smṛtā ||
1938 ed. 6.50.14 marmāṇyāpīḍayantīva
satataṃ yā pravarttate |
mahāhikketi sā jñeyā sarvagātravikampanī ||
1938 ed. 6.50.15 āyamyate hikkamānasya
dehe dṛṣṭiścordhvaṃ nāmyate yasya cāpi |
kṣīṇonnadvidvikṣipaṃ yaś ca dehaṃ tau dvau cāntyau varjayet klāmyamānau
|
1938 ed. 6.50.16 prāṇāyāmodvejanotrāsanāni
pipīlikair dāśanañ cātra śastaṃ |
1938 ed. 6.50.16a saśarkaram
madhukañcāvapīḍet kṣaudrānvitāmāgadhikās tathaiva |
1938 ed. 6.50.16b īkṣorasāḥ kṣīramuṣṇaṃ
jalam vā | balānvite cchardanam vā praśastaṃ |
1938 ed. 6.50.16c dhūmaṃ pibet
sarjarasyasya cāpi nepālyam vā goviṣāṇodbhavastā |
1938 ed. 6.50.19 sarpiḥ snigdhaṃ
carmabālaiḥ hṛtam vā hikkāsthāne svedanaṃ vāpi kāryaṃ |
kṣaudrāplutaṃ gairikaṃ kāñcanākhyaṃ lihyād bhasmagrāmyasatvāsthijam vā
|
1938 ed. 6.50.20a romṇāṃ bhasmaśvāvidhāṃ
śalyakānāṃ saṃhṛtya vavastagobhyāṃ yathāvat |
1938 ed. 6.50.20b sarpirmadhubhyāṃ
śigvipatrajam vā bhasmollihet pippalicūrṇṇayuktaṃ |
1938 ed. 6.50.20c dagdhvā
phaletindukodumbarābhyām evaṃ lihedvāpi gadaṃ jighāṃsuḥ |
1938 ed. 6.50.21 suvarcikā
bījapūrṇṇādrasena kṣaudropetāṃ hanti līḍhvāśu hikkāṃ |
1938 ed. 6.50.21a caturguṇeṣv adhmu pibet
susiddhaṃ sanāgaraṃ gauḍikadugdhamājaṃ |
1938 ed. 6.50.21cd sarpiḥ snigdhā
ghnanti hikkāṃ sukhoṣṇā grāsāyavāgvaḥ payasaḥ sukhoṣṇāḥ ||
1938 ed. 6.50.22 yāvat tṛptiṃcobhayaṃ
sevyamānaṃ ghoraṃ hikkāṃ hanti mūtraṃ tvajānāṃ |
1938 ed. 6.50.23 pūtiḥ kīṭāṃ laśunaṃ
hiṃgumatsyāṃ tvacañ ca samcūrṇṇa subhāvitantat |
kṣaudraṃ sitāṃ nāṃgapuṣpañca tulyaṃ pibedrasenekṣumadhūkajena |
1938 ed. 6.50.24 pibet palaṃ vā
lavaṇaottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagraṃ |
1938 ed. 6.50.29
kapotapārāvataśalyakodbhavāṃ kravyādagodhāvṛṣadaṃśajāmrasāṃ ||
pibed phalāmvlā na hi mānsasaindhavāṃ snigdhāṃsthāraṇyamṛgadvijodbhavāṃ
|
1938 ed. 6.50.24cd
harītakīñcoṣṇajalānupānaṃ pibetghṛtaṃ kṣārarajovakīrṇṇaṃ |
1938 ed. 6.50.25 rasaṃ kapitthāt
madhupippalīñ ca pāṇipramāṇaṃ prapibet sukhāya |
1938 ed. 6.50.26 kṛṣṇāṃ sitām āmalakañ ca
lihyāt sa śṛṅgaveraṃ madhunāthavāpi |
1938 ed. 6.50.26a lājāñjanekam alam
adhyañ ca tulyaṃ hikkā hanyāt puṣparasena līḍhaṃ ||
1938 ed. 6.50.27 phalaṃ puṣpañca pāṭalyāḥ
gairikaṃ kaṭurohiṇīṃ |
kharjuramadhyaṃ māgadhyaḥ kāsīsaṃ dadhināma ca |
1938 ed. 6.50.28 catvāra ete yogā syuḥ
pādeṣv evaṃ caturṣv iha
madhudvitīyāḥ karttavyās te hikkā suvijānatā ||
1938 ed. 6.50.30 virecanaṃ pathyatamaṃ
sasaindhavaṃ
hitaṃ sukhoṣṇaṃ pravadanti hikkine |
samīraṇūrdhvagate py athāpare
vadanti nasyaṃ susukhāya hikkinām iti ||
kāya ci || lṛ || o ||
[Adhyāya 51: draft edition based on MS K]
1938 ed. 6.51.1 athātaḥ śvāsapratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.51.3 yair eva kāraṇai hikkā
bahubhiḥ saṃprapadyate |
tairevakāraṇaiḥ śvāso ghoro bhavati dehināṃ |
1938 ed. 6.51.4 vihāya prakṛtiṃ vāyurapānaḥ
kaphasaṃyutaḥ
śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate |
1938 ed. 6.51.5 kṣudrakastamakaschinno
mahānūrdhvaś ca pañcadhā |
bhidyate sa mahāvyādhiḥ śvasaḥ kopa viśeṣataḥ |
1938 ed. 6.51.6 prāgrūpaṃ tasya hṛtpīḍā
śūlamādhmānam eva ca |
ānāho vaktravairasyaṃ śaṃkhanistodam eva ca |
1938 ed. 6.51.7 kiñcidārabhataḥ karma yasya
śvāsaḥ pravarttate |
niṣaṇṇasyaitiśāntiñ ca sakṣudra iti saṃjñitaḥ |
1938 ed. 6.51.8 tṛṭsvedavamathuprāyaḥ
kaṇṭhe ghuraghurānvitaḥ |
1938 ed. 6.51.9 ghoṣeṇa mahatā tāmyaṃ
sakāsaṃ sakaphan naraḥ |
1938 ed. 6.51.9a ānāho vaktravairasyaṃ
śaṃkhanistoda eva ca |
1938 ed. 6.51.9cd yaḥ śvased
durbalonnadviṭ sa vai tamakasaṃjñitaḥ |
1938 ed. 6.51.10 saṃśāmyati kaphocchittau
svapataś ca vivardhate |
1938 ed. 6.51.11 ādhmāti dahyamānena
bastinā sarujan naraḥ |
sarvaprāṇena vicchinnaṃ śvāsaṃtaṃ cchinnamādiśet |
1938 ed. 6.51.12 niḥsaṃjñaḥ
pārśvaśūlārttaḥ śuṣkakaṇṭhotighoṣavān |
saṃrabdhanetrastvāyamya yaḥ śvaset sa mahāṃ smṛtaḥ |
1938 ed. 6.51.13 marmasvāyamyamaneṣu
muhurmūḍhaḥ śvaset tu yaḥ
ūrdhvaprekṣīhatarabastamūrdhvaśvāsamādiśet |
1938 ed. 6.51.14 kṣudraḥ sādhyatamasteṣāṃ
tamakaḥ kṛcchra ucyate |
traya śvāsā na sidhyanti tamako durbalasya ca |
1938 ed. 6.51.15 snehabastikramaṃ kecid
ūrdhvaś cādhaś ca śodhaṇaṃ |
mṛduḥ prāṇavatāṃ śreṣṭhaṃ śvāsinām ādiśanti ha |
1938 ed. 6.51.16 kāse śvāse ca hikkāyāṃ
hṛdroge cāpi pūjitaṃ |
ghṛtaṃ purāṇaṃ saṃsiddhaṃ viḍasauvarcalābhayaiḥ |
1938 ed. 6.51.17 pippalyādi pratīvāpaṃ
siddham vā prathame gaṇe |
1938 ed. 6.51.18 sapañcalavaṇaṃ sarpiḥ
śvāsakāsau vyapohati ||
hiṃsrāviṃḍaṃgapūtīkatriphalāvyoṣacitrakaiḥ |
1938 ed. 6.51.19 dvikṣīraṃ sarpiṣaḥ
prasthañcaturguṇajalānvitaṃ |
kolamātraiḥ pacedebhiḥ śvāsakāsau vyapohati |
1938 ed. 6.51.20 arśāṃsyarocakaṃ gulmaṃ
śakṛdbhedañkṣayantathā ||
kṛtsne vṛṣakaṣāye tu pacet sarpiścaturguṇaṃ |
1938 ed. 6.51.21 tanmūlakusamāvāpaṃ śītaṃ
kṣaudreṇa yojayet ||
1938 ed. 6.51.21a karkaṭāhvaṃ sitāṃ
sustāṃ bhārgīṃ śūṇṭhīm madhūlikāṃ ||
1938 ed. 6.51.21b rasāñjanaṃ samadhukaṃ
samānyā vāpya yogataḥ |
1938 ed. 6.51.22 ghṛtaprasthaṃ paceddhīmāṃ
śītatoye caturguṇe ||
1938 ed. 6.51.23 suvahāṃ kālikāṃ
bhārgīśukākhyāṃ naiculaṃ phalaṃ |
1938 ed. 6.51.24 kākādanīṃ śṛṃgaveraṃ
varṣābhūbṛhatīdvayaṃ |
kolamātrair ghṛtaprasthaṃ pacedetair jaladvikaṃ ||
1938 ed. 6.51.25
sauvarcalayavakṣārakaṭukāvyoṣasaindhavaiḥ |
1938 ed. 6.51.26 vacābhayāviḍaṅgaiś ca
paced vā vidhivadghṛtaṃ ||
gopavalyudake siddhaṃ syādanya dviguṇe ghṛtaṃ
1938 ed. 6.51.27 pañcaitāni havīṃṣy āhur
bhiṣajaḥ śvāsakāsayoḥ ||
1938 ed. 6.51.30 tailaṃ daśaguṇe siddhaṃ
kesarājarase śubhe |
pīyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati ||
1938 ed. 6.51.31 phalāmvlāviṣkirarasā
snigdhāḥ pravyaktasaindhavāḥ |
eṇādīnāṃ śirobhir vā sakulatthāḥ sasaindhavāḥ |
1938 ed. 6.51.32 hanyuḥ śvāsañ ca kāsaś ca
saṃskṛtāni payāṃsi ca ||
timirasya ca bījāni karkaṭākhyā ca cūrṇṇitāḥ |
1938 ed. 6.51.33 durālabhāthapippalyaḥ
kaṭukākhya harītakī |
śvāviḍmayūraromāṇi kolapippalitaṇḍulāḥ |
1938 ed. 6.51.34 bhārgī tvakśṛṅgaverañ ca
śarkarāśalyakaṃ gajaṃ |
vṛttakāṇṭakabījāni cūrṇṇitāni tu kevalaṃ |
1938 ed. 6.51.35 pañcaślokādhikā hyete
lehā ye samyagīritāḥ |
sarpirmadhubhyāṃ saṃlehā śvāsakāsārditairniraiḥ |
1938 ed. 6.51.36 saptacchadasya puṣpāṇi
pippalyaś cāpi mastunā |
pibet sampiṣya madhunā dhānām vāpy atha bhakṣayet |
1938 ed. 6.51.37 arkāṅkurair bhāvitānāṃ
yavānāṃ sādhvanekaśaḥ |
sarpiṇā vāpi vedeṣāṃ sakṣaudrāṃ śvāsapīḍitaḥ |
1938 ed. 6.51.38 śirīṣakundakadalīpuṣpaṃ
pippalisaṃyutaṃ |
taṇḍulāmbuyutaṃ pītvā jayec chvāsān aśeṣataḥ |
1938 ed. 6.51.40cd drākṣāṃ harītakī
kṛṣṇaāṃ karkaṭākhyān durālabhāṃ
1938 ed. 6.51.41ab sarpirmadhubhyāṃ
vilihaṃ cchvāsāṃ hanti sudustarāṃ |
1938 ed. 6.51.39 kolimajjā tālumūlaṃ
piṣṭvā carmamaśintathā |
lihyāt kṣaudreṇa pāmārgasarpirmadhusamāyutaṃ |
1938 ed. 6.51.40 nīpaḥ kadambo raktaghnaḥ
taṃ pītvā taṇḍulāmbunā |
1938 ed. 6.51.41 haridrāṃ maricaṃ rāsnāṃ
guḍaṃ drākṣāṃ sapippalīṃ |
1938 ed. 6.51.42 lihyāt kṣaudreṇa tulyāni
śvāsārtto hitabhojanaḥ ||
1938 ed. 6.51.44 bhārgīn trikaṇṭakaṃ
tailaṃ haridrāṃ kaṭurohiṇīṃ |
1938 ed. 6.51.45 pippalyo maricaṃ caṇḍāṃ
gośakṛdrasa eva ca |
taṭakolasya bījāni paced utkārikāṃ śubhāṃ |
1938 ed. 6.51.46 sevyamānā nihanty eṣā
śvāsānāśu sudurjayām iti ||
kāyaci || lṛ || o ||
[Adhyāya 52: draft edition based on MS K]
1938 ed. 6.52.1 athātaḥ kāsapratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.52.4A yair eva kāraṇair hikkā
śvāsaś caivopajāyate |
tair eva kāraṇair nṛṇāṃ kāsaḥ samupajāyate |
1938 ed. 6.52.5 prāṇo hyudānānugataḥ
praduṣṭaḥ saṃbhinnakāṃsasvanatulyaghonatulyaghoṣaḥ |
nireti vaktrāt sahasā saghoṣaḥ kāsaḥ sa vidvadbhir udāhṛtas tu |
1938 ed. 6.52.6 sa vātapittaprabhavaḥ
kaphāc ca kṣatāttathānyaḥ kṣayajoparaś ca |
pañcaprakāraḥ paṭhito bhiṣagbhir viśeṣato lakṣaṇataḥ purā ||
1938 ed. 6.52.8
hṛcśaṃkhamūrddhodarapārśvaśūlī kṣāmānanaḥ kṣīṇavalaḥ kṣataujā |
prasaktamantaḥ kaphaa m īraṇena bhinnasvaraḥ kāsati
śuṣkam eva |
1938 ed. 6.52.9 urovidāhajvaravaktraśoṣair
abhyarditastiktamukhastṛṣārtaḥ |
pittena pītāni vamet kaṭūni kāseta pāṇḍuḥ paridahya mānaḥ |
1938 ed. 6.52.10 pralipyamānena mukhena
sīdan śirorujārtaḥ kaphapūrṇṇadehaḥ |
abhaktaruggauravapāṇḍuyuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena |
1938 ed. 6.52.11 vakṣotimātraṃ vihataṃ tu
yasya vyāyāmabhārādhyayanābhighātaiḥ
viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tam āhuḥ |
1938 ed. 6.52.12 sa
gātraśū|laṃjvaradāhamohaṃ prāṇakṣayaṃ copalabheta kāsāt |
śuṣyan viniṣṭhīvati durbbalas tu prakṣīṇamāṃso rudhiraṃ sapūyaṃ ||
1938 ed. 6.52.13 taṃ sarvaliṅgaṃ
bhṛśaduścikitsyaṃ cikitsitajñe kṣayakāsam āhuḥ ||
1938 ed. 6.52.16 pathyāṃ sitām āmalakāni
lājāḥ samāgadhañ cāpi vicūrṇṇya śuṇṭhī |
sarpir madhubhyāṃ viliheddhi kāsī sasaindhavaṃ coṣṇajalena kṛṣṇāṃ |
1938 ed. 6.52.17 pibed guḍaṃ
pippaliśṛṃgaveraṃ drākṣāñ ca sarppirmadhunā lihec ca |
drākṣāṃ sitāṃ māgadhikāñ ca tulyāṃ saśṛṃgaveraṃ madhukaṃ tugāñ ca ||
1938 ed. 6.52.18 sarpimadhubhyāṃ vilihet
samāṃśāṃ kṣaudreṇa tulyaṃ maricaṃ sitāñ ca |
saṃcūrṇṇya maṇḍena pibec ca da dhnoḥ hareṇa vaḥ pippalikāñ ca tulyāṃ ||
1938 ed. 6.52.19 dadhnā lihet kāsakaragnim
agraḥ
ubhe haridre suradāruśuṇṭhī | gāyatrisārañ ca pibet samāṃśaṃ
1938 ed. 6.52.20 vastasya mūtreṇa
sukhāmvunā vā dantīdravantī ca satilvakānāṃ
bhṛṣṭāni sarpīḥ ṣvatha bādarāṇi || khādet palāṃśāni sasaindhavāni
1938 ed. 6.52.21 hiṅgoḥ pibet kolasamaṃ
hitāśī |sauvīrakeṇāmlarasena vāpi |
kṣaudreṇa lihyātmaricāni cā | bhārgīvacāhiṃgukṛtā ca vartiḥ
1938 ed. 6.52.22 dhūme praśastā
ghṛtasaṃprayuktā |
1938 ed. 6.52.23 pibec ca śīdhuṃ
maricānvitaṃ vā
1938 ed. 6.52.24
mañjiṣṭhaśuṇṭhījalamṛtikābhiḥ | kṣīraṃ śritam mākṣikasaṃyutam vā
nidigdhikāmūlasamāṃśasiddhāṃ | khādec ca mudgāṃ maricopadaṃśām
1938 ed. 6.52.25 utkārikāṃ sarpiṣi
nāgarāḍhyāṃ |
1938 ed. 6.52.26 yat plīhni sarpirvihitaṃ
ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahyaṃ |
vidārigandhādigaṇaśritaṃ vā rasena vā yatkhalukaṇṭhakāryāḥ |
1938 ed. 6.52.27 virecanaṃ snaihikam atra
coktam āthāpanaṃ cāpi vadanti pathyaṃ |
dhūmam pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra ||
1938 ed. 6.52.28 hitā yavāgvaś ca raseṣu
siddhāḥ payāṃsi lehyāḥ saghṛtās tathaiva ||
prachardanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavaḍagrahāś ca |
1938 ed. 6.52.29 uṣṇāmla lehyāḥ kaṭukāś ca
hanyuḥ kapham viśeṣeṇa viśoṣaṇañ ca |
kaṭutrikañ cāpi vadanti mukhyaṃ ghṛtaṃ krighnasvarase vipakvaṃ |
1938 ed. 6.52.30 nirguṇḍipatrasvarasena
siddhaṃ sarpiḥ kaphottham vinihanti kāsaṃ |
1938 ed. 6.52.32 vidārigandhotpalasārivādī
niḥkvāthya vargam madhurañ ca kṛtsnaṃ |
1938 ed. 6.52.33 ghṛtam pibed
ikṣurasāmbudugdhaiḥ kākolivargañ ca saśarkañ tat |
prātaḥ pibet pittakṛte tu kāse kṣato hito yaḥ kṣatajaś ca kāsaḥ |
1938 ed. 6.52.34 kharjūramustāmadhukaṃ
piyālaṃ madhūlikā pippalibhārgicūrṇaṃ ||
sarpiḥ sitā mākṣisaṃprayuktaṃ trīṃ hanti kāsānupayujyamānaṃ |
1938 ed. 6.52.34a
mañjiṣṭhamūrvājanavahnipāthāṃ kṛṣṇāṃ haridrāñ ca tathā vicūrṇya ||
1938 ed. 6.52.35cd kṣaudreṇa kāse
kṣatajo kṣayotthe pibed ghṛtaṃ cekṣurase vipakvaṃ |
1938 ed. 6.52.37cd guḍodakaṃ vā
kvathitaṃ pibeta kṣaudreṇa śītaṃ maricopadaṃśaṃ ||
1938 ed. 6.52.36 cūrṇaṃ pibed āmalakasya
cāpi kṣīre vipakvaṃ saghṛtaṃ hitāya ||
cūrṇāni godhūma yathodbhavāni kākolivargañ ca kṛtaḥ |
1938 ed. 6.52.37 ṣu peyastṛṣu kāsavadbhiḥ
kṣaudreṇa dugdhena ghṛtena vāpi |
1938 ed. 6.52.47 kulīraśuktīś caṭakaiṇa
lāvānniḥ kvāthya vargam madhurais tathānyaiḥ |
pibed ghṛtaṃ tan tu niṣevyamānaṃ hanyāt kṣayotthaṃ kṣatajañ ca kāsaṃ ||
śatāvarīnāgavalāvipakvaṃ ghṛtaṃ vidadhyāc ca hitāya tasya ||
1938 ed. 6.52.37a
jantughnadārutriphaloṣaṇatrayaṃ sapadmakaṃ saṃbhṛtam ekatastataḥ |
1938 ed. 6.52.37b sitāsamāṃśair
avalihyamāno ḥ sakāsānudati prasahyaṃ ||
1938 ed. 6.52.37c
śaṭīpalāgranthikapuṣkarāgni cavyātmaguptākharaśaṃkhapuṣpī |
1938 ed. 6.52.37d dvipañcamūlī ca
paladvibhāge bhāgena sambhṛtya vipācayīta |
1938 ed. 6.52.37e yavāḍhakañ cāpy abhayā
śatañ ca vāryāḍhakaiḥ pañcabhir aṃ hri śeṣaṃ |
1938 ed. 6.52.37f kvātham pacec
chauṇṭhikatailabhāge sarpīṃ ṣidatvā kuḍavonmitāni |
1938 ed. 6.52.37g guḍasya bhāgārddhaśataṃ
vipakvaṃ śītaṃ |
1938 ed. 6.52.37h palānya madhunas tatra
datvā tvagelaśuṇṭhī maricañ ca yuñjyāt |
1938 ed. 6.52.37i dve dve cādyād
avalihyāc ca lehāṃ pathye pathyāśī sarvakāsān jñghāṃsuḥ ||
1938 ed. 6.52.37j śvāsaṃ hikkāṃ
svarabhedaṃ kṣayañ ca kārṣyaṃ chardiṃ vātarktaṃ jvarañ ca ||
1938 ed. 6.52.37k hṛtpāṇḍurogaṃ
śvayathuṃkāmalāṃ mūrcchāṃ doṣmūtrakṛcchrārta va ca |
1938 ed. 6.52.37l hanyād agastyena
niṣevito yaṃ lehārujāṃ vai nudati prasahyam iti ||
kāsaci || || ❈ ||
[Adhyāya 53: draft edition based on MS K]
1938 ed. 6.53.1 athātaḥ
svaropaghātapratiṣedhaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.53.3 atyuc
caśabdakaraṇyadhyayanābhighātasandūṣaṇaiḥ prakupitāḥ paṭhanādayas tu |
te śabdavāhīṣu sirāsugatāḥ pratiṣṭhaṃ hanyuḥ svaraṃ bhavati cāpi hi
ṣaḍvidhaḥ saḥ |
1938 ed. 6.53.4 vātena
kṛṣṇanayanānanamūtravarcā bhinnasvaraṃ vadati gardabhavat kharañ ca |
pittena pītanayanānanamūtravarcā brūyāt galaina sa ca dāhasamanvitena |
1938 ed. 6.53.5 brūyāt kaphena satataṃ
kapharuddhakaṇṭhau mandaṃ śanairvadati cāpi divā viśeṣāt |
sarvātmake bhavati sarvavikārasaṃpat | tañ cāpy asādhyam ṛṣyaḥ svarabhedam
āhuḥ |
1938 ed. 6.53.6 dhūmāyati kṣatakṛte
kṣayamāpnuyāc ca | vāgeṣa cāpi hatavāk parivarjanīyaḥ |
antargatasvaram alakṣyam avākpravīṇaṃ medocchrayād vadati
digdhagalastṛṣāluḥ |
1938 ed. 6.53.8 snigdhāṃ svarāturanarān
avabaddhadoṣāṃ nyāyena cchardanavirecanabastibhiś tu |
nasyāvapīḍamukhaśodhanadhūmalehaiḥ saṃpādayeta vividhaiḥ kavaḑagrahaiś ca |
1938 ed. 6.53.9ab yaḥ
śvāsakāsavidhirādita eva coktaṃ śtam cāpy aśeṣam avatārayituṃ yateta ||
1938 ed. 6.53.10 svaropaghāte nilaje
bhaktopari ghṛtaṃ pibet |
kāsamardakavārttākumārkavasvarase yutaṃ ||
1938 ed. 6.53.11 siddhaṃ ghṛtaṃ hanty
anilaṃ siddhaṃ vārkagale rase |
yavaākṣārājamodābhyāṃ citrakāmalakeṣu vā |
1938 ed. 6.53.12 devadārvyagnimabhyāṃ
siddham ājaṃ samākṣikaṃ |
sukhodakānupāno vā sasarpiṣko guḍodanaḥ |
1938 ed. 6.53.13 kṣīrānupānaṃ paitte tu
pibet sarpiratandritaḥ |
aśnuyāc ca sasarpiṣkaṃ yaṣṭīmadhukapāyasaṃ |
1938 ed. 6.53.14 lihet madhurakāṇyaṃ vā
cūrṇṇaṃ madhusamāyutaṃ |
śatāvarīcūrṇayogaṃ balācūrṇṇam athāpi vā |
1938 ed. 6.53.15 pibet kaṭūni mūtreṇa
kaphaje svarasaṃ kṣaye |
lihedvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā ||
1938 ed. 6.53.16 svaropaghātai medoje
kaphavadvidhiriṣyate ||
raktaje kṣayaje vāpi pratyākhyāyācaret kriyāṃ |
1938 ed. 6.53.16a sarvaje kṣataje tadvat
bhiṣag vidyād vicakṣaṇaḥ ||
1938 ed. 6.53.17 śarkarāmadhumiśrāṇi
śritāni madhuraiḥ saha |
pibet payāṃsi yasyo ccairvadato bhihatasvara iti ||
kāyacikitsā || ||
[Adhyāya 54: draft edition based on MS K]
1938 ed. 6.54.1 athātaḥ kṛimipratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.54.3 ajīrṇṇā
1938 ed. 6.54.3a
bhojīmadhūrāmvlanityodravapriyaḥ piṣtaguḍopayoktā|
1938 ed. 6.54.3b vyāyāmajātāni
1938 ed. 6.54.7 viṃśate kṛimijātīnāṃ
trividhaḥ saṃbhavaḥ smṛtaḥ |
purīśakapharaktāni tesāṃ vakṣyāmi lakṣaṇaṃ |
1938 ed. 6.54.8 ājaupāḥ pībanāḥ kampāḥ
śvetāḥ gaṇḍūpadās tathā |
curavo dvimukhāś caiva vijñeyās tu purīśajāḥ ||
1938 ed. 6.54.9 śvetāḥ sūkṣmā studantyete
gudaṃ pratisaranti ca |
teṣām evā pare pucchaiḥ pṛthavaś ca bhavaṃti hi |
1938 ed. 6.54.11cd
śūlāṭopaśakṛdbhedapaktinā śakarāś ca te |
1938 ed. 6.54.12 da pralūtāś cipiṭās tathā
|
pipīlikā kāraruhā vijñeyāḥ kaphasaṃbhavāḥ |
1938 ed. 6.54.14
majjādonetraleḍhārastāluśrotrabhujas tathā |
śirohṛdrogavamathupratiśyāyakarāś ca te |
1938 ed. 6.54.15 karṇṇaromanakhādāś ca
dantādāḥ kikkisās tathā |
kuṣṭhajāḥ saparīsarpāḥ jñeyāḥ śoṇitasambhavāḥ |
1938 ed. 6.54.16 te saraktāś ca kṛṣṇāś ca
teśām ante ca durdṛśaḥ ||
raktādhiṣṭhānajāṃ prāyo vikārāñjanayanti ha |
1938 ed. 6.54.17
māṣapiṣṭānnavidalaparṇṇaśākaiḥ purīṣajāḥ |
māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ |
1938 ed. 6.54.18ab
viruddhājīrṇṇaśākādyaiḥ śoṇitābhā bhavanti ca |
1938 ed. 6.54.20cd eṣāmanyatamāṃ vaidyo
jighāṃsuḥ snigdhamāturāṃ |
1938 ed. 6.54.21 surasādivipavena
sarpiṣāvāntamāditaḥ |
virecayaittīkṣṇatarairyogairāsthāpayīta ca |
1938 ed. 6.54.22 yavakolakulatthānāṃ
surasāderga ca |
viḍaṅgasnehayuktau na kvāthena lavaṇena ca |
1938 ed. 6.54.23a nirūḍham athatailen tat
siddhenānuvā sayet
1938 ed. 6.54.24cd tataḥ
śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet ||
1938 ed. 6.54.25ab kramūkaḥ svarasam
vāpi pūrvavattīkṣaṇabhojanaḥ |
1938 ed. 6.54.26ab pāribhadrakapatrāṇāṃ
purvatsurasaṃ pibet |
1938 ed. 6.54.25cd palāśabījasya rasaṃ
pibedvā kśaudra saṃyutaṃ|
1938 ed. 6.54.26a pṛthagvā surasādīnāṃ
patturasyāthavārasaṃ |
1938 ed. 6.54.27 lihedaś ca śakṛccūrṇṇaṃ
vaiḍaṃgaṃ vā samikṣikam |
patrair mūṣikaparṇyā vā saṃpiṣṭaiḥ piṣṭamiśritaiḥ |
1938 ed. 6.54.28 khādet pūpalikāṃ pakvā
dhānyāmvlañ ca pibed anu |
surasādyair gaṇaiḥ pakvaṃ tailan tat pānam iṣyate |
1938 ed. 6.54.29 viḍaṃgacūrṇṇamisrair vā
piṣṭairbhakṣāṃ prayojayet |
tatkaṣāyaprapītānāṃ tilānāṃ tailpācitāṃ |
1938 ed. 6.54.30 śvāvidhaḥ sakṛtaś cūrṇṇaṃ
saptakṛtvaḥ subhāvitaḥ |
viḍaṃgānāṃ kaṣāyeṇa traiphalena rasena ca |
1938 ed. 6.54.31ab kṣaudreṇa
līḍhvānupibed rasamām alakaṃ śubhaṃ |
1938 ed. 6.54.32cd pibed vā
pippalīcūrṇṇam ajamūtreṇa saṃyutaṃ|
1938 ed. 6.54.31cd akṣābhayārase vāpi
vidhir eṣo yasād api |
1938 ed. 6.54.32ab pūtīkasya rasam vāpi
surasyāṃ vā pibet naraḥ |
1938 ed. 6.54.33 saptarātraṃ pibed ghṛṣṭaṃ
trapu vā dadhimastunā |
purīśajāṃ śleṣmajāṃś ca hanyād evaṃ krimīṃ bhiṣak |
1938 ed. 6.54.34 śirohṛt
karṇṇanāsākṣisaṃśritāṃś ca pṛthak pṛthak |
viśeṣatoñjanaivarjamānādi vāsayānālaḍate krimīrnasyaira va pīḍaiś ca
sādhayet |
1938 ed. 6.54.35 sakṛdrasaṃ śāraṅgasya
śoṣyantumau vibhāvayet |
niḥkvāthena viḍaṃgānāṃ cūrṇṇaṃ pradhamanan tu tat |
1938 ed. 6.54.36 ayaś cūrṇṇānyaneraiva
vidhināyojayīta ca |
sakāṃsanīlaṃ tailaṃ ca nasyaṃ syāt surasādike |
1938 ed. 6.54.37 indraluptevidhiś cāpi
vidheyo romarājiṣu |
dantājānāṃ samuddiṣṭaṃ vidhānaṃ mukharaugike |
1938 ed. 6.54.38 raktajānāṃ pratīkāraṃ
kuryāt kuṣṭhacikitsitāt |
surasādiṃ ca sarveṣu sarvathaivopayojayet |
1938 ed. 6.54.39 pravyaktatiktakaṭukaṃ
bhojanañ ca hitaṃ sadā |
kulatharasasaṃyuktaṃ kṣārapānañ ca pūjitaṃ |
1938 ed. 6.54.40 kṣīrāṇi māṃsāni ghṛtāni
caiva dadhīni śākāni ca parṇavanti |
māṣāna tomvlāṃ madhūrāṃ rasāṃś ca krmīṃ jighāṃsuḥ parivarjayīta |
kāyacikitsā || ||
[Adhyāya 55: draft edition based on MS K]
1938 ed. 6.55.1 athāta udāvarttapratiṣedhaṃ
vyāvyākhyāsyāmaḥ ||
1938 ed. 6.55.3 adhaś cordhvañ ca bhāvānāṃ
pravṛttānāṃ svabhāvataḥ |
na vegān dhārayet prājño vātādīnāñ jijīviṣuḥ |
1938 ed. 6.55.4 vātaāviḍmūtrajṛmbhāṇām asruṇaḥ kṣavathor api |
udgārasya tathā rcchadyā retasaś cāpi dhāraṇāt ||
1938 ed. 6.55.5 kṣuttṛṣṇocchvāsanidrāṇām
udāvartto bhaved iha |
vyāhanyamānavegārtta udāvartto nirucyate |
tasyābhidhāsye vyāsena lakṣaṇaṃ sacikitsitaṃ |
1938 ed. 6.55.6 trayodaśavidhasyāsya
bhinnasyetais tu kāraṇaiḥ |
1938 ed. 6.55.7 ādhmānaśūlo hṛdayo parodhaṃ
śirorujaṃ śvāsam atīva hikkāṃ |
kāsapratiśyāyagalagrahatvād valāsapittaprasarañ ca ghoraṃ |
1938 ed. 6.55.8 kuryād apāno bhihataḥ
svamārge hanyāt purīśaṃ mukhataḥ kṣiped vā |
āṭopaśūlau parivarttanañ ca saṃgaḥ purīśasya tathordhvavātaḥ |
1938 ed. 6.55.9 purīśamāsyād api vā nireti
purīśavege bhihite narasya |
mūtrasya vege bhihate naras tu kṛcchreṇa mūtraṃ sravate lpam alpaṃ |
1938 ed. 6.55.10 meḍhre gude
vaṃkṣaṇabastimuṣkanābhipradeśeṣv atha mūrdhni cāpi |
ānaddhabasteś ca bhavanti tīvrā rujaś ca śūlair iva tudyate ca |
1938 ed. 6.55.11
manyāgalastambhaśirovikārāḥ | jṛmbhopaghātāt pavanātmikā syuḥ |
tathākṣināsāvadanāmayāś ca bhavanti tīvrāḥ saha karṇṇarogaiḥ |
1938 ed. 6.55.12 ānandajam vāpy atha
śokajam vā netrodakaṃ prāptam amuñcato hi |
śirogurutvaṃ nayanāmayāś ca bhavanti tīvrāḥ saha pīnasenaḥ
1938 ed. 6.55.13 bhavanti gāḍhaṃ kṣavathor
vighātāc chirokṣināsāśravaṇeṣu rogāḥ |
kaṇṭhasya pūrṇṇatvam atīva todaḥ kukṣau tu vāyor ubhayoḥ pravṛttiḥ |
1938 ed. 6.55.14 udgāravege bhihate
bhavanti jantor vikārāḥ pavanaprasūtāḥ |
chardyābhighātena bhavec ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annaṃ |
1938 ed. 6.55.15 mūtrāyaṇe pāyuni muṣkayoś
ca śotho rujā mūtravinigrahaś ca |
śukrāśmarī tatsravaṇaṃ bhaved vā te te vikārābhihate tu śukre |
1938 ed. 6.55.16 tandrāṅgamardāvaruci
śramaś ca kṣudhor vikārā kṛśatā ca dṛṣṭā |
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhas tṛṣṇābhighātād dhṛdayavyathā ca |
1938 ed. 6.55.17 śrāntasya
niśvāsavinigraheṇa hṛdrogamohāv atha vāpi gulmaḥ |
jṛmbho 'ṅgamardo ṅgaśirotha jāḍyaṃ nidrābhighātād athavāpi tandrī ||
1938 ed. 6.55.18 tṛṣṇārdditaṃ parikliṣṭaṃ
kṣīṇaṃ śūlair abhidrutaṃ |
śakṛdvamantaṃ matimān udāvarttinam utsṛjet |
1938 ed. 6.55.19 sarsveṣv eteṣu vidhivad
udāvartteṣu kṛtsnaśaḥ |
vāyoḥ kriyā vidhātavyā svamārgapratipattaye |
1938 ed. 6.55.20 sāmānyataḥ pṛthaktvena
kriyāṃ bhūyo nibodha me |
āsthāpanaṃ mārutaje snigdhasvinnam viśeṣataḥ
1938 ed. 6.55.21 purīśaje tu karttavyo
vidhir ānāhikas tu yaḥ |
sauvarcalāḍhyāṃ madirāṃ mūtre tv abhihate pibet |
1938 ed. 6.55.22 elām vāpy atha madyena
kṣīravāriṃ pibeta vā |
dhātrīphalānāñ ca rasaṃ satailam vā pibet tryahaṃ |
1938 ed. 6.55.23 rasam aśvapurīśasya
gardabhasya pibeta vā |
māṃsopadanśaṃ madyan tu mukhyaṃ seveta yogavit |
1938 ed. 6.55.24 bhadradāru ghaṇaṃ mūrvāṃ
haridrāṃ madhukan tathā |
kolapramāṇāni piben māṣakvāthena yogavit |
1938 ed. 6.55.25 duspaśāyāḥ svarasam vā
kaṣāyaṃ kuṃkumasya vā ||
ervārubījaṃ toyena pibed vā lavaṇīkṛtaṃ |
1938 ed. 6.55.26 pañcamūlaśritaṃ kṣīraṃ
drākṣārasam athāpi vā |
yogāṃś ca vitared atra pūrvoktān aśmarībhidaḥ |
1938 ed. 6.55.27 mūtrakṛcchrakramañ cāpi
kuryān niravaśeṣataḥ ||
bhūyo vakṣyāmi yogāṃś ca mūtrāghātopaśāntaye |
1938 ed. 6.55.28 snehasvedair udāvarttaṃ
jṛmbhajaṃ samupācaret |
aśrumokṣāsruje kāryaḥ snigdhasvinnasya dehinaḥ |
1938 ed. 6.55.29 tīkṣṇāṃjanāvapīḍābhyāṃ
tīkṣṇagandhopajighraṇaiḥ |
varttiprayogair atha vā kṣavasaktiṃ pravarttayet |
1938 ed. 6.55.30 udgāraje kramopetaṃ
snaihikaṃ dhūmam ācaret |
1938 ed. 6.55.31 cchardyāghātaṃ yathādoṣaṃ
samyak snehādibhir jayet |
1938 ed. 6.55.32 bastiśuddhikarāvāpaṃ
caturguṇajalaṃ payaḥ |
1938 ed. 6.55.33 āvārināśākvathitaṃ
pītavantaṃ prakāmataḥ |
kāmayeran priyāṃ nāryāṃ śukrodāvarttinan naraṃ |
1938 ed. 6.55.34 kṣudvighāte hitaṃ
snigdham uṣṇam alpañ ca bhojanaṃ |
tṛṣṇāghāte piben manthaṃ yavāgūm vā suśītalāṃ |
1938 ed. 6.55.35 bhojyed rasena viśrāntaḥ
śramaśvāsāturo naraḥ |
nidrāghāte pibet kṣīraṃ svapec ceṣṭakathārataḥ |
1938 ed. 6.55.36 ādhmānādyeṣu rogeṣu
yathāsvaṃ prayateta hi |
yac ca yatra bhavet prāptaṃ tac ca tasmiṃ prayojayet |
1938 ed. 6.55.37 vāyuḥ koṣṭhānugo rūkṣaiḥ
kaṣāyakaṭutiktakaiḥ |
bhojanaiḥ kupitaḥ sadya udāvarttaṃ karoti ha |
1938 ed. 6.55.38
vātamūtrapurīśāsṛkkaphamedovahāni vai |
srotāṃsy udāvarttayati purīśam vāpi varttayet |
1938 ed. 6.55.39 tato hṛdbastiśūlārtto
hṛllāsārucipīḍitaḥ |
vātamūtrapurīśāṇi kṛcchreṇa labhate nnaraḥ |
1938 ed. 6.55.40
śvāsakāsapratiśyāyadāhamohatṛṣājvaraṃ |
vamīṃ hikkāṃ śirorogaṃ manaḥśravaṇavibhramāṃ |
1938 ed. 6.55.41 bahūn anyāṃś ca labhate
vikārām vātakopajāṃ |
tat tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet |
1938 ed. 6.55.42 doṣato bhinnavarcāṃsi
bhuktaṃ cāpy anuvāsayet |
bhavec chāntim vrajaty evam udāvarttas tu dāruṇaḥ |
1938 ed. 6.55.43 athainaṃ bahuśaḥ svinnaṃ
yuñjyāt snehavirecanaiḥ |
pāyayed vā tṛvṛtpīluyavāgvām amblapānakaiḥ ||
1938 ed. 6.55.44
hiṃgukuṣṭhavacāsvarjiviḍañ cāpi dviruttaraṃ |
yogāv etāv udāvarttaṃ śūlaṃ cātibalaṃ jeyet |
1938 ed. 6.55.45 devadārvyagnikau kuṣṭhaṃ
śuṇṭhīṃ pathyāṃ palaṃkaśāṃ |
pauṣkarasya ca mūlāni toyasyārdhāḍhake pacet |
1938 ed. 6.55.46 pādāvaśiṣṭaṃ tat pītam
udāvarttaṃ vyapohati |
mūlakaṃ śuṣkam ārdrañ ca varṣābhūmūlapañcakaṃ |
1938 ed. 6.55.47 ārevataphalañ cāpsu
paktvā tena ghṛtam pacet |
tat pīyamānaṃ haṃty ugram udāvarttam aśeṣataḥ |
1938 ed. 6.55.48 vacām ativiṣam pāṭhāṃ
yavakṣāraṃ harītakīṃ |
kṛṣṇān nirdahanīñ caiva pibed uṣṇena vāriṇā |
1938 ed. 6.55.49 ikṣvākumūlaṃ madanaṃ
viśalyātiviṣe vacāṃ |
kuṣṭhaṃ kiṇvāgnikau cāpi pibet tulyāni pūrvavat |
1938 ed. 6.55.50 mūtreṇa
devadārvagnitriphalābṛhatīṃ pibet |
yac ca prasthaṃ pale dve ca kaṇṭakāryā jalāḍhake |
1938 ed. 6.55.51 paktvārdhaprasthaśeṣaṃ tu
pibed dhiṃgusamāyataṃ |
madanālābubījāni pippalīṃ sanidigdhikāṃ |
1938 ed. 6.55.52 sañcūrṇṇya nāḍyapradhame
dviṣety etad yathā gudaṃ |
cūrṇṇaṃ nnikumbhakampilyaśyāmektvākvagnikodbhavaṃ |
1938 ed. 6.55.53 kṛtavedhanasya kṛṣṇāyā
lavaṇānāñ ca sādhayet |
gavāṃ mūtreṇa tā vartyaḥ kārayeta gudaṃgamāḥ |
sadyaḥ śarmakarāv etau yogāv amṛtasambhavāv iti || ❈ ||
kāyaci || 18 || ❈ ||
[Adhyāya 56: draft edition based on MS K]
1938 ed. 6.56.1 athāto viṣūcikāpratiṣedhaṃ
vyāvyākhyāsyāmaḥ ||
1938 ed. 6.56.3 ajīrṇṇam āmaṃ viṣṭabdhaṃ
vidagdhañ ca yad īritaṃ |
viṣūcyalasakau tasmād bhavec cāpi viḍaṃbikā |
1938 ed. 6.56.4 sūcībhir irava gātrāṇi tudaṃ santiṣṭhate nilaḥ |
yasyām ajīrṇṇāt sā vaidyair viṣūcīti nirucyate |
1938 ed. 6.56.5 na tām parimitāhārā
labhante viditāgamāḥ |
mūḍhās tām ajitātmāno labhante śanalolupāḥ ||
1938 ed. 6.56.6 mūrcchātisārau vamathuḥ
pipāsā śūlabhramodveṣṭanajṛmbhadāhāḥ |
vaivarṇṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ |
1938 ed. 6.56.7 kukṣir ānahyate tyarthaṃ
tāmyate parikūjati |
niruddho mārutaś caiva kukṣāv upari dhāvati |
1938 ed. 6.56.8 vātavarco nirodhaś ca
kukṣau yasya bhṛśam bhavet |
tasyālasakam ācaṣṭe tṛṣṇodgārau ca yasya tu |
1938 ed. 6.56.9 tuṣṭan tu bhukta.m
kaphamārutābhyāṃ pravarttate nordhvam adhaś ca yasya |
viḍambikāṃ tasya suduścitsām ācakṣate śāstravidaḥ purāṇāḥ |
1938 ed. 6.56.10 yatrastham āmaṃ hi
rujārttam eva deśaṃ viśeṣeṇa vikārajātaiḥ |
doṣeṇa yenānugataṃ ca gāḍhaṃ taṃ lakṣaṇair āmasamudbhavaiś ca |
1938 ed. 6.56.11 yaḥ syāvadantauṣṭhanakho
lpasaṃjñaḥ cchardyardito bhyantarayātanetraḥ
kṣāmasvaraḥ | sarvavimuktasandhir yāyān naro so 'punar āgamāya |
1938 ed. 6.56.12 sādhyasya pārṣṇyor
dahanaṃ praśastam agnipratāpo vamanañ ca tīkṣṇaṃ |
pakve tato nne tu vilaṃghanaṃ syāt sampācanam vāpi virecanam vā |
1938 ed. 6.56.13 viśuddhadehasya hi sadya
eva mūrcchātisārādir upaiti śāntiṃ |
āsthāpanañ cāpi hitam vadanti sarvāsu yogān aparān nibodha ||
1938 ed. 6.56.14 pathyā vacā hiṃgu viḍaṃ
vicūrṇṇyasukhāmbunāsātiviṣaṃ niṣevet |
1938 ed. 6.56.15 kṣārāgadam vā lavaṇaṃ
viḍam vā guḍapragāḍhān atha sarṣapam vā |
amlena vā saindhavahiṃguyuktau sabījapūrṇṇau sukṛtau trivargau |
1938 ed. 6.56.16 kaṭutrikam vā lavaṇair
upetaṃ pibet snuhīkṣīravimiśritam vā |
1938 ed. 6.56.17 kṛṣṇājamodākṣasamāgnikāni
tulyaṃ pibed vā magadhānikumbhau |
1938 ed. 6.56.18 uṣṇābhir adbhir
magadhodbhavānāṃ kalkam pibed vāpy atha nāgadantyā |
vyoṣaṃ karañjasya phalaṃ haridrāṃ mūlaṃ samaṃ vāpy atha mātuluṅgyāḥ |
1938 ed. 6.56.19 cchāyāviśuṣkā guḍikā
kṛtās tāḥ hanyur visūciṃ nayanāñjanena |
suvāmitaṃ sādhu virecitaṃ vā sulaṅghitam vā manujaṃ viditvā |
1938 ed. 6.56.20 peyādibhir
dīpanapācanīyaiḥ samyakkṣudhārttaṃ samupakrameta ||
āmaṃ śakṛd vā nici bhūyo vibaddhaṃ viguṇānilena |
1938 ed. 6.56.21 pravarttamānaṃ na
yathāstam etad vikāram ānāham udāharanti |
tasmiṃ bhavaty āmasamudbhave tu bhramapratiśyāyaśirovidāhāḥ |
1938 ed. 6.56.22 āmāśaye śūlam atho
gurutvaṃ hṛtstambham udgāravighātanañ ca |
stambhaḥ kaṭīpṛṣṭhapurīśamūtre śūlo tha mūrcchā sa śakṛd vamec ca |
1938 ed. 6.56.23 śvāsaś ca pakvāśayaje
bhavanti liṅgāni cātrālasakodbhavāni |
āmodbhave vāntam upakrameta saṃsaktabhaktaṃ kramadīpanīyaiḥ |
1938 ed. 6.56.24 athetaraṃ yo na śakṛd
vameta taṃ sādhayet svinnam imaiḥ prayogaiḥ |
viṣūcikāyāṃ parikīrttitāni dravyāṇi vairecanikāni yāni |
1938 ed. 6.56.25 saṃcūrṇṇya varttim
vitared vidhijño mahiṣyajāvyuṣṭragavāṃś ca mūtraiḥ |
svinnasya pāyau viniveśya tāś ca cūrṇṇāni caiṣāṃ pradhamet tu nāḍyā |
1938 ed. 6.56.26 mūtreṇa vā sādhya
yathāvidhāṇaṃ dravyāni yāny ūrdhvam adhaś ca yānti |
kvāthena tenāśu nirūhayīta mātrārdhayuktena samākṣikeṇa |
1938 ed. 6.56.27 tribhaṇḍipiṣṭaṃ
lavaṇaprakuñcaṃ datvā viriktaṃ kramam ādiśec ca |
eteṣv eva ca tailena sādhitena sukhāmbunā | prāptaṃ yadi na ca syād vā
bhāgeṣv eṣv anuvāsanam iti ||
kāyaci || 19 || 0 ||
[Adhyāya 57: draft edition based on MS K]
1938 ed. 6.57.1 athāto rocakapratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.57.3 doṣaiḥ pṛthak
trividhasokasamucchrayāc ca bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ |
nānne rucir bhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ
vadanti | |
1938 ed. 6.57.4 hṛcchūlaśoṣavamathuḥ
svarasaṃkṣayāc ca vātā sadāhamadatṛḍ vamane ca pittaṃ |
pittāt kaphena hṛdaye gurutāvilepaḥ śleṣmaprasekavamathuḥ śiraso rujañ ca |
1938 ed. 6.57.5 sarvātmakaṃ trividhaliṃgam
atho vadanti ||
śokopaghātajam athānilalakṣaṇais tu |
vātātmake virasam āsyam arocake tu pittena tiktakaṭukaṃ madhuraṃ kaphena |
1938 ed. 6.57.6 sarvair upetam
upadhārayasannipāte | dainyaṃ bhṛśam bhavati śokasamudbhave tu |
vāṃtovacādir anile vidhivat pibec ca snehoṣṇatoyamadirānyatamena cūrṇṇaṃ |
1938 ed. 6.57.7
kṛṣṇāviḍaṃgayavabhasmahareṇubhārgīrāsnailahiṃgulavaṇottamanāgarāṇāṃ |
pitte guḍāmbumadhurair vamanaṃ praśastaṃ lehaś ca
saindhavasitāmadhusarpiriṣṭaḥ |
1938 ed. 6.57.8 nimbāmbuccharditavataḥ
kaphaje nupānaṃ rājadrumāmbu madhunā tu sadīpyakāḍhyaṃ |
cūrṇṇaṃ yad uktam atha vā tilaje tad eva sarvaiś ca sarvakṛtam evam
upakrameta |
1938 ed. 6.57.9
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāgalakendravṛkṣāḥ |
bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭai lehaṃ pacet surabhimūtrayutaṃ
yathāvat |
1938 ed. 6.57.10
mustāvacākaṭukarohiṇinirdahanyas tulyātha vāpi rajanābhayasaṃprayuktā |
mūtre vike dviradamūtrayutāḥ paced vā pāṭhāsamām ativiṣāṃ rajanāñ ca
mukhyāṃ |
1938 ed. 6.57.11 maṇḍūkim arkam amṛtāṃ
raśalāṃgalākhyāṃ mūtre paceta mahiṣasya vidhāṇavidvān |
etān na santi caturo bhyasatas tu lehān gulmāruciś ca śikhisādahṛdāmayāś ca
|
1938 ed. 6.57.12 sātmyāsvadeśacaritāṃ
vividhāṃś ca bhakṣyāṃ pānāni mūlaphalaṣāḍavarogayogāṃ |
seved rasāṃś ca vividhāṃ vividhaiḥ prakārair bhuñjīta vāpi
laghurūkṣamanaḥsukhāni |
1938 ed. 6.57.13 āsthāpanaṃ vividham atra
virecanañ ca kuryān mṛdūni śirasaś ca virecanāni |
trīṇy ūṣaṇāni triphalāṃ rajanīdvayañ ca cūrṇṇīkṛtāni yavaśūkavimiśritāni |
1938 ed. 6.57.14 kṣaudrāyutāni vitaren
mukhadhāvanārthaṃm anyāni tiktakaṭukāni ca bheṣajāni |
mustādirājaphalavargadaśāṃgasiddhaḥ kvāthair jayen madhuyutair vividhaiś ca
lehaiḥ ||
1938 ed. 6.57.15 mūtrāsavair guḍakṛtaiś ca
tathāpy ariṣṭaiḥ kṣārāsavaiś ca madhumādhavatulyagandhaiḥ |
syād eṣa eva kaphavātaharo vidhiś ca | śātiṃ gate hutabhuji praśamāya tasya
|
1938 ed. 6.57.16 icchāvināśabhayajeṣu ca
bādhakeṣu | bhāvād bhavāya vitaret khalu śalyatāpān |
artheṣu cātipatiteṣu punarbhavāya paurāṇikaśrutimukhair avamānayeta iti ||
kāyaci || 20 || 0 ||
1938 ed. 6.57.17 cchardi hikkā śvāsakāsaḥ
svaraghātam athāparaṃ |
pratiśyāyaḥ krimiś caiva sodāvarttā visūcikā |
arocakena ca tathā pūryate dvitīyo daśaḥ || ❈ ||
[Adhyāya 58: draft edition based on MS K]
1938 ed. 6.58.1 athāto mūtradoṣapratiṣedham
vyākhyāsyāmaḥ ||
1938 ed. 6.58.2.i āmādhyaśanaśīlasya
kaphapittapradūṣitaṃ |
srotobhir bastim āgamya mūtraṃ vyāpādayed atha |
1938 ed. 6.58.2.ii vivarṇṇam āvilaṃ
sāṃdraṃ kṛcchrād api ca tad bhavet |
tato vegapratīghātād udāvarttena vāyunā |
1938 ed. 6.58.3 prapīḍyaśoṣyamāne tu
mūtrarogās tadudbhavāḥ |
vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca |
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ | || kṣayas tathā |
1938 ed. 6.58.4 mūtragranthir mūtraśukro
mūtravātas tathaiva ca |
mūtraukasādau dvau cāpi rogā dvādaśa kīrttitāḥ ||
1938 ed. 6.58.5 raukṣyād vegavighātād vā
vāyur vastau savedanaḥ |
mūtram āvadhyaviguṇo bhramaty ākuṇḍalīkṛtaḥ |
1938 ed. 6.58.6 mūtram alpālpam atha vā
sarujaṃ saṃpravarttate ||
vātakuṇḍalikāṃ taṃ tu vyādhim vidyāt sudāruṇaṃ ||
1938 ed. 6.58.7 śakṛnmārgasya basteś ca
vāyur antaram āśritaḥ |
aṣṭhīlāvadghanaṃ granthiṃ karoty acalam unnataṃ |
1938 ed. 6.58.8 vinmūtranilasaṃgaś ca
tatrādhmānañ ca jāyate |
vātāṣṭhīleti tām āhur vyādhiṃ vyādhiviśāradāḥ ||
1938 ed. 6.58.9 vegaṃ vidhārayed yas tu
mūtrasya kuśalo naraḥ |
niruṇaddhi mukhaṃ tasya baster bastigato nilaḥ |
1938 ed. 6.58.10 mūtrasaṅgo bhavet tena
bastikukṣinipīḍanaḥ |
vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||
1938 ed. 6.58.11 sandhārya vegaṃ mūtrasya
bhūyo yaḥ sraṣṭum icchati |
tasya nābhyeti yadi vā kathaṃ cit saṃpravarttate |
1938 ed. 6.58.12 pravāhato mandarujam
alpam alpaṃ punaḥ punaḥ |
mūtrātītaṃ tu taṃ vidyān mūtravegavighātajaṃ |
1938 ed. 6.58.13 mūtrasya vege vihate tad
udāvarttasaṃjñitaṃ ||
apānaḥ kupito vāyur udaraṃ pūrayed bhṛṣaṃ |
1938 ed. 6.58.14 nābher adhastād ādhmānaṃ
janayet tīvravedanaṃ |
taṃ mūtrajaṭharam vidyād adho bastinirodhaṇaṃ ||
1938 ed. 6.58.15 bastau vāpy atha nāle
maṇau vā yasya dehinaḥ |
mūtraṃ pravṛttaṃ sajjota saraktaṃ vā pravāhataḥ |
1938 ed. 6.58.16 sravec chanair alpam
alpaṃ sarujaṃ vātha vārujam |
viguṇānilajo vyādhir mūtrotsaṃgaḥ sa saṃjñitaḥ ||
1938 ed. 6.58.17 rūkṣasya klāntadehasya
kukṣau tiṣṭhaṃ sadāgatiḥ |
sadāhavedane kuryāt sukṛcchramūtrasaṃkṣayaṃ ||
1938 ed. 6.58.22 vyāyāmādhvātapaiḥ pittaṃ
bastiṃ prāpyānilāvṛtaṃ |
bastiṃ meḍhraṃ gudaṃ caiva pradahaṃ srāvayed adhaḥ |
1938 ed. 6.58.23 mūtraṃ hāridram atha vā
saraktaṃ raktam eva vā |
kṛcchrāt punaḥ punar jantor uṣṇavātaṃ vadanti taṃ ||
1938 ed. 6.58.18 abhyantare bastimukhe
vṛtto lpasthiram eva ca |
vedanāvānati sadā mūtramārganirodhakaḥ |
1938 ed. 6.58.19 jāyate yasya sahasā
graṃthir asmarilakṣaṇaḥ |
sa mūtragranthir ity evam ucyate vedanādibhiḥ ||
1938 ed. 6.58.20 pratyupasthitamūtras tu
maithunaṃ yo bhinandati |
tasya mūtrayuto retaḥ sahasā saṃpravarttate |
1938 ed. 6.58.21 purastād vāpi mūtrasya
paścād vāpi kadā canaḥ ||
bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate ||
1938 ed. 6.58.24 viśadaṃ pītakaṃ mūtraṃ
sadāha bahalaṃ tathā |
śuṣkaṃ bhavati yac cāpi rocanācūrṇṇasannibhaṃ |
1938 ed. 6.58.25 mūtrokasādaṃ tam vidyād
rogam pittakṛtam bhiṣak ||
picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchraṃ pravarttate |
1938 ed. 6.58.26 śuṣkam bhavati yac cāpi
śaṃkhacūrṇṇaprapāṇḍuraṃ |
mūtraukasādaṃ taṃ vidyād rogaṃ dvādaśakaṃ kaphāt ||
1938 ed. 6.58.27 kaṣāyacūrṇṇasarpīṃṣi
kalkāṃ lehāṃ payāṃsi ca |
kṣāramadyāsavasvedaṃ bastiṃ cottarasaṃjñitāṃ |
1938 ed. 6.58.28 vidadhyān matimān tatra
samīkṣyāśmarisādhanaṃ |
mūtrodāvarttakayogāṃś ca kārtsnyenehopayojayet |
1938 ed. 6.58.29 kalkam ervārubījānām
akṣamātraṃ sasaindhavaṃ |
dhānyāmblayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate |
1938 ed. 6.58.30 surāṃ sauvarcalavatīṃ
mūtrakṛcchrī pibet naraḥ |
madhuṃ māṃsopadaṃśam vā pibed vāpy atha gauḍikaṃ |
1938 ed. 6.58.31 pibet kuṃkumakarṣam vā
madhūdakasamāyutaṃ |
rātriparyuṣitaṃ prātas tathā sukham avāpnuyāt |
1938 ed. 6.58.32 dāḍimāṃmblatāṃ mukhyām
elājīrakanāgaraiḥ |
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
1938 ed. 6.58.33 pṛthakparṇyādivargañ ca
mūlaṃ gokṣurakasya ca |
ardhaprasthena toyasya pacet kṣīrañ caturguṇaṃ |
1938 ed. 6.58.34 kṣīrāvaśiṣṭaṃn tatpūtaṃ
sarpiṣā saha yojitaṃ |
pibet kṣīran tatas tan tu mūtrakṛcchraharan naraḥ |
1938 ed. 6.58.35 śakṛt kharasya sampīḍya
śakṛd vāpy atha vājinaḥ |
rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
1938 ed. 6.58.36
mustābhayādevadārumūrvāṇām madhukasya ca |
pibed akṣasamaṃ kalkaṃ mūtradoṣanivāraṇaṃ |
1938 ed. 6.58.37 abhayāmalakākṣāṇāṃ kalkaṃ
badarasammitaṃ |
sahāmbhasā salavaṇaṃ piben mūtrarujāpahan |
1938 ed. 6.58.38 udumbarasamaṅ kalkaṃ
drākṣāyā jalasaṃyutaṃ |
pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpahaṃ |
1938 ed. 6.58.39 nidigdhikāyāḥ svarasaṃ
pibet kuḍavasaṃmitaṃ |
mūtradoṣaharaṃ kālyam atha vā kṣaudrasaṃyutaṃ |
1938 ed. 6.58.40 prapīḍyāmalakānāṃ tu
rasaṃ kuḍavasaṃmmitaṃ |
pītvāgadībhavej jantur mūtradoṣarujāturuḥ |
1938 ed. 6.58.41 dhātrīphalarasenaiva
sūkṣmelām vā piben naraḥ |
tasyālābhe suśītena svetataṇḍulavāriṇā |
1938 ed. 6.58.42 tālasya taruṇam mūlaṃ
trapusasya rasaṃ tathā |
svetakarkaṭakaś caiva prātas tu payasā pibet |
1938 ed. 6.58.43 sritam vā madhuraiḥ
kṣīraṃ sarpirmiśram piben naraḥ |
mūtradoṣaviśudhyarthaṃ śukradoṣaharaṃ śivaṃ |
1938 ed. 6.58.44 balāśvadaṃṣṭrāṃ
krauñcāsthikokilākṣakataṇḍulāṃ |
śataparvakamūlañ ca devadāru sacitraṃkaṃ |
1938 ed. 6.58.45 akṣabījañ ca surayā
kalkīkṛtya piben naraḥ |
mūtradoṣaviśuddhyarthaṃ tathaivāśmaribhedanaṃ |
1938 ed. 6.58.46 pāṭalākṣaram āhṛtya
saptakṛtvaḥ parisrutaṃ |
pibet mūtravikāraghnaṃ saṃsṛṣṭan tailamātrayeti || ❈ ||
kāyaci || 21 || ❈ ||
[Adhyāya 59: draft edition based on MS K]
1938 ed. 6.59.1 athāto
mūtrāghātapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
1938 ed. 6.59.1.1 yadā mūtrayato jantoḥ
mūtravego vihanyate |
mūtrāghātaṃ vadanty etam aṣṭadhā sa tu vakṣyate |
1938 ed. 6.59.3 vātena pittena kaphena
sarvais tathābhighātaiḥ śakṛdaśmaribhyāṃ |
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ paṭhito ṣṭamas tuḥ |
1938 ed. 6.59.4 alpam alpaṃ bhṛśaṃpīḍya
muṣkamehanabastibhiḥ
saṃtudyamānaḥ kṛcchreṇa vātāghātena mehate ||
1938 ed. 6.59.5 pītam vāpy atha vā raktaṃ
muṣkamehanabastibhir
agnineva ca dahṛmbhiḥ pittāghātena mehate ||
1938 ed. 6.59.6 samunnaddhodaraḥ kṛcchrān
muṣkamehanabastibhiḥ |
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehate ||
1938 ed. 6.59.7 dāhaśītarujāviṣṭo
nānāvarṇṇam muhur muhus
tāmyamānaḥ sa kṛcchreṇa sannipātena mehate ||
1938 ed. 6.59.8 mūtravāhiṣu śalyena kṣateṣv
abhihateṣu vā |
srotaḥsu mūtrāghātas tu jāyate bhṛṣadāruṇaḥ |
1938 ed. 6.59.9 vātāghātena liṅgāni tasya
tulyāni nirddiśet ||
śakṛtas tu pratīghātād vāyur viguṇatāṃ gataḥ |
1938 ed. 6.59.10 sādhmānañ ca samūlañ ca
mūtrasaṅgaṃ karoti ca ||
aśmarīsambhavasyoktaṃ mūtraghātasya lakṣaṇaṃ ||
1938 ed. 6.59.11 aśmarī śarkarā caiva śṛṇu
kīrttayato mamaḥ |
śarkarāyā viśeṣan tu śṛṇu kīrttayato mama |
1938 ed. 6.59.12 pacyamānaṃ tu pittena
śoṣyamānan tu vāyunā |
śleṣmaṇā veṣṭitaṃ cūrṇṇaṃ śarkarety abhisañjñitaṃ ||
1938 ed. 6.59.13 hṛtpīḍā vepathuḥ śūlaḥ
kukṣāv agniś ca durbalaḥ |
tābhir bhavati mūrcchā ca mūtrāghātaś ca dāruṇaḥ |
1938 ed. 6.59.13i ataḥ paraṃ pravakṣyāmi
mūtrāghātacikitsitaṃ |
kāryaṃ bhaved yathā yac ca śṛṇu kīrttayato mama ||
1938 ed. 6.59.13ii kaṣāyāny tha kalkāś
ca lehāḥ svedās tathaiva ca |
hitā syur mūtraghāteṣu tathaivottarabastayaḥ |
1938 ed. 6.59.13iii ervvārubījakalkaḥ
syāc chlakṣṇapiṣṭaukṣasammitaḥ |
dhānyāmlbapeyo lavaṇo mūtrāghātena pīḍitaḥ |
1938 ed. 6.59.13iv surāṃ sauvarcalavatīm
pradhānāṃ prapiben naraḥ |
jīrṇṇabhuktaḥ sadā bhuñjaṃ saguḍaṃ śāntim arcchati |
1938 ed. 6.59.13v madhūdakena saṃloḍya
karṣaṃ kuṃkumakasya vā |
rātrau paryuṣitam pūtaṃ piben mūtrarujāpahaṃ |
1938 ed. 6.59.13vi dāḍimāṃmblayutaṃ
madyaṃ śuṇṭhījīrakasaṃyutaṃ |
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
1938 ed. 6.59.13vii
pṛthakparṇyādivargañ ca svadaṃṣṭrāñ caiva tatsamaṃ |
ardhaprasthena dugdhasya paced ardhāḍhakodake |
1938 ed. 6.59.13viii kṣīrāvaśiṣṭam
āhṛtya pūtaṃ sarpir vidhūpitaṃ |
śītīkṛtaṃ pibed enaṃ mūtrakṛcchraharan naraḥ |
1938 ed. 6.59.13ix gardasya śakṛd vāpi
vājināṃ vā gavāṃ tathā |
rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
1938 ed. 6.59.13x haridrāṃ madhukaṃ
mūrvāṃ mustakaṃ devadāru ca |
pibed akṣasamāṃ kalkāṃ payasā mūtrapīḍitaḥ |
1938 ed. 6.59.13xi triphalāṃ
śūkṣmapiṣṭaṃ vā kalkaṃ badarasammitaṃ |
vāriṇā lavaṇīkṛtya piben mūtrarujāpahaṃ |
1938 ed. 6.59.13xii drākṣārasasya
kuḍavaṃ piben mūtrarujāharaṃ |
nidigdhikāyāḥ svarasaṃ pūtaṃ kuḍavasammitaṃ ||
1938 ed. 6.59.13xiii mūtradoṣaharam
pītvā naraḥ sampadyate sukhī ||
1938 ed. 6.59.13xiv prapīḍyāmalakānām
vā rasaṃ kuḍavasammitaṃ |
pītvāgadībhavej jantur mūtradoṣeṇa pīḍitaḥ |
1938 ed. 6.59.13xv mūtradoṣe pibed vāpi
hiṃgvelāpānasaṃyutā |
pānālābhe hitam vāpi svetataṇḍudhāvanaṃ |
1938 ed. 6.59.13xvi elāhiṃguyutaṃ
kṣīraṃ sarpirmiśram piben naraḥ |
mūtradoṣo viśudhyarthaṃ śukradoṣaharañ ca tat |
1938 ed. 6.59.13xvii palāśakṣāram
āhṛtya saptakṛtvāpariśrutaṃ |
pāyayet tailasaṃsṛṣṭaṃ mūtradoṣeṇa pīḍitaṃ ||
1938 ed. 6.59.13xviii
adhyardhaprasṛtaṃ vāpi tathā sa labhate sukhaṃ |
pāṭalīkṣāram āhṛtya palāśakṣāravac ca taṃ |
1938 ed. 6.59.13xix vilvasiṃhīyavanāḍaṃ
palāśaḥ pāribhadrakaḥ |
eṣāṃ kṣāram parisrāvya surayā saha saṃsṛjet ||
1938 ed. 6.59.13xx tatra kalkān imāṃ
dadyād badarāsthisamanvitāṃ ||
varāṃgamūṣakāṇy elā ślakṣṇaṃ dṛśadi pīṣayet |
1938 ed. 6.59.13xxi ekatraitat
samāloḍya pibec charkarayā saha |
eteṣv eva pacet sarpis taṃ lihen madhunā saha |
1938 ed. 6.59.13xxii
saguḍakṣārasaṃyuktaṃ mūtrakṛcchrāt pramucyate ||
etat sarvaṃ prayoktavyaṃ mūtrāghāte vijānatā ||
1938 ed. 6.59.14 mūtradoṣeṣu kṛcchreṣu
tena sampadyate gadaḥ |
1938 ed. 6.59.16 aśmarīśarkarāhetoḥ pūrvam
uktaṃ cikitsitaṃ |
prasamīkṣya yathānyāyaṃ bhiṣak tān api yojayet |
1938 ed. 6.59.17 śvadaṃṣṭrāditaṭekuñci
hapuṣāṃ kaṇṭakārikāṃ |
kālāṃ śatāvarīṃ rāsnāṃ varuṇaṃ sirivālikāṃ |
1938 ed. 6.59.18 vidārigandhādi saṃhṛtya
tābhiḥ sa tṛvṛtāṃ pibet ||
tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpy anuvāsanaṃ |
1938 ed. 6.59.19 dadyād uttarabastiñ ca
vātakṛcchropaśāntaye ||
svadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaraṃ |
1938 ed. 6.59.20 paktvā samyak pibet tac
ca dadyād anilaruggharaṃ |
utpalaṃ tṛṇakākolīnyagrodhādīgaṇe kṛtaṃ |
1938 ed. 6.59.21 pītaṃ ghṛtaṃ
pittakṛcchraṃ nāśayet kṣīram eva vā |
1938 ed. 6.59.22 ebhir eva kṛtaṃ snehaṃ
trividheṣv eva bastiṣu |
hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutaṃ |
1938 ed. 6.59.23 rasaṃ mauṣakamustādi
varuṇādau ca saṃbhṛtaṃ |
tailaṃ tathā yavāgvādi kaphāghāte praśasyate |
1938 ed. 6.59.24 yathādoṣocchrayaṃ kuryād
etām eva ca sarvaje |
phalguvṛścikadarbhāśmasāracūrṇṇaṃ ca vāriṇā |
1938 ed. 6.59.25 surekṣurasadarbhāmbupītaṃ
kṛcchrarujāpahaṃ |
tathābhighātaje kuryāt sadyo vraṇacikitsitaṃ |
1938 ed. 6.59.26 mūtrakṛcchre sadā cāsya
kāryā vā vātikī kriyā ||
svedāvagāhāvabhyaṃgaḥ basticūrṇṇakriyās tathā |
1938 ed. 6.59.27 sakṛjje vā tathānyau tu
muddhiṣṭau kriyāvidhīti ||
kāyaci || 22 || 0 ||
[Adhyāya 60: draft edition based on MS K]
1938 ed. 6.60.1 athāto mānuṣapratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.60.2 yathovāca bhagavān
dhanvantariḥ śṛṇu vatsa suśruta ||
- One of the only two places in the
Nepalese version where this
yathovāca phrase
appears. The other is Suśrutasaṃhitā 5.1.2. At that location, a
scribe of witness H added the marginal phrase atha khalu
vatsasuśrutaḥ .
1938 ed. 6.60.3 niśācarebhyo rakṣyas tu
nityam eva kṣatāturaḥ |
iti yat prāgabhihitaṃ vistaran tasya vakṣyate ||
1938 ed. 6.60.4 grahāṇyaṃ
gativijñānam anavasthāsahiṣṇutā |
kriyāś cāmānuṣī yasmiṃ sagrahaḥ parikīrttitaāḥ ||
1938 ed. 6.60.5 aśucibhinnamayādakṣata taṃ
|
hiṃsyur hiṃsāvihārārthaṃ satkārārtham athāpi vā |
1938 ed. 6.60.6 asaṃkhyeyāṃ grahāṇyas ttu
grahādhipatayas tu ye ||
vyañjānte vividhākārā bhidyante te tathāṣṭadhā |
1938 ed. 6.60.7 devās ca devārigaṇyas
tathaiva gandharvayakṣāḥ pitaro bhujaṅgāḥ |
rakṣāṃsi yā cāpi piśācahātireṣoṣṭako devagaṇyai grahaukhyaḥ |
1938 ed. 6.60.8 saṃtuṣṭaḥ sucira vina
ṣṭagandhamālyau nistandrīr avitathasaṃskṛtābhilāpī |
tejasvī sthitanayano varapradātā brahmaṇyau bhavati ca rudradevajuṣṭaḥ ||
1938 ed. 6.60.9 saṃsvedīṃ
dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ |
saṃtuṣṭo bhavati na cānnapānahātairdraṣṭātmā bhavati ca devaśatrujuṣṭaḥ ||
1938 ed. 6.60.10 hṛṣṭātmā
pulinavanāntaropasevī svācāraḥ parigatagandhamālyapaḥ |
nṛttādyaiḥ prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ ||
1938 ed. 6.60.11 tāmrākṣaḥ
priyatanuraktavastradhārī gambhīro drutagatiralpavāk sahiṣṇuḥ ||
tejasvī vadati ca kim dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ ||
1938 ed. 6.60.12 pretānāṃ nipatati
saṃstareṣu piṇḍāṃ śāntātmā jalam api cāpasavyahastaḥ |
māṃsepsustilakṛtapāyasābhikāmastadbhakṣo bhavati pitṛgrahābhijuṣṭaḥ ||
1938 ed. 6.60.13 yastūrvyā prasarati
sarpavat kadācit sṛkvaṇyau vilihati jihvayā tathaiva ||
krordhārttoguḍaṃmadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamagra hārttaḥ
||
1938 ed. 6.60.14
māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro tiśūraḥ |
krodhārtto vipulabalo niśāvihārī | śaucadviḍ bhavati sa rakṣasā gṛhītaḥ |
1938 ed. 6.60.15 udhdhastaḥ kṛśaparuṣaś
cirapralāpī durgandho bhṛśamaśucistathātilolaḥ |
bahvāśī vijanahimāṃburātrisevī vyācaṣṭaṃ bhramati rudan piśācajuṣṭaḥ ||
1938 ed. 6.60.16 sthūlākṣo drutagamanaḥ
saphenalehī niṣceṣṭaḥ patati ca vepatethayāti |
yaś cādridviradanagādivicyutaḥ saṃ saṃhṛṣṭo bhavati sahagrahābhijuṣṭaḥ ||
1938 ed. 6.60.17 devagrahāḥ
paurṇṇāmāsyāmāsurāḥ sandhyayor api |
gandhayāḥ prāyaśoṣṭamyāṃ yakṣāś ca pratipatha |
1938 ed. 6.60.18 kṛṣṇakṣaye ca pitaraḥ
paṇcamyām api coragāḥ |
rakṣāṃsi rātrau paiśācāś carturdaśyāṃ viśaṃti hi ||
1938 ed. 6.60.19 darpaṇyadīn yathā cchāyā
śītoṣṇaṃ prāṇino yathā |
mayo bhāskarārcīṃṣi tathā dehaṃ ca dehadhṛk |
viśanti na ca dṛśyante grahāstadvaccharīriṇam ||
1938 ed. 6.60.20 tapāṃsi tīvrāṇi tathaiva
dānaṃ vratāni dharmo niyataś ca satyaṃ |
grahāstathāṣṭāvapi teṣu nityaṃ vyastāḥ samastāś ca yathāprabhāvaṃ |
1938 ed. 6.60.21 na te manuṣyaiḥ saha
saṃviśanti na vā manuṣyāṃ kvacidāviśanti |
ye tvāviśantīti vadanti mmūhās te bhūtasargād viṣayādvyapoḍhā |
1938 ed. 6.60.22 teṣāṃ grahāṇāṃ paricārakā
ye koṭīsahasrāyutapadmasaṃkhyāḥ |
asṛgvasāmāṃsabhujaḥ subhīmā niśācarāś cāpi tam āviśanti |
1938 ed. 6.60.23 niśācarāṇān teṣāṃ hi ye
devagaṇasaṃrśritāḥ |
te tu tat satvasaṃsargāsmaddhruttās tu tad añjanāḥ |
1938 ed. 6.60.24 devagrahā iti khyātāḥ
procyante śucayas tu te |
devavac ca namasyante pravarttante ca devavat |
1938 ed. 6.60.25 svāmiśīlapriyācārāḥ krama
eṣa surādiṣu |
nirṛteryā duhitarastāṃsāṃ sa prabhavaḥ smṛtaḥ ||
1938 ed. 6.60.26 sanyāso satpravṛtteṣu
vṛttiteṣāṃ gaṇaiḥ kṛtāḥ |
hiṃsāvihārā ye kecid divyam bhāvānapāśritāḥ |
1938 ed. 6.60.27 bhūtānīti kṛtā saṃjña
teṣāṃ bhūtapravaktṛbhiḥ |
grahasañjñāni bhūtāni tasmād budhyaitayo bhiṣak ||
1938 ed. 6.60.28 vidyayā
bhūtavaidyatvamatan tvevaṃ nirucyate |
teāṣāṃ śāntyathamanvicchan vaidyas tu susamāhitaḥ |
1938 ed. 6.60.29 japyaiḥ saniyamaidhīmān
ārabheta kicitsituṃ |
raktāni gandhamālyāni bījāni madhusarpiṣī |
1938 ed. 6.60.30 bhakṣyāś ca sarve
sarveṣāṃ sāmānyo vidhirucyate ||
vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca |
1938 ed. 6.60.31 yāni yeṣāṃ yatheṣṭāni
tāni teṣāṃ pradāpayet |
hiṃsanti manujāṃ yeṣu prāyaśo divaseṣu tu |
1938 ed. 6.60.32 devagrahe devagṛhe
hutvāgniṃ prāpayed baliṃ ||
1938 ed. 6.60.33
kuśasvastikapūpājyacchatrapāyasasaṃyutaṃ |
āsure tu yathākālaṃ vidadhyāc catvarādiṣu |
1938 ed. 6.60.34 gandharvasya gavāṃ mārge
maṃdyamāṃsāṃ bujākulaṃ |
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ |
1938 ed. 6.60.35 atimuktakacampādyaiḥ
puṣpaiś ca vitaredbaliṃ |
1938 ed. 6.60.36 catuṣpathai rākṣasasya
bhīmeṣu gahaneṣu vā |
1938 ed. 6.60.37ab śūnyālaye piśācasya
cītraṃ balimupāharet |
1938 ed. 6.60.38 na śakyā balinā yetu
yogaistāṃ samupācaret |
janvṛkṣacarmaromāṇi śalyakālasunan tathā |
1938 ed. 6.60.39 hiṃgu mūtrañ ca bastasya
dhūpamasmai pradāpayet |
etena śāmyati kṣipraṃ balavānapi yo grahaḥ |
1938 ed. 6.60.40 gajāhvāpippalīmūlaṃ
vyoṣāmalakasarṣapān |
godhānakulamārjāraruṣapittaprapeṣimān|
1938 ed. 6.60.41ab nasyābhyañjanasekeṣu
vidadhyādyogatatvavit ||
1938 ed. 6.60.41a nadyāṃ pitṛgrahāyaṣṭaṃ
kuśāsuraṇa bhūṣitaṃ |
.60.41b trenraivopaharec cāpi nāgāya
vividhād baliṃ |||
1938 ed. 6.60.41cd
kharāśvāśvatarolūkakarabhaśvaśṛgālajaṃ |
1938 ed. 6.60.42 purīśaṃ kaṃkagṛdhrābhyāṃ
varāhasya ca pīṣayet |
bastamūtreṇa tatsiddhaiṃ tailaṃ syāt pūrvavaddhitaṃ |
1938 ed. 6.60.43 śirīṣapuṣpa laśuna śuṇṭhī
siddhārthakaṃ vacāṃ |
mañjiṣṭhāṃ rajanī kṛṣṇāṃ bastamūtreṇa pīṣayet |
1938 ed. 6.60.44 vartyaś chāyāviśuṣkāstāḥ
sapittāt nayanāṃjanaṃ |
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ
1938 ed. 6.60.45 haridre ca kṛtā vartyaḥ
pūrvavannayanañjane |
vacām api |
bastamūtreṇa piṣṭanna matsyapittena pūrvavat |
1938 ed. 6.60.46cd pūrāṇasarpirlaśunaṃ
hiṃgu siddhāthakaṃ vacā |
1938 ed. 6.60.47 golomī cājalomī ca
bhūtakeśī jaṭī tathā |
kukkuṭī sarpagandhā ca tiktālāvū viāṣāṇike|
1938 ed. 6.60.48 vajraproktā vayasthā ca
śṛṅgī mohanavalyapi ||
arkamūlaṃ trikaṭu |kaṃ tāla sroto jamañjanaṃ |
1938 ed. 6.60.49 naipālī haritālañ ca ra |
mārjāradvīpavājigajāṃs tathā |
1938 ed. 6.60.50 śvāvidchālyakagodhānāṃ
tathaiva nakuloṣṭrayauḥ |
vidadhītavasāmūtraṃ rattapittanakhatvacaḥ |
1938 ed. 6.60.51 asmin varge bhiṣak kuyāt
tailāni ca ghṛtāni ca |
pānābhyañjananasyeṣu tāni yojyāni jānatā |
1938 ed. 6.60.52 avapīḍeñjane caiva
vidadhyād guḍikākṛtāṃ |
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā |
1938 ed. 6.60.53 uddhūpane ślaṣṭaṃ pradehe
cāvacārayet |
eṣa sarvavikārāṃs tu mānasānavicāritaḥ |
1938 ed. 6.60.54 hanyādalpaina kālena
snehādirapi ca kramaḥ |
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe |
1938 ed. 6.60.55 ṛte
paiṣācamanyeṣāmanukūlaṃ samācaret |
vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ |
1938 ed. 6.60.56ab hitāhitavidhānañ ca
nityam eva samācared iti ||
kāyaci || ||
[Adhyāya 61: draft edition based on MS K]
1938 ed. 6.61.1 athāto pasmārapratiṣedhaṃ
vyāṃ ||
1938 ed. 6.61.3ab smaraṇan na bhavaty
asminn āpac ca parivarjayet |
1938 ed. 6.61.3cd apasmāra iti proktas
tato yaṃ vyādhir antakṛt |
1938 ed. 6.61.7 hṛtkampaḥ śūnyatā svedo
dhyānaṃ mūrcchā pramūḍhatā |
nidrānāśaś ca tasmiṃs ca bhaviṣyati bhavanty atha |
1938 ed. 6.61.8ab saṃjñāvaheṣu srotaḥsu
doṣavyāpteṣu mānavaḥ |
1938 ed. 6.61.9.cd dantāṃ khādaṃ vaman
phenaṃ vivṛtākṣaḥ patat kṣitau |
1938 ed. 6.61.10cd so pasmāra iti
khyātaḥ sa ca dṛṣṭaś caturvidhaḥ |
1938 ed. 6.61.12 yo brūyād vikṛtaṃ satvaṃ
kṛṣṇaṃ māmanudhāvati |
tato me cittanāśaḥ syāt sopasmāro nilātmakaḥ |
1938 ed. 6.61.13cd yo brūyād vikṛtaṃ
satvaṃ pītaṃ māmanudhāvati |
1938 ed. 6.61.14ab tato me cittanāśaḥ
syāt sa pittabhava ucyate |
1938 ed. 6.61.15 yo brūyād vikṛtaṃ satvaṃ
śuklaṃ māmanudhāvati |
tato me cittanāśaḥ syāt sopasmāraḥ kaphātmakaḥ ||
1938 ed. 6.61.16 hṛdi
todastṛkledastriṣvapyeteṣu saṃkhyayā |
pralāpaḥ kūjanaṃ krodhaḥ pratyekañ ca bhavanti hi |
1938 ed. 6.61.17 sarvaliṃgasamavāpaḥ
sarvadoṣaprakopaje |
animittāgamād vyādher gamanād asṛhād api |
1938 ed. 6.61.18 āgamāccāpy apasmāraṃ
vadantyanyo nya dūṣaṇaṃ |
kramopayogād doṣāṇyaṃ kṣaṇikatvāt tathaiva ca |
1938 ed. 6.61.19 āgamād vaiśvarūpyāc ca sa
tu nirvalyate budhaiḥ |
deve varṣaty api yathā bhūmau bījāni kānicit |
1938 ed. 6.61.20 śaradi pratirohanti tathā
vyādhisamucchrayaḥ |
sthāyinaḥ kecidalpena kālenābhivivadhitāḥ |
1938 ed. 6.61.21 darśayanti vikārāṃstu
viśvāṃ kramanisargataḥ |
apasmāro mahāvyādhistasmād doṣaja eva tu |
1938 ed. 6.61.22 tasya kāyo vidhiḥ sarvā
unmādeṣu pravakṣyate |
purāṇasarpiṣa pānamabhyaṅge caiva pūjitaṃ |
1938 ed. 6.61.23ab upayogo grahoktānāṃ
yogānāṃ vāpy aśeṣataḥ |
1938 ed. 6.61.23ef bhis
rukaṭvaṅgakiṇihīnimbatvagrasasādhitaṃ |
1938 ed. 6.61.24 caturguṇe gavāṃ mūtre
tailamabhyañjane hitaṃ |
godhāṇakulanāgānāṃ vṛṣabharkṣagavān api |
1938 ed. 6.61.25 pitteṣu tailaṃ siddhāñ ca
nasyebhyaṅge ca pūjitaṃ |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
1938 ed. 6.61.27cd kulatthayavakolāni
śarabījaṃ palaṃkaśā |
1938 ed. 6.61.28 jaṭilāṃ pañcamūle dve
pathyāni kvāthyayogataḥ |
bastamūtrayutaṃ sarpiḥ pacet tat paittike hitaṃ ||
1938 ed. 6.61.26cd vātikaṃ bastibhiś
cāpi paittikañ ca virecanaiḥ |
1938 ed. 6.61.27ab kaphajam
vamanaidhīmānapasmāramupācaret |
1938 ed. 6.61.38 bhārgīsiddhe pacet kṣīre
śālitaṇḍulapāyasaṃ |
tryahaṃ kṣaudrayutaṃ bhoktuṃ varāhāyopakalpayet |
1938 ed. 6.61.39 jñātvā ca madhurībhrūtaṃ
taṃ viśasyānnamuddharet |
trīn bhāgāṃ tasya hiṇvasya cūrbhāgena saṃsṛjet
1938 ed. 6.61.40 maṇḍodakāthe deyaś ca
bhārgīkvātha suśītalaḥ
śuddhe kumbhe nidadhyāc ca saṃbhāra taṃ surāt tataḥ |
1938 ed. 6.61.41 jātagandhāṃ jātarasāṃ
pāyayed āsavaṃ bhiṣak |
sirāñ ca vyadhayet prāptāṃ maṃgalyaṃ cāpi dhārayed iti ||
kāyacikitsā || ||
[Adhyāya 62: draft edition based on MS K]
1938 ed. 6.62.1 athātonmādapratiṣedhaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.62.3 madayanty uddhatā doṣā
yasmād unmārgam āśritāḥ |
mānaso yamato vyādhirunmāda iti kīrtyate |
1938 ed. 6.62.4 ekaikaśaḥ sarvaśaś ca
dośairatyathamucchritaiḥ |
mānasena ca duḥkhena pañcamaś ca sa ucyate |
1938 ed. 6.62.5 viṣādbhavati ṣaṣṭhaś ca
yathāsvaṃ tasya bheṣajaṃ |
sa tu pravṛddhastaruṇo madasaṃjñāṃ bibhartti ha |
1938 ed. 6.62.6 mohodvegaḥ svanaḥ śrotre
gātrāṇyamapakarṣaṇaṃ |
atyutsāho ruciś cānne svapne kaluṣamajjanaṃ |
1938 ed. 6.62.7 vāyunonmathanaṃ cāpi
bhramaś cakragatasya vā |
yasya syur acireṇaivā unmādaṃ so dhigacchati ||
1938 ed. 6.62.8cd āsphoṭāyatyaṭati gāyati
nṛttaśīlo vikrośati bhramati cāpy anilaprakopāt |
1938 ed. 6.62.9cd tīkṣṇā himāmbuni caye
pi sa vahniśaṃkī pittārdito nabhasi paśyati tārakāṃś ca |
1938 ed. 6.62.10cd nidrāparo lpakathato
lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt |
1938 ed. 6.62.11a sarvātmake tribhir api
vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt |
1938 ed. 6.62.12 cauraiḥ sarājaḥ puruṣair
aribhi yathā vā vitrāsitasya dhanabāndhavasaṃkṣayād vā ||
gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭātaro manaso vikāraḥ |
1938 ed. 6.62.13 citraṃ bravīti ca
manonugataṃ visaṃjño gāyatyatho hasati rodati cāpi mūḍhaḥ |
raktekṣaṇai hatabalendriyavāk sudīnaḥ śyāmānano viṣakṛte na saṃjñaḥ ||
1938 ed. 6.62.14 manujamunmādārtaṃ
viśodhayet |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
1938 ed. 6.62.15ab vividhairavapīḍaiś ca
sarṣapasnehasaṃyutaiḥ|
1938 ed. 6.62.15a cūrṇṇaṃ śukyātha nāḍyā
vā pradhame vvāsyatastavyoḥ |
1938 ed. 6.62.16 satataṃ dhūpayec cainaṃ
śvagomāṃsaistupūtibhiḥ |
sarṣapānyañ ca tailena nasyābhyaṅgai hitaḥ sadāḥ |
1938 ed. 6.62.17a ayaḥ pāśāvabaddhaś ca
rajjuvyāḍāyudhādibhiḥ |
1938 ed. 6.62.18cd trāsayed rakṣañ ca
taṃ prasupta tṛ ||
1938 ed. 6.62.18a jalodanāśinañ caiva
śuddhe veśmani vāsayet |
1938 ed. 6.62.18b surakṣitaṃ balavatā
jale taṃ pariṣecayet |
1938 ed. 6.62.18c gajairvinītair
uragairaviṣaiś cāpi bhīṣayet |
1938 ed. 6.62.18ab stambhāvabaddhaṃ
yaṣṭībhiḥ kaśābhir vāpi tāḍayet |
1938 ed. 6.62.19ef pratudedārayā cainaṃ
marmāghātaṃ vivarjayet |
1938 ed. 6.62.20 cakrāpidhāne kūpe ca
satataṃ tan nivāsayet |
tryahāt tryahād cāsmai dadyād yavāṃgūm atha tarpaṇaṃ |
1938 ed. 6.62.21ab kevalenāmbunā vāpi
kulmāsām vā bahuśrutaḥ |
1938 ed. 6.62.30 brāhmīmendrīṃ viḍaṃgāni
vyoṣa hiṃgu jaṭīsurāṃ |
rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacāṃ |
1938 ed. 6.62.31 jyotiṣmatīn nāgavinnām
anantāmabhayāt tathā |
saurāṣṭrīñ ca samāṃśāni nāgamūtreṇa pīṣayet |
1938 ed. 6.62.32 cchāyāviśuṣkāstāvartyo
yojayed vidhikovidaḥ |
avapīḍe ñjane bhyaṅgo nasye dhūpe tathaiva ca |
1938 ed. 6.62.33 uropāṃgalalāṭoṣu sirāṃś
cāsya vimokṣayet |
apasmārakriyāñ cāpi grahoddiṣṭāñ ca kārayet |
1938 ed. 6.62.34ab śāntadoṣaṃ viśuddhaś
ca snehabastibhir ācaret |
1938 ed. 6.62.34ef mṛdupūrvaṃ made py
evaṃ kriyāṃ mṛdvīṃ prayojayet|
1938 ed. 6.62.35ab śokaśalyaṃ vyapanayed
unmāde pañcame bhiṣagiti ||
kāyacikitsā || ||
[Adhyāya 63: draft edition based on MS K]
1938 ed. 6.63.1 athāto rasabhedamadhyāyaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.63.3 doṣāṇyaṃ pañcadaśadhā
prasaro bhihitas tu yaḥ |
triṣaṣṭi rasabhedānāṃ tatprayojanamucyate ||
1938 ed. 6.63.4 avidagdhā vidagdhā vā
bhidyante te triṣaṣṭidhā |
triṣaṣṭirasabhedāṃs tu vīkṣya tatra prayojayet |
1938 ed. 6.63.5 ekaikasyānugamanaṃ bhāgaśo
yadudīritaḥ |
doṣāṇyaṃ tatra matimāṃ triṣaṣṭīnāṃ prayojayet |
1938 ed. 6.63.6 yathākramapravṛttānāṃ
dvikeṣu madhuro rasaḥ |
pañcānukramate yogān amvlaś catura eva ca |
1938 ed. 6.63.7 trīṇyaitā gacchati raso
lavaṇaḥ kaṭuko dvayaṃ |
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca ||
1938 ed. 6.63.8 tadyathā | madhurāmvlau |
madhuralavaṇau | madhurakaṭukau | madhuratiktau | madhurakaṣāyau | ete
pañcānukrāntā madhureṇa || amvlalavaṇaḥ | amvlakaṭukaḥ | amvlatiktaḥ |
amvlakaṣāyaḥ | te catvāro nukrāntā amvlena | lavaṇakaṭuḥ | lavaṇatiktaḥ |
lavaṇakaṣāyaḥ | ete nukrāntās trayo lavaṇaina || kaṭutiktaḥ | kaṭukaṣāyaḥ |
dvāv anukrāntau kaṭukena || tiktakaṣāyaḥ | eka evānukrāntas tiktaina || ete
pañcadaśa dvikasaṃyogāḥ vyākhyātāḥ ||
1938 ed. 6.63.9 trikāna ta ūdhvaṃ vakṣyāmaḥ
| ādau prayujyamānas tu madhuro daśa gacchati |
ṣaḍamvlo lavaṇas tasmād adham ekaṃ rasaḥ kaṭuḥ ||
1938 ed. 6.63.10 madhurāmvlakaṭuḥ |
madhurāmvlatiktaḥ | madhurāmvlalavaṇakaṭuḥ | madhurāmvlalavaṇatiktaḥ |
madhurāmvlalavaṇakaṣāyaḥ | madhurakaṭutiktaḥ | madhurakaṭutiktaḥ |
madhurakaṭukaṣāyaḥ || madhuratiktakaṣāyaḥ | evam eteṣān daśānāṃ
trikaśaṃyogānāṃ mādau madhuraḥ prayujyate || amvlalavaṇakaṭuḥ |
amvlalavaṇatiktaḥ | amvlalavaṇakaṣāyaḥ | amvlakaṭutiktaḥ | amvlakaṭukaṣāyaḥ
| amvlatiktakaṣāyaḥ |evam eṣāṃ ṣaṇṇyamādāv amvlaḥ prayujyate ||
lavaṇakaṭutiktaḥ | lavaṇakaṭukaṣāyaḥ | lavaṇatiktakaṣāyaḥ | evam eteṣāṃ
trayāṇāmādau lavaṇaḥ prayujyate || kaṭutiktakaṣāyaḥ | evam eṣa eka evādau
kaṭukaḥ | evam ete trikasaṃyogā viṃśatir vyākhyātāḥ ||
1938 ed. 6.63.11 catuṣkānata ūrdhvaṃ
vakṣyāmaḥ |
catuṣkarasasaṃyoge madhuro daśa gacchati |
amvlacaturo yāti lavaṇastveka eva tu ||
1938 ed. 6.63.12 madhurāmvlalavaṇakaṭukaḥ
| madhurāmlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurāmvlakaṭutiktaḥ
| madhurāmvlakaṭukaṣāyaḥ | madhurāmvlatiktakaṣāyaḥ | madhuralavaṇakaṭutiktaḥ
| madhuralavaṇakaṭukaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ |
madhuralavaṇatiktakaṣāyaḥ | madhurakaṭutiktakaṣāyaḥ | evam eṣāṃ daśānāṃ
catuṣkasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktaḥ |
amvlalavaṇakaṭukaṣāyaḥ | amvlalavaṇatiktakaṣāyaḥ | amvlakaṭutiktakaṣāyaḥ | m
eṣāṃ cartuṇṇāmādāvamvlaḥ | lavaṇakaṭutiktakaṣāyaḥ | evam eṣa eka evādau
lavaṇaḥ | evam ete pañcadaśa catuṣkasaṃyogāḥ | pañcadaśa vyākhyātāḥ |
1938 ed. 6.63.13 pañcakānata ūrdhvaṃ
vakṣyāmaḥ ||
pañcakāṃ pañca madhuraḥ ṣaṭkamamvlas tu gacchati |
1938 ed. 6.63.14
madhurāmvlalavaṇakaṭutiktaḥ | madhurāmvlalavaṇakaṭukaṣāyaḥ |
madhurāmvlalavaṇatiktakaṣāyaḥ | madhurāmlakaṭutiktakaṣāyaḥ |
madhuralavaṇakaṭutiktakaṣāyaḥ | evam eṣāṃ madhurāmvlakaṭutiktakaṣāyaḥ ||
madhuralavaṅakaṭutiktakaṣāya iti || evam eṣāṃ pañcānāṃ pañcakasaṃyogānāmādau
madhuraḥ prayujyate || amvlalavaṇakaṭutiktakaṣāyaḥ | evam ekasyādāv amvlaḥ |
evam ete ṣaṭ pañcakāḥ vyākhyātāḥ ||
1938 ed. 6.63.15 ṣaṭkam ekam ata ūrdhvaṃ
vakṣyāmaḥ || madhurāmvlalavaṇakaṭutiktakaṣāyaḥ | ekas tu evam ekaḥ
ṣaṭkasaṃyogāḥ |
1938 ed. 6.63.16 ekaikaśaś ca ṣad rasā
bhavanti | prākāśyena | madhuraḥ | amvlaḥ | lavaṇaḥ | kaṭukaḥ | tiktaḥ |
kaṣāyaḥ |
1938 ed. 6.63.17 evam ete
triṣaṣṭirasayogāḥ vyākhyātāḥ |
doṣabhedāt | dviṣaṣṭyās te prayoktavyā vicakṣaṇair iti ||
kāyacikitsā || ||
[Adhyāya 64: draft edition based on MS K]
1938 ed. 6.64.1 athātaḥ svastharakṣaṇīyaṃ
vyākhyāsyāmaḥ ||
1938 ed. 6.64.2a samadoṣaḥ samāgniś ca
samadhātumalakriyaḥ |
1938 ed. 6.64.2b prasannātmendriyamanā
svastha ity atidhīyate |
1938 ed. 6.64.3cd tasya tad drakṣaṇaṃ
vatśa cikitsāyāḥ paraṃ hitaṃ |
1938 ed. 6.64.4 tasya yad vṛttam uktaṃ hi
rakṣaṇañ ca mayāditaḥ ||
tasminn arthāṃ samāsoktaṃ vistareṇaiha vakṣyate |
1938 ed. 6.64.5 yasmin yasminṛtau ye ye
doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasāste te vijānatā ||
1938 ed. 6.64.6 praklinnatvāc charīrāṇyaṃ
varṣāsu khalu dehināṃ |
mandegnau kopam āyānti saṃharṣāt mārutādayaḥ |
1938 ed. 6.64.7 tasmāt kledaviśuddhyathaṃ
doṣasaṃdhāraṇaya ca |
kaṣāyatiktakaṭukai rasaiḥ saṃyuktamadravaṃ ||
1938 ed. 6.64.8 nātisnigdhaṃ
nātirūkṣamuṣṇaṃ dīpanam eva ca |
deyamannaṃ nṛpataye yajjalañ cauktamāditaḥ |
1938 ed. 6.64.9 taptāyasa kṛtāmbho vā pibet
kṣaudrānvitañ ca yat |
ahni varṣānilāviṣṭe tyarthaśītāmbusaṃkule |
1938 ed. 6.64.10 taruṇatvād vidāhañ ca
gacchanty auṣadhayas tathā |
tannimittañ ca matimān nātivyāyāmam ācaret ||
1938 ed. 6.64.11a nātiśīte purāṇyas tu
yavagodhūmaśālayaḥ |
1938 ed. 6.64.11b yūṣaiḥ mūpaiś ca
kaṭubhir bhojyair hṛdyaiś ca jāṅgalaiḥ |
1938 ed. 6.64.11c mādhvīkaṃśīdhumalpam vā
māhendram atha sārasaṃ |
1938 ed. 6.64.11d taptaśītaṃ kṣaudrayutaṃ
kaupajam vā pibejjalaṃ |
1938 ed. 6.64.11e pūrvānilaṃ
gharmasevāmudamanthaṃ sarijjalaṃ |
1938 ed. 6.64.13ab divāśvapnamavaśyāyaṃ
varjayec cātra maithunaṃ |
1938 ed. 6.64.13a
praghairṣādvarttanasnānagandhasragdhṛmasevinā |
1938 ed. 6.64.13b bhūmyuṣmaparihārārthaṃ
svapetmadhyaemaveśmani |
1938 ed. 6.64.12ab śīte sāgnau nivāte ca
guruprāvaraṇyanvitaḥ |
1938 ed. 6.64.12a kṣate kledādidoṣāṃś ca
varjayec chasamvṛtaḥ ||
1938 ed. 6.64.12cd yāyānnāgavadhūbhiś ca
praśastāgurubhūṣita iti ||
1938 ed. 6.64.16a
vyāpanītadharābhogaghananīlāvaguṇṭhite |
1938 ed. 6.64.16b
vyomniprasannadiṅgarggaladdha prasarabhāskare |
1938 ed. 6.64.16c śkrāśtraladdhasandarśa
jāyamānoddhate tataḥ |
1938 ed. 6.64.16d ākrāmati raverlakṣmīs
tiraskṛtya ghanaṃ ghanaṃ |
1938 ed. 6.64.16e varṣāsu sañcitam
pittamauṣṇyāc charadi kupyati |
1938 ed. 6.64.16f tasmāt pittaghnaṃ
ḥ seveta sarva eva ghanātyaye ||
1938 ed. 6.64.16g śītaṃ kaṣāya
madhuramīṣallaghu satiktakam ||
1938 ed. 6.64.16h sasarpirjāṅgala yutaṃ
śaradyadyāt prakāṃkṣataḥ |
1938 ed. 6.64.16i hariṇyaṃ pṛṣatāṃ lāvāñc
chaśāneṇyan kapiñjalāṃ ||
1938 ed. 6.64.16j mudgāñc chālīnyavāñ
jīrṇṇāṃ seven nātivyavāyavān |
1938 ed. 6.64.16k vidā hi
kṣāratīkṣṇoṣṇadivāśvapnagurūṇyatha |
1938 ed. 6.64.16l śākaṃ guru ca yat
māṃsamavaśyāyañ ca varjayet |
1938 ed. 6.64.16m sevyaḥ śaradi yat
tanavidhireṣa vijānatā | drākṣakvukṣīrasevī ca bhavet tatra narādhipa |
1938 ed. 6.64.17ab varṣāsu sañcitam
pittaṃ nirharec ca virecanaiḥ |
1938 ed. 6.64.17a tiktaḥ sarpiḥ prayogair
vā sirāṇyañ cāpi mokṣaṇaiḥ |
1938 ed. 6.64.18cd svāduśītañ jalaṃ
medhyaṃ śucisphaṭikanirmmalaṃ |
1938 ed. 6.64.19 śarac
candrāṃsunirdhūtamagastyodayanirviṣaṃ |
prasannatvāc ca salilaṃ sarvam eva tadā hitaṃ |
1938 ed. 6.64.19a śaratsupavanañ
caivakamālautpalaśāliṣu |
1938 ed. 6.64.20 candanaṃ vāsakarpūraṃ
vāsaś cāmalinaṃ laghuḥ |
bhajec ca śāradaṃ mālyaṃ sīḥ pānañ ca yuktitaḥ |
1938 ed. 6.64.20a candrapādāḥ sahṛdvargaḥ
sukhāni madhurāgiraḥ |
1938 ed. 6.64.21 pittapraśamanaṃ yac ca
tac ca sarvaṃ samācarediti ||
hemantaḥ śītalo rūkṣo mandasūyo nilākulaḥ |
1938 ed. 6.64.28 annapānāṃ tilān māṣāṃ
śākāni ca dadhīni ca |
tathekṣuvikṛtīñ cchālīṃ sugandhāṃś ca navānapi |
1938 ed. 6.64.29 prasahānūpāmāṃsāni
kravyādabilaśāyināṃ |
audakānāṃ plavānāñ ca pādināñ caupayojayet |
1938 ed. 6.64.30 madyāni ca prasannāni yac
ca kiñcid balapradaṃ |
kāmatas tan niṣeveta puṣṭim icchan himāgame |
1938 ed. 6.64.25ab tailai koṣṇe sukheṣṇe
vā praśastamavagāhanaṃ |
1938 ed. 6.64.25a saśiraskaṃ
tathābhyaṃgaṃ vyāyāmañ cācared bhṛśaṃ |
1938 ed. 6.64.25b sukhodakāvagāhaṃ vā
saucamuṣṇāmbum eva ca |
1938 ed. 6.64.25cd sāṃgārayāne mahati
dhūpāmodamadotkaṭo |
1938 ed. 6.64.27a
aurṇṇākauseyasamvītaśayane kuthakāstṛte |
1938 ed. 6.64.27b kuṃkumāgurudigdhāṃge
nivāte gṛhagahvare |
1938 ed. 6.64.27c śayītaśayane cāpi
suvistīrṇṇe manorame |
1938 ed. 6.64.27d sevyamāno mṛduśparśair
nirdayair upagūhanaiḥ |
1938 ed. 6.64.27e tatrāpanītahārāṃś tu
priyānāyaḥ śvalaṃkṛtāṃ |
1938 ed. 6.64.27f rāmayeyuyathākālaṃ
balād api madotkaṭyaḥ |
1938 ed. 6.64.31cd eṣa eva vidhiḥ kāyaḥ
śiśire samudāhṛtaḥ |
1938 ed. 6.64.31a hemanta śeṣaḥ śiśiraḥ
kecidicchanti vaidyakāḥ |
1938 ed. 6.64.31b meghamārutajaṃ śītaṃ
raukṣyaṃ cādānajaṃ yataḥ |
1938 ed. 6.64.31c bhajejjijīviṣus tatra
soṣṇasnigdhataranvidhiṃ |
1938 ed. 6.64.31d tatra manthamavaśyāyaṃ
pravātaṃ rūkṣabhojanaṃ |
1938 ed. 6.64.31e malināni ca vāsāṃsi
tathā śnānañ ca varjayed iti ||
1938 ed. 6.64.31f
tuṣārapaṭanirhāradīptabhāskararaśmiṣu |
1938 ed. 6.64.31g dineṣu jyambhamāṇaiṣu
hīymānāsu rātriṣu |
1938 ed. 6.64.31h puṣpāṣṭahāsaśavalaiś ca
latkisalayojjvalaiḥ |
1938 ed. 6.64.31i bhramaroṅgītaniḥśvanaiḥ
|
1938 ed. 6.64.31j darśayan suvicitrāsu
vanopavanarājiṣū |
1938 ed. 6.64.31k prakupyanti
yathoddiṣṭaṃ sisṛkṣati gadātkaphaḥ |
1938 ed. 6.64.32 hemante nicitaḥ śleṣmā
śaityāc chītaḥ śarīriṇyaṃ |
auṣṇyādvasante viṣyaṇṇa kurute vividhān gadān |
1938 ed. 6.64.33 ato
mbūmadhurasnigdhadivāsvapna gurūṇi ca |
varjjayed vamanādīni kaṇy api ca kārayet |
1938 ed. 6.64.34 ṣaṣṭikānanavāñ chālīn
nīvārān mudga kodravān |
lāvādiviṣkirarasaiś cādyādyūṣañ ca yuktibhiḥ |
1938 ed. 6.64.35
paṭolanimbavetrāgratiktaiś cānyair himātyaye |
sevenmadhvāsavāriṣṭāṃ sīdhuṃ mādhvīkam eva ca |
1938 ed. 6.64.36 vyāyāmam añjanan dhūmaṃ
tīkṣṇañ ca kavaḍagrahaṃ | uṣṇāmbunā ca sarvārthān seveta kusumāgame |
1938 ed. 6.64.37cd yavamudgamadhuprāyaṃ
vasante bhojanaṃ hitaṃ |
1938 ed. 6.64.38a vyāyāmo vyadhikaś cātra
sarva eva prasasyate |
1938 ed. 6.64.39cd śirovirekair vamanaiḥ
kaṣāyaiḥ kavaḍagrahaiḥ |
1938 ed. 6.64.39ab nirharedapramattaś ca
hemantopacitakaphaṃ |
1938 ed. 6.64.39a śuciḥ śuklāmbaradharaś
candanāgurubhūṣitaḥ |
1938 ed. 6.64.39b pīnastanorujaṃ ghānāṃ
rūpayauvaśālinīṃ |
1938 ed. 6.64.39c kānaneṣu vicitreṣu
sarvālaṅkārabhūṣitāṃ |
1938 ed. 6.64.39d romayed yāvad utsāhaṃ
sumanāḥ kusumāgame |
1938 ed. 6.64.39e tataś candrakarālokāṃ
pradoṣaṃ sat suhṛjjanaḥ |
1938 ed. 6.64.39f saṃseved athavā liṅgya
śvapet kāntāṅgṛhodare ||
1938 ed. 6.64.39g ādadānaḥ karair grīṣme
jagatsnehan divākaraḥ
1938 ed. 6.64.39h
yauvanotsavanibhargnavanitāyām iva kṣitau |
1938 ed. 6.64.39i bibhratyāṃ durbhagaṃ
rūkṣaṃ reñcaṅgārāruṇaṃ vapuḥ |
1938 ed. 6.64.39j
vātacakrasamuddhūtaśuṣkaparṇṇaśvanānvitaḥ |
1938 ed. 6.64.39k raukṣyaṃ
sañjanayatyāśus tataḥ śuṣyanti dehinaḥ |
1938 ed. 6.64.39l tasmān nidāghasamaye
śoṣaṇaṃ rūkṣaṇañ ca yat |
1938 ed. 6.64.40cd vyāyāmamuṣṇamāyāsaṃ
maithunaṃ paridāhi ca |
1938 ed. 6.64.41ab rasāṃś
cāgniguṇyaidrikṣāṃ viśeṣeṇa vivarjayet ||
1938 ed. 6.64.41a sarpiḥ khaṇḍa guḍāktāṃs
tu sahākārarasānvitāṃ |
1938 ed. 6.64.41b sakkūn pibet prātas
takraiḥ śītatoyottaraṃ naraḥ |
1938 ed. 6.64.41c yavagodhūmavikṛtīḥ
śālīṃś ca vividhān api |
1938 ed. 6.64.41d prasahānūpamāṃ sāni
vṛṣyāṇyanyāni yāni ca |
1938 ed. 6.64.41e prakārair vividhair
adyānnidāghe svalkaṭumbinā |
1938 ed. 6.64.41f ṣāḍavair vividhairāgair
gauḍikaiśvasu suṃkṛḥtaiḥ |
1938 ed. 6.64.41g suśītai
snigdhamadhurais tarpayecchoṣitāṃs tanūn |
1938 ed. 6.64.44cd hitañ ca bhojanaṃ
grīṣme śītalaṃ madhuraṃ dravaṃ |
1938 ed. 6.64.41h saśarkareṇa payasā
rātrāv api tu pūjitaṃ |
1938 ed. 6.64.41cd sarāṃsi vāpyaḥ sarito
vanāni rucirāṇi ca |
1938 ed. 6.64.42 candanāni parārdhyāni
tathā sakamalotpalāḥ |
tālavṛttānilānhārā |
1938 ed. 6.64.43ab gharmakālaṃ niṣeveta
vāsāṃsi sulaghūni ca ||
1938 ed. 6.64.45a divā śītagṛhe cāpi
padmotpaladalo yute |
1938 ed. 6.64.46ab śamīta ca yathākāmaṃ
spṛśyamāno nilaiḥ sukhaṃ |
1938 ed. 6.64.46a rātrau harmyatale hṛdye
puṣpaprakarabhūṣite |
1938 ed. 6.64.46b jalajaih kusumaiś
citraiś candrapādāvaguṇṭhite |
1938 ed. 6.64.46c vyajanair vījñamānaś ca
spṛśyamānaś ca komalaiḥ |
1938 ed. 6.64.46d strīṇāṃ stanaiḥ karaiś
cāpi muktāhāraiś ca śītalaiḥ |
1938 ed. 6.64.46e saṃsedyāmāna āsīta
suhṛdbhir abhisamvṛtaḥ |
1938 ed. 6.64.46f śayītaśayane śubhre
candanārdrapaṭo naraḥ |
1938 ed. 6.64.46g rūkṣoc chuṣkeṣu deheṣu
grīṣme vā puṣpitovalī ||
1938 ed. 6.64.46h pravṛddhagambhīraravair
meghair ativinādite |
1938 ed. 6.64.46i prodbhinnakandale
syāmakadambakuṭajārjyane |
1938 ed. 6.64.46j
mālatīkusumāmodadaśāśāpūritembare |
1938 ed. 6.64.46k surendragopamaṇḍūkaiḥ
prakīrṇṇavasudhātale |
1938 ed. 6.64.46l
dvirephakṛtasaṅgītanalinīvanabhūṣite ||
1938 ed. 6.64.46m
śikhaṇḍināyakavarairnārambhakṛtotsave |
1938 ed. 6.64.46n daurbalyakāṣṭhāṃ
paramāṃ yadā gacchati bhāskare |
1938 ed. 6.64.46o śītavātābhravarṣais tu
vāyuḥ prāvṛṣi kupyati |
1938 ed. 6.64.48 nidāghopacitaṃ caiva
prakupyantaṃ samīraṇaṃ |
nihanyādavilambena vidhinā vyādhikovidaḥ |
1938 ed. 6.64.48a caryāḥ sukhoṣṇāś
caratās tailāni vividhāni ca ||
1938 ed. 6.64.47cd bṛṃhaṇañ cāpi
yatkiñcidabhiṣyandi tathaiva ca |
1938 ed. 6.64.50 navāmburūkṣaśītānnaṃ
saktūṃś cāpi vivarjayet |
yavaṣaṣṭikaśālīṃś ca godhumānanavāṃs tathā |
1938 ed. 6.64.51 harmyamadhye nivāte ca
bhajec chayyāṃ mṛdūttarāṃ |
saviṣaprāṇivinmūtralālāniṣṭhīvanādibhiḥ |
1938 ed. 6.64.52 samāplutan tadā
toyamāntarīkṣaṃ viṣopamaṃ |
vāyunā viṣajuṣṭena prāvṛṣeṇyaina dūṣitam |
1938 ed. 6.64.53 tad dhi sarvopayogeṣu
tasmin kāle vivarjayet |
ariṣṭāsavamaireyāṃ sopadaṃśāṃś ca yuktitaḥ |
1938 ed. 6.64.54 pibet prāvṛṣi jīrṇṇāṃs tu
rātrau prāvṛṣi varjayet |
nirūhaibastibhiś cāpi tathānyair mārutāpahaiḥ |
1938 ed. 6.64.55ab kupitaṃ śamayed vātaṃ
vārṣikañ ca caredvidhiṃ |
1938 ed. 6.64.55a bhūyo varṣāt tu
parjanyo gaṃgāyādakṣiṇe jane |
1938 ed. 6.64.55b tatra ca prāvṛt
vaṣākhyo ṛtū teṣāṃ prakīrttitau |
1938 ed. 6.64.55c tasya evottare deśe
himavaddravyasaṃkule |
1938 ed. 6.64.55d bhūyaḥ śītatamas tatra
hemantaśiśire ṛtū ||
1938 ed. 6.64.55cd ṛtāvṛtauya etena
vidhinā varttate naraḥ |
1938 ed. 6.64.56
ghorānṛtukṛtānrogānāpnuyāt na kadācanaḥ |
ata ūrdhvaṃ dvādaśāsanapravicārām vakṣyāmaḥ |
tad yathā
śītoṣṇasnigdharūkṣadravaśuṣkekakālikadvikālikauṣadhayuktahīnamātradoṣapraśamanapravṛdhyathāṃ
||
1938 ed. 6.64.57 tṛṣṇāmadavidārhārttāt
raktapittaviṣāt turān |
saṃmūrcchā strīṣu ca kṣīṇyaṃ śītairannair upācaret |
1938 ed. 6.64.58 kaphavātāmayāviṣṭāṃ
viriktaṃ snehapāyinaḥ |
aklinnakāyāṃś ca narānuṣṇairannair upācaret |
1938 ed. 6.64.59 vātikān rūkṣadehāṃś ca
vyavāyopahatāṃs tathā |
vyāyāminaś cāpi narāṃ snigdhairannair upācaret |
1938 ed. 6.64.60 medasābhiparītāṃs tu
sthūlāṃ mehāturānapi |
kaphābhipannadehāś ca rūkṣairnnair upācaret |
1938 ed. 6.64.61 śuṣkadehāṃ pipāsārttāṃ
durbalānapi ca dravaiḥ |
praklinnadehaṃ vraṇinaḥ śuṣkairmehinam eva ca |
1938 ed. 6.64.62 ekakālaṃ bhaveddeyo
durbalāgnivivṛddhaye |
śamāgnaye tathāhāro dviḥ kālam atha pūjitaḥ |
1938 ed. 6.64.63 auṣadhadveṣinai deyaṃs
tathoṣadhasamāyutaṃ |
mandāgnaye rogiṇe ca mātrāhīnaḥ prasasyate ||
1938 ed. 6.64.64 yathartudan usnvāhāro
doṣapraśamanaḥ smṛtaḥ |
ataḥ paraṃtū svasthānāṃ sarva eva prasasyate ||
1938 ed. 6.64.65 ata ūdhvaṃ
daśauṣadhakālān vakṣyāmaḥ |
tatrābhaktaṃ | prāgbhaktaṃ | adhobhaktaṃ | madhyabhaktaṃ | antarābhaktaṃ |
subhaktaṃ | sāmudbhaaṃ | muhurmuhur grāsaṃ | grāsāntarañ ceti ||
1938 ed. 6.64.66 tatrābhaktannāmayaḥ |
kevalam auṣadham upayujyate ||
1938 ed. 6.64.67 vīryādhikaṃ bhavati
bheṣajam annahīnaṃ hanyāt tathāmayam asamayam āśu caiva |
tad bālavṛddhavanitāmṛdavas tu pītvā glāniṃ parāṃ samupayānti balakṣayañ ca
||
1938 ed. 6.64.68 prāgbhaktan nāma | yat
prāgbhaktaṃ pīyate | paścād bhujyate |
1938 ed. 6.64.69 tac chīghraṃ vipākam
upayāti balaṃ na hiṃsyād annāvṛtatvān na ca murhur muhurvadanān nireti |
prāgbhaktasevinam adhobalam ādadhāti | daddhāc ca
vṛddhaśisubhīrukṛśāṅganānyaḥ ||
1938 ed. 6.64.70 adhobhaktan nāma | yad
bhuktvā pīyate |
1938 ed. 6.64.72ab pītaṃ yad annam
upayujya tad ūrvakāye hatvā gadāṃ bahuvidhāṃś ca balan dādāti ||
1938 ed. 6.64.71 madhya bhaktan nāma | yan
madhye bhaktasya pīyate |
1938 ed. 6.64.72cd madhye tu pītam
apahanty avisāribhāvā ye dehamadhyem atibhūya bhavanti rogāḥ ||
1938 ed. 6.64.73 antarābhaktan nāma | yad
antare pāyate | pūrvāparayor bhaktayoḥ
1938 ed. 6.64.75cd hṛdyam manobalakaraṃ
tv api dīpanañ ca pathyaṃ sadā bhavati cāntarabhaktakan tat ||
1938 ed. 6.64.74 sabhaktan nāma |
1938 ed. 6.64.74a auṣadhaiṣu yat sādhyate
||
1938 ed. 6.64.75ab pathyaṃ sabhaktam
abalābalayor hi nityaṃ tad dveṣiṇām api tathā śiśuvṛddhayoś ca |
1938 ed. 6.64.76 sāmudgan nāma | yad
bhaktasyādāvante ca pīyate ||
1938 ed. 6.64.77 doṣe dvidhā prasārite tu
samudgasaṃjñāḥ | ādyaantayor yad aśanasya niṣevyate tu ||
1938 ed. 6.64.78 muhur muhur nāma |
sabhaktam abhakta ||
1938 ed. 6.64.79 śvāsai muhur muhur
atiprasṛte ca kāse hikkāvamīṣu ca bhavaty upayojyam etat ||
1938 ed. 6.64.80 grāsan nāma | yatpiṇḍaṃ
vyāmiśram upayujyate |
1938 ed. 6.64.82ab grāseṣu
cūrṇṇamabalāgniṣu dīpanīyaṃ | vājīkarāṇy api ca yojayituṃ yateta ||
1938 ed. 6.64.81 grāsāntaran nāma |
1938 ed. 6.64.81a piṇḍāntaraṃ
yadupayujyate ||
1938 ed. 6.64.82cd grāsāntareṣu visṛjed
vamatīyadhūmāṃ cchvāsādiṣu prathitadṛṣṭaguṇāṃś ca lehān ||
1938 ed. 6.64.83 daśauṣadhakālā bhavanti
|| bhavati cātra |
1938 ed. 6.64.84 visṛṣṭe viṇmūtre
viśadakaraṇair dehe ca sulaghau |
śuddhe rodgare hṛdi ca vimale vāte ca sarati |
tathānnaśuddhāyāṃ klamaparigame kukṣau ca śithile |
prayadeyastv āhāro bhavati
1938 ed. 6.64.84a bhiṣajasātmyaprakriyeti
|
1938 ed. 6.64.84b bhagavān āha
dhanvantariḥ ||
kāyacikitsā || ||
[Adhyāya 65: draft edition based on MS K]
[Adhyāya 65]
1938 ed. 6.65.1 athātas tantrayuktyuddeśaṃ
nāmādhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.65.3 tatra dvātriṃśat
tantrayuktayo bhavanti |
tad yathā | adhikaraṇam | yogaḥ | padārthaḥ | hetvarthaḥ | uddeśaḥ |
nirdeśaḥ | upadeśaḥ | apadeśaḥ | pradeśaḥ | atideśaḥ | apavargaḥ |
vākyaśeṣaḥ | arthāpattiḥ | viparyayaḥ | prasaṅgaḥ | ekāntaḥ | anekāntaḥ |
pūrvapakṣaḥ | nirṇṇayaḥ | anumatam | vidhānam | anāgatāpekṣaṇam |
atikrāntāpekṣaṇaṃ | saṃśayaḥ | vyākhyānam | svasaṃjñā | nirvacanam |
nidarśanam | niyogaḥ | vikalpaḥ | samuccayaḥ | ūhyam iti ||
1938 ed. 6.65.4 atrāha | āsāṃ yuktīnāṃ kiṃ
prayojanam | ucyate | vākyayojanam arthayojanañ ca ||
1938 ed. 6.65.5 ślokau cātra bhavataḥ ||
asadvādiprayuktānāṃ śabdānāṃ pratiṣedhanam |
svavākyasiddhir api ca kriyate tantrayuktibhiḥ ||
- We have adopted the vulgate reading here,
although it is highly unlikely to be original. In MS H, this pāda
appears to read
asadaprayuktānāñ
ca . This is unmetrical, the compound is unusual, and there
is an unexplained ca . There have
been interventions in MS K by a second hand, and also there is a
hole in the manuscript just at this point. The ante correctionem
reading of K is unclear but appears to be closer to the reading of H
than to the vulgate reading. These factors make it hard to
reconstruct what a plausible and correct older reading might have
been. For the impact on the meaning of this text, see notes to the
translation.
1938 ed. 6.65.6 vyatyāsoktās tu ye hy arthā
līnā ye cāpy anirmalāḥ |
leśoktā ye ca kecit syus teṣāñ cāpi prasādhanam ||
1938 ed. 6.65.8 tatra yam artham
adhikṛtyocyate tad adhikaraṇam | yathā rasaṃ doṣaṃ vā ||
1938 ed. 6.65.9 yena vākyaṃ yujyate sa
yogaḥ | yathā vyatyāsenoktānāṃ sannikṛṣṭaviprakṛṣṭānāṃ padārthānām
ekīkaraṇam ||
tailaṃ pibec cāmṛtavalli
nimba
vilva
haṃsāhvayā
hiṃsrābhayā
vṛkṣakapippalībhiḥ |
siddhaṃ balābhyāñ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||
siddhaṃ pibed iti prathamaṃ vaktavye
dvitīye pāde
tṛtīyapāde
siddhaṃ
siddham iti
prayuktam |
evan dūrasthānām api padārthānām ekīkaraṇaṃ yogaḥ ||
- The sentence,
yathā... ekīkaraṇam
, does not appear in the vulgate but an almost identical
reading appears in Ḍalhana's commentary on this section.
-
Suśrutasaṃhitā 4.18.47 . For this
section in the Cikitsāsthāna there is only one
witness viz., H, in the Nepalese version. It has a minor variant
reading in the second line. Instead of siddhaṃ balābhyāṃ ca
sadevadāru , it reads siddhaṃ balābhyāṃ
sahadevadāru . The variant reading in the vulgate as
°hiṃsrābhayā° instead of
haṃsāhvayā is not found in the actual
occurrence of the verse in the Cikitsāsthāna ,
where it is identical with its reading of the
tantrayukti section in the Nepalese version.
The following quote from Vṛnda's Siddhayoga also
supports the reading of the Nepalese recension and the reading in
the Citkitsāsthāna of the vulgate.
Siddhayoga
[41.10](https://archive.org/details/VrndaMadhava1894/page/n171/mode/1up?view=theater): tailaṃ pibec
cāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ | siddhaṃ balābhyāṃ
ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||
1938 ed. 6.65.10 yo 'rtho 'bhihitaḥ sūtre
pade vā sa padārthaḥ |
padasya padayoḥ padānāṃ vā yo 'rthaḥ sa padārthaḥ |
aparimitāś ca padārthāḥ |
yatra tu sneha
svedābhyañjaneṣu
svedāñjaneṣu nirddiṣṭeṣu
dvayos trayāṇāṃ vārthānām upapattir dṛśyate tatra yo 'rthaḥ
pūrvāparayoga siddho bhavati
|
sa grahītavyaḥ |
yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte sandihyate buddhiḥ
katamasya vedasyotpattiṃ
vakṣyati
vivakṣur iti
|
sāmavedādayaś ca
ṛgvedādayas tu
vedāḥ |
pūrvāparam upalakṣya
pūrvāpara yogam upalabhya
vinda vida
vid vicāraṇe vid vindati
ity etayoś ca dhātvor
ekārthaḥ
anekārthayoḥ prayogaḥ
| paścāt
padam
pratipattir
bhavati āyurvedotpattim ayaṃ vivakṣur iti
eṣa
evaṃ
padārthaḥ |
- Jadavji notes a variant reading
sūtrapade in the vulgate.
1938 ed. 6.65.11
yad uktaṃ sādhanaṃ
yad anyad uktam anyārthasādhakaṃ
bhavati sa hetvarthaḥ |
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣa
dugdha
mudga
prabhṛtibhir vraṇaḥ klidyate ||
1938 ed. 6.65.12 samāsa
vacanaṃ
kathanam
samuddeśaḥ
uddeśaḥ
|
yathā śalyam iti ||
1938 ed. 6.65.13 vistaravacanaṃ nirdeśaḥ |
yathā śārīram āgantu ceti ||
1938 ed. 6.65.14 evam ity upadeśaḥ |
yathā
rātrau na jāgṛyād divā na supyād
tathā na jāgṛyād rātrau divāsvapnañ ca varjayet
iti ||
- We read against witness K because the
text never uses the second person in medical injunctions.
1938 ed. 6.65.15 anena kāraṇenety apadeśaḥ
|
yathāpadiśyate madhureṇa śleṣmābhivardhata iti ||
1938 ed. 6.65.16 prakṛtasyātikrāntena
sādhanaṃ pradeśaḥ |
yathā devadattasyānena śalyam uddhṛtaṃ
yajñadattasyāyam
tasmād yajñadattasyāpy ayam eva
uddhariṣyatīti ||
1938 ed. 6.65.17 prakṛtasyānāgatena
sādhanam atideśaḥ |
yathā yady asya vāyur ūrdhvam uttiṣṭhati | tenodāvarttī syād iti ||
1938 ed. 6.65.18 abhipramṛjyāpakarṣaṇam
apavargaḥ |
yathā asvedyā viṣopasṛṣṭā anyatra mūtrakīṭaviṣād iti ||
1938 ed. 6.65.19 yena padenānuktena vākyaṃ
samāpyate sa vākyaśeṣaḥ |
yathā śiraḥpāṇipādapṛṣṭhapārśvodaravān ity ukte puruṣagrahaṇaṃ vināpi
gamyate puruṣa evokta iti ||
1938 ed. 6.65.20 yad akīrttitam arthād
āpadyate sārthāpattiḥ |
yathā odanaṃ bhokṣyāmahety ukte arthād āpannaṃ bhavati nāyaṃ pipāsur
yavāgūm iti ||
1938 ed. 6.65.21 yady asya prātilomyaṃ tad
viparyayaḥ |
yathā kṛśolpaprāṇabhīravo duścikitsyā ity ukte viparītaṃ gṛhyate dṛḍhādayaḥ
sucikitsyā iti ||
1938 ed. 6.65.22 prakaraṇāntareṇa samānaḥ
prasaṅgaḥ |
yathādhikaraṇāntarito yo 'rtho 'sakṛd asakṛd uktaḥ samāpyate sarvatra ||
1938 ed. 6.65.23 yad avadhāraṇenocyate sa
ekāntaḥ |
yathā trivṛtā virecayati madanaphalaṃ vāmayati ||
1938 ed. 6.65.24 kvacit tathā kvacid
anyathā so 'nekāntaḥ |
yathā kecid ācāryā bruvate dravyam pradhānaṃ kecid rasāḥ kecid vīryaṃ kecid
vipāka iti ||
1938 ed. 6.65.25 yas tu niḥsaṃśayam
abhidhīyate sa pūrvapakṣaḥ |
yathā kathaṃ vātanimittāś catvāraḥ pramehā asādhyā bhavanti ||
1938 ed. 6.65.26 tasyottaraṃ nirṇṇayaḥ |
yathā śarīraṃ prapīḍya praścyotayitvādho gatvā vasāmedomajjānuviddhaṃ
mūtraṃ sṛjati evam asādhyā vātajāḥ ||
1938 ed. 6.65.28 paramatam apratiṣiddham
anumatam |
yathā yo brūyāt ṣaḍ rasā iti vādī tac ca prati pratipādyānumanyate
kathaṃcit tad anumatan nāma ||
1938 ed. 6.65.29 prakaraṇānupūrvyād
abhihitaṃ vidhānam |
yathā sakthimarmāṇy ekādaśa prakaraṇānupūrvyābhihitāni ||
1938 ed. 6.65.30 evaṃ vakṣyatīty
anāgatāpekṣaṇam |
yathā ślokasthāne brūyāc cikitsyeṣu vakṣyāmīti ||
1938 ed. 6.65.31 ity uktam ity
atikrāntāpekṣaṇam |
yathā cikitsiteṣu brūyāt, ślokasthāne yad abhihitam iti ||
1938 ed. 6.65.32 ubhayahetunidarśanaṃ
saṃśayaḥ |
yathā talahṛdayaghātaḥ prāṇaharaḥ pāṇipādacchedanam aprāṇaharam ||
1938 ed. 6.65.33 tatrātiśayopavarṇanaṃ
vyākhyānam |
yatheha pañcaviṃśakaḥ puruṣo vyākhyāyate | tathā nānyeṣv āyurvedatantreṣu
bhūtādiṃ pratyārabdhaṃś cintā iti ||
1938 ed. 6.65.34 anyaśāstrāsāmānyā
svasaṃjñā | sveṣu tantreṣu saṃjñā yā sā svasañjñā |
yatheha śāstre mithunam iti madhusarpiṣor grahaṇaṃ trivṛtam iti
sarpistailavasām ||
1938 ed. 6.65.35 lokaprathitam udāharaṇaṃ
nirvacanam | yathoṣṇabhayāc chāyām anusarati ||
1938 ed. 6.65.36 dṛṣṭāntavyaktir
nidarśanam | yathā agnir vāyusahitaḥ kakṣe 'bhivṛddhiṃ gacchati tathā
vātapittakaphaduṣṭo vraṇo 'bhivṛddhiṃ gacchatīti ||
1938 ed. 6.65.37 idam eveti niyogaḥ |
yathā pathyam eva bhoktavyam iti ||
1938 ed. 6.65.39 idaṃ cedañ ceti vikalpaḥ
| yathā māṃsavarge eṇahariṇalāvatittirāḥ pradhānā iti ||
1938 ed. 6.65.38 saṃkṣepavacanaṃ
samuccayaḥ | yathā rasodanaḥ kṣīrodaṇaḥ saghṛtā vā yavāgūr bhavatv iti ||
1938 ed. 6.65.40 yad anirdiṣṭaṃ
buddhigamyan tad ūhyam |
yathā abhihitam annapānavidhau caturvidham annapānaṃ bhakṣyaṃ bhojyaṃ
lehyaṃ peyam iti | evaṃ caturvidhe vaktavye dvividham abhihitaṃ || atrohyaṃ
bhavati annapāne viśiṣṭe dvayor grahaṇe caturṇṇām api grahaṇaṃ bhavati ||
kiñ cānyat anne bhakṣyam aviruddhaṃ ghanasādharmyāt | peye lehyaṃ
dravasādharmyāt | caturvidhas tv āhāraḥ praviralaḥ | prāyeṇa dvividha eva |
ato dvitvam prasiddham ity āha bhagavān dhanvantariḥ |
iti kāyacikitsā 29
[Adhyāya 66: draft edition based on MS K]
[Adhyāya 66]
athāto doṣabhedavikalpam adhyāyaṃ vyākhyāsyāmaḥ ||
aṣṭāṅgāyurvedavidaṃ kāśirājam mahīpatiṃ |
cchinnaśāstrārthasandehaṃ sūkṣmāgādhamivodadhiṃ |
viśvāmitrasutaḥ śrīmāṃ suśrutaḥ paripṛcchati ||
dviṣaṣṭirdoṣabhedā ye purastātparikīrttitāḥ |
kati tatraikaśo jñeyā viṃśo vāpy athavā triśaḥ |
tasya tad vacanaṃ śrutvā saṃśayacchinmahātapāḥ |
prītātmā nṛpaśārdūla suśrutāyāha tattvataḥ |
trayo doṣā dhātavaś ca pūrīśaṃ mūtram eva ca |
dehaṃ sandhārayanty ete hy avyāpannā rasair hitaiḥ |
puruṣaḥ ṣoḍaṣakalaḥ prāṇāś caikādaśaiva ye |
rogāṇāñ ca sahasraṃ yac chata viṃśatir eva ca |
vyāsataḥ kīrttitan tadvibhinnā doṣāsu yo guṇāḥ |
dviṣaṣṭidhā bhavanty ete bhūyiṣṭham iti niścayaḥ |
traya eva pṛthag doṣāḥ dviśo nava samādhikāḥ |
trayodaśādhikaikadvihīnamadhyordhvalakṣaṇaiḥ |
tribhir pañcāśad etan tu sahaivaṃ kṣayam āgataiḥ |
hīnamadhyādhikādvekakṣīṇavṛddhās tathāpare
dvādaśaiva samākhyātā rogayonir dviṣaṣṭidhā |
miśrā dhātumalairaiva yānty asaṃkhyeyatām api |
tasmāt prasaṃgaṃ saṃyamya doṣabhedavikalpanaiḥ |
rogaṃ viditvopacared rasabhedair yathe ritaiḥ |
bhiṣak karttātha karaṇaṃ rasā doṣāś ca kāraṇaṃ ||
kāryam ārogyam evaikam anārogyam athāpi vā |
taśmāt sādhu viditvetāṃ rasadoṣavikalpaṇāṃ |
bhiṣajabheṣajaṃ kāryaṃ prāṇyaṃ hanyan yathā kṛtāṃ ||
adhyāyānāñ ca tuḥ ṣaṣṭyā grathitārthapadakramaṃ |
etad eva viśeṣeṇa tantram uttaram ṛddhimat |
spagūḍhārthagambhīram agādhaṃ mandacetasāṃ |
yathākramaṃ yathāpraśnaṃ yathā tatvaṃ yathā vidhiṃ |
yathā pratijñañ ca mayā bhavatāṃ parikīrttitaṃ ||
sahottaran tv etad adhītya tantraṃ
svāyaṃbhuvaṃ taṃ vidhi kīrttitena |
na hīyate rthāṃ manaso bhyupetād evaṃ vaco brāhmyam atīva satyam iti || ❈
||
mūtradoṣo mūtrāghāto yonyamānūṣa eva ca ||
apasmāronmādakañ caiva rasabhedas tathaiva ca |
svastharakṣāvidhāṇañ ca tantrayuktiś ca doṣabhit |
ity ebhir darśakaṃ proktaṃ punaḥ kāyacikitsite || ❈ ||
samāptañ cedaṃ sahottaratantram ity ato nighaṇṭur
bhaviṣyati || ❈ ||
[
Colophon ]
rājye śrīmānadeve pṛthusitayaśasi
prodyadinduprakāśe
kāle puṇyārjjanasya sakalajanamanohlādiramye vasante
varṣe caikottare 'smiṃs tritayaśatagate mādhave māsi śukle
saptamyāṃ puṣya ṛkṣe daśaśatakiraṇe vāsare siddhayoge
utpattyādyambuvelākulavividharujagrāhajuṣṭātiraudre
saṃsāre sāgare 'smiñ jagad idam akhilaṃ glāninam sampravīkṣya
tasmāc chrīharṣacandro niratiśayaghṛṇābhāvito moktukāmaḥ
prītyā caigaṃ prākhilat suśrutākhyam
- It is hard to understand how a word ending in
-gaṃ , or any accusative, could precede
prākhilat or even pra
akhilan . Some readers have emended prākhilat to prālikhat , a rare verb, but one that at least governs
the accusative. We do not see metathesis elsewhere in this scribe's
work, which is generally very accurate, so we consider the
emendation unlikely. With so many words missing from this passage,
we consider that emendation is not useful.
- We read
-harṣacandro which could be the name of
the scribe. But the following nnirati- is hard to
construe. If we read the ablative -harṣacandrān ,
it solve the problem of -nn- but is also hard to
construe.
śrīgaṇadevadevakuladūnī gvalakanivāsino
vaidyavasuvarmaṇaḥ pustakam idaṃ paṭhitvārtham avagamya sarvasattvānām
upadeśaṃ vidhātuṃ pratipāditam | atas tad ādhikrayābhyāṃ tad gotrajena
kenacin na kañcid dātavyam | yadā nopakriyate tadāsmān eva pratyarpaṇīyam
iti ||