The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 45-66, based on the Nepalese MSS The Suśruta Project SS.utt.2021-04

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020 The University of Alberta The Suśruta Project (https://sushrutaproject.org)
PE The Jalpakalpataru, JKTJalpakalpataru
Began this file. Added 6.65 Added draft chapters of all remaining adhyāyas based on K. Cleaned up the files, removing transcription codes. Split the uttaratantra files from 31-end into 31-44 and 45-66. Updated all the file and folder names accordingly.
[Uttaratantra 45-66]
[Adhyāya 45: draft edition based on MS K] athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ || vyāyāmabhārādhyayanavyavoyātapasevanaiḥ | tīkṣṇoṣṇakṣāralavaṇaiamlaiḥ kaṭvābhir eva ca | abhikṣṇaṃ sevato tūṣṇo rasaḥ pittaṃ pradūṣayet | pittaṃ vidagdhaṃ svaguṇaividahaty āśu śoṇitaṃ | tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā | āmāśayād vrajed ūrdhvam adhaḥ pakvāśayād vrajet | vidagdhayoś cāpy ubhayor dvidhābhāgaṃ pravartate | ūrdhvaṃ sādhyamadhoyāpyamasādhyaṃ yugapad gataṃ | yakṛn plīhāsyām ichanti kecid raktagatiṃ jānāḥ || sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanam vamī | lohagandhiś ca niśvāso bhavaty asmiṃ bhaviṣyati | vāhyāsṛglakṣaṇais tasya saṃkhyā doṣocchritair viduḥ | daurvalyaśvāsakāsajvaravathumadā pāṇḍutādāhamūrcchā bhukte cānne vidāhas tv adhṛtir api sadā hṛdya tulyā ca pīḍā | tṛṣṇākaṇṭhasya bhedaḥ śirasi ca pavanaṃ pūtiniḥ ṣṭhīvanañ ca dveṣo bhakte vipāko viratir api bhaved raktapittopasargāt || māṃsaprakṣālanābhaṃ kvathitam api yakṛtkardamāñbhonibham vā medaḥ pūyāstikalpaṃ yakṛd iva yadi vā pakvajambūphalābham | yat kṛṣṇaṃ yac ca nīlaṃ bhṛśam atikuṇapaṃ yatra coktā vikārāḥ tad varjyaṃ raktapittaṃ surapatidhanuṣā yac ca tulyaṃ vibhāti || nodṛktam ādau saṃgrāhyaṃ valino bhiṣaja sadā | hṛt pāṇḍugrahaṇīrogaplīhagulmajvarāvahaṃ | adhaḥ pravṛttaṃ vamanair ūrdhvagan tu virecanaiḥ | jayed anyataraṃ cāpi kṣīṇasya śamanair asṛk | drākṣākārśmayamadhukaṃ sitāyetaṃ virecanaṃ | yaṣṭhīmadhukasiddhañ ca sakṣaudraṃ vamanaṃ hitaṃ | payāṃsi śītāni rasāś ca jāṅgalāḥ satīnamūdgāyavaśāliṣaṣṭikā | jīvanti śailūsuniṣaṇṇayūthikāṃs tathātimuktāṃ kurarajāḥ | śākaṃ hitaṃ sarpiṣisaṃskṛtaṃ sadā pathyāñ ca dhātrīphaladāḍimānvitaṃ | rasāś ca pārāvatahaṃsakurmajapeyā peyās tathā cāpi ghṛtāntarā hitāḥ | santānikāś cotpalapūrvakeṣu ghṛteṣu siddhāḥ payasaḥ sitāhvā | himāḥ pradehā madhurā gaṇāś ca ghṛtāni pathyāni ca raktapitte | madhūkaśobhāñjanakodirajaiḥ priyaṃgukānāṃ kusumaiś ca cūrṇanitaḥ | bhiṣag vidadhyāc caturaḥ samākṣikāṃ hitāya lehānasṛjāḥ praśāntaye | lihyāc ca dugdhadrumajan navāṃkurāṃ madhudvitīyāṃ sitakarṇikasya | pathyāñ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapitaṇguṇānyatha || raktānisārābhihitānyogānatrāpi yojayet | ||nilotpalānām madhunā bhasma vāpi parisrutaṃ | śuddhekṣugaṇḍamāpoṣya nave kumbhe hitāṃbhasā | yojayitvā sthitaṃ rātrāvākāśe sotpalaṃ tu tat | prātaḥ śrutaṃ kṣaudrayutaṃ pivec choṇitaipittakaḥ | pivec chitakaṣāyaṃ vā jamvāmrārjunasambhavaṃ | āmodumvaraniryāsaṃ pibet sakṣaudraśarkaraṃ | trapuśīmūlakalkam vā sakṣaudraṃ taṇḍutālāmvunā | pibed akṣasamaṃ kalkaṃ madhukalpaivam eva vā | candanaṃ padmaṃ kaṃlodhram evaṃ mevaṃ samaṃ pibet | karañjavījam evam vā sitākṣaudrayutaṃ pibet | majjānamidgudasyaivam peyo madhukasaṃyutāḥ | sukhoṣṇalavaṇaṃ vījaṃ karañjadadhimastunā | pibed vāpi tryahaṃ martyo raktapittābhipīḍitaḥ | raktapittaharāḥ śastāḥ ṣaḍete yogam uttamāḥ | pathyā caivāvapīḍeṣu grāṇataḥ pramṛte sṛji | atinissrutarakto vā kṣaudrayuktaṃ pibed asṛk | yakṛd vā bhakṣayed ājāmāṃsaṃ pittasamāyutaṃ | palāśavṛntasvarase vipakvaṃ sarpi pibet kṣaudrayutaṃ hitāśī | saśarkaraṃ kṣīraghṛtaṃ pibed vā vanaspatīṃ svarasaiḥ kṛtam vā | drākṣāmuśīrāṇy atha padmakaṃ sitā pṛthak palāṃśyudake samāvayet | sthitāṃ niśān tad rudhirāmayañ jayet pītaṃ payo vāmvusamaṃ hitāśinā | samākṣikaṃ vājiśakṛdrasaṃ vā vāsākaṣāyaṃ sahitaṃ pibed vā | lihyāt tathā vāstukavījacūrṇaṃ kṣaudraplutaṃ taṇḍulasāhvayam vā | liheta kālāñjanacūrṇām eva liheta vā kṣaudrayutāṃ tu kākhyāṃ | drāṣāsitātiktakarohiṇīñ ca himāmvunā vā madhukañ jayeyaṃ | pathyāmahīṃsrāṃ rajanīṃ ghṭañ ca lihet tathā śoṇitapittarogī | mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibet taṇḍuladhāvanena | ghrāṇapravṛtte sṛji nasya muktaṃ saśarakarāṃ nāsikayoḥ payo vā | drākṣārasaṃ kṣīraghṛtaṃ pibed vā saśarkaraṃ cekṣurasaṃ hitam vā | śitopacāraṃ madhurañ ca kuryād viśeṣataḥ śoṇitapittarogai | śitāghṛtañ kṣaudrayutena cāpi vidārigandhādigaṇaśritena | kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghtaṃ cāpy anuvāsanārthaṃ || mañjiṣṭharodhrāñjanagairikotpalaiḥ suvarṇakālīyakaśaṃkhacandanaiḥ | sitāśvagandhāmbujayaṣṭhisāhvayaiḥ mṛṇālasaugandhikatulyapeṣiḥ | ghṛtāplutaiḥ śitajalāvasevitaṃ | kṣīrodanaṃ bhktamam athānuvāsayed ghṛtena yaṣṭhīmadhukaśritena | adhovahaṃ śoṇitam eṣa nāśayet tathātisāraṃ rudhirasya | kayoge ṣvati caiva śasyate vāmyat sūraś ca rakte vijite valānvitaḥ | evaṃ vidhā ttaravastayañ ca mūtrāśayasthe rudhire vidheyāḥ | asṛgdare py eṣa vidhiḥ strīṇāñ kāryo vijānatā | śastrakarmaṇi raktañ yasyātīva pravarttate | trayāṇām api doṣāṇāṃ śoṇitasya ca sarvaśaḥ | liṅgāny ālokya vitarec cikitsitam anantaram iti || kāyaci || || ||

[Adhyāya 46: draft edition based on MS K] athāto mūrcchā pratiṣedhaṃ vyākhyāsyāmaḥ || kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ | vegāghātādabhīghātād dhīnasatvasya vā punaḥ | karaṇāyataneṣūgrābāhyeṣv abhyantareṣu ca | niviśante yadā doṣās tadā mūrcchati mānavaḥ | saṃjñāvahāsu nāḍīṣu pithitāsvanilādiṣu | tamobhyupaiti sahasā sukhadaḥkhavyapohakṛt | sukhaduḥkhavyapohāc ca naraḥ naraḥ patati kāṣṭhavat | moho mūrcchati tām āhuḥ ṣaḍvidhā sā ca kīrtyate | vātādibhiḥ śoṇitena madyena ca viśeṇa ca | ṣaṭsvetāsu ca paittīn tu prabhutvenāvatiṣṭhate | hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñādaurbalyam eva ca | sarvāsāṃ pūrvarūpāṇi yathāsvañ ca vibhāvayet | apasmāraṇaliṅgāni tāsāmuktāni tatvataḥ | pṛthivyāpastamorūpaṃ raktaṃ gandhaś ca tatra yaḥ | tasmād raktasya gandhena mūrcchanti bhuvi mānavāḥ | dravyasvabhāvamity eke dṛṣṭvā yadapi muhyati | guṇastīvrataratvena sthitās tu viṣamadyayoḥ | ta eva tasmād ābhyāṃ tu moho jāyedyatheritā | tapdhāṅgadṛṣṭirasṛjā gūḍhocchvāsaś ca mūrcchitaḥ | madyena vilapaṃ cchete niṣṭanaṃ bhrāntacetasaḥ | gātrāṇi vikṣipaṃ bhūyo yāvat paktiṃ na yāti tat | vepathuḥ svapnatṛṣṇāsyu stambhaś ca viśamūrcchite | veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ || sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehāḥ vyajanānilāś ca | śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni | śītena toyena tathā salehyāt | kṣaudreṇa kṛṣṇāṃ sasitāṃ hitāya | kuryāc ca nāsāvadanāvarodhaṃ kṣīraṃ pibed vāpy atha mānuṣīṇāṃ | mūrcchāprasaktān tu śirovarekair jayed abhīkṣṇaṃ vamanaiś ca tīkṣṇaiḥ | harītakīkvāthakṛtaṃ pibed vā dhātrīphalānāṃsvarase kṛtaṃ vā | drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti | pibat kaṣāyāṇi ca gandhavanti | pittajvaraṃ yāti śaman na yanti | prabhūtadoṣas tama

[Adhyāya 47: draft edition based on MS K] athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ || madyam uṣṇan tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca | rūkṣam āśukarañ caiva vyavāyi ca vikāśi ca | auṣṇyāc chītopacārañ ca taikṣṇyād dhanti mano gatiṃ | puṃstvaṃ kaphañ ca sūkṣmatvād dhimatyavayavānvahṛt | vaiṣamyāt tu kaphaṃ hanyād rūcivāpi pravarttayet | mārutaṃ kopayed raukṣyād āśutvād āśukarmakṛt | harṣadañ ca vyavāyitvād vikāśitvān visarpiṇaṃ | tad amvlarasatas tūktaṃ laghudīpanam eva ca | kecil lavaṇavarjyāṃs tu rasān atrādiśanti ha | snigdhais tad amvlair māṃsaiś ca bhakṣyaiś ca saha sevitaṃ | bhaved āyuḥ prakarṣāya valāyopacayāya ca | kāmyatā manasas tuṣṭis tejo vikrama eva ca | vidhivat sevyamāne tu madye sannihitā guṇāḥ | tad evānannam ajñena sevyamānam amātrayā | kāyāgninā hy agnisamaṃ sametya kurute madaṃ | madena karaṇānān tu bhāvānyatve kṛte sati | nigūḍham api bhāvaṃ svaṃ prakāśīkurute vaśaḥ | ślaiṣmikān alpapittāṃs tu snigdhāṃ mātropasevinaḥ | pānaṃ na vādhatety arthaṃ viparītāṃs tu bādhate || vuddhismṛtiprītikaraḥ sukham ca pānānna nidrārati ca vanam ca | saṃpāṭhagītasvaravavanam ca proktautiramyaḥ prathamo mado hi || avyaktavuddhismṛtivāgviceṣṭaḥ sonmattalīlākṛti ca praśāntaḥ | ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena || gacched agamyānna guruś ca manye tvāded abhakṣyāṇi ca naṣṭasaṃjñaḥ | ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena || yāc ca guhyāni hṛdi sthitāni made tṛtīye puruṣo svatantraḥ | caturthe tu madai mūḍho bhagnadārv iva niḥkriyāḥ | kāryākāryā vibhāgajñāmṛtādadhyaparo mataḥ | komṛtaṃ niṣevyamāṇaṃ manujena nityaṃ | utpādayet kaṣṭatarāṃvikārānāpādayec cāpi śarīramedaṃ | kruddhena bhītena pipāsitena śokābhitaptena vubhukṣitena | vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi | atyamlabhakṣyāvatatodareṇa sājīrṇṇabhaktena tathāvalena | uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhāṃ vikārāṃ | pānātyayaṃ suparamaṃ pānājīrṇṇamathāpi ca | pānavibhramamugrañ ca teṣāṃ vakṣyāmi lakṣaṇaṃ || stambhāṅgamardahṛdayagrahatodakampā pānātyayenilakṛte śiraso rujaś ca | svedapralāpamukhaśoṣaṇadāhamūrcchā pittātyaye vadanalohitapītatā ca | śleṣmātyaye vamathuśītakaphaprasaktāḥ | sarvātmake bhavati sarvavikārasampat | tatandrāṃ śarīragurutāṃ virasānanatvaṃ śleṣmādhikatvam arucin malamūtrasaṃgāṃ | liṃgaṃ madasya paramasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedaṃ | ādhmānamudgiraṇamamvlaraso vidāhaḥ | pāne tvajīrṇṇam upagacchati lakṣaṇāni | hṛdgātratodavamathurjvarakaṇṭhadhūmamūrcchākaphasravaṇamūdhvarujo vidāhāḥ | dveṣaḥ surānna vikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ | hikkājvarau vamathu vepathu pārśvaśūlāḥ kāsabhramāv api ca pānahatāṃ bhajante | teṣān nivāraṇavidhiṃ hi mayocyamānaṃ vyaktābhidhāṇam akhilena vidhiṃ śṛṇuśva | madyan tu cukramaricārjakadīpyakāḍhyāṃ sauvarcalāyutamalaṃ pavanasya śāntyai | pṛthvīkadīpyakamahauṣadhahiṃgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya | āmrātakāmraphaladāḍiseveta vā phalarasopahitāmca hṛdyānānūpavargapiśitāni ca gandhavanti || pittātyaye madhuravargakaṣāyamiśraṃ madyaṃ hitāṃ samadhuśarkaramiṣṭagandhaṃ | pītvā ca madyam api cekṣurasapragāḍhaṃ | niḥśeṣataḥ kṣaṇamavasthitamullikhec ca | lāvaiṇatittirarasāṃś ca pibed anamvlāṃ maudgaṃ saśarkaraghṛtāṃś ca hitāya yūṣān || pānātyaye kaphakṛte kaphamullikhec ca | madyena vimvividulodakasaṃyutena | seveta tiktakaṭukāṃś ca rasānudārānyogāṃś ca tīktakaṭukopahitāṃ hitāya | pathyāṃ yavāṃ na vikṛtāni ca jāṃgalāni | śleṣmaghnamanyadapi yac ca niratyayaṃ syāt | tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajojimaricaiś ca surāhvayāṃśaiḥ | peyaṃ kapittharasavāriparūkāḍhyaṃ pānātyayeṣu vidhivatsrutamamvarānte | hrīverapadmaparipelavamustakāḍhyaiḥ puṣpairvilipyakaravīrajalodbhavaiś ca | piṣṭaiḥ sapadmakayutair api sārivādyaiḥ | sekaṃ jalaiś ca vitaredamalaiḥ suśītaiḥ | tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavakalkaguḍair upetaṃ | drākṣāyutaṃ hṛtamalaṃ madirāmayārttai | stanpānakaṃ śuci sugandhi narairniṣevyaṃ | piṣṭaṃ pivec ca madhukaṃ kaṭurohiṇīṃ ca | mūlañ ca tulyamasakṛttrapuśī bhavaṃ yat | kārpāsimevamathanāgavalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāñ ca | kārśmaryadāruviḍapippalidāḍimeṣu drākṣānviteṣu kṛtamāmvuni pānakaṃ yat | tadvījapūrakarasāyutamāśu pītaṃ | śāntiṃ parāṃ madagadeṣv acirātkaroti | drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ satṛvṛtāsu pibed athāpi | sauvarcalāyutamudārarasāṃ phalāmvla | bhārgī śritena ca jalena hitovasekaḥ | ikṣvākudhāmārgavavṛkṣakāni kākāhvayodumvarikāṃ ca dugdhe vipācya tasyāṃjalinā vameddhi madyaṃ piveccāhnigate tvajīrṇṇe | tvaṅnāgapuṣpaviḍajīrakahiṃgukṛṣṇāḥ | seveta cāpi maricailayutaṃ phalāmvlaṃ | uṣṇāmvu saindhavayutās tv athavā yathoktaṃ | cavyailahiṃgumagadhāphalamūlaśuṇṭhī | hṛdyaiḥ khalair api ca bhojanam atra śastaṃ | drākṣākapitthaphaladāḍimapānakaṃ yat | tatpānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi | kharjūravetrakaravīśaparuṣakeṣu drākṣātṛvṛtsu ca kṛtaṃ | saghṛtaṃ hitaṃ vā | śrīparṇṇiyuktamathavā tu pibed imāni yaṣṭīkasotpalahimāṃvu vimiśritāni | kṣīrīpravālavisajīrakanāgapuṣpapatrelavālusitasārivapadmakāni | āmrātabhavyakaramardakapitthakolavṛkṣāmvlavetrasitabījakadāḍimāni | seveta vā maricajīrakanāgapuṣpatvakpatraśuṇṭhicavikailayutānrasāṃs tu | sūkṣmāmvaraśrutahimāṃśusugandhigandhāṃ pañcendriyārthavidhayo mṛdupānayogāḥ hṛdyāḥ sukhāś ca manasaḥ satatanniṣevyā || pānātyayeraṣu navayauvanapīnagātryaḥ sevyāś ca pañcaviṣayātiśayāyuvatyaḥ | pibed rasaṃ puṣpaphalodbhavam vā sitāmadhūkatrisugandhayuktaṃ | sañcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiś ca tulyaiḥ | varṣābhūyaṣṭyāhvamadhūkayuktāḥ śasyānyudārāṃkurajīrakāni | drākṣāmakṛṣṇāmadhukaṃ rasaṃ ca kṣīraṃ samāloḍya pibetśrutantat | bhavec ca madyena tu yena pātitaḥ | surāsavāmvāmadhunāthavānaraḥ| tad eva tasmai vidhivat pradhāpayed viparyaye bhraṃśam ato nyathārcchati yathā narendropahatasya kasyacidbhavetprasādastata eva nānyataḥ | dhruvaṃ tathā madyahatasya dehino bhavetprasādastata eva nānyataḥ || vicchinnamadyaḥ sahasā yas tu madyanniṣevate | tasya pānātyayoddiṣṭā vikārāsaṃbhavanti hi | madyasyāgneyavāyavyau guṇāvamvuvahāni tu | srotāṃsi śoṣayetāṃ hi tatastṛṣṇopajāyate | pāṭalyutpaladaṇḍeṣu mudgaparṇyā ca sādhitaṃ | pibetpippalisaṃmiśraṃ tatrāmbho himaśītalaṃ | sarpistailavasādugdhadadhibhṛṅgarasairyutaṃ | kvāthena vilvayavayoḥ sarvagandhaiś ca peṣimaiḥ | pakvamabhyañjane śreṣṭhaṃ seke kvāthaś ca śītalaḥ| rasavanti ca bhojyāniyathāsvamavacārayet | tvacaṃ prāptas tu pānoṣmā pittaraktātimūrcchitaḥ | dāhaṃ prakurute ghoraṃ pittavattattra bheṣajaṃ || śītaṃ vidhāṇamata ūrdhvamanukramiṣye dāhapraśāṃtikaramṛddhivatānnanarāṇāṃ | tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena | śītāmvaśītalataraiś ca śayānayenaṃ hārairmṛṇālavalayairavalāḥ spṛśeyuḥ | bhinnotpalojvalahime śayane śayīta | patreṣu vā sajalavinduṣu padminīnāṃ | samvījayetpavanamāhṛtamaṅganābhiḥ | kalhārapadmadalaśaivalasaṃcayebhyaḥ | śītairvanāntapavanair upavījyamānaḥ | prītaścaredbhavanakānanadīrghikāsu | dāhābhibhūtamathavāpariṣecayet tu lāmajjakāmvuruhatoyamayaiḥ suśītaiḥ || visrāvitāṃ hṛtamalānnavavāripūrṇṇāṃ padmotpalākulajalāmadhivāsitodāṃ | vāpīmbhajedruciracandanabhūṣitāṅgaḥ | kāntākaragrahaṇaharṣitaromakūpaḥ | tatrainamamvurupahapatrasamaiḥ spṛśatyo hastairnimagnavadanaiḥ kaṭhinai stanaiś ca | toyāvagāhakuśalā madhurapralāpāṃssaṃharṣayeyuravalāś ca dulaiḥ svabhāvaiḥ || dhārāgṛhe pracalitodaradurdinānte klāntaḥ śayīta salilānilaśītakukṣau| gandhodakaiḥ sakusumair upasiktabhūke patrāmvucandanarasair upadigdhakuḍye | jātyutpalapriyakakeśarapuṇḍarīka punnāganāgakaravīrakṛtopakārai | tasmiṃgṛhe kamalareṇvaruṇe śayīta yatnāhṛtāvikaṃpitapuṣpadāmni | pāryātravindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇāṃ | udbhinnanīlanalināmvuruhāṃkurāṇāṃ candrodayasya śṛṇuyāccakathāṃ manojñāṃ | mlānaṃ mudīnamanasaṃ manasonukūlāḥ | pīnastanorujaghanāstarusāradigdhāḥ || tāsvenamārdravasanāḥ saha samviśeyuḥ śliṣyāvalāḥ śithilamekhalahārayaṣṭyaḥ | harṣayeyurnaraṃ nāryaḥ svaguṇairambhasi sthitāḥ | hanyuḥśaityānvitāḥ pittaṃ harṣayeyurataḥ striyaḥ | raktapittastṛṣādāhe svayam eva vidhi smṛtaḥ | sāmānyato viśeṣas tu śṛṇu dāheśvaśeṣataḥ | kṛtsnadehānugaṃ raktamudvṛntaḥ pradahennaraṃ | dūṣyate cūṣyate cāpi tāmrābhastāmralocanaḥ | lohagandhāṅgavadano vahnireva sadahyate | kaṣāyatiktamadhuraiḥ saṃsargāhāramādiśet | aśāmyatyathavā dāhe rasaistṛptasya jāṅgalaiḥ | śākhāśrayāṃ yathānyāyaṃ rohiṇyāṃ vedhayetśirāṃ | pittajvaraharo yas tu vidhiḥsopyatra pūjitaḥ | tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhataḥ | sa bāhyābhyantaraṃ dehaṃ pradahetmandacetasaḥ || sa śuṣkagalatālvauṣṭho jihvāṃ niḥkriṣya ceṣṭate | tejastatropaśamayed avdhātuś ca vivardhayet | pāyayetkāmamambhaś ca śarkarānnaḥ payo pi vā | śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhiṃ | aprāptam vā prārthayatā tathā cintayato 'pi vā | āhārasya virodhāc ca śarīram upanaśyate | tataḥ kṣayamavāpnoti dāhaś cāsyopajāyate | pramohaś caś ca pralāpaś ca mūrcchāśītābhinandanaṃ | rujābhiḥ pīḍyatety arthaṃ janturdāhakṣayātmake | iṣṭāḥ śabdādayas tatra pittaghnaś ca vidhiḥ smṛtaḥ | asṛjaḥ pūrṇṇakoṣṭhasya dāho bhavati dustaraḥ | vidhiḥ sadyo vraṇīyoktaṃ tasya lakṣaṇam eva ca | dhātukṣayokto yo dāhas tena mūrcchātṛṣānvitaḥ | kṣāmasvaraḥ kriyāhīnaḥ sīdate bhṛśapīḍitaḥ || tam iṣṭaviṣayopetaṃ suhṛdbhir abhisaṃvṛtaṃ | kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet | marmābhighātajo py asti sosādhyaḥ saptamo madaḥ | sarva eva tu varjyā syuḥ śītagātreṣu dehiṣu | praśāntopadravaś cāpi śodhaṇaṃ prāptam ācaret | sajīrakaṇyārdrakaśṛṃgaverasauvarcalārnyavajalāplutāni | madyāni hṛdyāni ca gandhavanti pītāni sadyaḥ śamayanti tṛṣṇāṃ || jalāplutaś candanabhūṣitāṃgaḥ sragvī sabhaktāṃ piśitopadaṃśāṃ | pibet surāṃ naiva labheta rogāṃ mano matighnañ ca madan na yātīti ||0||

kāyaci ||9

[Adhyāya 48: draft edition based on MS K] athāta tṛṣṇāpratiṣedhaṃ vyākhyāsyāmaḥ || bhayabhramābhyāṃ rasasaṃkṣayād vā ūrdhvaṃ citam pittavivavanaiś ca | pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsāṃ | srotaḥ svapāmvasvuṣudūṣiteṣu doṣais tṛṣāṃ sambhavatīha jantoḥ | tisraḥ smṛtā lohitajā caturthī kṣayāt tathānyām asamudbhavā ca | syāt saptamī bhaktasamudbhavā ca liṅgāni tāsāṃ śṛṇu sauṣadhāni || śuṣkāmyatā mārutasambhavāyā todas tathā kaṇṭhaśirassu cāpi | sroto nirodhā virasaś ca vaktraṃ sītābhir adbhiś ca vivṛddhimeti | mūrcchā pralāpo rucivaktraśoṣo raktekṣaṇatvaṃpratataś ca doṣa | sītābhikāṃkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpaṇañ ca | bāṣpāvarodhaḥ kaphasambhṛtegnau tṛṣṇā balāsena bhavet tathā tu | nidrāgurutvaṃ madhurāsyatā ca bhayārditaḥ śuṣyati cātimātraṃ | kṣatasya rukchoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā bhavet sā | raktakṣayādyā kṣayajā matāsau tayārditaḥ śuṣyati dahyate ca | abhyarthamākāṃkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ | raktakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet | tridoṣaliṅgāmasamudbhavā tu hṛcchūlaniṣṭhīvanasaṃprayuktā | snigdhaṃ tathāmlaṃ lavaṇañ ca bhuktaṃ gurvannamevāpi tṛṣāṃ karoti | tṛṣṇābhivṛddhāvudare ca pūrṇṇe taṃ vāmayet māgadhikodakena | vilekhanañcātra hitaṃ vadanti syāddāḍi māmrātakamātuluṃgaiḥ | tṛṣṇāprayogaiḥ prativāraṇīyā śītaiś ca samyagrasavīryajātaiḥ | gaṇḍūṣamamlair virase ca vaktre kuryāc chubhair āmalakasya cūrṇṇaiḥ | suvarṇṇarūpyādibhir agnitaptair loṣṭraiḥ kṛtair vā sikatāsu cāpi | jalaiḥ sukhoṣṇaiḥ śamayet tu tṛṣṇāṃ saśarkaraiḥ kṣaudrayutaṃ hitam vā || pañcāṃgikāḥ pañcagaṇā ya uktās teṣv ambusiddhaṃ prathame gaṇe vā | pibaṃ sukhoṣṇaṃ manujo cireṇa tṛṣo vimucyeta hi vātajāyāḥ || pittotthitāṃ pittaharair vipakvaṃ nihanti toyaṃ paya eva vāpi || bilvāḍhakīkanyasipañcamūlaṃ darbheṣu siddhaṃ kaphajaṃ nihanti | hitam bhavec chardanam eva cātra taptenanimbaprasavodakena | sarvāsu tṛṣṇāsvathavāpi paittṃ kuryād vidhiṃ tena śamaṃvrajanti | prayāgatodumbarajorasas tu saśarkarāstvakkvathitodakam vā | vargasya siddhasya ca śārivādeḥ peyaṃ jalaṃ syāt tu tṛṣābhibhūte | kaśeruśṛṃgāṭakapadmakaiś ca viśeṣu siddhaṃ tvathavā pibeta jalotpalośīrakucandanāni datvā pravāte niśi vāmayet tu taduttaman toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ ca peyaṃ | drākṣāpragāḍhañ ca hitāya vaidyas tṛṣṇārditebhyo vitaren narebhyaḥ | saśārivādau tṛṇapañcamūlī tathotpalādau prathame gaṇe ca | kuryāt kaṣāyāṇi yathaitaduktaṃ madhūkapuṣpādiṣu cāpareṣu | rājādanakṣīrikapītaneṣu ṣaṭpānakānyatra hitāni ca syuḥ || satuṇḍikerāṇyathavā pibet tu piṣṭāni kāryāni samudbhavāni | kṣatodbhavāṃ rugvinivāraṇena jāyedrasānāmasṛjaś ca pānaiḥ | kṣayotthitāṃ kṣīrajalaṃ nihanyān māṃsodakam vā madhurodakam vā | āmotthitāṃ bilvavacāyutānāṃ jāyet kaṣāyairatha dīpanānāṃ | gurvannadāmullikhanair jayec ca kṣayādṛte sarvakṛtāś ca tṛṣṇāḥ | lepāvagāhau pariṣecanāni kuryāt tathā śītagṛhāṇi cāpi | saṃśodhanaṃ kṣīrarasāghṛtāni sarvāsu lehā madhurāṃ himāṃś ceti || ❈ || jvarotisāraḥ śoṣaś ca gulmahṛtpāṇḍulohitaḥ mūrcchā pānātyayaś caiva tṛṣṇayā pūryate daśaḥ ||

kāyacikitsāyāṃ prathamo daśa || ❈ ||

[Adhyāya 49: draft edition based on MS K] athātaś charddipratiṣedhaṃ vyākhyāsyāmaḥ || cchādayannānanaṃ vegair ardayann aṃgabhañjanaiḥ | nirucyate cchardir iti doṣo vaktrāt pradhāvitaḥ | īrayañcchleṣmapittau tu udāno vyāpadaṃ gataḥ | ūrdhvam āgacchati bhṛśaṃ viruddhāhārasevinaḥ | praseko hṛdayotkledobhaktasyānabhinandanaṃ | pūrvarūpāṃ mataṃ cchardyā yathāsvaṃ cāpi nirdiśet || yaḥ phenilaṃ cchardayate lpamalpaṃ śūlārditobhyarditapārśvapṛṣṭhaḥ | śrāntaḥ saṇoṣaṃ bahuśaḥ salīnaṃ sāvātakopaprabhavātu cchardiḥ | vyomvlaṃ bhṛśaṃ vā kaṭutiktavaktraḥpītaṃ saraktaṃ haritaṃ vamedvā | sadāhatodajvaravaktraśoṣaṃ sāpittakopaprabhavā matā tu | yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāṃdrakaphānuviddhaṃ | abhaktaruggauravasādayuktaṃ vamedvamī sā kaphakopajā tu || sarvāṇi liṅgāni bhavanti yasyāḥ sā sarvadoṣaprabhavā matā tu || bībhatsajā dauhṛdajanmajātva sātmyaprakopāt krimijā ca yā hi | sā pañcamī tāñ ca vibhāvayīta doṣocchrayeṇaiva yathoktamādau || śūlahṛllāsabahulā krimijā tu viśeṣataḥ | krimihṛdrogatulyena lakṣaṇena ca lakṣitā || kṣīṇasyopadravavatīṃ sāsṛkprāyāṃ sacandrikāṃ | cchardiprasaktāṃ kuśalo nārabheta cikitsituṃ || vamīṣu bahudoṣāsu cchardanaṃ hitamucyate || virecanam vā yuñjīta yathodoṣocchrayaṃ bhiṣak | saṃsargāś cānupūrveṇa yathāsvaṃ bheṣajāyutaṃ | laghūṇi pariśuṣkāṇi sātmyānyanyāni cācaret | yathāsvañ ca kaṣāyāṇi jvaraghnāni prayojayet | hanyāt kṣīrodakaṃ pītaṃ cchardiṃ pavanasaṃbha vāṃ | mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ | yavāgūṃ madhumiśrām vā pañcamūlakṛtāṃ pibet | phalāmblaṃ viṣkirarasaṃ pibedvā vyaktasaindhavaṃ | pittopaśamanīyāni pākyāni ca himāni ca | kaṣāyānyupayuktāni ghnanti pittakṛtāṃ vamīṃ | śodhaṇaṃ madhurañcātra drākṣārasasamāyutaṃ | balavatyāṃ praśaṃsanti sarpistailvakam eva vā | āragvadhādiniryūhaṃ daśāṃgaṃ yogam eva vā | pāyayet madhusaṃyuktaṃ kaphajāyāṃ cikitsakaḥ | kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasañjñitaṃ | tisṛṣv api bhavet pathyaṃ mākṣikeṇa samāyutaṃ | bībhatsajāṃ hṛdyatamairdohyadī kāṃkṣitaiḥ phalaiḥ | laṃghanair vamanaiś cāsāṃ sātmyair vā sātmyakopajāṃ | krimihṛdrogavac cāpi krimijaṃ śodhayed vamīṃ | yathādoṣāñ ca vitarecchastaṃ vidhimanantaraṃ | dadhittharasasaṃyuktāḥ pippalīmākṣikānvitāḥ | muhurmuhurnaro līḍhvā cchardibhyaḥ parimucyate || samākṣikā madhurasā pītā vā taṇḍulāmbunā | tarppaṇā vā madhuyutā tisṛṇām api bheṣajāṃ | svayaṃ guptāṃ sayaṣṭyāhvāṃ tāṇḍūlāmbumadhudravāṃ | pibed yavāgūm athavā siddhāṃ patraiḥ karañjajaiḥ | yuktāmvlavaṇāḥ piṣṭāḥ kustumburyothavā hitāḥ | taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā | sitā candanamadhvaktāṃ lihyādvā makṣikāśakṛt | sarpikṣaudrasitā lājā śaktuṃ lihyāt tathāpi vā | dhātrīrasaiścandanam vā śritāṃ mudgadalāmbunā | kolāmalakamajjāno lihed vāpi trivarṇṇakaṃ | sakṣaudraṃ śālilājānāṃ yavāgū vā piben naraḥ | ghreyāṇyupakṣipec cāpi sugandhīni cikitsakaḥ | jāṃgalāni ca śūlyāni ṣāḍavālehyapānakāḥ | bhojanāni ca citrāṇi kuryāt sarvasvatandritaḥ | apriyāṇy api seveta jalenodvejayed apīti ||

kāyaci || la

[Adhyāya 50: draft edition based on MS K] athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ || vidāhiguruviṣambhir ūkṣābhiṣyandibhojanaiḥ | śītayānāsanasthānaṟajo dhūmānalānilaiḥ | vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ | hikkāśvāsaś ca kāsaś ca nṛṇāṃ samupajāyate | muhurmuhur vāyurudeti sasvano yakṛtplihāntrāṇi mukhe samutkṣipan | sa ghoṣavānāsu hina annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīn tathā | vāyuḥ kaphenānugataḥ pañcahikkā karoti ha | vāyurannair avasttīrṇaḥ kaṭukair ardito bhṛśaṃ | hikkayatyūrdhvago bhūtvā tāṃ vidyād annajāṃ bhiṣak | cireṇa yamalair vegair yā hikkā sampravarttate | kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet || vikṛṣṭakālairyā vegair mahadbhiḥ sampravarttate | kṣudrikā nāma sā hikkājatrumūlāt pradhāvitā || nābhipravṛttā yā hikkā ghorāgambhīranādinī | anekopadravavatī gambhīrā nāma sā smṛtā || marmāṇyāpīḍayantīva satataṃ yā pravarttate | mahāhikketi sā jñeyā sarvagātravikampanī || āyamyate hikkamānasya dehe dṛṣṭiścordhvaṃ nāmyate yasya cāpi | kṣīṇonnadvidvikṣipaṃ yaś ca dehaṃ tau dvau cāntyau varjayet klāmyamānau | prāṇāyāmodvejanotrāsanāni pipīlikair dāśanañ cātra śastaṃ | saśarkaram madhukañcāvapīḍet kṣaudrānvitāmāgadhikās tathaiva | īkṣorasāḥ kṣīramuṣṇaṃ jalam vā | balānvite cchardanam vā praśastaṃ | dhūmaṃ pibet sarjarasyasya cāpi nepālyam vā goviṣāṇodbhavastā | sarpiḥ snigdhaṃ carmabālaiḥ hṛtam vā hikkāsthāne svedanaṃ vāpi kāryaṃ | kṣaudrāplutaṃ gairikaṃ kāñcanākhyaṃ lihyād bhasmagrāmyasatvāsthijam vā | romṇāṃ bhasmaśvāvidhāṃ śalyakānāṃ saṃhṛtya vavastagobhyāṃ yathāvat | sarpirmadhubhyāṃ śigvipatrajam vā bhasmollihet pippalicūrṇṇayuktaṃ | dagdhvā phaletindukodumbarābhyām evaṃ lihedvāpi gadaṃ jighāṃsuḥ | suvarcikā bījapūrṇṇādrasena kṣaudropetāṃ hanti līḍhvāśu hikkāṃ | caturguṇeṣv adhmu pibet susiddhaṃ sanāgaraṃ gauḍikadugdhamājaṃ | sarpiḥ snigdhā ghnanti hikkāṃ sukhoṣṇā grāsāyavāgvaḥ payasaḥ sukhoṣṇāḥ || yāvat tṛptiṃcobhayaṃ sevyamānaṃ ghoraṃ hikkāṃ hanti mūtraṃ tvajānāṃ | pūtiḥ kīṭāṃ laśunaṃ hiṃgumatsyāṃ tvacañ ca samcūrṇṇa subhāvitantat | kṣaudraṃ sitāṃ nāṃgapuṣpañca tulyaṃ pibedrasenekṣumadhūkajena | pibet palaṃ vā lavaṇaottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagraṃ | kapotapārāvataśalyakodbhavāṃ kravyādagodhāvṛṣadaṃśajāmrasāṃ || pibed phalāmvlā na hi mānsasaindhavāṃ snigdhāṃsthāraṇyamṛgadvijodbhavāṃ | harītakīñcoṣṇajalānupānaṃ pibetghṛtaṃ kṣārarajovakīrṇṇaṃ | rasaṃ kapitthāt madhupippalīñ ca pāṇipramāṇaṃ prapibet sukhāya | kṛṣṇāṃ sitām āmalakañ ca lihyāt sa śṛṅgaveraṃ madhunāthavāpi | lājāñjanekam alam adhyañ ca tulyaṃ hikkā hanyāt puṣparasena līḍhaṃ || phalaṃ puṣpañca pāṭalyāḥ gairikaṃ kaṭurohiṇīṃ | kharjuramadhyaṃ māgadhyaḥ kāsīsaṃ dadhināma ca | catvāra ete yogā syuḥ pādeṣv evaṃ caturṣv iha madhudvitīyāḥ karttavyās te hikkā suvijānatā || virecanaṃ pathyatamaṃ sasaindhavaṃ hitaṃ sukhoṣṇaṃ pravadanti hikkine | samīraṇūrdhvagate py athāpare vadanti nasyaṃ susukhāya hikkinām iti ||

kāya ci || lṛ || o ||

[Adhyāya 51: draft edition based on MS K] athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ || yair eva kāraṇai hikkā bahubhiḥ saṃprapadyate | tairevakāraṇaiḥ śvāso ghoro bhavati dehināṃ | vihāya prakṛtiṃ vāyurapānaḥ kaphasaṃyutaḥ śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate | kṣudrakastamakaschinno mahānūrdhvaś ca pañcadhā | bhidyate sa mahāvyādhiḥ śvasaḥ kopa viśeṣataḥ | prāgrūpaṃ tasya hṛtpīḍā śūlamādhmānam eva ca | ānāho vaktravairasyaṃ śaṃkhanistodam eva ca | kiñcidārabhataḥ karma yasya śvāsaḥ pravarttate | niṣaṇṇasyaitiśāntiñ ca sakṣudra iti saṃjñitaḥ | tṛṭsvedavamathuprāyaḥ kaṇṭhe ghuraghurānvitaḥ | ghoṣeṇa mahatā tāmyaṃ sakāsaṃ sakaphan naraḥ | ānāho vaktravairasyaṃ śaṃkhanistoda eva ca | yaḥ śvased durbalonnadviṭ sa vai tamakasaṃjñitaḥ | saṃśāmyati kaphocchittau svapataś ca vivardhate | ādhmāti dahyamānena bastinā sarujan naraḥ | sarvaprāṇena vicchinnaṃ śvāsaṃtaṃ cchinnamādiśet | niḥsaṃjñaḥ pārśvaśūlārttaḥ śuṣkakaṇṭhotighoṣavān | saṃrabdhanetrastvāyamya yaḥ śvaset sa mahāṃ smṛtaḥ | marmasvāyamyamaneṣu muhurmūḍhaḥ śvaset tu yaḥ ūrdhvaprekṣīhatarabastamūrdhvaśvāsamādiśet | kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate | traya śvāsā na sidhyanti tamako durbalasya ca | snehabastikramaṃ kecid ūrdhvaś cādhaś ca śodhaṇaṃ | mṛduḥ prāṇavatāṃ śreṣṭhaṃ śvāsinām ādiśanti ha | kāse śvāse ca hikkāyāṃ hṛdroge cāpi pūjitaṃ | ghṛtaṃ purāṇaṃ saṃsiddhaṃ viḍasauvarcalābhayaiḥ | pippalyādi pratīvāpaṃ siddham vā prathame gaṇe | sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati || hiṃsrāviṃḍaṃgapūtīkatriphalāvyoṣacitrakaiḥ | dvikṣīraṃ sarpiṣaḥ prasthañcaturguṇajalānvitaṃ | kolamātraiḥ pacedebhiḥ śvāsakāsau vyapohati | arśāṃsyarocakaṃ gulmaṃ śakṛdbhedañkṣayantathā || kṛtsne vṛṣakaṣāye tu pacet sarpiścaturguṇaṃ | tanmūlakusamāvāpaṃ śītaṃ kṣaudreṇa yojayet || karkaṭāhvaṃ sitāṃ sustāṃ bhārgīṃ śūṇṭhīm madhūlikāṃ || rasāñjanaṃ samadhukaṃ samānyā vāpya yogataḥ | ghṛtaprasthaṃ paceddhīmāṃ śītatoye caturguṇe || suvahāṃ kālikāṃ bhārgīśukākhyāṃ naiculaṃ phalaṃ | kākādanīṃ śṛṃgaveraṃ varṣābhūbṛhatīdvayaṃ | kolamātrair ghṛtaprasthaṃ pacedetair jaladvikaṃ || sauvarcalayavakṣārakaṭukāvyoṣasaindhavaiḥ | vacābhayāviḍaṅgaiś ca paced vā vidhivadghṛtaṃ || gopavalyudake siddhaṃ syādanya dviguṇe ghṛtaṃ pañcaitāni havīṃṣy āhur bhiṣajaḥ śvāsakāsayoḥ || tailaṃ daśaguṇe siddhaṃ kesarājarase śubhe | pīyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati || phalāmvlāviṣkirarasā snigdhāḥ pravyaktasaindhavāḥ | eṇādīnāṃ śirobhir vā sakulatthāḥ sasaindhavāḥ | hanyuḥ śvāsañ ca kāsaś ca saṃskṛtāni payāṃsi ca || timirasya ca bījāni karkaṭākhyā ca cūrṇṇitāḥ | durālabhāthapippalyaḥ kaṭukākhya harītakī | śvāviḍmayūraromāṇi kolapippalitaṇḍulāḥ | bhārgī tvakśṛṅgaverañ ca śarkarāśalyakaṃ gajaṃ | vṛttakāṇṭakabījāni cūrṇṇitāni tu kevalaṃ | pañcaślokādhikā hyete lehā ye samyagīritāḥ | sarpirmadhubhyāṃ saṃlehā śvāsakāsārditairniraiḥ | saptacchadasya puṣpāṇi pippalyaś cāpi mastunā | pibet sampiṣya madhunā dhānām vāpy atha bhakṣayet | arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ | sarpiṇā vāpi vedeṣāṃ sakṣaudrāṃ śvāsapīḍitaḥ | śirīṣakundakadalīpuṣpaṃ pippalisaṃyutaṃ | taṇḍulāmbuyutaṃ pītvā jayec chvāsān aśeṣataḥ | drākṣāṃ harītakī kṛṣṇaāṃ karkaṭākhyān durālabhāṃ sarpirmadhubhyāṃ vilihaṃ cchvāsāṃ hanti sudustarāṃ | kolimajjā tālumūlaṃ piṣṭvā carmamaśintathā | lihyāt kṣaudreṇa pāmārgasarpirmadhusamāyutaṃ | nīpaḥ kadambo raktaghnaḥ taṃ pītvā taṇḍulāmbunā | haridrāṃ maricaṃ rāsnāṃ guḍaṃ drākṣāṃ sapippalīṃ | lihyāt kṣaudreṇa tulyāni śvāsārtto hitabhojanaḥ || bhārgīn trikaṇṭakaṃ tailaṃ haridrāṃ kaṭurohiṇīṃ | pippalyo maricaṃ caṇḍāṃ gośakṛdrasa eva ca | taṭakolasya bījāni paced utkārikāṃ śubhāṃ | sevyamānā nihanty eṣā śvāsānāśu sudurjayām iti ||

kāyaci || lṛ || o ||

[Adhyāya 52: draft edition based on MS K] athātaḥ kāsapratiṣedhaṃ vyākhyāsyāmaḥ || yair eva kāraṇair hikkā śvāsaś caivopajāyate | tair eva kāraṇair nṛṇāṃ kāsaḥ samupajāyate | prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsasvanatulyaghonatulyaghoṣaḥ | nireti vaktrāt sahasā saghoṣaḥ kāsaḥ sa vidvadbhir udāhṛtas tu | sa vātapittaprabhavaḥ kaphāc ca kṣatāttathānyaḥ kṣayajoparaś ca | pañcaprakāraḥ paṭhito bhiṣagbhir viśeṣato lakṣaṇataḥ purā || hṛcśaṃkhamūrddhodarapārśvaśūlī kṣāmānanaḥ kṣīṇavalaḥ kṣataujā | prasaktamantaḥ kaphaam īraṇena bhinnasvaraḥ kāsati śuṣkam eva | urovidāhajvaravaktraśoṣair abhyarditastiktamukhastṛṣārtaḥ | pittena pītāni vamet kaṭūni kāseta pāṇḍuḥ paridahya mānaḥ | pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇṇadehaḥ | abhaktaruggauravapāṇḍuyuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena | vakṣotimātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tam āhuḥ | sa gātraśū|laṃjvaradāhamohaṃ prāṇakṣayaṃ copalabheta kāsāt | śuṣyan viniṣṭhīvati durbbalas tu prakṣīṇamāṃso rudhiraṃ sapūyaṃ || taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñe kṣayakāsam āhuḥ || pathyāṃ sitām āmalakāni lājāḥ samāgadhañ cāpi vicūrṇṇya śuṇṭhī | sarpir madhubhyāṃ viliheddhi kāsī sasaindhavaṃ coṣṇajalena kṛṣṇāṃ | pibed guḍaṃ pippaliśṛṃgaveraṃ drākṣāñ ca sarppirmadhunā lihec ca | drākṣāṃ sitāṃ māgadhikāñ ca tulyāṃ saśṛṃgaveraṃ madhukaṃ tugāñ ca || sarpimadhubhyāṃ vilihet samāṃśāṃ kṣaudreṇa tulyaṃ maricaṃ sitāñ ca | saṃcūrṇṇya maṇḍena pibec ca da dhnoḥ hareṇa vaḥ pippalikāñ ca tulyāṃ || dadhnā lihet kāsakaragnim agraḥ ubhe haridre suradāruśuṇṭhī | gāyatrisārañ ca pibet samāṃśaṃ vastasya mūtreṇa sukhāmvunā vā dantīdravantī ca satilvakānāṃ bhṛṣṭāni sarpīḥ ṣvatha bādarāṇi || khādet palāṃśāni sasaindhavāni hiṅgoḥ pibet kolasamaṃ hitāśī |sauvīrakeṇāmlarasena vāpi | kṣaudreṇa lihyātmaricāni cā | bhārgīvacāhiṃgukṛtā ca vartiḥ dhūme praśastā ghṛtasaṃprayuktā | pibec ca śīdhuṃ maricānvitaṃ vā mañjiṣṭhaśuṇṭhījalamṛtikābhiḥ | kṣīraṃ śritam mākṣikasaṃyutam vā nidigdhikāmūlasamāṃśasiddhāṃ | khādec ca mudgāṃ maricopadaṃśām utkārikāṃ sarpiṣi nāgarāḍhyāṃ | yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahyaṃ | vidārigandhādigaṇaśritaṃ vā rasena vā yatkhalukaṇṭhakāryāḥ | virecanaṃ snaihikam atra coktam āthāpanaṃ cāpi vadanti pathyaṃ | dhūmam pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra || hitā yavāgvaś ca raseṣu siddhāḥ payāṃsi lehyāḥ saghṛtās tathaiva || prachardanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavaḍagrahāś ca | uṣṇāmla lehyāḥ kaṭukāś ca hanyuḥ kapham viśeṣeṇa viśoṣaṇañ ca | kaṭutrikañ cāpi vadanti mukhyaṃ ghṛtaṃ krighnasvarase vipakvaṃ | nirguṇḍipatrasvarasena siddhaṃ sarpiḥ kaphottham vinihanti kāsaṃ | vidārigandhotpalasārivādī niḥkvāthya vargam madhurañ ca kṛtsnaṃ | ghṛtam pibed ikṣurasāmbudugdhaiḥ kākolivargañ ca saśarkañ tat | prātaḥ pibet pittakṛte tu kāse kṣato hito yaḥ kṣatajaś ca kāsaḥ | kharjūramustāmadhukaṃ piyālaṃ madhūlikā pippalibhārgicūrṇaṃ || sarpiḥ sitā mākṣisaṃprayuktaṃ trīṃ hanti kāsānupayujyamānaṃ | mañjiṣṭhamūrvājanavahnipāthāṃ kṛṣṇāṃ haridrāñ ca tathā vicūrṇya || kṣaudreṇa kāse kṣatajo kṣayotthe pibed ghṛtaṃ cekṣurase vipakvaṃ | guḍodakaṃ vā kvathitaṃ pibeta kṣaudreṇa śītaṃ maricopadaṃśaṃ || cūrṇaṃ pibed āmalakasya cāpi kṣīre vipakvaṃ saghṛtaṃ hitāya || cūrṇāni godhūma yathodbhavāni kākolivargañ ca kṛtaḥ | ṣu peyastṛṣu kāsavadbhiḥ kṣaudreṇa dugdhena ghṛtena vāpi | kulīraśuktīś caṭakaiṇa lāvānniḥ kvāthya vargam madhurais tathānyaiḥ | pibed ghṛtaṃ tan tu niṣevyamānaṃ hanyāt kṣayotthaṃ kṣatajañ ca kāsaṃ || śatāvarīnāgavalāvipakvaṃ ghṛtaṃ vidadhyāc ca hitāya tasya || jantughnadārutriphaloṣaṇatrayaṃ sapadmakaṃ saṃbhṛtam ekatastataḥ | sitāsamāṃśair avalihyamāno ḥ sakāsānudati prasahyaṃ || śaṭīpalāgranthikapuṣkarāgni cavyātmaguptākharaśaṃkhapuṣpī | dvipañcamūlī ca paladvibhāge bhāgena sambhṛtya vipācayīta | yavāḍhakañ cāpy abhayā śatañ ca vāryāḍhakaiḥ pañcabhir aṃ hri śeṣaṃ | kvātham pacec chauṇṭhikatailabhāge sarpīṃ ṣidatvā kuḍavonmitāni | guḍasya bhāgārddhaśataṃ vipakvaṃ śītaṃ | palānya madhunas tatra datvā tvagelaśuṇṭhī maricañ ca yuñjyāt | dve dve cādyād avalihyāc ca lehāṃ pathye pathyāśī sarvakāsān jñghāṃsuḥ || śvāsaṃ hikkāṃ svarabhedaṃ kṣayañ ca kārṣyaṃ chardiṃ vātarktaṃ jvarañ ca || hṛtpāṇḍurogaṃ śvayathuṃkāmalāṃ mūrcchāṃ doṣmūtrakṛcchrārta va ca | hanyād agastyena niṣevito yaṃ lehārujāṃ vai nudati prasahyam iti ||

kāsaci || || ❈ ||

[Adhyāya 53: draft edition based on MS K] athātaḥ svaropaghātapratiṣedhaṃ vyākhyāsyāmaḥ || atyuc caśabdakaraṇyadhyayanābhighātasandūṣaṇaiḥ prakupitāḥ paṭhanādayas tu | te śabdavāhīṣu sirāsugatāḥ pratiṣṭhaṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ | vātena kṛṣṇanayanānanamūtravarcā bhinnasvaraṃ vadati gardabhavat kharañ ca | pittena pītanayanānanamūtravarcā brūyāt galaina sa ca dāhasamanvitena | brūyāt kaphena satataṃ kapharuddhakaṇṭhau mandaṃ śanairvadati cāpi divā viśeṣāt | sarvātmake bhavati sarvavikārasaṃpat | tañ cāpy asādhyam ṛṣyaḥ svarabhedam āhuḥ | dhūmāyati kṣatakṛte kṣayamāpnuyāc ca | vāgeṣa cāpi hatavāk parivarjanīyaḥ | antargatasvaram alakṣyam avākpravīṇaṃ medocchrayād vadati digdhagalastṛṣāluḥ | snigdhāṃ svarāturanarān avabaddhadoṣāṃ nyāyena cchardanavirecanabastibhiś tu | nasyāvapīḍamukhaśodhanadhūmalehaiḥ saṃpādayeta vividhaiḥ kavaḑagrahaiś ca | yaḥ śvāsakāsavidhirādita eva coktaṃ śtam cāpy aśeṣam avatārayituṃ yateta || svaropaghāte nilaje bhaktopari ghṛtaṃ pibet | kāsamardakavārttākumārkavasvarase yutaṃ || siddhaṃ ghṛtaṃ hanty anilaṃ siddhaṃ vārkagale rase | yavaākṣārājamodābhyāṃ citrakāmalakeṣu vā | devadārvyagnimabhyāṃ siddham ājaṃ samākṣikaṃ | sukhodakānupāno vā sasarpiṣko guḍodanaḥ | kṣīrānupānaṃ paitte tu pibet sarpiratandritaḥ | aśnuyāc ca sasarpiṣkaṃ yaṣṭīmadhukapāyasaṃ | lihet madhurakāṇyaṃ vā cūrṇṇaṃ madhusamāyutaṃ | śatāvarīcūrṇayogaṃ balācūrṇṇam athāpi vā | pibet kaṭūni mūtreṇa kaphaje svarasaṃ kṣaye | lihedvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā || svaropaghātai medoje kaphavadvidhiriṣyate || raktaje kṣayaje vāpi pratyākhyāyācaret kriyāṃ | sarvaje kṣataje tadvat bhiṣag vidyād vicakṣaṇaḥ || śarkarāmadhumiśrāṇi śritāni madhuraiḥ saha | pibet payāṃsi yasyo ccairvadato bhihatasvara iti ||

kāyacikitsā || ||

[Adhyāya 54: draft edition based on MS K] athātaḥ kṛimipratiṣedhaṃ vyākhyāsyāmaḥ || ajīrṇṇā bhojīmadhūrāmvlanityodravapriyaḥ piṣtaguḍopayoktā| vyāyāmajātāni viṃśate kṛimijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ | purīśakapharaktāni tesāṃ vakṣyāmi lakṣaṇaṃ | ājaupāḥ pībanāḥ kampāḥ śvetāḥ gaṇḍūpadās tathā | curavo dvimukhāś caiva vijñeyās tu purīśajāḥ || śvetāḥ sūkṣmā studantyete gudaṃ pratisaranti ca | teṣām evā pare pucchaiḥ pṛthavaś ca bhavaṃti hi | śūlāṭopaśakṛdbhedapaktinā śakarāś ca te | da pralūtāś cipiṭās tathā | pipīlikā kāraruhā vijñeyāḥ kaphasaṃbhavāḥ | majjādonetraleḍhārastāluśrotrabhujas tathā | śirohṛdrogavamathupratiśyāyakarāś ca te | karṇṇaromanakhādāś ca dantādāḥ kikkisās tathā | kuṣṭhajāḥ saparīsarpāḥ jñeyāḥ śoṇitasambhavāḥ | te saraktāś ca kṛṣṇāś ca teśām ante ca durdṛśaḥ || raktādhiṣṭhānajāṃ prāyo vikārāñjanayanti ha | māṣapiṣṭānnavidalaparṇṇaśākaiḥ purīṣajāḥ | māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ | viruddhājīrṇṇaśākādyaiḥ śoṇitābhā bhavanti ca | eṣāmanyatamāṃ vaidyo jighāṃsuḥ snigdhamāturāṃ | surasādivipavena sarpiṣāvāntamāditaḥ | virecayaittīkṣṇatarairyogairāsthāpayīta ca | yavakolakulatthānāṃ surasāderga ca | viḍaṅgasnehayuktau na kvāthena lavaṇena ca | nirūḍham athatailen tat siddhenānuvā sayet tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet || kramūkaḥ svarasam vāpi pūrvavattīkṣaṇabhojanaḥ | pāribhadrakapatrāṇāṃ purvatsurasaṃ pibet | palāśabījasya rasaṃ pibedvā kśaudra saṃyutaṃ| pṛthagvā surasādīnāṃ patturasyāthavārasaṃ | lihedaś ca śakṛccūrṇṇaṃ vaiḍaṃgaṃ vā samikṣikam | patrair mūṣikaparṇyā vā saṃpiṣṭaiḥ piṣṭamiśritaiḥ | khādet pūpalikāṃ pakvā dhānyāmvlañ ca pibed anu | surasādyair gaṇaiḥ pakvaṃ tailan tat pānam iṣyate | viḍaṃgacūrṇṇamisrair vā piṣṭairbhakṣāṃ prayojayet | tatkaṣāyaprapītānāṃ tilānāṃ tailpācitāṃ | śvāvidhaḥ sakṛtaś cūrṇṇaṃ saptakṛtvaḥ subhāvitaḥ | viḍaṃgānāṃ kaṣāyeṇa traiphalena rasena ca | kṣaudreṇa līḍhvānupibed rasamām alakaṃ śubhaṃ | pibed vā pippalīcūrṇṇam ajamūtreṇa saṃyutaṃ| akṣābhayārase vāpi vidhir eṣo yasād api | pūtīkasya rasam vāpi surasyāṃ vā pibet naraḥ | saptarātraṃ pibed ghṛṣṭaṃ trapu vā dadhimastunā | purīśajāṃ śleṣmajāṃś ca hanyād evaṃ krimīṃ bhiṣak | śirohṛt karṇṇanāsākṣisaṃśritāṃś ca pṛthak pṛthak | viśeṣatoñjanaivarjamānādi vāsayānālaḍate krimīrnasyaira va pīḍaiś ca sādhayet | sakṛdrasaṃ śāraṅgasya śoṣyantumau vibhāvayet | niḥkvāthena viḍaṃgānāṃ cūrṇṇaṃ pradhamanan tu tat | ayaś cūrṇṇānyaneraiva vidhināyojayīta ca | sakāṃsanīlaṃ tailaṃ ca nasyaṃ syāt surasādike | indraluptevidhiś cāpi vidheyo romarājiṣu | dantājānāṃ samuddiṣṭaṃ vidhānaṃ mukharaugike | raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt | surasādiṃ ca sarveṣu sarvathaivopayojayet | pravyaktatiktakaṭukaṃ bhojanañ ca hitaṃ sadā | kulatharasasaṃyuktaṃ kṣārapānañ ca pūjitaṃ | kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti | māṣāna tomvlāṃ madhūrāṃ rasāṃś ca krmīṃ jighāṃsuḥ parivarjayīta |

kāyacikitsā || ||

[Adhyāya 55: draft edition based on MS K] athāta udāvarttapratiṣedhaṃ vyāvyākhyāsyāmaḥ || adhaś cordhvañ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ | na vegān dhārayet prājño vātādīnāñ jijīviṣuḥ | vātaāviḍmūtrajṛmbhāṇām asruṇaḥ kṣavathor api | udgārasya tathā rcchadyā retasaś cāpi dhāraṇāt || kṣuttṛṣṇocchvāsanidrāṇām udāvartto bhaved iha | vyāhanyamānavegārtta udāvartto nirucyate | tasyābhidhāsye vyāsena lakṣaṇaṃ sacikitsitaṃ | trayodaśavidhasyāsya bhinnasyetais tu kāraṇaiḥ | ādhmānaśūlo hṛdayo parodhaṃ śirorujaṃ śvāsam atīva hikkāṃ | kāsapratiśyāyagalagrahatvād valāsapittaprasarañ ca ghoraṃ | kuryād apāno bhihataḥ svamārge hanyāt purīśaṃ mukhataḥ kṣiped vā | āṭopaśūlau parivarttanañ ca saṃgaḥ purīśasya tathordhvavātaḥ | purīśamāsyād api vā nireti purīśavege bhihite narasya | mūtrasya vege bhihate naras tu kṛcchreṇa mūtraṃ sravate lpam alpaṃ | meḍhre gude vaṃkṣaṇabastimuṣkanābhipradeśeṣv atha mūrdhni cāpi | ānaddhabasteś ca bhavanti tīvrā rujaś ca śūlair iva tudyate ca | manyāgalastambhaśirovikārāḥ | jṛmbhopaghātāt pavanātmikā syuḥ | tathākṣināsāvadanāmayāś ca bhavanti tīvrāḥ saha karṇṇarogaiḥ | ānandajam vāpy atha śokajam vā netrodakaṃ prāptam amuñcato hi | śirogurutvaṃ nayanāmayāś ca bhavanti tīvrāḥ saha pīnasena bhavanti gāḍhaṃ kṣavathor vighātāc chirokṣināsāśravaṇeṣu rogāḥ | kaṇṭhasya pūrṇṇatvam atīva todaḥ kukṣau tu vāyor ubhayoḥ pravṛttiḥ | udgāravege bhihate bhavanti jantor vikārāḥ pavanaprasūtāḥ | chardyābhighātena bhavec ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annaṃ | mūtrāyaṇe pāyuni muṣkayoś ca śotho rujā mūtravinigrahaś ca | śukrāśmarī tatsravaṇaṃ bhaved vā te te vikārābhihate tu śukre | tandrāṅgamardāvaruci śramaś ca kṣudhor vikārā kṛśatā ca dṛṣṭā | kaṇṭhāsyaśoṣaḥ śravaṇāvarodhas tṛṣṇābhighātād dhṛdayavyathā ca | śrāntasya niśvāsavinigraheṇa hṛdrogamohāv atha vāpi gulmaḥ | jṛmbho 'ṅgamardo ṅgaśirotha jāḍyaṃ nidrābhighātād athavāpi tandrī || tṛṣṇārdditaṃ parikliṣṭaṃ kṣīṇaṃ śūlair abhidrutaṃ | śakṛdvamantaṃ matimān udāvarttinam utsṛjet | sarsveṣv eteṣu vidhivad udāvartteṣu kṛtsnaśaḥ | vāyoḥ kriyā vidhātavyā svamārgapratipattaye | sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me | āsthāpanaṃ mārutaje snigdhasvinnam viśeṣataḥ purīśaje tu karttavyo vidhir ānāhikas tu yaḥ | sauvarcalāḍhyāṃ madirāṃ mūtre tv abhihate pibet | elām vāpy atha madyena kṣīravāriṃ pibeta vā | dhātrīphalānāñ ca rasaṃ satailam vā pibet tryahaṃ | rasam aśvapurīśasya gardabhasya pibeta vā | māṃsopadanśaṃ madyan tu mukhyaṃ seveta yogavit | bhadradāru ghaṇaṃ mūrvāṃ haridrāṃ madhukan tathā | kolapramāṇāni piben māṣakvāthena yogavit | duspaśāyāḥ svarasam vā kaṣāyaṃ kuṃkumasya vā || ervārubījaṃ toyena pibed vā lavaṇīkṛtaṃ | pañcamūlaśritaṃ kṣīraṃ drākṣārasam athāpi vā | yogāṃś ca vitared atra pūrvoktān aśmarībhidaḥ | mūtrakṛcchrakramañ cāpi kuryān niravaśeṣataḥ || bhūyo vakṣyāmi yogāṃś ca mūtrāghātopaśāntaye | snehasvedair udāvarttaṃ jṛmbhajaṃ samupācaret | aśrumokṣāsruje kāryaḥ snigdhasvinnasya dehinaḥ | tīkṣṇāṃjanāvapīḍābhyāṃ tīkṣṇagandhopajighraṇaiḥ | varttiprayogair atha vā kṣavasaktiṃ pravarttayet | udgāraje kramopetaṃ snaihikaṃ dhūmam ācaret | cchardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet | bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ | āvārināśākvathitaṃ pītavantaṃ prakāmataḥ | kāmayeran priyāṃ nāryāṃ śukrodāvarttinan naraṃ | kṣudvighāte hitaṃ snigdham uṣṇam alpañ ca bhojanaṃ | tṛṣṇāghāte piben manthaṃ yavāgūm vā suśītalāṃ | bhojyed rasena viśrāntaḥ śramaśvāsāturo naraḥ | nidrāghāte pibet kṣīraṃ svapec ceṣṭakathārataḥ | ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi | yac ca yatra bhavet prāptaṃ tac ca tasmiṃ prayojayet | vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ | bhojanaiḥ kupitaḥ sadya udāvarttaṃ karoti ha | vātamūtrapurīśāsṛkkaphamedovahāni vai | srotāṃsy udāvarttayati purīśam vāpi varttayet | tato hṛdbastiśūlārtto hṛllāsārucipīḍitaḥ | vātamūtrapurīśāṇi kṛcchreṇa labhate nnaraḥ | śvāsakāsapratiśyāyadāhamohatṛṣājvaraṃ | vamīṃ hikkāṃ śirorogaṃ manaḥśravaṇavibhramāṃ | bahūn anyāṃś ca labhate vikārām vātakopajāṃ | tat tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet | doṣato bhinnavarcāṃsi bhuktaṃ cāpy anuvāsayet | bhavec chāntim vrajaty evam udāvarttas tu dāruṇaḥ | athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ | pāyayed vā tṛvṛtpīluyavāgvām amblapānakaiḥ || hiṃgukuṣṭhavacāsvarjiviḍañ cāpi dviruttaraṃ | yogāv etāv udāvarttaṃ śūlaṃ cātibalaṃ jeyet | devadārvyagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṃkaśāṃ | pauṣkarasya ca mūlāni toyasyārdhāḍhake pacet | pādāvaśiṣṭaṃ tat pītam udāvarttaṃ vyapohati | mūlakaṃ śuṣkam ārdrañ ca varṣābhūmūlapañcakaṃ | ārevataphalañ cāpsu paktvā tena ghṛtam pacet | tat pīyamānaṃ haṃty ugram udāvarttam aśeṣataḥ | vacām ativiṣam pāṭhāṃ yavakṣāraṃ harītakīṃ | kṛṣṇān nirdahanīñ caiva pibed uṣṇena vāriṇā | ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacāṃ | kuṣṭhaṃ kiṇvāgnikau cāpi pibet tulyāni pūrvavat | mūtreṇa devadārvagnitriphalābṛhatīṃ pibet | yac ca prasthaṃ pale dve ca kaṇṭakāryā jalāḍhake | paktvārdhaprasthaśeṣaṃ tu pibed dhiṃgusamāyataṃ | madanālābubījāni pippalīṃ sanidigdhikāṃ | sañcūrṇṇya nāḍyapradhame dviṣety etad yathā gudaṃ | cūrṇṇaṃ nnikumbhakampilyaśyāmektvākvagnikodbhavaṃ | kṛtavedhanasya kṛṣṇāyā lavaṇānāñ ca sādhayet | gavāṃ mūtreṇa tā vartyaḥ kārayeta gudaṃgamāḥ | sadyaḥ śarmakarāv etau yogāv amṛtasambhavāv iti || ❈ ||

kāyaci || 18 || ❈ ||

[Adhyāya 56: draft edition based on MS K] athāto viṣūcikāpratiṣedhaṃ vyāvyākhyāsyāmaḥ || ajīrṇṇam āmaṃ viṣṭabdhaṃ vidagdhañ ca yad īritaṃ | viṣūcyalasakau tasmād bhavec cāpi viḍaṃbikā | sūcībhir irava gātrāṇi tudaṃ santiṣṭhate nilaḥ | yasyām ajīrṇṇāt sā vaidyair viṣūcīti nirucyate | na tām parimitāhārā labhante viditāgamāḥ | mūḍhās tām ajitātmāno labhante śanalolupāḥ || mūrcchātisārau vamathuḥ pipāsā śūlabhramodveṣṭanajṛmbhadāhāḥ | vaivarṇṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ | kukṣir ānahyate tyarthaṃ tāmyate parikūjati | niruddho mārutaś caiva kukṣāv upari dhāvati | vātavarco nirodhaś ca kukṣau yasya bhṛśam bhavet | tasyālasakam ācaṣṭe tṛṣṇodgārau ca yasya tu | tuṣṭan tu bhukta.m kaphamārutābhyāṃ pravarttate nordhvam adhaś ca yasya | viḍambikāṃ tasya suduścitsām ācakṣate śāstravidaḥ purāṇāḥ | yatrastham āmaṃ hi rujārttam eva deśaṃ viśeṣeṇa vikārajātaiḥ | doṣeṇa yenānugataṃ ca gāḍhaṃ taṃ lakṣaṇair āmasamudbhavaiś ca | yaḥ syāvadantauṣṭhanakho lpasaṃjñaḥ cchardyardito bhyantarayātanetraḥ kṣāmasvaraḥ | sarvavimuktasandhir yāyān naro so 'punar āgamāya | sādhyasya pārṣṇyor dahanaṃ praśastam agnipratāpo vamanañ ca tīkṣṇaṃ | pakve tato nne tu vilaṃghanaṃ syāt sampācanam vāpi virecanam vā | viśuddhadehasya hi sadya eva mūrcchātisārādir upaiti śāntiṃ | āsthāpanañ cāpi hitam vadanti sarvāsu yogān aparān nibodha || pathyā vacā hiṃgu viḍaṃ vicūrṇṇyasukhāmbunāsātiviṣaṃ niṣevet | kṣārāgadam vā lavaṇaṃ viḍam vā guḍapragāḍhān atha sarṣapam vā | amlena vā saindhavahiṃguyuktau sabījapūrṇṇau sukṛtau trivargau | kaṭutrikam vā lavaṇair upetaṃ pibet snuhīkṣīravimiśritam vā | kṛṣṇājamodākṣasamāgnikāni tulyaṃ pibed vā magadhānikumbhau | uṣṇābhir adbhir magadhodbhavānāṃ kalkam pibed vāpy atha nāgadantyā | vyoṣaṃ karañjasya phalaṃ haridrāṃ mūlaṃ samaṃ vāpy atha mātuluṅgyāḥ | cchāyāviśuṣkā guḍikā kṛtās tāḥ hanyur visūciṃ nayanāñjanena | suvāmitaṃ sādhu virecitaṃ vā sulaṅghitam vā manujaṃ viditvā | peyādibhir dīpanapācanīyaiḥ samyakkṣudhārttaṃ samupakrameta || āmaṃ śakṛd vā nici bhūyo vibaddhaṃ viguṇānilena | pravarttamānaṃ na yathāstam etad vikāram ānāham udāharanti | tasmiṃ bhavaty āmasamudbhave tu bhramapratiśyāyaśirovidāhāḥ | āmāśaye śūlam atho gurutvaṃ hṛtstambham udgāravighātanañ ca | stambhaḥ kaṭīpṛṣṭhapurīśamūtre śūlo tha mūrcchā sa śakṛd vamec ca | śvāsaś ca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni | āmodbhave vāntam upakrameta saṃsaktabhaktaṃ kramadīpanīyaiḥ | athetaraṃ yo na śakṛd vameta taṃ sādhayet svinnam imaiḥ prayogaiḥ | viṣūcikāyāṃ parikīrttitāni dravyāṇi vairecanikāni yāni | saṃcūrṇṇya varttim vitared vidhijño mahiṣyajāvyuṣṭragavāṃś ca mūtraiḥ | svinnasya pāyau viniveśya tāś ca cūrṇṇāni caiṣāṃ pradhamet tu nāḍyā | mūtreṇa vā sādhya yathāvidhāṇaṃ dravyāni yāny ūrdhvam adhaś ca yānti | kvāthena tenāśu nirūhayīta mātrārdhayuktena samākṣikeṇa | tribhaṇḍipiṣṭaṃ lavaṇaprakuñcaṃ datvā viriktaṃ kramam ādiśec ca | eteṣv eva ca tailena sādhitena sukhāmbunā | prāptaṃ yadi na ca syād vā bhāgeṣv eṣv anuvāsanam iti ||

kāyaci || 19 || 0 ||

[Adhyāya 57: draft edition based on MS K] athāto rocakapratiṣedhaṃ vyākhyāsyāmaḥ || doṣaiḥ pṛthak trividhasokasamucchrayāc ca bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ | nānne rucir bhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ vadanti | | hṛcchūlaśoṣavamathuḥ svarasaṃkṣayāc ca vātā sadāhamadatṛḍ vamane ca pittaṃ | pittāt kaphena hṛdaye gurutāvilepaḥ śleṣmaprasekavamathuḥ śiraso rujañ ca | sarvātmakaṃ trividhaliṃgam atho vadanti || śokopaghātajam athānilalakṣaṇais tu | vātātmake virasam āsyam arocake tu pittena tiktakaṭukaṃ madhuraṃ kaphena | sarvair upetam upadhārayasannipāte | dainyaṃ bhṛśam bhavati śokasamudbhave tu | vāṃtovacādir anile vidhivat pibec ca snehoṣṇatoyamadirānyatamena cūrṇṇaṃ | kṛṣṇāviḍaṃgayavabhasmahareṇubhārgīrāsnailahiṃgulavaṇottamanāgarāṇāṃ | pitte guḍāmbumadhurair vamanaṃ praśastaṃ lehaś ca saindhavasitāmadhusarpiriṣṭaḥ | nimbāmbuccharditavataḥ kaphaje nupānaṃ rājadrumāmbu madhunā tu sadīpyakāḍhyaṃ | cūrṇṇaṃ yad uktam atha vā tilaje tad eva sarvaiś ca sarvakṛtam evam upakrameta | drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāgalakendravṛkṣāḥ | bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭai lehaṃ pacet surabhimūtrayutaṃ yathāvat | mustāvacākaṭukarohiṇinirdahanyas tulyātha vāpi rajanābhayasaṃprayuktā | mūtre vike dviradamūtrayutāḥ paced vā pāṭhāsamām ativiṣāṃ rajanāñ ca mukhyāṃ | maṇḍūkim arkam amṛtāṃ raśalāṃgalākhyāṃ mūtre paceta mahiṣasya vidhāṇavidvān | etān na santi caturo bhyasatas tu lehān gulmāruciś ca śikhisādahṛdāmayāś ca | sātmyāsvadeśacaritāṃ vividhāṃś ca bhakṣyāṃ pānāni mūlaphalaṣāḍavarogayogāṃ | seved rasāṃś ca vividhāṃ vividhaiḥ prakārair bhuñjīta vāpi laghurūkṣamanaḥsukhāni | āsthāpanaṃ vividham atra virecanañ ca kuryān mṛdūni śirasaś ca virecanāni | trīṇy ūṣaṇāni triphalāṃ rajanīdvayañ ca cūrṇṇīkṛtāni yavaśūkavimiśritāni | kṣaudrāyutāni vitaren mukhadhāvanārthaṃm anyāni tiktakaṭukāni ca bheṣajāni | mustādirājaphalavargadaśāṃgasiddhaḥ kvāthair jayen madhuyutair vividhaiś ca lehaiḥ || mūtrāsavair guḍakṛtaiś ca tathāpy ariṣṭaiḥ kṣārāsavaiś ca madhumādhavatulyagandhaiḥ | syād eṣa eva kaphavātaharo vidhiś ca | śātiṃ gate hutabhuji praśamāya tasya | icchāvināśabhayajeṣu ca bādhakeṣu | bhāvād bhavāya vitaret khalu śalyatāpān | artheṣu cātipatiteṣu punarbhavāya paurāṇikaśrutimukhair avamānayeta iti || kāyaci || 20 || 0 || cchardi hikkā śvāsakāsaḥ svaraghātam athāparaṃ | pratiśyāyaḥ krimiś caiva sodāvarttā visūcikā | arocakena ca tathā pūryate dvitīyo daśaḥ || ❈ ||
[Adhyāya 58: draft edition based on MS K] athāto mūtradoṣapratiṣedham vyākhyāsyāmaḥ || āmādhyaśanaśīlasya kaphapittapradūṣitaṃ | srotobhir bastim āgamya mūtraṃ vyāpādayed atha | vivarṇṇam āvilaṃ sāṃdraṃ kṛcchrād api ca tad bhavet | tato vegapratīghātād udāvarttena vāyunā | prapīḍyaśoṣyamāne tu mūtrarogās tadudbhavāḥ | vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca | mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ | || kṣayas tathā | mūtragranthir mūtraśukro mūtravātas tathaiva ca | mūtraukasādau dvau cāpi rogā dvādaśa kīrttitāḥ || raukṣyād vegavighātād vā vāyur vastau savedanaḥ | mūtram āvadhyaviguṇo bhramaty ākuṇḍalīkṛtaḥ | mūtram alpālpam atha vā sarujaṃ saṃpravarttate || vātakuṇḍalikāṃ taṃ tu vyādhim vidyāt sudāruṇaṃ || śakṛnmārgasya basteś ca vāyur antaram āśritaḥ | aṣṭhīlāvadghanaṃ granthiṃ karoty acalam unnataṃ | vinmūtranilasaṃgaś ca tatrādhmānañ ca jāyate | vātāṣṭhīleti tām āhur vyādhiṃ vyādhiviśāradāḥ || vegaṃ vidhārayed yas tu mūtrasya kuśalo naraḥ | niruṇaddhi mukhaṃ tasya baster bastigato nilaḥ | mūtrasaṅgo bhavet tena bastikukṣinipīḍanaḥ | vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ || sandhārya vegaṃ mūtrasya bhūyo yaḥ sraṣṭum icchati | tasya nābhyeti yadi vā kathaṃ cit saṃpravarttate | pravāhato mandarujam alpam alpaṃ punaḥ punaḥ | mūtrātītaṃ tu taṃ vidyān mūtravegavighātajaṃ | mūtrasya vege vihate tad udāvarttasaṃjñitaṃ || apānaḥ kupito vāyur udaraṃ pūrayed bhṛṣaṃ | nābher adhastād ādhmānaṃ janayet tīvravedanaṃ | taṃ mūtrajaṭharam vidyād adho bastinirodhaṇaṃ || bastau vāpy atha nāle maṇau vā yasya dehinaḥ | mūtraṃ pravṛttaṃ sajjota saraktaṃ vā pravāhataḥ | sravec chanair alpam alpaṃ sarujaṃ vātha vārujam | viguṇānilajo vyādhir mūtrotsaṃgaḥ sa saṃjñitaḥ || rūkṣasya klāntadehasya kukṣau tiṣṭhaṃ sadāgatiḥ | sadāhavedane kuryāt sukṛcchramūtrasaṃkṣayaṃ || vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtaṃ | bastiṃ meḍhraṃ gudaṃ caiva pradahaṃ srāvayed adhaḥ | mūtraṃ hāridram atha vā saraktaṃ raktam eva vā | kṛcchrāt punaḥ punar jantor uṣṇavātaṃ vadanti taṃ || abhyantare bastimukhe vṛtto lpasthiram eva ca | vedanāvānati sadā mūtramārganirodhakaḥ | jāyate yasya sahasā graṃthir asmarilakṣaṇaḥ | sa mūtragranthir ity evam ucyate vedanādibhiḥ || pratyupasthitamūtras tu maithunaṃ yo bhinandati | tasya mūtrayuto retaḥ sahasā saṃpravarttate | purastād vāpi mūtrasya paścād vāpi kadā canaḥ || bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate || viśadaṃ pītakaṃ mūtraṃ sadāha bahalaṃ tathā | śuṣkaṃ bhavati yac cāpi rocanācūrṇṇasannibhaṃ | mūtrokasādaṃ tam vidyād rogam pittakṛtam bhiṣak || picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchraṃ pravarttate | śuṣkam bhavati yac cāpi śaṃkhacūrṇṇaprapāṇḍuraṃ | mūtraukasādaṃ taṃ vidyād rogaṃ dvādaśakaṃ kaphāt || kaṣāyacūrṇṇasarpīṃṣi kalkāṃ lehāṃ payāṃsi ca | kṣāramadyāsavasvedaṃ bastiṃ cottarasaṃjñitāṃ | vidadhyān matimān tatra samīkṣyāśmarisādhanaṃ | mūtrodāvarttakayogāṃś ca kārtsnyenehopayojayet | kalkam ervārubījānām akṣamātraṃ sasaindhavaṃ | dhānyāmblayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate | surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibet naraḥ | madhuṃ māṃsopadaṃśam vā pibed vāpy atha gauḍikaṃ | pibet kuṃkumakarṣam vā madhūdakasamāyutaṃ | rātriparyuṣitaṃ prātas tathā sukham avāpnuyāt | dāḍimāṃmblatāṃ mukhyām elājīrakanāgaraiḥ | pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate | pṛthakparṇyādivargañ ca mūlaṃ gokṣurakasya ca | ardhaprasthena toyasya pacet kṣīrañ caturguṇaṃ | kṣīrāvaśiṣṭaṃn tatpūtaṃ sarpiṣā saha yojitaṃ | pibet kṣīran tatas tan tu mūtrakṛcchraharan naraḥ | śakṛt kharasya sampīḍya śakṛd vāpy atha vājinaḥ | rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ | mustābhayādevadārumūrvāṇām madhukasya ca | pibed akṣasamaṃ kalkaṃ mūtradoṣanivāraṇaṃ | abhayāmalakākṣāṇāṃ kalkaṃ badarasammitaṃ | sahāmbhasā salavaṇaṃ piben mūtrarujāpahan | udumbarasamaṅ kalkaṃ drākṣāyā jalasaṃyutaṃ | pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpahaṃ | nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitaṃ | mūtradoṣaharaṃ kālyam atha vā kṣaudrasaṃyutaṃ | prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmmitaṃ | pītvāgadībhavej jantur mūtradoṣarujāturuḥ | dhātrīphalarasenaiva sūkṣmelām vā piben naraḥ | tasyālābhe suśītena svetataṇḍulavāriṇā | tālasya taruṇam mūlaṃ trapusasya rasaṃ tathā | svetakarkaṭakaś caiva prātas tu payasā pibet | sritam vā madhuraiḥ kṣīraṃ sarpirmiśram piben naraḥ | mūtradoṣaviśudhyarthaṃ śukradoṣaharaṃ śivaṃ | balāśvadaṃṣṭrāṃ krauñcāsthikokilākṣakataṇḍulāṃ | śataparvakamūlañ ca devadāru sacitraṃkaṃ | akṣabījañ ca surayā kalkīkṛtya piben naraḥ | mūtradoṣaviśuddhyarthaṃ tathaivāśmaribhedanaṃ | pāṭalākṣaram āhṛtya saptakṛtvaḥ parisrutaṃ | pibet mūtravikāraghnaṃ saṃsṛṣṭan tailamātrayeti || ❈ ||

kāyaci || 21 || ❈ ||

[Adhyāya 59: draft edition based on MS K] athāto mūtrāghātapratiṣedhaṃ vyāvyākhyāsyāmaḥ || yadā mūtrayato jantoḥ mūtravego vihanyate | mūtrāghātaṃ vadanty etam aṣṭadhā sa tu vakṣyate | vātena pittena kaphena sarvais tathābhighātaiḥ śakṛdaśmaribhyāṃ | tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ paṭhito ṣṭamas tu | alpam alpaṃ bhṛśaṃpīḍya muṣkamehanabastibhiḥ saṃtudyamānaḥ kṛcchreṇa vātāghātena mehate || pītam vāpy atha vā raktaṃ muṣkamehanabastibhir agnineva ca dahṛmbhiḥ pittāghātena mehate || samunnaddhodaraḥ kṛcchrān muṣkamehanabastibhiḥ | saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehate || dāhaśītarujāviṣṭo nānāvarṇṇam muhur muhus tāmyamānaḥ sa kṛcchreṇa sannipātena mehate || mūtravāhiṣu śalyena kṣateṣv abhihateṣu vā | srotaḥsu mūtrāghātas tu jāyate bhṛṣadāruṇaḥ | vātāghātena liṅgāni tasya tulyāni nirddiśet || śakṛtas tu pratīghātād vāyur viguṇatāṃ gataḥ | sādhmānañ ca samūlañ ca mūtrasaṅgaṃ karoti ca || aśmarīsambhavasyoktaṃ mūtraghātasya lakṣaṇaṃ || aśmarī śarkarā caiva śṛṇu kīrttayato mamaḥ | śarkarāyā viśeṣan tu śṛṇu kīrttayato mama | pacyamānaṃ tu pittena śoṣyamānan tu vāyunā | śleṣmaṇā veṣṭitaṃ cūrṇṇaṃ śarkarety abhisañjñitaṃ || hṛtpīḍā vepathuḥ śūlaḥ kukṣāv agniś ca durbalaḥ | tābhir bhavati mūrcchā ca mūtrāghātaś ca dāruṇaḥ | ataḥ paraṃ pravakṣyāmi mūtrāghātacikitsitaṃ | kāryaṃ bhaved yathā yac ca śṛṇu kīrttayato mama || kaṣāyāny tha kalkāś ca lehāḥ svedās tathaiva ca | hitā syur mūtraghāteṣu tathaivottarabastayaḥ | ervvārubījakalkaḥ syāc chlakṣṇapiṣṭaukṣasammitaḥ | dhānyāmlbapeyo lavaṇo mūtrāghātena pīḍitaḥ | surāṃ sauvarcalavatīm pradhānāṃ prapiben naraḥ | jīrṇṇabhuktaḥ sadā bhuñjaṃ saguḍaṃ śāntim arcchati | madhūdakena saṃloḍya karṣaṃ kuṃkumakasya vā | rātrau paryuṣitam pūtaṃ piben mūtrarujāpahaṃ | dāḍimāṃmblayutaṃ madyaṃ śuṇṭhījīrakasaṃyutaṃ | pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate | pṛthakparṇyādivargañ ca svadaṃṣṭrāñ caiva tatsamaṃ | ardhaprasthena dugdhasya paced ardhāḍhakodake | kṣīrāvaśiṣṭam āhṛtya pūtaṃ sarpir vidhūpitaṃ | śītīkṛtaṃ pibed enaṃ mūtrakṛcchraharan naraḥ | gardasya śakṛd vāpi vājināṃ vā gavāṃ tathā | rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ | haridrāṃ madhukaṃ mūrvāṃ mustakaṃ devadāru ca | pibed akṣasamāṃ kalkāṃ payasā mūtrapīḍitaḥ | triphalāṃ śūkṣmapiṣṭaṃ vā kalkaṃ badarasammitaṃ | vāriṇā lavaṇīkṛtya piben mūtrarujāpahaṃ | drākṣārasasya kuḍavaṃ piben mūtrarujāharaṃ | nidigdhikāyāḥ svarasaṃ pūtaṃ kuḍavasammitaṃ || mūtradoṣaharam pītvā naraḥ sampadyate sukhī || prapīḍyāmalakānām vā rasaṃ kuḍavasammitaṃ | pītvāgadībhavej jantur mūtradoṣeṇa pīḍitaḥ | mūtradoṣe pibed vāpi hiṃgvelāpānasaṃyutā | pānālābhe hitam vāpi svetataṇḍudhāvanaṃ | elāhiṃguyutaṃ kṣīraṃ sarpirmiśram piben naraḥ | mūtradoṣo viśudhyarthaṃ śukradoṣaharañ ca tat | palāśakṣāram āhṛtya saptakṛtvāpariśrutaṃ | pāyayet tailasaṃsṛṣṭaṃ mūtradoṣeṇa pīḍitaṃ || adhyardhaprasṛtaṃ vāpi tathā sa labhate sukhaṃ | pāṭalīkṣāram āhṛtya palāśakṣāravac ca taṃ | vilvasiṃhīyavanāḍaṃ palāśaḥ pāribhadrakaḥ | eṣāṃ kṣāram parisrāvya surayā saha saṃsṛjet || tatra kalkān imāṃ dadyād badarāsthisamanvitāṃ || varāṃgamūṣakāṇy elā ślakṣṇaṃ dṛśadi pīṣayet | ekatraitat samāloḍya pibec charkarayā saha | eteṣv eva pacet sarpis taṃ lihen madhunā saha | saguḍakṣārasaṃyuktaṃ mūtrakṛcchrāt pramucyate || etat sarvaṃ prayoktavyaṃ mūtrāghāte vijānatā || mūtradoṣeṣu kṛcchreṣu tena sampadyate gadaḥ | aśmarīśarkarāhetoḥ pūrvam uktaṃ cikitsitaṃ | prasamīkṣya yathānyāyaṃ bhiṣak tān api yojayet | śvadaṃṣṭrāditaṭekuñci hapuṣāṃ kaṇṭakārikāṃ | kālāṃ śatāvarīṃ rāsnāṃ varuṇaṃ sirivālikāṃ | vidārigandhādi saṃhṛtya tābhiḥ sa tṛvṛtāṃ pibet || tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpy anuvāsanaṃ | dadyād uttarabastiñ ca vātakṛcchropaśāntaye || svadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaraṃ | paktvā samyak pibet tac ca dadyād anilaruggharaṃ | utpalaṃ tṛṇakākolīnyagrodhādīgaṇe kṛtaṃ | pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā | ebhir eva kṛtaṃ snehaṃ trividheṣv eva bastiṣu | hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutaṃ | rasaṃ mauṣakamustādi varuṇādau ca saṃbhṛtaṃ | tailaṃ tathā yavāgvādi kaphāghāte praśasyate | yathādoṣocchrayaṃ kuryād etām eva ca sarvaje | phalguvṛścikadarbhāśmasāracūrṇṇaṃ ca vāriṇā | surekṣurasadarbhāmbupītaṃ kṛcchrarujāpahaṃ | tathābhighātaje kuryāt sadyo vraṇacikitsitaṃ | mūtrakṛcchre sadā cāsya kāryā vā vātikī kriyā || svedāvagāhāvabhyaṃgaḥ basticūrṇṇakriyās tathā | sakṛjje vā tathānyau tu muddhiṣṭau kriyāvidhīti ||

kāyaci || 22 || 0 ||

[Adhyāya 60: draft edition based on MS K] athāto mānuṣapratiṣedhaṃ vyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ śruṇu vatsa suśruta || One of the only two places in the Nepalese version where this phrase appears. The other is Suśrutasaṃhitā 5.1.2. At that location, a scribe of witness H added the marginal phrase atha khalu vatsasuśrutaḥ. niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ | iti yat prāgabhihitaṃ vistarat tasya vakṣyate || grahāṇyaṃ gativijñānamanavasthāsahiṣṇutā | kriyā ś cāmānuṣī yasmiṃ sagrahaḥ parikīrttitaāḥ || aśucibhinnamayādakṣata taṃ | hiṃsyurhiṃsāvihārārthaṃ satkārārtham athāpi vā | asaṃkhyeyāṃ grahāṇyas ttu grahādhipatayas tu ye || vyañjānte vividhākārā bhidyante te tathāṣṭadhā | devās ca devārigaṇyas tathaiva gandharvayakṣāḥ pitaro bhujaṅgāḥ | rakṣāṃsi yā cāpi piśācahātireṣoṣṭako devagaṇyai grahaukhyaḥ | saṃtuṣṭaḥ sucira vina ṣṭagandhamālyau nistandrīr avitathasaṃskṛtābhilāpī | tejasvī sthitanayano varapradātā brahmaṇyau bhavati ca rudradevajuṣṭaḥ || saṃsvedīṃ dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ | saṃtuṣṭo bhavati na cānnapānahātairdraṣṭātmā bhavati ca devaśatrujuṣṭaḥ || hṛṣṭātmā pulinavanāntaropasevī svācāraḥ parigatagandhamālyapaḥ | nṛttādyaiḥ prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ || tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutagatiralpavāk sahiṣṇuḥ || tejasvī vadati ca kim dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ || pretānāṃ nipatati saṃstareṣu piṇḍāṃ śāntātmā jalam api cāpasavyahastaḥ | māṃsepsustilakṛtapāyasābhikāmastadbhakṣo bhavati pitṛgrahābhijuṣṭaḥ || yastūrvyā prasarati sarpavat kadācit sṛkvaṇyau vilihati jihvayā tathaiva || krordhārttoguḍaṃmadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamagra hārttaḥ || māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro tiśūraḥ | krodhārtto vipulabalo niśāvihārī | śaucadviḍ bhavati sa rakṣasā gṛhītaḥ | udhdhastaḥ kṛśaparuṣaś cirapralāpī durgandho bhṛśamaśucistathātilolaḥ | bahvāśī vijanahimāṃburātrisevī vyācaṣṭaṃ bhramati rudan piśācajuṣṭaḥ || sthūlākṣo drutagamanaḥ saphenalehī niṣceṣṭaḥ patati ca vepatethayāti | yaś cādridviradanagādivicyutaḥ saṃ saṃhṛṣṭo bhavati sahagrahābhijuṣṭaḥ || devagrahāḥ paurṇṇāmāsyāmāsurāḥ sandhyayor api | gandhayāḥ prāyaśoṣṭamyāṃ yakṣāś ca pratipatha | kṛṣṇakṣaye ca pitaraḥ paṇcamyām api coragāḥ | rakṣāṃsi rātrau paiśācāś carturdaśyāṃ viśaṃti hi || darpaṇyadīn yathā cchāyā śītoṣṇaṃ prāṇino yathā | mayo bhāskarārcīṃṣi tathā dehaṃ ca dehadhṛk | viśanti na ca dṛśyante grahāstadvaccharīriṇam || tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyataś ca satyaṃ | grahāstathāṣṭāvapi teṣu nityaṃ vyastāḥ samastāś ca yathāprabhāvaṃ | na te manuṣyaiḥ saha saṃviśanti na vā manuṣyāṃ kvacidāviśanti | ye tvāviśantīti vadanti mmūhās te bhūtasargād viṣayādvyapoḍhā | teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ | asṛgvasāmāṃsabhujaḥ subhīmā niśācarāś cāpi tam āviśanti | niśācarāṇān teṣāṃ hi ye devagaṇasaṃrśritāḥ | te tu tat satvasaṃsargāsmaddhruttās tu tad añjanāḥ | devagrahā iti khyātāḥ procyante śucayas tu te | devavac ca namasyante pravarttante ca devavat | svāmiśīlapriyācārāḥ krama eṣa surādiṣu | nirṛteryā duhitarastāṃsāṃ sa prabhavaḥ smṛtaḥ || sanyāso satpravṛtteṣu vṛttiteṣāṃ gaṇaiḥ kṛtāḥ | hiṃsāvihārā ye kecid divyam bhāvānapāśritāḥ | bhūtānīti kṛtā saṃjña teṣāṃ bhūtapravaktṛbhiḥ | grahasañjñāni bhūtāni tasmād budhyaitayo bhiṣak || vidyayā bhūtavaidyatvamatan tvevaṃ nirucyate | teāṣāṃ śāntyathamanvicchan vaidyas tu susamāhitaḥ | japyaiḥ saniyamaidhīmān ārabheta kicitsituṃ | raktāni gandhamālyāni bījāni madhusarpiṣī | bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhirucyate || vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca | yāni yeṣāṃ yatheṣṭāni tāni teṣāṃ pradāpayet | hiṃsanti manujāṃ yeṣu prāyaśo divaseṣu tu | devagrahe devagṛhe hutvāgniṃ prāpayed baliṃ || kuśasvastikapūpājyacchatrapāyasasaṃyutaṃ | āsure tu yathākālaṃ vidadhyāc catvarādiṣu | gandharvasya gavāṃ mārge maṃdyamāṃsāṃ bujākulaṃ | hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ | atimuktakacampādyaiḥ puṣpaiś ca vitaredbaliṃ | catuṣpathai rākṣasasya bhīmeṣu gahaneṣu vā | śūnyālaye piśācasya cītraṃ balimupāharet | na śakyā balinā yetu yogaistāṃ samupācaret | janvṛkṣacarmaromāṇi śalyakālasunan tathā | hiṃgu mūtrañ ca bastasya dhūpamasmai pradāpayet | etena śāmyati kṣipraṃ balavānapi yo grahaḥ | gajāhvāpippalīmūlaṃ vyoṣāmalakasarṣapān | godhānakulamārjāraruṣapittaprapeṣimān| nasyābhyañjanasekeṣu vidadhyādyogatatvavit || nadyāṃ pitṛgrahāyaṣṭaṃ kuśāsuraṇa bhūṣitaṃ | trenraivopaharec cāpi nāgāya vividhād baliṃ ||| kharāśvāśvatarolūkakarabhaśvaśṛgālajaṃ | purīśaṃ kaṃkagṛdhrābhyāṃ varāhasya ca pīṣayet | bastamūtreṇa tatsiddhaiṃ tailaṃ syāt pūrvavaddhitaṃ | śirīṣapuṣpa laśuna śuṇṭhī siddhārthakaṃ vacāṃ | mañjiṣṭhāṃ rajanī kṛṣṇāṃ bastamūtreṇa pīṣayet | vartyaś chāyāviśuṣkāstāḥ sapittāt nayanāṃjanaṃ | naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ haridre ca kṛtā vartyaḥ pūrvavannayanañjane | vacām api | bastamūtreṇa piṣṭanna matsyapittena pūrvavat | pūrāṇasarpirlaśunaṃ hiṃgu siddhāthakaṃ vacā | golomī cājalomī ca bhūtakeśī jaṭī tathā | kukkuṭī sarpagandhā ca tiktālāvū viāṣāṇike| vajraproktā vayasthā ca śṛṅgī mohanavalyapi || arkamūlaṃ trikaṭu |kaṃ tāla sroto jamañjanaṃ | naipālī haritālañ ca ra | mārjāradvīpavājigajāṃs tathā | śvāvidchālyakagodhānāṃ tathaiva nakuloṣṭrayauḥ | vidadhītavasāmūtraṃ rattapittanakhatvacaḥ | asmin varge bhiṣak kuyāt tailāni ca ghṛtāni ca | pānābhyañjananasyeṣu tāni yojyāni jānatā | avapīḍeñjane caiva vidadhyād guḍikākṛtāṃ | vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā | uddhūpane ślaṣṭaṃ pradehe cāvacārayet | eṣa sarvavikārāṃs tu mānasānavicāritaḥ | hanyādalpaina kālena snehādirapi ca kramaḥ | na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe | ṛte paiṣācamanyeṣāmanukūlaṃ samācaret | vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ | hitāhitavidhānañ ca nityam eva samācared iti ||

kāyaci || ||

[Adhyāya 61: draft edition based on MS K] athāto pasmārapratiṣedhaṃ vyāṃ || smaraṇan na bhavaty asminn āpac ca parivarjayet | apasmāra iti proktas tato yaṃ vyādhir antakṛt | hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā | nidrānāśaś ca tasmiṃs ca bhaviṣyati bhavanty atha | saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ | dantāṃ khādaṃ vaman phenaṃ vivṛtākṣaḥ patat kṣitau | so pasmāra iti khyātaḥ sa ca dṛṣṭaś caturvidhaḥ | yo brūyād vikṛtaṃ satvaṃ kṛṣṇaṃ māmanudhāvati | tato me cittanāśaḥ syāt sopasmāro nilātmakaḥ | yo brūyād vikṛtaṃ satvaṃ pītaṃ māmanudhāvati | tato me cittanāśaḥ syāt sa pittabhava ucyate | yo brūyād vikṛtaṃ satvaṃ śuklaṃ māmanudhāvati | tato me cittanāśaḥ syāt sopasmāraḥ kaphātmakaḥ || hṛdi todastṛkledastriṣvapyeteṣu saṃkhyayā | pralāpaḥ kūjanaṃ krodhaḥ pratyekañ ca bhavanti hi | sarvaliṃgasamavāpaḥ sarvadoṣaprakopaje | animittāgamād vyādher gamanād asṛhād api | āgamāccāpy apasmāraṃ vadantyanyo nya dūṣaṇaṃ | kramopayogād doṣāṇyaṃ kṣaṇikatvāt tathaiva ca | āgamād vaiśvarūpyāc ca sa tu nirvalyate budhaiḥ | deve varṣaty api yathā bhūmau bījāni kānicit | śaradi pratirohanti tathā vyādhisamucchrayaḥ | sthāyinaḥ kecidalpena kālenābhivivadhitāḥ | darśayanti vikārāṃstu viśvāṃ kramanisargataḥ | apasmāro mahāvyādhistasmād doṣaja eva tu | tasya kāyo vidhiḥ sarvā unmādeṣu pravakṣyate | purāṇasarpiṣa pānamabhyaṅge caiva pūjitaṃ | upayogo grahoktānāṃ yogānāṃ vāpy aśeṣataḥ | bhis rukaṭvaṅgakiṇihīnimbatvagrasasādhitaṃ | caturguṇe gavāṃ mūtre tailamabhyañjane hitaṃ | godhāṇakulanāgānāṃ vṛṣabharkṣagavān api | pitteṣu tailaṃ siddhāñ ca nasyebhyaṅge ca pūjitaṃ | tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ | kulatthayavakolāni śarabījaṃ palaṃkaśā | jaṭilāṃ pañcamūle dve pathyāni kvāthyayogataḥ | bastamūtrayutaṃ sarpiḥ pacet tat paittike hitaṃ || vātikaṃ bastibhiś cāpi paittikañ ca virecanaiḥ | kaphajam vamanaidhīmānapasmāramupācaret | bhārgīsiddhe pacet kṣīre śālitaṇḍulapāyasaṃ | tryahaṃ kṣaudrayutaṃ bhoktuṃ varāhāyopakalpayet | jñātvā ca madhurībhrūtaṃ taṃ viśasyānnamuddharet | trīn bhāgāṃ tasya hiṇvasya cūrbhāgena saṃsṛjet maṇḍodakāthe deyaś ca bhārgīkvātha suśītalaḥ śuddhe kumbhe nidadhyāc ca saṃbhāra taṃ surāt tataḥ | jātagandhāṃ jātarasāṃ pāyayed āsavaṃ bhiṣak | sirāñ ca vyadhayet prāptāṃ maṃgalyaṃ cāpi dhārayed iti ||

kāyacikitsā || ||

[Adhyāya 62: draft edition based on MS K] athātonmādapratiṣedhaṃ vyākhyāsyāmaḥ || madayanty uddhatā doṣā yasmād unmārgam āśritāḥ | mānaso yamato vyādhirunmāda iti kīrtyate | ekaikaśaḥ sarvaśaś ca dośairatyathamucchritaiḥ | mānasena ca duḥkhena pañcamaś ca sa ucyate | viṣādbhavati ṣaṣṭhaś ca yathāsvaṃ tasya bheṣajaṃ | sa tu pravṛddhastaruṇo madasaṃjñāṃ bibhartti ha | mohodvegaḥ svanaḥ śrotre gātrāṇyamapakarṣaṇaṃ | atyutsāho ruciś cānne svapne kaluṣamajjanaṃ | vāyunonmathanaṃ cāpi bhramaś cakragatasya vā | yasya syur acireṇaivā unmādaṃ so dhigacchati || āsphoṭāyatyaṭati gāyati nṛttaśīlo vikrośati bhramati cāpy anilaprakopāt | tīkṣṇā himāmbuni caye pi sa vahniśaṃkī pittārdito nabhasi paśyati tārakāṃś ca | nidrāparo lpakathato lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt | sarvātmake tribhir api vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt | cauraiḥ sarājaḥ puruṣair aribhi yathā vā vitrāsitasya dhanabāndhavasaṃkṣayād vā || gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭātaro manaso vikāraḥ | citraṃ bravīti ca manonugataṃ visaṃjño gāyatyatho hasati rodati cāpi mūḍhaḥ | raktekṣaṇai hatabalendriyavāk sudīnaḥ śyāmānano viṣakṛte na saṃjñaḥ || manujamunmādārtaṃ viśodhayet | tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ | vividhairavapīḍaiś ca sarṣapasnehasaṃyutaiḥ| cūrṇṇaṃ śukyātha nāḍyā vā pradhame vvāsyatastavyoḥ | satataṃ dhūpayec cainaṃ śvagomāṃsaistupūtibhiḥ | sarṣapānyañ ca tailena nasyābhyaṅgai hitaḥ sadāḥ | ayaḥ pāśāvabaddhaś ca rajjuvyāḍāyudhādibhiḥ | trāsayed rakṣañ ca taṃ prasupta tṛ || jalodanāśinañ caiva śuddhe veśmani vāsayet | surakṣitaṃ balavatā jale taṃ pariṣecayet | gajairvinītair uragairaviṣaiś cāpi bhīṣayet | stambhāvabaddhaṃ yaṣṭībhiḥ kaśābhir vāpi tāḍayet | pratudedārayā cainaṃ marmāghātaṃ vivarjayet | cakrāpidhāne kūpe ca satataṃ tan nivāsayet | tryahāt tryahād cāsmai dadyād yavāṃgūm atha tarpaṇaṃ | kevalenāmbunā vāpi kulmāsām vā bahuśrutaḥ | brāhmīmendrīṃ viḍaṃgāni vyoṣa hiṃgu jaṭīsurāṃ | rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacāṃ | jyotiṣmatīn nāgavinnām anantāmabhayāt tathā | saurāṣṭrīñ ca samāṃśāni nāgamūtreṇa pīṣayet | cchāyāviśuṣkāstāvartyo yojayed vidhikovidaḥ | avapīḍe ñjane bhyaṅgo nasye dhūpe tathaiva ca | uropāṃgalalāṭoṣu sirāṃś cāsya vimokṣayet | apasmārakriyāñ cāpi grahoddiṣṭāñ ca kārayet | śāntadoṣaṃ viśuddhaś ca snehabastibhir ācaret | mṛdupūrvaṃ made py evaṃ kriyāṃ mṛdvīṃ prayojayet| śokaśalyaṃ vyapanayed unmāde pañcame bhiṣagiti ||

kāyacikitsā || ||

[Adhyāya 63: draft edition based on MS K] athāto rasabhedamadhyāyaṃ vyākhyāsyāmaḥ || doṣāṇyaṃ pañcadaśadhā prasaro bhihitas tu yaḥ | triṣaṣṭi rasabhedānāṃ tatprayojanamucyate || avidagdhā vidagdhā vā bhidyante te triṣaṣṭidhā | triṣaṣṭirasabhedāṃs tu vīkṣya tatra prayojayet | ekaikasyānugamanaṃ bhāgaśo yadudīritaḥ | doṣāṇyaṃ tatra matimāṃ triṣaṣṭīnāṃ prayojayet | yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ | pañcānukramate yogān amvlaś catura eva ca | trīṇyaitā gacchati raso lavaṇaḥ kaṭuko dvayaṃ | tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca || tadyathā | madhurāmvlau | madhuralavaṇau | madhurakaṭukau | madhuratiktau | madhurakaṣāyau | ete pañcānukrāntā madhureṇa || amvlalavaṇaḥ | amvlakaṭukaḥ | amvlatiktaḥ | amvlakaṣāyaḥ | te catvāro nukrāntā amvlena | lavaṇakaṭuḥ | lavaṇatiktaḥ | lavaṇakaṣāyaḥ | ete nukrāntās trayo lavaṇaina || kaṭutiktaḥ | kaṭukaṣāyaḥ | dvāv anukrāntau kaṭukena || tiktakaṣāyaḥ | eka evānukrāntas tiktaina || ete pañcadaśa dvikasaṃyogāḥ vyākhyātāḥ || trikāna ta ūdhvaṃ vakṣyāmaḥ | ādau prayujyamānas tu madhuro daśa gacchati | ṣaḍamvlo lavaṇas tasmād adham ekaṃ rasaḥ kaṭuḥ || madhurāmvlakaṭuḥ | madhurāmvlatiktaḥ | madhurāmvlalavaṇakaṭuḥ | madhurāmvlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurakaṭutiktaḥ | madhurakaṭutiktaḥ | madhurakaṭukaṣāyaḥ || madhuratiktakaṣāyaḥ | evam eteṣān daśānāṃ trikaśaṃyogānāṃ mādau madhuraḥ prayujyate || amvlalavaṇakaṭuḥ | amvlalavaṇatiktaḥ | amvlalavaṇakaṣāyaḥ | amvlakaṭutiktaḥ | amvlakaṭukaṣāyaḥ | amvlatiktakaṣāyaḥ |evam eṣāṃ ṣaṇṇyamādāv amvlaḥ prayujyate || lavaṇakaṭutiktaḥ | lavaṇakaṭukaṣāyaḥ | lavaṇatiktakaṣāyaḥ | evam eteṣāṃ trayāṇāmādau lavaṇaḥ prayujyate || kaṭutiktakaṣāyaḥ | evam eṣa eka evādau kaṭukaḥ | evam ete trikasaṃyogā viṃśatir vyākhyātāḥ || catuṣkānata ūrdhvaṃ vakṣyāmaḥ | catuṣkarasasaṃyoge madhuro daśa gacchati | amvlacaturo yāti lavaṇastveka eva tu || madhurāmvlalavaṇakaṭukaḥ | madhurāmlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurāmvlakaṭutiktaḥ | madhurāmvlakaṭukaṣāyaḥ | madhurāmvlatiktakaṣāyaḥ | madhuralavaṇakaṭutiktaḥ | madhuralavaṇakaṭukaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhurakaṭutiktakaṣāyaḥ | evam eṣāṃ daśānāṃ catuṣkasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktaḥ | amvlalavaṇakaṭukaṣāyaḥ | amvlalavaṇatiktakaṣāyaḥ | amvlakaṭutiktakaṣāyaḥ | m eṣāṃ cartuṇṇāmādāvamvlaḥ | lavaṇakaṭutiktakaṣāyaḥ | evam eṣa eka evādau lavaṇaḥ | evam ete pañcadaśa catuṣkasaṃyogāḥ | pañcadaśa vyākhyātāḥ | pañcakānata ūrdhvaṃ vakṣyāmaḥ || pañcakāṃ pañca madhuraḥ ṣaṭkamamvlas tu gacchati | madhurāmvlalavaṇakaṭutiktaḥ | madhurāmvlalavaṇakaṭukaṣāyaḥ | madhurāmvlalavaṇatiktakaṣāyaḥ | madhurāmlakaṭutiktakaṣāyaḥ | madhuralavaṇakaṭutiktakaṣāyaḥ | evam eṣāṃ madhurāmvlakaṭutiktakaṣāyaḥ || madhuralavaṅakaṭutiktakaṣāya iti || evam eṣāṃ pañcānāṃ pañcakasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktakaṣāyaḥ | evam ekasyādāv amvlaḥ | evam ete ṣaṭ pañcakāḥ vyākhyātāḥ || ṣaṭkam ekam ata ūrdhvaṃ vakṣyāmaḥ || madhurāmvlalavaṇakaṭutiktakaṣāyaḥ | ekas tu evam ekaḥ ṣaṭkasaṃyogāḥ | ekaikaśaś ca ṣad rasā bhavanti | prākāśyena | madhuraḥ | amvlaḥ | lavaṇaḥ | kaṭukaḥ | tiktaḥ | kaṣāyaḥ | evam ete triṣaṣṭirasayogāḥ vyākhyātāḥ | doṣabhedāt | dviṣaṣṭyās te prayoktavyā vicakṣaṇair iti ||

kāyacikitsā || ||

[Adhyāya 64: draft edition based on MS K] athātaḥ svastharakṣaṇīyaṃ vyākhyāsyāmaḥ || samadoṣaḥ samāgniś ca samadhātumalakriyaḥ | prasannātmendriyamanā svastha ity atidhīyate | tasya tad drakṣaṇaṃ vatśa cikitsāyāḥ paraṃ hitaṃ | tasya yad vṛttam uktaṃ hi rakṣaṇañ ca mayāditaḥ || tasminn arthāṃ samāsoktaṃ vistareṇaiha vakṣyate | yasmin yasminṛtau ye ye doṣāḥ kupyanti dehināṃ | teṣu teṣu pradātavyā rasāste te vijānatā || praklinnatvāc charīrāṇyaṃ varṣāsu khalu dehināṃ | mandegnau kopam āyānti saṃharṣāt mārutādayaḥ | tasmāt kledaviśuddhyathaṃ doṣasaṃdhāraṇaya ca | kaṣāyatiktakaṭukai rasaiḥ saṃyuktamadravaṃ || nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca | deyamannaṃ nṛpataye yajjalañ cauktamāditaḥ | taptāyasa kṛtāmbho vā pibet kṣaudrānvitañ ca yat | ahni varṣānilāviṣṭe tyarthaśītāmbusaṃkule | taruṇatvād vidāhañ ca gacchanty auṣadhayas tathā | tannimittañ ca matimān nātivyāyāmam ācaret || nātiśīte purāṇyas tu yavagodhūmaśālayaḥ | yūṣaiḥ mūpaiś ca kaṭubhir bhojyair hṛdyaiś ca jāṅgalaiḥ | mādhvīkaṃśīdhumalpam vā māhendram atha sārasaṃ | taptaśītaṃ kṣaudrayutaṃ kaupajam vā pibejjalaṃ | pūrvānilaṃ gharmasevāmudamanthaṃ sarijjalaṃ | divāśvapnamavaśyāyaṃ varjayec cātra maithunaṃ | praghairṣādvarttanasnānagandhasragdhṛmasevinā | bhūmyuṣmaparihārārthaṃ svapetmadhyaemaveśmani | śīte sāgnau nivāte ca guruprāvaraṇyanvitaḥ | kṣate kledādidoṣāṃś ca varjayec chasamvṛtaḥ || yāyānnāgavadhūbhiś ca praśastāgurubhūṣita iti || vyāpanītadharābhogaghananīlāvaguṇṭhite | vyomniprasannadiṅgarggaladdha prasarabhāskare | śkrāśtraladdhasandarśa jāyamānoddhate tataḥ | ākrāmati raverlakṣmīs tiraskṛtya ghanaṃ ghanaṃ | varṣāsu sañcitam pittamauṣṇyāc charadi kupyati | tasmāt pittaghnaṃ seveta sarva eva ghanātyaye || śītaṃ kaṣāya madhuramīṣallaghu satiktakam || sasarpirjāṅgala yutaṃ śaradyadyāt prakāṃkṣataḥ | hariṇyaṃ pṛṣatāṃ lāvāñc chaśāneṇyan kapiñjalāṃ || mudgāñc chālīnyavāñ jīrṇṇāṃ seven nātivyavāyavān | vidā hi kṣāratīkṣṇoṣṇadivāśvapnagurūṇyatha | śākaṃ guru ca yat māṃsamavaśyāyañ ca varjayet | sevyaḥ śaradi yat tanavidhireṣa vijānatā | drākṣakvukṣīrasevī ca bhavet tatra narādhipa | varṣāsu sañcitam pittaṃ nirharec ca virecanaiḥ | tiktaḥ sarpiḥ prayogair vā sirāṇyañ cāpi mokṣaṇaiḥ | svāduśītañ jalaṃ medhyaṃ śucisphaṭikanirmmalaṃ | śarac candrāṃsunirdhūtamagastyodayanirviṣaṃ | prasannatvāc ca salilaṃ sarvam eva tadā hitaṃ | śaratsupavanañ caivakamālautpalaśāliṣu | candanaṃ vāsakarpūraṃ vāsaś cāmalinaṃ laghuḥ | bhajec ca śāradaṃ mālyaṃ sīḥ pānañ ca yuktitaḥ | candrapādāḥ sahṛdvargaḥ sukhāni madhurāgiraḥ | pittapraśamanaṃ yac ca tac ca sarvaṃ samācarediti || hemantaḥ śītalo rūkṣo mandasūyo nilākulaḥ | annapānāṃ tilān māṣāṃ śākāni ca dadhīni ca | tathekṣuvikṛtīñ cchālīṃ sugandhāṃś ca navānapi | prasahānūpāmāṃsāni kravyādabilaśāyināṃ | audakānāṃ plavānāñ ca pādināñ caupayojayet | madyāni ca prasannāni yac ca kiñcid balapradaṃ | kāmatas tan niṣeveta puṣṭim icchan himāgame | tailai koṣṇe sukheṣṇe vā praśastamavagāhanaṃ | saśiraskaṃ tathābhyaṃgaṃ vyāyāmañ cācared bhṛśaṃ | sukhodakāvagāhaṃ vā saucamuṣṇāmbum eva ca | sāṃgārayāne mahati dhūpāmodamadotkaṭo | aurṇṇākauseyasamvītaśayane kuthakāstṛte | kuṃkumāgurudigdhāṃge nivāte gṛhagahvare | śayītaśayane cāpi suvistīrṇṇe manorame | sevyamāno mṛduśparśair nirdayair upagūhanaiḥ | tatrāpanītahārāṃś tu priyānāyaḥ śvalaṃkṛtāṃ | rāmayeyuyathākālaṃ balād api madotkaṭyaḥ | eṣa eva vidhiḥ kāyaḥ śiśire samudāhṛtaḥ | hemanta śeṣaḥ śiśiraḥ kecidicchanti vaidyakāḥ | meghamārutajaṃ śītaṃ raukṣyaṃ cādānajaṃ yataḥ | bhajejjijīviṣus tatra soṣṇasnigdhataranvidhiṃ | tatra manthamavaśyāyaṃ pravātaṃ rūkṣabhojanaṃ | malināni ca vāsāṃsi tathā śnānañ ca varjayed iti || tuṣārapaṭanirhāradīptabhāskararaśmiṣu | dineṣu jyambhamāṇaiṣu hīymānāsu rātriṣu | puṣpāṣṭahāsaśavalaiś ca latkisalayojjvalaiḥ | bhramaroṅgītaniḥśvanaiḥ | darśayan suvicitrāsu vanopavanarājiṣū | prakupyanti yathoddiṣṭaṃ sisṛkṣati gadātkaphaḥ | hemante nicitaḥ śleṣmā śaityāc chītaḥ śarīriṇyaṃ | auṣṇyādvasante viṣyaṇṇa kurute vividhān gadān | ato mbūmadhurasnigdhadivāsvapna gurūṇi ca | varjjayed vamanādīni kaṇy api ca kārayet | ṣaṣṭikānanavāñ chālīn nīvārān mudga kodravān | lāvādiviṣkirarasaiś cādyādyūṣañ ca yuktibhiḥ | paṭolanimbavetrāgratiktaiś cānyair himātyaye | sevenmadhvāsavāriṣṭāṃ sīdhuṃ mādhvīkam eva ca | vyāyāmam añjanan dhūmaṃ tīkṣṇañ ca kavaḍagrahaṃ | uṣṇāmbunā ca sarvārthān seveta kusumāgame | yavamudgamadhuprāyaṃ vasante bhojanaṃ hitaṃ | vyāyāmo vyadhikaś cātra sarva eva prasasyate | śirovirekair vamanaiḥ kaṣāyaiḥ kavaḍagrahaiḥ | nirharedapramattaś ca hemantopacitakaphaṃ | śuciḥ śuklāmbaradharaś candanāgurubhūṣitaḥ | pīnastanorujaṃ ghānāṃ rūpayauvaśālinīṃ | kānaneṣu vicitreṣu sarvālaṅkārabhūṣitāṃ | romayed yāvad utsāhaṃ sumanāḥ kusumāgame | tataś candrakarālokāṃ pradoṣaṃ sat suhṛjjanaḥ | saṃseved athavā liṅgya śvapet kāntāṅgṛhodare || ādadānaḥ karair grīṣme jagatsnehan divākaraḥ yauvanotsavanibhargnavanitāyām iva kṣitau | bibhratyāṃ durbhagaṃ rūkṣaṃ reñcaṅgārāruṇaṃ vapuḥ | vātacakrasamuddhūtaśuṣkaparṇṇaśvanānvitaḥ | raukṣyaṃ sañjanayatyāśus tataḥ śuṣyanti dehinaḥ | tasmān nidāghasamaye śoṣaṇaṃ rūkṣaṇañ ca yat | vyāyāmamuṣṇamāyāsaṃ maithunaṃ paridāhi ca | rasāṃś cāgniguṇyaidrikṣāṃ viśeṣeṇa vivarjayet || sarpiḥ khaṇḍa guḍāktāṃs tu sahākārarasānvitāṃ | sakkūn pibet prātas takraiḥ śītatoyottaraṃ naraḥ | yavagodhūmavikṛtīḥ śālīṃś ca vividhān api | prasahānūpamāṃ sāni vṛṣyāṇyanyāni yāni ca | prakārair vividhair adyānnidāghe svalkaṭumbinā | ṣāḍavair vividhairāgair gauḍikaiśvasu suṃkṛḥtaiḥ | suśītai snigdhamadhurais tarpayecchoṣitāṃs tanūn | hitañ ca bhojanaṃ grīṣme śītalaṃ madhuraṃ dravaṃ | saśarkareṇa payasā rātrāv api tu pūjitaṃ | sarāṃsi vāpyaḥ sarito vanāni rucirāṇi ca | candanāni parārdhyāni tathā sakamalotpalāḥ | tālavṛttānilānhārā | gharmakālaṃ niṣeveta vāsāṃsi sulaghūni ca || divā śītagṛhe cāpi padmotpaladalo yute | śamīta ca yathākāmaṃ spṛśyamāno nilaiḥ sukhaṃ | rātrau harmyatale hṛdye puṣpaprakarabhūṣite | jalajaih kusumaiś citraiś candrapādāvaguṇṭhite | vyajanair vījñamānaś ca spṛśyamānaś ca komalaiḥ | strīṇāṃ stanaiḥ karaiś cāpi muktāhāraiś ca śītalaiḥ | saṃsedyāmāna āsīta suhṛdbhir abhisamvṛtaḥ | śayītaśayane śubhre candanārdrapaṭo naraḥ | rūkṣoc chuṣkeṣu deheṣu grīṣme vā puṣpitovalī || pravṛddhagambhīraravair meghair ativinādite | prodbhinnakandale syāmakadambakuṭajārjyane | mālatīkusumāmodadaśāśāpūritembare | surendragopamaṇḍūkaiḥ prakīrṇṇavasudhātale | dvirephakṛtasaṅgītanalinīvanabhūṣite || śikhaṇḍināyakavarairnārambhakṛtotsave | daurbalyakāṣṭhāṃ paramāṃ yadā gacchati bhāskare | śītavātābhravarṣais tu vāyuḥ prāvṛṣi kupyati | nidāghopacitaṃ caiva prakupyantaṃ samīraṇaṃ | nihanyādavilambena vidhinā vyādhikovidaḥ | caryāḥ sukhoṣṇāś caratās tailāni vividhāni ca || bṛṃhaṇañ cāpi yatkiñcidabhiṣyandi tathaiva ca | navāmburūkṣaśītānnaṃ saktūṃś cāpi vivarjayet | yavaṣaṣṭikaśālīṃś ca godhumānanavāṃs tathā | harmyamadhye nivāte ca bhajec chayyāṃ mṛdūttarāṃ | saviṣaprāṇivinmūtralālāniṣṭhīvanādibhiḥ | samāplutan tadā toyamāntarīkṣaṃ viṣopamaṃ | vāyunā viṣajuṣṭena prāvṛṣeṇyaina dūṣitam | tad dhi sarvopayogeṣu tasmin kāle vivarjayet | ariṣṭāsavamaireyāṃ sopadaṃśāṃś ca yuktitaḥ | pibet prāvṛṣi jīrṇṇāṃs tu rātrau prāvṛṣi varjayet | nirūhaibastibhiś cāpi tathānyair mārutāpahaiḥ | kupitaṃ śamayed vātaṃ vārṣikañ ca caredvidhiṃ | bhūyo varṣāt tu parjanyo gaṃgāyādakṣiṇe jane | tatra ca prāvṛt vaṣākhyo ṛtū teṣāṃ prakīrttitau | tasya evottare deśe himavaddravyasaṃkule | bhūyaḥ śītatamas tatra hemantaśiśire ṛtū || ṛtāvṛtauya etena vidhinā varttate naraḥ | ghorānṛtukṛtānrogānāpnuyāt na kadācanaḥ | ata ūrdhvaṃ dvādaśāsanapravicārām vakṣyāmaḥ | tad yathā śītoṣṇasnigdharūkṣadravaśuṣkekakālikadvikālikauṣadhayuktahīnamātradoṣapraśamanapravṛdhyathāṃ || tṛṣṇāmadavidārhārttāt raktapittaviṣāt turān | saṃmūrcchā strīṣu ca kṣīṇyaṃ śītairannair upācaret | kaphavātāmayāviṣṭāṃ viriktaṃ snehapāyinaḥ | aklinnakāyāṃś ca narānuṣṇairannair upācaret | vātikān rūkṣadehāṃś ca vyavāyopahatāṃs tathā | vyāyāminaś cāpi narāṃ snigdhairannair upācaret | medasābhiparītāṃs tu sthūlāṃ mehāturānapi | kaphābhipannadehāś ca rūkṣairnnair upācaret | śuṣkadehāṃ pipāsārttāṃ durbalānapi ca dravaiḥ | praklinnadehaṃ vraṇinaḥ śuṣkairmehinam eva ca | ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye | śamāgnaye tathāhāro dviḥ kālam atha pūjitaḥ | auṣadhadveṣinai deyaṃs tathoṣadhasamāyutaṃ | mandāgnaye rogiṇe ca mātrāhīnaḥ prasasyate || yathartudan usnvāhāro doṣapraśamanaḥ smṛtaḥ | ataḥ paraṃtū svasthānāṃ sarva eva prasasyate || ata ūdhvaṃ daśauṣadhakālān vakṣyāmaḥ | tatrābhaktaṃ | prāgbhaktaṃ | adhobhaktaṃ | madhyabhaktaṃ | antarābhaktaṃ | subhaktaṃ | sāmudbhaaṃ | muhurmuhur grāsaṃ | grāsāntarañ ceti || tatrābhaktannāmayaḥ | kevalam auṣadham upayujyate || vīryādhikaṃ bhavati bheṣajam annahīnaṃ hanyāt tathāmayam asamayam āśu caiva | tad bālavṛddhavanitāmṛdavas tu pītvā glāniṃ parāṃ samupayānti balakṣayañ ca || prāgbhaktan nāma | yat prāgbhaktaṃ pīyate | paścād bhujyate | tac chīghraṃ vipākam upayāti balaṃ na hiṃsyād annāvṛtatvān na ca murhur muhurvadanān nireti | prāgbhaktasevinam adhobalam ādadhāti | daddhāc ca vṛddhaśisubhīrukṛśāṅganānyaḥ || adhobhaktan nāma | yad bhuktvā pīyate | pītaṃ yad annam upayujya tad ūrvakāye hatvā gadāṃ bahuvidhāṃś ca balan dādāti || madhya bhaktan nāma | yan madhye bhaktasya pīyate | madhye tu pītam apahanty avisāribhāvā ye dehamadhyem atibhūya bhavanti rogāḥ || antarābhaktan nāma | yad antare pāyate | pūrvāparayor bhaktayoḥ hṛdyam manobalakaraṃ tv api dīpanañ ca pathyaṃ sadā bhavati cāntarabhaktakan tat || sabhaktan nāma | auṣadhaiṣu yat sādhyate || pathyaṃ sabhaktam abalābalayor hi nityaṃ tad dveṣiṇām api tathā śiśuvṛddhayoś ca | sāmudgan nāma | yad bhaktasyādāvante ca pīyate || doṣe dvidhā prasārite tu samudgasaṃjñāḥ | ādyaantayor yad aśanasya niṣevyate tu || muhur muhur nāma | sabhaktam abhakta || śvāsai muhur muhur atiprasṛte ca kāse hikkāvamīṣu ca bhavatyupayojyametat || grāsan nāma | yatpiṇḍaṃ vyāmiśram upayujyate | grāseṣu cūrṇṇamabalāgniṣu dīpanīyaṃ | vājīkarāṇy api ca yojayituṃ yateta || grāsāntaran nāma | piṇḍāntaraṃ yadupayujyate || grāsāntareṣu visṛjed vamatīyadhūmāṃ cchvāsādiṣu prathitadṛṣṭaguṇāṃś ca lehān || daśauṣadhakālā bhavanti || bhavati cātra | visṛṣṭe viṇmūtre viśadakaraṇair dehe ca sulaghau | śuddhe rodgare hṛdi ca vimale vāte ca sarati | tathānnaśuddhāyāṃ klamaparigame kukṣau ca śithile | prayadeyastv āhāro bhavati bhiṣajasātmyaprakriyeti | bhagavān āha dhanvantariḥ ||

kāyacikitsā || ||

[Adhyāya 65: draft edition based on MS K] [Adhyāya 65] athātas tantrayuktyuddeśaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ || tatra dvātriṃśat tantrayuktayo bhavanti | tad yathā | adhikaraṇam | yogaḥ | padārthaḥ | hetvarthaḥ | uddeśaḥ | nirdeśaḥ | upadeśaḥ | apadeśaḥ | pradeśaḥ | atideśaḥ | apavargaḥ | vākyaśeṣaḥ | arthāpattiḥ | viparyayaḥ | prasaṅgaḥ | ekāntaḥ | anekāntaḥ | pūrvapakṣaḥ | nirṇṇayaḥ | anumatam | vidhānam | anāgatāpekṣaṇam | atikrāntāpekṣaṇaṃ | saṃśayaḥ | vyākhyānam | svasaṃjñā | nirvacanam | nidarśanam | niyogaḥ | vikalpaḥ | samuccayaḥ | ūhyam iti || atrāha | āsāṃ yuktīnāṃ kiṃ prayojanam | ucyate | vākyayojanam arthayojanañ ca || ślokau cātra bhavataḥ || asadvādiprayuktānāṃ śabdānāṃ pratiṣedhanam | svavākyasiddhir api ca kriyate tantrayuktibhiḥ || We have adopted the vulgate reading here, although it is highly unlikely to be original. In MS H, this pāda appears to read asadaprayuktānāñ ca. This is unmetrical, the compound is unusual, and there is an unexplained ca. There have been interventions in MS K by a second hand, and also there is a hole in the manuscript just at this point. The ante correctionem reading of K is unclear but appears to be closer to the reading of H than to the vulgate reading. These factors make it hard to reconstruct what a plausible and correct older reading might have been. For the impact on the meaning of this text, see notes to the translation. vyatyāsoktās tu ye hy arthā līnā ye cāpy anirmalāḥ | leśoktā ye ca kecit syus teṣāñ cāpi prasādhanam || tatra yam artham adhikṛtyocyate tad adhikaraṇam | yathā rasaṃ doṣaṃ vā || yena vākyaṃ yujyate sa yogaḥ | yathā vyatyāsenoktānāṃ sannikṛṣṭaviprakṛṣṭānāṃ padārthānām ekīkaraṇam || tailaṃ pibec cāmṛtavalli nimba vilva haṃsāhvayā hiṃsrābhayā vṛkṣakapippalībhiḥ | siddhaṃ balābhyāñ ca sadevadāru hitāya nityaṃ galagaṇḍaroge || siddhaṃ pibed iti prathamaṃ vaktavye dvitīye pāde tṛtīyapāde siddhaṃ siddham iti prayuktam | evan dūrasthānām api padārthānām ekīkaraṇaṃ yogaḥ || The sentence, yathā... ekīkaraṇam , does not appear in the vulgate but an almost identical reading appears in Ḍalhana's commentary on this section. Suśrutasaṃhitā 4.18.47. For this section in the Cikitsāsthāna there is only one witness viz., H, in the Nepalese version. It has a minor variant reading in the second line. Instead of siddhaṃ balābhyāṃ ca sadevadāru, it reads siddhaṃ balābhyāṃ sahadevadāru. The variant reading in the vulgate as °hiṃsrābhayā° instead of haṃsāhvayā is not found in the actual occurrence of the verse in the Cikitsāsthāna, where it is identical with its reading of the tantrayukti section in the Nepalese version. The following quote from Vṛnda's Siddhayoga also supports the reading of the Nepalese recension and the reading in the Citkitsāsthāna of the vulgate. Siddhayoga 41.10: tailaṃ pibec cāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ | siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge || yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ | padasya padayoḥ padānāṃ vā yo 'rthaḥ sa padārthaḥ | aparimitāś ca padārthāḥ | yatra tu sneha svedābhyañjaneṣu svedāñjaneṣu nirddiṣṭeṣu dvayos trayāṇāṃ vārthānām upapattir dṛśyate tatra yo 'rthaḥ pūrvāparayoga siddho bhavati | sa grahītavyaḥ | yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte sandihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyati vivakṣur iti | sāmavedādayaś ca ṛgvedādayas tu vedāḥ | pūrvāparam upalakṣya pūrvāpara yogam upalabhya vinda vida vid vicāraṇe vid vindati ity etayoś ca dhātvor ekārthaḥ anekārthayoḥ prayogaḥ | paścāt padam pratipattir bhavati āyurvedotpattim ayaṃ vivakṣur iti eṣa evaṃ padārthaḥ | Jadavji notes a variant reading sūtrapade in the vulgate. yad uktaṃ sādhanaṃ yad anyad uktam anyārthasādhakaṃ bhavati sa hetvarthaḥ | yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣa dugdha mudga prabhṛtibhir vraṇaḥ klidyate || samāsa vacanaṃ kathanam samuddeśaḥ uddeśaḥ | yathā śalyam iti || vistaravacanaṃ nirdeśaḥ | yathā śārīram āgantu ceti || evam ity upadeśaḥ | yathā rātrau na jāgṛyād divā na supyād tathā na jāgṛyād rātrau divāsvapnañ ca varjayet iti || We read against witness K because the text never uses the second person in medical injunctions. anena kāraṇenety apadeśaḥ | yathāpadiśyate madhureṇa śleṣmābhivardhata iti || prakṛtasyātikrāntena sādhanaṃ pradeśaḥ | yathā devadattasyānena śalyam uddhṛtaṃ yajñadattasyāyam tasmād yajñadattasyāpy ayam eva uddhariṣyatīti || prakṛtasyānāgatena sādhanam atideśaḥ | yathā yady asya vāyur ūrdhvam uttiṣṭhati | tenodāvarttī syād iti || abhipramṛjyāpakarṣaṇam apavargaḥ | yathā asvedyā viṣopasṛṣṭā anyatra mūtrakīṭaviṣād iti || yena padenānuktena vākyaṃ samāpyate sa vākyaśeṣaḥ | yathā śiraḥpāṇipādapṛṣṭhapārśvodaravān ity ukte puruṣagrahaṇaṃ vināpi gamyate puruṣa evokta iti || yad akīrttitam arthād āpadyate sārthāpattiḥ | yathā odanaṃ bhokṣyāmahety ukte arthād āpannaṃ bhavati nāyaṃ pipāsur yavāgūm iti || yady asya prātilomyaṃ tad viparyayaḥ | yathā kṛśolpaprāṇabhīravo duścikitsyā ity ukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti || prakaraṇāntareṇa samānaḥ prasaṅgaḥ | yathādhikaraṇāntarito yo 'rtho 'sakṛd asakṛd uktaḥ samāpyate sarvatra || yad avadhāraṇenocyate sa ekāntaḥ | yathā trivṛtā virecayati madanaphalaṃ vāmayati || kvacit tathā kvacid anyathā so 'nekāntaḥ | yathā kecid ācāryā bruvate dravyam pradhānaṃ kecid rasāḥ kecid vīryaṃ kecid vipāka iti || yas tu niḥsaṃśayam abhidhīyate sa pūrvapakṣaḥ | yathā kathaṃ vātanimittāś catvāraḥ pramehā asādhyā bhavanti || tasyottaraṃ nirṇṇayaḥ | yathā śarīraṃ prapīḍya praścyotayitvādho gatvā vasāmedomajjānuviddhaṃ mūtraṃ sṛjati evam asādhyā vātajāḥ || paramatam apratiṣiddham anumatam | yathā yo brūyāt ṣaḍ rasā iti vādī tac ca prati pratipādyānumanyate kathaṃcit tad anumatan nāma || prakaraṇānupūrvyād abhihitaṃ vidhānam | yathā sakthimarmāṇy ekādaśa prakaraṇānupūrvyābhihitāni || evaṃ vakṣyatīty anāgatāpekṣaṇam | yathā ślokasthāne brūyāc cikitsyeṣu vakṣyāmīti || ity uktam ity atikrāntāpekṣaṇam | yathā cikitsiteṣu brūyāt, ślokasthāne yad abhihitam iti || ubhayahetunidarśanaṃ saṃśayaḥ | yathā talahṛdayaghātaḥ prāṇaharaḥ pāṇipādacchedanam aprāṇaharam || tatrātiśayopavarṇanaṃ vyākhyānam | yatheha pañcaviṃśakaḥ puruṣo vyākhyāyate | tathā nānyeṣv āyurvedatantreṣu bhūtādiṃ pratyārabdhaṃś cintā iti || anyaśāstrāsāmānyā svasaṃjñā | sveṣu tantreṣu saṃjñā yā sā svasañjñā | yatheha śāstre mithunam iti madhusarpiṣor grahaṇaṃ trivṛtam iti sarpistailavasām || lokaprathitam udāharaṇaṃ nirvacanam | yathoṣṇabhayāc chāyām anusarati || dṛṣṭāntavyaktir nidarśanam | yathā agnir vāyusahitaḥ kakṣe 'bhivṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇo 'bhivṛddhiṃ gacchatīti || idam eveti niyogaḥ | yathā pathyam eva bhoktavyam iti || idaṃ cedañ ceti vikalpaḥ | yathā māṃsavarge eṇahariṇalāvatittirāḥ pradhānā iti || saṃkṣepavacanaṃ samuccayaḥ | yathā rasodanaḥ kṣīrodaṇaḥ saghṛtā vā yavāgūr bhavatv iti || yad anirdiṣṭaṃ buddhigamyan tad ūhyam | yathā abhihitam annapānavidhau caturvidham annapānaṃ bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti | evaṃ caturvidhe vaktavye dvividham abhihitaṃ || atrohyaṃ bhavati annapāne viśiṣṭe dvayor grahaṇe caturṇṇām api grahaṇaṃ bhavati || kiñ cānyat anne bhakṣyam aviruddhaṃ ghanasādharmyāt | peye lehyaṃ dravasādharmyāt | caturvidhas tv āhāraḥ praviralaḥ | prāyeṇa dvividha eva | ato dvitvam prasiddham ity āha bhagavān dhanvantariḥ |

iti kāyacikitsā 29

[Adhyāya 66: draft edition based on MS K] [Adhyāya 66] athāto doṣabhedavikalpam adhyāyaṃ vyākhyāsyāmaḥ || aṣṭāṅgāyurvedavidaṃ kāśirājam mahīpatiṃ | cchinnaśāstrārthasandehaṃ sūkṣmāgādhamivodadhiṃ | viśvāmitrasutaḥ śrīmāṃ suśrutaḥ paripṛcchati || dviṣaṣṭirdoṣabhedā ye purastātparikīrttitāḥ | kati tatraikaśo jñeyā viṃśo vāpy athavā triśaḥ | tasya tad vacanaṃ śrutvā saṃśayacchinmahātapāḥ | prītātmā nṛpaśārdūla suśrutāyāha tattvataḥ | trayo doṣā dhātavaś ca pūrīśaṃ mūtram eva ca | dehaṃ sandhārayanty ete hy avyāpannā rasair hitaiḥ | puruṣaḥ ṣoḍaṣakalaḥ prāṇāś caikādaśaiva ye | rogāṇāñ ca sahasraṃ yac chata viṃśatir eva ca | vyāsataḥ kīrttitan tadvibhinnā doṣāsu yo guṇāḥ | dviṣaṣṭidhā bhavanty ete bhūyiṣṭham iti niścayaḥ | traya eva pṛthag doṣāḥ dviśo nava samādhikāḥ | trayodaśādhikaikadvihīnamadhyordhvalakṣaṇaiḥ | tribhir pañcāśad etan tu sahaivaṃ kṣayam āgataiḥ | hīnamadhyādhikādvekakṣīṇavṛddhās tathāpare dvādaśaiva samākhyātā rogayonir dviṣaṣṭidhā | miśrā dhātumalairaiva yānty asaṃkhyeyatām api | tasmāt prasaṃgaṃ saṃyamya doṣabhedavikalpanaiḥ | rogaṃ viditvopacared rasabhedair yathe ritaiḥ | bhiṣak karttātha karaṇaṃ rasā doṣāś ca kāraṇaṃ || kāryam ārogyam evaikam anārogyam athāpi vā | taśmāt sādhu viditvetāṃ rasadoṣavikalpaṇāṃ | bhiṣajabheṣajaṃ kāryaṃ prāṇyaṃ hanyan yathā kṛtāṃ || adhyāyānāñ ca tuḥ ṣaṣṭyā grathitārthapadakramaṃ | etad eva viśeṣeṇa tantram uttaram ṛddhimat | spagūḍhārthagambhīram agādhaṃ mandacetasāṃ | yathākramaṃ yathāpraśnaṃ yathā tatvaṃ yathā vidhiṃ | yathā pratijñañ ca mayā bhavatāṃ parikīrttitaṃ || sahottaran tv etad adhītya tantraṃ svāyaṃbhuvaṃ taṃ vidhi kīrttitena | na hīyate rthāṃ manaso bhyupetād evaṃ vaco brāhmyam atīva satyam iti || ❈ || mūtradoṣo mūtrāghāto yonyamānūṣa eva ca || apasmāronmādakañ caiva rasabhedas tathaiva ca | svastharakṣāvidhāṇañ ca tantrayuktiś ca doṣabhit | ity ebhir darśakaṃ proktaṃ punaḥ kāyacikitsite || ❈ || samāptañ cedaṃ sahottaratantram ity ato nighaṇṭur bhaviṣyati || ❈ ||
[Colophon] rājye śrīmānadeve pṛthusitayaśasi prodyadinduprakāśe kāle puṇyārjjanasya sakalajanamanohlādiramye vasante varṣe caikottare 'smiṃs tritayaśatagate mādhave māsi śukle saptamyāṃ puṣya ṛkṣe daśaśatakiraṇe vāsare siddhayoge utpattyādyambuvelākulavividharujagrāhajuṣṭātiraudre saṃsāre sāgare 'smiñ jagad idam akhilaṃ glāninam sampravīkṣya tasmāc chrīharṣacandro niratiśayaghṛṇābhāvito moktukāmaḥ prītyā caigaṃ prākhilat suśrutākhyam It is hard to understand how a word ending in -gaṃ, or any accusative, could precede prākhilat or even pra akhilan. Some readers have emended prākhilat to prālikhat, a rare verb, but one that at least governs the accusative. We do not see metathesis elsewhere in this scribe's work, which is generally very accurate, so we consider the emendation unlikely. With so many words missing from this passage, we consider that emendation is not useful. We read -harṣacandro which could be the name of the scribe. But the following nnirati- is hard to construe. If we read the ablative -harṣacandrān, it solve the problem of -nn- but is also hard to construe. śrīgaṇadevadevakuladūnī gvalakanivāsino vaidyavasuvarmaṇaḥ pustakam idaṃ paṭhitvārtham avagamya sarvasattvānām upadeśaṃ vidhātuṃ pratipāditam | atas tad ādhikrayābhyāṃ tad gotrajena kenacin na kañcid dātavyam | yadā nopakriyate tadāsmān eva pratyarpaṇīyam iti ||