The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 1-30, based on the
Nepalese MSSThe Suśruta ProjectSS.utt.2021-04
Copyright Notice
Copyright (C) Dominik Wujastyk
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported
License.
Under this licence, you are free to Share — to copy, distribute and transmit the workto Remix — to adapt the work
Under the following conditions:
Attribution — You must attribute the work in the manner specified by
the author or licensor (but not in any way that suggests that they endorse
you or your use of the work).Share Alike — If you alter, transform, or build upon this work, you
may distribute the resulting work only under the same or similar license
to this one.
More information and fuller details of this license are given on the Creative
Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the
rights of any copyright owners, known or unknown.
University of AlbertaThe Suśruta Project2020The University of AlbertaThe Suśruta Project (https://sushrutaproject.org)NEBegan this file.
[Uttaratantra 1-30]
[Adhyāya 1]
Draft based on MS K.
athātaḥ aupadravikam adhyāyaṃ vyākhyāsyāmaḥ ||
saviṃśe tu śate pūrvam adhyāyānāṃ tu kīrttite |
vakṣye bahuvidhāṃ samyag uttare 'rthān ataḥ paraṃ |
idānīn tat pravakṣyāmi tantram uttarasaṃjñitaṃ |
nikhilenopadṛṣyante yatra rogāḥ pṛthagvidhāḥ ||
śālākyaśāstrā vihitā videhādhiyakīrttitā |
ye ca vistaraśo dṛṣṭāḥ kumārābādhahetavaḥ |
ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣiṇā |
upasargādayo doṣā yenāpy āgantavaḥ smṛtāḥ ||triṣaṣṭir asasaṃsarggāḥ svasthavṛttan tathaiva ca |
yuktārthā yuktayaś cāpi doṣabhedāś ca tatvataḥ ||
yatroktā vividhāś cārthā rogasādhanahetavaḥ |
asya tantrasya mahataḥ sāgarākāravarcasaḥ |
ādāv evottamāṃgasthāṃ rogā samabhidhāsyate |
saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca |
vidyādyaṃgulabāhulyaṃ svāṃguṣṭhodaram āyataṃ |
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅ nayanabudbudaṃ |
vṛttaṃ gostanakākāraṃ sarvabhūtaguṇodbhavaṃ |
valaṃ mṛdbhyognito raktaṃ vātātkṛṣṇaṃ sitaṃ jalāt |
ākāśādaśrumārgas tu jāyante netra budbude |
dṛṣṭiś cātra yathā vakṣye tathā vidyādvicakṣaṇaḥ |
netrāyāmavibhāgas tu kṛṣṇammaṇḍalam ucyate |
kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭivido janāḥ |
maṇḍalāni ca sandhīś ca paṭalāni ca locane |
yathākramaṃ vijānīyāt pañcaṣaṭ ca ṣaḍ eva ca |
pakṣmavartmasitaśyāvadṛṣṭīnām maṇḍalāni tu |
anupūrvantu catvāro madhyāduktā yathākramaṃ |
pakṣmavarmagataḥ sandhi vartmaśuklagatoparaḥ |
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigatastathā |
tataḥ kanīnikagataḥ ṣaṣṭhaś cāpāṃgagaḥ smṛtaḥ |
dve vartmapaṭale vidyāc catvāry anyāni cākṣṇi tu |
jāyate timiraṃ yeṣu vyādhiparamadāruṇaḥ |
tejo jalāśritaṃ bāhyaṃ teṣv anyapiśitāśritaṃ |
medas tṛtīyam paṭalam āśritaṃ tv asthi cāparaṃ |
pañcamāśaṃ samandṛṣṭes teṣāṃ bāhulyam iṣyate |
sirāṇāṃ kaṇḍarāṇāñ ca medasaḥ kṛṣṇakasya ca
guṇā kṛṣṇātparaṃ śleṣmā bandhanekṣṇoḥ sirāyutaḥ |
sirānusāribhir doṣair viguṇairūrdhvamāśritaiḥ |
jāyante netrabhāgeṣu vyādhayaś cāstu dāruṇāḥ |
tatrāvilaṃ sasaṃrambhamaśrukaṇḍūpadehavat |
gurūṣācoparāgādyair juṣṭañcāvyaktalakṣaṇaiḥ |
saśūlaṃ vartmakośeṣu śukapūrṇṇābham eva ca |
vihanyamānaṃ rūpeṣu kriyāsvakṣi yathāparaṃ |
dṛṣṭvaivamdhīmāñjānīyāddoṣaiṇādhiṣṭhitantu tat |
tatra saṃcayamāsādya vidadhyāttatra bheṣajaṃ |
saṃkṣepataḥ kriyāyogo nidānaparivarjanaṃ |
vātādīnāṃ pratīkāraḥprokto vistarataḥ purā |
uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca |
svesadrajodhūmaniṣevaṇādvā chardobhighātādvamanātiyogāt |
tathā dravānnātiniṣevaṇācca viṇmūtravātakramanigrahācca |
prasaktasaṃrodanaśokakopācchirābhighātādatimadyayogāt |
nāñca viparyayeṇa kleśābhighātādatimaithunācca |
bāṣpagrahātsūkṣmanirīkṣaṇācca netre vikārāñjanayanti doṣāḥ |
taistribhirdaśadaśa ca kaphenāpyadhikāstrayaḥ |
raktajā ṣoḍaśa jñeyāḥ sarvajāḥpañcaviṃśati |
bāhyau punardvau ca tathā rogāḥ ṣaṭsaptati smṛtāḥ |
hatādhimantho nimiśo dṛṣṭirgambhīrikā ca yā |
yac ca vātāhataṃ vartma te na sidhyanti vātajāḥ |
kācoruṇau mārutajo yāpyo bhavati jānatā |
śuṣkākṣipākābhiṣyando yaś ca mārutaparyayaḥ |
adhimanthānyavātaś ca sādhyā mārutajeṣu te |
hrasvajāḍyajalasrāvāvasādhyau pittasambhavau |
parimlāyī ca nīlī ca kāco yāpyaś ca tanmayaḥ |
śuktisyandodhimanthaś ca tathāmlādhyuṣitañca yat |
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati |
susrāvaḥ kaphaje sādhyo yāpyaḥ kācastu tanmayaḥ |
abhiṣyandodhivātaś ca balāsagrathitantathā ||
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yat |
krimigranthipariklinnaṃ vartmaśuklārmapiṣṭakaḥ |
śleṣmopanāhāḥ sādhyāste kathitā śleṣmajeṣu tu |
raktasrāvojakājātaṃ śoṇitārśovraṇānvitaṃ |
śukraṃ na sādhyaṃ kācantu yāpyaṃ kṛṣṇaś ca tanmayaḥ |
manthasyandau kliṣṭavartma harṣotpattau tathaiva ca |
sirājātāñjanākhyā ca sirājālaś ca yatsmṛtaṃ |
parvvaṇy athāvraṇaṃ śukraṃ lohitārma tathārjunaḥ |
ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
pūyāsrāvo nākulāndhyamakṣīpākātyayojalī |
rogāasādhyāś catvāraḥ sarvajeṣu bhavanti hi |
yāpyā vartmāvabandhastu pakṣmakopaḥ bhaviplutaḥ |
piṇḍākṣastu yo vyādhiḥ sirāsu piṭakā ca yā |
prastāryarmādhīmāṃsārma snāyvarmotsaṅginī ca yā |
pūyālasaś cārbudaś ca śyāvakardamavartmanī |
tathārśovartmaśuṣkārśaḥ śarkarāvartma eva ca |
aśophaśophai mahatau pākau bahalavartma ca |
kumbhikinī vartmagatā bisavartma ca sidhyati |
sanimitto nimittaś ca dvāvasādhyau ca bāhyataḥ |
rogāḥ ṣaṭsaptatistvete saṅgraheṇa prakīrttitāḥ |
bhūyas teṣāṃ pravakṣyāmi saṃkhyārūpacikitsitair iti || śālākṛ 1 ||
[Adhyāya 2]
Draft based on MS K.
athātaḥ sandhigatarogavijñānīyam vyākhyāsyāmaḥ ||
navasandhyaśrayaś ca vartmajātāc eka viṃśati |
śuklabhāgaidasekaś ca catvāraḥ kṛṣṇabhāgajāḥ |
sarvāśrayāḥ sapudam adṛṣṭidvādaśaiva ttu |
dvau tu sarvāśrayā vanyāvanimittanimittajau ||
pūyālasaḥ soponāhaḥ srāvāḥ parvaṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
pakvaḥ śophaḥ sandhijeyaḥ satodaḥ
sravet pūyaṃ sa hi pūyālasākhyaḥ |
granthir mahāndṛṣṭisandhāvapākaḥ
kaṇḍusrāvonīrūjāḥ sopanāḥ |
gatvā sandhīnaśrumārgeṇa doṣāḥ
śravantī vāsvāmimvikārāṃ kanīnāt |
tadviśrāvaṃ netranāḍīti caike
tasyāliṅgaṃ kīrtiyeṣye caturdhā ||
pākāt sandhau saṃśraved yam sa pūyaṃ
pūyāśrāvaḥ savikāro matas tu |
śvetaṃ skatraṃ picchilaṃ yaḥ śravet tu
śleṣmāśrāvaḥ savikāraḥ pradiṣṭaḥ |
raktāśrāvaḥ śoṇitajovikāraḥ
śravadūṣṇa tat tu raktam prabhūtaṃ |
hāridrābhaṃ pītam uṣṇaṃ jalam vā
pittāśrāvaḥ saṃśravet sandhimadhyāt ||
tāmrāṃ tanvīn dāhaśūlopapannāṃ
brūyād vaidyaḥ piṭakāṃ parvaṇīkāṃ |
jātā sandhau kṛṣṇaśuklelajī syāt
tasminn eva prathitāḥ pūrvaliṅgaiḥ ||
krimigranthaivartmataḥ pakṣmataś ca
kūryuḥ kaṇḍūṃ krimayaḥ sandhijātāḥ |
nānārūpā vartmaśuklāntasandhau
caranty antarnayanaṃ dūṣayantya iti || 0 ||
|| śālākye dvitīyo 'dhyāyaḥ ||
[Adhyāya 3]
Draft based on MS K
athāto vartmagatarogaviñjānīyam vyākhyāsyāmaḥ ||
utsaṅnyotha kumbhīkā pothakyo vartmaśarkarāḥ |
tathārśāvarmaśuṣkārśas tathaivāñjanāmikā |
vahalaṃ vartmayac cāpi vyādhir vartmāvavandhakaḥ |
kliṣṭakardamavartmākhyaḥ śyāvavartmas tathaiva ca |
praklinnam apariklinna vartmavātaharañ ca yat | |
arvūda nimiṣaṃ cāpi śoṇitārśaś ca yasmṛtāḥ ||
lagaṇo visanāmā ca pakṣmakopas tathaiva ca |
ekaviṃśatir ityete vikārā vartmasambhavāḥ |
nāmabhis te samūddiṣṭāc sāṃjanaiḥ sampravacyate ||
piḍakābhyantaramūkhī vāhyādhovarmasaṃśrayā |
jñeyā sotsāṅginī nāma piḍākā kṛtiḥ |
kumbhīkavījapratimā piḍakā yasya vartmani |
ādhmāyante bhidyamānāḥ kumbhīkinyas tu tāḥ smṛtāḥ ||
srāviṇyaḥ kaṇḍūrā gurvyo raktasarṣapasammitāḥ || rujāvantyaś ca piḍakāḥ
pothakya iti saṃjñitāḥ ||
piḍakā yā kharā sthūlāḥ śūkṣmābhirabhis amvṛtāḥ |
vartmasthāśarkarānāma sarogāvartmadūṣaṇāḥ |
ervācūvījapratimāpiḍakā mṛduvedanāḥ | śukṣmākharāvartmasthāḥ arśāvartmastad
ucyate |
dīrghāṇkuraḥ kharaḥs tathā dārūṇaisyaktarodbhavaḥ |
vyādhireṣauti vikhyātaḥ śuṣkārśā nāśanāmataḥ ||
dāhatodavatī sravi piḍakāvartmasambhavāḥ |
mṛdvī mandarūjā śukṣmā jñeyā sāñjananāmikā |
vartmopacīyate yasya piḍakābhiḥ samantataḥ |
savarṇṇābhiḥ sthirābhiś ca vidyādvahalavartmavat ||
kaṇḍūrogālpatodena vartmāśophena yo naraḥ |
nabhaḥ sañchādayed akṣi bhaved vandhaḥ sa vartmanāḥ ||
mṛdvalpavedanātāmraṃ yad varṇṇasamam eva ca |
akasmāc ca bhaved raktaṃ kliṣṭavartmati tam viduḥ |
kliṣṭam punaḥ pittayutaṃ śoṇitaṃ vidahed yadā |
tataḥ kliṣṭatvam āpannam ucyate vartmakardamam ||
vartmavadvāhyato taś ca śyāvaṃ śūnāñ ca jāyate |
tadāhuḥ śyāvavarmeti vartmarogaviśoradāḥ ||
arujam vāhyataḥ śūnaṃ vartmayasya naramye hi |
praklinnavartmatam vidyāt klinnam aty arthamn tataḥ ||
yasya dhautāni dhautāni sandidyante punaḥ punaḥ |
vartmānyaparipakvāni nidyapari kinnavartma tat |
vidagdhasandhir niśceṣṭaṃ vartma yasya nirmīlyate |
etad vātahatan nāma jānīyād akṣicintakaḥ |
vartmāntarastham viṣamaṃ granthibhūtam avedanaṃ |
tārvudam iti sarakṣam avilamvi ca ||
nimeṣiṇīḥ sirā vāyuḥ saṃviṣṭaḥ sandhisaṃśrayaḥ |
cālayaty atha vartmāni nimeṣa iti tamviduḥ ||
yaḥ śritau vartmavavetalo mṛduraṃkuraḥ |
tad raktajaṃ śoṇitārśaḥ chinnaś cābhipravardhate |
apākaḥ kaṭhinaḥ sthūlogranthivartmānujorūjaḥ |
lagaṇā savyā nilamveta |
gastīropagataṃ yathā |
visavartmatijātīyāt visapraprakhyodakaśravāṃ
pracālitāni vātena pakṣmāś visaṃ ti hi |
kṣi tti ca |
asite sita mūlakātpataṃ n hy api | |
pakṣmakopaḥ savijñeyāvyādhiḥ paramadāruṇa iti|| ❈ ||
śālākye 3 ||
[Adhyāya 4]
Draft based on MS K.From here to the end of 6.4 is the text of KL 699, awaiting critical
editing
athātaḥ śuklagatarogavijñānīyam vyākhyāsyāmaḥ ||
prastāriśuklakṣatajādhimāṃsaḥ snāvarmasamñjñāḥ khalu pañcarogāḥ |
syāc chuktikothārjunapiṣṭakākhyaḥ jālaṃ sirāṇāṃ piḍakāñ ca yāḥ syuḥ ||
rogā balāsagrathitena sārdham ekādaśaite khalu śuklabhāge ||
prastāri prathitam athārmaśuklabhāge vistīrṇan tanu rūdhiraprabhaṃ salīlaṃ
|
śuklākhyaṃ mṛdu kathayanti śuklabhāge sasvetaṃ samam abhivardhate cirāntet ||
yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad uśanti lohitārma |
vistīrṇṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvam pṛthu ca tathāpi māṃsakārma ||
syā vā mas chiravahamāṃsavartmabhāge prastori prabhavati mārūtād viśuṣkaṃ
|
śyāvāḥ syuḥ piśitanibhāś ca bindavo ye śuklābhāḥ sitaniyatāḥ sa śuklisañjñaḥ
||
eko yaḥ śaśarūdhiropamaś ca binduḥ śuklastho bhavati tam arjanam vadanti
|
utsannaḥ salilanibho tha piṣṭaśuklo bindur yaḥ sa bhavati piṣṭakaḥ suvṛttaḥ
||
jālābhaḥ kaṭhinasiro mahāṃ saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu |
śuklasthāḥ sitapiḍākāḥ śirāvṛtāyā yās tāṃ yādasiasamīpajāḥ sirājā ||
kāśābho mṛdur athavāpi vinvakalyau vijñeyo nayanasite valāsakākhya iti || ||
sālākya thva
[Adhyāya 5]
Draft based on MS K.
athāto kṛṣṇagatarogaviñjānīyam vyāvyākhyāsyāmaḥ
yat savraṇaṃ śuklamathāvraṇaṃañ ca pākāyayaś cāpyajā tathaiva |
catvāra ete nayanāmayāsu kṛṣṇapradeśe niyatā bhavanti ||
nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyaiva vidhvaś ca vibhāti yadvai |
srāvaṃ sravedūṣṇamatīva yatra tat savraṇaṃ śukram udāharanti ||
vaihāya sātraprabhaprakāśasalya vramāta śaṃśataṃtat
vicchinnamadhyaṃm piśitāvṛtam vā calaṃ sirāsūkṣmam adṛṣṭikṛc ca |
dvitvaggataṃ lohitasantataś ca cirotthitaś vāci vivarjanīta |
uṣṇāśrupātaḥ piḍakā ca netre yasmin bhaven mudganibhaṃ ś ca śukram |
svetaḥ samākrāmati sarvato hi doṣo hi yasyāsitamaṇḍalan tu |
tam akṣipākāt ayam akṣipākaṃ sarvātmakaṃ varjayitavyam āhuḥ |
ajāpūrīṣapratisorūjāvāṃ salohito lohitapicchilāsraḥ | vigṛhyaruṣṭaṃ
pracayobhyupaiti tañ cājakājātam iti vyavasyet | 0 ||
śālākye
[Adhyāya 6]
Draft based on MS K.
athātaḥ sarvvagatarogavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
syandās tu catvāra ihopadiṣṭā stāvanta eva prathitādhimanthāḥ |
śophāmvitośophayutai ca pākāv ity evam etedaśa sampraṃdiṣṭāḥ |
hatādhimanthonilaparyayaś ca śuṣkākṣipākonyata eva vātaḥ |
dṛṣṭistathāmlādhyuṣitā sirāṇāṃ utpātaharṣāvapi sarvvabhāgau |
prāyena sarva nayanāmayās tu bhavanty abhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamayomānam upakuryadām etāśu hitāya dhīmān ||
nistodanastambhanaromaharṣa saṃharṣapārūṣyaśirobhighātāḥ |
viśuṣkabhāvā śiśirāśrutā ca vātābhipanne nayane bhavanti ||
dāhaprapākau śiśirābhinandau dhūmāyanam vāpyasamuchrayaś ca |
uṣṇāśrutāpītakanetratā ca pittābhipanne nayane bhavanti ||
tāmrāśrutā lohitanetratā ca rājyaḥ samantād api lohitāś ca |
pittasya liṅgāni ca kīrtitāni raktābhipanne nayane bhavanti ||
uṣṇābhinandā gurūtākṣiśophāḥ | kaṇḍupadehāvati śītatā ca |
śrāvāvaḥ piccila eva cāpi kaphābhipanne nayane bhavanti ||
vṛddhair etairabhiṣyandair narāṇāmakriyavatāṃ |
tāvantyastvadhirogāḥ syūrnayane tīvravedanāḥ ||
utpāṭyate bhṛśaṃ ca kuryasya nirmarthyate tathā |
śirasordhañ ca tam vidyādadhimanthaḥ svalakṣaṇaiḥ ||
hanyādṛṣṭiśślaiṣmikaḥ saptarātrāt | tathraktajāḥ pañcarātrāt |
ṣaḍrātrādvaāvātikā vai nihanyātmithyācārātpaittikaḥ sadya eva ||
kaṇḍūpadehāśruyutaḥ pakvodumvarasannibhaḥ |
saṃrambhī dadyate yas tu sokṣi pākaḥ saśophajaḥ ||
śophahīnāni liṅgāni netrapāke tvaśophaje |
upekṣaṇadakṣi yadābhimantho vātātmakaḥ syandayati prasahyaḥ | rūjābhir
ūgrābhir asādhya eṣa hatābhimanthaḥ kila nāma rogaḥ ||
pakṣmadvayekṣibhruvamāśritas tu yadānilaḥ sañcarati praduṣṭaḥ
paryāyateś cāpi rūjākaroti | taṃ paryayaṃ vātakṛtamvadanti ||
kūnitaṃ dārūṇarukṣmavartma sandidyate cāviladarśanaṃ yat |
sudārūṇaṃ yat pratibodhane ca śuṣkākṣipākopahaṃ tadakṣi ||
yasyāvaṭūkarṇṇaśirohanūṣu manyāgato vāpy anilo 'nyatho vā |
kuryād rujāṃ vai bhruvi locane vātamanyato tamudāharanti ||
amlena bhuktena vidāvā pakvāyate sarvata eva netraṃ |
śophānvitaṃ lohitakaṃ sadāhasentadamlādhyuṣitam vadanti ||
avedanā vāpi savedanā vā yasyākṣirājyobhibhavanti tāmrāḥ |
muhurvirajyanti ca tāḥ satādṛgvyādhiḥ śirotpāta iti pradiṣṭaḥ ||
mohāt sirotpāta upekṣitas tu jāyeta rogas tu sirāpraharṣaḥ |
tatrāśramacchaṃ sravati pragāḍhaṃ tathā na śakrotyabhivīkṣituṃ ceti || ||
śālākye
[Adhyāya 7]
Draft based on MS K.
athāto dṛṣṭigatarogavijñānīyaṃ vyāvyāvyākhyāsyāmaḥ |
masūradalamātran tu pañcabhūtaprasādajāṃ| |
khadyotavisphuliṅgābhāsiddhāṃ tejobhir avyayaiḥ ||
āvṛtāmpaṭalenokṣṇorvāhyena vivarākṛtiṃ | |
śītasātmyāṃ nṛṇāṃ hanti māhurnayanacintakāḥ |
rogāṃstadāśrayāṃ ghorāṃ ṣaṭ vā pracakṣate |
paṭalānupraviṣṭasya timirasya ca lakṣaṇaṃ |
sirābhir abhisamprāpya vigulaibhyantare bhṛśaṃ |
prathame paṭale yasya rogādṛṣṭaṃ vyavasthitāḥ ||
avyaktāni sa rūpāṇi kadācidatha paśyati ||
dṛṣṭir bhṛśamvihvalati dvitīyaṃ paṭalaṃ gate ||
makṣikāṃ maśakāṃś cāpi jālakāni ca paśyati |
maśulāni patākāṃś ca marīcyaḥ kuṇḍalāni ca |
paripākāṃś ca vividhāṃ varṣamabhrāstamānsi ca |
dūrasthānyapi rūpāṇi manyate ca samīpataḥ |
samīpasthāni dūre ca dṛṣṭerdarśanavibhramāt |
yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati |
ūrdhvam paśyati nādhastāṃ tṛtīyam patalaṃ gate ||
mahānapi ca rūpāṇi cchāditānīvacāmvaraiḥ |
karṇanāsākṣi hīnāni vikṛtānīvapaśyati |
yathādoṣañ ca rajyetardṛṣṭirdoṣe valīyasi |
adhasthe ca samīpasthaṃ dūrasthañ coparisthitaḥ |
pārśvasthe ca tathā doṣe pārśvasthāni ca paśyati |
samantāt tu sthite doṣe saṃkulāni prapaśyati |
dṛṣṭimadhyesthi te doṣe saha ñ ca paśyati |
dvidhāśrite dvidhā paśyed vahudhā cānavasthite |
doṣe dṛṣṭāśrite tiyagekaṃ vai samyate dvidhā |
timirākhya sa vai doṣaś ca caturtha paṭalṃ gataṃḥ |
ruṇaddhi sarvato dṛṣṭiliṅganāśamataḥ paraṃ |
asminnapi na te na mobhūte nātirūḍhe mahāgada |
candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ |
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati |
sa eva liṃganāśas tu nīlikākācasaṃjñitaḥ |
vātena cāpi rūpāṇi bhramantīvahi paśyati |
āvilānyarūṇābhāni vyāviddhānīva pārśvataḥ ||
pittenādityakhadyotaśakracāpatāśakra cāpataḍiḍguṇāṃ |
nṛtyantaś caiva śikhinaḥ sarvaṃ kṛṣtaś ca paśyati |
kaphenāñ bhojahārendraśaṃkhāmvumivatārakāḥ |
paśyanta iva rūpāṇi sigdhāni ca himāni ca |
paśyed raktāni raktena tamāṃsi vividhāni ca ||
sasitāny akṛṣṭāni pītāny api ca mānavaḥ |
sannipātena citrāṇi viplatānīva paśyati ||
vahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ |
hīnādhikāṅgānyathavā jyotīṃṣyapi ca bhūyaśaḥ |
pittaṃ kuryāt parimlāyi mūrcchitaṃ sūryatejasā |
pitā diśastathānyo vā ravīniva ca paśyati |
vikīryamāṇaṃ khadyotāṃ kṣāṃ teḥjāṃsi cottaraṃ |
vakṣāmi ṣaḍvidhaṃ rāgairliṅganāśamataḥ paraṃ ||
rāgorūṇe mārutajaḥ pradiṣṭāmlī ca nīlaś ca tathaiva pittāt |
kaphāt sitaḥ śoṇitajaḥ saraktaḥ samasta doṣaprabhavas tu citraḥ |
arūṇammaṇdalaṃ dṛṣṭāsthūlakācorūṇas tu saḥ |
parimlāyini roge syāmlāyīpañcamaṇḍalaṃ |
doṣakṣayāt svayaṃ tatra kadācin syāt tu darśanaṃ |
arūṇaṃ maṇḍalaṃ vātāt cañcalam parūṣan tathā ||
pittato maṇḍalaṃ nīlaṃ kāṃsyābhañ vā sapītakaṃ |
śleṣmaṇā vahulaṃ snigdhāṃ śaṃkha kṣīrendupāṇḍuraṃ |
calaḥ padmapalāśasthaḥ śuklo vindur ivāmbhasaḥ |
mṛdyamāne ca nayane ca nayane maṇḍalaṃ tadvisarpati |
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakaṃ |
dṛṣṭirāgo bhavec citro liṃganāśe tridoṣaje |
yathāsvaṃ doṣaliṃgāni sarveṣveva bhavanti hi ||
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī |
yo hrasvajātyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
ṣaḍliṅganāśo viṣame ca rogā dṛṣṭyāśrayāḥ ṣaḍeva caiva ||
pittena duṣṭena yutā tu dṛṣṭiḥ pītā bhavedyasya narasya kiñcit |
pītāni rūpāṇi ca manyate yaḥ savai raraḥ pittavidagdhadṛṣṭiḥ ||
prāpte tṛtīyaṃ paṭalan tu doṣe divā na paśyen niśi vekṣate saḥ ||
tathā naraḥ śleṣmavidagdhadṛṣṭis tāny eva śuklāni hamanyate tu |
triṣu sthito yaḥ paṭaleṣu doṣo naktāndhyam āpādayati prasahyaṃ |
divā sa sūryānugṛhītadṛṣṭiḥ paśyet tu rūpāṇi kaphālpabhāvāt ||
śokajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ ||
dhūmārn sa vaipaśyati sarvvabhāvāṃstan dhūmadarśīti vadanti rogaṃ ||
yo hrasvajātyo divaseṣu kṛcchrādhhrasvāṇi rūpāṇi ca tena paśyet |
vidyotate yasya narasya dṛṣṭirdoṣābhipannā nakulasya yadvat |
citrāṇi rūpāṇi divāsu paśyet sa vai vikāro nakulāndhyasaṃjñaḥ ||
dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyatebhyantarataś ca yāni |
rujavagāḍhañ ca tam akṣirogaṃ gambhīriketi pravadanti tajjñāḥ ||
vāhau punar vā vihayau pradiṣṭau nimittataś cāpy animittataś ca |
nimittajās tatra manobhitāj jñeyas tv abhiṣyantanidarśanam saḥ ||
surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāskarasya ||
hanyeta dṛṣṭirmanujasya yasya saliṅganāśastvanimittasaṃjñaḥ |
tatrākṣi vispaṣṭaṃ mivābhi bhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
ityete nayanagatā maye harogānirdiṣṭāḥ pṛthagiha ṣaṭ vā saptatiś ca |
teṣāṃ ye pṛthagapṛthak va spaṣṭārthaśṛṇuta cikitsitaṃ yathāvad iti || ❈ ||
śālākye ||
[Adhyāya 8]
Draft based on MS K.
athātaś cikitsāpravibhāgī vyākhyāsyāmaḥ |
ṣaṭ saptatir yebhihitā vyādhayo nāmalakṣaṇaiḥ |
teṣāñ cikirsitam idaṃ samāsādyās ataḥ śṛṇuḥ ||
chedyās teṣu daśaikañ ca nava lekhyā bhavanti hi ||
bhedyāḥ pañca tu rogām syur vyadhyāḥ pañcadaśaiva tu |
dvādaśāśastrakṛtyāś ca yapyāḥ sapta bhavanti ca |
rogā varjayitavyāḥ syur daśapañca ca jānatā| asādhau ca bhavetāṃ tu yāpyo
vāgantu saṃjñitau ||
arśānvitaṃ bhavati vartma tu yasya cārśaḥ | śuklan tathārvudamatho piḍakāḥ
sirājāḥ |
jālaṃ sirājam atha pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇi kāmayena
||
utsaṅginī vahalakardamavartmanī ca śyāvañ ca yac ca paṭhitaṃ tviha
vaddhavartma |
kliṣṭañ ca pothakiyutaṃ khalu yat tu vartma kumbhīkinī ca sahaśarkarayā ca
lekhyāḥ ||
śleṣmopanāhalagaṇau tu visañ ca nedyā granthiś ca yaḥ krimikṛto ñjananāmikā
ca ||
ādau sirā nigaditās tu prayoge pākau cayo nayanaḥ yavanonyataś ca ||
pūyālasāni manthasaṃjñā syandāś ca yānty upaśamanti sirāvyadhaiste |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakena|
aklinnavartmahutabhugdhvajadarśiśukti praklinnavartmasu tathaiva
valāsasaṃjñāḥ |
āgantunāma ya ytena ca dūṣitāyāṃ dṛṣṭyāṃ na śastrapatanaṃ pravadanti vaidyāḥ
||
sampśyataḥ ṣaḍ api bhitās tu kāvās te pakṣmakopasayitās tu bhaadanti yāpyāḥ
||
catvāra eva pavanaprabhavās tv asādhyā dvau pittajau kaphanimittaja eka eva |
catvāra eva rūdhiraprabhavos tridoṣās tāvanta eva suruṇau ca tathāparau dvāv
iti ||
śālākyasthāne || 0 ||
[Adhyāya 9]
Draft based on MS K.
athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
purāṇaṃ sarppiṣāsnigdhau syandādhīmanthapīḍitau |
svedayitvā yathānyāyaṃ sirāvyadham upācaret |
sampādayed bastibhiś ca samyak snehaviracitau |
tarpaṇaṃ puṭapākaiś ca dhūmair āścyotanais tathā |
nasyaiḥ snehaparīṣekaiḥ śirobastibhir eva ca |
vātaghnānūpajalajāṃ māṃsāmlaṃkvāthasevanaiḥ |
catuḥ snehaiḥ sukhoṣṇaiś ca tat pītām varatāpanaiḥ |
payobhir veśavāraiś ca pāyasaiḥ sālvaṇais tathā |
bhiṣak saṃpādayed etām upanāheś ca pūjitaiḥ |
grāmyānūpodakaiḥ snigdhaiḥ rasaiḥ phalarasāyutaiḥ |
susaṃskṛtaiḥ payobhiś ca tayor rahāra iṣyate |
bhuktopari piveyātāṃ ghṛtaṃ to ca pipāvanau |
eraṇḍapallave mūle tvaci vāthaṃ payaḥ śritaṃ |
kaṇṭhakārāś ca mūlāsyāṃ sukhoṣṭaṃ sevanahitaṃ |
sendhavodīcyamadhukapippalībhir ayo pi vā |
hitamardhodakaṃ seke tathāścyotanam eva ca |
hrīveracakraśāṅgaṣṭhodumvaratvakṣu sādhitaṃ |
sāmbhasāpayasājena śūlāścyotanam uttamaṃ ||
madhukaṃ rajanīpathyādevadārūś ca pīṣayet |
ājenapayasā śreṣṭhamabhiṣyane tadañjanaṃ ||
gairikaḥ saindhavaṃ kṛṣṇaṃ nagaraṃ ca yathottaraṃ |
piṣṭaṃ dviraṃśatobhir vā kāñjanam iṣyate ||
snehāñjanañ cātra hitaṃ vakṣyate tadyathāvidhiḥ |
rogo yaś cānyatovāto yaś ca mārūtaparyayaḥ |
anenaiva vidhānena bhiṣak tānyapi sādhayet ||
pūrvabhaktahitaṃ sarpiḥ kṣīrañcātrātha bhojayet | vṛkṣādanyāṃ kapittheca
pañcamūle mahatyapi|
sakṣīrakarkaṭarase siddhañ cā pivet ghṛtaṃ |
pānam vā hitam atrāhuḥ pakvāś cārtragalāgnikaiḥ |
sakṣīraṃ meṣaśṛṃgāś ca sarpirvīratarepi ca |
saindhavaṃ dārūśuṇṭhī ca mātuluṅgaraso ghṛtaṃ |
stanyodakāvaṃ karttavyaṃ śuṣkapāke tadañjanaṃ |
pūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇaṃ |
ghṛtena jīvanīyena nasyaṃ tailena cānunā |
pariṣekohitaś cātra payaḥ śītaṃ sasaindhavaṃ |
rajanādārūsiddham vā sendhavena sāmāyutaṃ |
sarpiryutam stanya dhṛṣṭamañjane ca mahauṣadhaṃ |
vasā vānūpajalajāḥ saindhavena samāyutāḥ |
nāgaronmiśritāḥ kiñcic chuṣkapāke tadañjanaṃ |
pavanaprabhavā rogā ye kecid dṛṣṭināśanāḥ |
vījenānena matimān steṣu karmaprayojayet iti ||
śālākye || || 0 ||
[Adhyāya 10]
Draft based on MS K.
athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ |
pittasyānde paittike cādhimanthe sirāvyadhaḥ sraṃsanañ cādhyudāraṃ |
akṣṇo sṛ puṭapākāñjanāni ca kramaḥ sarvaḥ pittavīsarpahā ca ||
gundraṃ śāliṃ śaivalaṃ darbhamikṣur nalaṃ lodhraṃ vetasam padmakañ ca |
drākṣākṣaudraṃ candanañ cotpalañ ca stiyāḥ stanyarasamikṣāḥ sitā ca |
padmam patraṃ yaṣṭhi sākaṃ haridrāṃ tathānantā cāpi sambhṛtyasarpiḥ | siddhaṃ
sekatarpaṇo cāñjane ca hitaṃ kṣīraṃ cā me te dhūmakai |
yojyo vargo vyasta eṣo dvidhā vā ca sacāpi nasyethāvat |
kriyāḥ sarvāḥ pittaharām ca śastāḥ tryahādūrdhvaṃ kṣīrasarpiś ca nasyaṃ |
pālāśaṃ syācchoṇitaṃ cāñjanārtham bhavetkāryaṃ śarkarā kṣaudrayuktaṃ |
rasakriyāṃ śarkarākṣaudrayuktaṃ pālindyām vā madhuke cāpi kuryāt |
mustaṃ phenaḥ sāgaraṃ sotpalañ ca krimighnailādhātrivījād rasañ ca |
kāryaṃ cūrṇāñjanārthaṃ raso vā stanyopeto dhātakīsyandanābhyāṃ |
yoṣitstanya śātakumbhaṃ vighṛṣṭaṃ sitākṣaudre kiṃśukādvāpi puṣpāṃ |
lodhraṃ drākṣāṃ śarkarāñcotpalañ striyāḥ stanye ṣaṣṭisākaṃ kṛtañ ca |
piṣṭvā kṣīre varṇakasya tvacaṃ ca vaijalonmiśrañ candanodūmvarañ ca |
kṣaumāvardham pathyamāścyotane vā | ghṛtabhṛṣṭaṃ yaṣṭisāhvaṃ salodhraṃ |
toyonmiśraṃ kārśamarīdhātripathyāstathaivāḥ kaṭphalañ cāmvunaiva |
eṣā kriyāmlākhyurṣitasaśuktau kāryā sarvāvyapavarjyaḥ sirāṇāṃ |
sarpiḥ peyaṃ traiphalaṃ tailvakam vā peyaṃ vā kevalaṃ yat purāṇaṃ |
doṣe kṛtes tu krikayāmadhastāc chītair dravyair añjanān yasya kuryāt |
vaidūryam vā sphāṭikaṃ vidrumañ ca muktāṃ śaṃkhaṃ cāñjanaṃ cāñcanañ ca |
sa candanaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyād añje naitad āśuḥ |
ghṛtaṃ pived dhūmadarśīnaras tu vidhiṃ kuryāt pittaharañ ca sarvam iti ||
aupadravaṃ sandhigataṃ vartmaśuklagataṃ tathā |
kṛṣṇagataṃ sarvvagataṃ dṛṣṭirogamathāparaṃ ||
cikitāpravibhāñ ca vātābhiṣyandapittakai |
śālākyakāśirājena proktaṃ vai prathamodaśa ||
śālākye || ❈ ||
[Adhyāya 11]
Draft based on MS K.
athātaḥ śleṣmābhiṣyandapratiṣedham vyākhyāsyāmaḥ |
syandādhimanthaikaphajau jayet śiroṇām atha mokṣaṇena |
svedāvapīḍāñjanasya dhūmaitathai tīkṣṇaiḥ kavaḍagrahaiś ca |
uṣṇais tathāścyotanasamvidhānais tathaiva rukṣaiḥ puṭapākayogaiḥ |
tryahāṃ tryahā ccāpy apatarpaṇānte tau prātar annaṃ hitam āpnuyātāṃ |
phaṇijjhakosphutakapitthavilveṣa dhattūrapīlūsurasārkabhāgoḥ |
svedam vidadhyād athavātralepaṃ varhiṣṭhaśuṇṭhīsuradārukuṣṭhaiḥ |
sindhūprasutaṃ triphalāmadhukaprapauṇḍarīkāñjanatutthatāmraiḥ |
vartmyāñjane syur jalasamprapiṣṭhā pathyā haridrā maricāñ janair vā
trīṇyupaṇāni triphalā haridrām viḍaṃgasārañ ca samāni ca syuḥ |
varhiṣṭhakuṣṭhesuradārūṇaśaṃkhapāṭhānakhavyoṣamanaḥ śilā ca |
mūrvvāś ca jāśyā mūkulāni cāpi piṣṭhvāmvunaitāni bhiṣagvidadhyāt |
phalaṃ prakīryātvathavāpiśigrāḥ puṣpañca tulyaṃ vṛhadarśanasya |
rasāñjanañ candanasaindhavañ ca manaḥśilāle laśunañ ca tulyaṃ |
piṣṭhvātha varttī vidadhīta samyag na detu dhīmāṃ kaphajeñjanārthaṃ |
roge valāsagrathitentujānḥ tu kuryād idaṃ syāt praviśāṣyadehaḥ |
nīlāṃ yavānājapayonnupītāṃ saṃśādhya saṃśoṣya tato nūdahya |
takṣārakalyena ca bhasmadhīmāṃ pakvam vidadhyādathaveśūnāḍyāṃ |
etadvalāsagrathiteñjanaṃ syāt kalpas tatthaivaiṣaphaliñjakeṣu |
mahauṣadhaṃ māgadhikāś ca mukhyāṃ sasandhavaṃ yat maricañ ca śuṣkaṃ |
tatmātuluṅgasya rasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt |
phaler vṛhatyā magadhodbhavānāṃ kalkaṃ niravāt vāt phalapākasīndhya
śrotojayuktaṃ tata uddhṛtaṃ syāt tadvātra pathyaṃ vidhireṣa cāpi ||
vārtākiśigrumṛgaja paṭolakirātatiktāmalakīphaleṣu ||
kāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam eva cāpi |
paklinnavartmany upadiśyet etu yogāñjanaṃ tan madhunā vighṛṣṭaṃ |
nādeyamagryalavalañ ca śuklaṃ nepālajātāñ ca samāsatas tu |
samātuluṃgādrasa eṣayogaḥ kaṇḍun nihanyāt sakṛdañjanena ||
saśṛṅgaveraṃ suradārū mukhyaṃ sindhuprasūtaṃ mukulañ ca jātyāḥ |
surāsupiṣṭaṃ svidamañjanan tu kaṇḍvāñ ca śophe ca hitaṃ vadanti |
syandādhimanthakramam ācarec ca sarveṣu caiteṣu sadā pramatta iti ||