The Nepalese Version of the Suśrutasaṃhitā, Kalpasthāna, based on the Nepalese MSS The Suśruta Project SS.ka.2021-06

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020 The University of Alberta The Suśruta Project
NE The Mādhavanidāna, MN Mādhavanidāna
Began this file.
[Kalpasthāna]
[Adhyāya 1] athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ || One of the only two places in the Nepalese version where this phrase appears. The other is Suśrutasaṃhitā 6.60.2. The latter location also adds the phrase śruṇu vatsa suśruta, similar to the marginal note of a scribe of MS H here. divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ | suśrutapramukhāñ chiṣyāñ śaśāsāhata śāsanaḥ || Note that in the Nepalese version, it is Divodāsa, the king of the earth, who teaches the medical discipline to Suśruta, not Dhanvantari, king of Kāśī, as in the vulgate. ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ | sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam || viṣair hiṃsyur akiñcijjñaṃ nṛpatiṃ duṣṭacetasaḥ | tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ || yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu | tasmān na viśvased rājā kadācid api kasya cit || kulīnaṃ dhārmikaṃ snigdham akṛśaṃ satatotthitam | mahānase niyuñjīta vaidyan tadvidyapūjitam || praśastadigdeśakṛtaṃ śucibhāṇḍam mahacchuciḥ | parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam || mahānasikavoḍhāraḥ saupodanika pūpikāḥ || bhaveyur vaidyavaśagā ye cāpy anye 'tra kecana | iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ || jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān | vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate || apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat | hasaty akasmād aṅgulīḥ sphoṭayed vilikhed mahīm || vepathuś cāsya bhavati trastaś cānyo 'nyam īkṣate | vivarṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api || vartate viparītaś ca viṣadātā vicetanaḥ | dantakāṣṭhe 'nnapāne ca tathābhyaṅge 'valekhane | utsādane parīṣeke kaṣāye sānulepane || srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca | pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām || viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu | lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaram || nṛpabhaktād balin dattaṃ saviṣaṃ bhakṣayanti ye | tatraiva te vinaśyanti makṣikāvāyasādayaḥ | hutabhuk tena cānnena bhṛśañ caṭacaṭāyate | mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ | cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu | dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ | kokilaḥ svaravaikṛtyaṃ kroñcas tu madam arcchati | hṛṣyen mayūras tūdvigne krośete śukasārike | haṃsaḥ kṣvelati kṣveḍati cātyarthaṃ kūjate bhṛṅgarājakaḥ | pṛṣato pṛṣato visṛjaty asraṃ muñcate viṭ ca markaṭaḥ | upakṣiptasya cānnasya bāṣpeṇordhvam udīyatā | hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate | tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhuḥ | hṛdi candanalepaś ca tathā sukham avāpnuyāt | pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅ karoti ca | tatra pralepaḥ śyāmendra gopa somotpalāni ca | sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi | tato 'syāṣṭhīlavaj jihvā jāyate 'rasavedanī | tudyate dahyate cāpi śleṣmā cāsya prasicyate | tatra bāṣperitaṃ karma yac ca syād dantakāṣṭhikam | mūrchāṃ chardiṃ romaharṣam ādhmānaṃ dāham eva ca | indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃ gatam | tatrāśu madanālābubimbīkośātakīphalaiḥ | chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā | dāhaṃ mūrcchām atīsāraṃ tṛṣṇām indriyavaikṛtam | āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gataṃ tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanam | dadhnā dūṣīviṣāriś ca peyo madhusamāyutaḥ | dravadravyeṣu sarveṣu kṣīramadyodakādiṣu | bhavanti vividhā rājyaḥ phenabudbudajanma ca | chāyāś cātra na dṛśyante dṛśyante yadi vā punaḥ | bhavanti vikṛtāś chidrās tanvyo vā vikṛtās tathā | śākasūpānna māṃsāni klinnāni virasāni ca | sadyaḥ paryuṣitānīva vigandhīni bhavanti ca | gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca | pakvāny āśu prakuthyante pākam āmāni yānti ca | viśīryante kūrcakas tu dantakāṣṭhagate viṣe | jihvādantauṣṭhamāṃseṣu śvayathuś copajāyate | athāsya dhātakīpuṣpa jambvāmrāsthi harītakaiḥ | sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam | athavāṅkollamūlāni tvacaḥ saptachadasya vā | śirīṣamāṣakā vāpi kartavyaṃ pratisāraṇam | jihvānirlekhakavalau dantakāṣṭhavad ādiśet | picchalo bahalo 'bhyaṅgo vivarṇaś ca viṣānvitaḥ | sphoṭā janmarujāsrāvas tvakpākaḥ sveda eva ca | dāraṇañ cāpi māṃsānām abhyaṅge viṣadūṣite | tatra śītāmbusiktasya kartavyam anulepanam | candanan tagaraṃ kuṣṭham uśīraṃ veṇupatrikā | somavalyamṛtā śvetā padmaṃ kālīyakan tathā | kapittharasapatrābhyāṃ pānam etac ca pūjyate | utsādane parīṣeke kaṣāye sānulepane | śayyāvastratanutreṣu vidyād abhyaṅgavad bhiṣak | keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ | granthijanmottamāṅge ca viṣajuṣṭe 'valekhane | tatra pralepo bahuśo bhāvitā kṛṣṇamṛttikā | ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ | gomayasvaraso vāpi hito vā mālatīrasaḥ | raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ || śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca | srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhavat | mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ | padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate | tatra kṣaudraghṛtaṃ pānam ālepaś candanaṃ ghṛtam | payasyā madhukā phañjī bandhujīvaḥ punarṇṇavā || asvāsthyaṃ kuñjarādīnāṃ lālāsravaṇam eva ca | yātuś ca sphoṭanāsrāvau muṣka meḍhra gudeṣv atha | tatrābhyaṃgavad ācaṣṭe yātrivāhanayoḥ kriyām | śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃsravaḥ | nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtam | tatra sarpir gavādīnāṃ dugdhaiḥ sātiviṣaiḥ śṛtam | nasyaṃ pānañ ca vihitaṃ śītaṃ samadayantikam || gandhahānir vivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā | jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane | tatreṣṭaṃ bāṣpikaṃ karma mukhālepe ca yat smṛtam || karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā | karṇṇāsrāvaś ca tatrāśu kartavyaṃ pratipūraṇam | svaraso bahuputrāyāḥ saghṛtaṃ kṣaudrasaṃyutam | somavalkarasaś cāpi suśīto hitam iṣyate | asropadehau dāhaś ca vedanā dṛṣṭivibhramaḥ | añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā | tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadham | añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca | kapittha meṣaśṛṅgābhyām puṣpam bhallātakasya ca śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca | bhavanti viṣaduṣṭābhyāṃ pādukābhyām asaṃśayam | upānatpādapīṭhāni pādukābhyāṃ prasādhayet | bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā | svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ | pādukābhūṣaṇeṣūktam abhyaṃgavidhim ācaret | viṣopasargo bāṣpādir bhūṣaṇānto ya īritaḥ | upadravāṃs tatra vīkṣya vidadhīta cikitsitam | mahāsugandham agadaṃ yaṃ pravakṣyāmi tam bhiṣak | pānālepananasyeṣu vidadhītāñjaneṣu ca || virecanāni tīkṣṇāni kuryāt pracchardanāni ca | śirāś ca vyadhayet prāptāḥ prāptaṃ visrāvaṇaṃ yadi | mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ | karoti nirviṣaṃ sarvam annaṃ viṣasamāyutam | hṛdayāvaraṇaṃ nityaṃ kuryāc cāmitramadhyagaḥ | The reading of the parallel verse in the Aṣṭāṅgasaṅgraha (1.8.89) supports the reading amitra. pibed ghṛtam ajeyākhyam amṛtaṃ cāpy abhuktavān | sarpiḥ kṣaudraṃ dadhi payaḥ pibed vā śītalañ jalam | godhāmayūranakulān pṛṣatān hariṇān api | viṣaghnānāñ ca satataṃ rasāṃs teṣāṃ pibed api | godhānakulamāṃseṣu hariṇasya ca buddhimān | dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkaran tathā | śarkarātiviṣe deye māyūre samahauṣadhe | pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ | sakṣaudraḥ saghṛtaḥ śītaḥ nimbayūṣa hitas tathā | viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān | pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ | chardayed guptahṛdayo yadi pītaṃ bhaved viṣam iti || || kalpeṣu prathamo 'dhyāyaḥ ||
[Adhyāya 2] athātaḥ sthāvara viṣavijñānīyaṃ vyākhyāsyāmaḥ || sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate | daśādhiṣṭhānam ādyan tu dvitīyaṃ ṣoḍaśāśrayam || mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāram eva ca | niryāso dhātavaś caiva kandañ ca daśamaṃ smṛtam || tatra klītakāśvamāraka guñjā subhaṅgurā karaṭā vidyucchikhānanta vijayā cety aṣṭau mūlaviṣāṇi || viṣapatrikā lambaradā karambha mahākarambhādīni patraviṣāṇi || kumudavati reṇuka kurūkaka veṇuka karambha mahākarambha nandanā kākādīni guñjāruṣkara viṣavedikādīnāṃ phalāni || ullikajāreṇu karambha mahākarambhādīnāṃ puṣpāṇi | vallija karaghāṭa kakarambha nārāvakādīnāṃ tvasāra niryāsāḥ | kumudavati dantī snuhā jālinī prabhṛtīnāṃ kṣīrāṇi | haritāla phenāśma bhasmarakṣe prabhṛtīni dhātuviṣāṇi | kālakūṭa vatsanābha sarṣapa kapālaka kardamaka vairāṭaka mustakā mahāviṣa puṇḍarīka mūlaka hālāhala śṛṃgī markaṭādīnāṃ kandāḥ || udveṣṭanam mūlaviṣaiḥ pralāpo moha eva ca | jṛmbhaṇodveṣṭanaśvāsā jñeyāḥ patraviṣair nṛṇāṃ || Cf. Mādhavanidāna (69.8cd–9ab) udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca | jṛmbhaṇaṃ vepanaṃ śvāso mohaḥ patraviṣeṇa tu || muṣkaśophaḥ phalaviṣaiḥ dāhodveṣṭanam eva ca | bhavet puṣpaviṣaiś chardir ādhmānaṃ svāpam eva ca || Cf. Mādhavanidāna (69.9cd–10ab) muṣkaśothaḥ phalaviṣair dāho 'nnadveṣa eva ca | bhavet puṣpaviṣaiś chardir ādhmānaṃ śvāsa eva ca || tvaksāraniryāsaviṣair upayuktair bhavanti ha | āsya daurgandhya pāruṣya śirorukkapha saṃsravāḥ || Cf. Mādhavanidāna (69.10cd–11ab) tvaksāraniryāsaviṣair upayuktair bhavanti hi | āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ || phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā | hṛtpīḍanan dhātuviṣair mūrcchā dāhaś ca tāluni || Cf. Mādhavanidāna (69.11cd–12ab) phenāgamaḥ kṣīraviṣair viḍbhedo gurugātratā | hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaś ca tāluni || prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet || kandajāni tu tīkṣṇāni teṣām vakṣyāmi vistaram | Cf. Mādhavanidāna (gurujihv) prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet | sparśājñānaṃ kālakūṭe vepathuś ca sudāruṇaḥ | grīvāstambho vatsanābhe pītaviṇmūtratā tathā | sārṣape vāyuvaiguṇyam ānāho granthijanma ca | grīvādaurbalyavāksaṃgau pālakena bhavanti ha | prasekaḥ kardamākhyena viḍbhedo 'kṣṇoś ca pītatā | vairāṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate | gātrastambho vepathuś ca mustakena prakīrtitau | mahāviṣeṇāṅgasādadāhodaravivṛddhayaḥ | puṇḍarīkeṇa raktatvam akṣṇor vṛddhis tathodare | mūlakenāṅgavaivarṇyaṃ gātrastambhaś ca jāyate | dhyāmaś cireṇocchvasiti naro hālāhalena tu | śṛṅgīviṣeṇa hṛdaye granthiśūlodbhavo bhṛśam | markaṭenotplavaty ūrdhvaṃ hasaty api daśaty api | kandajāny ugravīryāṇi yāny uktāni trayodaśa | jñeyāny uktāni kuśalair yuktāni daśabhir guṇaiḥ | rūkṣam uṣṇañ ca tīkṣṇañ ca sūkṣmam āśu vyavāyi ca | vikāsi viśadañ caiva laghv apāki ca te daśa | tad raukṣyāt kopayed vātam auṣṇyāt pittaṃ saśoṇitam || Cf. Carakasaṃhitā 6.23.24: laghu rūkṣam āśu viśadaṃ vyavāyi tīkṣṇaṃ vikāsi sūkṣmaṃ ca | uṣṇam anirdeśyarasaṃ daśaguṇam uktaṃ viṣaṃ tajjñaiḥ || Carakasaṃhitā 6.23.25: raukṣyād vātam aśaityāt pittaṃ [...] | taikṣṇyān matim mohayati marmabandhāñ chinatti ca | saukṣmyāc charīrāvayavān praviśed vikaroti ca | Cf. Carakasaṃhitā 6.23.26: tīkṣṇatvān marmaghnaṃ [...]| Carakasaṃhitā 6.23.25: [...] saukṣmyād asṛk prakopayati || The scribe of MS H first copied the same text as MS K, but corrected it to read with the vulgate. He must have known another manuscript with the correct reading. The old reading of K appears to be a plain textual error. āśutvād āśu tad dhanti vyavāyāt prakṛtiṃ bhajet | vikāsitvād anuviśed doṣān dhātūn malān api | Cf. Carakasaṃhitā 6.23.26: śīghraṃ vyavāyibhāvād āśu vyāpnoti kevalaṃ deham | [...] prāṇaghnaṃ tad vikāsitvāt || vaiśadyāc cāsaktagatir duścikitsañ ca lāghavāt | durnirharam apākitvāt tasmāt kleśayate ciram || Cf. Carakasaṃhitā 6.23.27 durupakramaṃ laghutvād vaiśadyāt syād asaktagatidoṣam | Ḍalhaṇa noticed the reading in witness K: asaktagativaiśadyāt iti kecit paṭhanti (Ācārya 1938: 565a). sthāvaraṃ jaṅgamam vāpi kṛtrimam vāpi yad viṣam | sadyo mārayate martyaṃ jñeyan daśaguṇan tu tat | jīrṇam viṣaghnauṣadhibhir hatam vā dāvāgnivātātapaśoṣitam vā | svabhāvato vā guṇaviprahīṇaṃ viṣaṃ hi dūṣīviṣatām upaiti | vīryālpabhāvād avibhāvanīyaṃ kaphāvṛtatvāt sucirānubandhi | tenārdito bhinna purīṣa varṇo vidagdhavairasyayutaḥ pipāsī | mūrcchāṃ bhramaṃ gadgadavākyamartyo viceṣṭamāno ratim āpnuyāc ca | Ḍalhaṇa noticed the Nepalese readings of bhramaṃ for the vulgate's vaman (Ācārya 1938: 565b). āmāśayasthe kapha vātarogī pakvāśayasthe 'nilapittarogī | bhavet samudhvastaśiroruhāṃgo vilūnapakṣas tu yathā vihaṅgaḥ | The expected gemination in -uddhvasta- is not found in MS K, but this is a valid grammatical optional form. Ḍalhaṇa noted the reading of our manuscripts on 28c (Ācārya 1938: 565). sthitaṃ rasādiṣv ayathāyathoktān karoti dhātuprabhavān vikārān | kopañ ca śītānila durdineṣu yāty āśu pūrvaṃ śṛṇu tasya liṅgam | nidrāgurutvañ ca vijṛmbhaṇañ ca viśleṣaharṣāv athavāṅgamardam | tataḥ karoty annamadāvipākāv arocakaṃ maṇḍala koṭhatāñ ca | māṃsakṣayaṃ pādakarāsyaśophaṃ pralepakañ chardim athātisāram | dūṣīviṣaṃ śvāsatṛṣājvarāṃś ca kuryāt pravṛddhiṃ jaṭharasya cāpi | unmādam anyaj janayet tathānyad ānāham anyat kṣapayec ca śukram | kārśyan tathānyaj janayec ca kuṣṭhaṃ tāṃs tān vikārāṃś ca bahuprakārān | dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ | yasmād vā dūṣayed dhātuṃ tasmād dūṣīviṣaṃ smṛtam || sthāvarasyopayuktasya vege tu prathame nṛṇām | śyāvā jihvā bhavet stabdhā mūrcchā trāsaś ca jāyate | dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā | viṣañ cāmāśaya prāptaṅ kurute hṛdi vedanām | tāluśoṣas tṛtīye tu śūlañ cāmāśaye bhṛśam | durbale harite śūne jāyete cāsya locane || The character śū in c is hard to read in witness K, and this same character has a similar flaw in witness H and is corrected in the margin. This suggests that H was copied from K or a very close intermediate witness that copied the error of K. pakvāmāśayayos sādo hikkā kāso 'ntrakūjanam | caturthe jāyate vege śirasaś cāpi gauravam | kaphapraseko vaivarṇyaṃ pārśvabhedaś ca pañcame | sarvadoṣaprakopaś ca pakvādhāne ca vedanā | ṣaṣṭhe sañjñāpraṇāśaś ca bhṛśaṃ cāpy atisāryate || skandha pṛṣṭha kaṭībhaṅgāḥ sannirodhaś ca saptame || prathame viṣavege tu vāntaṃ śītāṃbusecitam | sarpirmadhubhyāṃ saṃyuktam agadam pāyayen naram || The reading of the K witness is grammatically clearer than the vulgate. The erroneous reading of nominative naraḥ in H may be the reason for the rewriting of this verse in the vulgate. Gayadāsa on the next verse shows that he read the same syntax as the Nepalese version. dvitīye pūrvavad vāntaṃ viriktañ cāpi pāyayet | tṛtīye 'gadapānan tu hitan nasyaṃ tathāñjanam || sindhuṃ caturthe 'lpasneham agadam pāyayed bhiṣak | pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet || ṣaṣṭhe 'tisāravat siddhir avasīdet tu saptame | vegāntare tv anyatame kṛte karmaṇi śītalām | yavāgūṃ saghṛtakṣaudrām imāṃ dadyād viṣāpahām | kośavaty agnikaḥ pāṭhā sūryavaly amṛtābhayā | śeluḥ śirīṣakiṇihī haridre bṛhatīdvayam | Aṣṭāṅgasaṅgraha Utt.40.55. Aṣṭāṅgahṛdayasaṃhitā Utt.35.21. punarṇṇavau hareṇuś ca tryūṣaṇaṃ śārivotpale | eṣāṃ yavāgūr niḥkvāthe kṛtā hanti viṣadvayam | madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāruhareṇavaḥ | mañjiṣṭhailailavālūni nāgapuṣpotpalaṃ sitā | viḍaṅgaṃ candanaṃ patraṃ priyaṅgu dhyāmakan tathā | haridre dve bṛhatyau ca sārivāṃśumatī balā | kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti viśrutam | viṣāṇi hanti sarvāṇi śīghram evājitan tu tat || dūṣīviṣārttaṃ susvinnam ūrdhvañ cādham ca śodhitam | pāyayed agadam mukhyam idaṃ dūṣīviṣāpaham || pippalyo dhyāmakaṃ māṃsī lodhram elā suvarccikā | bālakaṅ gairiko hemas tathā ca paripelavā | kṣaudrayukto gado hy eṣa dūṣīviṣam apohati || dūṣīviṣārir nāmnā tu na cānyatrāpi vāryate | jvare dāhe ca hikkāyāṃ ānāhe śukrasaṃkṣaye | śophe 'tisāre murcchāyāṃ tvagdoṣe jaṭhare pi ca | unmāde vepathau caiva ye cāpy anya upadravāḥ | yathāsvaṃ teṣu kurvīta viṣaghnair eva bheṣajaiḥ | sādhyam ātmavataḥ sadyo yāpyaṃ samvatsarotthitam | dūṣīviṣaṃ varjanīyam ato 'nyad ahitāśinaḥ || iti kalpasthāne dvitīyo 'dhyāyaḥ ||
[Adhyāya 3] athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ || jaṅgamasya viṣasyoktāny adhiṣṭhānāni ṣoḍaśa | samāsena mayā yāni vistaras teṣu vakṣyate | tatra dṛṣṭi niśvāsa daṃṣṭrānakha mukha mūtra purīṣārtava śukra lāṅgūla lālāsparśa mukha sandaṃśāvaśardhita gudāsthi pitta śūkaśavāni || tatra niśvāsadṛṣṭiviṣāḥ divyāḥ sarpāḥ | bhaumās tu daṃṣṭrāviṣāḥ || mārjāraśva vānara nara makara maṇḍūka pākamatsya godhā śambūka pracalāka gṛhagoḍikāś catuṣpadāś ca kīṭās tathānye nakhamukhadaṃṣṭrāviṣāḥ | kiṭipa picciṭā kaṣāyavāsika sarṣapaka toṭaka varcaḥkīṭāḥ kauṇḍinyā mūtrapurīṣaviṣāḥ || mūṣikāḥ śukraviṣāḥ | vṛścika viśvambhara varaki matsyocciṭiṅga patravṛścikāḥ śūlaviṣāḥ | lūtā lālā nakha mūtra purīṣārtava śukra daṃṣṭrāviṣāḥ | makṣikā kaṇabha jalāyukā mukhasandaṃśaviṣāḥ | citraśīrṣa śarāva kukṣita dārukāri medaka śārikā mukha sandaṃśa daṃṣtrāsyarśāvasarddhita guda purīṣa viṣāḥ | viṣahatāsthisarpakaṇṭakavaraki matsyāsthi cety asthiviṣāṇi || śakalimatsyaraktarājivakimatsyāḥ pittaviṣā || sūkṣmatuṇḍoc ciṭiṅgavāraṭiśatapadivalabhikaśṛṅgabhramarāḥ śūkaviṣāḥ | kīṭasarpadehāvyasavaḥ śavaviṣā | śeṣās tv anuktā mukhadaṃśaviṣeṣv eva gaṇayitavyā iti || bhavanti cātra ślokāḥ rājño 'rideśe ripavo jalāni mārgāṃś ca bhaktāni ca dūṣayanti | tāni praduṣṭāni bhiṣag vipaścid viśodhayed āgamitārthaśuddhaḥ || duṣṭañ jalaṃ picchilam asragandhi phenāvṛtaṃ rājibhir āvṛtañ ca | maṇḍūkamatsyaṃ mriyate vihaṅgā mattāś ca sānūpacarā bhramanti || majjanti ye cātra narāśvanāgās te cchardimohajvaraśophaśūlān | arcchanti teṣām apahṛtya rogāṃ duṣṭaṃ jalaṃ śodhayituṃ yateta | dhavāśvakarṇāv atha pāribhadraṃ sapāṭalaṃ sidhrakamuṣkakau ca | dagdhvā sarājadrumasomavalkān tad bhasma śītaṃ vikiret sarassu | bhasmāñjaliñ cāpi ghaṭe nidhāya viśodhayed īpsitam evam ambhaḥ || kṣitipradeśaṃ viṣadūṣitan tu tīrthaṃ śilām vāpy aribhiḥ sthalīm vā | spṛśanti gātreṇa tu yena yena govājināgāḥ puruṣāḥ striyo vā tad āśu śūyaty atha dahyate ca śīryanti romāṇi nakhāś ca tasmin | tatrāpy anantāṃ saha sarvagandhaiḥ piṣṭvā surābhiḥ saha yojyamārgān | siñced athādbhiś ca mṛdanvitābhir mārgo 'sti cānyo yadi tena gacchet || Ḍalhaṇa noted a variant reading of this verse that bears a close relationship to the Nepalese transmission: tatrāpy anantāṃ saha sarvagandhair vacāṃ tu piṣṭvā surayā 'numārgam/ siñcet tathā mṛtsahitābhir adbhir mārgo 'sti nānyo yadi tena gacchet SS 5.3.12 (Ācārya 1938: 568). tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrcchanti vamanti cānye | viḍbhedam arcchanty athavā mriyante teṣāṃ cikitsām prayated yathoktām | viṣāpahair vāpy agadaiḥ pralipya vādyāni citrāṇy upavādayeta | tārāvitāraḥ sasurendragopas tenaiva tulyaḥ kuruvindabhāgaḥ || pittena yuktaḥ kapilāhvayena vādyapralepo 'bhihitaḥ praśastaḥ | vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇy api yāni tatra || dhūme 'nile vā viṣasamprayukte khagā bhramantaḥ prapatanti bhūmau | kāsapratiśyāyaśirovikārān archanti tīvrān nayanāmayāṃś ca || lākṣāharidrātiviṣābhayāś ca savakrakuṣṭhailahareṇukābhiḥ | priyaṅgavaś cāpy anile nidhāya dhūmānilau tena viśodhayīta || prajā imāḥ padmayoner brahmaṇaḥ sṛjataḥ kila | akarod vighnam asuraḥ kaiṭabho nāma darpitaḥ || tataḥ kruddhasya vadanād brahmaṇas tejasām nidheḥ | krodho vigrahavān bhūtvā niṣpapātātidāruṇaḥ || sa tan dadāha garjantam antakābham mahāsuram | tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam | tato viṣādo daityānām abhavat tan nirīkṣya vai | viṣādajananatvāc ca viṣam ity abhidhīyate || tataḥ sṛṣṭvā prajāḥ paścāt tadā taṃ krodham īśvaraḥ | vyāveśayata bhūteṣu sthāvareṣu careṣu ca || yathāvyaktarasan toyam antarīkṣāt mahīgatam | teṣu teṣu pradeśeṣu rasaṃ tan tan nigacchati || evam eva viṣaṃ yad yad dravyam prāpyāvatiṣṭhate | svabhāvād eva tat tasya rasaṃ samanuvartate | viṣe yasmād guṇāḥ sarve tīkṣṇāḥ prāyeṇa santi vai | viṣaṃ sarvam ato jñeyaṃ sarvadoṣaprakopanam | te tu vṛttīḥ prakupitā jahati svā viṣārditāḥ nopayāti viṣam pākam ataḥ prāṇān ruṇaddhi ca | śleṣmaṇāvṛtamārgatvād ucchvāso vinivāryate | visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ | śukravat sarvasarpāṇām viṣaṃ sarvaśarīragam | kruddhānām eti cāṅgebhyaḥ śukraṃ nirmathanād iva || teṣām baḍiśavad daṃṣṭrā tāsu sajjati cāgatam | anudvṛttam viṣaṃ tasmān na vimuñcati bhoginaḥ | yasmād atyartham uṣṇañ ca tīkṣṇañ ca paṭhitaṃ viṣam | ataḥ sarvaviṣeṣūktaḥ pariṣekaḥ suśītalaḥ | kīṭeṣu mandaṃ nātyuṣṇam bahuvātakapham viṣam | ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate | svabhāvād avatiṣṭheta prahārādaṃśayor viṣam | prakhyāpya deham mṛtayor digdhaviddhāhidaṣṭayoḥ | laulyād viṣārditam māṃsaṃ yaḥ khāden mṛtamātrayoḥ | yathāviṣaṃ sa rogeṇa kliśyate mriyate pi vā | ataś cāpy anayor māṃsam abhakṣyam mṛtamātrayoḥ | muhūrtāt tad upādeyam prahārādaṃśavarjitam | The scribal correction of ra to in both witnesses K and H shows H's dependence on K or an exceptionally accurate unknown intermediate, or that the scribe of H corrected K. kṣīṇakṣate garbhiṇī kuṣṭhimehirūkṣeṣu deheṣv abaleṣu caiva | Mādhavanidāna 69.21: kṣīṇakṣate mehini kuṣṭhayukte rūkṣe ’bale garbhavatīṣu cāpi | śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti 21. saran tu saukṣmyataikṣṇyoṣṇyād vikāsitvāt tathaiva ca | Corresponds to the passage in MS H after SS.5.3.39.1. viṣam etair guṇair yuktaṃ kṣate samanudhāvati vātātapābhyāṃ nihataṃ nirvīryam upajāyate | tasmād viṣahataṃ sarvam bhakṣitan tu na mārayet Most of this verse is presented as a marginal insertion in witness K and the insertion in MS K after SS.5.3.39.1. savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate | phenam udvamate cāpi viṣapītan tam ādiśet || viṣavyāptam ato hy agnir hṛdayaṃ nirdahaty api | tad dhi sthānañ cetanāyāḥ svabhāvād vyāpya tiṣṭhati || aśvatthadevāyatanaśmaśāna valmīkasandhyāsu catuṣpatheṣu | yāmye ca daṣṭāḥ parivarjanīyāḥ ṛkṣe narā marmasu ye ca daṣṭāḥ | Mādhavanidāna 69.19. darvīkarāṇām viṣam āśughāti sarvāṇi corjjadviguṇaṃ labhante | ajīrṇapittānilapīḍiteṣu vṛddheṣu bāleṣu bubhukṣiteṣu | Mādhavanidāna 69.20. unmattamatteṣu bhayārditeṣu tīkṣī bhavet bhinnavalāsaheṣu kṣīṇakṣate garbhiṇi kuṣṭhim ehi rūkṣeṣu deheṣv avaleṣu caiva Some similarity to Mādhavanidāna 69.24cd. Most of this added as a marginal insertion in witness K. saran tu saukṣmyatair ślakṣṇyād vikāsitvāt tathaiva ca | viṣamatair gguṇair yuktaṃ kṣate samanudhāvati || vātātapābhyān nihatann ivīyam upajāyate | tasmād viṣahataṃ sarvvam bhakṣitan tu na mārayet || This passage in MS H corresponds to SS.5.3.35.2 and 5.3.35.3. śastrakṣate yasya na raktam asti rājyo latābhiś ca na saṃbhavanti | Mādhavanidāna 69.21: kṣīṇakṣate mehini kuṣṭhayukte rūkṣe ’bale garbhavatīṣu cāpi | śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti 21. śītābhir adbhiś ca na romaharṣo viṣābhibhūtam parivarjayet tam | jihmam mukhaṃ yasya ca keśaśāto nā sāvasādaś ca sakaṇṭhabhaṅgaḥ | Mādhavanidāna 69.22. kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe hanvoḥ sthiratvaṃ sa visarjanīyaḥ | vartir ghanā yasya nireti vaktrād raktaṃ sraved ūrdhvam adhaś ca yasya | Mādhavanidāna 69.23. daṃṣṭrānipātaś caturaś ca yasya tañ cāpi vaidyaḥ parivarjayīteti || Mādhavanidāna 69.24ab.
[Adhyāya 4] athātaḥ sarpa daṣṭa viṣa vijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ || dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam | caraṇāv upasaṅgṛhya suśrutaḥ paripṛcchati || sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca | jñānañ ca viṣavegānāṃ bhagavan vaktum arhasi | tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ | asaṃkhyeyā mahātmāno vāsukītakṣakādayaḥ | mahīdharāś ca nāgendrāḥ hutāgni samavarcasaḥ | ye cāpy ajasraṃ garjanti varṣanti ca tapanti ca | sasāgaragiridvīpā yaiś ca sandhāryate mahī | kruddhā niśvāsadṛṣṭibhyāṃ ye hanyur akhilaṃ jagat | namas tebhyo na taiḥ kiñcit kāryam atra cikitsayā | ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānavān || teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvad anupūrvaśaḥ | aśītir eva sarpāṇāṃ bhidyate te tu pañcadhā | darvīkarā maṇḍalino rājīmantas tathaiva ca || nirviṣā vaikarañjāś ca trividhās te punaḥ smṛtāḥ | viṃśatiḥ phaṇinas teṣāṃ ṣaṭ ca maṇḍalinaḥ punaḥ | tāvanta eva vijñeyā rājīmantas trayodaśa | nirviṣā dvādaśa proktā vaikarañjās trayaḥ smṛtāḥ | pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā | te daśanti mahākrodhās tac ca trividham ucyate || sarpitan daritam vāpi tṛtīyam atha nirviṣam | sarpagātrāhataṅ kecid icchanti khalu tadvidaḥ | padāni yatra dantānām ekaṃ dve vā bahūni vā | nimagnāny alparaktāni yāny udvṛttaḥ karoti ca | cuñcumālakayuktāni vaikṛtyakaraṇāni ca | saṃkṣiptāni saśophāni vidyāt tat sarpitaṃ bhiṣak | rājyāḥ salohitā yatra nīlā vā yadi vā sitā | vijñeyan daritan tat tu bhiṣajālpaviṣānvitam | aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ | padaṃ padāni vā vidyād aviṣāṇi cikitsakaḥ | sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ | kasyacit kurute śophaṃ sarpagātrāhatan tu tat | vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu || tathātibāla vṛddhānāṃ daṣṭam alpaviṣaṃ smṛtam || suparṇṇadevabrahmarṣi bhūta siddhaniṣevite | viṣaghnauṣadhajuṣṭe ca deśe na kramate viṣam | rathāṅgalāṅgalacchatrasvastikāṃkuśadhāriṇaḥ | jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ | maṇḍalair vividhaiś cittrāḥ pṛthavo mandagāminaḥ | jñeyā maṇḍalinaś cāpi jvalitāgnisamā viṣaiḥ | snigdhā vividhavarṇṇābhis tiryag ūrdhvañ ca rājibhiḥ | vicitrā iva ye bhānti rājīmantas tu te smṛtāḥ | muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ | suvarṇṇābhāḥ sugandhāś ca te jātyā brāhmaṇāḥ smṛtāḥ kṣatriyāḥ snigdhavarṇṇās tu pannagā bhṛśakopanāḥ | sūryaś candraḥ kṣitiś chatraṃ lakṣyaṃ teṣān tathādrijam || kṛṣṇā vajraprabhā ye ca lohitā varṇṇatas tathā | dhūmrāḥ pārāvatābhāś ca vaiśyās te pannagāḥ smṛtāḥ || mahiṣadvīpivarṇṇābhās tathaiva paruṣatvacaḥ | bhinnavarṇṇāś ca ye kecic chūdrās te parikīrttitāḥ || There is some scribal confusion in witnesses K and H about the second term in the first compound. Possibly dvipa "elephant" has been corrected to dvīpin "tiger". In H, dvija has been added in the margin. rajanyāḥ prathame yāme sarvāś citrāś caranti ha | śeṣās tv atho maṇḍalino divā darvīkarās tathā | The reading sarvāś seems to be sure in K and H, though sarpāḥ would be an easier reading. kopayanty anilañ jantoḥ phaṇinaḥ sarva eva tu | pittaṃ maṇḍalinaś cāpi kaphaṃ cānekarājayaḥ | atyalpasamavarṇṇābhyāṃ dvidoṣakaralakṣaṇam | dampatyayogād vijñeyaṃ paravādañ ca vakṣyati | tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ | sarvakṛṣṇaḥ śvetaḥ kapoto valāhako mahāsarpaḥ śaṃkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kūkuṭaḥ padmo mahāpadmaḥ darbhapuṣpo dadhimukhaḥ puṇḍarīkamukho babhrūkuṭīmukho vicitraḥ puṣpābhikīrṇṇābho girisarpo ṛjusarpaḥ śvetadaro mahāśīrṣo 'lagardaś ceti || maṇḍalinas tu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaḥ pṛṣato devadinnaḥ pilindako vṛddhagonasaḥ panasako mahāpanasakaḥ veṇupatrakaḥ śiśuko madanakaḥ pālindakaḥ tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhru kaṣāyaḥ khaluṣaḥ pārāvato hastābharaṇakaḥ tatraś citrakaḥ eṇīpadaś ceti || rājīmantas tu puṇḍarīko rājicitro aṅgulirājiḥ dvyaṅgulirājiḥ | bindurājiḥ kardamas tṛṇaśoṣakaḥ śvetahanur darbhapuṣpo lohitākṣaś cakrakaḥ kikkisādaś ceti || nirviṣās tu valāhako 'hipatākaḥ śukapatro 'jagaro dīpyakaḥ | ilikinī | varṣāhīko dvyāhikaḥ | kṣīrikāpuṣpaḥ puṣpasakalī jyotīratho vṛkṣakaś ceti || vaikarañjās tu trayāṇāṃ varṇṇānāṃ vyatirekajās tad yathā | mākuliḥ poṭagalaḥ snigdharājiś ceti || tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ | rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ || kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājir iti || teṣāṃ pitṛvad viṣam utkarṣād dvayor mātṛvad ity eke | evam eṣāṃ sarpāṇām aśītir vyākhyātā || tatra mahānetrajihvāśirasaḥ pumāṃsaḥ | sūkṣmanetrajihvāśirasaḥ striyaḥ | ubhayalakṣaṇā mandaceṣṭākrodhā napuṃsakā iti || tatra sarveṣām eva sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇam upadekṣyāmaḥ | kiṃ kāraṇam | viṣaṃ hi huta hutavaha niśita nistriṃśāśani kalpam āśukāri muhūrttam apy upekṣitam āturam atipātayati | na cāvakāśo 'sti vāksamūham anusartum | pratyekam api ca daṣṭalakṣaṇe 'bhihite sarpa traividhyāt kriyātraividhyaṃ bhavati | tasmāt traividhyena vakṣyāmaḥ | etad dhy āturahitam asaṃmohakarañ cāsminn eva ca sarvavyañjanāvarodha iti | We emend against K and H, since daṣṭalakṣaṇa is mentioned as the topic at the start of this passage and is attested in the vulgate. The Vācaspatyam has a reading sarvasarpavyañjanāvabodha, which is closer to the vulgate and suggests that others too found this phrase hard to construe. tatra darvīkaraviṣeṇa tvaṅ nakha nayana vadana mūtra purīṣa daṃśa kṛṣṇatvaṃ raukṣyaṃ sandhivedanā śirogauravaṃ kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ svarāvasādaḥ khurakhurako jaḍatā śuṣkodgāraḥ kāsaḥ śvāso hikkā vāyor urdhvagamanaṃ śūlodveṣṭanaṃ kṛṣṇalālāsravaṇaṃ phenāgamanaṃ srotovarodhas tās tāś ca vātavedanā bhavanti || maṇḍaliviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīṣa daṃśa pītatvaṃ śītābhilāṣaḥ paridhūpāyanaṃ dāhas tṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanam ūrdhvam adhaś ca māṃsavasāvasādaḥ śvayathur daṃśakotho viparītadarśanam āturakopas tās tāś ca pittavedanā bhavanti || rājīmadviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīṣa daṃśa pāṇḍutvaṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇām ādaṃśaśophaḥ sāndrakaphaprasekaś chardir akṣṇoḥ kaṇḍū khurakhurakaḥ ucchvāsanirodhas tās tāś ca kaphavedanā bhavanti || We emend against K and H since kharukharuka, which is a known lexeme, appears later in this same passage. This is an onomatapoeic word for "gurgling." The vulgate version, ghurghuraka also appears in dictionaries. Note the variant rājīmat, an attested alternative to rājimat. tatra puruṣeṇa daṣṭa ūrdhvaṃ prekṣate | striyā tiryaṅ napuṃsakenādha iti | garbhiṇyā pāṇḍumukho ādhmātaś ca bhavati | sūtikayā kukṣiśūlārttaḥ sarudhiraṃ mehati | grāsārthinānnam ākāṃkṣati | vṛddhena cirān mandāś ca vegā bhavanti | bālenāśus tīkṣṇaś ca | nirviṣeṇāviṣaliṅgam | andhāhikenāndhatvam eke | grasanād ajagaraḥ prāṇaharo na viṣād iti || We emend against K and H to follow the repeated syntactic pattern of the passage and for sense. It may be that the scribe of K mistook for . tatra sarvasarpaviṣāṇāṃ sapta viṣavegā bhavanti | tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ kṛṣṇatām upaiti | tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavanti || dvitīye māṃsaṃ dūṣayati | tenātyarthakṛṣṇatā granthayaś ca bhavanti || tṛtīye medo dūṣayati | tena daṃśakledaḥ śirogauravaṃ cakṣurgrahaṇañ ca bhavati | caturthe koṣṭham anupraviśati | tataḥ kaphaprabhavān doṣān kopayati tena tandrīkaphaprasekaḥ sandhiviśleṣaś ca bhavati || pañcame 'sthīny anupraviśati tena parvabhedo hikkā dāhaś ca bhavati || ṣaṣṭhe majjām anupraviśati | tena grahaṇīdoṣā gātragauravam atīsāro hṛtpīḍā mūrcchā ca bhavati || saptame śukram anupraviśati vyānañ cātyarthaṃ kopayati kaphañ ca sūkṣmaṃ srotobhyaḥ pracyāvayati | tena śleṣmaprādurbhāvaḥ kaṭīpṛṣṭhaskandabhaṅgaḥ sarvaceṣṭhāvighātaḥ ucchvāsavirodho bhavatīti || maṇḍalinān tu prathame vege viṣaḥ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ pītatām upaiti | tena pītāvabhāsatā paridāhaś ca bhavati || dvitīye māṃsaṃ dūṣayati | tena cātyarthapītāṅgatā cātyarthaparidāho daṃśaśvayathur bhavati || tṛtīye medo dūṣayati tena kṛṣṇādaṃśakledaḥ svedaś ca bhavati || caturthe pūrvavadanupraviśya jvaram āpādayati || pañcame dāhaṃ sarvagātreṣu karoti | ṣaṣṭhasaptamayoḥ pūrvavad iti | rājīmatāṃ tu prathame vege śoṇitan dūṣayati || tatpraduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ pāṇḍvāvabhāsaś ca puruṣo bhavati || dvitīye māṃsaṃ dūṣayati tena pāṇḍur atyarthajāḍyañ ca bhavati | tṛtīye medo dūṣayati tena daṃśakledo 'kṣināsāsrāvaś ca bhavati || caturthe pūrvavad anupraviśya manyāstambhaśirogauravañ cāpādayati || pañcame vāksaṅgaḥ śītajvaraś ca || ṣaṣṭhasaptamayoḥ pūrvavad iti || We emend to a nominative for -jvara since the MS readings are extremely clear for the visarga on -saṅgaḥ. bhavanti cātra ślokāḥ || dhātvantareṣu yāḥ sapta kalāḥ saṃparikīrttitāḥ tāsv ekaikam atikramya vegaṃ prakurute viṣaḥ || The reading tāḥsv of witnesses H and K is hard to account for. The confusion may have arisen over the ligature of a conjectured reading tās tv ekaikaṃ. Unusually, viṣaḥ has masculine gender in both witnesses K and H. The Siddhāntakaumudī allows a masc. form. yenāntareṇa tu kalāḥ kālakalpaṃ bhinatti ha | samīraṇenohyamānaṃ tat tu vegāntaraṃ matam || śūnāṅgaḥ prathame vege paśuḥ pradhyāti duḥkhitaḥ || dvitīye lālimān kiñcid dhṛṣṭāṅgaḥ pīḍyate hṛdi | Note the erroneous over-correction by the scribe of witness H. tṛtīyasya śiroduḥkhaṃ karṇṇagrīvāñ ca bhajyate | caturthe vepate mūḍhaḥ khādan dantāñ jahāty asūn | kecid vegatrayaṃ prāhur antaḥsvedeṣu tadvidaḥ || vege tu prathame pakṣī dhyāti muhyaty ataḥ param || Ḍalhaṇa noted that his text of 4.44cd, that began dhyāyati prathame vege was not read by some authorities (kecid ācāryāḥ). The Nepalese version does not read exactly as the vulgate or Ḍalhaṇa, but it is similar, and not absent. dvitīye vihvalaḥ kūjan pakṣī maraṇam arcchati | kecid ekaṃ vihaṅgeṣu viṣavegam uśanti vai || mārjāranakulādīnāṃ viṣaṃ nātipravartata iti || The root must be vaś, against the Nepalese transmission.
[Adhyāya 5] [Being edited now (December 2023--).] athātaḥ sarpa daṣṭa cikitsitaṃ kalpaṃ vyākhyāsyāmaḥ || sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ | badhnīyād gāḍham upari daṃśāt tu caturaṅgulam | plotacarmāntavalkānāṃ mṛdunānyatamena vā | na paryeti viṣaṃ deham ariṣṭābhir nivāritam | dahed daṃśam athoddhṛtya yatra bandho na jāyate | ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ | pratipūrya mukhaṃ pāṃśor hitam ācūṣaṇaṃ bhavet | sandaṣṭavyo 'thavā sarpo daṣṭamātreṇa jānatā || atha maṇḍalidaṣṭan tu na kathañ cit tu dāhayet | sa pittaviṣabāhulyād daṃśo dāhād vināśayet | ariṣṭām api mantrais tu badhnīyāt mantrakovidaḥ | sā tu rajjvādibhir baddhā viṣapūtikarī matā | devabrahmarṣivihitā mantrāḥ satyatapomayāḥ | bhavanty anatyayāḥ kṣipraṃ viṣaṃ hanyuś ca dustaram | viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ | yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ | mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā | yatāhāreṇa śucinā kuśāstaraṇaśāyinā | gandhamālyopahāraiś ca balibhiś cāpi devatām | pūjayet mantrasiddhyarthaṃ japahomaiś ca yatnataḥ || mantrās tv avidhinā proktā hīnā vā svaravarṇṇataḥ | yasmān na siddhim āyānti tasmād yojyo 'gadakramaḥ | daṃśāt samantāc ca sirāṃ vyadhayet kuśalo bhiṣak | śākhāśrayāṃ lalāṭe ca veddhavyā visṛte viṣe | raktan nirhriyamānan tu kṛtsnaṃ nirharate viṣam | tasmād visrāvayed raktaṃ sā hy asya paramā kriyā | daṃśaṃ samantād agadaiḥ pracchayitvā ca lepayet | candanośīrasiktena vāriṇā cāpi secayet | pāyayec cāgadāṃs tāṃs tān dadhikṣaudraghṛtādibhiḥ | tadalābhe hitā vā syāt kṛṣṇavalmīkamṛttikā || kovidāraśirīṣārkaṃ kaṭabhīṃ vāpi bhakṣayet | na pibet tailakaulatthaṃ madyaṃ sauvīrakaṃ ca na | dravam anyat tu yat kiñcit pītvā pītvā tad uddharet | prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam | phaṇināṃ viṣavege tu prathamaṃ śoṇitaṃ haret | dvitīye madhusarpirbhyām agadaṃ saha pāyayet | nastaḥ karmāñjane yuñjyāt tṛtīye viṣanāśane | vānte caturthe viṣaghnāṃ yavāgūṃ pāyayed bhiṣak || We read viṣanāśane, agreeing with the acc. dual of nastaḥkarmāñjane, against the Nepalese witnesses K and H, because an accusative does not construe. It is most unlikely to be an adverbial form qualifying yuñjyat. At this point in manuscript K, the scribe's eye skipped from the word yavāgūṃ forward to the phrase yavāgūn dāpayed dhitāṃ in verse 5.5.26b. A different scribe noticed this and added an asterisk to the text and inserted the skipped passage at the bottom of the folio, between two asterisks. This addition is very faint. śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ | pāyayec chodhanaṃ tīkṣṇaṃ yavāgūñ cāpi kīrttitām | saptame tv avapīḍena śiras tīkṣṇena śodhayet | pūrvo maṇḍalināṃ vego darvīkaravad ācaret | dvitīye sarppirmmadhunī pāyayitvā ca vāmayet | tṛtīye ca viriktasya yavāgūn dāpayed dhitām | caturthe pañcame cāpi darvvīkaravad ācaret | kākolyādir hitaḥ ṣaṣṭhe peyaś ca madhuro 'gadaḥ | hito 'vapīḍe tv agadaḥ saptame viṣanāśanaḥ || atha rājimatāṃ vege prathame śoṇitaṃ haret | vāntaṃ dvitīye tv agadaṃ pāyayed viṣanāśanam | tṛtīyādiṣu triṣv eva vidhir dārvīkaro hitaḥ | ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaś ca saptame | garbhiṇībālavṛddhānāṃ sirāvedhavivarjitam | viṣārttiṣu yathoddiṣṭaṃ vidhānaṃ mṛdu śasyate | raktāvasekāñjanāni naratulyāny ajāvike | gavāśvayos tad dviguṇaṃ triguṇaṃ mahiṣoṣṭrayoḥ | caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām | deśa prakṛti sātmya rtu viṣavegabalābalam | pradhārya nipuṇaṃ budhyā tataḥ karma samācaret | We emend ntu to rtu; the readings of this akṣara in the Nepalese manuscripts are hard to judge, but on balance it looks as if scribes at an earlier stage of transmission may have misread rtu as ntu. niḥśeṣaṃ nirharec cainaṃ viṣaṃ paramadurjayam | svalpam apy avatiṣṭhaṃ hi bhūyo vegāya kalpate | kuryād vā sādavaivarṇṇyajvarakāsaśirorujaḥ | śoṣaśophapratiśyāyatimirāruci jāḍyatām | tāsu cāpi yathāyogaṃ pratikarma prayojayet | viṣārttopadravāṃś cāpi yathāsvaṃ samupācaret || athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā | vidyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate | viṣāpāye 'nilaṃ kruddhaṃ jayed anilavāraṇaiḥ | taila madya kulatthāmla varjair viṣaharāyutaiḥ | pittaṃ pittajvaraharaiḥ kaṣāyasneharecanaiḥ | kapham āragvadhādyena sakṣaudreṇa gaṇena tu || gāḍhaṃ baddhe 'riṣṭayā pracchite vā | tīkṣṇair lepair viṣaśeṣeṇa vāpi | śūne gātre klinnam atyarthapūti śīrṇṇaṃ māṃsaṃ viṣapūti pradiṣṭaṃ || sadyaḥ kṣataṃ pacyate yasya jantoḥ | kṛṣṇaṃ raktaṃ sravate dahyate ca | śyāvībhūtaṃ klinnam atyarthapūti | kṣatāt māṃsaṃ śīryate yasya cāpi | tṛṣṇā mūrcchā jvaradāhau ca yasya | digdhāhataṃ taṃ manujam vyavasyet || These two hemistiches are in different eleven-syllable metres, śālinī and indravajrā. The vugate casts the same general material into two śālinī hemistiches. liṅgāny etāny eva vā yasya vidyād | vraṇe viṣaṃ yasya dattaṃ pramādāt | digdhāhataṃ viṣajuṣṭaṃ vraṇañ ca | ye cāpy anye viṣapūtivraṇārttāḥ || teṣāṃ dhīmān adhimāṃsāny apohya | jalaukābhiḥ śoṇitaṃ cāpahṛtvā || hṛtvā doṣān ūrdhvamadhaś ca samyak | siñcec chītaiḥ kṣīriṇāṃ tvakaṣāyaiḥ | vastrāntarān dāpayec ca pradehāñ | cchītair dravyair ghṛtayuktair viṣaghnaiḥ | kṣate 'sthani sa viṣair eṣa eva | vidhiḥ kāryaḥ pittaviṣe tathaiva || trivṛd viśalyā madhukaṃ haridre | mañjiṣṭha vargo lavaṇaś ca sarvaḥ | We emend against the Nepalese manuscripts, following the sense of asthnā in the vulgate text. There is no mañjiṣṭhāvarga; there is a plant vakra, so a reading mañjiṣṭhāvakre is conceivable. kaṭutrikaṃ caiva vicūrṇṇitāni śṛṅge nidadhyāt madhusaṃyutāni | eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjana nasya yogaiḥ | avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ || viḍaṅga pāṭhā triphalājamodā- hiṃgūni vakraṃ trikaṭuṃ tathaiva | We emend to avārya- against the Nepalese manuscripts, following the sense and the vulgate text. sarvaś ca vargo lavaṇaḥ susūkṣmaḥ sacitrakakṣaudrayuto nidheyaḥ | śṛṃge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣam upekṣitaś ca | eṣo 'gadaḥ sthāvarajaṅgamānāñ jetā viṣāṇām ajito hi nāmnā || prapauṇḍarīkaṃ suradāru rāsnā kālānusārī kaṭurohaṇīś ca | sthauṇeyakadhyāmakapadmakāni punnāgatālīsasuvarcikāś ca | kuṭannaṭailāsitasinduvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ | lodhraṃ tathā guggulagairikañ ca sasaindhave pippalināgare ca | sūkṣmāṇi cūrṇṇāni samāni kṛtvā śṛṅge nidadhyāt madhusaṃyutāni | eṣo 'gadas tārkṣya iti pradiṣṭo viṣan nihanyād api takṣakasya || māṃsīhareṇutriḥphalāmuruṅgī mañjiṣṭhayaṣṭyāhvaya padmakāni | viḍaṅgatālīsasuviḍaṅgatālīsasugandhikailā??? tvakkuṣṭhavakrāṇi sacandanāni | bhārgī paṭolīkiṇihī sapāṭhā mṛgādanīkroṣṭakamekhalā ca | pālindyaśokau kramukaṃ surasyā prasūtamāruṣkarajañ ca puṣpam | cūrṇṇāny athaiṣāṃ nihitāni śṛṅge deyāni pittāni samākṣikāni | varāhagodhāśikhiśalyakānāṃ mārjārajaṃ pārṣatanākule ca | yasyā gadoyaṃ sukṛto gṛhastho nāmnārṣabho nāma nararṣabhasya | na tatra sarpāḥ kuta eva kīṭās tyajanti vīryāṇi viṣāṇi caiva | etena bheryaḥ paṭahāś ca digdhāḥ nānadyamānā viṣamāśu hanyuḥ | digdhāḥ patākāś ca nirīkṣya sadyo viṣābhibhūtāḥ sukhino bhavanti || lākṣā hareṇvau naladapriyagvau mañjiṣṭhayaṣṭyāhvapṛthvikāś ca | cūrṇṇīkṛto 'yaṃ rajanāvimiśro vargobhidheyo madhusarpiṣāktaḥ | śṛṅge gavāṃ pūrvavad ābhidhāṇas tataḥ prayojyo 'ñjanapānanasyaiḥ | sañjīvano nāma gatāśu kalpam eṣo gado jīvayatīha martya | śleṣmātakīkaṭphalamātuluṅga svetāgirihvā kiṇihī sitā ca || sa taṇḍulīyo gada eṣa mugdho viśeṣu darvīkararājilālānām || drākṣāśvagandhā gajavṛttikā ca svetā ca piṣṭā samabhāgayuktāḥ || deyo dvibhāgaḥ surasacchadasya kapitthabilvād api dāḍimāc ca | tathā ca bhāgo sitasinduvārād aṅkollavījād apigairikāc ca | eṣo 'gado kṣaudrayuto nihanti viseṣato maṇḍalinām viṣāṇi || somarājīyavahulā kadalīsinduvārakaḥ | śyāmāmvaṣṭhā tālapatrī tathāmrāśmantako pi ca | maṇḍūkaparṇṇī varuṇaḥ saptalā sa punarṇṇavā || corako nāgavinnā ca tathā sarpasugandhikā | bhūmīkuravakaś caiva gaṇa ekarasasmṛtāḥ || ekaikaśo dvandvaśo vā prayoktavyo viṣāpaham || iti kalpe
[Adhyāya 6] athāto dundubhisvanīṃyaṃ kalpa vyākhyāsyāmaḥ || dhavāśvakarṇṇatiniśapicumardapāṭalīpāribhadrakodumvarakaraghātakārjunasarjjakapītanaśleṣmātakāṅkoṭhakuṭajaśamīkapitthāśmantakārkaciri vilvamahāvṛkṣāralamadhukamadhukaṃśigruśākagojībhujatilvakejvarakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet | dadyāc cātra pippalī pippalīmūlataṇḍulīyakavarāṃgacorakamañjiṣṭhākarañjikāhastipippalīviḍaṅgāgṛhadhūmānantasomasaralavāvālhīkakuśāmrasarṣapavaruṇaplakṣaniculavardha mānavaṇjalaputraśreṇīsaptaparṇṇaṭuṇṭukailavālukanāgadantyativiṣābhadradārumaricakuṣṭhavacācūrṇṇāni lohānāṃ samabhāgāni tataḥ kṣāravadāmatapākamavatārya lohakumbhe nidadhyāt | etena dundubhiṃ limpet patākāstaraṇāni ca || darśanācchravaṇāc cāpi viṣān sarvān pramucyate | eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca | arśassu vātagulmeṣu kāsaśūlodareṣu ca | ajīrṇṇe grahaṇe doṣe bhaktadveṣe ca dāruṇe | śophe sarvasare cāpi deyaḥ śvāse ca dustare | eṣa sarvaviṣārttānāṃ sarvathaivopayujyate | tathā takṣakamukhyānāmapi sarpāṃkuśo gadaḥ || apāmārgasya vījāni śirīṣasya ca māṣakām | śvete dve kākamācīñ ca gavām mūtreṇa pīṣayet | sarpireteṣu saṃsiddhaṃ viṣasaṃśamanaṃ param | amṛtaṃ nāma vikhyātam api sañjīvayet mṛtam || candanāguruṇī kuṣṭhaṃ tagaraṃ tailaparṇṇikam | prapauṇḍarīkan naladaṃ saralaṃ devadāru ca | bhadraśriyaṃ yavaphalāṃ bhārgīnnīlīṃ sugandhikām | kāleyakaṃ padmakañ ca madhukaṃ sanakhaṃjaṭām | punnāgailelavālūni gairikaṃ dhyāmakaṃ tathā | toyaṃ sarjarasaṃmāṃsīṃ śatapuṣpāṃ hareṇukām | tālīsapatraṃ kṣudrailāṃ priyaṅgū sakuṭaṃ nnaṭām | tilapuṣpaṃ saśaileyam patraṃ kālānusārivām | kaṭutrikaṃ śītaśivaṃkāśmaryaṃ kaṭurohiṇīm | somarājīmativiṣāṃ pṛthvīkāmindravāruṇīm | uśīre dve varuṇakaṃ kustumvuryo nakhāni ca | tvacaṃ taskarasāhyañ ca granthilāṃ saharītakīm | śvete haridre sthoṇeyaṃ lākṣāñ ca lavanāni ca | kumudotpalapadmāni puṣpañcāpi tathārjakam | campakāśokasumanā tilakaprasavāni ca | pāṭalīśālmalīśelūśirīśāṇāntathaiva ca | surasyāstṛṇaśūlyasya sinduvārasya yāni ca | dhavāśva karṇṇayoś cāpi puṣpāni tiniśasya ca | etat sambhṛtya sambhāraṃ sūkṣmaṃ cūrṇṇaṃ tu kārayet | gopittamadhusarpirbhiryuktaṃ śṛṅge nidhāpayet | bhagnaskandhavivṛttākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam | anenāgadamukhyena manuṣyaṃ punarānayet | eṣognikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ | sarvanāgagaterhanyādapi vā vāsukerviṣam | mahāsugandho nāmnāyaṃ pañcāśītyaṅgasaṃbhṛtaḥ | rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā | tenānuliptaś ca nṛpo bhavet sarvajanapriyaḥ | bhrājiṣṇutāñ ca labhate śatrumadhyagato pi saḥ | uṣṇavarjyo vidhiḥ kāryo viṣārttānāṃ vijānatā | tyaktvā kīṭāviṣaṃ taddhi śītenābhipravardhate | divāsvapnaṃ vyavāyañ ca vyāyāmaṃ krodham ātapam | surātilakulatthāṃś ca varjayīta viṣāturaḥ || prasannadoṣaṃ prakṛtisthadhātum annābhikāmaṃ samamūtraviddham | prasannasarvendriyacittaceṣṭaṃ vaidyo vagacched aviṣaṃ manuṣyam iti || kalpe 6
[Adhyāya 7] || athāto mūṣikākalpaṃ vyā vyākhyāsyāmaḥ || pūrvamuktāḥ śukraviṣāḥ mūṣikā ye samāsataḥ nāmalakṣaṇabhaiṣajyair aṣṭādaśa nivodhatāḥ || lālanaḥ putrakaḥ kṛṣṇavasiraścikkiras tathā | cchucchundaroraṇaś caiva kaṣāyadaśano pi ca | kuliṅgaś cājitaś caiva capalaḥ kapilas tathā | kokilāruṇasaṃjñāś ca makṛṣṇastathonduruḥ | śvetaś ca mahatā sārdhakapilenākhunā tathā | mūṣikaś ca kapotābhastathaivāṣṭādaśaḥ smṛtāḥ || śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā | nakhadantādibhistasmiṃ gātre raktaṃ praduṣyati | jāyate granthayaḥ śophāḥ karṇṇikā maṇḍalāni ca | piṭakopacayāścogrāḥ visarpāḥ kiṭibhāni ca | parvabhedo rujaś cāpi jvaro mūrcchā ca dāruṇāḥ | daurvalyamaruciḥ sādo vamathurlomaharṣaṇam | daṣṭarūpaṃ samāsoktametadvyāsamataḥ śṛṇu || lālāsrāvo lālanā cchardi hikkā ca jāyate | taṇḍulīyakakalkaṃ tu lihyāt tatra samākṣikam || putrakeṇāṃgasaṃsādaḥ pāṇḍuvalguś ca jāyate | cīyate granthibhiś cāṃgaṃ śiśurmūṣikasaṃsthitaiḥ | śirīśeṅgudipatraṃ tu lihyāt tatra samākṣikam || kṛṣṇenāsṛk chardayati durdine tu viśeṣataḥ | śirīṣapatre kuṣṭhailā pivet kiṃśukabhasmanā || vasiroṇānnavidveṣo jṛmbho romnāñ ca kuṣṭhatā | pivedāragvadhādintu vāntastatrāśu mānavaḥ || cikkireṇa śiroduḥkhaṃ śopho hikkā vamis tathā | vāsantojālinī kvāthaiḥ sāramaṅkollajampivet | cchucchundareṇa viṭchaṅgaḥ grīvāstambha vijṛmbhikāḥ | yavanālārṣamīkṣāraṃ vṛhatyau tatra samākṣikam || nidrā kaṣāyadantena jāyate kārśyam eva ca | lihyāt tatra śirīṣasya madhunā sāramāṣakān || kuliṅgena rajaḥ śopho rājyaś cādamśamaṇḍale | sahe sasinduvāre ca lihyāt tatra samākṣike || ajitena vamīmūrcchā hṛdgrahaḥ rayuktāṃ mañjiṣṭhāṃ madhunā lihet || capalena bhavecchardiḥ mūrcchā ca saha tṛṣṇayā | sabhasmakāṣṭhā sajaṭāṃ kṣaudreṇa triphalaṃ pivet || kapilena vraṇaṃ kothaṃ jvaro graṃnthyudgamas tathā | kṣaudreṇa lihyācchvetātra śvetā vāpi punarṇṇavā || granthayaḥ kokilenoktāhaś ca dāruṇaḥ | nīlāvarṣābhuniḥkvāthaiḥ siddhaṃ tatra pived ghṛtam || aruṇenānilaḥ kruddho vātajāṃ kurute gadām | mahākṛṣṇena pittañ ca śvetena kapha eva ca | mahatā kapilenāsṛk kapotena catuṣṭayam || bhavanti caiṣān daṃśeṣu granthimaṇḍalakarṇṇikā || piḍakopacayāś cāṅge śophāś ca bhṛṣadāruṇāḥ | dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśobhitāḥ | karañjāragvadhaṃ vyoṣa vṛhatyaṃśumatī sthirā | nitkvāthya tasya kvāthasya caturthāṃśaḥ punarbhavet || tṛvṛttilvāmṛtāvakra sarvagandhāgamṛttikā | kapitthadāḍimatvak ca ślakṣṇapiṣṭāni dāpayet | tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet || pañcānām aruṇādīnāṃ viṣame tad vyapohati | kākādanīkākamācī svarasveṣv athavā kṛtam | sirāś ca vyadhayet prāptāḥ kuryāt saṃśodhanāni ca | kāryo mūṣikāṇām viṣeṣv ayaṃ|| dagdhvā visrāvayeddaṃśaṃ pracchitaṃñ ca pralepayet | śirīṣarajanīvakraṃ kuṃkumairamṛtāyutaiḥ | cchardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayor api | viracane tṛvṛddantī triphalākalka iṣyate | śiro virecanekṣāraḥ śirīśasya phalāni vā | kaṭutrikāḍhyaś ca hitā gomayaḥ svarasāñjane | kapitthagomayarasau sakṣaudrau leha iṣyate | taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pivennaraḥ | āsphotamūlasiddham vā pañcakāpittam eva vā | mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣu nirhṛtam | tatrāpyeṣa vidhaḥ kāryaḥ yaś ca dūṣīviṣāpahaḥ sthirāṃmandarujāś cāpi karṇṇikāṃ pracchayed bhiṣak | sarvasminneva tu viṣe vraṇavac cācaret kriyām || śvaśṛgālavṛkavyāghratarakṣvāder viṣaṃ yadā | śleṣmā praduṣṭā puṣṇāti saṃjñāṃ śrotro valāśritaḥ | tadā prasrasta lāṃgūlahanuskandhobhilālimān | avyaktavadhirondhaś ca sonyonyamabhidhāvati | tena daṣṭasya cāṅge syuḥ suptaḥ kṛṣṇaṃ jvaraty asṛk || digdhaviddhasya liṅgena prāyaśaś cābhiliṅgitaḥ | yena cāpi bhaved daṣṭas tasya ceṣṭārutannaraḥ | vahuśaḥ pratikurvāṇaḥ kriyāhīno viśyati || daṃṣṭriṇā yena daṣṭas tu taṃdaṣṭo yadi paśyati | apsu vā yadi vādarśeriṣṭaṃ tasya vinirdiśet | yadi trasyaty adaṣṭo pi śabdasyarśanadarśanaiḥ | jālatrāsaṃ tu taṃ vidyād daṣṭaṃtadapi kīrttitam | visrāvya daṃśaṃ taṃ daṣṭe sarpiṣā paridāhitam | pradihyādagadaiḥ sarpiḥ purāṇaṃ cāpi pāyayet | arkakṣīrayutañ cāpi śīghran dadyād virecanam | śvetāṃ punarṇṇavāñ cāsyai dadyād dhutturakāyutām | snāpayettaṃ nadītīre samantrair vā catuṣpathe | vījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmvupūritaiḥ || alarkādhipate yakṣa sārameyagaṇādhipa | alarkajuṣṭam etan me nirviṣaṃ kuru mācirāt || svāhā || dadyāt saṃśodhanan tīkṣṇaṃ mavasyāṃntasya dehinaḥ | aśuddhasya surūḍhe pi vraṇe kupyati tadviṣam | prasupto votthito vāpi svasthaḥ trasto na sidhyati | jalatrāsī ca yo martyo daṣṭe yaś ca prakupyatīti || kalpe 6 || o ||
[Adhyāya 8] athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ || sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ | vāyvagnyamvuprakṛtayaḥ kīṭās tu trividhāḥ smṛtāḥ | sarvadoṣaprakṛtibhir yuktāś cāpyapare matāḥ | kīṭās te pi sughorāste sarva eva caturvidhā | uṇḍunābhastuṇḍikerī śṛṅgīśatakulimbhakāḥ | ucciṭiṅgastyalpavācaḥ viciṭiṅgamasūrikāḥ | āvarttakastathorabhraḥ śārikāmukhavaidalau | śatakurdo hi rājīva paruṣaścitraśīrṣakaḥ | aṣṭādaśaite vāyavyāḥ kīṭāḥ vātaprakopanāḥ | tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ || kauṇḍinyaḥ kaṇabhaḥ svargo vāraṇīpatravṛścikaḥ | vināsikā brahmaṇīkā vindulo bhramaras tathā | vāhyakaḥ piccaṭāḥ kumbhīvarcaḥ kīrorimedakaḥ | padmakīṭo dundubhako maśakaḥ śatapādakaḥ | pañcālakaḥ pākamasya kṛṣṇatuṇḍothagarbhabhī | kīṭāḥ krimisarāvī ca yaś cānyaḥ śleṣmakaḥ smṛtaḥ | ete hy agniprakṛtayaś caturviṃśatirīritāḥ | tair bhavantīha daṣṭānāṃ vegā pittanimittajāḥ | vaiśvambharaḥ pañcaśuklaḥ pañcakṛṣṇotha kokilaḥ | śairyakaḥ pravalākaś ca bhaṭābhaḥ kiṭibhoṭajī | sūcīmukhaḥ kṛṣṇagodhā kuṣṭaḥ kāṣāyavāsikaḥ | trayodaśaite saumyās tu kīṭāḥ śleṣmaprakopanāḥ | tair bhavantīha daṣṭānāṃ rogāḥ śleṣmanimittajāḥ | tuṅganāso valabhikaḥtolakonāhanas tathā | koṇṭāgīrīkrimikaro yaś ca maṇḍalapuṣpakaḥ | tuṇḍavaktraḥ sarṣapaka sphoṭakaḥ śamvukaś ca yaḥ | agnikīṭāś ca ghorā syu dvādaśaite tridoṣajāḥ | tair bhavanti ha daṣṭānāṃ vegajñānāni sarpavat | piṭakopacayaḥ śophāḥ granthayo maṇḍalāni ca | dardruś ca karṇṇikāś caiva visarpāḥ kiṭibhāni ca | bhavanti daṃśaparyante dehe vāpi viṣākule | ekajātīnatastūrdhvaṃ kīṭān bhedena vakṣyate | sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakramena ca | trikaṇṭakaḥ kunīcāpi hastikakṣyo parājitaḥ | catvāra ete kaṇabhāḥ vyākhyātās tīvravedanāḥ | ebhir daṣṭeti gurutā gātrāṇām aṅgavedanā | lālāsrāvaś ca bhavati gātrabhedaś ca dāruṇaḥ | pratisūryaḥ piṅgabhāso vahuvarṇṇo mahāśirāḥ | tathā nirupamaś cāpi paṇcagodherakāḥ smṛtāḥ | tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat | rujaś ca vividhākārā granthayaś ca sudāruṇāḥ | svetākṛṣṇākṛṣṇarājīraktāraktaiś ca maṇḍalaiḥ | sarvasvetā sarṣapikā ṣaḍetā gṛhagolikāḥ | tābhir daṣṭadaṃśatodo hṛtpīḍā dāha eva ca | daṃśaśophaś ca bhavati granthijanma ca dāruṇaṃḥ | paruṣā kṛṣṇacitre ca kapilā pītikā tathā || raktā svetāgnivarṇṇā ca śatapādyoṣṭadhā smṛtāḥ | tābhir daṣṭe rujās tīvrā daṃśaśophaś ca dāruṇaḥ | daṃśe ca piṭakotpattir mūrcchāṃ cāpi sudāruṇāḥ | śvetaś ca kṛṣṇavarṇṇaś ca śaravarṇṇoyamaprabhaḥ kuharo haritaś cāpi bhṛkuṭī koṭikaś ca yaḥ | aṣṭāvete kīṭāsañjñā dardurāḥ parikīrttitāḥ | tair daṣṭaḥ kaṇḍusaṃyukto haritaṃ mūrchito vamet | jalaukāḥ ṣadmamākhyātāḥ salakṣaṇacikitsitāḥ | ahikutthuḥ kutthukaś ca vṛttaśūkas tathaiva ca || trayo viśvambharāḥ proktāḥ dāhajvararujāvahāḥ | tai darṣṭamātre śvayathurādaṃśe kaṇḍur eva ca | phenāgamotisāraś ca koṭhajanme ca dāruṇam | gamvāhikāsthūlaśīrṣā brāhmaṇyaṅgulikā tathā | vivarṇṇā kapilā cāpiṣaṭproktās tu pipīlikāḥ tābhir daṣṭe rujādāhaḥ | kaṇḍuśvayathur eva ca | viśeṣeṇa daṃśatyetāḥ netrayor netravallabhāḥ | maṇḍalaḥ pārvataś caiva kṛṣṇaḥ sāmudra eva ca | maśako hastināmā ca maśakāḥ pañcakīrttitāḥ | tair daṣṭe roṣasaṃyuktāṃ śūnamādaṃśamaṇḍalam | vedanā rāgavahulaṃ kaṇḍūyuktaṃ kṣaraty asṛk | godherakaḥ sthālakā ca ye ca śvetāgnisaprabhe | bhrṛkuṭī koṭikaś caiva na sidhyantyekajātiṣu | kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret | trividhānāntu śeṣāṇāṃ traividhyaṃ bhavati kriyā | svedāṃ vahuprakārāṃś ca yuñjyād anyatra mūrcchitāt | viṣaghnañ ca vidhiṃ kuryāt saṃśodhanāni ca trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ | sarpakotthodbhavāstīkṣṇā digdhadaṣṭaṃ viṣairhate | kotthamadhye gavādīnāṃ saśakṛt kotthavarāḥ smṛtāḥ | saptaviṃśatirevaite saṅkhyāyā parikīrttitāḥ | kṛṣṇa śyāvaḥ karvuro romaśaś ca gomūtrābhaḥ paruṣodakaś ca | śveto rakto romaśīrṣāgradhūmaḥ sarvepyete mandaviṣāmatās tu | ebhir daṣṭe vedanā vethuś ca gātrastavdhaḥ kṛṣṇaraktāgamaś ca | śākhāviddhe vedanāścordhvameti daṃśasvedo mukhaśophaś ca tīvraḥ | raktaṃ pītaṃ kapilaṃ codaras tu dhūmro varṇṇas tatra yo madhyavīryāḥ | jihvāśopho rasanasyopaghāto mūrchā cogrā madhyaviṣābhidaṣṭe | śvetaḥ ścitraḥ śavalo lohitābhaḥ kṛṣṇaḥśyāva śvetanīlodarau ca | rakto babhru pūrvavadekaparvā pūrvā cāpi parvaṇī dve ca yasya | nānāvarṇṇā rūpataś cāpighorāḥ jñeyā hyete vṛścikāḥ prāṇanāśāḥ | ebhir daṣṭe viṣavegapravṛttiḥ sphotpattir jvaradāhau bhramaś ca | khebhyaḥ kṛṣṇaṃ śoṇitaṃ ceti tīvraṃ tataḥ prāṇaistyājyate kṣipram eva | ugramadhyaviṣairdaṣṭāṃ ścikitset sarpadaṣṭavat | daṃśamandaviṣāṇāntu cakratailena secayet | vidārigandhādi tailena sukhoṣṇenāthavā punaḥ | kuryāc cotkārikā svedaṃ viṣaghnairupanāhanaiḥ | ādaṃ rajanī saindhavavyoṣaśirīṣaphalapuṣpajaiḥ | mātuluṃgāmlagomūtrapiṣṭañ ca surasāgrajam | lepe sukhoṣṇañ ca tathā gomayaṃ hitam ucyate || sarpiḥ kṣaudrayutaṃ pāne kṣīram vā vahuśarkaram | guḍodakaṃ vā suhitaṃ caturjātavāsitam | śikhi kukkuṭavarhāṇi saindhavaṃ tailam eva ca | dhūpohanti prayuktoyaṃ śīghraṃ vṛścikajaṃ viṣam | kusuṃbhapuṣpaṃ rajanī niṣyā vā kṣaudrakastṛṇam | ebhirghṛtāktairdhūpastu pāyudeśa prayojitaḥ || nāśayedāśukīṭotthaṃ vṛścikasyā ca yadviṣam | lūtāviṣaṃ ghoratamaṃ durvijñeyatamañ ca yat | duścikitsyatamañcāpi bhiṣagbhirmandavuddhibhiḥ | saviṣaṃ nirviṣañcedam ity evaṃ saviśaṃkite | viṣaghnamevagarttavyam avirodhi yadauṣadham | agadānāṃ hi saṃyogo viṣaduṣṭasya yujyate | nirviṣe mānave yuktogadaḥ saṃpadyate gadaḥ | tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ || ajñātvād viṣasadbhāvaṃ bhiṣagvyāpādayennaram || yadvat prasūtena navāṃkureṇa na vyaktajāti pratibhāti vṛkṣaḥ | tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ rśarīre pravikīrṇṇamātraṃ | īṣat sakaṇḍūpracalañcakoṭham avyaktavarṇṇaṃ prathame hani syāt | anteṣu śūlaṃ parinimnamadhyamavyaktavarṇṇañ ca dine dvitīye | tryaheṇa taddarśayatīhadaṃśaṃ viṣaṃ caturthehani kopam eti | atodhikehni prakaroti janto viṣaprakopaprabhavān vikārān | ṣaṣṭhe dine viprasṛtan tu sarvān marmapradeśān bhṛśam āvṛṇoti | tat samety arthaparītagātraṃ vyāpādayet martyam atipravṛddhaṃ | yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ | ato dhikenāpi nihanyur anyā yeṣāṃ viṣaṃ madhyamavīryam uktaṃ | yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti | tasmāt prayatnaṃ bhiṣag atra kuryād ādaṃśapātād viṣaghātavegaiḥ | viṣaṃn tu lālānakhamūtradaṃṣṭrārajaḥ purīṣair atha cendriyeṇa | saptaprakāraṃ visṛjanti lūtās tad ugram adhyāvaravīryam uktaṃ || koṭhaṃ sagaṇḍasthiram alpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti | coṣaś ca kaṇḍuś ca pulāyikāś ca dhūmāyanaṃ caiva nakhāgradaṃśe | daṃśe tu mūtreṇa sakṛṣṇamadhyam | saraktaparyantamavaihi dīrṇṇam | daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇṇam | jānīṣvadaṃśaṃ sthiramaṇḍalañ ca | rajaḥ purīṣendriyajañ ca viddhi sphoṭaṃ prapakvāmalapīlupāṇḍum | etāvad etat samudāhṛtaṃ te vakṣyāmi lūtā prabhavaṃ pramānam | sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi viśeṣaṇañ ca || viśvāmitro nṛpavaraḥ kadācid ṛṣisattamaṃ vaśiṣṭhaṃ kopayāmāsa gatvā śramapadaṃkila | kupitasya munes tasya lalāṭāt svedavindavaḥ | niyetur darśanād eva raves tat samarvarcasaḥ | late tṛṇe maharṣiṇā veśvarthe sambhṛtepi caḥ | apakārāya varttante nṛpaśāsanavāhane | yasmāḥ lūtaṃ tṛṇaṃ prāptāt munes te svedavindavaḥ | tasmāl lūtā vibhāvyante saṃkhyayā tāś ca ṣoḍaśaḥ | kṛcchrasādhyās tathā sādhyā lūtās tu dvividhāḥ smṛtāḥ | tāsām aṣṭau kṛcchrasādhyā vakṣyās tāvanta eva tu || trimaṇḍala tathā svetā kapilā pītikā tathā | malamūtraviṣe raktā kasanā cāṣṭamī smṛtāḥ || tābhir daṣṭe śiroduḥkhamādaṃśe kaṇḍur eva ca | bhavanti ca viśeṣeṇagadāḥ śleṣmikavātikāḥ | sauvarṇṇikā lājavarṇṇā jālinyeṇīpadī tathā | kṛṣṇāgnimukhyau kākāṇḍā mālāguṇyaṣṭamī smṛtāḥ | tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca | jvaro dāhotisāraś ca gadāḥ syuś ca tridoṣajāḥ | piṭakā vividhākārā maṇḍalāni mahānti ca || śophā mahānto mṛduvo raktāḥ śyāvāś calās tathā | sāmānyaṃ sarvalūtānām etad ādaṃśalakṣaṇam | viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam | trimaṇḍalāyā vahalaṃ daṃśaḥ kṛṣṇaṃ kṣaratyasṛk | vādhiryaṃ kaluṣā dṛṣṭis tathā dāhaś ca netrayoḥ | tatrārkamūlaṃ rajanī nākulī pṛśniparṇṇikā || nastaḥ karmaṇi śasyante pādābhyaṅgāñjaneṣu ca | śvetāyāḥ piḍakādaṃśe śvetā kaṇḍūmatī bhavet | dāhamūrcchā jvaravatī visarpakledarukkarī tatra candanarāsnailahareṇunalavañjulāḥ | kuṣṭha lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ | ādaṃśe piṭakāstāmrā sthirā kapilayā bhavet | śiraso gauravaṃ dāho bhavejjantoś ca netrayoḥ padmapadmakakuṣṭhailakarañjakakubhatvacaḥ | sthirākampiṇyapāmārgadūrvābrāhmyau viṣāpahāḥ | ādaṃśe piṭakā pītā pītayā jāyate sthirā | tathā cchardijvaraḥ śūlo rakte syātāñ ca locane | tatreṣṭhāḥ kakubhośīramuñjāvalvajavañjalāḥ | kuśakāśavaṃśakiṇihī śirīṣakakubhatvacaḥ | raktamaṇḍalavaddaṃśe piṭakāḥ sarṣapā iva | dūyate tāluśoṣaś ca dāhaś calaviṣānvite | tatra priyaṃguhrīverakuṣṭhalāmajjakāni vā | agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ | pūtimūtraviṣādaṃśo visarpīkṛṣṇaśoṇitaḥ | kāsaśvāsavamīmūrcchā jvaradāhasamanvitaḥ | manaḥ śilālamadhukakuṣṭhapadmakacandanaiḥ | lāmajjakayutais tatra viṣanāśaḥ prakīrttitaḥ | daṃśaḥ sapāṇḍupiṭako dāha kledasamanvitaḥ | raktayā raktaparyanto vijñeyaścoṣasaṃyutaḥ | cikitsā tatra hrīveracandanośīrapadmakaiḥ | karttavyārjunaśelubhyāṃ tvagbhir āmrāntakasya ca | picchilaṃkasanādaṃśārudhiraṃ śītalaṃ sret | śvāsakāsau ca tantroktaṃ raktalūtā cikitsitam | sarveṣām eva yuñjīta viśe śleṣmātakatvacam | dhīraḥ sarvavikāreṣu tathā cākṣīvapippalam | kṛcchrasādhyaviṣā hy aṣṭau śūtāḥ proktā yathāgamaṃ | avāryaviṣavīryāṇāṃ lakṣaṇāni nivodha me | dhyātaḥ sauparṇṇikādaṃśaḥ saphenomatsyagandhikaḥ | kāsaśvāso jvarastṛṣṇā mūrcchā cātra sudāruṇāḥ | dhyāmaḥ pūti sravedraktam ādāṃśelājavarṇṇayā | dāho mūrcchātisārau ca śiroduḥkha ca jāyate | ghorodaṃśaś ca jālinyā rājimāṇavadīryate | stambhaḥ śvāsastamovuddhistāluśoṣaś ca tatkṛtaḥ | eṇīpadāmahādāho daṃśaḥ kṛṣṇatilākṛtiḥ tṛṣṇā mūrcchā jvaracchardiḥ śvāsakāsasamanvitaḥ | kṛṣṇayākṛṣṇaparyanto nimnamadhyoticoṣavān | pāṇḍumūrcchāvamīdāhaḥ śvāsakāsasamanvitaḥ | daṃśognimukhyo vijñeyo dagdhaḥ sphoṭāḥ savedanaḥ | coṣakaṇḍūromaharṣo dāhajvaranipīḍataḥ | daṃśaḥ kākāṇḍikādaṣṭe pāṇḍuraktotivedanaḥ | hikkā kāsastṛṣāmūrcchānidrāhṛdrogapīḍitaḥ | rakto daṃśo dhūmagandhirmālāguṇyātivedanaḥ | vidīryate ca vahudhā dāhamūrcchājvarānvitaḥ | asādhyānāmapibhiṣakdrayuñjīta cikitsitam || doṣocchrāyo viśeṣeṇa cchedakarmavivarjitam | sādhyābhirathalūtābhir daṣṭamātrasya dehinaḥ | vṛddhipatreṇa matimāṃ samyagādaṃśamuddharet | jamvoṣṭhena sutaptena dahedākaravāraṇāt | madhusaindhavasaṃyuktairagardai lepayet tataḥ | kṣīriṇāṃ tvak kaṣāyeṇa kusumbhamadhusaindhavaiḥ | kiṇvaguggulagodantapārāvatamalair api | viṣavṛddhikarañcānnaṃ hitvā saṃbhojanaṃ hitam | viṣebhyaḥ khalusarvebhyaḥ karṇṇikāmarujāṃ sthirām | pracchayitvā madhuyutaiḥ śodhanīyair upācaret | sadāhapākānyannena cikitsed dṛṣṭavā bhiṣak | saptaṣaṣṭhasya kīṭānāṃ śatasyaitad vibhāgaśaḥ | daṣṭalakṣaṇamākhyātaṃ cikitsāñcāpyataḥ param | saviṃśamadhyāyaśatam etaduktaṃ vibhāgaśaḥ | ihoddiṣṭānanirdiṣṭānarthā vakṣyāmi cottare || śāstraṃ śāstrasamutpattiṃ vyādhikāryavālāvalaṃ sūtrabhūtaṃ samāsena ślokasthānaṃ pracakṣate || doṣāhārāpacāraiś ca sāgantuvyādhilakṣaṇam | avasthālakṣaṇañ caiva nidānaṃ sthānam ucyate || sambhavaś caiva dehasya dhāturindriyamarmasu | sirādīnāñ ca sarveṣāṃ śārīre kathitam mayā | yathā sthānopadiṣṭānāṃ viditānāñ ca lakṣaṇaiḥ | vyādhīnā sādhanaṃ śāstre cikitsitam iti smṛtāḥ || sthāvare jaṅgame caiva viśe hitavikalpanam | sādhanaṃ caiva kārtsnye kalpasthānaṃ tad ucyate || sāhasro vistaraḥ pūrvaṃ prajāpatimukhodbhavaḥ | saviṃśadadhyāyaśataṃ mayā vatsaprakīrttitam || sanātanatvāt vedānām akṣaratvāt tathaiva ca | dṛṣṭādṛṣṭaphalatvāc ca hitatvāc cāpi dehinām | vāksamūhārthavistārāt pūjitatvāc ca dehiṣu | cikitsitāt puṇyatamaṃ na kiñcidapi suśrutaḥ | ṛṣerindraprabhāvasya tasmād amṛtajanmanaḥ | dhārayitvedam amalaṃ matam paramasammatam | uktācārasamācāraḥ pratyeceha ca nandati | śeṣāṇām api tantrāṇāṃ yuktijñalokavāndhavaḥ | yat kiṃcid āvādhakaran tad yasmāc chalpasañjñitam | vyāptāny aṅgāny atas tena śalyajñānena sūriṇā | ataś cāsya viśeṣeṇa gatir na pratiṣidhyate | yathā svaviṣayasthasya rājño valavato gatiḥ | upadravānāṃ nirdeśo nidānaṃ vyañjanāni ca | jvarādīnāñ cikitsārtham uttaran tantram ucyate || bhavati cātra || idan tu yaḥ pañcasu sanniveśitam | saviṃśadadhyāyaśataṃ sahottaram | paṭhet sarājño rhati vaidyapūjitaḥ kriyām prayoktuṃ bhiṣag āgatakramaḥ || annarakṣāsthāvaraviṣaṃ jaṅgamañ ca viṣaṃ tathā | sarpadaṣṭaviṣājñanaṃ sarpadaṣṭacikitsitam || mūṣikādundubhiś caiva kīṭākalpena cāṣṭamaḥ || sauśrute śalyatantre kalpasthānaṃ samāptaḥ || ❈ || /