[Adhyāya 21]
1938 ed., 4.21.1
athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.21.3
vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet |
kaṣāyeṣv eva kurvīta tailañ ca vraṇaropaṇaṃ ||
1938 ed., 4.21.4
aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak |
tathā cānupaśāmyantīṃ kaphagranthivad uddharet |
1938 ed., 4.21.5
svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān |
sukhoṣṇair upanāhaiś ca susvinnair upanāhayet ||
1938 ed., 4.21.6
kumbhīkāṃ pākam āpannāṃ cchindyāc chodhya ca ropayet ||
tailena lodhratriphalātindukāmrakṛtena vā ||
1938 ed., 4.21.7
jalāyukābhir alajīṅ grāhayet svedayīta ca |
kaṣāyais teṣu siddhañ ca tailaṃ ropaṇam iṣyate ||
1938 ed., 4.21.8
balātailena siddhena mṛditam pariṣecayet |
sarpiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet ||
1938 ed., 4.21.9
sammūḍhapiṭakāṃ kṣipraṃ jalaukābhir upācaret |
bhitvā paryāgataṃ cāpi lepayen madhusarpiṣā ||
1938 ed., 4.21.10
avamanthe gate pākaṃ bhinne tailaṃ vidhīyate |
dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ ||
1938 ed., 4.21.11
kriyām puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet ||
1938 ed., 4.21.12
sparśahāryāṃ hared raktaṃ madhuraiḥ pradihed api |
kṣīrekṣurasasarpirbhiḥ secayec ca suśītalaiḥ ||
1938 ed., 4.21.13
uttamākhyāṃ tu piṭakāṃ baḍisenoddhared bhiṣak |
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet ||
1938 ed., 4.21.14
rasakriyā vidhātavyā likhite śatapośanake |
pṛthak parṇyādisiddhañ ca deyan tailam anantaraṃ ||
1938 ed., 4.21.15
kriyāṃ prayuñjyāt kuśalaṃ tvakpākasya visarpavat ||
raktavidradhivac cāpi kriyāṃ śoṇitaje rbude |
1938 ed., 4.21.16
kaṣāyakalkasarpīṃṣi tailacūrṇṇarasakriyāṃ ||
śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet |
1938 ed., 4.21.17
hitañ ca sarpiṣaḥ pānaṃ pathyañ cāpi virecanaṃ |
hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanaṃ ||
1938 ed., 4.21.18
arbudam māṃsapākañ ca vidradhiṃ tilakālakaṃ |
pratyākhyāya hi kurvīta bhiṣak teṣām pratikriyām iti ||
cicikitsāsthāne 21 || || 0 ||
[Adhyāya 22]
1938 ed., 4.22.1
athāto mukharogāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.22.3
caturvidhena snehena madhucchiṣṭayutena vā |
vātikebhyañjanakaṃ kāryaṃnāḍīsvedam tathāpi ca |
1938 ed., 4.22.4
oṣṭhaprakope bhiṣajā sālvaṇaṃ copanāhanaṃ |
mastiṣke caiva nasye ca tailaṃ vātaharai sritaṃ |
1938 ed., 4.22.5
śrīveṣṭakaṃ sarjarasaṃ gugguluṃ suradāru ca |
yaṣṭīmadhukacūrṇṇañ ca hitamatra pralepane |
1938 ed., 4.22.6
pittaraktābhighātotthaṃ jalokābhir upācaret |
pittavidradhivac cāpi kriyāṃ kuryād aśeṣataḥ |
1938 ed., 4.22.7
śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ |
hṛtaraktaprayoktavyam oṣṭhakope kaphātmake |
1938 ed., 4.22.8
trikaṭuṃ svarjikākṣāraṃ kṣārañ ca yavaśūkajaṃ |
kṣaudrayuktaṃ vidhātavyam etac ca pratisāraṇaṃ |
1938 ed., 4.22.9
medoje svedite bhinne śodhite jvalano hitaḥ |
priyaṃgulodhratriphalā sakṣaudraṃ pratisāraṇaṃ |
1938 ed., 4.22.10
etad oṣṭhaprakopānāṃ sādhyānāṃ karma kīrttitaṃ ||
dantamūlagatānāṃ tu rogāṇāṃ karma ucyate |
1938 ed., 4.22.11
śītāde hṛtaraktasya toyanāgarasarṣapān ||
niḥkvāthya triphalāñ cāpi kuryād gaṇḍūṣadhāraṇaṃ |
1938 ed., 4.22.12
priyaṅgavaś ca mustā ca triphalā ca pralepanaṃ |
nasyañ ca siddhaṃ triphalāmadhukotpalapadmakaiḥ ||
1938 ed., 4.22.13
dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇaṃ |
sa pañcalavaṇaṃ kṣāraṃ sakṣaudraṃ pratisāraṇaṃ
1938 ed., 4.22.14
śirovirekaś ca hito nasyaṃ snigdhaś ca bhojanaṃ ||
visrāvite dantaveṣṭe vraṇāṃ tu pratisārayet |
1938 ed., 4.22.15
lodhrapatraṅgamadhukalakṣācūrṇṇairmadhūttaraiḥ |
gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ ||
1938 ed., 4.22.16
kākolyādau daśakṣīrasiddhaṃ sarpiś ca nastataḥ ||
sauṣirehṛtarakte tu lodhramustarasāñjanaiḥ ||
1938 ed., 4.22.18
kṣīre daśaguṇā sarpiḥ siddhaṃ nasye ca pūjitaṃ ||
kriyāṃ paridare kuryāt śītādoktaṃ vicakṣaṇaḥ |
1938 ed., 4.22.19
saṃśodhyobhayata kāryaṃ śiraścopakuśe hitaḥ |
kākodamvarikāgojīpatrair visrāvayed asṛk |
1938 ed., 4.22.20
kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet |
pippalyaḥ sarṣapā śvetāḥ nāgaraṃ naiculaṃ phalaṃ |
1938 ed., 4.22.21
sukhodakena saṃsṛjya kavaḍantasya yojayet ||
ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ |
1938 ed., 4.22.22
śastreṇa dantavaidarbhadantamūlāni śodhayet |
tataḥkṣāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ ||
1938 ed., 4.22.23
uddhṛtyādhikamāṃsan tu tato gnim avacārayet |
krimidantakavac cātra vidhiḥ kāryo vijānatā |
1938 ed., 4.22.24
cchitvād himāṃsaṃ sakṣaudrairimaiś cūrṇṇaiḥ samācaret |
vacātejavatīpāṭhāsvarjikāyāvaśūkajaiḥ |
1938 ed., 4.22.25
kṣaudradvitīyā pippalyaḥ kavaḍaś cātrakīrttitaḥ |
paṭolanimvatriphalākaṣāyāś cātra dhāvanaṃ |
siro virekaś ca hito dhūmovairecanaś ca yaḥ ||
1938 ed., 4.22.26ab
sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śruṇu ||
1938 ed., 4.22.27
yaddantamadhijāyeta nāḍīdantaṃ tamuddharet |
chitvā māṃsāni śastreṇa yadi noparijo bhavet |
1938 ed., 4.22.28
śodhayitvā dahec cāpi kṣāreṇa jvalanena vā |
upekṣite tu daśane gatirhanvasthi dārayet |
1938 ed., 4.22.29
tasmāt samūlaṃ daśanam uddhared bhagnamasthi ca |
uddhṛte tūttare dante śoṇitaṃ saṃprasicyate |
1938 ed., 4.22.30ab
raktātiyogāt pūrvoktā rogā ghorā bhavanti ca |
1938 ed., 4.22.31ab
calam apy uttaman dantam ato nāpahared bhiṣak |
1938 ed., 4.22.32
kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ |
lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yat kṛtaṃ |
1938 ed., 4.22.33
tailaṃ saṃśodhane taddhihanyād dantigatāṃ gatiṃ ||
kīrttitā dantamūleṣu kriyā danteṣu vakṣyate |
1938 ed., 4.22.34
sukhoṣṇaḥ snehakavaḍāḥ sarpiṣastrivṛtasya vā |
niryūhaś cānilaghnānāṃ dantaharṣapramardanāḥ |
1938 ed., 4.22.35
snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca |
rasā rasai yavāgvaś ca kṣīrasantānika ghṛtaṃ ||
1938 ed., 4.22.36cd
ahiṃsandantamūlāni śarkarām uddhared bhiṣak |
1938 ed., 4.22.37
lākṣācūrṇṇair madhuyutais tatastaṃ pratisārayet |
danta harṣakriyāś cāpi kuryān niravaśeṣataḥ |
1938 ed., 4.22.38
kapālakaḥ kṛcchratamaḥ tatrāpyeṣā kriyā hitā |
jāyed visrāvaṇaiḥ svinnamacalaṃ krimindakaṃ |
1938 ed., 4.22.39
tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ |
bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ |
1938 ed., 4.22.40
calam uddhṛtya vā sthānaṃ daheta suṣirasya vā |
tato vidārī yaṣṭyāhvaśṛṅgāṭakakaserubhiḥ |
1938 ed., 4.22.41
tailaṃ daśaguṇakṣīrasiddhaṃ nasya ca pūjitaṃ |
hanurmokṣasamuddiṣṭāṃ kuryāc cārditavat kriyāṃ |
1938 ed., 4.22.42
phalānyamvlāni śītāmvu rūkṣānnaṃ dantadhāvanaṃ |
tathātikaṭhināṃ bhakṣāṃ dantarogī vivarjayet ||
1938 ed., 4.22.43
sādhyānāṃ dantarogāṇāñcikitsitam udāhṛtaṃ |
jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhayet ||
1938 ed., 4.22.44
auṣṭhaprakopenilaje yaduktaṃ prāk cikitsitaṃ |
kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet |
1938 ed., 4.22.45
pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite |
pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ |
1938 ed., 4.22.46
kaṇṭakeṣu kaphottheṣu likhiteṣv asṛjaḥ kṣaye |
pippalyādir madhuyutaḥ kāryas tu pratisāraṇaṃ |
1938 ed., 4.22.47
kṛhṇīyāt kavalaṃ cāpi gaurasarṣapasaindhavaiḥ |
paṭolanimvavārttākūkṣārayūṣaiś ca bhojayet |
1938 ed., 4.22.48
upajihvān tu saṃlikhya kṣāreṇa pratisārayet |
śirovirekagaṇḍūṣa dhūmaiścaināmupācaret ||
1938 ed., 4.22.49
jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate |
aṅguṣṭhāṃgulisaṃdaṃśair gṛhītvā galaśuṇḍikāṃ
1938 ed., 4.22.50ab
cchedayet maṇḍalāgreṇa jihvopari tu yat sthitaṃ
1938 ed., 4.22.51
atyādānāt sraved raktaṃ tan nimittaṃ mriyeta saḥ |
hīnacchedād bhavec chopho lālā srāvo bhramas tamaḥ |
1938 ed., 4.22.52
tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ |
galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ |
1938 ed., 4.22.53
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |
kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet ||
1938 ed., 4.22.54
vacāmativiṣām pāṭhaṃ rāsnāṃ kaṭukarohiṇīṃ |
niḥkvāthyapicumardañ ca kavaḍan tatra yojayet |
1938 ed., 4.22.55
iṅgudīkiṇihīdantīsaralaṃ devadāru ca |
pañcāṅgīṅ kārayed varttim etair gandhottarāṃ śubhāṃ |
1938 ed., 4.22.56
tasyā dhūmaṃ pivejjantu dvirahnaḥ kaphanāśanaṃ |
kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ ||
1938 ed., 4.22.57
tuṇḍikeryadhruṣo kūrme saṃghāte tālupuppuṭe |
eṣa eva vidhiḥ krāyo viśeṣaḥ śastrakarmaṇi |
1938 ed., 4.22.58
tālupāke tu kartavyaṃ vidhāṇaṃ pittanāśanaṃ |
snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ |
1938 ed., 4.22.59
kīrttitaṃ tālu jānāntu kaṇṭhyānāṃ karma vakṣyate ||
sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ |
1938 ed., 4.22.60
cchardanaṃ dhūmapānañ ca gaṇḍūṣo nastakarma ca |
vātikāṃ tu gate rakte lavaṇaiḥ pratisārayet |
1938 ed., 4.22.61
sukhoṣṇāṃ snehakavalāṃ dhārayec cāpy abhīkṣṇaśaḥ |
pattaṅgaśarkarākṣaudraiḥ paittikāṃ pratisārayet |
1938 ed., 4.22.62
drākṣāparūṣakakvātho hitaś ca kavaḍagrahe |
agāradhūmamadhukaiḥ kaphajāṃ pratisārayet |
1938 ed., 4.22.63
śvetā viḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ |
nasyakarmaṇi dātavyaṃ kavaḍaṇca kaphocchraye |
1938 ed., 4.22.64
pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ |
visrāvya kaṇṭhasālūkaṃ sādhayet tuṇḍikerivat |
1938 ed., 4.22.65
ekakālaṃ yavānnañca bhuñjīta snigdhamalpaśaḥ |
upajihvikavac cāpi śodhayed api jihvikāṃ |
1938 ed., 4.22.66
ekavṛndantu visrāvya vidhiṃ śodhaṇam ācaret ||
gilāyukāpi yo vyādhistañ ca śastreṇa sādhayet |
1938 ed., 4.22.67
amarmasthaṃ susaṃpakvaṃ bhedayed galavidradhiṃ |
vātāṃt sarvasarañ cūrṇair lāvaṇaiḥ pratisārayet |
1938 ed., 4.22.68
tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ |
tatosmai snaihikan dhūmam idaṃ dadyād vicakṣaṇaḥ ||
1938 ed., 4.22.69
sālarājādanairaṇḍacāreṅgudimadhūkajāḥ |
majjāno gugguludhyāmamāṃsīkālānusārivā |
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet |
1938 ed., 4.22.70
tat sarvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ |
ṭuṇṭūkavṛttāt sakṣaudrāt matimāṃ tena lepayet |
1938 ed., 4.22.71
eṣa sarvasare dhūmaḥ praśastasnaihikottamaḥ |
kaphaghno mārughnaś ca mukharogavināśanaḥ |
1938 ed., 4.22.72
pittātmake sarvasare śuddhakāyasya dehinaḥ |
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ |
1938 ed., 4.22.73
pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca ||
kaphātmake sarvasare kramāṃ kuryāt kaphāpahaṃ |
1938 ed., 4.22.74
pived ativiṣāṃ pāṭhaṃ mustañ ca ca
rohiṇī kaṭukākhyāntu kaṭajasya phalāni ca |
1938 ed., 4.22.75
gavāṃ mūtreṇa manujo bhāgāṃ dharaṇasaṃmitāṃ |
eṣa sarvāṃ kaphakṛtāṃ rogān yogopakarṣati |
1938 ed., 4.22.76
kṣīrekṣurasagomūtradadhistvamlakāñjikaiḥ |
vidadhyāt kavalāṃvīkṣya doṣaṃ tailaghṛtair api |
1938 ed., 4.22.77
rogānāṃ mukhajātānāṃ sādhyānāṅ karma kīrttitaṃ ||
m api vakṣyāmi rogā ye yatra kīrttitāḥ |
1938 ed., 4.22.78
auṣṭhaprakopo varjyā syur māṃsaraktatridoṣajāḥ |
dantamūleṣu varjyau tu triliṃgagatisauṣirau |
1938 ed., 4.22.79
danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ |
jihvāgateṣv alāṃsantu tālavyeṣv arvudaṃ tathā |
1938 ed., 4.22.80
svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ |
galaughamāṃsatānaś ca śataghnī rohiṇītale |
1938 ed., 4.22.81
asādhyāḥ kīrttitā hyete rogā nava daśaiva ca |
teṣucāpi kriyāṃ vaidyaḥ pratyākhyāya samācarediti ||
ci tha2 || ❈ ||
[Adhyāya 23]
1938 ed., 4.23.1
athātaḥ śophacikitsitaṃ vyākhyāsyāmaḥ
1938 ed., 4.23.3
tatra ṣaḍvidhovayavasamutthaḥ śophobhihito lakṣaṇataḥ pratikārataś
ca | sarvasaraś ca pañcavidhaḥ | tad yathā |
vātapittakaphasaṃnipātaviṣannimittaḥ |
1938 ed., 4.23.4
tatrāpatarpitasyābhyarthamadhvagamanādatimātramabhyaharato vā
piṣṭānnaharitaśākalavaṇāni | kṣīṇasya vātimātramamlam upasevato
mṛtpaktaloṣṭakaṭaśarkarām upaudakamāṃsasevito vā viruddhāhārasya
hastyaśvakṣobhanādāyāsitā doṣā dhātūṃ pradūṣayitvā
śophamāpādayantyakhile śarīre |
1938 ed., 4.23.5
tatra vātapittakaphasannipātaśvayathūnām avayavasamutthe
śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogāddu
ṣṭatoyasevanāt prakuthitodakāvasekāt saviṣasatvasañcūrṇṇanād vā |
saviṣamūtrapurīśaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśāt ||
sa tu mṛduḥ kṣiprotthām ca lāvalamvī dāhapākaprāyaś ca bhavati
||
1938 ed., 4.23.6
doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayāśritāḥ |
pakvāśayasthā madhye tu varcasthānagatāstvadhaḥ |
1938 ed., 4.23.7
kṛtsnaṃ dehamanuprāptāḥ | kuryuḥ sarvasaran tathā ||
yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaś ca yaḥ |
1938 ed., 4.23.8
ardhāṅgeriṣṭabhūtaṃ syād yaścordhvaṃ parisarpati |
śvāsaḥ pipāsācchardiś ca daurvalyaṃ jvara eva ca |
1938 ed., 4.23.9
yasya cānnerucir nāsti śvayathuṃ taṃ vivarjayet |
sāmānyato viśeṣāc ca teṣāṃ vakṣyāmi bheṣajaṃ |
1938 ed., 4.23.10
tatra śophinaḥ sarva eva parihareyuḥ
|amlalavaṇamadyaguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa ||
1938 ed., 4.23.11
tatra vātaśvayathau trivṛttairaṇḍatailaṃ vā māsam arddhamāsam vā
pāyayet | nyagrodhādi siddhaṃ sarpiḥ | pittaśvayathau |
āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipāśvayathau
snuhākṣīrapātratulyaṃ daśabhir amlapātraiḥ | pratisaṃsṛjya dantī
dravantī pra tivāyaṃ sarpiḥ pācayitvā pāyayet |
viṣanimittamākalpeṣu pratīkāraḥ ||
1938 ed., 4.23.12
ata ūrdhvaṃ samānyān yogā vakṣyāmaḥ |tilvakaghṛtacaturthāni
yānyuktāni udareṣu tatonyatamam upayujyamānaṃ śvayathūnapahanti |
mūrttavarttikriyām vā seveta | navāyasaṃ vāharaharmadhunā |
viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānāṃ vā
dharaṇamuṣṇāmvunā | trikaṭukakṣārayaścūrṇāni triphalākvāthena |
mūtram vā tulyakṣīraṃ | harītakīm vā tulyaguḍām upayuñjīta |
devadāruśuṇṭhīṃ vā | guggulum vā mūtreṇa | varṣābhūkaṣāyānupānam
vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūkaṣāyasiddhena vā |
sarpiṣāmudgolumvāṃ bhakṣayet |
pippalīmūlacitrakacavyāmayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pivet |
sahauṣadhamuraṅgīmūlasiddham vā | trikacukair aṇḍaśyāmāmūlasiddham
vā | varṣābhūśṛṃgaveradevadārusiddham vā |
tathālāvuvibhītakaphalakalkam vā |
pippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpaṃ snehaṃ
bhojayet | yavagodhūmānnaṃ |
vṛkṣakārkanaktamālanimvavarṣābhūkvāthaś ca pariṣekaḥ |
sarṣapasauvarcalasaindhavaśārṅge ṣṭābhiś ca pradehaḥ kāryaḥ |
yathādoṣañ ca tīkṣṇānivamanavirecanāsthāpanānuvāsanāni satatam
upaseveta | svedopanāhau ca | sirāś cābhīkṣṇaṃ śoṇitamavasecayet
|| anyatrapāṇḍuśophāditi ||
1938 ed., 4.23.13
piṣṭānnamamvlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalañ ca |
striyo guḍaṃ tailamatho gurūṇi śophaṃ jighāṃsu parivarjayīta
||
ci23|| o ||
[Adhyāya 24]
1938 ed., 4.24.1
athāto 'nāgatābādhacikitsitaṃ vyākhyāsyāmaḥ |
1938 ed., 4.24.3
utthāyotthāyātmavatā svasthenārogam icchatā |
yad anuṣṭheyam askannaṃ tat sarvaṃ saṃpravakṣyate ||1||
1938 ed., 4.24.4
tatrādito dantakāṣṭhaṃ dvādaśāṃgulamāyataṃ |
kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ ||2||
1938 ed., 4.24.5
ayugmagranthi yaṃ sakṣīrañ ca praśasyate |
1938 ed., 4.24.6
kaṣāyakaṭutiktaṃ vā tat tat khādet prātar utthitaḥ ||3||
madhutrikaṭukāktam vā gomūtreṇāpi bhāvitaṃ |
1938 ed., 4.24.9
tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati ||4||
1938 ed., 4.24.10
vaiśadyam anne 'bhiruciṃ saumanasyaṃ karoti ca |
snigdhāṃ śuklāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ ||5||
na cāpigalatālvauṣṭhajihvārogasamudbhavaḥ |
1938 ed., 4.24.11
na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca ||6||
durbalo 'jīrṇṇabhaktaś ca mūrcchārtto madapīḍitaḥ |
1938 ed., 4.24.12
śirorujāṃrttas tṛṣitaḥ śrānta pānaklamānvitaḥ |
arditī karṇṇaśūlī ca dantarogī ca mānavaḥ ||7||
1938 ed., 4.24.13
jihvānirlekhanaṃ raupyaṃ sauvarṇṇaṃ vārkṣam eva vā |
tanmalāpaharaṃ śastaṃ mṛduślakṣṇaṃ daśāṃgulaṃ ||8||
1938 ed., 4.24.14
mukhavairasya vaigandhyaṃ śophajāḍyāpahaṃ sukhaṃ |
dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ ||9||
1938 ed., 4.24.21
tāmbūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ |
1938 ed., 4.24.22
mukhavaiśadyasaugandhyakāntisauṣṭhavakārakaṃ ||10||
1938 ed., 4.24.23
pathyaṃ suptotthite bhukte vānte srānte ca mānave |
1938 ed., 4.24.24
rūkṣadurbalamattānām ahitaṃ cāsyaśoṣiṇāṃ ||11||
1938 ed., 4.24.25
keśabhūmigatānrogāṃ śiro 'bhyaṅgo 'pakarṣati |
keśānāṃ mṛdutā snigdhaṃ rukpraśāntiṃ karoti ca ||12||
1938 ed., 4.24.26
karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api |
santarpaṇaś cendriyāṇāṃ danto 'bhyaṅgas tu mūrdhni tu ||13||
1938 ed., 4.24.29
keśaprasādhanī keśyā rajojantu malāpahā |
hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ ||14||
1938 ed., 4.24.30
abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ |
dhāūnām puṣṭijanano mṛjāvarṇṇabalapradaḥ ||15||
1938 ed., 4.24.31
sekaḥ śramaghnonilahā bhagnasandhiprasādhakaḥ |
kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ ||16||
1938 ed., 4.24.32
siktasyābhipravardhante yathā puṣpo 'ṅkuras taroḥ |
tathā dhātuvivṛddhir hi snehasiktasya jāyate ||17||
1938 ed., 4.24.33
śirāmukhair lomakūpair dhamanībhiś ca tarpayan |
śarīre balam ādhatte sneho vai sādhu yojitaḥ ||18||
1938 ed., 4.24.34
tatra prakṛtisātmyartudeśadoṣavikāravit |
tailaṃ ghṛtam vā matimān yuñjād abhyaṅgasekayoḥ ||19||
1938 ed., 4.24.35
kevalaṃ tv āmadoṣeṣu na kathañcana yojayet |
taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācanaḥ ||20||
1938 ed., 4.24.36
tathā virakto vāntaś ca nirūḍho yaś ca mānavaḥ |
pūrvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā |
1938 ed., 4.24.37
śeṣāṇān tadahaḥ proktās tv agnisādādayo gadāḥ ||21|| |
1938 ed., 4.24.39
kāntiḥ śarīropacayo gātrāṇāṃ suvibhaktatā |
mṛjātha sthirakāyatvam agnidīptir arogatā ||22||
1938 ed., 4.24.40
śramaklamapipāsānāṃ sahiṣṇutvam asīdanaṃ |
ārogyañ cāpi paramaṃ vyāyāmenopajāyate ||23||
1938 ed., 4.24.41
na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ |
na ca vyāyāminaṃ martyam ardayanty arayo balāt ||24||
1938 ed., 4.24.42
na cainaṃ sahasākramya jarā samadhirohati |
sthirī bhavati māṃsaś ca vyāyāmābhir atasya vai ||25||
1938 ed., 4.24.44
vyāyāmaṅ kurvato nityaṃ viruddham api bhojanaṃ |
1938 ed., 4.24.45
vidagdham api dagdham vā nirdoṣaṃ paripacyate ||26||
1938 ed., 4.24.50
raktapittī kṛśaḥ śoṣī kāsī śvāsī kṣatāturaḥ |
1938 ed., 4.24.51
bhuktavāṃstrīṣu ca kṣīṇo vyāyāmaṃ parivarjayet ||27||
vyāyāmo hi samapathyo balināṃ snigdhabhojināṃ |
sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ ||28||
sarveṣv ṛtuṣu sarvair hi martyair ātmahitaiṣibhiḥ |
śaktyavenopakarttavyo vyāyamo hanty atonyathā ||29||
hṛdi sthānasthito vāyur yadā nāsāṃ prapadyate |
vyāyāmaṃ kurvato jantos tacchaktyavasya lakṣaṇaṃ ||30||
vayo balaṃ dehabalaṃ deśakālam athāpi ca |
samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca buddhimān ||31||
kṣayastṛṣṇārucicchardiraktapittaśramaklamāḥ |
kāsaśoṣajvaraśvāsāś cātivyāyāmasambhavāḥ ||32||
udvarttanaṃ vātaharaṃ kaphamedo vilāpanaṃ |
1938 ed., 4.24.52
sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ tathā ||33||
sirāmukhaviviktatvaṃ tvakthasyāgreś ca dīpanaṃ |
1938 ed., 4.24.53
udgharṣaṇodanābhyāṃ bhaveyāt āmasaṃśayaṃ |
1938 ed., 4.24.58
tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṣṭivardhanaṃ |
raktaprasādanañ cāpi snānam agneś ca dīpanaṃ |
1938 ed., 4.24.62
taccātisārajvaritakarṇṇaśūlārditodiṣu |
ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ |
1938 ed., 4.24.63
tandrāpāpmopaśamanaṃ prītyojo balavardhanaṃ |
svedadaurgandhyavaivarṇyaśramaghnamanulepanaṃ |
1938 ed., 4.24.64
rakṣoghnamatha caujasyaṃ saubhāgyaṃkaram uttamaṃ |
1938 ed., 4.24.65
sumanomvararatnānān dhāraṇaṃ prītivardhanaṃ |
mukhālepaṃ dṛḍhaṃcakṣuḥ pīnagaṇḍantathānanaṃ |
1938 ed., 4.24.66
kāntamavyaṅgapiḍakaṃ bhavatyamvujasannibhaṃ |
pakṣmalaṃ viśadaṃ kāntam amalojvalamaṇḍalaṃ |
1938 ed., 4.24.67
netram añjanasaṃyogād bhavec cāmalatārakaṃ ||
yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyābhivardhanaṃ |
1938 ed., 4.24.68
gurudevataviprāṇām pūjanaṃ gotravardhanaṃ |
āhāraḥ prīṇanaḥ sadyo balakṛddehadhāraṇaṃḥ |
1938 ed., 4.24.69
smṛtyāyuḥ pakkitejojaḥ satvotsāhābhivardhanaḥ |
pādaprakṣālanaṃ pādarogaśramamalāpahaṃ |
1938 ed., 4.24.70
cakṣu prasādajananaṃ rakṣoghnaṃ prītivardhanaṃ |
nidrākaro dehasukhaṃ cakṣuṣyaḥ pādarogahā |
1938 ed., 4.24.71
pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate |
pādarogaharaṃ vṛṣyam āyuṣya taṃ |
1938 ed., 4.24.72
sukhapracāram aujasyaṃ sadāpādatradhāraṇam |
anārogyam anāyuṣyam indriyaghnam adṛṣṭikṛt |
1938 ed., 4.24.73
pādābhyām anupānabhyāṃ nṛṇāñ caṅkramaṇaṃ sadā |
pāpmopaśamanaṃ keśanakharomāpamārjanaṃ |
1938 ed., 4.24.74
harṣalāghavasaubhāgyam utsāhakaravardhanaṃ |
1938 ed., 4.24.75
pavitraṃ keśyamuṣṇīśaṃ vātātaparajonudaṃ |
chatraṃ vātātaparujo mārutāpaharaṃ śubhaṃ |
1938 ed., 4.24.77
satvotsāhabalasthairyadhairyavīryābhivardhanaṃ |
1938 ed., 4.24.78
avaṣṭambhakarañ cāpi rakṣoghnaṃ daṇḍadhāraṇaṃ |
āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā |
1938 ed., 4.24.79
adhvāvarṇṇaśleṣmamedaḥ saukumāryavināśanaḥ |
1938 ed., 4.24.80
yat tu caṃkramaṇan nātidehapīḍākaraṃ bhavet |
tad āyurbalamedhāgnipradam indriyabodhaṇaṃ |
1938 ed., 4.24.81
śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradaṃ |
sukhaṃ śayyāsanan tasmād viparītamatonyathā |
1938 ed., 4.24.82
vālavyajanamaujasyaṃ makṣikādīnapohati |
svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ |
1938 ed., 4.24.83
prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpahaṃ |
samvāhanaṃ māṃsaraṃsatvakprasādakaraṃ tathā |
1938 ed., 4.24.84
pravātaṃ raukṣyavaivarṇṇstambhakṛhapaktinut |
svedamūrcchāpipāsaghnam apravātamatonyathā |
1938 ed., 4.24.85
sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā |
nivātaṃ hyāyuṣe sevyamārogyāya ca sarvadā |
1938 ed., 4.24.86
ātapapittaraktāgniḥ svedamūrcchātṛṣāpahaṃ |
dāhavaivarṇṇyajananasthāyātvetān vyapohati |
1938 ed., 4.24.87
agnirvātakaphastambhī śītavepathunāśanaḥ |
āmābhiṣyandaśamano raktapittapradūṣaṇaḥ |
1938 ed., 4.24.88
puṣṭivarṇṇavalotsāhāmagnidīptiratandritāṃ |
karoti dhātusāmyañ ca nitrākālaniṣevitā ||
1938 ed., 4.24.89
tatrādito nīcanakharomṇā śucivāsasā
laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā
kālahitamitamadhurapūrvābhibhāṣiṇā vandhubhūtena bhūtānāṃ
guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tadapi na
rātrau | na
keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānanavalibhūmiṣu
| na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt |
1938 ed., 4.24.90
na rājadviṣṭaparuṣapaiśūnyānṛtāni vadet |
devavrāhmaṇaguruvṛddhapitṛparivādāṃś ca | na
narendradviṣṭonmattapatitikṣuc ca bhītān upāsīta |
1938 ed., 4.24.91
vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājini pariharet |
pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca bhinna
śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca |
grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛ
paśṛṅgikaṣāṃś ca |
1938 ed., 4.24.92
nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavam anuyāyāt |
devagovrāhmaṇacaity adhvajarogipatitapāpakarttṛṇāñ ca
chāyānnākrāmestaṃ gacchantam udyantam ādityaṃ paśyet | gāṃ
dhayantīṃ parasyaṃ vā carantīm parasyai nācakṣīta |
nolkāpātātpātendradhanūṣivā | nāgniṃ mukhenopadhamet | nāyo bhūmiṃ
vā pāṇipādenābhihanyāt |
1938 ed., 4.24.93
na vegāndhārayet | na
vahirbhāgāṃgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhān
utsṛjen na prakāśaṃ | na vāyvagnisalilasomārkagogurūṃ pratimukham
vā |
1938 ed., 4.24.94
na bhūmiṃ vilikhet | nāsaṃvṛtamukhaḥ sadasi
śvāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na
paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt |
1938 ed., 4.24.95
na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayet
keśanakhavastragātrāṇi | na gātravaktranakhavāditraḥ kuryāt | na
kāṣṭhaloṣṭhatṛṇādīn abhihanyāt | cchindyād bhindyād vā |
1938 ed., 4.24.96
nātipravātātapam upaseveta | na muktamātrāgnim upāsīta |
notkūṭrakāsanālpāsanān dadhy āsīta | na grīvaṃ viṣamaṃ haret | na
viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na
pratatamudīkṣeta | viśeṣārjjotirbhāskarasūṣmabalabhrāntāni | na
bhāraṃ śirasā vahet | na ca
svapnajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaghanaprataraṇahāsyabhāṣyavyayāyavyāyāmādīn
ucitān apy atimātraṃ seveta |
1938 ed., 4.24.97
ucitād apy ahitāt kramaśo virameta | hitam anucitam apy āseveta
kramaśaḥ |
1938 ed., 4.24.98
nāvākchirāśayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ
pivet | kālahitamitasnigdhamadhuraprāyam āhāraṃ
vaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikāpatitaśatrubhojanāni
pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśabdasparśamānasāni
anyān evaṃ guṇān api cāsambhramadattāni tāny api na
makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta |
mūtroccārapīḍito vā | na sandhyayor nāpāśrito nātikālahīnam
atimātraṃ veti ||
1938 ed., 4.24.102
yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasās te vijānatā |
1938 ed., 4.24.103
varṣāsu caturo māsāṃ mātrāvadukaṃ pivet |
1938 ed., 4.24.104
uṣṇaṃ himavasante cakāsaṃ grīṣme ca śītalaṃ |
hemante ca vasante ca sīdhvariṣṭau piven naraḥ |
1938 ed., 4.24.105
śritaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pivet |
yūṣaṃ varṣati tasyānte prapivec chītalaṃ jalaṃ |
1938 ed., 4.24.106
svastha eva mato nyas tu doṣāhāgadāturāḥ |
snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ |
1938 ed., 4.24.107
pived agnivivṛdhyarthaṃ na ca vegāṃ vidhārayet |
agnidīptir alaṃ nṛṇāṃ rogānāṃ sramanaṃ prati |
1938 ed., 4.24.108
prāvṛṭcharadvasanteṣu samyak snehādim ācaret |
kaphe pracchardanaṃ pitte viro vastir īraṇe |
1938 ed., 4.24.109
śasyate triṣvapihito vyāyāmo doṣanāśanaḥ
1938 ed., 4.24.110
utsargamaithunāhāraśodhane syāt tu tanmanā |
necchet pratibhayāṃ prāptuṃ pīḍāśārīramānasīṃ |
1938 ed., 4.24.111
atistrīsaṃprayogāc ca rakṣed ātmānam ātmavān |
śoṣakārārśāṃsi śvāsakāśryātipāṇḍutā |
1938 ed., 4.24.112
ativyavāyāj jāyante rogāś cākṣepagādayaḥ |
āyuṣmanto mandajarāvapurvarṇṇavalādhikāḥ |
1938 ed., 4.24.113
sthiropacitamāṃsāś ca bhavanti strīṣu saṃyatāḥ |
tribhis tribhir ahobhis tu seveta pramamadān naraḥ |
1938 ed., 4.24.114
sarveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed budhaḥ |
rajasvalām akāmāñ ca malinām aprajām api |
1938 ed., 4.24.115
varṇṇavṛddhām vayovṛddhaṃ tathā vyādhiprapīḍitāṃ |
hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ |
1938 ed., 4.24.116
sagotrāṃ gurupatnīṃñ ca tathā pravrajitām api |
sandhyayoḥ sarvakāle ca nopeyāt pramadān naraḥ |
1938 ed., 4.24.117
gosarge cārdharātre ca tathā madhyandine pi ca |
lajjāsamāvahe deśe vivṛte śuddha eva ca |
1938 ed., 4.24.118
kṣudhito vyādhitaś caiva kṣubdhacittaś ca mānavaḥ |
prāptamūtrapurīśaś ca pipāsī durbalas tathā |
1938 ed., 4.24.119
tiryagyonāv ayonau ca prāptaśukravidhāraṇaṃ |
sgaś ca balavān api varjayet |
1938 ed., 4.24.120
sthitān uttānaśayane viśeṣeṇa tu garhitaṃ |
1938 ed., 4.24.121
krīḍayānyaś ca medhāvī hitārthaṃ parivarjayet |
rajasvalāṃ prārasyā niyatātmanaḥ |
1938 ed., 4.24.122
dṛṣṭyāyustejasāṃ hāniradharmaś ca tato bhavet |
liṅginīṃ gurupatnīñ ca sagotrām atha parvasu |
1938 ed., 4.24.123
vṛddhāṃ sandhyayoś cāpi garchato jīvitakṣayaḥ |
garbhiṇyāṃ garbhapīḍāsyād vyādhitāñ ca balakṣayaḥ |
1938 ed., 4.24.124
hīnāṃgīṃ malināṃ dveṣyāṃ kāmāṃ vandhyām asaṃvṛte |
deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet |
1938 ed., 4.24.125
kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitobalaḥ |
sthitāyaṃ hānim āpnoti śukraṃ vāyuś ca kupyati |
1938 ed., 4.24.126
vyādhitāyāṃ plīhāmayo mūrcchā doṣaś ca jāyate |
1938 ed., 4.24.127
pratyūṣe cārdharātre ca vātapittaprakupyataḥ |
tiryagyonāv ayonau ca duṣṭayonau tathaiva ca |
1938 ed., 4.24.128
upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ |
uccārite mūtrite ca retasaś ca vidhāraṇe |
1938 ed., 4.24.129
uttāne ca bhavec chīghraṃ śukrārśmaryās tu sambhavaḥ |
tasmāt sarvaṃ parihared etal lokadvayāhitaṃ |
1938 ed., 4.24.130
vayor ūpaguṇo py etāṃ kulya kulānvitāṃ |
1938 ed., 4.24.131
abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭām alaṅkṛtāṃ |
seveta pramadān nityaṃ vyājīkaraṇapītavān |
1938 ed., 4.24.132
śarkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkaraṃ |
vyajanaṃ svapnasevā ca vyavāyānte hitāni tu |
1938 ed., 4.24.133
sukhamātraṃ samāsena sadvṛttasyetad īritaṃ |
āyur ārogyam artho vā nāsadbhiḥ prāpyate tribhir iti ||
❈
[Adhyāya 25]
1938 ed., 4.25.1
athāto miśrikacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.25.3
pālyāmayās tu visrāvyā yaḥ uktāḥ prāṅnibodha tāṃ |
paripoṭas tathotpādovamantho duḥkhavardhanaṃḥ
1938 ed., 4.25.4
pañcamaḥ parilehī ca karṇṇapālyāṃ gadāḥ smṛtāḥ |
saukumāryāc cirotsṛṣṭe sahasābhipravardhite |
1938 ed., 4.25.5
karṇṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān |
kṛṣṇāruṇinibhastavdhaḥ savātāt paripoṭakaḥ |
1938 ed., 4.25.6
gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ |
śophaḥ pālyāṃ bhavec chyāvo dāhapākarujanvitaḥ |
1938 ed., 4.25.7
rakto vā raktapittābhyām unmādaḥ sa gado mataḥ |
karṇṇaṃ valād vardhayataḥ pālyāṃ vāyuḥ prakupyati |
1938 ed., 4.25.8
sakaphaṃ prāpya kurute śophaṃ stavdhamavedanaṃ |
sovamanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ |
1938 ed., 4.25.9
vardhamāne tu durviddha kaṇḍūdāharujānvitaḥ
śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ |
1938 ed., 4.25.10
kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ |
kurvanti pālyāṃ srāviṇyaḥ kaṇḍūdāharujānvitāḥ |
1938 ed., 4.25.11
kaphāsṛkkrimisambhūtaḥ sa visarpānvinatas tanuḥ |
lihet saśaṣkuliṃpāliṃ parilehīti sa smṛtaḥ |
1938 ed., 4.25.12
pālyāmayā hy amī ghorā narasyā
mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ |
1938 ed., 4.25.13
tasmād āśu bhiṣak teṣu snehādikramamācaret |
tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ |
1938 ed., 4.25.14
sāmānyato viśeṣāc ca vakṣyāmyabhyañjanaṃ prati |
kharamaṃḍariyaṣṭyāhvasaindhavāmaradārubhiḥ |
1938 ed., 4.25.15
supiṣṭaiḥ sāśvagandhaiś ca mūlakāvalgujāphalaiḥ |
sarpistailavasāmajjāmadhūcchiṣṭāni cāharet |
1938 ed., 4.25.16
sakṣīrāṇy atha taiḥpāliṃ pradihyāt paripoṭake |
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ |
1938 ed., 4.25.17
salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ |
siddhaṃ dhānyāmvlasaṃyuktaṃ tailamutpādanāśanaṃ |
1938 ed., 4.25.18
tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ |
tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ |
1938 ed., 4.25.19
saralālāṅgalībhyāñ ca hitam unmanthanāśanaṃ |
athāśmantakajamvvāmrapatrakvāthaniṣecitāṃ |
1938 ed., 4.25.20
prapauṇḍīrīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ |
cūrṇṇair durgandhanai pālintailāktām avacūrṇṇayet |
1938 ed., 4.25.21
cūrṇṇair viḍaṅgalākṣābhyāṃ tailaṃ paktvāvacārayet |
svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parihike |
1938 ed., 4.25.22
kṛṣṇair viḍaṅger athavā praratrīmūtrapeṣimaiḥ |
karaṇjeṅgudibījair vā kuṭajāragvadhāyutaiḥ |
1938 ed., 4.25.23
sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutaiḥ |
sanimvapatrairabhyaṅge madhucchiṣṭānvito hitaḥ |
1938 ed., 4.25.24
vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca |
puṣṭyartham mārdavārthañ ca kuryād abhyañjanaṃ śubhaṃ |
1938 ed., 4.25.25
lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ |
daśakṣīraṃ pacet samyagāvāpya madhuraṃgaṇaṃ |
1938 ed., 4.25.26
apāmārgāśvagandhā ca tathā lākṣārasaṃ śubhaṃ |
atha siddhañ ca pūtañ ca svanuguptan nidhāpayet |
1938 ed., 4.25.27
tenābhyañjāt sadā pāliṃ susvinnām atimarditāṃ |
etena pālyo vardhante nirujā nirupadravāḥ |
1938 ed., 4.25.28
mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ ||
nīlīpatraṃbhṛṅgarajorjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ |
śyāmāpuṣpaṃ kṛṣṇapiṇḍītakañ ca sūkṣmañcūrṇṇaṃ sukṛtaṃ yāvad etat
|
1938 ed., 4.25.29
tāvān deyaḥ kardamaḥ paṅkaṣaṇḍāt | paktañcaitat
sthāpayellohakumbhyāṃ |
paced etat tilatailena sārdhaṃ datvā kvāthaṃ triphalāmārkavābhyāṃ
|
1938 ed., 4.25.30
māsādūrdhvaṃ mrakṣaṇenaiva tailaṃ kuryād etat palitaṃ snigdhanīlaṃ
||
jamvūpuṣpakārśmarīpārthivañ ca sairīyakaṃ tri
1938 ed., 4.25.31
dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotajañcotpalañ ca |
āyaścūrṇṇañcūtapakvasya majjā yaṣṭyāhvāyaṃ mārkavo modayantī
|
1938 ed., 4.25.32
kāsīsamagryaṃ sāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍūṃ |
bhāgān etāṃ kārṣikāṃ pīṣayitvā sārodakenāsanasyaiva vidvān |
1938 ed., 4.25.33
kalkānetāṃ saptasaptāḍhakeṣu kṣārodakasyākṣatailasya bhāgaṃ |
datvā samyagcellohapātre sthitaṃ pūrvaṃ lohapātre daśāvahaṃ |
1938 ed., 4.25.34
mṛdupākaṃ sādhitaṃ cāvatārya set pātre bījake vāyase vā |
naraḥ śuddho nasyam etat prayujyāt yathā vatsyāt saṃyato
māsamekaṃ |
1938 ed., 4.25.35
bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃ māṣayūṣeṇa cāpi
|
1938 ed., 4.25.36
māsādūrdhvaṃ tasya keśā bhavanti yāvajjīvaṃ mṛduvat svañjanābhaṃ |
bhavanty ete nendralupte ca keśāḥ | jarā cainaṃ sahasā
nābhyapaiti |
1938 ed., 4.25.37
balaṃ paraṃ cendriyāṇāṃ labheta sañjāyante nirvalīkañ ca vaktraṃ |
etat tailaṃ nāpriyāya pradeyaṃ rājñā deyaṃ kṛṣṇatailaṃ pradhāṇaṃ
|
1938 ed., 4.25.38
maniḥśilā haritālaṃ haridre lākṣārodhraṃ gairiko varṇṇakaś ca |
surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapattaṅgārocanā kuṅkumaś ca
|
1938 ed., 4.25.39
suvarṇṇāhvāpāṇḍupatraṃ vaṭasya kāleyakaṃ padmakaṃ padmamadhyaṃ |
kūcandanaṃ candanaṃ pāratañ ca kākolyādiḥkṣīrapiṣṭaś ca
sarvaḥ
1938 ed., 4.25.40
vasāmajjā madhūṃcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca
drumāṇāṃ |
etat sarvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktaṃ
pradhānaṃ |
1938 ed., 4.25.41
hanyād vyaṅgaṃ nīlikāṃ ca pravṛddhāṃ vaktrejātāḥ piṭakāyāś ca
kāścit |
padmākāraṃ nirvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñaṃ
|
1938 ed., 4.25.42
rājñāmetad yoṣitān cāpi teṣāṃ kuryād vaidyas tat samānāñ ca nityam
iti cikitsāsthāna || ❈ ||
[Adhyāya 26]
1938 ed., 4.26.1
athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.26.3
kalasyodagravayaso vyājīkaraṇasevinaḥ |
sarveṣv ṛtuṣv aharahaḥ vyavāyo na nivāritaḥ |
1938 ed., 4.26.4
strīṣv akṣaryyaṃ mṛgayatāṃ vṛddhānāñ ca riraṃsatāṃ |
klīvāṇām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ ||
1938 ed., 4.26.5
vilāsinām arthavatāṃ rūpayauvanaśālināṃ |
nṛṇām vahvīpatīnāñ ca yogā vyajīkaro hitāḥ |
1938 ed., 4.26.7
bhojanāni ca citrāṇi pānāni vividhāni ca |
vācaḥ srotro nugāminyas tvaksukhasparśanāni ca |
1938 ed., 4.26.9
gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca |
manasaś cāpratīvāto vyājīkurvanti mānavaṃ |
tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate |
1938 ed., 4.26.10
dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate |
annair amlvauṣṇalavaṇair atimātropasevitaiḥ |
1938 ed., 4.26.11
saumyadhātukṣayo dṛṣṭaḥ klaivyaṃ tad aparaṃ smṛtaṃ |
ativyavāyaśīlo vā na ca vyājīkriyārataḥ |
1938 ed., 4.26.12
dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ |
meḍhrarogeṇa mahatā marmcachedena vā punaḥ |
1938 ed., 4.26.13
klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ |
1938 ed., 4.26.15
asādhyaṃ sahajaṃ klaivyaṃ marmacchedāc ca yad bhavet |
sādhyānām avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ |
1938 ed., 4.26.16
tilamāṣavidārīṇāṃ śālīnāṃ cūrṇṇam eva ca |
1938 ed., 4.26.17
rasair ikṣurasair vāpi marditaṃ saindhavānvita |
varāhamedasā yuktaṃ ghṛtenotkārikāṃ pacet |
1938 ed., 4.26.18
tāṃ bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ ||
vastrāṇḍasiddhapayasi bhāvitā na sakṛt tilāṃ |
1938 ed., 4.26.19
śiśumāravasāpakvā tais tilaiḥ śaṣkulīśubhāṃ |
yaḥ khādet sa pumāṃ gacchet strīṇāṃ śatam apūrvavat ||
1938 ed., 4.26.20
pippalīlavaṇaupetau vastāṇḍau kṣīrasarpiṣi |
sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ ||
1938 ed., 4.26.21
māṣapippaliśālīnāṃ yavagodhūmayos tathā |
cūrṇṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet |
1938 ed., 4.26.22
tāṃ bhakṣayitvā pītvā ca śarkarāmadhuram payaḥ |
naraś caṭakavad gacched daśavārān nirantaraṃ ||
1938 ed., 4.26.23
cūrṇṇaṃ vidāryāḥ sakṛtaṃ svarasenaiva bhāvitaṃ |
sarpiḥkṣaudrayutaṃ līḍhvā daśanāryodhirohita ||
1938 ed., 4.26.24
evam āmalakaṃ cūrṇṇaṃ svarasenaiva bhāvitaṃ |
śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pivet |
1938 ed., 4.26.25
etenāśītivarṣo pi yuveva parihṛṣyati ||
pippalīlavaṇaupetau vastāṇḍau ghṛtasādhitau |
1938 ed., 4.26.26
śiśumārasya vā khādet tau tu vyājīkarau bhṛśaṃ ||
kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet |
1938 ed., 4.26.27
mahiṣarṣabhavastānām pivec chukrāṇi vānaraḥ ||
aśvatthaphalamūlatvaṃ chuṅgasiddham payo 'pi vā |
1938 ed., 4.26.28
pītvā saśarkkarākṣaudraṃ kuliṅga iva hṛṣyati ||
vidārīmūlakalkan tu sritena payasā naraḥ |
1938 ed., 4.26.29
udumvararasam pītvā vṛddho 'pi taruṇāyate ||
māṣāṇām palam ekan tu saṃyuktam madhusarppiṣā |
1938 ed., 4.26.30
tiṃ līḍhvānupivet kṣīraṃ tena vyājībhavet naraḥ ||
1938 ed., 4.26.31
nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtaṃ |
1938 ed., 4.26.32
pādābhyaṅgena kurute vyājībhūmin tu na spṛśet ||
yāvan na spṛśate bhūmin tāvad gacchen nirantaraṃ |
1938 ed., 4.26.33
svayaṃ guptekṣurakayor vījapūrṇṇaṃ saśarkkaraṃ ||
dhāroṣṇena nara payaḥ pītvā payasā na kṣayaṃ vrajet |
1938 ed., 4.26.34
uccaṭācūrṇṇam apy eva kṣīreṇottamam ucyate ||
śatāvary uccaṭācūrṇṇam payaḥ medo sukhārthinā |
svayaṃguptāphalayutaṃ māṣayūṣam pivet naraḥ ||
1938 ed., 4.26.37
gṛṣṭīnāṃ vṛddhavatsānāṃ māṣacūrṇṇabhṛtāṅgavāṃ |
yat kṣīran tat praśansanti balakāmeṣu jantuṣu ||
1938 ed., 4.26.39
ete vyājīkarā yogāḥ prītyapatyabalapradāḥ |
sevyā viśuddhāpacita viśuddhā paricita dehaiḥ kālādy apekṣayeti
||
Adhyāya 27 (draft based on MS H)
1938 ed., 4.27.1
athātaḥ sarvvāvādhasaṃśamanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
1938 ed., 4.27.3
pūrvve vayasi madhye vā manuṣyasya rasāyanaṃ |
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā ||
1938 ed., 4.27.4
aviśuddhaśarīrasya yukto rāsāyano vidhiḥ |
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ ||
1938 ed., 4.27.5
śarīrasyopaghātāya doṣajā mānasās tathā |
upadiṣṭopadeśena teṣāṃ vakṣyāmi vāraṇaṃ ||
1938 ed., 4.27.6
śītodakam payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ |
triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ ||
1938 ed., 4.27.7
tatra viḍaṅgataṇḍulam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ
śītatoyena upayuñjīta śītatoyaṃ cānupivet | aharahar mmāsan tad
eva madhuyuktaṃ bhallātakakvāthena | drākṣākvāthena vā
madhusaṃyuktaṃ | madhvāmalakarasābhyām vā | guḍūcīkvāthena vā |
evam ete pañcaprayogā bhavanti | jīrṇṇe mudgayūṣeṇālavaṇena
ghṛtaṃntam odanam aśnīyād iti ghṛtavantam odanam aśnīyāt | etaiḥ
khalu durnnāmānaḥ kṣayaṃ yāntikrimayaś copaśāmyanti |
grahaṇadhāraṇaśaktiś ca bhavati | māsi māsi ca prayoge varṣaśataṃ
varṣaśataṃ āyuṣo 'bhivṛddhir vbhavati ||
1938 ed., 4.27.8
viḍaṅgataṇḍuladroṇaṃ piṣṭapavanapiṣṭavadusvedya vigatakaṣāyaṃ
susvinnam avatārya dṛśadi prapiṣṭamāyasyāṃ kumbhyāṃ
madhūttarodakaṅ kṛtvā | bhasmarāśau prāvṛṣyabhyatarataś ca catu ro
māsānnidadhyāt | varṣāvyavāye coddhṛtyopasaṃskṛtaśarīraḥ
sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathābalam upayuñjīta |
jīrṇṇe mudgayūṣeṇa ghṛtam odanam aśnīyāt | pāṃśuśayyāyāṃ śāyayīta
| tasya māsādūrddhaṃ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tān
anutailenābhyaktasya vidalenāpaharet | dvitīye pipīlikās tṛtīye
yūkānān tathaivāpaharet | caturthe dantanakharomāṇyavasīryante |
pañcame praśasta guṇalakṣaṇāni jāyante | amānuṣañcādityaprakāśam
vapuradhigacchati | dūrācchravaṇa darśanāni cāsya bhavati |
rajastamasī cāpohya satvamadhitiṣṭhate | śrutanigādī |
apūrvvotpādī puṣṭo vṛṣabhavalo 'śvajavaḥ punaryuvāṣṭau
varṣaśatānyāyuravāpnoti | tasyānutailamabhyaṅgārthe |
kaṣāyamājakarṇṇamutsādanārthe | sauśīraṃ kūnūpodakaṃ snānārthe |
candanamanulepanārthe | bhallātataka vidhānavadupayogaḥ parihāraś
ca |
1938 ed., 4.27.9
kāśmarīṇānniṣkulīkṛtānāmeṣa eva kalpaḥ | pāṃśuśayyābhojanavarjyaṃ
| tatrāpi payasā śritena bhoktavyaṃ | āśiṣaś ca samānāḥ pūrvveṇa |
śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ |
1938 ed., 4.27.10
yathoktamāgāram praviśya balāmūlārddhapalam palam vā payasyāloḍya
pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram
upayuñjīta tato varṣaśatam vayastiṣṭhati | eṣa eva
balātibalānāgabalāvidārīśa tāvarīṇām upayogaḥ | viśeṣatas tu
atibalām udakena | nāgabalācūrṇṇaṃ madhukṣīreṇa | śatāvarīmapyevaṃ
| pūrvveṇāśiṣaś ca samānāḥ | ete hy auṣadhaprayogāḥ | balakāmānāṃ
śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitañccharddayatām viricyamānānāñ
copadiśyante ||
1938 ed., 4.27.11
vārāhīmūlan tulācūrṇṇaṅ kṛtvā tato mātrām madhuyuktam payasāloḍya
pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | prayogam imam
upayevamāno varṣaśatam āyur avāpnoti || strīṣu cākṣayatā |
etenaiva cūrṇṇaena payovacūrṇṇāśritaśritaśītam abhimathyājyam
utpādya | madhuyuktam upayuñjīta | jīrṇṇe payaḥ sarppirodana ity
āhāraḥ ||
1938 ed., 4.27.12
cakṣuḥ kāmaḥ prāṇakāmo vā jīvavījakasārāgnimanthamūlāni
kvāthairmmāṣaprasthaṃ sādhayet | tasmin sidhyati
citrakamūlānāmakṣamātraṃ kalkan dadyāt | āmalakarasacaturvbhāgan
tataḥ susvinnam avatārya śītībhūtam madhusarppirbbhyāṃ
saṃsṛjyopayuñjīta | jīrṇṇe mudgayūṣeṇā lavaṇena ghṛtavantamodanam
aśnīyāt | māsamātramevam anena prayogena ca kṣuḥ sauparṇṇam
bhavati | alpabalābalāṃ strīṣu cākṣyyo varṣaśatāyurbbhavati ||
||
cikitsā tha
Adhyāya 28 (draft based on MS H)
athāto medhāyuḥkāmīyaṃ rasāyanam vyākhyāsyāmaḥ
||
medhāyuḥkāmaḥ śvetāvalgujaphalādy
ātapaśuṣkāṇyādāya cūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe
nidadhyāt | tataḥ saptarātrād uddhṛtya hṛtadoṣasya yathābalaṃ
piṇḍaṃ prayacchet | anuditsūrye, uṣṇodakañ cānupibet |
bhallātakavidhānavac cāgārapraveśaḥ | jīrṇauṣadhaś cāparāhṇe
vihimābhir adbhiḥ | pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānām vā payasā
śarkarāmadhureṇaudanam aśnīyāt | evaṃ ṣaṇmāsān upayuñjya
vigatapāpmā valopetaḥ śrutanigādī bhavati | kuṣṭharogiṇām udariṇām
vā kṛṣṇāni gomūtrāloḍyārddhapalikaṃ piṇḍam udite sūrye pāyayet |
sāyāhne cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt | evaṃ
māsam upayujya smṛtimān arogo varṣaśatāyur bhavati | eṣa
evopayogaś citrakamūlānāṃ rajanyāś ca |
hṛtadoṣa evāgāram praviśya maṇḍūkaparṇīsvarasam
ādāya sahasrasampātābhihutaṃ kṛtvā yathābalam payasāloḍya pibet |
tilair vā saha bhakṣayet | payo 'nupānaṃ | jīrṇe payaḥ sarpirodana
ity āhāraḥ | bilvamātram vā pi piṇḍam payasāloḍya pibet | evan
daśarātram upayujya medhāvī varṣaśatāyur bhavati ||
hṛtadoṣa evāgāram praviśya pratisaṃsṛṣṭabhakto
brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam
prayuñjītau | jīrṇauṣadhaś cāparāhṇe yavāgūmalavaṇam pibet ||
kṣīrasātmyo 'thavā payasā bhuñjīta || evaṃ saptarātram upayujya
vrahmavarccasī medhāvī bhavati | dvitīyaṃ saptarātram upayujya
grantham īpsitam utpādayati naṣṭañ cāsya prādur bhavati | tṛtīyam
uccāritaṃ śatam apy avadhārayati | evam ekaviṃśatirātram upayujya
lakṣmīr apakrāmati | śarīrāt mūrttimatī cainam vāgdevīm
anupraviśati | sarvāś cainaṃ śrutayo 'vatiṣṭhate | śrutidharaḥ
pañcavarṣaśatāyur bhavati ||
vrahmīsvarasaprasthadvaye ghṛtaprastham
viḍaṅgataṇḍulānāṅ kuḍavam vacābhṛ vṛtayoḥ | dvādaśa dvādaśa ca
harītakyāmalakavibhītakāni kalkapiṣṭānyavāpyaikadhyaṃ sādhayitvā
svanuguptan nidadhyāt | tataḥ pūrvvavad yathābalam upayuñjīta |
jīrṇṇapūrvvavad āhāraḥ parihāraś ca | etenordhvam adhaś ca
krimayogacchanti | alakṣmīra apakrāmati | puṣkaravarṇṇaḥ
śrutanigādī trivarṣaśatāyur bhavati | etad eva
viṣakuṣṭhaviṣamajvaram apasmāronmādabhūtagraheṣu saṃśodhanam
upadiśanti |
hṛtadoṣa evāgāram praviśya haimavatyā vacāyāḥ
piṇḍam āmalakamātram abhihutan kṛtvā payasālo pivet | jīrṇṇe payaḥ
sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuṃjīta | tato
'sya śrotraṃ vidhiyate | dvirabhyāsāt smṛtimān bhavati |
trirabhyasya śrutam ādhatte | caturdvādaśarātram abhyasya tatas
tārkṣyan darśanam utpadyate | śatāyuś ca bhavati | dve pale itasyā
vacāyāḥ kvāthyam pivet payasā pūrvvaśāśiṣaś ca samānāḥ |
vacāśatapākam vā sarppir droṇam upayñjya
pañcavarṣaśatāyur bhavati | galagaṇḍāpacīślīpadasvararabhedāṃś
cāpahanti || bhavanti ||
pāpmānam upahanty etāḥ śriyaṃ dadyut
tathāuṣadhīḥ |
kuryun nāgabalam vāpi manuṣyam amaropamaṃ ||
satatādhyayanam vādaḥ paratantrāvalokanaṃ |
tad vidyācāryasevā ca buddhimedhākarāḥ gaṇaḥ |
āyuṣyaṃ bhojanañ jīrṇṇe vegānāñ ca vidhāraṇaṃ
|
vrahmacaryam ahiṃsā ca sāhasānāñ ca varjjanam iti || ||
sā tha || ||
Adhyāya 29 (draft based on MS H)
1938 ed., 4.29.1
athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanam vyākhyāsyāmaḥ
||
1938 ed., 4.29.3
vrahmā yadajṛt pūrvvamamṛtaṃ somasaṃjñitaṃ |
jarāmṛtyuvināśāya vidhānan tasya vakṣyate||
1938 ed., 4.29.4
eka eva khalu bhagavān somaḥ sthānānām ākṛtir vviśeṣaiś
caturvviṃṅśatidhā bhidyate ||
1938 ed., 4.29.5
tadyathā || aṃśumān mūñjavām̐ś caiva candramārajataprabhaḥ |
1938 ed., 4.29.6
pratānavām̐s tālavṛntaḥ karavīrāṅśusannibhāḥ ||
svayamprabho mahāsomo yaś cāpi garuḍāhṛtaḥ |
1938 ed., 4.29.7
gāyatryas traiṣṭubhaḥ pāṃktyo jāgrataḥ sātkaras tathā ||
agniṣṭomo revataś ca yaś coktha iti saṃjñitaḥ |
1938 ed., 4.29.8
gāyatryā tripadā yukto yaś coḍupatir ucyate ||
ete somāḥ samākhyātā vedoktair nnāmabhiḥ śubhaiḥ |
1938 ed., 4.29.9
sarvveṣām eva caiteṣāmeko vidhir upāsane ||
sarvve tulyaguṇāś caiva vidhānaṃ sampravakṣyate ||
1938 ed., 4.29.10
atho nyatama somam upayuyuṃkṣuḥ sarvvopakaraṇaparicārakopetaḥ |
praśaste deśe trivṛtamagāraṅkārayitvā hṛtadoṣaḥ
pratisaṃsṛṣṭabhaktaḥ praśaste tithikaraṇamuhūrttaṅaaśumantam
ādāyādhvarakalpenābhiṣṭutya yathoktāgāraskṛtamaṅgalaḥ |
somacandraṃkandaṃsuvarṇṇasūcyā vidārya payo gṛhṇīyāt | sauvarṇṇe
rājate pātreñjalimātraṃ tato sakṛdevopa yuñjīto nāsvādayamānas ta
upaspṛśya śeṣam apsv astv avasādya yam aniyamābhyāmātmānaṃ
saṃyojya vāgyato 'bhyantaraḥ | suhṛdbhir anvāsyamāno viharet |
1938 ed., 4.29.11
rasāyanam pītavāṃs tu nirvvāte niyatātmanā
śucirāsītastiṣṭheccaṃkrampānna kathañcana samviśet |
1938 ed., 4.29.12
na cātmānam ādarśe syu vā nirīkṣeta | rūpaśālitvāt tato
nyaddaśarātraṃ krodhādīn parihared eṣa sarveṣām upayogaḥ |
viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti
teṣāṃmavacaturtho muṣṭayaḥ |
1938 ed., 4.29.13
aṅśumantaṃ sauvarṇṇo pātrebhiṣuśayāc candramasaṃ rājate |
tāvupayojyāṣṭaguṇam aiśvaryam avāpyaiśānaṃ devaṃ paśyati | śeṣāṃs
tu tāmramaye mṛnmaye vā śūdravarjyañ ca tribhir varṇṇaiḥ soma
upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ
vrāhmaṇamarcayitvā kṛtamaṅgalā niḥkramya yatheṣṭaṃ vrajediti
||
1938 ed., 4.29.14
oṣadhīnāṃ patiṃ somam upayujyaivam akṣata |
daśavarṣasahasrāṇi navān dhārayate tanuṃ |
1938 ed., 4.29.15
nāgnir na tejaṃ na viṣaṃ na śastraṃ nāśastram eva ca |
tasyālamāyuḥ kṣapaṇe samarthāni bhavanti hi |
1938 ed., 4.29.16
bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasūtānāmanekadhā |
kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati ||
1938 ed., 4.29.17
kṣīrodaṃ śakrasadanaṃ uttarāṃś ca kurūn api
yatrecchati sa gantuṃ vai tatrāsyāpratighāsatiḥ |
1938 ed., 4.29.18
kaṃdarpa iva rūpeṇa kantyā candra ivāparaḥ |
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ |
1938 ed., 4.29.19
sāṃgopāṃgāṃś ca nikhilāṃ vedāṃ viṃdati tatvataḥ |
caraty amoghasaṅkalpo devavaccākhilaṃ jagat ||
1938 ed., 4.29.20
sarveṣām eva somānāṃ patrāṇi daśa pañca ca |
tāni śukle ca kṛṣṇe ca jāyante ca patanti ca |
1938 ed., 4.29.21
ekaikaṃ jāyate patraṃ somasyāharahas tathā |
śuklasya pūrṇṇamāsyān tu bhavet pañcadaśacchadaḥ |
1938 ed., 4.29.22
divase divase patramekaikaṃ śīryate punaḥ |
kṛṣṇe kṛṣṇadvayaṃ cāpi latā bhavati kevalā ||
1938 ed., 4.29.23
aṃśumānājyagandhas tu kandavān rajataprabhaḥ |
kadalyākārakandas tu muñjavān laśunacchadaḥ |
1938 ed., 4.29.24
candramā rajatābhāso jale carati sarvadā |
garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau |
1938 ed., 4.29.25
sarpanirmokasadṛśau tau vṛkṣā grāvalamvinau |
athānye maṇḍalaiś citraiś citritā iva bhānti te |
1938 ed., 4.29.26
kṣīrakandalatāvantaḥ patrairnānāvidhairvṛtā |
1938 ed., 4.29.27
himavaty arvude sahye mahendre malaye tathā |
1938 ed., 4.29.28
pāriyātre ca vindhye ca devasūte hṛde tathā |
uttareṇa vitastāyāḥ prabhavasya mahīdharāḥ |
1938 ed., 4.29.28.1
pañca teṣām ato madhye sindhur nāma mahāhradaḥ |
1938 ed., 4.29.29
haṭhavat plavate tatra candramā somasattamaḥ |
tasyoddeśeṣu cāpy asti muñjavān aṃśumān api |
1938 ed., 4.29.30
kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ |
1938 ed., 4.29.31
gāyatryaśtraiṣṭubhaś cāpi jāgrataḥ satkaras tathā |
tatra santyapare cāpi somāḥ somasamaprabhāḥ ||
1938 ed., 4.29.32
na tāṃ paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ |
bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇas tatheti ||
[Adhyāya 30]
1938 ed., 4.30.1
athāto nivṛttasantāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.30.3
yathā nivṛttasantāpā modantedivi devatāḥ |
tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ ||
1938 ed., 4.30.4
atha khalu saptavidhāḥ puruṣā rasāyanaṃ nopayuñjīran | tad yathā |
anātmavānalaso daridraḥ pramādī vyasanī pāpiṣṭho bheṣajāpamānī
ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā |
ajñānādarambhādasthiracittatvād
dāridrādanāyatanādāyāsādauṣadhālābhācceti ||
1938 ed., 4.30.5
athauṣadhīn vakṣyāmaḥ | tatrājagarī svetakāpotī gonasī kṛṣṇakāpotī
vārāhī cchatrāticchatrā kanyā kareṇu ajā takrakād ity aparṇṇinī
vrahmasuvarcalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa
somasamavīryāmahauṣadhayo vyākhyāḥ || tatra tāsāṃ somavat
kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsāmagārebhihitānāṃ yāḥ
kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopuyañjīta |
yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī trīṇi kāṇḍāni
pramāṇam upayoge | svetakāpotī samūlavṛttā bhakṣayitavyā |
gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ kalpayitvā
kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca
sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva
vrahmasuvarcalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇāṃ
pañca pañca palāni kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya
sakṛdevopayuñjīta | somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu
navanītamabhyaṃ gārthe | śeṣaṃ somavadānirgamāditi ||
1938 ed., 4.30.6
bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ |
kuryuretāḥ krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ ||
1938 ed., 4.30.7
aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ
caratyamoghasaṅkalpo nabhasyaṃrvudanirgame |
1938 ed., 4.30.8
vrajanti pakṣiṇo yena jalalamvāś ca toyadāḥ |
gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || >
1938 ed., 4.30.9
atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak |
maṇḍalaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī |
1938 ed., 4.30.10
pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ ||
niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā |
1938 ed., 4.30.11
sarpākārā lohitākṣī svetakāpotir ucyate ||
dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā |
1938 ed., 4.30.12
dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ ||
sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ |
1938 ed., 4.30.13
evaṃ rūparasāṃ cāpi kṛṣṇakāpotim ādiśet ||
kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā |
1938 ed., 4.30.14
ekapatryā mahāvīryā bhinnāñjanasamaprabhā |
cchatrāticchatrike vidyādrakṣoghnā kandasambhave ||
1938 ed., 4.30.15
jarāmṛtyunivāriṇyau svetakāpotisaṃsthite |
kāntair dvādaśabhiḥ patrai mayūravarahopamaiḥ |
1938 ed., 4.30.16
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī |
kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ |
1938 ed., 4.30.17
hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī |
ajānanābhakandā tu sakṣīrākṣuparūpiṇī |
1938 ed., 4.30.18
ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā |
svetā vicitrakusumā kākādani samacchadāḥ
1938 ed., 4.30.19
takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī |
mūlinīṃ pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ |
1938 ed., 4.30.20
ādity aparṇṇinī jñeyā sadād ity ānuvarttinī |
kanakābhā jalānteṣu sarvataḥ parisarpati |
1938 ed., 4.30.21
sakṣīrā padminīprakhyā devīvrahmasuvarcalā |
rannipramāṇākṣupavat patrair dvyaṃgulasammitaiḥ |
1938 ed., 4.30.22
puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai ||
srāvaṇī mahatī jñeyā kanakābhā payasvinī |
1938 ed., 4.30.23
srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇilakṣaṇā |
golomī cājalomī ca romaśe kandasambhave |
1938 ed., 4.30.24
haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ |
athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ |
1938 ed., 4.30.25
vegena mahatāviṣṭā sarpanirmokasannibhā |
eṣā vegavatī nāma jāyate hy amvudakṣaye |
1938 ed., 4.30.26
saptādau sarparūpiṇyau yastvauṣadhyaḥ prakīrttitā |
tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā ||
1938 ed., 4.30.27
mahendararāmakṛṣṇānāṃ vrāvām api |
tapasā tejasā caiva praśāmyadhvaṃ śivāya vai ||
1938 ed., 4.30.28
anena mantreṇa sarva bheṣajāni parijapediti |
aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ |
1938 ed., 4.30.29
na śakyamāsādayituṃ somāḥ somāsamās tathā |
pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ |
1938 ed., 4.30.30
nihitaṃ somavīryāsu some cātī ||
devasūtre hradavare tathā sindhu mahānade |
1938 ed., 4.30.31
dṛśyate ca jalānteṣu devī vrahmasurvarcalā |
ādityaparṇṇinī caiva tathaiva himasaṃ kṣaye |
1938 ed., 4.30.32
dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ |
kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ |
1938 ed., 4.30.33
kareṇus tatra kanyā ca cchatrāticchatrike tathā |
golomī cājalomī ca mahatī śrāvaṇī tathā |
1938 ed., 4.30.34
hemante kṛṣṇasarpābhā vasante cātra dṛśyate |
nadīṃ kauśikīm uttīrya saṃjayantyās tu pūrvataḥ |
1938 ed., 4.30.35
kṣitipradeśo valmīkair āvṛto yojanatrayaṃ ||
vidheyā tatra kāpotī svetā valmīkamūdhasu |
1938 ed., 4.30.36
malaye nalasetau ca vegavatyauṣadhī dhruvā |
kārttikyāṃ paurṇṇamāsyān tu dṛśyate nātra saṃśayaḥ |
1938 ed., 4.30.37
somavaccātra vartteta vidhirānirgamāditi ||
sarvā vidheyās tv auṣadhyaḥ somaś cāpy arvude girau |
1938 ed., 4.30.38
sa śṛṅgair devacaritair amvudānīkabhedibhiḥ |
vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ |
1938 ed., 4.30.39
guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ |
gajāloḍitatoyābhir āpagābhiḥ samantataḥ |
vividhair dhātubhiś citrais sarvatraivopaśobhitaḥ |
1938 ed., 4.30.40
nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu |
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta
iti || cila 0 || ❈ ||
1938 ed., 4.30.40.1
śukraṃ mukhaṃ śophamanāgatañ ca miśran tathākṣīṇavalendriyañ ca |
āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||
cikitsiteṣu tṛtīyo daśaḥ || 0 ||
[Adhyāya 31]
1938 ed., 4.31.1
athātaḥ snehopayogacikitsitaṃ vyākhyāsyāmaḥ
1938 ed., 4.31.4
dviyoniścaturvikalpobhihitaḥ snehaḥ snehaguṇāś ca | tatra
jaṅgamebhyo gavyaṃ snehaṃ pradhāṇatamaṃ sthāvarebhyas tilasneha
iti ||
1938 ed., 4.31.5
ata ūrdhvaṃ yathāprayojanato yathāpradhānataś ca | sthāvarasnehāṃ
vakṣyāmaḥ | tatra
tilvakairaṇḍakuśāmradantīpalāśaśaṅkhinīviṣāṇigavākṣīkampilyakaśampākanīlinīsnehā
virecayanti |. jīmūtakakūṭajakṛtavedhanekṣvākumadanasnehā
vāmayanti |. viḍaṅgasthū
lamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro
virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātatiktakasnehāḥ
duṣṭavraṇeṣūpayojyāḥ |. turuvakakapitthabhallātakapaṭolasnehāḥ
mahāvyādhiṣu |. trapusatvārukerkāratumvurukaṣmāṇḍasnehāḥ
mūtrasaṅgeṣu ||kapotavaṅkaharītakīsnehāḥ śarkarārśmariṣu |.
kusumbhasarṣapātasīpicumardātimuktakakāṇḍīrasnehāḥ prameheṣu |.
nāḍīkerapanasapiyālavilvamadhūka śleeṣmātakasnehāḥ pittasaṃsṛṣṭe
vāyau || vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu |.
śravaṇakaṃgukasnehāḥ pāṇḍūkaraneṣu |
saralāpītadāruśiṃśapāsanasārasnehāḥ dardrukiṭibheṣu | sarva eva
snehā vātam upahanti | tailaguṇāḥ samāsena vyākhyātāḥ ||
1938 ed., 4.31.6
ata ūrdhvaṃ kaṣāyapākakramam upadekṣyāmaḥ || tatra kecidāhus tvak
patrapuṣpaphalādīnāṃ bhāgastaccaturguṇamudakaṃ
caturthāṃśāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | tat
tu na samyak kasmād āgamasiddhatvāt
1938 ed., 4.31.7
palakuḍavādīnām ity etac copadekṣyāmaḥ | tatra dvādaśadhānyamāṣā
madhyamā suvarṇṇamāṣakaste śoḍaṣasuvarṇṇāḥ | ataścordhvaṃ
caturguṇamabhivardhayataḥ palakuḍavaprasthāḍhakadroṇā
abhiniṣpadyante | tulā punaḥ palaśataṃ tābhir viṃśatir bhāraḥ
śuṣkāṇām ārdrāṇāṃ dravāṇāṃ ca dviguṇam iti |
1938 ed., 4.31.8
snehakukuḍavesāṇyakvāthyadravyadurvyaprastho vidheyas
taccaturguṇamudakaṃ caturthāṅgāvaśeṣitaṃ kvāthyāvatārayed ity eṣa
kaṣāyakalpaḥ | snehakuḍavesāṇya bheṣajapalaṃ kalkam iṣṭaṃ
caturguṇañ ca kaṣāyam āvāpya vipaced ity eṣa snehapākakalpa iti
||
1938 ed., 4.31.9
bha |. snehabheṣajatoyānāṃ mānaṃ yatra tu neritaṃ |
tatrāyaṃ vidhir āstheyo nirdiṣṭe tadvad eva tu ||
1938 ed., 4.31.10
anukte dravakārye tu sarvatra salilaṃ smṛtaṃ |
kalkakvāthāvanirdeśe gaṇāt tasmāt samādhayet ||
1938 ed., 4.31.11
ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ | sa tu pākas tṛvidho
mṛduścikkanaḥ kharacikkaṇa iti | dhavivekamātraṃ yatra bheṣajaṃ sa
mṛduḥ | madhūcchiṣṭamivalepayati yatra bheṣajaṃ sa cikkaṇaḥ |
phenāni mātra vailasya śeṣaṃ ghṛtavadādiśet
kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra sa kharacikkaṇa iti
|. ata ūrdhvaṃ pradagdhasneha bhavati | taṃ punaḥ sādhayet | tatra
pānābhya va nasyābhyañjanīyaś cikkaṇaḥ | vastisnehāḥ kharacikkaṇa
iti ||
1938 ed., 4.31.12
śabdasyoparame prāpte phenasyoparame tathā |.
gandhavarṇṇarasānāñ ca sampattau siddham ādiśet ||
1938 ed., 4.31.14
ataḥ snehapānakramam upadekṣyāmaḥ | atha laghukoṣṭhāyāturāya
kṛtamaṃgalāyodayagiriśikharaprasthite prataptakanakapītalohite
savitari yathābalaṃ tailasya ghṛtasya vā mātraṃ prayacchet |
1938 ed., 4.31.19
kevalaṃ paittike sarpir vātike lavaṇānvitaṃ |
deyaṃ vahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ |
1938 ed., 4.31.21
snehasātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale
acchamevapivet sneham acchapānaṃ hi śobhaṇaṃ |
1938 ed., 4.31.22
śīte kāle divāsnehamuṣṇe kāle pivenniśi |
vātapittādhiko rātrau | vātaśleṣmādhiko divā |
1938 ed., 4.31.23
vātapitthādhikasyoṣṇe mūrcchonmāda tṛṣāvahaḥ |
śīte vātakaphārttasya gauravāruca śūlakṛt |
1938 ed., 4.31.24
snehapītas tu tṛṣṇāyāṃ piveduṣṇodakannaraṃ |
evañ cānupaśāmyantī snehamuṣṇāmbunoddharet |
1938 ed., 4.31.25cd
yā mātrā parijīryeta caturbhāgagate na hi
1938 ed., 4.31.26
sā mātrā dīpayatyagnim alpadoṣe ca pūjitā |
yā mātrā parijīryeta tatrārdhadivase gate
1938 ed., 4.31.27
sā vṛṣyāvṛṃhaṇīyā ca madhyadoṣe ca pūjitā |
yā mātrā parijīryeta caturbhāgāvaśeṣite
1938 ed., 4.31.28
snehanīyā ca sā mātrā vahudoṣe ca śasyate |
yā snehamātrājīryeta jantoḥ pariṇatehani
1938 ed., 4.31.29
glānimūrcchāmadāṃ hitvā sā mātrā snehanī matā |
ahorātrādasaṃduṣṭā yā mātrā parijīryati
1938 ed., 4.31.30
sā tu kuṣṭhaviṣonmādagrahāpasmāranāśanī |
yathāgniṃ pratimāṃ mātrāṃ pāyayeta vicakṣaṇaḥ |
1938 ed., 4.31.31
pīto hy ativahusneho janayet prāṇasaṃśayaṃ |
mithyācārādvahutvād vā yasya sneho na jīryati |
1938 ed., 4.31.32
viṣṭabhya vāpi jīryeta vāriṇauṣṇena vāmayet |
tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine |
jīrṇṇājīrṇṇaviśaṃkāyāṃ piveduṣṇodakaṃ naraḥ |
1938 ed., 4.31.33ab
tenodgāro bhavet chuddho ruciś cānnaṃ bhavet prati |
1938 ed., 4.31.34
pariṣicyādbhir uṣṇābhiḥ jīrṇṇasnehe tatonaraṃ |
yavāgū pāyayed uṣṇāṃ suklinnāmalpataṇḍulāṃ |
1938 ed., 4.31.35
deyau yuṣaraso syātām akṛtau saindhavānvitau |
kṛtau cāpy alpasarpiṣkau vilepītā vidhīyate |
1938 ed., 4.31.36
pived dvyahaṃ tryahaṃ vāpi pañcāhaṃ ṣaḍahāni vā |
saptarātrāt paraṃ snehaḥ sātmībhāvāya kalpate |
1938 ed., 4.31.37
snehadviṣaḥ kṛṣāṃ vṛddhāṃ sukumāraṃ śiśūnapi |
tṛṣṇālūñcoṣṇakāle ca saha bhaktena pāyayet ||
1938 ed., 4.31.38
pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca |
pītamekadhyametat tu sadya snehanamucyate |
1938 ed., 4.31.39"
met="hypermetrical
bhṛṣṭamāṃsarase snigdhā yavāgū sūpalpitā |
sakṣaudrāḥ pīyamānā tu sadyasnehanamucyate ||
1938 ed., 4.31.42
śarkarāghṛtasaṃsṛṣṭe duhyād gāṃkalaśetha tat |
pāyayed ṛkṣametad hi sadya snehanamucyate ||
1938 ed., 4.31.43
yavakolakulatthānāṃ kvātho māgadhikā yutāḥ |
payo dadhi surā ceti ghṛtam apy aṣṭamaṃ bhavet |
1938 ed., 4.31.44
siddhametad ghṛtaṃ pītaṃ sadyasnehanamucyate |.
nṛpāṇāṃ tat samānānāṃ deyametad ghṛtottamaṃ |
1938 ed., 4.31.45
balahīneṣu vṛddheṣu mṛdvagnistrī mahātmani |
alpadoṣeṣu yojyā syu ye yogāḥ samyagīritāḥ ||
1938 ed., 4.31.46
vivarjayet snehapānamajīrṇṇī taruṇajvarī |
durvalārocakī sthūlo mūrcchārtto madapīḍitaḥ |
1938 ed., 4.31.47
chardyābhibhūtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ |
vastidatto viriktaś ca vānto yaś cāpi mānavaḥ |
1938 ed., 4.31.48cd
akāle ca prasūtā strī snehapānaṃ vivarjayet |
1938 ed., 4.31.49
snehapānād bhaved nṝṇāṃ nānāvidhā gadāḥ |
gadā vā kṛcchratāṃ yānti na sidhyantyatra vā yataḥ ||
1938 ed., 4.31.51cd
rūkṣaṃ purīśaṃ grathitaṃ bhuktaṃ kṛcchreṇa pacyate |
1938 ed., 4.31.52cd
durvarṇṇo durbalaś caiva rūkṣo bhavati mānavaḥ ||
1938 ed., 4.31.53
glāniḥ sadanamaṅgānām adhastāt snehadarśanaṃ |
samyak snigdhasya liṅgāni snehodvegas tathaiva ca ||
1938 ed., 4.31.54
bhaktadveṣo mukhāsrāvo gudadāha pravāhikā |
purīśātipravṛttiś ca tadatisnigdhalakṣaṇaṃ ||
1938 ed., 4.31.55
rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ |
śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ ||
1938 ed., 4.31.56
dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇṇayuktaḥ |
dṛḍhendriyo mandarajāḥ śatāyuḥ snehopasevī puruṣo bhaved hi |
1938 ed., 4.31.57
sneho hito durbalavahnidehesandhukṣaṇe vyādhinipīḍitasya |
valānvito bhojanadoṣajātaiḥ pramardituṃ tau sahasā na śakyāviti
||
la la..❈||
[Adhyāya 32]
1938 ed., 4.32.1
athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ||
1938 ed., 4.32.3
tatra caturvidhaḥ svedā bhavati |. tad yathā tāpasvedo bāṣpasvedaḥ
|upanāhasvedo dravasvedaś ceti | tatra svedavikalpāvarodhaḥ |
1938 ed., 4.32.4
tatra tāpasvedo nāmapālikāṃ sakandaphalavāṃlikāvastraiḥ prayujyate
śayānasya bāṣpatāpoṅgāraiḥ ||
1938 ed., 4.32.5
bāṣpasvedas tu kapālapāṣāṇoṣṭakalohapiṇḍān agnivarṇān adbhir
āsicyatairārdravastrapariveṣṭitaiḥ | svedayed aṅgapradeśā evaṃ
māṃsarasapayodadhisnehadhānyāmvlavātaharapatrabhaṃgakvāthapūrṇṇam
vā kumbhīm abhiprataptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa
vā kumbhena tasyāḥ kumbhyāmukhena mukhamabhis andhāya
tasminañchidrehastiśuṇḍākāraṃ nāḍīṃ praṇidhāya śayānaṃ
svedayet
1938 ed., 4.32.6
sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā |. bha ||
hastiśuṇḍikayā nāḍyā svedayed vātarogiṇaṃ |
sukhaṃ sarvānugā hyeṣā na ca saṃkleṣayen naraṃ ||
1938 ed., 4.32.7
vyāmārdhamātratrivakrahastihastasamākṛtiḥ |
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā ||
1938 ed., 4.32.8ab
puruṣāyāmamātram vā bhūmim utkīrya khādiraiḥ
1938 ed., 4.32.8cd
kāṣṭair avadāhyābhyukṣya vātahara
1938 ed., 4.32.9"
met="hypermetrical
patrabhaṅgairavacchādya śayānaṃ svedayet |
śilātalamavadāhyāpohya bhasmaṃ ca pūrvavat |
1938 ed., 4.32.10
kuṭīm vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaś caturvāṃgārān
anuparidhāya svedayet |
1938 ed., 4.32.11
kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmiṃ vā
tatpratirūpake śayānaṃ svedayed evaṃ pāṃśu gośakṛttuṣapa
lāloṣmabhiḥ svedayed iti ||
1938 ed., 4.32.12
upanāhasvedas tu vātaharadravyakalkair amvlapiṣṭair
lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ
kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vā
kṛsaraveśavārapāyasotkārikābhir vā etābhir eva vāyo dūlikāṃ vadhvā
svedayet ||
1938 ed., 4.32.13
dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām
vāvagāhya svedayet | evaṃ
payomāṃsarasayūṣatailaghṛtadhānyāmvlamūtreṣvetair eva sukhoṣṇaiḥ
pariṣiñcediti ||
1938 ed., 4.32.14
tatra tāpoṣmāsvede viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ
| anyatarasmiṃ pittasaṃsṛṣṭadravasveda iti ||
1938 ed., 4.32.16
caturvidho yo 'bhihito dvādhā svedaḥ prayujyate |
svasminn eva dehe tu dehasyāvayave tathā |
1938 ed., 4.32.17
yeṣān nasyaṃ vidhātavyaṃ bastiś cāpi hi dehināṃ |
śodhanīyāś ca ye kecit pūrvaṃ svedyās tu me matāḥ ||
1938 ed., 4.32.18
paś cāt svedyāhṛte śalye mūḍhagarbhānupadravā |
samyak prajātā kāle ca paś cāt svedyaiva jānatāṃ ||
1938 ed., 4.32.19
pūrvāṃ svedyā paś cāc ca bhagandaryarśaśas tathā |
aśmaryāṃ cāturo jantu śeṣāñcāstre pravakṣyate ||
1938 ed., 4.32.20
nānabhyakte nāpi cā snigdhadehe yojyaḥ svedyaḥ svedavidbhiḥ
kathañcit |
dṛṣṭaṃ loke kāṣṭham asnigdhamāśur yāyāt bhaṅgaṃ svedayogair
gṛhītaṃ ||
1938 ed., 4.32.21
svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārgeṣu
līnāḥ |
samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair
yātyaśeṣāḥ ||
1938 ed., 4.32.22
agne dīptin mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ
nirmalatvaṃ |
kuryāt svedas tandrīnidre ca hanyāt | sandhīm katvāṃśceṣṭayed
āśuyuktaḥ |
1938 ed., 4.32.23
svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya |
samyaksvinne lakṣaṇaṃ prāhuretat | mithyāsvinne viparītaṃ tad eva
||
1938 ed., 4.32.24
sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca |
atisvinne sandhipīḍā ca tṛṭca śītā kriyās tatra kuryād vidhijñaḥ
||
1938 ed., 4.32.25
pāṇḍumehī raktapittī tṛṣārttaḥ kṣutakṣīṇo durvalo jīrṇṇabhaktaḥ ||
dakodarīgarbhiṇī pānapañca naite svedyā yaścamartyotisārī |
svedād eṣā yāṃti dehāvināśaṃ asādhyatvaṃ yānti caiṣāṃ vikārāḥ |
svedaiḥ sādhyo durvalojīrṇṇabhaktā yadi syātāṃ svedanīyau
tatastau |
1938 ed., 4.32.27
sarvasvedāṃ nivāte tu jīrṇṇānne cāvacārayet |
snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī |
1938 ed., 4.32.28
atisvinnam athāsvābhya śītāṃbutrāsanaṃ hitaṃ |
snānam uṣṇāmbunā caiva nivatañcālayayet |
1938 ed., 4.32.29cd
bhojayec cānabhiṣyandi sarvaṃ vācāram ādiśed iti ||
ci|| ❈||
[Adhyāya 33]
1938 ed., 4.33.1
athāto vamanavirecanasādhyopakramacikitsitaṃ vyākhyāsyāmaḥ
1938 ed., 4.33.3
doṣāḥ kṣīṇā bṛṃhayitavyāḥ calitāḥ praśamayitavyāḥ pravṛddhā
nirhattavyāḥ svasthānasthārakṣyā iti siddhāntaḥ ||
1938 ed., 4.33.4
prādhānyena vamanavirecanenirharaṇe varttate | tasmāt tayor
vidhānam ucyamānam upadhārayasva |
1938 ed., 4.33.5
tad yathāturaṃ snigdhasvinnam anabhiṣyandibhir āhārair
anavabaddhadoṣam ālocya svo vamanaṃ pāyayitāsmīti saṃbhojayet |
saṃbhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto
vamanasātmyaś ca ||
1938 ed., 4.33.6
peśalair vividhairannair doṣamutkliśya dehinaḥ |
snigdhasvinnāya vamanaṃ dattaṃ samyak pravarttate |
1938 ed., 4.33.7
athāparedyuḥ pūrvāhṇe sādhāraṇe kāle
vamanadravyakaṣāyakalkacūrṇṇasnehanānyatamasya mātrāṃ pāyayitvā
vāmayet | asātmyabībhatsadudarśanadurgandhāni vāmanīyāni vidadhyād
ato viparītāni |. tatra sukumārāṃ kṛśaṃ bālaṃ vṛddhāṃ bhīrum vā
vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ
pāyayitvā vāmayet | pītauṣadhañcapāṇibhir agnitaptair
upaspṛśyamānaṃ muhūrttam upekṣeta | tatra pravṛttahṛllāsaṃ jñātvā
jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyāṃ uparigṛhītam
aṅguligandharvahastapatravṛttotpalanālānām anyatamena
kaṇṭhamanabhis pṛśan vāmayet yāvat samyag vāntalakṣaṇāni bhavanti
||
1938 ed., 4.33.8
kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duścharditaliṅgam āhuḥ |
pittātiyogañ ca visaṅjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte |
1938 ed., 4.33.9
pitte kaphasyāndramukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśirassu cāpi |
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ
vyavavasyet |
1938 ed., 4.33.10
samyagvāntaṃ cainam abhis amīkṣya snaihikavairecanikopaśamanīyānāṃ
dhūmānām anyataṃ sāmarthyataḥ pāyayitvā cārikam upadiśet ||
1938 ed., 4.33.11
tato parāhṇe suvibhaktadeham uṣṇābhir ahniḥ pariṣiktagātraṃ |
kulattham udgaḍhakijāṅgalānāṃ yuṣai rasair vāpy upabhojayīta
|
1938 ed., 4.33.12
kaphaprasekaḥ svarabhedatandrā nidrāsyadaurgandhyaviṣopasargāḥ |
gurutvakaṇḍūgrahaṇīpradoṣā na santijantorvamataḥ kadācit |
1938 ed., 4.33.13
chinne tarau puṣpaphalaprarohā yathāvināśaṃ sahasā vrajanti |
tathāhṛte śleṣmaṇi ccharddanena tajjā vikārā vilayaṃ vrajanti
||
1938 ed., 4.33.14
na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ |
sthūlakṣatakṣīṇakṛśātivṛddhā narśorditā kṣepakapīḍitāṃś ca |
1938 ed., 4.33.15
rūkṣaṃ pramehe taraṇe ca garbhe gacchatyadhordhvaṃ rudhire ca
tīvre |
tuṣṭe ca koṣṭhe krimibhir manuṣyaṃ na vāmayed varcasi cātivṛddhe
||
1938 ed., 4.33.17
ete py ajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ |
atīvacolbaṇakaphās te ca syur madhukāmbunā ||
1938 ed., 4.33.19
virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi
samyagviriktasyāpi satovasrastaḥ śleṣmāgra haṇīñ chādayati |
gauravam āpādayati pravāhikām vā kurute | tasmāt snigdhasvinnāya
vāntāya ca deyam |
1938 ed., 4.33.20
athāturaṃ svo virecanaṃ pāyayitāsmīti pūrvāhṇe laghubhojayet |
phalāmvlamuṣṇodakaścainamanupāyayet | athāparehani
vigataśleṣmadhātāvāt uropakramaṇīyād apekṣyāturam athāsmai
virecanaṃ mātrāṃ prayacchet |
1938 ed., 4.33.21
tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra
bahupitto mṛduḥ sa dugdhenā viricyate | bahuvātaśleṣmā krūro
durvirecyaḥ | sagadoṣo madhyaḥ sādhāraṇa iti | tatra mṛdau mṛdvī
mātrā | tīkṣṇakrūre | madhye madhyā karttavyeti | pītauṣadhaś ca
tanmanāḥ śayyābhyāse viricyeta | na prāptavegaṃ vidhārayet | na
cāprāptaṃ prāṇenākāṃkṣeta |
1938 ed., 4.33.23
yathā ca vamane krameṇa prasekauṣadhaḥ pittānilāgacchanty evaṃ
virecane vātamūtrapurīṣapittakaphā iti ||
1938 ed., 4.33.24
bha ||hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṃgaś ca na
sadvirikte |
mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamāś cātiviriktaliṅgaṃ
||
1938 ed., 4.33.25
gateṣu doṣeṣu kaphāntakeṣu glānyelaghutve manasaś ca tuṣṭau |
gatenile cāpy anulomabhāvaṃ samyagviriktaṃ puruṣaṃ vyavasyet
|
1938 ed., 4.33.26
mandāgnimakṣīṇamasadviriktaṃ na pāyayet tad divasaṃ yavāgūṃ |
kṣīṇaṃ tṛṣārttaṃ suvirecitaś ca tanvī sukhoṣṇaṃ laghu pāyayīta |
1938 ed., 4.33.27
buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ jvalanābhivṛddhiṃ
cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ |
1938 ed., 4.33.28
yathodakānāṃ tu vijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ |
pitte hṛtendhevam upadravāṇāṃ pittātmikākānāṃ vihito vināśaḥ
||
1938 ed., 4.33.29
kṣīṇāḥkṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ |
śāntas tṛṣārtto parijīrṇṇabhakto garbhiṇyadho gacchati yasya
cāsṛk |
1938 ed., 4.33.30
navapratiśyāyaparītadeho navajvarīyā ca navaprasūtā |
kaṣāyan ity āna virecanīyā snehādibhir ye tv anupaskṛtāś ca |
1938 ed., 4.33.31
atyarthapittābhiparītadehāṃ virecayet tān api mandamandaṃ |
virecanair yāṃti narā vināśam ajñaprayuktair avirecanīyā ||
1938 ed., 4.33.33
saratvasaukṣmyataikṣṇyoṣṇe vikāśitvād virecanaṃ |
vamanaṃ tu hareddoṣāṃ samyaguktaṃ vṛthānyathā |
1938 ed., 4.33.34
mādāya pyamānaṃ virecanaṃ |
guṇodrekād vrajedūrdhvam apakvaṃ vamanaṃ punaḥ |
1938 ed., 4.33.35
mṛdukoṣṭhasya dīptāgner dattaṃ tīkṣṇaṃ virecanaṃ |
na samyag nirhared doṣān ativegapradhāvitaṃ |
1938 ed., 4.33.36"
met="hypermetrical
prātar yad auṣadhaṃ pītaṃ bhaktapākasame kṣaṇe |
paktaṃ gacchati doṣāṃs tu nirharen niravaśeṣataḥ ||
1938 ed., 4.33.37
durbalasya naḥ punaḥ |
haret prabhūtānalpāṃs tu samayet pracyutānatha |
1938 ed., 4.33.38
hareddoṣāṃ calān pakvaṃ balino durbalasya vā |
calā hy upekṣitā doṣāḥ kleśayeyuś ciran naraṃ |
1938 ed., 4.33.39
mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇairghṛtaiḥ |
sandhukṣitāgni snigdhañ ca svinnañcaiva viśodhayet |
1938 ed., 4.33.40
snigdhasvinnasya bhaiṣajyair doṣas tu kleśito bhavet |
na cālīyeta mārgeṣu snigdhe bhāṇḍa ivodakaṃ |
1938 ed., 4.33.41
na cātisnigdhakāyāya dadyāt snerhavirecanaṃ |
doṣāḥ pracyāvitā bhūyo līyante tena vartmasu |
1938 ed., 4.33.43
virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet |
tena doṣā hṛtās tasya bhavanti snehabandhanāḥ |
1938 ed., 4.33.44
prāgadhītauṣadhaṃ śodhya pāyayet mṛduśodhaṇaṃ |
tato vijñātakoṣṭhasya kāryaṃ saṃśodhaṇaṃ punaḥ |
1938 ed., 4.33.45
sukhaṃ dṛḍhaphalaṃ hṛdyam alpamātraṃ mahāguṇaṃ |
vyāpat svalpātyayañ cāpi piben nṛpatir auṣadhaṃ ||
1938 ed., 4.33.46
snehasvedāvakṛtvāgre yas tu saṃśodhanaṃ pibet |
dāru śuṣkamivānāme dehas tasya viśīryate ||
1938 ed., 4.33.47
snehasvedapracalito rasaiḥ snigdhair udīritā |
doṣāḥ koṣṭhagatā jantoḥ sukhaṃ hartuṃ virecanair iti ||
Adhyāya 34 (draft based on MS H)
1938 ed., 4.34.1
athāto vamanavirekavyāpaccikitsitam vyākhyāsyāmaḥ |
1938 ed., 4.34.3
vaidyāturanimittam vamanam virecanañ ca || pañcadaśadhā vyāpadyate
tatra vamanasyādho gacchaty ūrddhvam virecanasya | sāmānyam
ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham
vātaśūlam ayogātiyogau jīvādānamādhmānam parikarttaḥ parisrāvaḥ
pravāhikā hṛdayasaraṇa vibandha iti |
1938 ed., 4.34.4
tatra bubhukṣāpīḍitasya tīkṣṇāgner mmṛdukoṣṭhasya vāvatiṣṭhamānaṃ
durvvāntasya vā guṇasāmānyād vamanam adho gacchati | tatrepsitān
avāptir ddoṣo kleśaś ca tam āśusnehayitvā bhūyastīkṣṇatarair
vvāmayet iti ||
1938 ed., 4.34.5
apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyam
bahudhāvacāritam vā virecanam ūrddham tiṣṭhati tatrepsitān
avāptibastidoṣān kleśatamulbaṇaśleṣmāṇamāśu || 1|| vāmayitvā
bhūyas tīkṣṇatarair vvirecayet iti | āmāśaye tvāmavat samvidhānaṃ
| ahṛdyetiprabhūte ca hṛdyam pramāṇayuktañ ca | tathā tathāpy
uttiṣṭhati tṛtīye nna pāyayet ataś cainam
madhughṛtaphāṇitayuktairllehayitvā virecayet iti |
1938 ed., 4.34.6
doṣavigrathitamalpamauṣadham avasthitamūrddhabhāgikam adhobhāgikam
vā na sraṃsayatidoṣān | tatra
tṛṣṇāpārśvaśūlañccharddimūrcchāparvvabhedohṛllāsorucirudgarāviśuddhiś
ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrddhvabhāgikam
adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalamasamyag
viriktalakṣaṇam upayuktam alpam apy evam vāmayet iti ||
1938 ed., 4.34.7
krūrakoṣṭhasyātitīkṣṇāgner alpamapyauṣadham alpaguṇam vā bhaktavat
pākam upaiti | tatra samudīrṇṇa doṣāḥ | yathākālam anirhriyamāṇā
vibhramaṃ kurvvanti | tamanalpamamandañcauṣadham pāyayet |
1938 ed., 4.34.8
snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpān doṣān
harati | taddoṣaśeṣam vamanagauravam upakleśa hṛdayāṃ viśuddhiṃ
vyādhivivṛddhiñ ca karoti roga)| tatra yathāyogam pāyayitvā
vāmayed dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ
gauravamanisaraṇam vāyor vvyādhivivṛddhiñ ca karoti | tam upapādya
snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalitadoṣam
vā tṛtīye divasa iti |
1938 ed., 4.34.9
asnigdhasvinne rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ
kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarmma
muśūlaṃ mūrcchā bhrama saṃjñānāśañ ca karoti | tadvātaśūlam ity
ācakṣate | tamabhyajya dhānyasvedena svedayitvā
yaṣṭīmadhukasiddhena tailenānu vā vāmayed iti pāṭhaḥ |sayati |
1938 ed., 4.34.10
snehasvedābhyām avibhāvita śarīreṇauṣadhamalpaguṇam vā
pītamūrddhamadho vā nābhyeti doṣām̐ścopakleśya taiḥ saha
balakṣayamāpādayati | tatrādhmānaṃ hṛdayagrahastṛṣṇāmūrcchādāhaś
ca bhavati | tam ayogam ity ācakṣate |tam āśu vāmayed virecayed vā
durvvāntasya tu samutkliṣṭā doṣāḥ | vyāpyaśarīraṃ
kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvvanti tatas tān
aśeṣān sahauṣadhenāpaharet | durvviriktasya tu stabdhapūrṇṇodaratā
bastiśūlomeḍhratodo vātamūtrapurīṣasaṅgaśaḥ
kaṇḍūrmaṇḍalaprādurbbhāvaś ca bhavati | tamāsthapya punaḥ
snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā
duṣṭasaṃśodhane tatsantejanārtham uṣṇodakam pāyayet | pāṇitāpaiś
ca pārśvodaram upasvedayet tataḥ pravarttate doṣāḥ | anupravṛtte
'lpe doṣe jīrṇṇecauṣadhe ca bahudoṣam antaḥ śailam balañ cāvekṣya
bhūyo mātrāṃñ ca vidadhyād anupravṛtta bhenyūbhaṃ vā
daśajātrādūrddham upasthitadehaṃ bhūyaḥ śodhayed
durvviriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś
ca vegāghātaśīlāḥ prāyaśaḥstriyo rājasamīpasthā vaṇijaḥ śrotriyāś
ca bhavanti | tasmād etair ddurvvirecyāḥ | bahuvātatvāt |
ataścaināṃ susvinnasnigdhān virecayed iti ||
1938 ed., 4.34.11
snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇamadhikam
vābheṣajamatiyogaṅ kuryāt | tatra vamanātiyoge pittātipravṛttir
bbalavisraṃso vātakopo balavām̐ś ca bhavati | tamabhyajyāvagāhya
ca śītā svapsu śītaiḥ śarkkarāmiśrair llehair upacared iti |
virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi
balavisraṃsā vātakopo balavām̐ś ca bhavati | tamabhyajya śītābhir
adbhiḥ pariṣicyāvagāhya śītais taṇḍulāmbubhir mmadhumiśrair
vvāmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam
anyatamena bhojayet kṣīrasarppiṣā cainam anuvāsayet |
priyaṅgvādiñcāsmai taṇḍulāmbunā pātum prayacchet |
1938 ed., 4.34.12
tasmin eva ca vamanotiyoge tipravṛtte śoṇitaṃ ṣṭhīvati
ccharddayati vā raktaṃ tatra jihvāniḥsaraṇam avasarppaṇañ cākṣṇor
vvyāvṛttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃ jñatvam ity
upadravā bhavanti | tam ativisrutaśoṇitavidhānena nopacaret |
jihvānniḥsarppitāntrikaṭukalavaṇacūrṇṇapraghṛṣṭāmantaḥ pīḍayet
praviṣṭāyām anyemlamasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī
ghṛtābhyaktaiḥ pīḍayet | hanusaṃhanane vātaśleṣmaharan nasyaṃ
svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃ pratikurvvīta |
visaṃjñam vā veṇuvīṇāgītasv enaṃ srāvayed iti |
1938 ed., 4.34.13
virecanātiyoge sacandrakaṃsalilam adhaḥ sravati tato
māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra
gudaniḥsaraṇaṃ vepathur vvamanātiyogopadravāś ca bhavanti | tam
atisrutavidhānenaivopacaret | niḥsarppitaṅ gudam abhyajya
parisvedyān pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañ
cāvekṣyeta | vepathau vātavyādhividhānaṅ kurvvīta |
jihvāniḥsarppaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā
nyagrodhādikaṣā yakṣīrekṣurasaghṛtasaṃsṛṣṭaiś cainaṃ bastir
upācaret | śoṇitaniṣṭhīvane raktātisāraraktapittakriyāś cānyasya
vidadhyān nyagrodhādiñ cāsya pānabhojaneṣūpayuñjīta |
1938 ed., 4.34.14
jīvaśoṇitaraktapittayo jijñāsārtham picu plotam vātra prakṣipet
tad uṣṇodakaprakṣālitam avarajyeta taj jīvaśoṇita m ity
avagantavyam amṛgbhoktum vā śune dadyāt sa yady upayuñjyāt taj
jīvaśoṇitam ity avagantavyam iti | tayoś ca raktipittātīsārakriyām
vidadhīta |
1938 ed., 4.34.15
sa śeṣānnenānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham
ādhmāpayati | tatrānilamūtrapurīṣasaṅgaḥ | samunnaddhodaratā
pārśvabhaṅgo gudabastitudanañ ca bhavati | tamādhmānam ity
ācakṣate | tam upasvedyānāha varttidīpanabastikriyābhir yojyā iti
|
1938 ed., 4.34.16
kṣāmeṇātimṛdukoṣṭhena tīkṣṇamatyuṣṇam atilavaṇ atirūkṣam vā
bheṣajam upayuktam pittānilau pradūṣya nātibastigudaparikarttanam
āpādayati | tām parikarttiketyācakṣate || taṃ
yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet
| śītāmbupariṣiktañcainaṃ payasā bhuktavantaṃ ghṛtam
aṇḍanayaṣṭīmadhukasiddhena vā tailenānuvāsayed iti |
1938 ed., 4.34.17
krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ
samutkleśya doṣānna niḥśeṣān apaharati | pākañcopaiti | tatra
daurbbalyodaraviṣṭambhārucirggātrasadanāni bhavanti | sa vedanau
cāsyapittaśleṣmāṇau sravatas tam parisrāvam iti ācakṣate |
tamajakarṇṇadhavatiniśa palāsakaṣāyair mmadhuyuktair āsthāpayet |
upaśāntadoṣam bhūyaḥ saṃśodhayed
1938 ed., 4.34.18
atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ purīṣam
udīrayato vigevighātena pravāhikā bhavati | tatra sadāha śūlaṃ
svetaṃ kṛṣṇaṃ raktam vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati | tam
pratisrāvavidhānenopacaret
1938 ed., 4.34.19
yastūrddhamadhovā bheṣajaṃ vegapravṛttamajñānād vinihanti
tasyopasaraṇaṃ hṛdi kurvvanti doṣas tatra pradhānamarmmasantāpād
vedanābhir atyartham pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ
khādati pratāmyamānacetā ca bhavati | tamabhyajya dhānasvedena
svedayitvā tīkṣṇena dviśiro virecanenopacared yaṣṭīmadhukamiśreṇa
cainan taṇḍulāmbunā vāmayed yathā doṣaguṇocchreyaścainam bastibhir
upācared iti |
1938 ed., 4.34.20
yastūrddhamadhovā pravṛttadoṣaḥ śītāṅgāram udakam anilam anyad vā
seveta tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā
vātamūtrapurīṣagrahamāpādya vibadhyante || tasyāṭopo jvaro dāho
vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptayitvā prāptakālaṃ
kriyāṃ yojayed iti || adho bhāgetvabhāgaharadravye
saindhavāmlalavaṇa mūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca
yathādoṣam vidadhyād yathādoṣamāhārakramaś ca | ūrddhvabhāge tu
upadravaviśeṣāt yathāsvaṃ pratikurvvīta |
1938 ed., 4.34.21
yā tu virecane gudaparikīrttitā tad vamāne kañcakaṣaṇaṃ yadadhaḥ
parisravaṇaṃ sa ūrddhaṅ kaphaprasekaḥ | yā tvadhaḥ pravāhikā sa
ūrddhaṅ śuṣkoṅkādgāra iti ||
1938 ed., 4.34.22
bha || yāstvetā vyāpadaḥ proktā daśapañca ca tatvataḥ |
etā virekāti yogā duryogā yogajāḥ smṛtāḥ ||
|| cikitsā lahya ||
Adhyāya 35 (draft based on MS H)
1938 ed., 4.35.1
|| athāto neetrabastipramāṇavibhāgacikitsitam vyākhyāsyāmaḥ ||
1938 ed., 4.35.3
atra snehādīnāṅkarmmaṇām bastikarmmapradhānatamam ācakṣate |
kasmād anekakarmmaprakāratvāt | ba stirihakhalu
nānāvidhadravyasaṃyogād doṣāṇāṃ saṃśodhanaṃ saṃśamanasaṅgrahaṇāni
karoti | kṣīṇam vyājīkaroti | kṛśaṃ bṛṃhayati | sthūlaṃ karṣayati
| cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti
|
1938 ed., 4.35.4
śarīropacayaṃ varṇṇabalamārogyamāyuṣaḥ
parivṛddhiñ ca karoti basti samyagupāsitāḥ |
1938 ed., 4.35.5
tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārdditā
kṣepakāghātaikāṅgasarvvāṅgarogādhmānodaraśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣasaṅgaśukrodāvarttaśukrārttabas
tanyanāśahṛddhanumanyāgrahaṇaśarkkarāśmarimūḍhagarbbhaprabhṛtiṣu
ca vikāreṣv atyartham upayujyata iti ||
1938 ed., 4.35.6
bastirvvāte ca pitte ca kaphe rakte ca pūryate |
saṃsargge sannipāte ca bastir eva sadā hitaḥ ||
1938 ed., 4.35.7
tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni
kanīnikānāmikāmadhyamāṅgulipariṇāhāni
agreṅgulādhyarddhāṅguladhyarddhāṅgulatryaṅgulasanniviṣṭakarṇṇikāni
śyenabarhikaṅkagṛdhrapatranāḍītulya praveśānāni
mudgamāṣaka lāyamātrāsrotāṃsi vidadhyān netrāṇīti | teṣu
cāsthāpanadravyapramāṇam āturahastasammitausanmiśrau prasṛtau dvau
catvārāṣṭau vidheyā |
1938 ed., 4.35.8
varṣāntareṣu netrāṇāṃ bastimānasya cāpy atha |
vayo balaśarīrāṇi samīkṣyotkarṣayed vidhiṃ ||
1938 ed., 4.35.9
pañcaviṃśativarṣādūrddhvan dvādaśāṅgulalapramāṇam
aṃguṣṭhodarapariṇāham agre tryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhra
patranāḍītulyapraveśaṃ kolāsthimātraṃ cchidraṃ
klinnakalāyamātracchidram ity eke || āsthāpanamātrapramāṇaṃ
dvādaśaprasṛtā iti | saptasaptyānyās tu ūrddhannetrapramāṇam etad
eva | āsthāpanamātrāpramāṇan tu dviraṣṭavarṣavad iti ||
1938 ed., 4.35.10
mṛdurbbastiprayoktavyā viśeṣād bālavṛddhayoḥ |
tayostīkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī ||
1938 ed., 4.35.11
vraṇanetrāṅgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca
snehakaṣāyo vidadhīta iti |
1938 ed., 4.35.12
tatra netrāṇi suvarṇṇarajatatāmrāyasadantaśṛṃgamaṇisāramayāṇi
ślakṣṇāni dṛḍhāni gopucchākṛtīni | guṭikāmukhāni ceti |
1938 ed., 4.35.13
bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto
mahiṣagovarāhāḍorabhrāṇāmanyatamam āsādyeti ||
1938 ed., 4.35.14
netrālābhe hitā nāḍī nalavelvasthisambhavā |
bastyālābhe hitaścarmma śūkṣmam vā tāntavaṃ ghanaṃ ||
1938 ed., 4.35.18
tatra dvividho bastir nnairūhikaḥ snehikaś ca || āsthāpano nirūha
ityanarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya
paryāyaśabdo yuktarathaḥ siddhabastiriti |
sarvvadoṣanirharaṇāccharīrarohaṇādvā nirūhaḥ sthāpanādāyuḥ sthānād
vā āsthāpana iti | paś cāt mādhutailikavikalpān upadekṣyāmaḥ ||
tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ |
snehabasti vikalporddhamātrāpakṛṣṭonuvāsanaḥ| anavasannapi na
duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyātivikalpo '
rddharthamātrāpakṛṣṭo 'pahāryo mātrābastiriti ||
1938 ed., 4.35.19
nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ |
nirūhaśodhitair mmārggaiḥ samyak sneho visarppati ||
1938 ed., 4.35.21
tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍuroga bhramamada mūrcchā ccharddi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣata kṣīṇa nyūna trimāsagarbbhiṇī
durvvalāgnyasahavātarogadṛte ca kṣīṇā nānuvāsyānāsthāpyāś ca
bhavanti iti ||
1938 ed., 4.35.22
udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ |
avasthāsthāpanīyāścaste nānuvāsyāḥ kathañcana ||
1938 ed., 4.35.23" met="ab is hypermetrical
anuvāsanād bhavanty eṣām vikārāṇām asādhyatā |
asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ ||
1938 ed., 4.35.25
pakvāsayādbastivīryaṃ khairddehamanusarppati ||
vṛkṣamūle niṣiktānām apām vīryam iva drumaḥ ||
1938 ed., 4.35.26
sarvvāpi bastiḥ sahasā kevalaḥ samalo pi vā ||
pratyeti vīryantvanilair apānādyaiḥ praṇīyate ||
1938 ed., 4.35.27
vīryeṇa bastirādatte doṣānāpādamastakān |
pakvāsayasthaḥkhastho 'rkka apo yadvat mahītalāt ||
1938 ed., 4.35.28
sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya sañcayān |
utkhātamūlān harati doṣānvai sādhuyojitaḥ ||
1938 ed., 4.35.30
vāyor vviṣahate vegān nānyā bastimṛte kriyā |
pavanāviddhatoyasya velām iva mahodadheḥ ||
|| cikitsā lahṛ
Adhyāya 36 (draft based on MS H)
1938 ed., 4.36.1
athāto netrabastivyāpaccikitsitam vyākhyāsyāmaḥ ||
1938 ed., 4.36.2.1
tatra netrañ calitam vivarttitam pārśvāvapīḍitam atyuttkṣiptam
avasannan tiryakkṣiptam iti ṣaghraṇidhānadoṣāḥ | atisthūlaṅ
karkkaśāgram avanatam anubhinnasannikṛṣṭakarṇṇikaṃ
śūkṣmātimajacchidram alpam atidīrgham atihrasvam ity
ekādaśanetradoṣāḥ || bahalatālpatā cchidratā prastdhānatā
durbbaladurbbaddheti tveti pañca bastidoṣāḥ | atipīḍitatā
śithilapīḍitatā bhūyo vapīḍitatā kālātikramateti catvāraḥ
pīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇaṇ
ativṛddham atisnigdham atirūkṣm atisāndram atidravam ity
ekādaśadravyadoṣāḥ | avāṅcīrṣo cchīrṣony
ubjauttānasaṅkucitotthitasatthitādadakṣiṇapārśvaśāyinam
avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad
vyāpado vaidyanimattā bhavanti |āturanimittās tu pañcadaśa
āturopadravīye vakṣyante | snehastvaṣṭābhiḥ kāraṇaiḥ praṇihito na
pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto
malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś
cetyetāḥ | vaidyāturanimittā bhavanti | ubhayor bbastyor ayogaḥ |
ādhmānaṃ parikarttaḥ parisrāvaḥpravāhikā hṛdayopasaraṇam
aṅgapragraho tiyogo jīvādānam ity etān avavyāpado vaidyanimittā
eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ
|tāsāṃ vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ ||
1938 ed., 4.36.3
netre vicalite cāpi varttite gudaveṣṭanaṃ |
rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ ||
1938 ed., 4.36.4
atyutkṣipte 'vasanne ca netre pāyau ca vedanā |
bhavatyatrāpi pittaghno vidhiḥ snehaiś ca sevanaṃ ||
1938 ed., 4.36.5
pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte |
bastir nna kramate rukcagude siddhiś ca pūrvvavat ||
1938 ed., 4.36.6
atisthūle karkkaśe ca tathāśrimatigharṣaṇaṃ |
pāyau tato rukkṣatañ ca siddhis tatrāpi pūrvavat ||
1938 ed., 4.36.7
nikṛṣṭakarṇṇike netre bhinnenau vāpyapārthakaḥ |
avaseko bhavedbastes tān doṣān parivarjjayet ||
1938 ed., 4.36.8
prakṛṣṭakarṇṇike raktaṃ gudamarmmaprapīḍanāt |
kṣaraty atrāpi pittaghno vidhir bbastiś ca picchilaḥ ||
1938 ed., 4.36.9
hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvvaśaḥ |
pratyāgacchannataḥ kuryād ghorān rogān vighātajān ||
1938 ed., 4.36.10
dīrghe mahāsrotasi ca jñeyam atyavapīḍavat |
prastyāne bahale cāpi bastau durvvaddhadoṣavat ||
1938 ed., 4.36.11
jñeyam alpolpatā cāpi dravyasyātmaguṇā matā |
durvvaddhe caiva cchidre ca vijñeyam bhinnanetravat ||
1938 ed., 4.36.12
atiprapīḍito bastiḥ prayātyāmāśayaṃ
tataḥ ||
vāterito nāsikābhyāṃ mukhato vā pravarttate ||
- At this point, a folio in H was
not photographed. It would be ff. 305v-306r, covering
4.36.12-29ab.
1938 ed., 4.36.12ef
cchardir mūrcchā sahṛllāsa pipisā dāha śoṣakṛt
1938 ed., 4.36.13
tatra tūrṇagalāpīḍaṃ kuryāc cāpi vidhūnanaṃ |
śiraḥ kāyavirekau ca tīkṣṇau sekāṃś ca śītalāṃ |
1938 ed., 4.36.14
mṛdunā cāvapīḍena pakvādhānaṃ ca gacchati |
bastir nārthakaraḥ prokta tasmād yuktyā prapīḍayet ||
1938 ed., 4.36.15
bhūyo bhūyovapīḍena vāyur antaḥ prapadyate |
tenādhmānaṃ rujaś cogrā yathāsvaṃ tatra bastayaḥ |
1938 ed., 4.36.16
kālātikramaṇāt kleśo vyādhiś cābhipravarttate |
tatra vyādhi balaghnaṃ tu bhūyo bastiṃ nidhāpayet |
1938 ed., 4.36.17
gudopadehaśophau tu snehopakvaḥ karoti hi |
tatra saṃśodhano bastir hitañ cāpi virecanaṃ |
1938 ed., 4.36.18
hīnamātrāv ubhau bastī hīnakāryakarau matau |
atimātrau samunnāhaklamātīsārakārakau |
1938 ed., 4.36.19
tīkṣṇāṣṇau pittalau mūrcchā dāhātīsārakārakau |
mṛduśītāvubhau vātavibandhādhmānakārakau |
1938 ed., 4.36.20
tatrahīnādiṣu hitaḥ pratyanīka kriyāvidhiḥ |
1938 ed., 4.36.22
snigdhotijāḍyakṛdrukṣaḥ stambhādhmānakṛducyate ||
basti rukṣamatisnigdhe snigdhaṃ rūkṣe prayojayet |
1938 ed., 4.36.22.1
bastir gudopalepaṃ tu kuryāt sāndro nirūhaṇaḥ |
pravāhikām vā janayet tanur alpaguṇāvahaḥ |
tatra sāndre tanum bastiṃ tanau sāndraṃ ca dāpayet |
1938 ed., 4.36.23
atipīḍanavaddoṣāṃ viddhi cāpy avaśīrṣake |
atipīḍita siddhiñ ca yathāprāptāṃ prayojayet |
ucchīrṣakasamunnāho bastaḥ kṛcchrāc ca mehanaṃ |
1938 ed., 4.36.24
tatrottaro hito basti susvinnasya sukhāvahaḥ |
nyubjasya bastir nāpnoti pakvādhāṇaṃ virnirgataḥ |
1938 ed., 4.36.25
hṛdgude bādhate cātra vāyuḥ pṛṣṭham athāpi ca |
uttānasyāvṛte mārge bastiḥ prastheti dehinaḥ |
1938 ed., 4.36.26
kuñcitaḥ sakthadehasya yat kamayam asaṃprāpya |
bastir nivartate kṛcchrād anya tatra niyojayet |
1938 ed., 4.36.27cd
sthitasya bastir dattas tu kṣipram āyāty avāṅmukhaḥ |
1938 ed., 4.36.28
na cāśayaṃ tarpayati tasmānnārthakaro mataḥ |
nāpnotibastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ |
1938 ed., 4.36.29
dakṣiṇāśritapārśvasya vāmapārśvānugo hi saḥ |
nyubjādīnāṃ yathādānaṃ tadvadbastir na śasyate ||
1938 ed., 4.36.30
yaś cāpy anilakopo tra yathāsvaṃ tatra siddhayaḥ |
snehabastinimittās tu vakṣyante vyāpadaḥ purā |
1938 ed., 4.36.31
snehabastividhāv eva salakṣaṇacikitsitāḥ |
anuṣṇolpauṣadhī hīno bastir nneti prayojitaḥ ||
1938 ed., 4.36.32
viṣṭambhādhmānaśūlaiś ca tam ayogam pracakṣate |
tatra tīkṣṇo hito bastis tīkṣṇañ cāpi virecanaṃ ||
1938 ed., 4.36.33
hṛtadoṣapramāṇena saṃsarggaś ca vidhīyate ||
atyāsitañ cātibahur bbastir mmandoṣṇa eva ca ||
1938 ed., 4.36.34cd
tathā bahupurīśañ ca kṣipram ādhmāpayen naraṃ |
1938 ed., 4.36.35
hṛtkaṭīpṛṣṭhapārśveṣu śūlās tatrātidāruṇāḥ ||
tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ |
1938 ed., 4.36.36
atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥ prayojitaḥ ||
sapittaṃ kopayed vāyuṅ kuryāt saparikarttikān |
1938 ed., 4.36.37
nābhibastir ggudan tatra kṛtyanta iti dehinaḥ ||
picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ |
1938 ed., 4.36.38
atyuṣṇatīkṣṇalavaṇaḥ parisrāvāya kalpate |
daurbbalyam aṅgasādañ ca jāyate tatra dehinaḥ ||
1938 ed., 4.36.39
parisravatyadhaḥ pittaṃ dāhaḥ sañjanayed gude ||
picchābastir hitas tatra bastiḥ kṣīraghṛtasya ca |
1938 ed., 4.36.40
pravāhikā bhavettīkṣṇā nirūhāt sānuvāsanāt ||
sadāhaśūlaṃṃ kṛcchreṇa kaphantatropaveśyate |
1938 ed., 4.36.41
picchābastir hitas tatra payasā caiva bhojanaṃ ||
sarppir madhukasiddhañ ca tailam vāpy anuvāsanaṃ |
1938 ed., 4.36.42
atitīkṣṇo nirūho vā satatam vānuvāsanaṃ ||
hṛdayasyopasaraṇaṃ kurute 'thāṅgasādanaṃ |
1938 ed., 4.36.43
doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ ||
sarvvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet |
1938 ed., 4.36.44
rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā ||
bastipragraham aṅgānāṃ kuryād rukṣo lpabheṣajāḥ |
1938 ed., 4.36.45
tatrāṅgasādaprastambha jṛmbhodveṣṭanavepakāḥ ||
sarvvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ |
1938 ed., 4.36.46
atyuṣṇatīkṣṇo 'tibahur ddattātisveditasya vā ||
alpadoṣasya vā bastir atiyogāya kalpate |
1938 ed., 4.36.47
virecanātiyogena samānan tatra lakṣaṇaṃ ||
picchābastiḥ samābhyāsaḥs tasya śītaḥ sukhāvahaḥ |
1938 ed., 4.36.48
atiyogāt paraṃ hanti jīvādānam viriktavat ||
dehaṃ deyāṃs tatra hitānāhuḥ picchābastiṃ saśoṇitaṃ |
1938 ed., 4.36.51
pakṣād vireko vāntasya nirūhahyaś cānuvāsitaḥ ||
sadyo niruho 'nuvāsasya saptarātrād virecita iti ||
o || cikitsā lamtra||
Adhyāya 37 (draft based on MS H)
1938 ed., 4.37.1
athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.37.3
virecanāt saptarātre gate jātabalāya vai |
kṛtāhārāya sā yāhne bastir ddeyo nuvāsanaḥ ||
1938 ed., 4.37.4
yathāvayo nirūhāṇāṃ yā mātrāsamprakīrttitāḥ ||
pādāpakṛṣṭās tāḥ kāryāḥ snehabastiṣu dedehināṃ ||
1938 ed., 4.37.5
utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet |
etair hi vihito bastir nnaiva cāntaḥ prapadyate ||
1938 ed., 4.37.6
snehabastir vidheyaś ca nāviśuddhasya dehinaḥ |
snehavīryaṃ yathā datte dehenānuvisarppati ||
1938 ed., 4.37.43
aśuddham api vātena kevalenātipīḍitaṃ |
ahorātrasya kāleṣu sarvveṣv evānuvāsayet ||
1938 ed., 4.37.44
rūkṣasya bahuvātasyadvau trīnvāpy anuvāsanāt |
datvā snigdhatanuṃ jñātvā tataḥ paścān nirūhayet ||
1938 ed., 4.37.45
asnigdham api vātena kevalenātipīḍitaṃ |
snehapragāḍhair mmatimān nirūhaiḥ samupācaret ||
1938 ed., 4.37.46
atha samyaṅ nirūḍhañ ca vātādiṣv anuvāsanāt |
bilvayaṣṭyāhvamadanaphalatailair yathākramaṃ ||
1938 ed., 4.37.47
rātrau bastir nna dadyāc ca doṣotkleśo hi rātrijaḥ |
snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ ||
1938 ed., 4.37.48
agnisthānagate doṣe vahnau cānurasenvite |
sphuṭasrotomukhandehaṃ snehaujaḥ parisarppati ||
1938 ed., 4.37.49
pitte 'dhike kaphe kṣīṇe rūkṣe vātarujārdite |
rātrāv api tu dātavyaṃ kāle coṣṇe 'nuvāsanaṃ ||
1938 ed., 4.37.50
uṣṇe pittedhikevāpi divādāhādayo gadāḥ |
sambhavanti tadā stvenam pradoṣe yojayed bhiṣak ||
1938 ed., 4.37.52
ahorātrasya kāleṣu sarvveṣv evānilocchrayāt |
tīvrāyāṃ rucijīrṇṇānnam bhojayitvānuvāsayet ||
1938 ed., 4.37.53
na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcana |
sūkṣmatvāc chūnyakoṣṭhasya kṣipram ūrddham athotpatet ||
1938 ed., 4.37.54
sadānuvāsayedbhuktam ārdrapāṇin naram bhiṣak |
jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ ||
1938 ed., 4.37.55
na cātisnigdham aśanaṃ bhojayitvānuvāsayet |
madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayojitaḥ ||
1938 ed., 4.37.56
rūkṣam bhuktavato hy annam balam varṇṇañ ca hīyate |
yuktasnehavato jantum bhojayitvānuvāsayet ||
1938 ed., 4.37.57
yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi |
yathocitāt pādahīnam bhojayitvānuvāsayet ||
1938 ed., 4.37.57.1
na tu bhuktavato deyam āsthāpanam iti sthitiḥ |
viśūcikāṃ sañjanayecccharddim vāpi sudāruṇāṃ ||
1938 ed., 4.37.57.2
niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ ||
na cāsthāpanavikṣiptam annam agniḥ pradhāvati |
tasmād āsthāpanan deyan nirāhārāya jānatā ||
1938 ed., 4.37.58
athānuvāsyaṃ svabhyaktaṃ snānam uṣṇāmbubhiḥ śanaiḥ |
bhojayitvā yathoddiṣṭaṃ kṛtañ caṅkramaṇan tataḥ ||
1938 ed., 4.37.59
visṛjya ca śakṛnmūtre yojayet snehabastinā |
praṇidhānavidhānantu nirūhe sampravakṣyate ||
1938 ed., 4.37.60
tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet |
prasāritaiḥ sarvvagātrais tathā vīryam visarppati ||
1938 ed., 4.37.61
tāḍayet talayor evaṃ trīm̐strīn vārām̐śchanaiḥ śanaiḥ |
sphijoś cainan tataḥ śayyān trīn vārān utkṣipet punaḥ ||
1938 ed., 4.37.62
evam praṇihite bastau mandāyāmo 'tha mandavāk |
svāstīrṇṇo śayane kāmam āsītācārike tataḥ ||
1938 ed., 4.37.63
tatra saindhavacūrṇṇena śatāhvena ca saṃyutaḥ |
bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ ||
1938 ed., 4.37.64
yasyānuvāsano dattaḥ sakṛd anvakṣamāvrajet |
atyauṣṇād atitaikṣṇād vā vāyunā vā prapīḍitāḥ ||' |
1938 ed., 4.37.65
savātodhikamātro vā gurutvād vā'tibheṣajaḥ |
tasyātyalpataro deyo na hi snihyati tiṣṭhati ||
1938 ed., 4.37.66
viṣṭabdhānilaviṇmūtrasnehahīnenuvāsane |
dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane ||
1938 ed., 4.37.67
sānilaṃ sapurīṣañ ca snehapratyeti yasya tu |
oṣācoṣau vināśīghran na samyag anuvāsitaṃ ||
1938 ed., 4.37.68
jīrṇṇānnam atha sāyāṃhne snehe pratyāgate punaḥ |
laghvannam bhojayet kāman dīptāgnin tu naro yadi ||
1938 ed., 4.37.70
snehabastikraman tv etad evam āhur mmanīṣiṇaḥ |
anena vidhinā yadvā sapta vāṣṭau pareṇa vā ||
1938 ed., 4.37.71
vidheyā bastayo nṛṇām antarā tu nirūhaṇāt |
dattas tu prathamo bastiḥ snehayed bastivaṃkṣaṇau ||
1938 ed., 4.37.72
samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet |
balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ ||
1938 ed., 4.37.73
caturthaḥ snehanirasaṃ raktaṃ snehati pañcamaḥ |
ṣaṣṭhas tu snehayet māṃsaṃ medaḥ snehati saptamaḥ ||
1938 ed., 4.37.74
aṣṭamo navamaś caiva sārammajjārasāmajjanamevame ca
evaṃ śukragatān doṣān dviguṇenātha sādhayet ||
1938 ed., 4.37.75
aṣṭādaśāṣṭādaśakān bastīs tu yo nisevate |
yathoktena vidhānena parihārakrameṇa ca ||
1938 ed., 4.37.76
sakuñjarabalo 'śvasya jave tulyo 'maraprabhaḥ |
vītapāpmāśrutadharaḥ sahasrāyur nnaro bhavet ||
1938 ed., 4.37.77
snehabastin nirūham vā nābhyased eka eva tu |
snehātpittakaphotkleśo nirūhāt pavanādbhayaṃ ||
1938 ed., 4.37.78
tasmānnirūḍho 'nuvāsyo nirūḍhaś cānuvāsitaḥ |
naiva pittakaphotkleśo syātān na pavanāvanādbhayaṃ ||
1938 ed., 4.37.79
rūkṣasya bahuvātasya snehabastin dine dine |
dadyādvaidyas tato 'nyeṣāṃ magnyābādhabhayātryahāt ||
1938 ed., 4.37.80
sneholpamātro rūkṣāṇān dīrghakālamananyayaḥ |
tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate ||
1938 ed., 4.37.81
ata ūrddhvam pravakṣyāmi vyāpadaḥ snehabastijaḥ |
balavanto yadā doṣāḥ koṣṭhāḥ syuranilādayaḥ ||
1938 ed., 4.37.82
alpavīryan tadā snehām abhibhūya pṛthagvidhāḥ |
kurvvantyupadravān snehaḥ sa cāpi na nivarttate ||
1938 ed., 4.37.83
tatra vātābhibhūte tu snehavaktrakaṣāyatā |
jṛmbho vātarujastāstā vepathur vviṣamajvaraḥ ||
1938 ed., 4.37.84
pittābhibhūte snehe tu mukhyasya kaṭutā bhavet |
jvaradāhaḥ s tathā svedo netramūtrāṅgapītatā ||
1938 ed., 4.37.85
śleṣmābhibhūte snehe tu praseko madhurāsyatā |
gauravaccharddirucchvāsaḥ kṛcchrāc chītajvaro ruciḥ ||
1938 ed., 4.37.86
tatra doṣābhibhūte tu snehabastin nidhāpayet |
yathāsvan doṣaśam anānyupayojyāni yāni ca ||
1938 ed., 4.37.87
atyāsitetvānābhibhavāt sneho naiti yadā tadā |
gururāmāśayaḥ śūlo vāyoś cāpratisañcaraḥ ||
1938 ed., 4.37.88
hṛtpīḍāmukhavairasyaṃ śvāso mūrcchājvaro 'ruciḥ |
tatrāpatarppitasyānte dīpano vidhiriṣyate ||
1938 ed., 4.37.89
aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ |
tadāṅgasadanādhmāne śūlaḥ śvāśaś ca jāyate ||
1938 ed., 4.37.90
pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ |
tīkṣṇātīkṣṇauṣadhair eva siddhañ cāpy anuvāsanaṃ ||
1938 ed., 4.37.91
śuddhasya dūrānusṛte snehe snehonudarśanaṃ |
gātre sarvvendriyāṇāñ cāpy anulepo 'vapīḍanaṃ ||
1938 ed., 4.37.92
snehasandhimukhañ cāpi kāsaśvāsāvarocakaḥ |
atipīḍitavat tatra siddhirāsthāpanan tathā |
1938 ed., 4.37.93
asvinnasyāviśuddhasya sneho 'lpas tu prayojitaḥ |
śīto mṛduś ca nābhyeti tato mandam pravāhati ||
1938 ed., 4.37.94
vibandhagauravādhmānaśūlaiḥ pakvāśayam prati |
tatrāsthāpanam evāśu prayojyaṃ sānuvāsanaṃ ||
1938 ed., 4.37.95
alpam bhuktavatolpāśaḥ sneho mandaguṇas tathā |
datto naiti klamotkleśo bhṛśañ cāritam āvahet ||
1938 ed., 4.37.96" met="hypermetrical
tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā |
anuvāsanañ ca snehena śodhane naiva śasyate ||
1938 ed., 4.37.97
ahorātrād api snehaḥ pratyāgacchan na duṣyati |
kuryād bastiguṇām̐ś cāpi jīrṇṇasvalpaguṇo bhavet ||
1938 ed., 4.37.99
anāyāntam ahorātrāt snehāṃ śaṃśodhanair haret |
snehabastāvanāyāte nānyasneho vidhīyate ||
1938 ed., 4.37.100
ity ukto vyāpadaḥ sarvvāḥ salakṣaṇacikitsitāḥ || o ||
basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ |
1938 ed., 4.37.101
caturddaśāṅgulan netraṃ kāryam vaidyena jānatā ||
mālatīpuṣpavṛntābhan taccchidrañ cchidram eva ca |
1938 ed., 4.37.104
meḍhrayāmasamaṃ kecid icchanti khalu tadvidaḥ ||
snehapramāṇaṃ paramam prasṛtaś cātra kīrttitaḥ |
pañcaviṃśati varṣāṇāṃ sa vāgbuddhivikalpitaṃ
nikṛṣṭakarṇṇikāṃ madhye nārīṇāñ caturaṅgulaṃ |
mūtrasrotaparīṇāhaṃ muṅgavāhi daśāṅgulaṃ ||
tāsāmapatyamārggeṣu nidadhyāc caturaṅgulaṃ |
1938 ed., 4.37.105
dvyaṅgulam mūtramārgge tu kanyānāṃ karṇṇikāṅgule ||
1938 ed., 4.37.106
snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ |
param pramāṇam vihitam avāgbuddhivikalpitaṃ ||
1938 ed., 4.37.107
aurabhraḥ saukarovāpi bastirājaś ca pūjatiḥ |
1938 ed., 4.37.108
tasyālābhe dṛteḥ pādo mṛducarmma kṛto pi vā ||
athāturam upasnigdhasvinnam praśithilāśayaṃ |
1938 ed., 4.37.109
yavāgūṃ saghṛtakṣīrām pītavantaṃ yathābalaṃ ||
niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ |
1938 ed., 4.37.110
svabhyaktabastiśirasaṃ tailanoṣṇena pūjitaḥ ||
tataḥ samaṃ sthāpayitvā nālamasyamasya praharṣitaṃ
|
1938 ed., 4.37.111
pūrvvaṃ salākayānvisya mārggannetram anantaraṃ ||
śanaiḥ śanair ghṛtābhyaktaṃ nidadhyādaṅgulāni ṣaṭ |
1938 ed., 4.37.112
tato 'vapīḍayed bastiḥ śanair nnetrañ ca nirharet ||
1938 ed., 4.37.113
tataḥ pratyāgatasneham aparāhne vicakṣaṇaḥ |
bhojayet payasāmātrā yūṣeṇātharasena vā |
1938 ed., 4.37.114
anena vidhinā dadyād bastīm̐strīn caturo 'pi vā |
anuvāsanasiddhiñ ca vīkṣya karmma prayojayet ||
uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ |
1938 ed., 4.37.115
kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ ||
vikarṇṇikena netreṇa dadyādyonimukham prati |
1938 ed., 4.37.116
garbbhāśayaviśuddhyarthaṃ snehane dviguṇena tu ||
1938 ed., 4.37.117
apratyāgacchati bhiṣag bastāvuttarasaṃjñite |
1938 ed., 4.37.118
bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ ||
pāyau varttiḥ nidadhyād vā proktaṅgulma cikitsite |
1938 ed., 4.37.119
praveśayed vā matimān nābastidvārameṣaṇīṃ ||
pīḍayed vāpyadho nābher bbaster upari muṣṭinā |
1938 ed., 4.37.120
āragvadhasya patreṣu nirgguṇḍyāḥ surasasya ca ||
kāryā gomūtrapiṣṭeṣu varttir vvā saindhavena vā |
1938 ed., 4.37.121
mudgailāsarṣapasamā pravibhajya vayāṃsi ca ||
basternnāgamanārthāya tān nidadhyācchalākayā |
1938 ed., 4.37.122
agāradhūmabṛhatī phalapippalīsaindhavaiḥ ||
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ |
1938 ed., 4.37.123
This hemistich is given at 114cd
śarkkarāmadhumiśreṇa śītena madhukāmbunā ||
1938 ed., 4.37.124
bastau dahyati vā bāḍhaṃ pāyau bastim pradāpayet ||
1938 ed., 4.37.125
śukran duṣṭaṃ śoṇitañcāṅganānām asṛgdarantasya nāśañ ca kaṣṭaṃ |
mūtrāghātam mūtradoṣān pravṛddhān yonau rogān aparāyāś ca saṅgāṃ
||
1938 ed., 4.37.126
śukrāghātaṃ śarkkarām aśmarīñ ca śukraṃ bastau vaṃkṣaṇe mehane ca
|
ghorān anyān bastijām̐ś cāpirogān mehodṛte tūttarau hanti bastiḥ
||
1938 ed., 4.37.127
samyag dattasya vijñānam vyāpadaḥ krama eva ca |
baster uttarasaṃjñasya samānaṃ snehabastineti || o ||
cikitsālañ ||
Adhyāya 38 (draft based on MS H)
1938 ed., 4.38.1
athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.38a
dhanvantarirddharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāvupasaṃṅgṛhya suśrutaḥ paripṛcchati ||
1938 ed., 4.38b
bhagavaṃ snehavastes tu tathaivāsthāpanasya ca |
pramāṇaṅkalpanaṅ kālam mātrāñ cāpi bravīhi me ||
tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
1938 ed., 4.38c
śuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle |
viviktasaṃsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe ||
1938 ed., 4.38d
suvarṇṇarūpyāya satāmrajo vā mṛdūdbhavo vā kalaśo 'mbupūrṇṇaḥ |
sadhānyaratnādi samālyagandhair vastrādibhiś cāpy atha svastikaiś
ca ||
1938 ed., 4.38e
taccāmṛtasthānam ato 'rccanīyaṃ pūrvvāt tatonyaddhṛṣayaḥ sadevāḥ |
saṃspṛśya ratnāni tathauṣadhīm̐ś ca devān dvijān pūjya ca
dakṣiṇābhiḥ ||
1938 ed., 4.38f
dravāṇi sarvvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu |
tanmadhya saṃsthāyabhiṣak prasanna iti pāṭhaḥ |bhiṣag apramattaḥ
sunirmmale syāt sudṛḍho viśāle ||
suvarṇṇalohādi mṛdūdbhavo vā pragṛhyakāṃse 'py atha rājate vā
||
1938 ed., 4.38g
datvād au saindhavasyākṣaṃ madhunaḥ prasṛtam mitaṃ |
pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ ||
1938 ed., 4.38h
gūḍhasneham viditvā tu vinītaḥ kalkamāvapet |
datvā samyak sumathite phalakalkamataḥ paraṃ ||
1938 ed., 4.38i
tato yathocitāñ ceṣān kārṣikān ślakṣṇapeṣimān |
gambhīre bhojane nyasya khajenābhimathet tataḥ ||
1938 ed., 4.38j
yathā ca sādhu manyeta na sāndro na tanuḥ samaḥ |
kaṣāyaḥ prasṛtāt pañca supūrṇṇāt tatra dāpayet ||
1938 ed., 4.38k
rasakṣīrāmlamūtrāṇān doṣāvasthām avekṣya ca |
evam añjalayaḥ ṣaḍtaiḥ kuryād vyādhitapāṇinā ||
1938 ed., 4.38l
dvādaśaprasṛtaṃ kecid viṅśatiḥ palikan tathā |
dvātriṅśat palikāṃś caiva triṃśad aṣṭau tathaiva ca ||
evam bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || o ||
1938 ed., 4.38.3
āturam anuvāsitam āsthāpayet | svabhyaktaṃ svinnaśarīram utsṛṣṭa
bahirbbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ |
sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānam vāmapārśve neti
|| bhavati cātra ślokaḥ || savyam prasārayet sakthi dakṣiṇaṃ
cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyatonaraḥyataḥ ||
tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṅ
karṇṇikopari nipīḍya bastāv auṣadhamāsicyocchrāsyauṣadhānte
cāvavadhya mūtreṇa samyag baddhañ cāturā ya ghṛtābhyaktanetrāgraṃ
ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham
ākarṇṇikam iti ||
1938 ed., 4.38.4
bastiṃ savye kare kṛtvā dakṣiṇena avapīḍayet |
ekenaiva ca pīḍena na drutan na vilambitaṃ ||
1938 ed., 4.38.5
tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam
brūyāt | utkuṭukobhavatasterāgamanāyeti |
1938 ed., 4.38.6
anena vidhinā dadyād bastiṃ bastiviśāradaḥ ||
dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ ||
1938 ed., 4.38.7
samyaṅ nirūḍhaliṅge tu prāptabastin nivārayet |
1938 ed., 4.38.8
api hīnaṃ kramaṅ kuryān na ca kuryād atikramaṃ ||
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ
alpālpavego vinvāta hīnohīno nirūhaṇaḥ ||
1938 ed., 4.38.8.1
mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ |
yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati ||
1938 ed., 4.38.8.2
krameṇa laghutā caiva sunirūhaḥ samānavaḥ |
sunirūḍhantato jantuṃ snātaṃ bhuktarasodanaṃ ||
1938 ed., 4.38.8.3
yathoktena vidhānena yojayet snehabastinā |
tadahas tasya pavanād bhayam balavad iṣyate ||
1938 ed., 4.38.8.4
rasodanastena śastas tadahaś cānuvāsanaṃ |
paś cādagnibalam matvā pavanasya ca veṣṭitaṃ ||
1938 ed., 4.38.8.5
annopastambhite kāṣṭhe snehabastirvvidhīyate || o ||
1938 ed., 4.38.8.6
viviktatāmanastuṣṭi snigdhatā vyādhinigrahaḥ ||
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ ||
1938 ed., 4.38.17
anāyāntam muhūrttāt tu nirūhaṃ śodhanair haret |
1938 ed., 4.38.18
nirūhair eva matimān kṣāramūtrāmlasaṃyutaiḥ ||
viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ |
1938 ed., 4.38.19
śūlāratijvarāṭopāt maraṇam vā pravarttayet ||
na tu bhuktavate deyam āsthāpanam iti sthitiḥ |
1938 ed., 4.38.20
āmaṃ hi tad haredbhuktaṃ ccharddim vā janayed bhṛśaṃ ||
kopayet sarvvadoṣān vā tasmād dadyād anāsite |
1938 ed., 4.38.23
āvasthikān kramān vāpi matvā kāryan nirūhaṇaṃ ||
malepahṛtadoṣāṇām balavattvanna vidyate |
1938 ed., 4.38.24
kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā ||
lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā |
1938 ed., 4.38.25
kuṣṭan trikaṭakaṃ rāsnā saralā suradāru ca ||
rajane madhukaṃ hiṅgu elā saṃśodhanāni ca |
1938 ed., 4.38.26
kaṭukāṃ śarkkarāṃ mustām uśīrañ candanaṃ śaṭhīṃ ||
mañjiṣṭhām madanañ caṇḍāṃ trāyamāṇāṃ rasāñjanaṃ |
1938 ed., 4.38.27
bilvamadhyaṃ yavānīñ caphalinī śakrajā yavān ||
kākolī kṣīrakākolī jīvakarṣabhakau tathā |
1938 ed., 4.38.28
medā caiva mahāmedā ṛddhi vṛddhir madhūlikā ||
nirūheṣu yathālābham eṣa varggo vidhīyate |
1938 ed., 4.38.29
kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ ||
svasthe 'nile caturthas tu kupitenyataroṣṭamaḥ |
1938 ed., 4.38.30
sarvveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇam punaḥ ||
kṣaudramūlaghṛtakṣīram amlamāṃsarasastathā |
1938 ed., 4.38.31
yuktyā pradāpayed dhīmān nirūhe kalpanātviyaṃ ||
1938 ed., 4.38.32
klakasnehakaṣāyāṇāṃ mavivekād bhiṣagvaraiḥ |
bastis tu kalpitaḥ proktas tasya dānaṃ yathārthavakṛt
1938 ed., 4.38.77
vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ |
sāmlāḥ sukhoṣṇā deyāḥ syur bbastayaḥ kupitenile ||
1938 ed., 4.38.78
nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutā |
vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkkarāḥ ||
1938 ed., 4.38.79
āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ |
sakṣaudramūtrā deyāḥ syur bbastayaḥ kupite kaphe ||
1938 ed., 4.38.80
śarkkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ |
kṣīravṛkṣakaṣāyādyāḥ bastayaḥ śoṇite hitāḥ ||
1938 ed., 4.38.81
śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ |
khajena mathitā deyā bastayaḥ śodhane matāḥ ||
1938 ed., 4.38.87
priyaṃgvādigaṇakvāthāḥ piṣṭāmbasṣṭādisaṃyutāḥ |
sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ ||
1938 ed., 4.38.87.1
triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ |
ūṣakādisamāvāpā bastayo lekhanā matāḥ ||
1938 ed., 4.38.87.2
bṛṃhaṇadravyaniḥkvāthāḥkalkair mmadhurasaṃyutāḥ |
sarppir mmāṃsarasopetā bastayo bṛṃhaṇā matāḥ ||
1938 ed., 4.38.87.3
caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkkarāḥ |
ātmaguptaphalāvāpāḥ smṛtā vyājīkarā nṛṇāṃ ||
1938 ed., 4.38.87.4
badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ |
kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ ||
1938 ed., 4.38.88
eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak |
tatkarmmasādhanā vaidyair vvidheyā snehabastiṣu ||
1938 ed., 4.38.89
vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ |
balātelaina deyāḥ syur bbastayas traivṛtena vā || o ||
1938 ed., 4.38.89.1
siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
1938 ed., 4.38.89.2
siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
1938 ed., 4.38.89.3
phalaṃ saindhavam amlañ ca saṃyojya khajamūrcchitaṃ |
sukhoṣṇam vātarogaghnam balavarṇṇakaramparaṃ ||
1938 ed., 4.38.89.4
bastirnniratyayamimaṃ vidadhyād daśamūlikaṃ |
trāyamāṇāpaṭolañ ca pañcamūlatrikaṇṭake ||
1938 ed., 4.38.89.5
balāyavaiś ca niḥkvāthya pādaśeṣañjalāḍhakaṃ |
chāgamāṃsarasārddhena yojitam vipacet punaḥ ||
1938 ed., 4.38.89.6
prasthaśeṣan tataḥ piṣṭaiḥ kāntākṛṣṇādyanair yutaṃ |
sarppistailasamākṣīrasaindhavair mmadanena ca ||
1938 ed., 4.38.89.7
cakṣuṣyan dīpanam bastin dadyāt māṃsabalapradaṃ |
eraṇḍan triphalāṃmūlād bṛhatyau pragrahaṃ sthire ||
1938 ed., 4.38.89.8
aśvagandhāmṛtā gandhā palāśāsuradāru ca |
rāsnā punarnnavabalāśvadaṃṣṭrā capalonmitāḥ ||
1938 ed., 4.38.89.9
paktvā jalāḍhakaṃ cāmladvyāḍhake pādaśoṣite |
piṣṭaiḥ śatāhvāhapuṣā kāntā kṛṣṇā rasāñjanaiḥ ||
1938 ed., 4.38.89.10
mustendrayavaṣaḍgranthā madhukaiś cākṣabhāgikaiḥ |
sasaindhavaghṛtakṣaudratailamūtraiś ca yojitaḥ ||
1938 ed., 4.38.89.11
sandhyasthipārśvajaṃghoru pādapṛṣṭhatrikāśritaṃ |
śūlaṃ kaphāvṛtam vātaviṇmūtragrahaṇaṃ saruk ||
1938 ed., 4.38.89.12
aśmarīśarkkarādhmānagrahaṇyarśogadān api |
eraṇḍādirayaṃ hanyād bastilekhanadīpanaḥ ||
1938 ed., 4.38.89.13
mustā pāṭhāmṛtātiktā balā rāsnā punarnnavā |
mañjiṣṭhāragvadhośīra trāyamāṇākṣagokṣurān ||
1938 ed., 4.38.89.14
sahālpapañcamūlena palikāṃ madanāṣṭakāṃ |
jaladroṇe pacet kvātham pādaśeṣam punaḥ pacet ||
1938 ed., 4.38.89.15
kṣīraprasthena saṃyuktaṃ kṣīrapiṣṭam pariśrutaṃ |
jaṅgalānurasotpādaḥ sarppiṣo madanas tathā ||
1938 ed., 4.38.89.16
śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ |
kārṣikaiḥ saindhavayutaiḥ kalkair bbastiḥ suyojitaḥ ||
1938 ed., 4.38.89.17
vātāsṛkmohaśophārśo gulmamūtravibandhanut |
visarppajvaraviḍbhaṅga raktapittavināśanaḥ ||
1938 ed., 4.38.89.20
valyaḥ sandīpanovṛṣyaś cakṣuṣyaḥ śūlanāśanaḥ |
yāyanānānayaṃ rājā bastimustādiko mataḥ ||
1938 ed., 4.38.90
narasyottamasatvasya tīkṣṇaṃ bastīn pradāpayet |
madhyam madhyamasatvasya hīnasatvasya vā mṛduṃ ||
1938 ed., 4.38.91
evaṅ kālam balandoṣam vikārañ ca vikāravit |
bastidravyabalañ caiva vīkṣya bastim prayojayet ||
1938 ed., 4.38.92
dadyādutkleśanaṃ pūrvvam madhye doṣaharaṃ punaḥ |
paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ ||
1938 ed., 4.38.96
|| nṛpāṇāṃ tat samānānāṃ tathā vasumatām api |
nārīṇāṃ sukumārāṇān tathaiva śiśuvṛddhayoḥ ||
1938 ed., 4.38.97
doṣanirharaṇārthāya balavarṇṇodayāya ca |
samāsenopadekṣyāmi vidhānam mādhutailikaṃ ||
1938 ed., 4.38.98
yānastrīpānabhojyeṣu parihāro na rocyate |
phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ ||
1938 ed., 4.38.99
yadicchati tadaiveṣa nirūhakramam arhati |
1938 ed., 4.38.100
madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ ||
karṣaś ca śatapuṣpāṇān tato 'rddhaṃ saindhavasya ca |
1938 ed., 4.38.101
phalanaikena saṃyuktaḥ khajena suviloḍitaḥ ||
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ |
1938 ed., 4.38.102
vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ ||
phalapippalisaṃyukte vastir yuktarathaḥ smṛtaḥ |
1938 ed., 4.38.103
suradāru vacā rāsnā śatapuṣpā tathaiva ca ||
hiṃgusaindhavasaṃyuktobastirddoṣaharaḥ smṛtaḥ |
1938 ed., 4.38.104
pañcamūlīkaṣāyantu tailam māgadhikā madhuḥ ||
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ |
1938 ed., 4.38.105
yavakolakulatthānāṃ kvātho māgadhikāyutaḥ ||
sasaindhavaḥ samadhukaḥ siddhabastir iti smṛtaḥ |
1938 ed., 4.38.112
avekṣya bheṣajam buddhyā vikārañ ca vikāravit ||
bījenānena matimān kuryād bastiśatānyapi |
1938 ed., 4.38.113
ajīrṇṇena prayuñjīta divāsvapnañ ca varjjayet ||
āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret |
1938 ed., 4.38.114
yasmāt madhu ca tailañ ca prādhānyenātra varttate ||
mādhutailika ity eṣa saṃjñito basticintakaiḥ |
1938 ed., 4.38.115
ratheṣv api ca yukteṣu hastyaśve vāpi kalpite ||
yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ |
1938 ed., 4.38.116
bastau yuktarathe yasmād dhruvāsiddhiḥ prakīrttitāḥ ||
siddhabastiriti proktā munibhir nnaigamaiṣibhiḥ |
1938 ed., 4.38.117
sukhinām alpadoṣāṇān nityasnigdhāś ca ye narāḥ ||
mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ |
1938 ed., 4.38.118
mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt ||
ekabastipradānāc ca siddhabastiṣv ayantra ṇeti ||
|| cikitsāsthānam aṣṭatriṃśattamo 'dhyāyaḥ ||
[Adhyāya 39]
1938 ed., 4.39.1
athāta āturopadravakitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.39.3
snehapīsya vāntasya viriktasyāśrutāsṛjaḥ |
nirūḍhasya ca kāyāgnir mando bhavati dehinaḥ |
1938 ed., 4.39.4
so nnair atyarthagurubhir upayuktaiḥ praśāmyati |
alpo mahadbhir bahudhā chādite gnir ivendhanaiḥ |
1938 ed., 4.39.5
sa cālpair laghubhiś cānnair upayuktair vivardhate |
kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ |
1938 ed., 4.39.6
hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ |
trīṇi cātra pramāṇāni prastho rdhāḍhakam āḍhakam ||
1938 ed., 4.39.7
tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame |
prasthe tv eke gate deyā yavāgūsvalpatāṇḍulā |
1938 ed., 4.39.8
dve caivārdhāḍhake deye tisraś cāpy āḍhake gate |
vilepīmucitādbhaktāc caturthāṃśakṛtām bhiṣak |
dadyāt klinnan tataḥ paścāt mudgayūṣeṇa
bhojanaṃ |
tribhāgakalitaṃ samyag akṛtenārddhasammitaṃ |
1938 ed., 4.39.10b
tatas tu kṛtasaṃjñena hṛdyenendriyabodhinā |
1938 ed., 4.39.11
trīn aṅśād vitare bhoktum āturāyonaṃ prati |
tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ |
1938 ed., 4.39.12
lāvainahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ |
hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ |
1938 ed., 4.39.13a
ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ |
1938 ed., 4.39.14b
vedanālābhaniyam aśokavaicityahetubhiḥ |
1938 ed., 4.39.15
narān upoṣitaṃś cāpi viriktavad upācaret |
āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane |
1938 ed., 4.39.16
śleṣmānto hi virekaḥ syād etad icchanti kecanaḥ |
eko virekaḥ śleṣmānto na dvitīyaḥ kadācanaḥ |
1938 ed., 4.39.17
balaṃ yat trividhaṃ proktam atas tatra kramas tridhā |
tatrānukramam ekan tu balasthe sakṛd ācaret |
1938 ed., 4.39.18
madhyame dvau kramau kuryāt trīn vārān durbale tathā |
kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu
1938 ed., 4.39.21
kevalaṃ snehapītto vā vānto yaś cāpi kevalaṃ |
sa saptarātraṃ manujo bhuñjīta laghu bhojanaṃ |
1938 ed., 4.39.22
sirāvedhakṛto yaś ca virikto yaś ca mānavaḥ |
māsam parihared agnir yāvan na balavāṃ bhavet |
1938 ed., 4.39.23
tryahaṃ tryahaṃ parihared ekaikam bastim āturaḥ |
tṛtīye parihāre tu yathāyogaṃ samācaret |
1938 ed., 4.39.24
tailapātrāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ |
snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye |
1938 ed., 4.39.25
krudhyataḥ kupitaḥ pittaṃ kuryāns tāns tān upadravān |
āyāsyataḥ śocato vā cittaṃ vibhramam arcchati |
1938 ed., 4.39.26
maithunopagamād ghorāṃ vyādhīn arcchati durmatiḥ |
ākṣepakaṃ pakṣāghātam aṅgapragraham eva ca |
1938 ed., 4.39.27
guhyapradeśe śvayathuṃ kāśaśvāsau ca dāruṇau |
śukravac cāsya rudhiraṃ sarujaṃ sampravarttate |
1938 ed., 4.39.28
divāsvapnāt tu labhate tāṃs tā vyādhīn kaphātmakāṃ |
pratiśyāyaṃ jvaraṃ śophaṃ pāṇḍurogaṃ plihodaraṃ |
1938 ed., 4.39.29
mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ |
tamasā cābhibhūtaś ca svapnam evābhinandati |
1938 ed., 4.39.30
uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ |
āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api |
1938 ed., 4.39.31a
arditaṃ sahanum mokṣam adhīmantha dāruṇaṃ |
1938 ed., 4.39.32
labhate dantacālañ ca tāṃs tāṃś cānyān upadravān |
yānayānāt tu labhate cchardiṃ mūrcchā bhramaṃ klamaṃ |
1938 ed., 4.39.33
tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ |
cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā ||
1938 ed., 4.39.34
aticaṅkramaṇād vāyur jaṃghorvvoḥ kurute rujaḥ |
sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā |
1938 ed., 4.39.35a
śītasambhogatoyānāṃ sevā mārutavṛddhaye |
1938 ed., 4.39.36
vātātapābhyām vaivarṇyaṃ jvaraṃ vāpi nigacchati ||
viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram arcchati |
1938 ed., 4.39.37
asātmyabhojanād dhanyād balavarṇṇāvasaṃśayaṃ |
anātmavantaḥ paśuvad bhuñjate ye pramāṇataḥ |
rogānīkasya te mūlam ajīrṇṇāt prāpnuvanti haḥ |
1938 ed., 4.39.38
vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv eteṣu buddhimān |
prayatetāturārogyai pratyanīkena hetunā |
1938 ed., 4.39.39
viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ
|
saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca
kīrttitam iti ||
|| ci 39 || ❈ ||
[Adhyāya 40]
1938 ed., 4.40.1
athāto dhūmanastaḥ kavalacikitsitaṃ vyākhyāsyāmaḥ ||
1938 ed., 4.40.3
pañcavidho dhūmo bhavati | tad yathā | prāyogikaḥ snaihiko
vairecanikaḥ kāsaghno vāmanīya iti ||
1938 ed., 4.40.4
tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ
śarakāṇḍaṃ daśāṅgulagarbham aṅgula m aṅguṣṭhodara pariṇāhaṃ
kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ ||
snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiś ca
snehamiśraiḥ snaihikaiḥ || śirovirecanadravyair vairecanikaiḥ ||
bṛhatīkaṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭakasṛṅgīprabhṛtibhiḥ
kāsaharaiḥ kāsaghnaiḥ |
snāyucarmakhuraśṛṅgakarkaṭāsthiśuṣkamatsyavallūrakrimibhir
vāmanīyaiś ca vāmanīya iti ||
1938 ed., 4.40.5
tatra bastinetravyavyair dūmanetradravyāni vyākhyātāni bhavanti
|| dhūmanetraṃ tu kanīnikāpariṇāham agre kalāyamātrasroto mūle
ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat
prāyogike | dvātriṃśat snaihike | caturviṃśati vairecanike |
ṣoḍaśakāsaghne | daśa vāmanīya iti ||
1938 ed., 4.40.6
atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ |
snehapradīptāgrām varttinetrasrotasi praṇidhāya dhūmam pibed iti
||
1938 ed., 4.40.7
mukhena tam pibet pūrvaṃ nāsikābhyān tataḥ pibet |
mukhapītaṃ mukhenaiva vamet pītañ ca nas tataḥ |
1938 ed., 4.40.8
yo vamen nastato dhūman nastapītaṃ mukhena vā |
sa netrakarṇṇanāsāsyasaṃśrayāl labhate gadān ||
1938 ed., 4.40.9
viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ
| nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti ||
1938 ed., 4.40.11
tatra
śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsātāluśoṣamūrdhābhighātodgāratimiramehodarādhmānordhvavātontravṛddhibālavṛddhadurbalaviraktāsthāpitajāgaritagarbhiṇīrūkṣakṣatakṣīṇoraskāḥ
madhughṛtadadhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na
severann iti ||
1938 ed., 4.40.12
akālapīto bhramarī śirorogaṃ karoti ca |
nāsāsrotokṣijihvānāṃm upaghātañ ca dāruṇaṃ ||
1938 ed., 4.40.13
dhūmaḥ snaihiko vairecanikaḥ prāyogiko dvādaśasu kāleṣūpayogo
bhavati || tad yathā
kṣutadantaprakṣālananasyasnānabhojanādivāsvapnamaithunacchardanamūtroccārābhir
uṣitaśastrakarmānteṣv iti || tasya vibhāgo
mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ |
divāsvapnacchardanāntayor vairecanikaḥ | dantaprakṣālanasya
snānabhojanaśastrakarmānteṣu prāyogika iti ||
1938 ed., 4.40.14
tatra snaihiko vātaṃ śamayati | snehād upalepitvāc ca |
vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād
auṣṇyād vaiṣadyāc ca | prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭaṃ
cāpakarṣayati śamayati vā sādhāraṇatvāt pūrvābhyām iti ||
1938 ed., 4.40.15
dhūmaprayogāt puruṣaḥ prasannendriyavāṅmanā |
dṛḍhakeśadvijaḥ śmaśrusugandhiviśadānanaḥ |
1938 ed., 4.40.16
tathā
kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrāthatandrīhanumanyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś
cāsya mukharogā na bhavanti |
1938 ed., 4.40.17
tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu
dṛṣṭaphalārthaḥ | ayogo rogānirjayaḥ | atiyogas
tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbalyayutam
iti ||
1938 ed., 4.40.18
tatra prāyogikas trīṃs trīn ucchvāsān ādadyāt paryāgatāns trīns
trīṃś caturo veti || snaihikaṃ yāvad asrupravṛttiḥ || vairecanikam
ādoṣadarśanāt || grāsāntareṣu kāsaharaṃ || vairecanikavat
tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti ||
1938 ed., 4.40.19
tatra vraṇabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati ||
śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ |
dhūmanetreṇa matimān vedanāsrāvaśāntaye ||
1938 ed., 4.40.20
vidhir eṣa samāsena dhūmasyābhihito mayā ||
nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ |
1938 ed., 4.40.21
auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan
tatpañcavikalpam bhavati | tad yathā | nasyaṃ śirovirecanaṃ
pratimarśo vapīḍaḥ pradhamanam iti | teṣān nasyam pradhāṇaṃ
śirovirecanaṃ yena nasya vikalpaḥ pratimarśaḥ |
śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ
pañcavidhā ṇipatati |
1938 ed., 4.40.22
tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ
balajananārthaṃ dṛṣṭiprasādajananārtham vā sneha upādīyate tasmin
vaiśeṣike nastaśabdaḥ | tat tu deyam vātābhipanne śirasi tathā
dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīpalitaprabodheṣu
vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena
sneheneti ||
1938 ed., 4.40.23
śirovirecanam api śleṣmaṇābhivyāptatālugataśirasāṃ tathā
rocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv
anyeṣu cordhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena
sneheneti |
1938 ed., 4.40.24
tat tv etad dvividham apy uktaṃ ||
1938 ed., 4.40.25
tatroccāritavātamūtrapurīṣāya bhuktavate vyabhre kāle
pāṇitāpopasveditagalakapolalalāṭapradeśāya vātātaparajohīne
veśmany uttānaśāyine kiñcit pravilambitaśirase
vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya
viśuddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam
avicchinnadhārām āsiñced iti | yathā ca netreṇa prāpnoti ||
1938 ed., 4.40.26
snehe vasicyati śiro na kathañ cana kampayet |
na bhāṣen na ca kupyec ca na kṣuyān na hased api |
1938 ed., 4.40.27
etair hi vihataḥ sneho na samyak pratipadyate |
tataḥ kāsaḥ pratiśyāyaḥ śirokṣigadasambhavaḥ |
1938 ed., 4.40.28
tasya pramāṇan tv aṣṭau bindavaḥ pradeśinīparvadvayaniḥsrutāḥ |
eṣā mātrā prathamā | dvitīyā śuktiḥ tṛtīyā pāṇiśuktir ity etās
tisro mānāḥ yathābalam prayojyā bhavantīti ||
1938 ed., 4.40.30
śṛṅgāṭakam abhiplāvya nireti vadanād yathā |
kaphotkleśabhayāccainan niṣṭhīved avidhārayan ||
1938 ed., 4.40.31
dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec
cainam anabhiṣyanti | athāsyācārikam upadiśet | krodhādim
pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni |
1938 ed., 4.40.32
tasya yogāyogātiyogavijñānaṃ bhavati |
1938 ed., 4.40.33
lāghavaṃ śiraso yoge sukhasvapnaprabodhaṇaṃ |
vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ ||
1938 ed., 4.40.34
ayoge rogānirjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ |
k> atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti lakṣaṇam mūrdhny
atisnigdhe rūkṣaṃ tatrāvacārayet |
1938 ed., 4.40.36
śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam
śirovicakasnehasya pramāṇam abhinirdiśet |
1938 ed., 4.40.37
tasya trīṇy abhivarṇṇyante lakṣaṇāni prayogataḥ |
śuddhihīnātisañjñāni viśeṣāc chāstracintakaiḥ |
1938 ed., 4.40.38
lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ |
cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇaṃ ||
1938 ed., 4.40.39
kaṇḍūpade gurutā srotasāṃ kaphasambhavaḥ |
hīnāviśuddhe śirasi lakṣaṇam parikīrttitam ||
1938 ed., 4.40.40
mastuluṅgāgamo vā tad dṛṣṭir indriyavibhramaḥ |
śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite ||
1938 ed., 4.40.41
hīnātiśuddhe śirasi kaphavātaghnam ācaret |
samyag virecite cāpi sarpir naste nuṣecayet ||
1938 ed., 4.40.42
nasye tu parirharttavyā bhavanti | tad yathā
1938 ed., 4.40.47
bhuktavān apatarpitotyarthaṃ taruṇapratiśyāyī garbhinī
madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ tṛṣṇābhibhūto
bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti ||
1938 ed., 4.40.49
nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ |
doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ |
1938 ed., 4.40.50
tatrotkleśanimittāsu yuñjyāc chamanaśodhaṇe |
atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitaṃ ||
1938 ed., 4.40.51
pratimarśes tu caturdaśasu kāleṣūpadeyo bhavati | tad yathā |
kālyotthitena | prakṣālitadantena | gṛhān nirgacchatā |
vyāyāmavyavāyapariśrātena | mūtroccārakavalāñjanān te bhuktavatā |
charditavatā | divāsvapnotthitena sāyañ ceti ||
1938 ed., 4.40.52
tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ
nāsāsrotogataṃ malam apahanti | prakṣālitadantena dantānāṃ dṛḍhatā
vadanasaugandhyañ cāpādayati | gṛhān nirgacchatā nāsāsrotaso
snehaklinnatayā | rajodhūmo vā na prabādhate |
vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte
dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭiṃ prasādayati |
bhuktavatā sroto viśuddhiṃ laghutvaṃ cāpādayati | charditavatā
srotovilagnaṃ śleṣmāṇam apohya bhaktacchaṃdaṃ kurute |
divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahatya cittaikāgryaṃ
janayati | sāyaṃ sukhanidrāprabodham āpādayatīti ||
1938 ed., 4.40.53
īṣad ucchiṃghaṇāt sneho yadā vaktum prapadyate |
naste niśiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ ||
1938 ed., 4.40.54
tena rogāḥ praśāmyanti narāṇām ūrdhvajatrujāḥ |
indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca ||
1938 ed., 4.40.55
hanudantaśirogrīvātrikabāhūrasāṃ balaṃ |
valīpalitakhālityavyaṃgānāñ cāpy asambhavaḥ ||
1938 ed., 4.40.56
tailaṃ kaphe ca vāte ca kevalaṃ pavane vasāṃ |
dadyān nastaḥ sadā pitte sarpirmajjāsamārute ||
1938 ed., 4.40.57
caturvidhasya snehasya vidhir eṣa prakīrttitaḥ |
śleṣmasthānāvirodhitvāt teṣu tailaṃ viśiṣyate ||
1938 ed., 4.40.44
avapīḍan tu śirovirecanavad
abhiṣyaṇṇasarpadaṣṭamūrcchitavisaṃjñebhyo dadyāc
chirovirecanadravyāṇām anyatamam āsādyāvapīḍam iṣyateti ||
1938 ed., 4.40.46
cetovikārakrimiviṣād iti ||
1938 ed., 4.40.44a
śarkarekṣurasakṣīrā ghṛtamāṃsarasāṃ pṛthak kṣīṇānāṃ nastato
dadyādd raktapittagadeṣu ca ||
1938 ed., 4.40.58
ataḥ param pravakṣyāmi kavaḍagrahaṇe vidhiṃ |
caturdhā kavaḍasnehī prasādī śodhiropaṇau |
1938 ed., 4.40.59
sngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ pitte
kaṭvamblalavaṇai rūkṣaiḥ saṃśodhaṇaḥ kaphe |
1938 ed., 4.40.60
kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe |
1938 ed., 4.40.61
tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya
tailamūtrakṣārasurāśuktamadhūnām anyatamena salavaṇam
abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet ||
1938 ed., 4.40.62
sukhaṃ sañcāryate yā tu mātrā sā kavalaḥ smṛtāḥ |
asañcāryā tu yā mātrā gaṇḍūṣaḥ sā prakīrttitāḥ ||
1938 ed., 4.40.63
tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad
doṣapratipūrṇṇagalakapolatvaṃ nāsāsrotonayanapariplavaś ca bhavati
tadā vimoktavyaḥ | punaś cānyo grahītavyaḥ ||
1938 ed., 4.40.64
evaṃ snehapayaḥkṣaudrarasamūtrāmblasambhṛtāḥ |
kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ ||
1938 ed., 4.40.65
vyādher apacayas tuṣṭir viṣadaṃ vaktralāghavaṃ |
indriyāṇām prasādaś ca kavaḍe śuddhilakṣaṇaṃ |
1938 ed., 4.40.66
hīne jāḍyakaphotkleśā varasajñānam eva ca |
atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamaḥ |
1938 ed., 4.40.67
śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ ||
tilāṃ nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca |
1938 ed., 4.40.68
sakṣaudro dagdhavarktrasya gaṇḍūṣo dāhanāśanaḥ |
kavalasya samāsena vidhir eṣaḥ prakīrttitaḥ |
1938 ed., 4.40.69
vibhajya bheṣajaṃ budhyā kurvīta pratisāraṇaṃ ||
kalko rasakriyā kṣaudraṃ cūrṇṇañ ceti caturvidhaṃ ||
1938 ed., 4.40.70
aṅgulyagrapraṇītan tu yathāsvam mukharogiṇāṃ ||
tasya yogam ayogañ ca kavaloktaṃ vibhāvayet |
1938 ed., 4.40.71
bhojayet cānabhiṣyandi doṣaghnam aśanaṃ naram iti ||
|| ci 40 || 0 ||
1938 ed., 4.40.72
sneha svedo vamanaṃ virekaṃ vyāpadaṃ tathā |
netre pramāṇa vyāpac cānuvāsanasahottaraṃ |
1938 ed., 4.40.73
nirūhottarapīḍā ca dhūmanastena vai daśa || ❈ ||
1938 ed., 4.40.74
yad uktañ catvāriṃśac cikitsitānīti tat sarvaṃ samāptam iti || ❈
||