The Nepalese Version of the Suśrutasaṃhitā, Cikitsāsthāna 21-40, based on the Nepalese MSS The Suśruta Project SS.ka.2021-06

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020-2023 The University of Alberta The Suśruta Project (https://sushrutaproject.org )
NE [description of manuscript] Suśruta Suśrutasaṃhitā Sanskrit in Nepalese script| śa and sa not distinguished| ba and va not distinguished.
Began this file. Added first draft of adhyāya 1. Removed most MS transcription codes. Added first draft of adhyāyas 3, 6-14, 16-18, 27, 28 (missing), 34-38, all from H. Removed MS transcription codes. Transcribed 28 from H. Revised TEI header to not refer to a particular MS. split the file from adhyāyas 1-40 into 1-20 and 21-40 because of Saktumiva memory limitations.
[Adhyāya 21] athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ || vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet | kaṣāyeṣv eva kurvīta tailañ ca vraṇaropaṇaṃ || aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak | tathā cānupaśāmyantīṃ kaphagranthivad uddharet | svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān | sukhoṣṇair upanāhaiś ca susvinnair upanāhayet || kumbhīkāṃ pākam āpannāṃ cchindyāc chodhya ca ropayet || tailena lodhratriphalātindukāmrakṛtena vā || jalāyukābhir alajīṅ grāhayet svedayīta ca | kaṣāyais teṣu siddhañ ca tailaṃ ropaṇam iṣyate || balātailena siddhena mṛditam pariṣecayet | sarpiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet || sammūḍhapiṭakāṃ kṣipraṃ jalaukābhir upācaret | bhitvā paryāgataṃ cāpi lepayen madhusarpiṣā || avamanthe gate pākaṃ bhinne tailaṃ vidhīyate | dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ || kriyām puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet || sparśahāryāṃ hared raktaṃ madhuraiḥ pradihed api | kṣīrekṣurasasarpirbhiḥ secayec ca suśītalaiḥ || uttamākhyāṃ tu piṭakāṃ baḍisenoddhared bhiṣak | uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet || rasakriyā vidhātavyā likhite śatapośanake | pṛthak parṇyādisiddhañ ca deyan tailam anantaraṃ || kriyāṃ prayuñjyāt kuśalaṃ tvakpākasya visarpavat || raktavidradhivac cāpi kriyāṃ śoṇitaje rbude | kaṣāyakalkasarpīṃṣi tailacūrṇṇarasakriyāṃ || śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet | hitañ ca sarpiṣaḥ pānaṃ pathyañ cāpi virecanaṃ | hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanaṃ || arbudam māṃsapākañ ca vidradhiṃ tilakālakaṃ | pratyākhyāya hi kurvīta bhiṣak teṣām pratikriyām iti ||

cicikitsāsthāne 21 || || 0 ||

[Adhyāya 22] athāto mukharogāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ || caturvidhena snehena madhucchiṣṭayutena vā | vātikebhyañjanakaṃ kāryaṃnāḍīsvedam tathāpi ca | oṣṭhaprakope bhiṣajā sālvaṇaṃ copanāhanaṃ | mastiṣke caiva nasye ca tailaṃ vātaharai sritaṃ | śrīveṣṭakaṃ sarjarasaṃ gugguluṃ suradāru ca | yaṣṭīmadhukacūrṇṇañ ca hitamatra pralepane | pittaraktābhighātotthaṃ jalokābhir upācaret | pittavidradhivac cāpi kriyāṃ kuryād aśeṣataḥ | śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ | hṛtaraktaprayoktavyam oṣṭhakope kaphātmake | trikaṭuṃ svarjikākṣāraṃ kṣārañ ca yavaśūkajaṃ | kṣaudrayuktaṃ vidhātavyam etac ca pratisāraṇaṃ | medoje svedite bhinne śodhite jvalano hitaḥ | priyaṃgulodhratriphalā sakṣaudraṃ pratisāraṇaṃ | etad oṣṭhaprakopānāṃ sādhyānāṃ karma kīrttitaṃ || dantamūlagatānāṃ tu rogāṇāṃ karma ucyate | śītāde hṛtaraktasya toyanāgarasarṣapān || niḥkvāthya triphalāñ cāpi kuryād gaṇḍūṣadhāraṇaṃ | priyaṅgavaś ca mustā ca triphalā ca pralepanaṃ | nasyañ ca siddhaṃ triphalāmadhukotpalapadmakaiḥ || dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇaṃ | sa pañcalavaṇaṃ kṣāraṃ sakṣaudraṃ pratisāraṇaṃ śirovirekaś ca hito nasyaṃ snigdhaś ca bhojanaṃ || visrāvite dantaveṣṭe vraṇāṃ tu pratisārayet | lodhrapatraṅgamadhukalakṣācūrṇṇairmadhūttaraiḥ | gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ || kākolyādau daśakṣīrasiddhaṃ sarpiś ca nastataḥ || sauṣirehṛtarakte tu lodhramustarasāñjanaiḥ || kṣīre daśaguṇā sarpiḥ siddhaṃ nasye ca pūjitaṃ || kriyāṃ paridare kuryāt śītādoktaṃ vicakṣaṇaḥ | saṃśodhyobhayata kāryaṃ śiraścopakuśe hitaḥ | kākodamvarikāgojīpatrair visrāvayed asṛk | kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet | pippalyaḥ sarṣapā śvetāḥ nāgaraṃ naiculaṃ phalaṃ | sukhodakena saṃsṛjya kavaḍantasya yojayet || ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ | śastreṇa dantavaidarbhadantamūlāni śodhayet | tataḥkṣāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ || uddhṛtyādhikamāṃsan tu tato gnim avacārayet | krimidantakavac cātra vidhiḥ kāryo vijānatā | cchitvād himāṃsaṃ sakṣaudrairimaiś cūrṇṇaiḥ samācaret | vacātejavatīpāṭhāsvarjikāyāvaśūkajaiḥ | kṣaudradvitīyā pippalyaḥ kavaḍaś cātrakīrttitaḥ | paṭolanimvatriphalākaṣāyāś cātra dhāvanaṃ | siro virekaś ca hito dhūmovairecanaś ca yaḥ || sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śruṇu || yaddantamadhijāyeta nāḍīdantaṃ tamuddharet | chitvā māṃsāni śastreṇa yadi noparijo bhavet | śodhayitvā dahec cāpi kṣāreṇa jvalanena vā | upekṣite tu daśane gatirhanvasthi dārayet | tasmāt samūlaṃ daśanam uddhared bhagnamasthi ca | uddhṛte tūttare dante śoṇitaṃ saṃprasicyate | raktātiyogāt pūrvoktā rogā ghorā bhavanti ca | calam apy uttaman dantam ato nāpahared bhiṣak | kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ | lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yat kṛtaṃ | tailaṃ saṃśodhane taddhihanyād dantigatāṃ gatiṃ || kīrttitā dantamūleṣu kriyā danteṣu vakṣyate | sukhoṣṇaḥ snehakavaḍāḥ sarpiṣastrivṛtasya vā | niryūhaś cānilaghnānāṃ dantaharṣapramardanāḥ | snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca | rasā rasai yavāgvaś ca kṣīrasantānika ghṛtaṃ || ahiṃsandantamūlāni śarkarām uddhared bhiṣak | lākṣācūrṇṇair madhuyutais tatastaṃ pratisārayet | danta harṣakriyāś cāpi kuryān niravaśeṣataḥ | kapālakaḥ kṛcchratamaḥ tatrāpyeṣā kriyā hitā | jāyed visrāvaṇaiḥ svinnamacalaṃ krimindakaṃ | tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ | bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ | calam uddhṛtya vā sthānaṃ daheta suṣirasya vā | tato vidārī yaṣṭyāhvaśṛṅgāṭakakaserubhiḥ | tailaṃ daśaguṇakṣīrasiddhaṃ nasya ca pūjitaṃ | hanurmokṣasamuddiṣṭāṃ kuryāc cārditavat kriyāṃ | phalānyamvlāni śītāmvu rūkṣānnaṃ dantadhāvanaṃ | tathātikaṭhināṃ bhakṣāṃ dantarogī vivarjayet || sādhyānāṃ dantarogāṇāñcikitsitam udāhṛtaṃ | jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhayet || auṣṭhaprakopenilaje yaduktaṃ prāk cikitsitaṃ | kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet | pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite | pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ | kaṇṭakeṣu kaphottheṣu likhiteṣv asṛjaḥ kṣaye | pippalyādir madhuyutaḥ kāryas tu pratisāraṇaṃ | kṛhṇīyāt kavalaṃ cāpi gaurasarṣapasaindhavaiḥ | paṭolanimvavārttākūkṣārayūṣaiś ca bhojayet | upajihvān tu saṃlikhya kṣāreṇa pratisārayet | śirovirekagaṇḍūṣa dhūmaiścaināmupācaret || jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate | aṅguṣṭhāṃgulisaṃdaṃśair gṛhītvā galaśuṇḍikāṃ cchedayet maṇḍalāgreṇa jihvopari tu yat sthitaṃ atyādānāt sraved raktaṃ tan nimittaṃ mriyeta saḥ | hīnacchedād bhavec chopho lālā srāvo bhramas tamaḥ | tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ | galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ | maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet || vacāmativiṣām pāṭhaṃ rāsnāṃ kaṭukarohiṇīṃ | niḥkvāthyapicumardañ ca kavaḍan tatra yojayet | iṅgudīkiṇihīdantīsaralaṃ devadāru ca | pañcāṅgīṅ kārayed varttim etair gandhottarāṃ śubhāṃ | tasyā dhūmaṃ pivejjantu dvirahnaḥ kaphanāśanaṃ | kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ || tuṇḍikeryadhruṣo kūrme saṃghāte tālupuppuṭe | eṣa eva vidhiḥ krāyo viśeṣaḥ śastrakarmaṇi | tālupāke tu kartavyaṃ vidhāṇaṃ pittanāśanaṃ | snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ | kīrttitaṃ tālu jānāntu kaṇṭhyānāṃ karma vakṣyate || sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ | cchardanaṃ dhūmapānañ ca gaṇḍūṣo nastakarma ca | vātikāṃ tu gate rakte lavaṇaiḥ pratisārayet | sukhoṣṇāṃ snehakavalāṃ dhārayec cāpy abhīkṣṇaśaḥ | pattaṅgaśarkarākṣaudraiḥ paittikāṃ pratisārayet | drākṣāparūṣakakvātho hitaś ca kavaḍagrahe | agāradhūmamadhukaiḥ kaphajāṃ pratisārayet | śvetā viḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ | nasyakarmaṇi dātavyaṃ kavaḍaṇca kaphocchraye | pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ | visrāvya kaṇṭhasālūkaṃ sādhayet tuṇḍikerivat | ekakālaṃ yavānnañca bhuñjīta snigdhamalpaśaḥ | upajihvikavac cāpi śodhayed api jihvikāṃ | ekavṛndantu visrāvya vidhiṃ śodhaṇam ācaret || gilāyukāpi yo vyādhistañ ca śastreṇa sādhayet | amarmasthaṃ susaṃpakvaṃ bhedayed galavidradhiṃ | vātāṃt sarvasarañ cūrṇair lāvaṇaiḥ pratisārayet | tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ | tatosmai snaihikan dhūmam idaṃ dadyād vicakṣaṇaḥ || sālarājādanairaṇḍacāreṅgudimadhūkajāḥ | majjāno gugguludhyāmamāṃsīkālānusārivā | śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet | tat sarvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ | ṭuṇṭūkavṛttāt sakṣaudrāt matimāṃ tena lepayet | eṣa sarvasare dhūmaḥ praśastasnaihikottamaḥ | kaphaghno mārughnaś ca mukharogavināśanaḥ | pittātmake sarvasare śuddhakāyasya dehinaḥ | sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ | pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca || kaphātmake sarvasare kramāṃ kuryāt kaphāpahaṃ | pived ativiṣāṃ pāṭhaṃ mustañ ca ca rohiṇī kaṭukākhyāntu kaṭajasya phalāni ca | gavāṃ mūtreṇa manujo bhāgāṃ dharaṇasaṃmitāṃ | eṣa sarvāṃ kaphakṛtāṃ rogān yogopakarṣati | kṣīrekṣurasagomūtradadhistvamlakāñjikaiḥ | vidadhyāt kavalāṃvīkṣya doṣaṃ tailaghṛtair api | rogānāṃ mukhajātānāṃ sādhyānāṅ karma kīrttitaṃ || m api vakṣyāmi rogā ye yatra kīrttitāḥ | auṣṭhaprakopo varjyā syur māṃsaraktatridoṣajāḥ | dantamūleṣu varjyau tu triliṃgagatisauṣirau | danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ | jihvāgateṣv alāṃsantu tālavyeṣv arvudaṃ tathā | svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ | galaughamāṃsatānaś ca śataghnī rohiṇītale | asādhyāḥ kīrttitā hyete rogā nava daśaiva ca | teṣucāpi kriyāṃ vaidyaḥ pratyākhyāya samācarediti ||

ci tha2 || ❈ ||

[Adhyāya 23] athātaḥ śophacikitsitaṃ vyākhyāsyāmaḥ tatra ṣaḍvidhovayavasamutthaḥ śophobhihito lakṣaṇataḥ pratikārataś ca | sarvasaraś ca pañcavidhaḥ | tad yathā | vātapittakaphasaṃnipātaviṣannimittaḥ | tatrāpatarpitasyābhyarthamadhvagamanādatimātramabhyaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya vātimātramamlam upasevato mṛtpaktaloṣṭakaṭaśarkarām upaudakamāṃsasevito vā viruddhāhārasya hastyaśvakṣobhanādāyāsitā doṣā dhātūṃ pradūṣayitvā śophamāpādayantyakhile śarīre | tatra vātapittakaphasannipātaśvayathūnām avayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogāddu ṣṭatoyasevanāt prakuthitodakāvasekāt saviṣasatvasañcūrṇṇanād vā | saviṣamūtrapurīśaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśāt || sa tu mṛduḥ kṣiprotthām ca lāvalamvī dāhapākaprāyaś ca bhavati || doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayāśritāḥ | pakvāśayasthā madhye tu varcasthānagatāstvadhaḥ | kṛtsnaṃ dehamanuprāptāḥ | kuryuḥ sarvasaran tathā || yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaś ca yaḥ | ardhāṅgeriṣṭabhūtaṃ syād yaścordhvaṃ parisarpati | śvāsaḥ pipāsācchardiś ca daurvalyaṃ jvara eva ca | yasya cānnerucir nāsti śvayathuṃ taṃ vivarjayet | sāmānyato viśeṣāc ca teṣāṃ vakṣyāmi bheṣajaṃ | tatra śophinaḥ sarva eva parihareyuḥ |amlalavaṇamadyaguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa || tatra vātaśvayathau trivṛttairaṇḍatailaṃ vā māsam arddhamāsam vā pāyayet | nyagrodhādi siddhaṃ sarpiḥ | pittaśvayathau | āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipāśvayathau snuhākṣīrapātratulyaṃ daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī pra tivāyaṃ sarpiḥ pācayitvā pāyayet | viṣanimittamākalpeṣu pratīkāraḥ || ata ūrdhvaṃ samānyān yogā vakṣyāmaḥ |tilvakaghṛtacaturthāni yānyuktāni udareṣu tatonyatamam upayujyamānaṃ śvayathūnapahanti | mūrttavarttikriyām vā seveta | navāyasaṃ vāharaharmadhunā | viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānāṃ vā dharaṇamuṣṇāmvunā | trikaṭukakṣārayaścūrṇāni triphalākvāthena | mūtram vā tulyakṣīraṃ | harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīṃ vā | guggulum vā mūtreṇa | varṣābhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūkaṣāyasiddhena vā | sarpiṣāmudgolumvāṃ bhakṣayet | pippalīmūlacitrakacavyāmayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pivet | sahauṣadhamuraṅgīmūlasiddham vā | trikacukair aṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṃgaveradevadārusiddham vā | tathālāvuvibhītakaphalakalkam vā | pippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣakārkanaktamālanimvavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauvarcalasaindhavaśārṅge ṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīkṣṇānivamanavirecanāsthāpanānuvāsanāni satatam upaseveta | svedopanāhau ca | sirāś cābhīkṣṇaṃ śoṇitamavasecayet || anyatrapāṇḍuśophāditi || piṣṭānnamamvlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalañ ca | striyo guḍaṃ tailamatho gurūṇi śophaṃ jighāṃsu parivarjayīta ||

ci23|| o ||

[Adhyāya 24] athāto 'nāgatābādhacikitsitaṃ vyākhyāsyāmaḥ | utthāyotthāyātmavatā svasthenārogam icchatā | yad anuṣṭheyam askannaṃ tat sarvaṃ saṃpravakṣyate ||1|| tatrādito dantakāṣṭhaṃ dvādaśāṃgulamāyataṃ | kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ ||2|| ayugmagranthi yaṃ sakṣīrañ ca praśasyate | kaṣāyakaṭutiktaṃ vā tat tat khādet prātar utthitaḥ ||3|| madhutrikaṭukāktam vā gomūtreṇāpi bhāvitaṃ | tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati ||4|| vaiśadyam anne 'bhiruciṃ saumanasyaṃ karoti ca | snigdhāṃ śuklāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ ||5|| na cāpigalatālvauṣṭhajihvārogasamudbhavaḥ | na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca ||6|| durbalo 'jīrṇṇabhaktaś ca mūrcchārtto madapīḍitaḥ | śirorujāṃrttas tṛṣitaḥ śrānta pānaklamānvitaḥ | arditī karṇṇaśūlī ca dantarogī ca mānavaḥ ||7|| jihvānirlekhanaṃ raupyaṃ sauvarṇṇaṃ vārkṣam eva vā | tanmalāpaharaṃ śastaṃ mṛduślakṣṇaṃ daśāṃgulaṃ ||8|| mukhavairasya vaigandhyaṃ śophajāḍyāpahaṃ sukhaṃ | dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ ||9|| tāmbūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ | mukhavaiśadyasaugandhyakāntisauṣṭhavakārakaṃ ||10|| pathyaṃ suptotthite bhukte vānte srānte ca mānave | rūkṣadurbalamattānām ahitaṃ cāsyaśoṣiṇāṃ ||11|| keśabhūmigatānrogāṃ śiro 'bhyaṅgo 'pakarṣati | keśānāṃ mṛdutā snigdhaṃ rukpraśāntiṃ karoti ca ||12|| karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api | santarpaṇaś cendriyāṇāṃ danto 'bhyaṅgas tu mūrdhni tu ||13|| keśaprasādhanī keśyā rajojantu malāpahā | hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ ||14|| abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ | dhāūnām puṣṭijanano mṛjāvarṇṇabalapradaḥ ||15|| sekaḥ śramaghnonilahā bhagnasandhiprasādhakaḥ | kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ ||16|| siktasyābhipravardhante yathā puṣpo 'ṅkuras taroḥ | tathā dhātuvivṛddhir hi snehasiktasya jāyate ||17|| śirāmukhair lomakūpair dhamanībhiś ca tarpayan | śarīre balam ādhatte sneho vai sādhu yojitaḥ ||18|| tatra prakṛtisātmyartudeśadoṣavikāravit | tailaṃ ghṛtam vā matimān yuñjād abhyaṅgasekayoḥ ||19|| kevalaṃ tv āmadoṣeṣu na kathañcana yojayet | taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācanaḥ ||20|| tathā virakto vāntaś ca nirūḍho yaś ca mānavaḥ | pūrvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā | śeṣāṇān tadahaḥ proktās tv agnisādādayo gadāḥ ||21|| | kāntiḥ śarīropacayo gātrāṇāṃ suvibhaktatā | mṛjātha sthirakāyatvam agnidīptir arogatā ||22|| śramaklamapipāsānāṃ sahiṣṇutvam asīdanaṃ | ārogyañ cāpi paramaṃ vyāyāmenopajāyate ||23|| na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ | na ca vyāyāminaṃ martyam ardayanty arayo balāt ||24|| na cainaṃ sahasākramya jarā samadhirohati | sthirī bhavati māṃsaś ca vyāyāmābhir atasya vai ||25|| vyāyāmaṅ kurvato nityaṃ viruddham api bhojanaṃ | vidagdham api dagdham vā nirdoṣaṃ paripacyate ||26|| raktapittī kṛśaḥ śoṣī kāsī śvāsī kṣatāturaḥ | bhuktavāṃstrīṣu ca kṣīṇo vyāyāmaṃ parivarjayet ||27|| vyāyāmo hi samapathyo balināṃ snigdhabhojināṃ | sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ ||28|| sarveṣv ṛtuṣu sarvair hi martyair ātmahitaiṣibhiḥ | śaktyavenopakarttavyo vyāyamo hanty atonyathā ||29|| hṛdi sthānasthito vāyur yadā nāsāṃ prapadyate | vyāyāmaṃ kurvato jantos tacchaktyavasya lakṣaṇaṃ ||30|| vayo balaṃ dehabalaṃ deśakālam athāpi ca | samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca buddhimān ||31|| kṣayastṛṣṇārucicchardiraktapittaśramaklamāḥ | kāsaśoṣajvaraśvāsāś cātivyāyāmasambhavāḥ ||32|| udvarttanaṃ vātaharaṃ kaphamedo vilāpanaṃ | sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ tathā ||33|| sirāmukhaviviktatvaṃ tvakthasyāgreś ca dīpanaṃ | udgharṣaṇodanābhyāṃ bhaveyāt āmasaṃśayaṃ | tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṣṭivardhanaṃ | raktaprasādanañ cāpi snānam agneś ca dīpanaṃ | taccātisārajvaritakarṇṇaśūlārditodiṣu | ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ | tandrāpāpmopaśamanaṃ prītyojo balavardhanaṃ | svedadaurgandhyavaivarṇyaśramaghnamanulepanaṃ | rakṣoghnamatha caujasyaṃ saubhāgyaṃkaram uttamaṃ | sumanomvararatnānān dhāraṇaṃ prītivardhanaṃ | mukhālepaṃ dṛḍhaṃcakṣuḥ pīnagaṇḍantathānanaṃ | kāntamavyaṅgapiḍakaṃ bhavatyamvujasannibhaṃ | pakṣmalaṃ viśadaṃ kāntam amalojvalamaṇḍalaṃ | netram añjanasaṃyogād bhavec cāmalatārakaṃ || yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyābhivardhanaṃ | gurudevataviprāṇām pūjanaṃ gotravardhanaṃ | āhāraḥ prīṇanaḥ sadyo balakṛddehadhāraṇaṃḥ | smṛtyāyuḥ pakkitejojaḥ satvotsāhābhivardhanaḥ | pādaprakṣālanaṃ pādarogaśramamalāpahaṃ | cakṣu prasādajananaṃ rakṣoghnaṃ prītivardhanaṃ | nidrākaro dehasukhaṃ cakṣuṣyaḥ pādarogahā | pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate | pādarogaharaṃ vṛṣyam āyuṣya taṃ | sukhapracāram aujasyaṃ sadāpādatradhāraṇam | anārogyam anāyuṣyam indriyaghnam adṛṣṭikṛt | pādābhyām anupānabhyāṃ nṛṇāñ caṅkramaṇaṃ sadā | pāpmopaśamanaṃ keśanakharomāpamārjanaṃ | harṣalāghavasaubhāgyam utsāhakaravardhanaṃ | pavitraṃ keśyamuṣṇīśaṃ vātātaparajonudaṃ | chatraṃ vātātaparujo mārutāpaharaṃ śubhaṃ | satvotsāhabalasthairyadhairyavīryābhivardhanaṃ | avaṣṭambhakarañ cāpi rakṣoghnaṃ daṇḍadhāraṇaṃ | āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā | adhvāvarṇṇaśleṣmamedaḥ saukumāryavināśanaḥ | yat tu caṃkramaṇan nātidehapīḍākaraṃ bhavet | tad āyurbalamedhāgnipradam indriyabodhaṇaṃ | śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradaṃ | sukhaṃ śayyāsanan tasmād viparītamatonyathā | vālavyajanamaujasyaṃ makṣikādīnapohati | svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ | prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpahaṃ | samvāhanaṃ māṃsaraṃsatvakprasādakaraṃ tathā | pravātaṃ raukṣyavaivarṇṇstambhakṛhapaktinut | svedamūrcchāpipāsaghnam apravātamatonyathā | sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā | nivātaṃ hyāyuṣe sevyamārogyāya ca sarvadā | ātapapittaraktāgniḥ svedamūrcchātṛṣāpahaṃ | dāhavaivarṇṇyajananasthāyātvetān vyapohati | agnirvātakaphastambhī śītavepathunāśanaḥ | āmābhiṣyandaśamano raktapittapradūṣaṇaḥ | puṣṭivarṇṇavalotsāhāmagnidīptiratandritāṃ | karoti dhātusāmyañ ca nitrākālaniṣevitā || tatrādito nīcanakharomṇā śucivāsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamadhurapūrvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tadapi na rātrau | na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānanavalibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt | na rājadviṣṭaparuṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādāṃś ca | na narendradviṣṭonmattapatitikṣuc ca bhītān upāsīta | vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājini pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca bhinna śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛ paśṛṅgikaṣāṃś ca | nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavam anuyāyāt | devagovrāhmaṇacaity adhvajarogipatitapāpakarttṛṇāñ ca chāyānnākrāmestaṃ gacchantam udyantam ādityaṃ paśyet | gāṃ dhayantīṃ parasyaṃ vā carantīm parasyai nācakṣīta | nolkāpātātpātendradhanūṣivā | nāgniṃ mukhenopadhamet | nāyo bhūmiṃ vā pāṇipādenābhihanyāt | na vegāndhārayet | na vahirbhāgāṃgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhān utsṛjen na prakāśaṃ | na vāyvagnisalilasomārkagogurūṃ pratimukham vā | na bhūmiṃ vilikhet | nāsaṃvṛtamukhaḥ sadasi śvāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt | na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayet keśanakhavastragātrāṇi | na gātravaktranakhavāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīn abhihanyāt | cchindyād bhindyād vā | nātipravātātapam upaseveta | na muktamātrāgnim upāsīta | notkūṭrakāsanālpāsanān dadhy āsīta | na grīvaṃ viṣamaṃ haret | na viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatamudīkṣeta | viśeṣārjjotirbhāskarasūṣmabalabhrāntāni | na bhāraṃ śirasā vahet | na ca svapnajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaghanaprataraṇahāsyabhāṣyavyayāyavyāyāmādīn ucitān apy atimātraṃ seveta | ucitād apy ahitāt kramaśo virameta | hitam anucitam apy āseveta kramaśaḥ | nāvākchirāśayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ pivet | kālahitamitasnigdhamadhuraprāyam āhāraṃ vaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikāpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśabdasparśamānasāni anyān evaṃ guṇān api cāsambhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīḍito vā | na sandhyayor nāpāśrito nātikālahīnam atimātraṃ veti || yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ | teṣu teṣu pradātavyā rasās te vijānatā | varṣāsu caturo māsāṃ mātrāvadukaṃ pivet | uṣṇaṃ himavasante cakāsaṃ grīṣme ca śītalaṃ | hemante ca vasante ca sīdhvariṣṭau piven naraḥ | śritaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pivet | yūṣaṃ varṣati tasyānte prapivec chītalaṃ jalaṃ | svastha eva mato nyas tu doṣāhāgadāturāḥ | snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ | pived agnivivṛdhyarthaṃ na ca vegāṃ vidhārayet | agnidīptir alaṃ nṛṇāṃ rogānāṃ sramanaṃ prati | prāvṛṭcharadvasanteṣu samyak snehādim ācaret | kaphe pracchardanaṃ pitte viro vastir īraṇe | śasyate triṣvapihito vyāyāmo doṣanāśanaḥ utsargamaithunāhāraśodhane syāt tu tanmanā | necchet pratibhayāṃ prāptuṃ pīḍāśārīramānasīṃ | atistrīsaṃprayogāc ca rakṣed ātmānam ātmavān | śoṣakārārśāṃsi śvāsakāśryātipāṇḍutā | ativyavāyāj jāyante rogāś cākṣepagādayaḥ | āyuṣmanto mandajarāvapurvarṇṇavalādhikāḥ | sthiropacitamāṃsāś ca bhavanti strīṣu saṃyatāḥ | tribhis tribhir ahobhis tu seveta pramamadān naraḥ | sarveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed budhaḥ | rajasvalām akāmāñ ca malinām aprajām api | varṇṇavṛddhām vayovṛddhaṃ tathā vyādhiprapīḍitāṃ | hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ | sagotrāṃ gurupatnīṃñ ca tathā pravrajitām api | sandhyayoḥ sarvakāle ca nopeyāt pramadān naraḥ | gosarge cārdharātre ca tathā madhyandine pi ca | lajjāsamāvahe deśe vivṛte śuddha eva ca | kṣudhito vyādhitaś caiva kṣubdhacittaś ca mānavaḥ | prāptamūtrapurīśaś ca pipāsī durbalas tathā | tiryagyonāv ayonau ca prāptaśukravidhāraṇaṃ | sgaś ca balavān api varjayet | sthitān uttānaśayane viśeṣeṇa tu garhitaṃ | krīḍayānyaś ca medhāvī hitārthaṃ parivarjayet | rajasvalāṃ prārasyā niyatātmanaḥ | dṛṣṭyāyustejasāṃ hāniradharmaś ca tato bhavet | liṅginīṃ gurupatnīñ ca sagotrām atha parvasu | vṛddhāṃ sandhyayoś cāpi garchato jīvitakṣayaḥ | garbhiṇyāṃ garbhapīḍāsyād vyādhitāñ ca balakṣayaḥ | hīnāṃgīṃ malināṃ dveṣyāṃ kāmāṃ vandhyām asaṃvṛte | deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet | kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitobalaḥ | sthitāyaṃ hānim āpnoti śukraṃ vāyuś ca kupyati | vyādhitāyāṃ plīhāmayo mūrcchā doṣaś ca jāyate | pratyūṣe cārdharātre ca vātapittaprakupyataḥ | tiryagyonāv ayonau ca duṣṭayonau tathaiva ca | upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ | uccārite mūtrite ca retasaś ca vidhāraṇe | uttāne ca bhavec chīghraṃ śukrārśmaryās tu sambhavaḥ | tasmāt sarvaṃ parihared etal lokadvayāhitaṃ | vayor ūpaguṇo py etāṃ kulya kulānvitāṃ | abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭām alaṅkṛtāṃ | seveta pramadān nityaṃ vyājīkaraṇapītavān | śarkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkaraṃ | vyajanaṃ svapnasevā ca vyavāyānte hitāni tu | sukhamātraṃ samāsena sadvṛttasyetad īritaṃ | āyur ārogyam artho vā nāsadbhiḥ prāpyate tribhir iti ||

[Adhyāya 25] athāto miśrikacikitsitaṃ vyākhyāsyāmaḥ || pālyāmayās tu visrāvyā yaḥ uktāḥ prāṅnibodha tāṃ | paripoṭas tathotpādovamantho duḥkhavardhanaṃḥ pañcamaḥ parilehī ca karṇṇapālyāṃ gadāḥ smṛtāḥ | saukumāryāc cirotsṛṣṭe sahasābhipravardhite | karṇṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān | kṛṣṇāruṇinibhastavdhaḥ savātāt paripoṭakaḥ | gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ | śophaḥ pālyāṃ bhavec chyāvo dāhapākarujanvitaḥ | rakto vā raktapittābhyām unmādaḥ sa gado mataḥ | karṇṇaṃ valād vardhayataḥ pālyāṃ vāyuḥ prakupyati | sakaphaṃ prāpya kurute śophaṃ stavdhamavedanaṃ | sovamanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ | vardhamāne tu durviddha kaṇḍūdāharujānvitaḥ śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ | kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ | kurvanti pālyāṃ srāviṇyaḥ kaṇḍūdāharujānvitāḥ | kaphāsṛkkrimisambhūtaḥ sa visarpānvinatas tanuḥ | lihet saśaṣkuliṃpāliṃ parilehīti sa smṛtaḥ | pālyāmayā hy amī ghorā narasyā mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ | tasmād āśu bhiṣak teṣu snehādikramamācaret | tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ | sāmānyato viśeṣāc ca vakṣyāmyabhyañjanaṃ prati | kharamaṃḍariyaṣṭyāhvasaindhavāmaradārubhiḥ | supiṣṭaiḥ sāśvagandhaiś ca mūlakāvalgujāphalaiḥ | sarpistailavasāmajjāmadhūcchiṣṭāni cāharet | sakṣīrāṇy atha taiḥpāliṃ pradihyāt paripoṭake | mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ | salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ | siddhaṃ dhānyāmvlasaṃyuktaṃ tailamutpādanāśanaṃ | tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ | tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ | saralālāṅgalībhyāñ ca hitam unmanthanāśanaṃ | athāśmantakajamvvāmrapatrakvāthaniṣecitāṃ | prapauṇḍīrīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ | cūrṇṇair durgandhanai pālintailāktām avacūrṇṇayet | cūrṇṇair viḍaṅgalākṣābhyāṃ tailaṃ paktvāvacārayet | svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parihike | kṛṣṇair viḍaṅger athavā praratrīmūtrapeṣimaiḥ | karaṇjeṅgudibījair vā kuṭajāragvadhāyutaiḥ | sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutaiḥ | sanimvapatrairabhyaṅge madhucchiṣṭānvito hitaḥ | vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca | puṣṭyartham mārdavārthañ ca kuryād abhyañjanaṃ śubhaṃ | lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ | daśakṣīraṃ pacet samyagāvāpya madhuraṃgaṇaṃ | apāmārgāśvagandhā ca tathā lākṣārasaṃ śubhaṃ | atha siddhañ ca pūtañ ca svanuguptan nidhāpayet | tenābhyañjāt sadā pāliṃ susvinnām atimarditāṃ | etena pālyo vardhante nirujā nirupadravāḥ | mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ || nīlīpatraṃbhṛṅgarajorjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ | śyāmāpuṣpaṃ kṛṣṇapiṇḍītakañ ca sūkṣmañcūrṇṇaṃ sukṛtaṃ yāvad etat | tāvān deyaḥ kardamaḥ paṅkaṣaṇḍāt | paktañcaitat sthāpayellohakumbhyāṃ | paced etat tilatailena sārdhaṃ datvā kvāthaṃ triphalāmārkavābhyāṃ | māsādūrdhvaṃ mrakṣaṇenaiva tailaṃ kuryād etat palitaṃ snigdhanīlaṃ || jamvūpuṣpakārśmarīpārthivañ ca sairīyakaṃ tri dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotajañcotpalañ ca | āyaścūrṇṇañcūtapakvasya majjā yaṣṭyāhvāyaṃ mārkavo modayantī | kāsīsamagryaṃ sāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍūṃ | bhāgān etāṃ kārṣikāṃ pīṣayitvā sārodakenāsanasyaiva vidvān | kalkānetāṃ saptasaptāḍhakeṣu kṣārodakasyākṣatailasya bhāgaṃ | datvā samyagcellohapātre sthitaṃ pūrvaṃ lohapātre daśāvahaṃ | mṛdupākaṃ sādhitaṃ cāvatārya set pātre bījake vāyase vā | naraḥ śuddho nasyam etat prayujyāt yathā vatsyāt saṃyato māsamekaṃ | bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃ māṣayūṣeṇa cāpi | māsādūrdhvaṃ tasya keśā bhavanti yāvajjīvaṃ mṛduvat svañjanābhaṃ | bhavanty ete nendralupte ca keśāḥ | jarā cainaṃ sahasā nābhyapaiti | balaṃ paraṃ cendriyāṇāṃ labheta sañjāyante nirvalīkañ ca vaktraṃ | etat tailaṃ nāpriyāya pradeyaṃ rājñā deyaṃ kṛṣṇatailaṃ pradhāṇaṃ | maniḥśilā haritālaṃ haridre lākṣārodhraṃ gairiko varṇṇakaś ca | surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapattaṅgārocanā kuṅkumaś ca | suvarṇṇāhvāpāṇḍupatraṃ vaṭasya kāleyakaṃ padmakaṃ padmamadhyaṃ | kūcandanaṃ candanaṃ pāratañ ca kākolyādiḥkṣīrapiṣṭaś ca sarvaḥ vasāmajjā madhūṃcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca drumāṇāṃ | etat sarvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktaṃ pradhānaṃ | hanyād vyaṅgaṃ nīlikāṃ ca pravṛddhāṃ vaktrejātāḥ piṭakāyāś ca kāścit | padmākāraṃ nirvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñaṃ | rājñāmetad yoṣitān cāpi teṣāṃ kuryād vaidyas tat samānāñ ca nityam

iti cikitsāsthāna || ❈ ||

[Adhyāya 26] athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ || kalasyodagravayaso vyājīkaraṇasevinaḥ | sarveṣv ṛtuṣv aharahaḥ vyavāyo na nivāritaḥ | strīṣv akṣaryyaṃ mṛgayatāṃ vṛddhānāñ ca riraṃsatāṃ | klīvāṇām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ || vilāsinām arthavatāṃ rūpayauvanaśālināṃ | nṛṇām vahvīpatīnāñ ca yogā vyajīkaro hitāḥ | bhojanāni ca citrāṇi pānāni vividhāni ca | vācaḥ srotro nugāminyas tvaksukhasparśanāni ca | gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca | manasaś cāpratīvāto vyājīkurvanti mānavaṃ | tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate | dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate | annair amlvauṣṇalavaṇair atimātropasevitaiḥ | saumyadhātukṣayo dṛṣṭaḥ klaivyaṃ tad aparaṃ smṛtaṃ | ativyavāyaśīlo vā na ca vyājīkriyārataḥ | dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ | meḍhrarogeṇa mahatā marmcachedena vā punaḥ | klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ | asādhyaṃ sahajaṃ klaivyaṃ marmacchedāc ca yad bhavet | sādhyānām avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ | tilamāṣavidārīṇāṃ śālīnāṃ cūrṇṇam eva ca | rasair ikṣurasair vāpi marditaṃ saindhavānvita | varāhamedasā yuktaṃ ghṛtenotkārikāṃ pacet | tāṃ bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ || vastrāṇḍasiddhapayasi bhāvitā na sakṛt tilāṃ | śiśumāravasāpakvā tais tilaiḥ śaṣkulīśubhāṃ | yaḥ khādet sa pumāṃ gacchet strīṇāṃ śatam apūrvavat || pippalīlavaṇaupetau vastāṇḍau kṣīrasarpiṣi | sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ || māṣapippaliśālīnāṃ yavagodhūmayos tathā | cūrṇṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet | tāṃ bhakṣayitvā pītvā ca śarkarāmadhuram payaḥ | naraś caṭakavad gacched daśavārān nirantaraṃ || cūrṇṇaṃ vidāryāḥ sakṛtaṃ svarasenaiva bhāvitaṃ | sarpiḥkṣaudrayutaṃ līḍhvā daśanāryodhirohita || evam āmalakaṃ cūrṇṇaṃ svarasenaiva bhāvitaṃ | śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pivet | etenāśītivarṣo pi yuveva parihṛṣyati || pippalīlavaṇaupetau vastāṇḍau ghṛtasādhitau | śiśumārasya vā khādet tau tu vyājīkarau bhṛśaṃ || kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet | mahiṣarṣabhavastānām pivec chukrāṇi vānaraḥ || aśvatthaphalamūlatvaṃ chuṅgasiddham payo 'pi vā | pītvā saśarkkarākṣaudraṃ kuliṅga iva hṛṣyati || vidārīmūlakalkan tu sritena payasā naraḥ | udumvararasam pītvā vṛddho 'pi taruṇāyate || māṣāṇām palam ekan tu saṃyuktam madhusarppiṣā | tiṃ līḍhvānupivet kṣīraṃ tena vyājībhavet naraḥ || nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtaṃ | pādābhyaṅgena kurute vyājībhūmin tu na spṛśet || yāvan na spṛśate bhūmin tāvad gacchen nirantaraṃ | svayaṃ guptekṣurakayor vījapūrṇṇaṃ saśarkkaraṃ || dhāroṣṇena nara payaḥ pītvā payasā na kṣayaṃ vrajet | uccaṭācūrṇṇam apy eva kṣīreṇottamam ucyate || śatāvary uccaṭācūrṇṇam payaḥ medo sukhārthinā | svayaṃguptāphalayutaṃ māṣayūṣam pivet naraḥ || gṛṣṭīnāṃ vṛddhavatsānāṃ māṣacūrṇṇabhṛtāṅgavāṃ | yat kṣīran tat praśansanti balakāmeṣu jantuṣu || ete vyājīkarā yogāḥ prītyapatyabalapradāḥ | sevyā viśuddhāpacita viśuddhā paricita dehaiḥ kālādy apekṣayeti ||
Adhyāya 27 (draft based on MS H) athātaḥ sarvvāvādhasaṃśamanīyaṃ rasāyanam vyākhyāsyāmaḥ || pūrvve vayasi madhye vā manuṣyasya rasāyanaṃ | prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā || aviśuddhaśarīrasya yukto rāsāyano vidhiḥ | na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ || śarīrasyopaghātāya doṣajā mānasās tathā | upadiṣṭopadeśena teṣāṃ vakṣyāmi vāraṇaṃ || śītodakam payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ | triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ || tatra viḍaṅgataṇḍulam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyena upayuñjīta śītatoyaṃ cānupivet | aharahar mmāsan tad eva madhuyuktaṃ bhallātakakvāthena | drākṣākvāthena vā madhusaṃyuktaṃ | madhvāmalakarasābhyām vā | guḍūcīkvāthena vā | evam ete pañcaprayogā bhavanti | jīrṇṇe mudgayūṣeṇālavaṇena ghṛtaṃntam odanam aśnīyād iti ghṛtavantam odanam aśnīyāt | etaiḥ khalu durnnāmānaḥ kṣayaṃ yāntikrimayaś copaśāmyanti | grahaṇadhāraṇaśaktiś ca bhavati | māsi māsi ca prayoge varṣaśataṃ varṣaśataṃ āyuṣo 'bhivṛddhir vbhavati || viḍaṅgataṇḍuladroṇaṃ piṣṭapavanapiṣṭavadusvedya vigatakaṣāyaṃ susvinnam avatārya dṛśadi prapiṣṭamāyasyāṃ kumbhyāṃ madhūttarodakaṅ kṛtvā | bhasmarāśau prāvṛṣyabhyatarataś ca catu ro māsānnidadhyāt | varṣāvyavāye coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathābalam upayuñjīta | jīrṇṇe mudgayūṣeṇa ghṛtam odanam aśnīyāt | pāṃśuśayyāyāṃ śāyayīta | tasya māsādūrddhaṃ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tān anutailenābhyaktasya vidalenāpaharet | dvitīye pipīlikās tṛtīye yūkānān tathaivāpaharet | caturthe dantanakharomāṇyavasīryante | pañcame praśasta guṇalakṣaṇāni jāyante | amānuṣañcādityaprakāśam vapuradhigacchati | dūrācchravaṇa darśanāni cāsya bhavati | rajastamasī cāpohya satvamadhitiṣṭhate | śrutanigādī | apūrvvotpādī puṣṭo vṛṣabhavalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti | tasyānutailamabhyaṅgārthe | kaṣāyamājakarṇṇamutsādanārthe | sauśīraṃ kūnūpodakaṃ snānārthe | candanamanulepanārthe | bhallātataka vidhānavadupayogaḥ parihāraś ca | kāśmarīṇānniṣkulīkṛtānāmeṣa eva kalpaḥ | pāṃśuśayyābhojanavarjyaṃ | tatrāpi payasā śritena bhoktavyaṃ | āśiṣaś ca samānāḥ pūrvveṇa | śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ | yathoktamāgāram praviśya balāmūlārddhapalam palam vā payasyāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuñjīta tato varṣaśatam vayastiṣṭhati | eṣa eva balātibalānāgabalāvidārīśa tāvarīṇām upayogaḥ | viśeṣatas tu atibalām udakena | nāgabalācūrṇṇaṃ madhukṣīreṇa | śatāvarīmapyevaṃ | pūrvveṇāśiṣaś ca samānāḥ | ete hy auṣadhaprayogāḥ | balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitañccharddayatām viricyamānānāñ copadiśyante || vārāhīmūlan tulācūrṇṇaṅ kṛtvā tato mātrām madhuyuktam payasāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | prayogam imam upayevamāno varṣaśatam āyur avāpnoti || strīṣu cākṣayatā | etenaiva cūrṇṇaena payovacūrṇṇāśritaśritaśītam abhimathyājyam utpādya | madhuyuktam upayuñjīta | jīrṇṇe payaḥ sarppirodana ity āhāraḥ || cakṣuḥ kāmaḥ prāṇakāmo vā jīvavījakasārāgnimanthamūlāni kvāthairmmāṣaprasthaṃ sādhayet | tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkan dadyāt | āmalakarasacaturvbhāgan tataḥ susvinnam avatārya śītībhūtam madhusarppirbbhyāṃ saṃsṛjyopayuñjīta | jīrṇṇe mudgayūṣeṇā lavaṇena ghṛtavantamodanam aśnīyāt | māsamātramevam anena prayogena ca kṣuḥ sauparṇṇam bhavati | alpabalābalāṃ strīṣu cākṣyyo varṣaśatāyurbbhavati || ||

cikitsā tha

Adhyāya 28 (draft based on MS H) athāto medhāyuḥkāmīyaṃ rasāyanam vyākhyāsyāmaḥ || medhāyuḥkāmaḥ śvetāvalgujaphalādy ātapaśuṣkāṇyādāya cūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe nidadhyāt | tataḥ saptarātrād uddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchet | anuditsūrye, uṣṇodakañ cānupibet | bhallātakavidhānavac cāgārapraveśaḥ | jīrṇauṣadhaś cāparāhṇe vihimābhir adbhiḥ | pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānām vā payasā śarkarāmadhureṇaudanam aśnīyāt | evaṃ ṣaṇmāsān upayuñjya vigatapāpmā valopetaḥ śrutanigādī bhavati | kuṣṭharogiṇām udariṇām vā kṛṣṇāni gomūtrāloḍyārddhapalikaṃ piṇḍam udite sūrye pāyayet | sāyāhne cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt | evaṃ māsam upayujya smṛtimān arogo varṣaśatāyur bhavati | eṣa evopayogaś citrakamūlānāṃ rajanyāś ca | hṛtadoṣa evāgāram praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalam payasāloḍya pibet | tilair vā saha bhakṣayet | payo 'nupānaṃ | jīrṇe payaḥ sarpirodana ity āhāraḥ | bilvamātram vā pi piṇḍam payasāloḍya pibet | evan daśarātram upayujya medhāvī varṣaśatāyur bhavati || hṛtadoṣa evāgāram praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam prayuñjītau | jīrṇauṣadhaś cāparāhṇe yavāgūmalavaṇam pibet || kṣīrasātmyo 'thavā payasā bhuñjīta || evaṃ saptarātram upayujya vrahmavarccasī medhāvī bhavati | dvitīyaṃ saptarātram upayujya grantham īpsitam utpādayati naṣṭañ cāsya prādur bhavati | tṛtīyam uccāritaṃ śatam apy avadhārayati | evam ekaviṃśatirātram upayujya lakṣmīr apakrāmati | śarīrāt mūrttimatī cainam vāgdevīm anupraviśati | sarvāś cainaṃ śrutayo 'vatiṣṭhate | śrutidharaḥ pañcavarṣaśatāyur bhavati ||

vrahmīsvarasaprasthadvaye ghṛtaprastham viḍaṅgataṇḍulānāṅ kuḍavam vacābhṛ vṛtayoḥ | dvādaśa dvādaśa ca harītakyāmalakavibhītakāni kalkapiṣṭānyavāpyaikadhyaṃ sādhayitvā svanuguptan nidadhyāt | tataḥ pūrvvavad yathābalam upayuñjīta | jīrṇṇapūrvvavad āhāraḥ parihāraś ca | etenordhvam adhaś ca krimayogacchanti | alakṣmīra apakrāmati | puṣkaravarṇṇaḥ śrutanigādī trivarṣaśatāyur bhavati | etad eva viṣakuṣṭhaviṣamajvaram apasmāronmādabhūtagraheṣu saṃśodhanam upadiśanti |

hṛtadoṣa evāgāram praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutan kṛtvā payasālo pivet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuṃjīta | tato 'sya śrotraṃ vidhiyate | dvirabhyāsāt smṛtimān bhavati | trirabhyasya śrutam ādhatte | caturdvādaśarātram abhyasya tatas tārkṣyan darśanam utpadyate | śatāyuś ca bhavati | dve pale itasyā vacāyāḥ kvāthyam pivet payasā pūrvvaśāśiṣaś ca samānāḥ |

vacāśatapākam vā sarppir droṇam upayñjya pañcavarṣaśatāyur bhavati | galagaṇḍāpacīślīpadasvararabhedāṃś cāpahanti || bhavanti ||

pāpmānam upahanty etāḥ śriyaṃ dadyut tathāuṣadhīḥ | kuryun nāgabalam vāpi manuṣyam amaropamaṃ || satatādhyayanam vādaḥ paratantrāvalokanaṃ | tad vidyācāryasevā ca buddhimedhākarāḥ gaṇaḥ | āyuṣyaṃ bhojanañ jīrṇṇe vegānāñ ca vidhāraṇaṃ | vrahmacaryam ahiṃsā ca sāhasānāñ ca varjjanam iti || ||

sā tha || ||

Adhyāya 29 (draft based on MS H) athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanam vyākhyāsyāmaḥ || vrahmā yadajṛt pūrvvamamṛtaṃ somasaṃjñitaṃ | jarāmṛtyuvināśāya vidhānan tasya vakṣyate|| eka eva khalu bhagavān somaḥ sthānānām ākṛtir vviśeṣaiś caturvviṃṅśatidhā bhidyate || tadyathā || aṃśumān mūñjavām̐ś caiva candramārajataprabhaḥ | pratānavām̐s tālavṛntaḥ karavīrāṅśusannibhāḥ || svayamprabho mahāsomo yaś cāpi garuḍāhṛtaḥ | gāyatryas traiṣṭubhaḥ pāṃktyo jāgrataḥ sātkaras tathā || agniṣṭomo revataś ca yaś coktha iti saṃjñitaḥ | gāyatryā tripadā yukto yaś coḍupatir ucyate || ete somāḥ samākhyātā vedoktair nnāmabhiḥ śubhaiḥ | sarvveṣām eva caiteṣāmeko vidhir upāsane || sarvve tulyaguṇāś caiva vidhānaṃ sampravakṣyate || atho nyatama somam upayuyuṃkṣuḥ sarvvopakaraṇaparicārakopetaḥ | praśaste deśe trivṛtamagāraṅkārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśaste tithikaraṇamuhūrttaṅaaśumantam ādāyādhvarakalpenābhiṣṭutya yathoktāgāraskṛtamaṅgalaḥ | somacandraṃkandaṃsuvarṇṇasūcyā vidārya payo gṛhṇīyāt | sauvarṇṇe rājate pātreñjalimātraṃ tato sakṛdevopa yuñjīto nāsvādayamānas ta upaspṛśya śeṣam apsv astv avasādya yam aniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantaraḥ | suhṛdbhir anvāsyamāno viharet | rasāyanam pītavāṃs tu nirvvāte niyatātmanā śucirāsītastiṣṭheccaṃkrampānna kathañcana samviśet | na cātmānam ādarśe syu vā nirīkṣeta | rūpaśālitvāt tato nyaddaśarātraṃ krodhādīn parihared eṣa sarveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣāṃmavacaturtho muṣṭayaḥ | aṅśumantaṃ sauvarṇṇo pātrebhiṣuśayāc candramasaṃ rājate | tāvupayojyāṣṭaguṇam aiśvaryam avāpyaiśānaṃ devaṃ paśyati | śeṣāṃs tu tāmramaye mṛnmaye vā śūdravarjyañ ca tribhir varṇṇaiḥ soma upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇamarcayitvā kṛtamaṅgalā niḥkramya yatheṣṭaṃ vrajediti || oṣadhīnāṃ patiṃ somam upayujyaivam akṣata | daśavarṣasahasrāṇi navān dhārayate tanuṃ | nāgnir na tejaṃ na viṣaṃ na śastraṃ nāśastram eva ca | tasyālamāyuḥ kṣapaṇe samarthāni bhavanti hi | bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasūtānāmanekadhā | kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati || kṣīrodaṃ śakrasadanaṃ uttarāṃś ca kurūn api yatrecchati sa gantuṃ vai tatrāsyāpratighāsatiḥ | kaṃdarpa iva rūpeṇa kantyā candra ivāparaḥ | prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ | sāṃgopāṃgāṃś ca nikhilāṃ vedāṃ viṃdati tatvataḥ | caraty amoghasaṅkalpo devavaccākhilaṃ jagat || sarveṣām eva somānāṃ patrāṇi daśa pañca ca | tāni śukle ca kṛṣṇe ca jāyante ca patanti ca | ekaikaṃ jāyate patraṃ somasyāharahas tathā | śuklasya pūrṇṇamāsyān tu bhavet pañcadaśacchadaḥ | divase divase patramekaikaṃ śīryate punaḥ | kṛṣṇe kṛṣṇadvayaṃ cāpi latā bhavati kevalā || aṃśumānājyagandhas tu kandavān rajataprabhaḥ | kadalyākārakandas tu muñjavān laśunacchadaḥ | candramā rajatābhāso jale carati sarvadā | garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau | sarpanirmokasadṛśau tau vṛkṣā grāvalamvinau | athānye maṇḍalaiś citraiś citritā iva bhānti te | kṣīrakandalatāvantaḥ patrairnānāvidhairvṛtā | himavaty arvude sahye mahendre malaye tathā | pāriyātre ca vindhye ca devasūte hṛde tathā | uttareṇa vitastāyāḥ prabhavasya mahīdharāḥ | pañca teṣām ato madhye sindhur nāma mahāhradaḥ | haṭhavat plavate tatra candramā somasattamaḥ | tasyoddeśeṣu cāpy asti muñjavān aṃśumān api | kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ | gāyatryaśtraiṣṭubhaś cāpi jāgrataḥ satkaras tathā | tatra santyapare cāpi somāḥ somasamaprabhāḥ || na tāṃ paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ | bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇas tatheti ||
[Adhyāya 30] athāto nivṛttasantāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ || yathā nivṛttasantāpā modantedivi devatāḥ | tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ || atha khalu saptavidhāḥ puruṣā rasāyanaṃ nopayuñjīran | tad yathā | anātmavānalaso daridraḥ pramādī vyasanī pāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā | ajñānādarambhādasthiracittatvād dāridrādanāyatanādāyāsādauṣadhālābhācceti || athauṣadhīn vakṣyāmaḥ | tatrājagarī svetakāpotī gonasī kṛṣṇakāpotī vārāhī cchatrāticchatrā kanyā kareṇu ajā takrakād ity aparṇṇinī vrahmasuvarcalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somasamavīryāmahauṣadhayo vyākhyāḥ || tatra tāsāṃ somavat kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsāmagārebhihitānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopuyañjīta | yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī trīṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūlavṛttā bhakṣayitavyā | gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarcalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya sakṛdevopayuñjīta | somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu navanītamabhyaṃ gārthe | śeṣaṃ somavadānirgamāditi || bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ | kuryuretāḥ krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ || aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ caratyamoghasaṅkalpo nabhasyaṃrvudanirgame | vrajanti pakṣiṇo yena jalalamvāś ca toyadāḥ | gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || > atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak | maṇḍalaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī | pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ || niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā | sarpākārā lohitākṣī svetakāpotir ucyate || dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā | dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ || sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ | evaṃ rūparasāṃ cāpi kṛṣṇakāpotim ādiśet || kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā | ekapatryā mahāvīryā bhinnāñjanasamaprabhā | cchatrāticchatrike vidyādrakṣoghnā kandasambhave || jarāmṛtyunivāriṇyau svetakāpotisaṃsthite | kāntair dvādaśabhiḥ patrai mayūravarahopamaiḥ | kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī | kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ | hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī | ajānanābhakandā tu sakṣīrākṣuparūpiṇī | ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā | svetā vicitrakusumā kākādani samacchadāḥ takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī | mūlinīṃ pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ | ādity aparṇṇinī jñeyā sadād ity ānuvarttinī | kanakābhā jalānteṣu sarvataḥ parisarpati | sakṣīrā padminīprakhyā devīvrahmasuvarcalā | rannipramāṇākṣupavat patrair dvyaṃgulasammitaiḥ | puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai || srāvaṇī mahatī jñeyā kanakābhā payasvinī | srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇilakṣaṇā | golomī cājalomī ca romaśe kandasambhave | haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ | athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ | vegena mahatāviṣṭā sarpanirmokasannibhā | eṣā vegavatī nāma jāyate hy amvudakṣaye | saptādau sarparūpiṇyau yastvauṣadhyaḥ prakīrttitā | tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā || mahendararāmakṛṣṇānāṃ vrāvām api | tapasā tejasā caiva praśāmyadhvaṃ śivāya vai || anena mantreṇa sarva bheṣajāni parijapediti | aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ | na śakyamāsādayituṃ somāḥ somāsamās tathā | pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ | nihitaṃ somavīryāsu some cātī || devasūtre hradavare tathā sindhu mahānade | dṛśyate ca jalānteṣu devī vrahmasurvarcalā | ādityaparṇṇinī caiva tathaiva himasaṃ kṣaye | dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ | kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ | kareṇus tatra kanyā ca cchatrāticchatrike tathā | golomī cājalomī ca mahatī śrāvaṇī tathā | hemante kṛṣṇasarpābhā vasante cātra dṛśyate | nadīṃ kauśikīm uttīrya saṃjayantyās tu pūrvataḥ | kṣitipradeśo valmīkair āvṛto yojanatrayaṃ || vidheyā tatra kāpotī svetā valmīkamūdhasu | malaye nalasetau ca vegavatyauṣadhī dhruvā | kārttikyāṃ paurṇṇamāsyān tu dṛśyate nātra saṃśayaḥ | somavaccātra vartteta vidhirānirgamāditi || sarvā vidheyās tv auṣadhyaḥ somaś cāpy arvude girau | sa śṛṅgair devacaritair amvudānīkabhedibhiḥ | vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ | guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ | gajāloḍitatoyābhir āpagābhiḥ samantataḥ | vividhair dhātubhiś citrais sarvatraivopaśobhitaḥ | nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu | sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta iti || cila 0 || ❈ || śukraṃ mukhaṃ śophamanāgatañ ca miśran tathākṣīṇavalendriyañ ca | āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyo daśaḥ || 0 ||

[Adhyāya 31] athātaḥ snehopayogacikitsitaṃ vyākhyāsyāmaḥ dviyoniścaturvikalpobhihitaḥ snehaḥ snehaguṇāś ca | tatra jaṅgamebhyo gavyaṃ snehaṃ pradhāṇatamaṃ sthāvarebhyas tilasneha iti || ata ūrdhvaṃ yathāprayojanato yathāpradhānataś ca | sthāvarasnehāṃ vakṣyāmaḥ | tatra tilvakairaṇḍakuśāmradantīpalāśaśaṅkhinīviṣāṇigavākṣīkampilyakaśampākanīlinīsnehā virecayanti |. jīmūtakakūṭajakṛtavedhanekṣvākumadanasnehā vāmayanti |. viḍaṅgasthū lamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātatiktakasnehāḥ duṣṭavraṇeṣūpayojyāḥ |. turuvakakapitthabhallātakapaṭolasnehāḥ mahāvyādhiṣu |. trapusatvārukerkāratumvurukaṣmāṇḍasnehāḥ mūtrasaṅgeṣu ||kapotavaṅkaharītakīsnehāḥ śarkarārśmariṣu |. kusumbhasarṣapātasīpicumardātimuktakakāṇḍīrasnehāḥ prameheṣu |. nāḍīkerapanasapiyālavilvamadhūka śleeṣmātakasnehāḥ pittasaṃsṛṣṭe vāyau || vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu |. śravaṇakaṃgukasnehāḥ pāṇḍūkaraneṣu | saralāpītadāruśiṃśapāsanasārasnehāḥ dardrukiṭibheṣu | sarva eva snehā vātam upahanti | tailaguṇāḥ samāsena vyākhyātāḥ || ata ūrdhvaṃ kaṣāyapākakramam upadekṣyāmaḥ || tatra kecidāhus tvak patrapuṣpaphalādīnāṃ bhāgastaccaturguṇamudakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | tat tu na samyak kasmād āgamasiddhatvāt palakuḍavādīnām ity etac copadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakaste śoḍaṣasuvarṇṇāḥ | ataścordhvaṃ caturguṇamabhivardhayataḥ palakuḍavaprasthāḍhakadroṇā abhiniṣpadyante | tulā punaḥ palaśataṃ tābhir viṃśatir bhāraḥ śuṣkāṇām ārdrāṇāṃ dravāṇāṃ ca dviguṇam iti | snehakukuḍavesāṇyakvāthyadravyadurvyaprastho vidheyas taccaturguṇamudakaṃ caturthāṅgāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | snehakuḍavesāṇya bheṣajapalaṃ kalkam iṣṭaṃ caturguṇañ ca kaṣāyam āvāpya vipaced ity eṣa snehapākakalpa iti || bha |. snehabheṣajatoyānāṃ mānaṃ yatra tu neritaṃ | tatrāyaṃ vidhir āstheyo nirdiṣṭe tadvad eva tu || anukte dravakārye tu sarvatra salilaṃ smṛtaṃ | kalkakvāthāvanirdeśe gaṇāt tasmāt samādhayet || ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ | sa tu pākas tṛvidho mṛduścikkanaḥ kharacikkaṇa iti | dhavivekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamivalepayati yatra bheṣajaṃ sa cikkaṇaḥ | phenāni mātra vailasya śeṣaṃ ghṛtavadādiśet kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra sa kharacikkaṇa iti |. ata ūrdhvaṃ pradagdhasneha bhavati | taṃ punaḥ sādhayet | tatra pānābhya va nasyābhyañjanīyaś cikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti || śabdasyoparame prāpte phenasyoparame tathā |. gandhavarṇṇarasānāñ ca sampattau siddham ādiśet || ataḥ snehapānakramam upadekṣyāmaḥ | atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikharaprasthite prataptakanakapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātraṃ prayacchet | kevalaṃ paittike sarpir vātike lavaṇānvitaṃ | deyaṃ vahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ | snehasātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale acchamevapivet sneham acchapānaṃ hi śobhaṇaṃ | śīte kāle divāsnehamuṣṇe kāle pivenniśi | vātapittādhiko rātrau | vātaśleṣmādhiko divā | vātapitthādhikasyoṣṇe mūrcchonmāda tṛṣāvahaḥ | śīte vātakaphārttasya gauravāruca śūlakṛt | snehapītas tu tṛṣṇāyāṃ piveduṣṇodakannaraṃ | evañ cānupaśāmyantī snehamuṣṇāmbunoddharet | yā mātrā parijīryeta caturbhāgagate na hi sā mātrā dīpayatyagnim alpadoṣe ca pūjitā | yā mātrā parijīryeta tatrārdhadivase gate sā vṛṣyāvṛṃhaṇīyā ca madhyadoṣe ca pūjitā | yā mātrā parijīryeta caturbhāgāvaśeṣite snehanīyā ca sā mātrā vahudoṣe ca śasyate | yā snehamātrājīryeta jantoḥ pariṇatehani glānimūrcchāmadāṃ hitvā sā mātrā snehanī matā | ahorātrādasaṃduṣṭā yā mātrā parijīryati sā tu kuṣṭhaviṣonmādagrahāpasmāranāśanī | yathāgniṃ pratimāṃ mātrāṃ pāyayeta vicakṣaṇaḥ | pīto hy ativahusneho janayet prāṇasaṃśayaṃ | mithyācārādvahutvād vā yasya sneho na jīryati | viṣṭabhya vāpi jīryeta vāriṇauṣṇena vāmayet | tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine | jīrṇṇājīrṇṇaviśaṃkāyāṃ piveduṣṇodakaṃ naraḥ | tenodgāro bhavet chuddho ruciś cānnaṃ bhavet prati | pariṣicyādbhir uṣṇābhiḥ jīrṇṇasnehe tatonaraṃ | yavāgū pāyayed uṣṇāṃ suklinnāmalpataṇḍulāṃ | deyau yuṣaraso syātām akṛtau saindhavānvitau | kṛtau cāpy alpasarpiṣkau vilepītā vidhīyate | pived dvyahaṃ tryahaṃ vāpi pañcāhaṃ ṣaḍahāni vā | saptarātrāt paraṃ snehaḥ sātmībhāvāya kalpate | snehadviṣaḥ kṛṣāṃ vṛddhāṃ sukumāraṃ śiśūnapi | tṛṣṇālūñcoṣṇakāle ca saha bhaktena pāyayet || pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca | pītamekadhyametat tu sadya snehanamucyate | bhṛṣṭamāṃsarase snigdhā yavāgū sūpalpitā | sakṣaudrāḥ pīyamānā tu sadyasnehanamucyate || śarkarāghṛtasaṃsṛṣṭe duhyād gāṃkalaśetha tat | pāyayed ṛkṣametad hi sadya snehanamucyate || yavakolakulatthānāṃ kvātho māgadhikā yutāḥ | payo dadhi surā ceti ghṛtam apy aṣṭamaṃ bhavet | siddhametad ghṛtaṃ pītaṃ sadyasnehanamucyate |. nṛpāṇāṃ tat samānānāṃ deyametad ghṛtottamaṃ | balahīneṣu vṛddheṣu mṛdvagnistrī mahātmani | alpadoṣeṣu yojyā syu ye yogāḥ samyagīritāḥ || vivarjayet snehapānamajīrṇṇī taruṇajvarī | durvalārocakī sthūlo mūrcchārtto madapīḍitaḥ | chardyābhibhūtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ | vastidatto viriktaś ca vānto yaś cāpi mānavaḥ | akāle ca prasūtā strī snehapānaṃ vivarjayet | snehapānād bhaved nṝṇāṃ nānāvidhā gadāḥ | gadā vā kṛcchratāṃ yānti na sidhyantyatra vā yataḥ || rūkṣaṃ purīśaṃ grathitaṃ bhuktaṃ kṛcchreṇa pacyate | durvarṇṇo durbalaś caiva rūkṣo bhavati mānavaḥ || glāniḥ sadanamaṅgānām adhastāt snehadarśanaṃ | samyak snigdhasya liṅgāni snehodvegas tathaiva ca || bhaktadveṣo mukhāsrāvo gudadāha pravāhikā | purīśātipravṛttiś ca tadatisnigdhalakṣaṇaṃ || rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ | śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ || dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇṇayuktaḥ | dṛḍhendriyo mandarajāḥ śatāyuḥ snehopasevī puruṣo bhaved hi | sneho hito durbalavahnidehesandhukṣaṇe vyādhinipīḍitasya | valānvito bhojanadoṣajātaiḥ pramardituṃ tau sahasā na śakyāviti ||

la la..❈||

[Adhyāya 32] athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ|| tatra caturvidhaḥ svedā bhavati |. tad yathā tāpasvedo bāṣpasvedaḥ |upanāhasvedo dravasvedaś ceti | tatra svedavikalpāvarodhaḥ | tatra tāpasvedo nāmapālikāṃ sakandaphalavāṃlikāvastraiḥ prayujyate śayānasya bāṣpatāpoṅgāraiḥ || bāṣpasvedas tu kapālapāṣāṇoṣṭakalohapiṇḍān agnivarṇān adbhir āsicyatairārdravastrapariveṣṭitaiḥ | svedayed aṅgapradeśā evaṃ māṃsarasapayodadhisnehadhānyāmvlavātaharapatrabhaṃgakvāthapūrṇṇam vā kumbhīm abhiprataptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukhamabhis andhāya tasminañchidrehastiśuṇḍākāraṃ nāḍīṃ praṇidhāya śayānaṃ svedayet sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā |. bha || hastiśuṇḍikayā nāḍyā svedayed vātarogiṇaṃ | sukhaṃ sarvānugā hyeṣā na ca saṃkleṣayen naraṃ || vyāmārdhamātratrivakrahastihastasamākṛtiḥ | svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā || puruṣāyāmamātram vā bhūmim utkīrya khādiraiḥ kāṣṭair avadāhyābhyukṣya vātahara patrabhaṅgairavacchādya śayānaṃ svedayet | śilātalamavadāhyāpohya bhasmaṃ ca pūrvavat | kuṭīm vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaś caturvāṃgārān anuparidhāya svedayet | kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmiṃ vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśu gośakṛttuṣapa lāloṣmabhiḥ svedayed iti || upanāhasvedas tu vātaharadravyakalkair amvlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vā kṛsaraveśavārapāyasotkārikābhir vā etābhir eva vāyo dūlikāṃ vadhvā svedayet || dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svedayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmvlamūtreṣvetair eva sukhoṣṇaiḥ pariṣiñcediti || tatra tāpoṣmāsvede viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmiṃ pittasaṃsṛṣṭadravasveda iti || caturvidho yo 'bhihito dvādhā svedaḥ prayujyate | svasminn eva dehe tu dehasyāvayave tathā | yeṣān nasyaṃ vidhātavyaṃ bastiś cāpi hi dehināṃ | śodhanīyāś ca ye kecit pūrvaṃ svedyās tu me matāḥ || paś cāt svedyāhṛte śalye mūḍhagarbhānupadravā | samyak prajātā kāle ca paś cāt svedyaiva jānatāṃ || pūrvāṃ svedyā paś cāc ca bhagandaryarśaśas tathā | aśmaryāṃ cāturo jantu śeṣāñcāstre pravakṣyate || nānabhyakte nāpi cā snigdhadehe yojyaḥ svedyaḥ svedavidbhiḥ kathañcit | dṛṣṭaṃ loke kāṣṭham asnigdhamāśur yāyāt bhaṅgaṃ svedayogair gṛhītaṃ || svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ | samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yātyaśeṣāḥ || agne dīptin mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvaṃ | kuryāt svedas tandrīnidre ca hanyāt | sandhīm katvāṃśceṣṭayed āśuyuktaḥ | svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya | samyaksvinne lakṣaṇaṃ prāhuretat | mithyāsvinne viparītaṃ tad eva || sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca | atisvinne sandhipīḍā ca tṛṭca śītā kriyās tatra kuryād vidhijñaḥ || pāṇḍumehī raktapittī tṛṣārttaḥ kṣutakṣīṇo durvalo jīrṇṇabhaktaḥ || dakodarīgarbhiṇī pānapañca naite svedyā yaścamartyotisārī | svedād eṣā yāṃti dehāvināśaṃ asādhyatvaṃ yānti caiṣāṃ vikārāḥ | svedaiḥ sādhyo durvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau | sarvasvedāṃ nivāte tu jīrṇṇānne cāvacārayet | snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī | atisvinnam athāsvābhya śītāṃbutrāsanaṃ hitaṃ | snānam uṣṇāmbunā caiva nivatañcālayayet | bhojayec cānabhiṣyandi sarvaṃ vācāram ādiśed iti ||

ci|| ❈||

[Adhyāya 33] athāto vamanavirecanasādhyopakramacikitsitaṃ vyākhyāsyāmaḥ doṣāḥ kṣīṇā bṛṃhayitavyāḥ calitāḥ praśamayitavyāḥ pravṛddhā nirhattavyāḥ svasthānasthārakṣyā iti siddhāntaḥ || prādhānyena vamanavirecanenirharaṇe varttate | tasmāt tayor vidhānam ucyamānam upadhārayasva | tad yathāturaṃ snigdhasvinnam anabhiṣyandibhir āhārair anavabaddhadoṣam ālocya svo vamanaṃ pāyayitāsmīti saṃbhojayet | saṃbhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto vamanasātmyaś ca || peśalair vividhairannair doṣamutkliśya dehinaḥ | snigdhasvinnāya vamanaṃ dattaṃ samyak pravarttate | athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehanānyatamasya mātrāṃ pāyayitvā vāmayet | asātmyabībhatsadudarśanadurgandhāni vāmanīyāni vidadhyād ato viparītāni |. tatra sukumārāṃ kṛśaṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayitvā vāmayet | pītauṣadhañcapāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttam upekṣeta | tatra pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyāṃ uparigṛhītam aṅguligandharvahastapatravṛttotpalanālānām anyatamena kaṇṭhamanabhis pṛśan vāmayet yāvat samyag vāntalakṣaṇāni bhavanti || kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duścharditaliṅgam āhuḥ | pittātiyogañ ca visaṅjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte | pitte kaphasyāndramukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśirassu cāpi | laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavavasyet | samyagvāntaṃ cainam abhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyataṃ sāmarthyataḥ pāyayitvā cārikam upadiśet || tato parāhṇe suvibhaktadeham uṣṇābhir ahniḥ pariṣiktagātraṃ | kulattham udgaḍhakijāṅgalānāṃ yuṣai rasair vāpy upabhojayīta | kaphaprasekaḥ svarabhedatandrā nidrāsyadaurgandhyaviṣopasargāḥ | gurutvakaṇḍūgrahaṇīpradoṣā na santijantorvamataḥ kadācit | chinne tarau puṣpaphalaprarohā yathāvināśaṃ sahasā vrajanti | tathāhṛte śleṣmaṇi ccharddanena tajjā vikārā vilayaṃ vrajanti || na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ | sthūlakṣatakṣīṇakṛśātivṛddhā narśorditā kṣepakapīḍitāṃś ca | rūkṣaṃ pramehe taraṇe ca garbhe gacchatyadhordhvaṃ rudhire ca tīvre | tuṣṭe ca koṣṭhe krimibhir manuṣyaṃ na vāmayed varcasi cātivṛddhe || ete py ajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ | atīvacolbaṇakaphās te ca syur madhukāmbunā || virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovasrastaḥ śleṣmāgra haṇīñ chādayati | gauravam āpādayati pravāhikām vā kurute | tasmāt snigdhasvinnāya vāntāya ca deyam | athāturaṃ svo virecanaṃ pāyayitāsmīti pūrvāhṇe laghubhojayet | phalāmvlamuṣṇodakaścainamanupāyayet | athāparehani vigataśleṣmadhātāvāt uropakramaṇīyād apekṣyāturam athāsmai virecanaṃ mātrāṃ prayacchet | tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhenā viricyate | bahuvātaśleṣmā krūro durvirecyaḥ | sagadoṣo madhyaḥ sādhāraṇa iti | tatra mṛdau mṛdvī mātrā | tīkṣṇakrūre | madhye madhyā karttavyeti | pītauṣadhaś ca tanmanāḥ śayyābhyāse viricyeta | na prāptavegaṃ vidhārayet | na cāprāptaṃ prāṇenākāṃkṣeta | yathā ca vamane krameṇa prasekauṣadhaḥ pittānilāgacchanty evaṃ virecane vātamūtrapurīṣapittakaphā iti || bha ||hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṃgaś ca na sadvirikte | mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamāś cātiviriktaliṅgaṃ || gateṣu doṣeṣu kaphāntakeṣu glānyelaghutve manasaś ca tuṣṭau | gatenile cāpy anulomabhāvaṃ samyagviriktaṃ puruṣaṃ vyavasyet | mandāgnimakṣīṇamasadviriktaṃ na pāyayet tad divasaṃ yavāgūṃ | kṣīṇaṃ tṛṣārttaṃ suvirecitaś ca tanvī sukhoṣṇaṃ laghu pāyayīta | buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ jvalanābhivṛddhiṃ cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ | yathodakānāṃ tu vijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ | pitte hṛtendhevam upadravāṇāṃ pittātmikākānāṃ vihito vināśaḥ || kṣīṇāḥkṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ | śāntas tṛṣārtto parijīrṇṇabhakto garbhiṇyadho gacchati yasya cāsṛk | navapratiśyāyaparītadeho navajvarīyā ca navaprasūtā | kaṣāyan ity āna virecanīyā snehādibhir ye tv anupaskṛtāś ca | atyarthapittābhiparītadehāṃ virecayet tān api mandamandaṃ | virecanair yāṃti narā vināśam ajñaprayuktair avirecanīyā || saratvasaukṣmyataikṣṇyoṣṇe vikāśitvād virecanaṃ | vamanaṃ tu hareddoṣāṃ samyaguktaṃ vṛthānyathā | mādāya pyamānaṃ virecanaṃ | guṇodrekād vrajedūrdhvam apakvaṃ vamanaṃ punaḥ | mṛdukoṣṭhasya dīptāgner dattaṃ tīkṣṇaṃ virecanaṃ | na samyag nirhared doṣān ativegapradhāvitaṃ | prātar yad auṣadhaṃ pītaṃ bhaktapākasame kṣaṇe | paktaṃ gacchati doṣāṃs tu nirharen niravaśeṣataḥ || durbalasya naḥ punaḥ | haret prabhūtānalpāṃs tu samayet pracyutānatha | hareddoṣāṃ calān pakvaṃ balino durbalasya vā | calā hy upekṣitā doṣāḥ kleśayeyuś ciran naraṃ | mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇairghṛtaiḥ | sandhukṣitāgni snigdhañ ca svinnañcaiva viśodhayet | snigdhasvinnasya bhaiṣajyair doṣas tu kleśito bhavet | na cālīyeta mārgeṣu snigdhe bhāṇḍa ivodakaṃ | na cātisnigdhakāyāya dadyāt snerhavirecanaṃ | doṣāḥ pracyāvitā bhūyo līyante tena vartmasu | virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet | tena doṣā hṛtās tasya bhavanti snehabandhanāḥ | prāgadhītauṣadhaṃ śodhya pāyayet mṛduśodhaṇaṃ | tato vijñātakoṣṭhasya kāryaṃ saṃśodhaṇaṃ punaḥ | sukhaṃ dṛḍhaphalaṃ hṛdyam alpamātraṃ mahāguṇaṃ | vyāpat svalpātyayañ cāpi piben nṛpatir auṣadhaṃ || snehasvedāvakṛtvāgre yas tu saṃśodhanaṃ pibet | dāru śuṣkamivānāme dehas tasya viśīryate || snehasvedapracalito rasaiḥ snigdhair udīritā | doṣāḥ koṣṭhagatā jantoḥ sukhaṃ hartuṃ virecanair iti ||
Adhyāya 34 (draft based on MS H) athāto vamanavirekavyāpaccikitsitam vyākhyāsyāmaḥ | vaidyāturanimittam vamanam virecanañ ca || pañcadaśadhā vyāpadyate tatra vamanasyādho gacchaty ūrddhvam virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānamādhmānam parikarttaḥ parisrāvaḥ pravāhikā hṛdayasaraṇa vibandha iti | tatra bubhukṣāpīḍitasya tīkṣṇāgner mmṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvvāntasya vā guṇasāmānyād vamanam adho gacchati | tatrepsitān avāptir ddoṣo kleśaś ca tam āśusnehayitvā bhūyastīkṣṇatarair vvāmayet iti || apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyam bahudhāvacāritam vā virecanam ūrddham tiṣṭhati tatrepsitān avāptibastidoṣān kleśatamulbaṇaśleṣmāṇamāśu || 1|| vāmayitvā bhūyas tīkṣṇatarair vvirecayet iti | āmāśaye tvāmavat samvidhānaṃ | ahṛdyetiprabhūte ca hṛdyam pramāṇayuktañ ca | tathā tathāpy uttiṣṭhati tṛtīye nna pāyayet ataś cainam madhughṛtaphāṇitayuktairllehayitvā virecayet iti | doṣavigrathitamalpamauṣadham avasthitamūrddhabhāgikam adhobhāgikam vā na sraṃsayatidoṣān | tatra tṛṣṇāpārśvaśūlañccharddimūrcchāparvvabhedohṛllāsorucirudgarāviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrddhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalamasamyag viriktalakṣaṇam upayuktam alpam apy evam vāmayet iti || krūrakoṣṭhasyātitīkṣṇāgner alpamapyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇa doṣāḥ | yathākālam anirhriyamāṇā vibhramaṃ kurvvanti | tamanalpamamandañcauṣadham pāyayet | snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpān doṣān harati | taddoṣaśeṣam vamanagauravam upakleśa hṛdayāṃ viśuddhiṃ vyādhivivṛddhiñ ca karoti roga)| tatra yathāyogam pāyayitvā vāmayed dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravamanisaraṇam vāyor vvyādhivivṛddhiñ ca karoti | tam upapādya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalitadoṣam vā tṛtīye divasa iti | asnigdhasvinne rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarmma muśūlaṃ mūrcchā bhrama saṃjñānāśañ ca karoti | tadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vā vāmayed iti pāṭhaḥ |sayati | snehasvedābhyām avibhāvita śarīreṇauṣadhamalpaguṇam vā pītamūrddhamadho vā nābhyeti doṣām̐ścopakleśya taiḥ saha balakṣayamāpādayati | tatrādhmānaṃ hṛdayagrahastṛṣṇāmūrcchādāhaś ca bhavati | tam ayogam ity ācakṣate |tam āśu vāmayed virecayed vā durvvāntasya tu samutkliṣṭā doṣāḥ | vyāpyaśarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvvanti tatas tān aśeṣān sahauṣadhenāpaharet | durvviriktasya tu stabdhapūrṇṇodaratā bastiśūlomeḍhratodo vātamūtrapurīṣasaṅgaśaḥ kaṇḍūrmaṇḍalaprādurbbhāvaś ca bhavati | tamāsthapya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśodhane tatsantejanārtham uṣṇodakam pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttate doṣāḥ | anupravṛtte 'lpe doṣe jīrṇṇecauṣadhe ca bahudoṣam antaḥ śailam balañ cāvekṣya bhūyo mātrāṃñ ca vidadhyād anupravṛtta bhenyūbhaṃ vā daśajātrādūrddham upasthitadehaṃ bhūyaḥ śodhayed durvviriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyaśaḥstriyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti | tasmād etair ddurvvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhān virecayed iti || snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇamadhikam vābheṣajamatiyogaṅ kuryāt | tatra vamanātiyoge pittātipravṛttir bbalavisraṃso vātakopo balavām̐ś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkkarāmiśrair llehair upacared iti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi balavisraṃsā vātakopo balavām̐ś ca bhavati | tamabhyajya śītābhir adbhiḥ pariṣicyāvagāhya śītais taṇḍulāmbubhir mmadhumiśrair vvāmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarppiṣā cainam anuvāsayet | priyaṅgvādiñcāsmai taṇḍulāmbunā pātum prayacchet | tasmin eva ca vamanotiyoge tipravṛtte śoṇitaṃ ṣṭhīvati ccharddayati vā raktaṃ tatra jihvāniḥsaraṇam avasarppaṇañ cākṣṇor vvyāvṛttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃ jñatvam ity upadravā bhavanti | tam ativisrutaśoṇitavidhānena nopacaret | jihvānniḥsarppitāntrikaṭukalavaṇacūrṇṇapraghṛṣṭāmantaḥ pīḍayet praviṣṭāyām anyemlamasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktaiḥ pīḍayet | hanusaṃhanane vātaśleṣmaharan nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃ pratikurvvīta | visaṃjñam vā veṇuvīṇāgītasv enaṃ srāvayed iti | virecanātiyoge sacandrakaṃsalilam adhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vvamanātiyogopadravāś ca bhavanti | tam atisrutavidhānenaivopacaret | niḥsarppitaṅ gudam abhyajya parisvedyān pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañ cāvekṣyeta | vepathau vātavyādhividhānaṅ kurvvīta | jihvāniḥsarppaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣā yakṣīrekṣurasaghṛtasaṃsṛṣṭaiś cainaṃ bastir upācaret | śoṇitaniṣṭhīvane raktātisāraraktapittakriyāś cānyasya vidadhyān nyagrodhādiñ cāsya pānabhojaneṣūpayuñjīta | jīvaśoṇitaraktapittayo jijñāsārtham picu plotam vātra prakṣipet tad uṣṇodakaprakṣālitam avarajyeta taj jīvaśoṇita m ity avagantavyam amṛgbhoktum vā śune dadyāt sa yady upayuñjyāt taj jīvaśoṇitam ity avagantavyam iti | tayoś ca raktipittātīsārakriyām vidadhīta | sa śeṣānnenānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīṣasaṅgaḥ | samunnaddhodaratā pārśvabhaṅgo gudabastitudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpanabastikriyābhir yojyā iti | kṣāmeṇātimṛdukoṣṭhena tīkṣṇamatyuṣṇam atilavaṇ atirūkṣam vā bheṣajam upayuktam pittānilau pradūṣya nātibastigudaparikarttanam āpādayati | tām parikarttiketyācakṣate || taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāmbupariṣiktañcainaṃ payasā bhuktavantaṃ ghṛtam aṇḍanayaṣṭīmadhukasiddhena vā tailenānuvāsayed iti | krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleśya doṣānna niḥśeṣān apaharati | pākañcopaiti | tatra daurbbalyodaraviṣṭambhārucirggātrasadanāni bhavanti | sa vedanau cāsyapittaśleṣmāṇau sravatas tam parisrāvam iti ācakṣate | tamajakarṇṇadhavatiniśa palāsakaṣāyair mmadhuyuktair āsthāpayet | upaśāntadoṣam bhūyaḥ saṃśodhayed atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ purīṣam udīrayato vigevighātena pravāhikā bhavati | tatra sadāha śūlaṃ svetaṃ kṛṣṇaṃ raktam vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati | tam pratisrāvavidhānenopacaret yastūrddhamadhovā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvvanti doṣas tatra pradhānamarmmasantāpād vedanābhir atyartham pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyamānacetā ca bhavati | tamabhyajya dhānasvedena svedayitvā tīkṣṇena dviśiro virecanenopacared yaṣṭīmadhukamiśreṇa cainan taṇḍulāmbunā vāmayed yathā doṣaguṇocchreyaścainam bastibhir upācared iti | yastūrddhamadhovā pravṛttadoṣaḥ śītāṅgāram udakam anilam anyad vā seveta tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīṣagrahamāpādya vibadhyante || tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptayitvā prāptakālaṃ kriyāṃ yojayed iti || adho bhāgetvabhāgaharadravye saindhavāmlalavaṇa mūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca yathādoṣam vidadhyād yathādoṣamāhārakramaś ca | ūrddhvabhāge tu upadravaviśeṣāt yathāsvaṃ pratikurvvīta | yā tu virecane gudaparikīrttitā tad vamāne kañcakaṣaṇaṃ yadadhaḥ parisravaṇaṃ sa ūrddhaṅ kaphaprasekaḥ | yā tvadhaḥ pravāhikā sa ūrddhaṅ śuṣkoṅkādgāra iti || bha || yāstvetā vyāpadaḥ proktā daśapañca ca tatvataḥ | etā virekāti yogā duryogā yogajāḥ smṛtāḥ ||

|| cikitsā lahya ||

Adhyāya 35 (draft based on MS H) || athāto neetrabastipramāṇavibhāgacikitsitam vyākhyāsyāmaḥ || atra snehādīnāṅkarmmaṇām bastikarmmapradhānatamam ācakṣate | kasmād anekakarmmaprakāratvāt | ba stirihakhalu nānāvidhadravyasaṃyogād doṣāṇāṃ saṃśodhanaṃ saṃśamanasaṅgrahaṇāni karoti | kṣīṇam vyājīkaroti | kṛśaṃ bṛṃhayati | sthūlaṃ karṣayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti | śarīropacayaṃ varṇṇabalamārogyamāyuṣaḥ parivṛddhiñ ca karoti basti samyagupāsitāḥ | tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārdditā kṣepakāghātaikāṅgasarvvāṅgarogādhmānodaraśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣasaṅgaśukrodāvarttaśukrārttabas tanyanāśahṛddhanumanyāgrahaṇaśarkkarāśmarimūḍhagarbbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti || bastirvvāte ca pitte ca kaphe rakte ca pūryate | saṃsargge sannipāte ca bastir eva sadā hitaḥ || tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kanīnikānāmikāmadhyamāṅgulipariṇāhāni agreṅgulādhyarddhāṅguladhyarddhāṅgulatryaṅgulasanniviṣṭakarṇṇikāni śyenabarhikaṅkagṛdhrapatranāḍītulya praveśānāni mudgamāṣaka lāyamātrāsrotāṃsi vidadhyān netrāṇīti | teṣu cāsthāpanadravyapramāṇam āturahastasammitausanmiśrau prasṛtau dvau catvārāṣṭau vidheyā | varṣāntareṣu netrāṇāṃ bastimānasya cāpy atha | vayo balaśarīrāṇi samīkṣyotkarṣayed vidhiṃ || pañcaviṃśativarṣādūrddhvan dvādaśāṅgulalapramāṇam aṃguṣṭhodarapariṇāham agre tryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhra patranāḍītulyapraveśaṃ kolāsthimātraṃ cchidraṃ klinnakalāyamātracchidram ity eke || āsthāpanamātrapramāṇaṃ dvādaśaprasṛtā iti | saptasaptyānyās tu ūrddhannetrapramāṇam etad eva | āsthāpanamātrāpramāṇan tu dviraṣṭavarṣavad iti || mṛdurbbastiprayoktavyā viśeṣād bālavṛddhayoḥ | tayostīkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī || vraṇanetrāṅgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca snehakaṣāyo vidadhīta iti | tatra netrāṇi suvarṇṇarajatatāmrāyasadantaśṛṃgamaṇisāramayāṇi ślakṣṇāni dṛḍhāni gopucchākṛtīni | guṭikāmukhāni ceti | bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagovarāhāḍorabhrāṇāmanyatamam āsādyeti || netrālābhe hitā nāḍī nalavelvasthisambhavā | bastyālābhe hitaścarmma śūkṣmam vā tāntavaṃ ghanaṃ || tatra dvividho bastir nnairūhikaḥ snehikaś ca || āsthāpano nirūha ityanarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhabastiriti | sarvvadoṣanirharaṇāccharīrarohaṇādvā nirūhaḥ sthāpanādāyuḥ sthānād vā āsthāpana iti | paś cāt mādhutailikavikalpān upadekṣyāmaḥ || tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabasti vikalporddhamātrāpakṛṣṭonuvāsanaḥ| anavasannapi na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyātivikalpo ' rddharthamātrāpakṛṣṭo 'pahāryo mātrābastiriti || nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ | nirūhaśodhitair mmārggaiḥ samyak sneho visarppati || tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍuroga bhramamada mūrcchā ccharddi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣata kṣīṇa nyūna trimāsagarbbhiṇī durvvalāgnyasahavātarogadṛte ca kṣīṇā nānuvāsyānāsthāpyāś ca bhavanti iti || udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ | avasthāsthāpanīyāścaste nānuvāsyāḥ kathañcana || anuvāsanād bhavanty eṣām vikārāṇām asādhyatā | asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ || pakvāsayādbastivīryaṃ khairddehamanusarppati || vṛkṣamūle niṣiktānām apām vīryam iva drumaḥ || sarvvāpi bastiḥ sahasā kevalaḥ samalo pi vā || pratyeti vīryantvanilair apānādyaiḥ praṇīyate || vīryeṇa bastirādatte doṣānāpādamastakān | pakvāsayasthaḥkhastho 'rkka apo yadvat mahītalāt || sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya sañcayān | utkhātamūlān harati doṣānvai sādhuyojitaḥ || vāyor vviṣahate vegān nānyā bastimṛte kriyā | pavanāviddhatoyasya velām iva mahodadheḥ ||

|| cikitsā lahṛ

Adhyāya 36 (draft based on MS H) athāto netrabastivyāpaccikitsitam vyākhyāsyāmaḥ || tatra netrañ calitam vivarttitam pārśvāvapīḍitam atyuttkṣiptam avasannan tiryakkṣiptam iti ṣaghraṇidhānadoṣāḥ | atisthūlaṅ karkkaśāgram avanatam anubhinnasannikṛṣṭakarṇṇikaṃ śūkṣmātimajacchidram alpam atidīrgham atihrasvam ity ekādaśanetradoṣāḥ || bahalatālpatā cchidratā prastdhānatā durbbaladurbbaddheti tveti pañca bastidoṣāḥ | atipīḍitatā śithilapīḍitatā bhūyo vapīḍitatā kālātikramateti catvāraḥ pīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇaṇ ativṛddham atisnigdham atirūkṣm atisāndram atidravam ity ekādaśadravyadoṣāḥ | avāṅcīrṣo cchīrṣony ubjauttānasaṅkucitotthitasatthitādadakṣiṇapārśvaśāyinam avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad vyāpado vaidyanimattā bhavanti |āturanimittās tu pañcadaśa āturopadravīye vakṣyante | snehastvaṣṭābhiḥ kāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś cetyetāḥ | vaidyāturanimittā bhavanti | ubhayor bbastyor ayogaḥ | ādhmānaṃ parikarttaḥ parisrāvaḥpravāhikā hṛdayopasaraṇam aṅgapragraho tiyogo jīvādānam ity etān avavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ |tāsāṃ vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ || netre vicalite cāpi varttite gudaveṣṭanaṃ | rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ || atyutkṣipte 'vasanne ca netre pāyau ca vedanā | bhavatyatrāpi pittaghno vidhiḥ snehaiś ca sevanaṃ || pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte | bastir nna kramate rukcagude siddhiś ca pūrvvavat || atisthūle karkkaśe ca tathāśrimatigharṣaṇaṃ | pāyau tato rukkṣatañ ca siddhis tatrāpi pūrvavat || nikṛṣṭakarṇṇike netre bhinnenau vāpyapārthakaḥ | avaseko bhavedbastes tān doṣān parivarjjayet || prakṛṣṭakarṇṇike raktaṃ gudamarmmaprapīḍanāt | kṣaraty atrāpi pittaghno vidhir bbastiś ca picchilaḥ || hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvvaśaḥ | pratyāgacchannataḥ kuryād ghorān rogān vighātajān || dīrghe mahāsrotasi ca jñeyam atyavapīḍavat | prastyāne bahale cāpi bastau durvvaddhadoṣavat || jñeyam alpolpatā cāpi dravyasyātmaguṇā matā | durvvaddhe caiva cchidre ca vijñeyam bhinnanetravat || atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ || vāterito nāsikābhyāṃ mukhato vā pravarttate || At this point, a folio in H was not photographed. It would be ff. 305v-306r, covering 4.36.12-29ab. cchardir mūrcchā sahṛllāsa pipisā dāha śoṣakṛt tatra tūrṇagalāpīḍaṃ kuryāc cāpi vidhūnanaṃ | śiraḥ kāyavirekau ca tīkṣṇau sekāṃś ca śītalāṃ | mṛdunā cāvapīḍena pakvādhānaṃ ca gacchati | bastir nārthakaraḥ prokta tasmād yuktyā prapīḍayet || bhūyo bhūyovapīḍena vāyur antaḥ prapadyate | tenādhmānaṃ rujaś cogrā yathāsvaṃ tatra bastayaḥ | kālātikramaṇāt kleśo vyādhiś cābhipravarttate | tatra vyādhi balaghnaṃ tu bhūyo bastiṃ nidhāpayet | gudopadehaśophau tu snehopakvaḥ karoti hi | tatra saṃśodhano bastir hitañ cāpi virecanaṃ | hīnamātrāv ubhau bastī hīnakāryakarau matau | atimātrau samunnāhaklamātīsārakārakau | tīkṣṇāṣṇau pittalau mūrcchā dāhātīsārakārakau | mṛduśītāvubhau vātavibandhādhmānakārakau | tatrahīnādiṣu hitaḥ pratyanīka kriyāvidhiḥ | snigdhotijāḍyakṛdrukṣaḥ stambhādhmānakṛducyate || basti rukṣamatisnigdhe snigdhaṃ rūkṣe prayojayet | bastir gudopalepaṃ tu kuryāt sāndro nirūhaṇaḥ | pravāhikām vā janayet tanur alpaguṇāvahaḥ | tatra sāndre tanum bastiṃ tanau sāndraṃ ca dāpayet | atipīḍanavaddoṣāṃ viddhi cāpy avaśīrṣake | atipīḍita siddhiñ ca yathāprāptāṃ prayojayet | ucchīrṣakasamunnāho bastaḥ kṛcchrāc ca mehanaṃ | tatrottaro hito basti susvinnasya sukhāvahaḥ | nyubjasya bastir nāpnoti pakvādhāṇaṃ virnirgataḥ | hṛdgude bādhate cātra vāyuḥ pṛṣṭham athāpi ca | uttānasyāvṛte mārge bastiḥ prastheti dehinaḥ | kuñcitaḥ sakthadehasya yat kamayam asaṃprāpya | bastir nivartate kṛcchrād anya tatra niyojayet | sthitasya bastir dattas tu kṣipram āyāty avāṅmukhaḥ | na cāśayaṃ tarpayati tasmānnārthakaro mataḥ | nāpnotibastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ | dakṣiṇāśritapārśvasya vāmapārśvānugo hi saḥ | nyubjādīnāṃ yathādānaṃ tadvadbastir na śasyate || yaś cāpy anilakopo tra yathāsvaṃ tatra siddhayaḥ | snehabastinimittās tu vakṣyante vyāpadaḥ purā | snehabastividhāv eva salakṣaṇacikitsitāḥ | anuṣṇolpauṣadhī hīno bastir nneti prayojitaḥ || viṣṭambhādhmānaśūlaiś ca tam ayogam pracakṣate | tatra tīkṣṇo hito bastis tīkṣṇañ cāpi virecanaṃ || hṛtadoṣapramāṇena saṃsarggaś ca vidhīyate || atyāsitañ cātibahur bbastir mmandoṣṇa eva ca || tathā bahupurīśañ ca kṣipram ādhmāpayen naraṃ | hṛtkaṭīpṛṣṭhapārśveṣu śūlās tatrātidāruṇāḥ || tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ | atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥ prayojitaḥ || sapittaṃ kopayed vāyuṅ kuryāt saparikarttikān | nābhibastir ggudan tatra kṛtyanta iti dehinaḥ || picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ | atyuṣṇatīkṣṇalavaṇaḥ parisrāvāya kalpate | daurbbalyam aṅgasādañ ca jāyate tatra dehinaḥ || parisravatyadhaḥ pittaṃ dāhaḥ sañjanayed gude || picchābastir hitas tatra bastiḥ kṣīraghṛtasya ca | pravāhikā bhavettīkṣṇā nirūhāt sānuvāsanāt || sadāhaśūlaṃṃ kṛcchreṇa kaphantatropaveśyate | picchābastir hitas tatra payasā caiva bhojanaṃ || sarppir madhukasiddhañ ca tailam vāpy anuvāsanaṃ | atitīkṣṇo nirūho vā satatam vānuvāsanaṃ || hṛdayasyopasaraṇaṃ kurute 'thāṅgasādanaṃ | doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ || sarvvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet | rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā || bastipragraham aṅgānāṃ kuryād rukṣo lpabheṣajāḥ | tatrāṅgasādaprastambha jṛmbhodveṣṭanavepakāḥ || sarvvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ | atyuṣṇatīkṣṇo 'tibahur ddattātisveditasya vā || alpadoṣasya vā bastir atiyogāya kalpate | virecanātiyogena samānan tatra lakṣaṇaṃ || picchābastiḥ samābhyāsas tasya śītaḥ sukhāvahaḥ | atiyogāt paraṃ hanti jīvādānam viriktavat || dehaṃ deyāṃs tatra hitānāhuḥ picchābastiṃ saśoṇitaṃ | pakṣād vireko vāntasya nirūhahyaś cānuvāsitaḥ || sadyo niruho 'nuvāsasya saptarātrād virecita iti ||

o || cikitsā lamtra||

Adhyāya 37 (draft based on MS H) athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ || virecanāt saptarātre gate jātabalāya vai | kṛtāhārāya sā yāhne bastir ddeyo nuvāsanaḥ || yathāvayo nirūhāṇāṃ yā mātrāsamprakīrttitāḥ || pādāpakṛṣṭās tāḥ kāryāḥ snehabastiṣu dedehināṃ || utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet | etair hi vihito bastir nnaiva cāntaḥ prapadyate || snehabastir vidheyaś ca nāviśuddhasya dehinaḥ | snehavīryaṃ yathā datte dehenānuvisarppati || aśuddham api vātena kevalenātipīḍitaṃ | ahorātrasya kāleṣu sarvveṣv evānuvāsayet || rūkṣasya bahuvātasyadvau trīnvāpy anuvāsanāt | datvā snigdhatanuṃ jñātvā tataḥ paścān nirūhayet || asnigdham api vātena kevalenātipīḍitaṃ | snehapragāḍhair mmatimān nirūhaiḥ samupācaret || atha samyaṅ nirūḍhañ ca vātādiṣv anuvāsanāt | bilvayaṣṭyāhvamadanaphalatailair yathākramaṃ || rātrau bastir nna dadyāc ca doṣotkleśo hi rātrijaḥ | snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ || agnisthānagate doṣe vahnau cānurasenvite | sphuṭasrotomukhandehaṃ snehaujaḥ parisarppati || pitte 'dhike kaphe kṣīṇe rūkṣe vātarujārdite | rātrāv api tu dātavyaṃ kāle coṣṇe 'nuvāsanaṃ || uṣṇe pittedhikevāpi divādāhādayo gadāḥ | sambhavanti tadā stvenam pradoṣe yojayed bhiṣak || ahorātrasya kāleṣu sarvveṣv evānilocchrayāt | tīvrāyāṃ rucijīrṇṇānnam bhojayitvānuvāsayet || na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcana | sūkṣmatvāc chūnyakoṣṭhasya kṣipram ūrddham athotpatet || sadānuvāsayedbhuktam ārdrapāṇin naram bhiṣak | jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ || na cātisnigdham aśanaṃ bhojayitvānuvāsayet | madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayojitaḥ || rūkṣam bhuktavato hy annam balam varṇṇañ ca hīyate | yuktasnehavato jantum bhojayitvānuvāsayet || yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi | yathocitāt pādahīnam bhojayitvānuvāsayet || na tu bhuktavato deyam āsthāpanam iti sthitiḥ | viśūcikāṃ sañjanayecccharddim vāpi sudāruṇāṃ || niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ || na cāsthāpanavikṣiptam annam agniḥ pradhāvati | tasmād āsthāpanan deyan nirāhārāya jānatā || athānuvāsyaṃ svabhyaktaṃ snānam uṣṇāmbubhiḥ śanaiḥ | bhojayitvā yathoddiṣṭaṃ kṛtañ caṅkramaṇan tataḥ || visṛjya ca śakṛnmūtre yojayet snehabastinā | praṇidhānavidhānantu nirūhe sampravakṣyate || tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet | prasāritaiḥ sarvvagātrais tathā vīryam visarppati || tāḍayet talayor evaṃ trīm̐strīn vārām̐śchanaiḥ śanaiḥ | sphijoś cainan tataḥ śayyān trīn vārān utkṣipet punaḥ || evam praṇihite bastau mandāyāmo 'tha mandavāk | svāstīrṇṇo śayane kāmam āsītācārike tataḥ || tatra saindhavacūrṇṇena śatāhvena ca saṃyutaḥ | bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ || yasyānuvāsano dattaḥ sakṛd anvakṣamāvrajet | atyauṣṇād atitaikṣṇād vā vāyunā vā prapīḍitāḥ ||' | savātodhikamātro vā gurutvād vā'tibheṣajaḥ | tasyātyalpataro deyo na hi snihyati tiṣṭhati || viṣṭabdhānilaviṇmūtrasnehahīnenuvāsane | dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane || sānilaṃ sapurīṣañ ca snehapratyeti yasya tu | oṣācoṣau vināśīghran na samyag anuvāsitaṃ || jīrṇṇānnam atha sāyāṃhne snehe pratyāgate punaḥ | laghvannam bhojayet kāman dīptāgnin tu naro yadi || snehabastikraman tv etad evam āhur mmanīṣiṇaḥ | anena vidhinā yadvā sapta vāṣṭau pareṇa vā || vidheyā bastayo nṛṇām antarā tu nirūhaṇāt | dattas tu prathamo bastiḥ snehayed bastivaṃkṣaṇau || samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet | balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ || caturthaḥ snehanirasaṃ raktaṃ snehati pañcamaḥ | ṣaṣṭhas tu snehayet māṃsaṃ medaḥ snehati saptamaḥ || aṣṭamo navamaś caiva sārammajjārasāmajjanamevame ca evaṃ śukragatān doṣān dviguṇenātha sādhayet || aṣṭādaśāṣṭādaśakān bastīs tu yo nisevate | yathoktena vidhānena parihārakrameṇa ca || sakuñjarabalo 'śvasya jave tulyo 'maraprabhaḥ | vītapāpmāśrutadharaḥ sahasrāyur nnaro bhavet || snehabastin nirūham vā nābhyased eka eva tu | snehātpittakaphotkleśo nirūhāt pavanādbhayaṃ || tasmānnirūḍho 'nuvāsyo nirūḍhaś cānuvāsitaḥ | naiva pittakaphotkleśo syātān na pavanāvanādbhayaṃ || rūkṣasya bahuvātasya snehabastin dine dine | dadyādvaidyas tato 'nyeṣāṃ magnyābādhabhayātryahāt || sneholpamātro rūkṣāṇān dīrghakālamananyayaḥ | tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate || ata ūrddhvam pravakṣyāmi vyāpadaḥ snehabastijaḥ | balavanto yadā doṣāḥ koṣṭhāḥ syuranilādayaḥ || alpavīryan tadā snehām abhibhūya pṛthagvidhāḥ | kurvvantyupadravān snehaḥ sa cāpi na nivarttate || tatra vātābhibhūte tu snehavaktrakaṣāyatā | jṛmbho vātarujastāstā vepathur vviṣamajvaraḥ || pittābhibhūte snehe tu mukhyasya kaṭutā bhavet | jvaradāhaḥ s tathā svedo netramūtrāṅgapītatā || śleṣmābhibhūte snehe tu praseko madhurāsyatā | gauravaccharddirucchvāsaḥ kṛcchrāc chītajvaro ruciḥ || tatra doṣābhibhūte tu snehabastin nidhāpayet | yathāsvan doṣaśam anānyupayojyāni yāni ca || atyāsitetvānābhibhavāt sneho naiti yadā tadā | gururāmāśayaḥ śūlo vāyoś cāpratisañcaraḥ || hṛtpīḍāmukhavairasyaṃ śvāso mūrcchājvaro 'ruciḥ | tatrāpatarppitasyānte dīpano vidhiriṣyate || aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ | tadāṅgasadanādhmāne śūlaḥ śvāśaś ca jāyate || pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ | tīkṣṇātīkṣṇauṣadhair eva siddhañ cāpy anuvāsanaṃ || śuddhasya dūrānusṛte snehe snehonudarśanaṃ | gātre sarvvendriyāṇāñ cāpy anulepo 'vapīḍanaṃ || snehasandhimukhañ cāpi kāsaśvāsāvarocakaḥ | atipīḍitavat tatra siddhirāsthāpanan tathā | asvinnasyāviśuddhasya sneho 'lpas tu prayojitaḥ | śīto mṛduś ca nābhyeti tato mandam pravāhati || vibandhagauravādhmānaśūlaiḥ pakvāśayam prati | tatrāsthāpanam evāśu prayojyaṃ sānuvāsanaṃ || alpam bhuktavatolpāśaḥ sneho mandaguṇas tathā | datto naiti klamotkleśo bhṛśañ cāritam āvahet || tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā | anuvāsanañ ca snehena śodhane naiva śasyate || ahorātrād api snehaḥ pratyāgacchan na duṣyati | kuryād bastiguṇām̐ś cāpi jīrṇṇasvalpaguṇo bhavet || anāyāntam ahorātrāt snehāṃ śaṃśodhanair haret | snehabastāvanāyāte nānyasneho vidhīyate || ity ukto vyāpadaḥ sarvvāḥ salakṣaṇacikitsitāḥ || o || basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ | caturddaśāṅgulan netraṃ kāryam vaidyena jānatā || mālatīpuṣpavṛntābhan taccchidrañ cchidram eva ca | meḍhrayāmasamaṃ kecid icchanti khalu tadvidaḥ || snehapramāṇaṃ paramam prasṛtaś cātra kīrttitaḥ | pañcaviṃśati varṣāṇāṃ sa vāgbuddhivikalpitaṃ nikṛṣṭakarṇṇikāṃ madhye nārīṇāñ caturaṅgulaṃ | mūtrasrotaparīṇāhaṃ muṅgavāhi daśāṅgulaṃ || tāsāmapatyamārggeṣu nidadhyāc caturaṅgulaṃ | dvyaṅgulam mūtramārgge tu kanyānāṃ karṇṇikāṅgule || snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ | param pramāṇam vihitam avāgbuddhivikalpitaṃ || aurabhraḥ saukarovāpi bastirājaś ca pūjatiḥ | tasyālābhe dṛteḥ pādo mṛducarmma kṛto pi vā || athāturam upasnigdhasvinnam praśithilāśayaṃ | yavāgūṃ saghṛtakṣīrām pītavantaṃ yathābalaṃ || niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ | svabhyaktabastiśirasaṃ tailanoṣṇena pūjitaḥ || tataḥ samaṃ sthāpayitvā nālamasyamasya praharṣitaṃ | pūrvvaṃ salākayānvisya mārggannetram anantaraṃ || śanaiḥ śanair ghṛtābhyaktaṃ nidadhyādaṅgulāni ṣaṭ | tato 'vapīḍayed bastiḥ śanair nnetrañ ca nirharet || tataḥ pratyāgatasneham aparāhne vicakṣaṇaḥ | bhojayet payasāmātrā yūṣeṇātharasena vā | anena vidhinā dadyād bastīm̐strīn caturo 'pi vā | anuvāsanasiddhiñ ca vīkṣya karmma prayojayet || uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ | kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ || vikarṇṇikena netreṇa dadyādyonimukham prati | garbbhāśayaviśuddhyarthaṃ snehane dviguṇena tu || apratyāgacchati bhiṣag bastāvuttarasaṃjñite | bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ || pāyau varttiḥ nidadhyād vā proktaṅgulma cikitsite | praveśayed vā matimān nābastidvārameṣaṇīṃ || pīḍayed vāpyadho nābher bbaster upari muṣṭinā | āragvadhasya patreṣu nirgguṇḍyāḥ surasasya ca || kāryā gomūtrapiṣṭeṣu varttir vvā saindhavena vā | mudgailāsarṣapasamā pravibhajya vayāṃsi ca || basternnāgamanārthāya tān nidadhyācchalākayā | agāradhūmabṛhatī phalapippalīsaindhavaiḥ || kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ | This hemistich is given at 114cd śarkkarāmadhumiśreṇa śītena madhukāmbunā || bastau dahyati vā bāḍhaṃ pāyau bastim pradāpayet || śukran duṣṭaṃ śoṇitañcāṅganānām asṛgdarantasya nāśañ ca kaṣṭaṃ | mūtrāghātam mūtradoṣān pravṛddhān yonau rogān aparāyāś ca saṅgāṃ || śukrāghātaṃ śarkkarām aśmarīñ ca śukraṃ bastau vaṃkṣaṇe mehane ca | ghorān anyān bastijām̐ś cāpirogān mehodṛte tūttarau hanti bastiḥ || samyag dattasya vijñānam vyāpadaḥ krama eva ca | baster uttarasaṃjñasya samānaṃ snehabastineti || o ||

cikitsālañ ||

Adhyāya 38 (draft based on MS H) athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ || dhanvantarirddharmmabhṛtām variṣṭham amṛtodbhavaṃ | caraṇāvupasaṃṅgṛhya suśrutaḥ paripṛcchati || bhagavaṃ snehavastes tu tathaivāsthāpanasya ca | pramāṇaṅkalpanaṅ kālam mātrāñ cāpi bravīhi me || tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ || śuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle | viviktasaṃsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe || suvarṇṇarūpyāya satāmrajo vā mṛdūdbhavo vā kalaśo 'mbupūrṇṇaḥ | sadhānyaratnādi samālyagandhair vastrādibhiś cāpy atha svastikaiś ca || taccāmṛtasthānam ato 'rccanīyaṃ pūrvvāt tatonyaddhṛṣayaḥ sadevāḥ | saṃspṛśya ratnāni tathauṣadhīm̐ś ca devān dvijān pūjya ca dakṣiṇābhiḥ || dravāṇi sarvvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu | tanmadhya saṃsthāyabhiṣak prasanna iti pāṭhaḥ |bhiṣag apramattaḥ sunirmmale syāt sudṛḍho viśāle || suvarṇṇalohādi mṛdūdbhavo vā pragṛhyakāṃse 'py atha rājate vā || datvād au saindhavasyākṣaṃ madhunaḥ prasṛtam mitaṃ | pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ || gūḍhasneham viditvā tu vinītaḥ kalkamāvapet | datvā samyak sumathite phalakalkamataḥ paraṃ || tato yathocitāñ ceṣān kārṣikān ślakṣṇapeṣimān | gambhīre bhojane nyasya khajenābhimathet tataḥ || yathā ca sādhu manyeta na sāndro na tanuḥ samaḥ | kaṣāyaḥ prasṛtāt pañca supūrṇṇāt tatra dāpayet || rasakṣīrāmlamūtrāṇān doṣāvasthām avekṣya ca | evam añjalayaḥ ṣaḍtaiḥ kuryād vyādhitapāṇinā || dvādaśaprasṛtaṃ kecid viṅśatiḥ palikan tathā | dvātriṅśat palikāṃś caiva triṃśad aṣṭau tathaiva ca || evam bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || o || āturam anuvāsitam āsthāpayet | svabhyaktaṃ svinnaśarīram utsṛṣṭa bahirbbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānam vāmapārśve neti || bhavati cātra ślokaḥ || savyam prasārayet sakthi dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyatonaraḥyataḥ || tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṅ karṇṇikopari nipīḍya bastāv auṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturā ya ghṛtābhyaktanetrāgraṃ ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti || bastiṃ savye kare kṛtvā dakṣiṇena avapīḍayet | ekenaiva ca pīḍena na drutan na vilambitaṃ || tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyāt | utkuṭukobhavatasterāgamanāyeti | anena vidhinā dadyād bastiṃ bastiviśāradaḥ || dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ || samyaṅ nirūḍhaliṅge tu prāptabastin nivārayet | api hīnaṃ kramaṅ kuryān na ca kuryād atikramaṃ || viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ alpālpavego vinvāta hīnohīno nirūhaṇaḥ || mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ | yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati || krameṇa laghutā caiva sunirūhaḥ samānavaḥ | sunirūḍhantato jantuṃ snātaṃ bhuktarasodanaṃ || yathoktena vidhānena yojayet snehabastinā | tadahas tasya pavanād bhayam balavad iṣyate || rasodanastena śastas tadahaś cānuvāsanaṃ | paś cādagnibalam matvā pavanasya ca veṣṭitaṃ || annopastambhite kāṣṭhe snehabastirvvidhīyate || o || viviktatāmanastuṣṭi snigdhatā vyādhinigrahaḥ || āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ || anāyāntam muhūrttāt tu nirūhaṃ śodhanair haret | nirūhair eva matimān kṣāramūtrāmlasaṃyutaiḥ || viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ | śūlāratijvarāṭopāt maraṇam vā pravarttayet || na tu bhuktavate deyam āsthāpanam iti sthitiḥ | āmaṃ hi tad haredbhuktaṃ ccharddim vā janayed bhṛśaṃ || kopayet sarvvadoṣān vā tasmād dadyād anāsite | āvasthikān kramān vāpi matvā kāryan nirūhaṇaṃ || malepahṛtadoṣāṇām balavattvanna vidyate | kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā || lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā | kuṣṭan trikaṭakaṃ rāsnā saralā suradāru ca || rajane madhukaṃ hiṅgu elā saṃśodhanāni ca | kaṭukāṃ śarkkarāṃ mustām uśīrañ candanaṃ śaṭhīṃ || mañjiṣṭhām madanañ caṇḍāṃ trāyamāṇāṃ rasāñjanaṃ | bilvamadhyaṃ yavānīñ caphalinī śakrajā yavān || kākolī kṣīrakākolī jīvakarṣabhakau tathā | medā caiva mahāmedā ṛddhi vṛddhir madhūlikā || nirūheṣu yathālābham eṣa varggo vidhīyate | kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ || svasthe 'nile caturthas tu kupitenyataroṣṭamaḥ | sarvveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇam punaḥ || kṣaudramūlaghṛtakṣīram amlamāṃsarasastathā | yuktyā pradāpayed dhīmān nirūhe kalpanātviyaṃ || klakasnehakaṣāyāṇāṃ mavivekād bhiṣagvaraiḥ | bastis tu kalpitaḥ proktas tasya dānaṃ yathārthavakṛt vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ | sāmlāḥ sukhoṣṇā deyāḥ syur bbastayaḥ kupitenile || nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutā | vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkkarāḥ || āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ | sakṣaudramūtrā deyāḥ syur bbastayaḥ kupite kaphe || śarkkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ | kṣīravṛkṣakaṣāyādyāḥ bastayaḥ śoṇite hitāḥ || śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ | khajena mathitā deyā bastayaḥ śodhane matāḥ || priyaṃgvādigaṇakvāthāḥ piṣṭāmbasṣṭādisaṃyutāḥ | sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ || triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ | ūṣakādisamāvāpā bastayo lekhanā matāḥ || bṛṃhaṇadravyaniḥkvāthāḥkalkair mmadhurasaṃyutāḥ | sarppir mmāṃsarasopetā bastayo bṛṃhaṇā matāḥ || caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkkarāḥ | ātmaguptaphalāvāpāḥ smṛtā vyājīkarā nṛṇāṃ || badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ | kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ || eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak | tatkarmmasādhanā vaidyair vvidheyā snehabastiṣu || vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ | balātelaina deyāḥ syur bbastayas traivṛtena vā || o || siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān | daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ || siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān | daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ || phalaṃ saindhavam amlañ ca saṃyojya khajamūrcchitaṃ | sukhoṣṇam vātarogaghnam balavarṇṇakaramparaṃ || bastirnniratyayamimaṃ vidadhyād daśamūlikaṃ | trāyamāṇāpaṭolañ ca pañcamūlatrikaṇṭake || balāyavaiś ca niḥkvāthya pādaśeṣañjalāḍhakaṃ | chāgamāṃsarasārddhena yojitam vipacet punaḥ || prasthaśeṣan tataḥ piṣṭaiḥ kāntākṛṣṇādyanair yutaṃ | sarppistailasamākṣīrasaindhavair mmadanena ca || cakṣuṣyan dīpanam bastin dadyāt māṃsabalapradaṃ | eraṇḍan triphalāṃmūlād bṛhatyau pragrahaṃ sthire || aśvagandhāmṛtā gandhā palāśāsuradāru ca | rāsnā punarnnavabalāśvadaṃṣṭrā capalonmitāḥ || paktvā jalāḍhakaṃ cāmladvyāḍhake pādaśoṣite | piṣṭaiḥ śatāhvāhapuṣā kāntā kṛṣṇā rasāñjanaiḥ || mustendrayavaṣaḍgranthā madhukaiś cākṣabhāgikaiḥ | sasaindhavaghṛtakṣaudratailamūtraiś ca yojitaḥ || sandhyasthipārśvajaṃghoru pādapṛṣṭhatrikāśritaṃ | śūlaṃ kaphāvṛtam vātaviṇmūtragrahaṇaṃ saruk || aśmarīśarkkarādhmānagrahaṇyarśogadān api | eraṇḍādirayaṃ hanyād bastilekhanadīpanaḥ || mustā pāṭhāmṛtātiktā balā rāsnā punarnnavā | mañjiṣṭhāragvadhośīra trāyamāṇākṣagokṣurān || sahālpapañcamūlena palikāṃ madanāṣṭakāṃ | jaladroṇe pacet kvātham pādaśeṣam punaḥ pacet || kṣīraprasthena saṃyuktaṃ kṣīrapiṣṭam pariśrutaṃ | jaṅgalānurasotpādaḥ sarppiṣo madanas tathā || śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ | kārṣikaiḥ saindhavayutaiḥ kalkair bbastiḥ suyojitaḥ || vātāsṛkmohaśophārśo gulmamūtravibandhanut | visarppajvaraviḍbhaṅga raktapittavināśanaḥ || valyaḥ sandīpanovṛṣyaś cakṣuṣyaḥ śūlanāśanaḥ | yāyanānānayaṃ rājā bastimustādiko mataḥ || narasyottamasatvasya tīkṣṇaṃ bastīn pradāpayet | madhyam madhyamasatvasya hīnasatvasya vā mṛduṃ || evaṅ kālam balandoṣam vikārañ ca vikāravit | bastidravyabalañ caiva vīkṣya bastim prayojayet || dadyādutkleśanaṃ pūrvvam madhye doṣaharaṃ punaḥ | paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ || || nṛpāṇāṃ tat samānānāṃ tathā vasumatām api | nārīṇāṃ sukumārāṇān tathaiva śiśuvṛddhayoḥ || doṣanirharaṇārthāya balavarṇṇodayāya ca | samāsenopadekṣyāmi vidhānam mādhutailikaṃ || yānastrīpānabhojyeṣu parihāro na rocyate | phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ || yadicchati tadaiveṣa nirūhakramam arhati | madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ || karṣaś ca śatapuṣpāṇān tato 'rddhaṃ saindhavasya ca | phalanaikena saṃyuktaḥ khajena suviloḍitaḥ || deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ | vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ || phalapippalisaṃyukte vastir yuktarathaḥ smṛtaḥ | suradāru vacā rāsnā śatapuṣpā tathaiva ca || hiṃgusaindhavasaṃyuktobastirddoṣaharaḥ smṛtaḥ | pañcamūlīkaṣāyantu tailam māgadhikā madhuḥ || bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ | yavakolakulatthānāṃ kvātho māgadhikāyutaḥ || sasaindhavaḥ samadhukaḥ siddhabastir iti smṛtaḥ | avekṣya bheṣajam buddhyā vikārañ ca vikāravit || bījenānena matimān kuryād bastiśatānyapi | ajīrṇṇena prayuñjīta divāsvapnañ ca varjjayet || āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret | yasmāt madhu ca tailañ ca prādhānyenātra varttate || mādhutailika ity eṣa saṃjñito basticintakaiḥ | ratheṣv api ca yukteṣu hastyaśve vāpi kalpite || yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ | bastau yuktarathe yasmād dhruvāsiddhiḥ prakīrttitāḥ || siddhabastiriti proktā munibhir nnaigamaiṣibhiḥ | sukhinām alpadoṣāṇān nityasnigdhāś ca ye narāḥ || mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ | mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt || ekabastipradānāc ca siddhabastiṣv ayantra ṇeti ||

|| cikitsāsthānam aṣṭatriṃśattamo 'dhyāyaḥ ||

[Adhyāya 39] athāta āturopadravakitsitaṃ vyākhyāsyāmaḥ || snehapīsya vāntasya viriktasyāśrutāsṛjaḥ | nirūḍhasya ca kāyāgnir mando bhavati dehinaḥ | so nnair atyarthagurubhir upayuktaiḥ praśāmyati | alpo mahadbhir bahudhā chādite gnir ivendhanaiḥ | sa cālpair laghubhiś cānnair upayuktair vivardhate | kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ | hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ | trīṇi cātra pramāṇāni prastho rdhāḍhakam āḍhakam || tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame | prasthe tv eke gate deyā yavāgūsvalpatāṇḍulā | dve caivārdhāḍhake deye tisraś cāpy āḍhake gate | vilepīmucitādbhaktāc caturthāṃśakṛtām bhiṣak | dadyāt klinnan tataḥ paścāt mudgayūṣeṇa bhojanaṃ | tribhāgakalitaṃ samyag akṛtenārddhasammitaṃ | tatas tu kṛtasaṃjñena hṛdyenendriyabodhinā | trīn aṅśād vitare bhoktum āturāyonaṃ prati | tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ | lāvainahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ | hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ | ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ | vedanālābhaniyam aśokavaicityahetubhiḥ | narān upoṣitaṃś cāpi viriktavad upācaret | āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane | śleṣmānto hi virekaḥ syād etad icchanti kecana | eko virekaḥ śleṣmānto na dvitīyaḥ kadācana | balaṃ yat trividhaṃ proktam atas tatra kramas tridhā | tatrānukramam ekan tu balasthe sakṛd ācaret | madhyame dvau kramau kuryāt trīn vārān durbale tathā | kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu kevalaṃ snehapītto vā vānto yaś cāpi kevalaṃ | sa saptarātraṃ manujo bhuñjīta laghu bhojanaṃ | sirāvedhakṛto yaś ca virikto yaś ca mānavaḥ | māsam parihared agnir yāvan na balavāṃ bhavet | tryahaṃ tryahaṃ parihared ekaikam bastim āturaḥ | tṛtīye parihāre tu yathāyogaṃ samācaret | tailapātrāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ | snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye | krudhyataḥ kupitaḥ pittaṃ kuryāns tāns tān upadravān | āyāsyataḥ śocato vā cittaṃ vibhramam arcchati | maithunopagamād ghorāṃ vyādhīn arcchati durmatiḥ | ākṣepakaṃ pakṣāghātam aṅgapragraham eva ca | guhyapradeśe śvayathuṃ kāśaśvāsau ca dāruṇau | śukravac cāsya rudhiraṃ sarujaṃ sampravarttate | divāsvapnāt tu labhate tāṃs tā vyādhīn kaphātmakāṃ | pratiśyāyaṃ jvaraṃ śophaṃ pāṇḍurogaṃ plihodaraṃ | mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ | tamasā cābhibhūtaś ca svapnam evābhinandati | uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ | āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api | arditaṃ sahanum mokṣam adhīmantha dāruṇaṃ | labhate dantacālañ ca tāṃs tāṃś cānyān upadravān | yānayānāt tu labhate cchardiṃ mūrcchā bhramaṃ klamaṃ | tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ | cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā || aticaṅkramaṇād vāyur jaṃghorvvoḥ kurute rujaḥ | sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā | śītasambhogatoyānāṃ sevā mārutavṛddhaye | vātātapābhyām vaivarṇyaṃ jvaraṃ vāpi nigacchati || viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram arcchati | asātmyabhojanād dhanyād balavarṇṇāvasaṃśayaṃ | anātmavantaḥ paśuvad bhuñjate ye pramāṇataḥ | rogānīkasya te mūlam ajīrṇṇāt prāpnuvanti haḥ | vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv eteṣu buddhimān | prayatetāturārogyai pratyanīkena hetunā | viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ | saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| ci 39 || ❈ ||

[Adhyāya 40] athāto dhūmanastaḥ kavalacikitsitaṃ vyākhyāsyāmaḥ || pañcavidho dhūmo bhavati | tad yathā | prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti || tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ daśāṅgulagarbham aṅgula m aṅguṣṭhodara pariṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiś ca snehamiśraiḥ snaihikaiḥ || śirovirecanadravyair vairecanikaiḥ || bṛhatīkaṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭakasṛṅgīprabhṛtibhiḥ kāsaharaiḥ kāsaghnaiḥ | snāyucarmakhuraśṛṅgakarkaṭāsthiśuṣkamatsyavallūrakrimibhir vāmanīyaiś ca vāmanīya iti || tatra bastinetravyavyair dūmanetradravyāni vyākhyātāni bhavanti || dhūmanetraṃ tu kanīnikāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyogike | dvātriṃśat snaihike | caturviṃśati vairecanike | ṣoḍaśakāsaghne | daśa vāmanīya iti || atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasrotasi praṇidhāya dhūmam pibed iti || mukhena tam pibet pūrvaṃ nāsikābhyān tataḥ pibet | mukhapītaṃ mukhenaiva vamet pītañ ca nas tataḥ | yo vamen nastato dhūman nastapītaṃ mukhena vā | sa netrakarṇṇanāsāsyasaṃśrayāl labhate gadān || viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti || tatra śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsātāluśoṣamūrdhābhighātodgāratimiramehodarādhmānordhvavātontravṛddhibālavṛddhadurbalaviraktāsthāpitajāgaritagarbhiṇīrūkṣakṣatakṣīṇoraskāḥ madhughṛtadadhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti || akālapīto bhramarī śirorogaṃ karoti ca | nāsāsrotokṣijihvānāṃm upaghātañ ca dāruṇaṃ || dhūmaḥ snaihiko vairecanikaḥ prāyogiko dvādaśasu kāleṣūpayogo bhavati || tad yathā kṣutadantaprakṣālananasyasnānabhojanādivāsvapnamaithunacchardanamūtroccārābhir uṣitaśastrakarmānteṣv iti || tasya vibhāgo mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnacchardanāntayor vairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti || tatra snaihiko vātaṃ śamayati | snehād upalepitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād auṣṇyād vaiṣadyāc ca | prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭaṃ cāpakarṣayati śamayati vā sādhāraṇatvāt pūrvābhyām iti || dhūmaprayogāt puruṣaḥ prasannendriyavāṅmanā | dṛḍhakeśadvijaḥ śmaśrusugandhiviśadānanaḥ | tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrāthatandrīhanumanyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś cāsya mukharogā na bhavanti | tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu dṛṣṭaphalārthaḥ | ayogo rogānirjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbalyayutam iti || tatra prāyogikas trīṃs trīn ucchvāsān ādadyāt paryāgatāns trīns trīṃś caturo veti || snaihikaṃ yāvad asrupravṛttiḥ || vairecanikam ādoṣadarśanāt || grāsāntareṣu kāsaharaṃ || vairecanikavat tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti || tatra vraṇabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati || śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ | dhūmanetreṇa matimān vedanāsrāvaśāntaye || vidhir eṣa samāsena dhūmasyābhihito mayā || nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ | auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati | tad yathā | nasyaṃ śirovirecanaṃ pratimarśo vapīḍaḥ pradhamanam iti | teṣān nasyam pradhāṇaṃ śirovirecanaṃ yena nasya vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā ṇipatati | tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārtham vā sneha upādīyate tasmin vaiśeṣike nastaśabdaḥ | tat tu deyam vātābhipanne śirasi tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti || śirovirecanam api śleṣmaṇābhivyāptatālugataśirasāṃ tathā rocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu cordhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena sneheneti | tat tv etad dvividham apy uktaṃ || tatroccāritavātamūtrapurīṣāya bhuktavate vyabhre kāle pāṇitāpopasveditagalakapolalalāṭapradeśāya vātātaparajohīne veśmany uttānaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam avicchinnadhārām āsiñced iti | yathā ca netreṇa prāpnoti || snehe vasicyati śiro na kathañ cana kampayet | na bhāṣen na ca kupyec ca na kṣuyān na hased api | etair hi vihataḥ sneho na samyak pratipadyate | tataḥ kāsaḥ pratiśyāyaḥ śirokṣigadasambhavaḥ | tasya pramāṇan tv aṣṭau bindavaḥ pradeśinīparvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ tṛtīyā pāṇiśuktir ity etās tisro mānāḥ yathābalam prayojyā bhavantīti || śṛṅgāṭakam abhiplāvya nireti vadanād yathā | kaphotkleśabhayāccainan niṣṭhīved avidhārayan || dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti | athāsyācārikam upadiśet | krodhādim pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni | tasya yogāyogātiyogavijñānaṃ bhavati | lāghavaṃ śiraso yoge sukhasvapnaprabodhaṇaṃ | vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ || ayoge rogānirjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | k> atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti lakṣaṇam mūrdhny atisnigdhe rūkṣaṃ tatrāvacārayet | śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam śirovicakasnehasya pramāṇam abhinirdiśet | tasya trīṇy abhivarṇṇyante lakṣaṇāni prayogataḥ | śuddhihīnātisañjñāni viśeṣāc chāstracintakaiḥ | lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ | cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇaṃ || kaṇḍūpade gurutā srotasāṃ kaphasambhavaḥ | hīnāviśuddhe śirasi lakṣaṇam parikīrttitam || mastuluṅgāgamo vā tad dṛṣṭir indriyavibhramaḥ | śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite || hīnātiśuddhe śirasi kaphavātaghnam ācaret | samyag virecite cāpi sarpir naste nuṣecayet || nasye tu parirharttavyā bhavanti | tad yathā bhuktavān apatarpitotyarthaṃ taruṇapratiśyāyī garbhinī madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ tṛṣṇābhibhūto bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti || nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ | doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ | tatrotkleśanimittāsu yuñjyāc chamanaśodhaṇe | atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitaṃ || pratimarśes tu caturdaśasu kāleṣūpadeyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhān nirgacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāñjanān te bhuktavatā | charditavatā | divāsvapnotthitena sāyañ ceti || tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotogataṃ malam apahanti | prakṣālitadantena dantānāṃ dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirgacchatā nāsāsrotaso snehaklinnatayā | rajodhūmo vā na prabādhate | vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭiṃ prasādayati | bhuktavatā sroto viśuddhiṃ laghutvaṃ cāpādayati | charditavatā srotovilagnaṃ śleṣmāṇam apohya bhaktacchaṃdaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahatya cittaikāgryaṃ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti || īṣad ucchiṃghaṇāt sneho yadā vaktum prapadyate | naste niśiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ || tena rogāḥ praśāmyanti narāṇām ūrdhvajatrujāḥ | indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca || hanudantaśirogrīvātrikabāhūrasāṃ balaṃ | valīpalitakhālityavyaṃgānāñ cāpy asambhavaḥ || tailaṃ kaphe ca vāte ca kevalaṃ pavane vasāṃ | dadyān nastaḥ sadā pitte sarpirmajjāsamārute || caturvidhasya snehasya vidhir eṣa prakīrttitaḥ | śleṣmasthānāvirodhitvāt teṣu tailaṃ viśiṣyate || avapīḍan tu śirovirecanavad abhiṣyaṇṇasarpadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanadravyāṇām anyatamam āsādyāvapīḍam iṣyateti || cetovikārakrimiviṣād iti || śarkarekṣurasakṣīrā ghṛtamāṃsarasāṃ pṛthak kṣīṇānāṃ nastato dadyādd raktapittagadeṣu ca || ataḥ param pravakṣyāmi kavaḍagrahaṇe vidhiṃ | caturdhā kavaḍasnehī prasādī śodhiropaṇau | sngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ pitte kaṭvamblalavaṇai rūkṣaiḥ saṃśodhaṇaḥ kaphe | kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe | tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśuktamadhūnām anyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet || sukhaṃ sañcāryate yā tu mātrā sā kavalaḥ smṛtāḥ | asañcāryā tu yā mātrā gaṇḍūṣaḥ sā prakīrttitāḥ || tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvaṃ nāsāsrotonayanapariplavaś ca bhavati tadā vimoktavyaḥ | punaś cānyo grahītavyaḥ || evaṃ snehapayaḥkṣaudrarasamūtrāmblasambhṛtāḥ | kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ || vyādher apacayas tuṣṭir viṣadaṃ vaktralāghavaṃ | indriyāṇām prasādaś ca kavaḍe śuddhilakṣaṇaṃ | hīne jāḍyakaphotkleśā varasajñānam eva ca | atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamaḥ | śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ || tilāṃ nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca | sakṣaudro dagdhavarktrasya gaṇḍūṣo dāhanāśanaḥ | kavalasya samāsena vidhir eṣaḥ prakīrttitaḥ | vibhajya bheṣajaṃ budhyā kurvīta pratisāraṇaṃ || kalko rasakriyā kṣaudraṃ cūrṇṇañ ceti caturvidhaṃ || aṅgulyagrapraṇītan tu yathāsvam mukharogiṇāṃ || tasya yogam ayogañ ca kavaloktaṃ vibhāvayet | bhojayet cānabhiṣyandi doṣaghnam aśanaṃ naram iti || || ci 40 || 0 || sneha svedo vamanaṃ virekaṃ vyāpadaṃ tathā | netre pramāṇa vyāpac cānuvāsanasahottaraṃ | nirūhottarapīḍā ca dhūmanastena vai daśa || ❈ || yad uktañ catvāriṃśac cikitsitānīti tat sarvaṃ samāptam iti || ❈ ||