KathmanduNepalKaiser Libraryhttps://www.klib.gov.np/[collection]699K[description of manuscript]SuśrutaSuśrutasaṃhitāSanskrit in Nepalese script|śa and
sa not distinguished|ba and
va not distinguished.M Saṃvat 301 (878 CE)|Transcription of 4.2Added transcription of 4.39Added transcription of 4.40Added transcription of 4.19Added transcription of 4.24Added transcription of 4.26Added transcription of 4.20Added transcription of 4.29Added transcription of 4.30Added transcription of 4.21Added transcription of 4.22Added transcription of 4.23Added transcription of 4.25Added transcription of 4.31Added transcription of 4.32Added the scriptNote for script-ba-va
(ba/va equivalence)Added transcription of 4.33Added transcription of 4.34Added transcription of 4.35Added transcription of 4.36Added transcription of 4.37Added transcription of 4.38Added transcription of 4.38Added Zenodo links to the
folios
hitan tatra
tatseko vihitas tathā | veśavāraiḥ sakṛśaraiḥ susnigdhaś copanāhataṃ |
dhānyasvedāṃś ca kurvīta snigdhāny ālepanāni ca ||vātaghnauṣadhasiddhaiś ca snehair vastir vidhīyate ||
piccite ca vighṛṣṭe ca nātisravati śoṇitaṃ |tasmin na gachati bhṛśaṃ dāhaḥ pākaś ca jāyate |
tasyoṣmaṇo nigrahārthaṃ dāhapākabhayā ya ca |śītamālepanaṃ kāryam pariṣekaś śītalaḥ |
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ |jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam || ❈
||
ata ūrdhvam pravakṣyāmi chinnānān tu cikitsitaṃ |ye vraṇā vivṛtāḥ kecic chinnāḥ pārśvāvalamvitaḥ |
tāṃ sīvyed vidhinoktena vandhīyād gāḍham eva ca |karṇṇaṃ sthānādapoḍhantu sthāpayutvā yathāsthitaṃ |
sīvyedyathoktaṃ tailena srotaś cāpyabhitarpayet |kṛkāṭikānte chinne tu gachaty api samīraṇe |
samyaṅ niveśya vadhnīyāt sīvyec cāpi nirantaram |ājena sarpiṣā caivaṃ pariṣeko bhidhīyate |
uttānonnaṃ samaśrnīyāc chayīta ca suyantritaḥ |śākhāsu tiryaksatitāṃ prahārāṃ vivṛtāṃ bhṛsaṃ |
sīvyet samyaṅ niveśyāśuḥ sandhyasthīny anupūrvaśaḥ |vadhyāvellitakenāśuḥ vastāntena ghanena vā |
carmaṇā goḥ phaṇo vandhaḥ kāryaś vā sahate sinā |pṛṣṭhe vraṇo yasya bhaved uttānañ ca śayīta ca |
ato nyathā corasije śayīta puruṣo vraṇe |chinnāṃ niḥśeṣataḥ śākhān dagdhvā tailena vuddhimāṃ |
vadhnīyāt kośavandhena prāptaṃ kuryāc ca ropaṇaṃ ||candanaṃ padmakaṃ lodhram utpalādi priyaṃgavaḥ ||
haridrā madhukaṃ caiva payaś cāṣṭamam eva tu |tailam ebhir vipakkaṃ syāt pradhānaṃ vraṇaropaṇaṃ |
candanaṃ karkaṭākhyā ca sahe māṃsāhvayāmṛtā |hareṇavo mṛṇālañ ca triphalā padmakotpalaiḥ |
trayodaśāṃgatrivṛtametadvā payasām ānvitaṃ |tailaṃ vipakvaṃ sekāryahitantu vraṇaropane || ❈ ||
ata ūrdhvaṃ pravakṣyāmi bhinnānān tu cikitsitaṃ |bhinnanetramakarmaṇyamabhinnaṃ lamvate tu yaḥ |
tanniveśya yathāsthānamavyāviddhasiraṃ śanaiḥ |pīḍayen pāṇinā sammyak padmapatrāntareṇa tu |
tatosya tarpaṇaṃ kāryan nasyañ cānena sarpiṣā |ajāghṛtaṃ kṣīrapātraṃ madhukañ cotpalāni ca |
jīvakarsaṣabhakau cāpi piṣṭvā sarpirvipācayet |sarvanetrābhighāteṣu sarpiretat praśasyate |
udarānmedaso varttirn nirgatā yasya dehinaḥ |tāṃ kaṣāyāvakīrṇṇantu vadhvā sūtreṇa sūtravit |
samyag chindyād vraṇenatac ca kṣaudreṇa veṣṭayet |acchindyamānām araṇaṃ kuryād āṭopam eva vā |
medāgranthau tu yat tailaṃ vakṣyate tat tu yojayet |tvacotītya sirādīni bhitvā vā parihṛtya vā |
kāṣṭhe pratiṣṭhitaṃ śalyaṃ kuryād uktānupadravān |tatrāntarlohitam pāṇḍuśītapādakarānanaṃ |
śītocchvāsaṃ raktanetramānaddhañ ca vivarjayet |āmāśayasthe rudhire vamanam pathyam ucyate |
pakvāśayathe deyañ ca virecanam asaṃśayaṃ |āsthāpañ ca niḥ snehaḥ kāryam uṣṇaviśodhanaiḥ |
yavakolakulatthānāṃ niḥ snehena rasena ca |bhuñjītānnaṃ yavāguṃ vā pivet
sendhavasaṃyutāṃ |
atiniḥ srutarakto vā bhinnakoṣṭhaḥ pivedsṛk |svamārpratipannās tu yasya viṇmūtramārutāḥ |
nirūpadravaḥ sambhinnepi koṣṭhe jīvati mānavaḥ |abhinnamantraṃ niḥ krāntāṃ praveśyaṃ nānyathā bhavet |
alaṅgale sirograstaṃ tadapyake vadanti hi |prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ ||
praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ ||praveśayet kṣīrasiktaṃ śuṣkamantraṃ ghṛtāplataṃ |
aṃgulyābhimṛśet kaṇṭhaṃ jalenodvejayedapi |tathāntrāṇi viśantyantaḥ svāṃ kalām pīḍayanti ca |
vraṇasaudvahutvād vā duḥpraveśan tu yad bhavet |tad vipādya pramāṇena bhiṣag antam praveśayet |
yathāsthānaniviṣṭe ca vraṇaṃ sīvyam atandritaḥ |sthānād apetam ādatte prāṇāṃ gupitam eva vā |
veṣṭayitvā ca paṭṭena ghṛtasekam pradāpayet |payaḥ pivet sukhoṣṇañ ca citrātailasamanvitaṃ |
mṛdukriyārthaśakṛto vāyoś cādhaḥ pravṛttaye |tatas tailam idaṃ kuryād ropaṇārthañ cikitsakaḥ |
tvacośvakarṇadhavayor pātakīmeṣaśṛṅgayoḥ |śallakyarjanayoś cāpi vidāryākṣīriṇān tathā |
valāmūlāni cāhṛtya tailam etad vipācayet |vraṇaṃ saṃropayet tena raktetsamvatsarañ ca
tat ||
pādau nirastamuṣkasya jalena praokṣya cākṣiṇī |praveśya muṣkau sūtreṇa tu no sevanasevitaṃ |
kāryañ ca goḥ phalāvandhaḥ kaṭyām āveśya yantrakaṃ | na kuryāt snehasekañ ca tena praklidyate vraṇaḥ |
kālānusārīm agurūṃ candanandevadārū ca |manaḥ śilāle vā hṛtya tailaṃ kurvīta ropaṇaṃ |
śīrṣādy apahate śalye vālavartim praveśayet |vālavartyāmadattāyāṃ mastuluṃga vraṇāt sravet |
hanyād enan tato vāyus tasmād evam upācaret |vraṇe rūhati caikaikaṃ śanair vālam upakṣipet |
gātrādyapahṛte tasmiṃ snehavartim praveśayet |niḥ śoṇite cāpi kṛtavidhiḥ sadyakṣate hitaḥ |
dūrāvagāḍhāḥ sūkṣmā syur ye vraṇāṃs tāṃ viśoṇitāṃ |kṛtvā netreṇa sūkṣmeṇa cakratailena tarpayet |
padmāṃ samaṅgāṃ rajanīṃ trivargaṃ tuttham eva ca |saṃhṛtya vipacet kāle tailaṃ ropaṇam uttamaṃ |kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavad vidhiḥ
|ghṛṣṭe rujāṃ nigṛhyāśus cūrṇair upacared vraṇaṃ |
viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva vā | vāsa
tvak chitvā dahed vāṅgaviparyaye
| anenaiva vidhāṇena vṛddhī vātakaphātmakau |
pradahet prayataḥ kintu tasmā cchedo dhikas
tayoḥ | śaṅkhopari ca karṇṇānte tyaktvā sevanim ādarāt |
vyatyāsāt tatsirām vidhyed antravṛddher nivṛttaye || upadaṃśeṣu sādhyeṣu susnigdhasvinnadehinaḥ |
sirām vidhyen meḍhramadhye pātayed vā jalaukasaḥ | hared ubhayataś cāpi doṣāṇ atyartham ucchritāṃ |
sadyo nihṛtadoṣasya rukchothāv upaśāmyataḥ | yadi vā durbalo jantur na vā prāptaṃ virecanaṃ |
nirūheṇāharet tasya doṣān atyartham ucchritāṃ | prapauṇḍarīkaṃ madhukaṃ rāsnākuṣṭhapunarṇṇavaiḥ |
saralāgurubhadrākhyair vātajaṃ saṃpralepayet | niculair aṇḍabījāni yavagodhūmasaktavaḥ |
etaiś ca vātajaṃ snigdhaṃ sukhoṣṇaiḥ sampralepayet | prapauṇḍarīka pūrvaiś ca dravyaiḥ sekaḥ praśasyate |
gairikāñjanamañjiṣṭhāmadhukośīrapadmakaiḥ | sacandanotpalaiḥ snigdhaiḥ paittikāṃ sampralepayet
|
padmotpalamṛṇālādyaiḥ sasarjārjunavetasaiḥ | sarpiṣkaiḥ samadhukaiḥ paittikaṃ sampralepayet |
secayec ca ghṛtakṣīraśarkarekṣumadhūdakaiḥ | athavāpi suśītena kaṣāyeṇa vaṭādinā ||
sālājakarṇṇāśvakarṇṇadhavatvagbhiḥ kaphotthitaṃ | surasāditailayuktābhiḥ sukhoṣṇābhiḥ pralepayet |
āragvadhādikvāthena pariṣekañ ca dāpayet | na ca yānti yathā pākaṃ prayateta tathā bhiṣak
| vidagdhair hi sirāsnāyutvaṅmāsaiḥ kṣīyate dhvajaḥ
| tasmāt saṃśodhanālepasekaśoṇitamokṣaṇaiḥ | kriyāyogair upacaret prāksthānoktair hitair api | śastreṇopacared vāpi pākam āgatam āśu vai |
tam apohya tilaiḥ sarpiḥ kṣaudrayuktaiḥ pralepayet | karavīrasya patrāṇi jātyāragvadhayor api
prakṣālane prayojyāni vaijayantyarkayor api | saurāṣṭriīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavaṃ |
lodhraṃ rasāñjanañ cāpi haritālaṃ manaḥśilā | hareṇukailāś ca tathā samānyāhṛtya cūrṇṇayet |
tac cūrṇṇaṃ kṣaudrasaṃyuktaṃ upadaṃśeṣu pūjitaṃ || jambvāmrasumanānimbaśvetakāmbojipallavāṃ |
sallakībadarībilvapalāśatiniśatvacaḥ | kṣīriṇāṃ ca tvaco yojyā kvāthe triphalayā saha |
tena kvāthena satataṃ praṇam prakṣālayed
bhiṣak | asminn eva kaṣāye tu tailaṃ dhīro vipācayet |
gojīviḍaṅgamadhuka samanvitaṃ || m
iṣyate |upadaṃśadvaye śeṣe pratyākhyāyācaret kriyāṃ
|eteṣām eva yojyan tu vīkṣya doṣabalābalaṃ || svehasvedopanāhāṃś ca ślīpade nilaje bhiṣak
|kṛtvā gulphopari śirāṃ vyadhayec caturaṅgule |
m upācaret |
māsam eraṇḍatailañ ca piben mūtreṇa mānavaḥ | mahauṣadhavipakvena payasā cānnam ādiśet |
trivṛtaṃ copayuñjīta hitaś cātrāgnir ucyate || gulphasyādhaḥ śirāṃ vidhyec chlīpade
pittasaṣṭhave |
pittaghnāś ca kriyāḥ | tāṃ vidhyed aṃguṣṭhe
śleṣmaślīpade |
madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi piben naraḥ | pibed vā py abhayākalkaṃ mūtreṇānyatamena vai |
pibed edaṅ guḍūcīm vā nāgaram bhadradāru vā | hitaś cālepaṇaṃ vityaṃ
citrako devadāru ca |
viḍiṅgamaricārkeṣu nāgare citrake thavā |vaṇeṣu ca |
tailaṃ pakvaṃ pibed vāpi yavānnañ ca hitaṃ sadā | pibet sadā ca tailena ślīpadānān nivṛttaye |
pūtīkarañjacchadajaṃ rasañ cāpi yathābalaṃ | anenaiva vidhānena putraṃjīvakajaṃ rasaṃ ||
prayuñjīta bhiṣak prājñaḥ kālasaṃsyakvibhāgavit
|| kākādanīḥ kākajaṃghām bṛhatīṃkaṇṭakārikāṃ |
kadambapuṣpīm āndārīṃ lambāṃ śukanasān tathā | dagdhvā mūtreṇa taṃ bhasma srāvayet kṣārakalkavat
|
tatra dadyāt pratīvāpaṃ kākodumbarikārasaṃ | madanāc ca phalaṃ kvāthaṃ svarasañ ca śukākhyayā |
eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti sevitaḥ | apaciṃ galagaṇḍañ ca grahaṇīdoṣam eva ca |
abhaktarocakañ caiva hanyāt sarvaviṣāṇi ca | eṣv eva siddhaṃ tailañ ca nasyābhyaṅgeṣu sevitaṃ |
etān evāmayāṃ hanti ye ca duṣṭavraṇā nṛṇāṃ | drantī dravantī trivṛtā nīlī śyāmā tathaiva ca |
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet | dadyāc ca triphalākvātham eṣa
kṣāras tu sādhitaḥ |
adho gacchati pītaś ca pūrvaś cāpy āśiṣaḥ samāḥ
| kriyābhiḥ samyag ārabdhā yadi naivopaśāmyati |
sve sve bhāgye samutpādya cchedayitvā sirām
vyadhet | sirāmukhe ca matimāṃ dahet samyak chalākayā ||
kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||