[Nidānasthāna]
[Adhyāya 1: draft edition based on MSS N &
H]
1938 ed. 2.1.1
athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ ||
1938 ed. 2.1.3
dhanvantarin dharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
1938 ed. 2.1.4
vāyoḥ prakṛtibhūtasya vyāpannasya ca bhūpate |
sthānaṃ rogavibhāgañ ca vadasva vadatām vara ||
1938 ed. 2.1.5
tasya tad vacanaṃ śrutvā jagāda bhagavān ṛṣiḥ |
svayaṃbhūr eṣa bhagavān vāyur ity abhiśabditaḥ ||
1938 ed. 2.1.6
svātantryān nityabhāvāc ca sarvvagatvāt tathaiva ca |
sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ ||
1938 ed. 2.1.7
sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ |
avyakto vyaktakarmmā ca śīto rūkṣo laghuś caraḥ ||
1938 ed. 2.1.8
tiryaggo dviguṇaś caiva rajo bahula eva ca |
acintyavīryo doṣāṇāṃ netā rogasamūharāṭ
||
- The final
ṭ of
-rāṭ has no virāma sign in witness
N, but the character is written slightly smaller, which
may echo a usage from Brāhmī where small size indicates
virāma.
1938 ed. 2.1.9
āśucārī muhuścārī pakvādhānagudālayaḥ |
dehe vicaratas tasya lakṣaṇāni nibodha me ||
1938 ed. 2.1.10
indriyārthopasampattir doṣadhātvagni sāmyatāṃ |
kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ ||
- The 1938 vulgate, p. 259, gives
two versions of this verse, noting that the second - which
is collated here - is the reading accepted by Gayadāsa.
The first reads
doṣadhātvagnisamatāṃ saṃprāptiṃ
viṣayeṣu ca | kriyāṇām ānulomyaṃ ca karoty akupito
'nilaḥ ||
1938 ed. 2.1.11
yathāgni pañcadhā bhinno nāmasthānātmakarmmabhiḥ |
bhinno 'nilas tathā hy eko nāmasthānakriyāmayaiḥ ||
1938 ed. 2.1.12
prāṇodānaḥ samānaś ca vyāno 'pānas
tathaiva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇam ||
- The words
prāṇaḥ and
udānaḥ have undergone double
sandhi. See Oberlies 2003: para 1.8.4
1938 ed. 2.1.13
yo 'nilo vaktrasaṃcārī sa prāṇo nāma dehadhṛk |
so 'nnam praveśayaty antaḥ prāṇām̐ś cāpy avalambate ||
1938 ed. 2.1.14
prāyaśaḥ kurute cāpi hikkāśvāsādikān gadān |
udāno nāma yo 'hy ūrdhvam upaiti pavanottamaḥ ||
1938 ed. 2.1.15
tena bhāṣitagītādiviśeṣo 'bhipravarttate |
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ ||
1938 ed. 2.1.16
āmapakvāśayacaraḥ samāno 'gnisahāyavān |
annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ ||
1938 ed. 2.1.17
gulmāgni saṃgātīsārān prāyaśaś ca karoti hi ||
kṛtsnadehacaro vyāno rasasamvahanodyataḥ | ||
1938 ed. 2.1.18
svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api ||
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān ||
1938 ed. 2.1.19
pakvādhānālayo 'pānaḥ kāle karṣati cāpy
adhaḥ |
vātamūtrapurīṣāṇi śukragarbhārttavāni ca ||
- A folio of witness N has been
photographed out of order at this point.
1938 ed. 2.1.20
kruddhaś ca kurute rogān ghorān bastigudāśrayān ||
śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ |
1938 ed. 2.1.21ab
yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayam ||
|| 0 ||
1938 ed. 2.1.21cd
ataḥ sarvān pravakṣyāmi nānā sthānāntarāśritān |
1938 ed. 2.1.22
bahuśaḥ kupito vāyur vvikārān kurute hi yān ||
vāyur āmāśaye kruddhaḥ kuryāc chardyādikāṃ gadān |
1938 ed. 2.1.23
mohaṃ mūrcchām pipāsāṃ ca hṛdgraham pārśvavedanāṃ ||
pakvāsayastho 'ntrakūjaṃ śūlādhmānau karoti ca |
1938 ed. 2.1.24
kṛcchramūtrapurīṣatvam ānāhan trikavedanāṃ ||
śrotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ |
1938 ed. 2.1.25abc
vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ suptiṃ cumucumāyanaṃ ||
tvakstho nistodanaṃ granthīn
1938 ed. 2.1.26bcd
sarujān māṃsasaṃśritaḥ |
tathā medāśritaḥ kuryād granthīn mandarujo 'vraṇān ||
1938 ed. 2.1.27
kuryād sirāgataḥ śūlaṃ sirākuñcanapūraṇaṃ |
snāyuprāptaḥ snāyujālaṃ stambhayaty ākṣipaty api ||
1938 ed. 2.1.28
hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca |
asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ ||
1938 ed. 2.1.29
tathā majjagate ruk ca na kadācit praśāmyati |
apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ ||
1938 ed. 2.1.30
hastapādaśirodhātūn tathā sañcarati kramāt |
vyāpnuyād vākhilaṃ deham vāyuḥ sarvvagato nṛṇām ||
1938 ed. 2.1.31
stambhanākṣepaṇa svāpa śopha śūlāṃś ca
sarvaśaḥ |
sthāneṣūkteṣu sammiśraḥ sammiśrāḥ kurute rujāḥ ||
- Gayadāsa noted the same reading
for this half-śloka as the Nepalese version.
1938 ed. 2.1.32ab
kuryād avayavasthaś ca mātariśvā gadān bahūn |
- Gayadāsa noted the same reading
for this half-śloka as the Nepalese version.
1938 ed. 2.1.34cd
prāṇe pittāvṛte ccharddir ddāhaś caivopajāyate ||
1938 ed. 2.1.35
daurbalyaṃ sadanan tandrā vairasyañ ca kaphāvṛte |
udāne pittayukte tu mohamūrcchābhramaklamāḥ ||
1938 ed. 2.1.36
asvedaharṣo mandāgniḥ śītatā ca kaphāvṛte |
sveda dāhoṣṇa mūrcchāḥ syuḥ samāne pittasaṃyute
||
1938 ed. 2.1.37
kaphena saṃge viṇmūtre gātraharṣaś ca jāyate |
apāne pittayukte tu dāhoṣṇo raktamūtratā ||
1938 ed. 2.1.38
adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte |
vyāne pittāvṛte dāho gātravikṣepaṇaḥ klamaḥ ||
1938 ed. 2.1.39.1
stambhanoddaṇḍakaś cāpi śothaśūlaṃ kaphāvṛte ||
1938 ed. 2.1.40
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ ||
doṣādhva madyapramadā vyāyāmaiś ca prapīḍanāt
||
- We emend to the ablative
prapīḍanāt , similar to the vulgate,
on the analogy of paryāsād and
bhojanāt . The acc. pl. of H is
strained as an object of
prakupyati .
1938 ed. 2.1.41
ṛtudeśa viparyāsād asātmyānāñ ca bhojanāt|
sthūlasyāvyāyāmavato vātaraktam prakupyati ||
1938 ed. 2.1.42
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ
kopaṃ yāyāt kāraṇaiḥ sevitaiś ca |
tīkṣṇoṣṇāmla kṣāra śākādi bhojyaiḥ
santāpādyair bhūya āsevitaiś ca ||
1938 ed. 2.1.43abc
śīghraṃ raktam vidravaty āśu tac ca
vāyor mārggaṃ saṃruṇaddhy āśu yātaḥ |
kruddho 'tyartham mārgarodhād vipannas ||
1938 ed. 2.1.44
tat saṃpṛktam vāyunā dūṣitena ||
tatprābalyād ucyate vātaraktaṃ||
tadvat pittaṃ dūṣitenāsṛjāktaṃ |
1938 ed. 2.1.45
asparśecchātodabhedapraśoṣo
svāpopeto vātaraktena pādau ||
pittāsṛgbhyāṃ bhavatas tūgradāhāv
atyarthoṣṇau raktaśophau mṛdū ca |
1938 ed. 2.1.46
kaṇḍūmantau śvetaśītau saśothau
pīnastabdhau śleṣmaduṣṭe tu rakte ||
sarvvair duṣṭe śoṇite cāpi doṣāḥ
svaṃ svaṃ liṅgam pādayor ddarśayanti ||
- We emend to the vulgate reading
sarvair against H and N, for the
sake of metre and sense.
1938 ed. 2.1.48
pādayor mūlam āsthāya kadācid dhastayor api |
ākhor vviṣam iva kruddhaṃ tad deham
anusarppati ||
- The commentators Gayadāsa and
Ḍalhaṇa both read
saddehaṃ for
tad dehaṃ , interpreting it as
sakalaṃ dehaṃ (Ācārya 1938: 264).
There is a difficulty in witness N's reading, which lacks
a -d . Both N and H read a nominative
kruddhas which does not parse
sensibly.
1938 ed. 2.1.49
ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca yat |
vātaraktam asādhyan tad yāpyaṃ samvatsarotthitam ||
1938 ed. 2.1.50
yadā tu dhamanīḥ sarvvāḥkupitobhyeti mārutaḥ |
1938 ed. 2.1.51
tad ākṣipaty āśumuhurmmuhur ddehaṃ muhuś caraḥ ||
muhurmmuhus tvākṣipaṇād ākṣepaka iti smṛtaḥ |
1938 ed. 2.1.52
yato yaṃ tāmyate 'tyartham ato jñeyo 'patānakaḥ ||
kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati |
1938 ed. 2.1.53
sa daṇḍavat stambhayati sa tu daṇḍāpatānakaḥ ||
1938 ed. 2.1.54
dhanus tulyan named yas tu sa dhanuḥ stambhasaṃjñitaḥ |
aṃgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ ||
1938 ed. 2.1.55
snāyupratānam anilo yadā kṣipati vegavān |
viṣṭabdhākṣastabdhahanur bhagnapārśvaḥ kaphān vaman ||
1938 ed. 2.1.56
abhyantaran dhanur iva yadā nāmyati mānavaḥ |
tadā so 'bhyantarāyāmaṃ kurute māruto valī ||
1938 ed. 2.1.57
bāhyasnāyupratānastho bāhyāyāmaṅ karoti ca |
tam asādhyaṃ vudhāḥ prāhur vvakṣaḥ kaṭyūrubhañjanam ||
1938 ed. 2.1.58
kaphapittānvito vāyur vvāyur eva ca kevalaḥ|
kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajam ||
1938 ed. 2.1.59
garbhbhapātanimittaś ca śoṇitātisravāc ca yaḥ |
abhighātanimittaś ca na sidhyaty apatānakaḥ ||
1938 ed. 2.1.60
adhogamāś cordhvagāś ca tiryaggāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipadyate ||
1938 ed. 2.1.61
tadānyatarapakṣasya sandhivandhānvimokṣayan |
hanti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ ||
1938 ed. 2.1.62
tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ |
tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ ||
1938 ed. 2.1.62.1
dāhaḥ santāpamūrcchā syur vvāyau pittasamanvite |
śaityaśophagurutvañ ca tasminn eva kaphānvite ||
1938 ed. 2.1.63
śuddhavātāhatampakṣaṃ kṛcchraṃ sādhyatamam viduḥ |
sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukam ||
1938 ed. 2.1.68
uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni vā |
hasato jṛmbhato bhārāc chayanād viṣamād api ||
1938 ed. 2.1.69
arddayitvānilo vaktramardditañjanayaty ataḥ ||
1938 ed. 2.1.70
vakrī bhavati vaktrārddhaṅ grīvā cāpy upavarttate ||
śiraś calati vākbhaṃgo netrādīnāṃ ca vaikṛtaṃ |
1938 ed. 2.1.71ab
grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
1938 ed. 2.1.72cd
tam ardditam iti prāhur vvyādhiṃ vyādhivicakṣaṇāḥ ||
1938 ed. 2.1.73
kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ ||
na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca ||
1938 ed. 2.1.74
pārṣṇipratyaṅgulīnāṃ yā kaṇḍarā sānilārdditā |
sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā smṛtā ||
1938 ed. 2.1.75
talam pratyaṃgulīnān tu kaṇḍarā vāhupṛṣṭhataḥ |
vāhvoḥ karmmakṣayakarī viśvañcītīha cocyate ||
1938 ed. 2.1.76
vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ |
jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukaśīrṣavat ||
1938 ed. 2.1.77
vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarāmākṣipedyadā |
khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt ||
1938 ed. 2.1.78
prakāmam vepate jantuḥ khañjann iva ca gacchati |
kalāyakhañjantam vidyān muktasandhipravandhanam ||
1938 ed. 2.1.79
nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ |
vātakaṇṭaka ity eṣa jāyate khalukāśrayaḥ ||
1938 ed. 2.1.80
pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ ||
viśeṣataś caṅkramataḥ pādadāhan tam ādiśet ||
1938 ed. 2.1.81
hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau |
pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ ||
1938 ed. 2.1.82
aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ |
sirāś cākuñcya tatrastho janayaty avavāhukam ||
1938 ed. 2.1.83
yadā śabdavaham vāyuḥ śrotre āvṛtya tiṣṭhati |
śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyate ||
1938 ed. 2.1.84
āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ |
narāṅ karoty akriyakāmmūkamirmmiragadgadām ||
1938 ed. 2.1.85
śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ |
karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate ||
1938 ed. 2.1.86
adho yā vedanā yāti varccomūtrāsayotthitā ||
bhindatīva gudopasthau sā tūnīnāma nāmataḥ ||
1938 ed. 2.1.87
gudopasthotthitā saiva pratilomam pradhāvitā |
vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā ||
1938 ed. 2.1.88
sāṭopam atyagrarujam ādhmānam udaram bhṛśaṃ |
ādhmānantam vijānīyād ghoram vātanirodhajam ||
1938 ed. 2.1.89
vimuktapārśvahṛdayan tad evāmāsayotthitaṃ |
pratyādhmānam vijānīyāt kaphavyākulitānilam ||
1938 ed. 2.1.90
aṣṭhīlāvadghanaṃ granthim ūddham āyatam unnataṃ |
vātāṣṭhīlām vijānīyād vahirmmārggāvarodhinīm ||
1938 ed. 2.1.91
etām eva rujāyuktaṃ vātaviṇmūtrarodhinīṃ |
pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām iti ||
|| vātavyādhinidānaṃ prathamaḥ || 1 ||
[Adhyāya 2: draft edition based on MS H]
1938 ed. 2.2.1
athāto 'rśasānnidānaṃ vyākhyāsyāmaḥ ||
1938 ed. 2.2.3
ṣatarśāṃsi bhavanti ||
vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti ||
1938 ed. 2.2.4
tatrānātmavatāṃ yathoktaiḥ pra kopanaiḥ prakupitāḥ doṣāś caiḥ
kaikaśaḥ | dvandvaśaḥ sama stāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ
| viśeṣato mandāgneḥ pradhānadhamanīr anuprapadyā dho gatvā gudam
āgamya pradūṣya gudavalīrmmāsam prarohaṃkandāñ janayanti tāny
arśāṃsīty ācakṣate ||
1938 ed. 2.2.5
tatra sthūlāntrapratibaddham ardhapañcamāṅagulaṃ gudam āhus
tasmin avalayas tisro dhyadhdaṅagulāntarasambhūtāḥ | pravāhiṇī
visṛjanī saṃvaraṇī ceti |
1938 ed. 2.2.6
romāntebhyo yavādhyardho gudauṣṭhaḥ |
1938 ed. 2.2.7
prathamā tu gudauṣṭhādaṅagulamātre
1938 ed. 2.2.8
teṣāṃ tu bhaviṣyetāṃ pūrvarūpāṇi | annena śraddhā kṛcchrāt paktir
amlīkān na vijṛmbheḥ saktisadanamācopaḥ kārśyamudgārabāhulyam
akṣṇoḥ śvayathur ntra daparikartanaṃ kāsaśvāsaḥ
pāṇḍurogagrahaṇīdoṣaḥ kadācittadā balahānirindriyayaiḥ daurbalyam
|
1938 ed. 2.2.9
jāte śvetānye va lakṣaṇāni pravyaktatarāṇi bhavanti ||
1938 ed. 2.2.10
tatra mārutāt pariśu ṣkāruṇavivarṇāni viṣamamadhyamāni
kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ
saśūlaṃ saṃhatam upaveśyate | kaṭīpraṣṭhagudamadeṣu cāsya vedanā
gulmāsthīlāplīhodarāṇi cāsya tannimittāny eva
kṛṣṇanakhanayanavadanamūtrapūrī ṣas ś ca puruṣo
bhavati ||
1938 ed. 2.2.11
pittāntunīlāgrāṇi tanūni visa rpāni pīttāvabhāsāni yakṛtprakāśāni
śukajihvāsaṃsthanāni yavamadhyāni jalaukāvaktusadṛ śāni
praklinnāni bhavanti | tair upadṛtaḥ sadāhaṃ sadṛṣitamavi pakvam
atisāryate | dāhajvarapipāsāś cāsyopadravā bhavanti | tannimittāny
eva pītanakhanayanavadanamūtrapurīṣaś ca puruṣo bhavati |
1938 ed. 2.2.12
śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍuni
śuklāvabhāsāni karīrapanasāsthigostanākānāṇi na bhidyante na
sravanti ca kaṇḍubahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam
analpam āmaṃvasā medaḥ | prakāśam atisāryate |
sobhūśītajvarārocakāvipākaśiro gauravagātu sadanāni yāsya
tannimittāny eva śuklanakhanayanavadanamūtrapurīṣavaṇṇaś ca puruṣo
bhavati |
1938 ed. 2.2.13
raktajāni tunyatrodha prarohavidruma kākaṇantikāphalasadṛśāni
pittalakṣaṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti |
tad ātyarthaṃ duṣṭam analpam asṛk sahasā visṛjanti | tasya cā ti
pravṛttau śoṇitāti yogopadravāś cāsya bhavanti ||
1938 ed. 2.2.14
sannipātajāni sarvalakṣaṇayuktāni |
1938 ed. 2.2.15
sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ doṣata eva prasādanaṃ
kartavyaṃ | viśeṣataś cātra durdarśanāni paruṣāruṇa pāṇuni
dāruṇāny antarmukhāni | tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata
gātro 'lpaprajaḥ kṣiṇaretaś ca bhavati ||
1938 ed. 2.2.16
bhavati cātra |
bāhyamadhyamayor valyoḥ pratikuryād bhiṣagvaraḥ |
valyām abhyantarāyāṃ tu pratyākhyāyācaret kriyāṃ
1938 ed. 2.2.17
prakupitās tu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya
kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃś ca
kṣate duṣṭamāṃsajāḥ prarohāḥ picchilalarudhirasrāviṇo jāyante
kūrcakino 'bhyantaram upariṣṭādvā te tu śepho
vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān
durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñ janayanti te
tu yonim upaghnanty ārtavaṃ ca | nābhim abhiprapannāḥ sukumārān
durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñ janayanti ta
evordhvam āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upanirvartayanti
tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmā
varodho vedanā srāvo darśananāśaś ca, ghrāṇajeṣu pratiśyāyo
'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ
sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnām
anyatam asmiṃs tair gadgadavākyatā rasājñānaṃ mukharogāś ca
bhavanti ||
1938 ed. 2.2.18
vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi
kīlavadarśāṃsi nirvartayati tāni carmakīlāny arśāṃsīty ācakṣate ||
1938 ed. 2.2.19
bhavanti cātra
tasya todo 'tha pārūṣyaṃ mārutenopajāyate |
śleṣmaṇā tu savarṇṇatvaṃ grathitatvañ ca nirdiśet ||
1938 ed. 2.2.20
pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā |
samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam||
1938 ed. 2.2.21
arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatas tu yat |
tat sarvaṃ prāgvinirdiṣṭāt sādhayed bhiṣajāṃ varaḥ ||
1938 ed. 2.2.22
arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu |
saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhiḥ ||
1938 ed. 2.2.23
tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet |
dvandvajāni dvitīyāyāṃ valau yāny āśritāni ca ||
1938 ed. 2.2.24
kṛcchrasādhyāni tāny āhuḥ parisaṃvatsarāṇi ca |
sannipātasamutthāni sahajāni tu varjayet ||
1938 ed. 2.2.25
sarvāḥ syur valayo yeṣāṃ durnāmabhir upadrutāḥ |
tais tu pratihato vāyur apānaḥ sannivartate ||
1938 ed. 2.2.26
tato vyānena saṅgamya jyotir mṛdgāti dehinām ||
iti suśrutasaṃhitāyāṃ nidānasthāne
'rśonidānaṃ nāma dvitīyo 'dhyāyaḥ ||2 ||
[Adhyāya 3: draft edition based on MS H]
athāto śmarīṇān nidānaṃ vyākhyāsyāmaḥ ||
1938 ed. 2.3.8
tatra śleṣmāśmarī śleṣmalamannamabhyasato 'tyartham upalipyādhaḥ
parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya śroto nirupaṇaddhi |
tasya mūtrapratighātād dālyate bhidyate nistudyata iva ca
bastiguruḥ ca bhavati | ūṣmarī cātra śvetā snigdhā mahatī
kukkuṭāṇḍapratīmā madhuvarṇā bhā bhavati | tāṃ ślaiṣmikīmiti
vidyāta |
1938 ed. 2.3.9
pittayuktas tu śleṣmā saṃghātam upagamya yathoktaṃ
parivṛddhimprāpya bastimukha madhiṣṭhāya sroto niruṇaddhi | tasya
mūtrapratighātādūṣyate cūṣyate pacyate iva bastiruṣṇaś ca bhavati
| aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāpratimā madhuva
bhā bhavati | tāṃ paittikīm iti vidyāta ||
1938 ed. 2.3.10
vātayuktastu śleṣmāsaṃghātamupagamya yathoktaṃ parivṛddhimprāpya
bastimukhamadhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratīghātāt
tīvrā vedanā bhavati | tayā 'tyarthaṃ pīḍamāno dantān khādanti
nābhim pīḍayati meḍhraṃ pramṛdgāti garddhayati vidahati |
vātamūtrapurīṣakṛcchrtād a bhavati | aśmarī cātra śyāvā viṣamā
kharā paruṣā kadambapuṣpavatkaṇṭakācitā bhavati | tāṃ vātikīm iti
vidyāt ||
1938 ed. 2.3.11
prāyeṇatās tisro 'śmaryo bhavanti |
divāsvapnasamāsanādhyāsanaśītasnigdhamadhurāhārapriyatvād bālānāṃ
teṣāṃ evāvalpabastikāyatvād amāṃsopavayāc ca sukhagrahaṇāharaṇāś
ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati ||
1938 ed. 2.3.12
maithunavighātāc chakram upasthitam
anirgacchanvimārgamanilovigṛṣkavṛṣaṇayor antare saṃharati saṃhṛtya
copaśoṣayati sāmūtramārgam āvṛtya mūtrakṛcchraṃ basti śirasi
vedanāṃ śepasi muṣkayoś ca śvayathum utpādayati nipīḍitāmātre ca
tasminnavakāśe pravilayam āpadyate | tāṃ śukrāśmarīm iti vidyāta
|| atha jātāsu vedanā sumūtradhārā susaṅgaḥ sarudhira
mūtravikiraṇaḥ ||
1938 ed. 2.3.13ab
bhavati cātra
1938 ed. 2.3.14cd
sā bhinnamūrtidvārtena śarkkarety abhidhīyate ||
1938 ed. 2.3.16
mūtrasrotaḥ pravisṛtā saktāḥ kuryād upadravān |
1938 ed. 2.3.17
daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlarocakam | pāṇḍutvam uṣṇavātaṃ
ca tṛṣṇā hṛtpīḍanam vamīm ||
1938 ed. 2.3.18
nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasām | nakradvāras
tanutvakkomadhye bastir adhomukhaḥ|
1938 ed. 2.3.20
alaburivarūpeṇa sirāsnāyubhir āvṛtaḥ | mūtrāsayomalādhāraḥ
prāṇāyatanam uttamam |
1938 ed. 2.3.22
nāḍībhir upanītasya mūtrasyāmāsayāntarāta |
1938 ed. 2.3.23
jāgrataḥ svapno vāpi saniṣyandena pūryate || āmukhāt salile
nyastaḥ pārśvebhyaḥ pratipūryate ||
1938 ed. 2.3.24
nave ghaṭe yathā vaddhibastimūtrasya pūryate | etenaiva ttu
kalpena vātaḥ pittaṃka pho 'pi vā |
1938 ed. 2.3.25
mūtrayuktam upasnehān praviṣya kurute 'śmarīn || apsu svacchāsv
apiyathā niṣiktāsu nave maṇau |
1938 ed. 2.3.26
bhavet kālāntarāt paṅkaḥ tavdadaśmarisambhavaḥ || saṃhṛtyāpo
yathā divyāṃ māruto 'gniś ca vaidyutaḥ ||
1938 ed. 2.3.27ab
tadvad valāsaṃ bastistham uṣmā saṃhṛtya sānilaḥ ||
1938 ed. 2.3.27cd
mārute viguṇe bastau mūtraṃ samyagra varttate | vikārā vividhāś
cāpi pratilome bhavanti hīti ||
aśmarīnidāne tṛtīyaḥ |
[Adhyāya 4: draft edition based on MS H]
1938 ed. 2.4.1
athāto bhagandarāṇān nidānaṃ vyākhyāsyāmaḥ ||
1938 ed. 2.4.3
vātapittaśleṣmasannipātāgantukanimittāḥ śataponakoṣṭragrīva
parisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañca bhagandarā
bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante
| abhinnās tu piḍakā bhinnās tu bhagandarāḥ ||
- Ḍalhaṇa noted that Gayadāsa
accepted the next passage, 2.4.4, which is in the vulgate
but not in the Nepalese version (Ācārya 1938: 280, note
3).
1938 ed. 2.4.5
tatrāpathyasevinām vāyuḥ prakupitaḥ sannivṛttaḥ sthirībhūto gudam
abhigato gudadvārād aṅgule dvyaṅgule aṅgule vā māsaśoṇitam
abhipradūṣyāruṇavarṇṇāṃ piḍakāñ janayati | sāsyatodādīn
vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaiti |
mūtrāsayābhyāsagatatvāc ca vraṇapraklinnaḥ śataponakavadaṇumukhaiś
chidrair āpūryate | tāni cacchidrāṇy ajasraṃbhenānuviddham āsrāvam
pravahanti | vraṇaś chidyate bhidyate tāḍyate sūcībhir iva
nistudyate gudaś cāvadīryate vātamūtrapurīṣaretasām apy āgamaś ca
taiś chidrair bha vati tam
bhagandaraṃ śataponakam ity ācakṣate ||
1938 ed. 2.4.6
pittaṃ tu kupitam anilenādhaḥ preritaṃ pūrvvavad evāvasthitaṃ
raktān tanvīmucchritāgrām uṣṭragrīvākārām piḍakāñ janayati |
sāsyadāhādīn vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam
upaiti | vraṇaś cāgnikṣārābhyām iva dahyate durgandham uṣṇam
āsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ
bhagandaram uṣṭragrīvam ity ācakṣate ||
1938 ed. 2.4.7
śleṣmā prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvvavadevāvasthitaḥ
śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ janayati |
sāsyakaṇḍvādīnvedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam
upaiti | vraṇaś ca kaṭhinaḥ sasaṃrambhaḥ kaṇḍūprāyaḥ
picchilamāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretānsi
visṛjati tam bhagandaram parisrāviṇam ity ācakṣate ||
1938 ed. 2.4.8
vāyuḥ prakupitaḥ prakupitaumupittaśleṣmāṇauparigṛhyādhogatvā
pūrvvavadevasthitaḥ pādāṅguṣṭhapramāṇāṃ
sarvvaliṃgāmpiḍaktāñjanayanti | tesya todadāhakaṇḍvādīn
vedanāviśeṣān upajanayanty apratikriyamāṇāś ca pākaṃgacchanti |
vraṇaś ca nānāvidhavarṇṇavedanā nānāvidhavarṇṇam āsrāvaṃ sravati
pūrṇṇanadīśambukāvarttavaccātrāsy uttiṣṭhati vedanāviśeṣāḥ| taṃ
bhagandaraṃ śambukāvarttam ity ācakṣate ||
1938 ed. 2.4.9
mūḍhena tu sāsthiśalyam annam abhyavahṛtaṃ yad
āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ
kṣiṇoti | tadā tatra kṣatanimittāṅgatir upajāyate ||
tasmi~ścakṣate pūyarudhirāvarṇṇaimāṃsakothe bhūmāviva
jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudamanekadhā
pārśvato 'vadārayanti tasya taiś ca kṛmikṛtair mmārgair
vvātamūtrapurīṣaretatāṃsy abhiprapadyante | tam bhagandaram
unmārgiṇam ity ākṣate ||
1938 ed. 2.4.13
bhavati cātra |
ghorāḥ sādhayitun duḥkhāḥ sarvva eva bhagandarāḥ |
teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandara iti || 4 ||
bhagandaranidāne caturthaḥ ||
[Adhyāya 5: draft edition based on MS H]
1938 ed. 2.5.1
athātaḥ kuṣṭhanidānam vyākhyāsyāmaḥ ||
1938 ed. 2.5.3
mithyāhārācārasya pittaśleṣmāṇau prakupitauparigṛhyānilaḥ
pravṛddhas tiryagāḥ sirāḥ saṃprapadya samūddhūya bāhyamārgamprati
samantādvikṣipati | yatra yatra vikṣipto niścarati tatra tatra
maṇḍalāni bhavanti | tatra ca
parivṛddhimprāpyāpratikriyamāṇobhyantaramanuprāptodhātūn
vidūṣayati |
1938 ed. 2.5.4
tasya ca pūrvvarūpāṇitvakpārūṣyamakasmādromaharṣaḥ
kaṇḍusvedabahutvaṃ suptatvamaṅgānāmasṛkkṛṣṇatā ca ||
1938 ed. 2.5.5
tatra sapta mahākuṣṭhāni | ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa
bhavanti | te vā mahākuṣṭhāny aruṇodumbara
aṣyojihvakapālakākaṇakapaṇḍurīkāni dardṛkuṣṭhañ ceti
kṣūdrakuṣṭhāni tu sthūlāruṣkam a ṣṭhaikakuṣṭhacarmmadalaṃ parisarppo visarppasidhmaṃ vicarccikā
kiṭimaṃ pāmā cakasā ceti ||
1938 ed. 2.5.6
sarvvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimāṇi
bhavanti | utpannasya tu grahaṇam abhibhavānta ||
1938 ed. 2.5.7
tra vātenāruṇaṃ | pittenaudumbaraṃ |aṣyajihvakapālakākaṇakāni |
śleṣmaṇā puṇḍarīkaṃ dadṛkuṣṭhañ cety eṣāṃ tu mahatvaṃ
sarvvadhātvanusāritvād asādhdhatvañ ceti |
1938 ed. 2.5.8
tatra vātenārūṇavarṇṇāni tanūni visarppīṇi todasvāpayuktāni
bhavanti || pakvodumbaravarṇṇāny audumbarāṇi | aṣyajihvevakharāṇi
aṣyajihvāni || kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni |kākaṇanti
kaphalasadṛśāni atīva raktāni paryante ca kṛṣṇāni kākaṇanti kāni
teṣāṃ caturṇṇām apy āṣācoṣaparidāhadhūmāyanāni | kṣiprotthāna
prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny
atasīpuṣpavarṇṇānitāmrāṇi vā visarppīṇi piḍakā bhavanti
dardṛkuṣṭhāni ca tayor dvayor apyutmannatā | parimaṇḍalatā kaṇḍuś
cirotthānatvañ ceti ||
1938 ed. 2.5.9
kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥkuṣṭhe sthūlamūlāny
aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni | mahākumaṣṭhe sarvvadehe
bhavanti tvakkocaḥ bhedāṅgadāhāḥ||
1938 ed. 2.5.10
kṛtsne dehe yasya kṛṣṇo ruṇovātaccaikāravyaṃ kuṣṭhamā sukaṣṭaṃ |
kaṇḍucoṣautodahau tu yasya kāle cāsmin carmmadalamvadanti |
1938 ed. 2.5.11cd
vaisarpyaḥ syātsarvvataḥ sarpyate tu tvagraktadīn vyāpya bhāvān
suśīghram ||
1938 ed. 2.5.12
yasmin sphoḍāsrāvavantastamāhnaḥ pārīsarpyanta nauḥ sarppamāṇaṃ |
svacchasvetapkaṃṇḍumaccāpibhiṣmaṃ paridhvaṃsimrāyasaścordvakāye |
1938 ed. 2.5.12a
pāṇau pādau dāruṇau yasya rukṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā
|
1938 ed. 2.5.12b
vaipādyākhyaḥ pādayoś cāvadīrṇṇu saivārthajñestīvrakaṇḍusadāhaḥ|
kṛṣṇaṃ kaṇḍummaṇlaṃ kaṇḍarañcaḥ śyāmopetaṃ kaiṭabhampathate tu ||
1938 ed. 2.5.12c
śukṣāva paiḍakāḥ āvacatyaḥ
pāmetyuktāḥ kaṇḍumatyugradāhāḥ| saivāsthedāstīvradāhair
upetākjñathāḥ pāṇyau kaṇḍurugrāḥ sthicau ca ||
1938 ed. 2.5.12d
kṛtsnedehe paiḍakāḥkaṇḍumatyo tair āsrāvārākasetyucyate tu |
tatrāruṣkaṃrākasaṃyac ca sidhmaṃ kaphādhiṣkadeka kuṣṭhammahac ca |
| pittedrekātpārimarpyantu vidyādṛṣṭo niṣṭhaḥ kuṣṭhavargastridoṣaḥ
|
1938 ed. 2.5.17
kilāsam api kuṣṭhavikāra eva | tat tu trividham vā te pittena
ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam eva kilāsam
aparisrāvi ca | tadvātena maṇḍalamaruṇamparidhvaṃsi ca | pittena
padmapatrapratīkāsaṃsaparidhāhaṃ ca | śleṣmaṇā svataṃ snigdhaṃ
kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ raktaromāṇañ ca
sādhyam agnidagdhañ ca
1938 ed. 2.5.18
tatra kuṣṭheṣu tvakṣaṃkoca svedaṇobhasvāpabhedakauṇyasvaropaghāto
vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsābhaṅgākṣirāgāḥ
kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā |
1938 ed. 2.5.19
tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañ cāsādhyam iti || ślokau
||
1938 ed. 2.5.20
yathā vanaspatirjjātaḥ prāpya kālaṃ krameṇa tu |
antarbhūmimvigāhetamūlair vvṛdvivivarddhitaiḥ ||
1938 ed. 2.5.21
evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ | krameṇa dhātūn
prāpnoti narasyāpratikāriṇaḥ |
1938 ed. 2.5.21a
tvatsthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca jāyate |
tvakasrāvo romamaharṣañ ca svedasyāti pravarttanam ||
1938 ed. 2.5.23
kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite |
1938 ed. 2.5.24
bāhulyaṃ vaktraśoṣaś ca kārkkaṣyampiḍakodgamaḥ|| todaḥ
sphoṭasthiratvañ ca kuṣṭhe māṃsasamāśrite ||
1938 ed. 2.5.25a
kauṇyaṅgatikṣayoṅgānām bhedaḥ kṣatavisarpyaṇaḥ || medaḥ
sthānagate liṃgan pūrvvoktāni tathaiva ca |
1938 ed. 2.5.26
nāsākṣibhaṅgorāgāś ca kṣate ca krimisambhavaḥ || svaropaghātaś ca
bhaved asthimajjā samāśrite ||
1938 ed. 2.5.28
strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ | yad apatyaṃ
bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ |
1938 ed. 2.5.29
kuṣṭham ātmavataḥ sādhdhaṃ tvagraktapiśitāśritaṃ ||
medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ |
1938 ed. 2.5.29a
devadravyagurūdravyaparadārābhimarṣaṇāt |
pāpmāpāpakṛtam etat kuṣṭham ity abhiṣataṃ |
1938 ed. 2.5.31
mriyate yadikuṣṭhena punarjjāte na gacchati ||
1938 ed. 2.5.32
āhārācārayoḥ proktām āsthāya mahatī kriṃyām ||
auṣadhīnām vviṣiṣṭānāṃ tapasaś coniṣevaṇāt ||
yas tena mucyate jantuḥ puṇyāṅgatim avāpnuyāt |
1938 ed. 2.5.33
pravātāṅgātrasaṃsparśān niśvāsātsahabhojanāt ||
1938 ed. 2.5.34
kuṣṭhajvaraś ca śoṣaś ca netrābhiṣyanda eva ca |
aupasargikarogāś ca saṃkrāmanti narānaram iti ||ja||
kuṣṭhanidāne pañcamaḥ|
[Adhyāya 6: draft edition based on MS H]
1938 ed. 2.6.1
athātaḥ pramehāṇān nidānam vyākhyāsyāmaḥ ||
1938 ed. 2.6.3
divāsvapnaprasaktam alasaṃ śītasnigdhamadhuramedyadravān na pānam
puruṣañ jānīyān pramehī bhaviṣyatīti |
1938 ed. 2.6.4
tasyaivaṃ pravṛttasya yadā vātapittaśleṣamāṇo medaś
coparipakvādhogatvā bastimukham āśritya nirbhidyante tadā pramehān
janayanti |
1938 ed. 2.6.5
teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥcikkanagātratā
madhuraśuklamūtratā tandrā ca |
1938 ed. 2.6.6
tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā bhavanti |
1938 ed. 2.6.7
sarvva eva sarvvadoṣasamutthāś ca sahapiḍakābhiḥ|
1938 ed. 2.6.8
tatra kaphādudakekṣuvālikāsurāsikatāśanair
llavaṇapiṣṭasāndraśukramehāḥ phenamehaścetidaśa ||
pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ śoṇitamehaścetiṣaṭ ||
vātātsarppirvvasākṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ||
1938 ed. 2.6.9
tatra vātapittamedobhir anvitaḥ śleṣmāsvānmehān janayanti |
vātakaphaśoṇitamedobhir anvitampittaṃ |
kaphapittavasāmajjāmedobhir anvito vāyur iti ||
1938 ed. 2.6.10
tatra svetam avedanam udakatulyam udakamehī mehati |
īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī sarujāṃ
sikatānuviddhaṃ sikatāmehī |śanaiḥ sakaphaṃ sāndraṃ śanair mmehī |
viṣadaṃ lavaṇatulyaṃ lavaṇamehī |hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī |
āvilaṃ sāndraṃ sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ
saphenañ ca phenamehī mehati ||
1938 ed. 2.6.11
ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam
acchannīlannīlamehī mehati | sadāhaṃkadkaṃ haridrābhaṃ haridrāmehī
mehati | amlarasagandhamamlamehī |sṛtakṣārapratimaṃ kṣāramehī |
mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī |śoṇitamehī śoṇitammehati
||
1938 ed. 2.6.12
vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ sarppirmmehī mehati |
vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇaṃkṣaudramehī
|mattamātaṅgavadanapradhūraṃhastimehimehati ||
1938 ed. 2.6.13
upadravān ata ūrdhvam vakṣyāmaḥ ||
makṣikopasarppaṇamālasyamāsyopadehaḥ pratiśyāyaḥ | śaithilyam
arocakā 'vipākau kaphaprasekaś chardyati nidrākāsa iti śleṣmajānām
upadravā bhavanti || vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo
'mlīkā pipāsā jvaro 'tīsāro mūrcchāpāṇḍuroga iti pittajānām
upadravā bhavanti || hṛdgrahau daurbbalyam anidrālambhaḥ kampaḥ
śūlo badhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānām upadravā
bhavanti || evam ete viṃśati pramehāḥ sopadravā vyākhyātāḥ ||
1938 ed. 2.6.14
tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ
pramehiṇo navapiḍakāḥ sañjāyante || tad yathā || sarāvikā |
sarṣaṣī | kacchapikā | jālinī | puttriṇī | masūrikā | alajī |
vidārikā | vidradhikā ceti ||
1938 ed. 2.6.15
antonnatā ca tadṛpā nimnamadhyā sarāvikā |
gaurasarṣapasaṃsthānātatpramāṇā
ca sarṣaṣī ||
1938 ed. 2.6.16
sadāhā kūrmmasaṃsthānājñeyā kacchapikā budhaiḥ |
jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
1938 ed. 2.6.17
mahaty alpacitā jñeyā piḍakā cāpi putriṇī |
1938 ed. 2.6.18
masūrasaṃsthānasamā vijñeyā tu masūrikā || raktā śitā sphoṭacitā
dāruṇā tvalajī bhavet |
1938 ed. 2.6.19
vidārīkandavadvṛttā kaṭhinā ca vidārikā ||
vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ ||
1938 ed. 2.6.19a
ye yan mayāḥ smṛtā mehās teṣāṃ etām tu tan mayāḥ ||
1938 ed. 2.6.20
gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ|
sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet ||
1938 ed. 2.6.21
kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ|
adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ|
1938 ed. 2.6.22
pramehe pūrvvarūpāṇām ākṛtir yatra dṛśyate |
kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet |
1938 ed. 2.6.23
kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave | pravṛttaṃ
mūtram atyarthaṃ taṃ pramehiṇam ādiśet ||
1938 ed. 2.6.24
piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ |
madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ||
1938 ed. 2.6.25
sa cāpi gamanāt sthānaṃ sthānād āsanam eva ca |
āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
1938 ed. 2.6.26
yathā śuklādivarṇṇānām pañcānām utkarṣāpakarṣakṛtena
saṃyogaviśeṣeṇa svetababhṛkapilakapotamecakādīnāṃ
varṇṇānāmanekeṣām utpattir bhavati | evam eva
doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa
pramehanān ākaraṇam bhavati ||
1938 ed. 2.6.27
bhavati cātra || sarvva eva pramehās tu kālenāpratikāriṇaḥ
madhumehatvam āyānti tadā sādhyā bhavanti iti
||
pramehanidāne ṣaṣṭhaḥ ||
[Adhyāya 7: draft edition based on MS H]
1938 ed. 2.7.1
athāta udarāṇān nidānam vyākhyāsyāmaḥ ||
1938 ed. 2.7.3
dhanvantarir dharmmabhṛtām variṣṭho rājarṣir indrapratimo mahātmā
|
brahmarṣiputram vinayopapannaṃ śiṣyaṃ śubhaṃ suśṛtam anvaśāsat ||
1938 ed. 2.7.4
pṛthak samastair api doṣaiḥ plīhodaram baddhagudavam vadanti |
āgantukaṃ saptamam aṣṭaman tu dakodaraṃ caiva bhavanti tāni ||
1938 ed. 2.7.5
sudurbbalāgnerahitāśanasya vṛddhiṃ gatatāḥ koṣṭham abhiprapannāḥ
||
1938 ed. 2.7.6
gulmākṛtivyañjanalakṣaṇāni kurvvanti ghorāṇyudarāṇi doṣāḥ ||
koṣṭhādupasnehavadannasāro niḥsṭatyaduṣṭo 'nilasaṃprayuktaḥ|
1938 ed. 2.7.7
tvacaḥ samunnāsya śannaiḥ samasitādhimarpyamāṇo jaṭharaṃ karoti
||
1938 ed. 2.7.8
yadgṛhyapṛṣṭhodarapārśvavastī na vivarddhate kṛṣṇasirāvanaddhaṃ |
1938 ed. 2.7.9
samūḍhavātaṃ sarujaṃ saśabdaṃ satodabhedampavanātmakantat ||
savoṣakṛṣṇājvaradāhayuktaṃ pītāḥ sirāyatra ca bhānti pītāḥ
1938 ed. 2.7.10
pītākṣiviṇmūtranakhānanasya pittodarantaṃtvacirābhivṛddhiḥ ||
yacchītalaṃ śuklasirāvanaddhaṃ gurusthiraṃ śuklanakhānanasya |
1938 ed. 2.7.11
snigdhammahatsodanaśophanyuktaṃ cirābhivṛddhimprathitaṃ kaphāttat
||
striyonnapānannakharomamūtrair vviḍārttavair yuktamasādhuvṛttāḥ|
1938 ed. 2.7.12
yasmai prayacchanty arayogarāṃś ca duṣṭāmbudūṣīviṣasevanād vā ||
tenāśuraktaṃ kupitāś ca doṣāḥ kuryuḥ sughorañjaṭharantriliṅgaṃ |
1938 ed. 2.7.13
sacāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca
||
1938 ed. 2.7.14
dūṣyodaraṃ kīrttitam etad evaṃ plīhodaraṃ kīrtayato nibodhaḥ ||
vidāhyabhiṣyandiratasya jantoḥ pradūṣṭam atyarthamasṛkkaphaś ca |
1938 ed. 2.7.15
plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata taj jaṭharam
pravṛddhaṃ ||
tad vāmapārśve parivṛddhim eti viśeṣataḥ sīdati cāturo 'tra |
1938 ed. 2.7.16
mandajvarāgniḥkaphapittaliṃgair ūpadṛtaḥ kṣīṇabalo 'tipāṇḍuḥ|
savye tu pārśve yakṛtipraduṣṭe jñeyaṃ yakṛddālyadaraṃ tad eva |
1938 ed. 2.7.17
yasyāntam annair ūpalapibhir vvābālāśmabhir vvāpihitaṃ yathāvat
||
sañcīyate tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ |
1938 ed. 2.7.18
nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrād api cālpamalpaṃ ||
hṛnnābhimadhye parivṛddhimeti tasyodaramvagudamvadanti ||
1938 ed. 2.7.19
śalyantathānopahitaṃ gudāntrambhinatti varccāgatamanyate vā ||
1938 ed. 2.7.20
tasmāt sṛtāntrātsalilaprakāśaḥ srāvaḥ sravedvai gudatas tu
bhūyaḥ|
nābher adhaś codaram eti vṛddhin nistudyate dālyati cātisrāvaṃ |
1938 ed. 2.7.21
etatparisrāvyu rampraviṣṭaṃ yakodaraṃ
kīrttayato nibodhaḥ| yaḥ snehapīto 'py anuvāsito vā vānto virikto
'pyathavā nicūḍhaḥ||
1938 ed. 2.7.22
pibejjalaṃ śītalamāśu tasya tāṃsi
dūṣyanti hitadvāhā pa ṣvatha pi
teṣupakodaraṃ pūrvvavadabhyupyaiti ||
1938 ed. 2.7.23
snigdhammahattatparivṛttanābhiḥ samātatampūrvvamivāmbunā ca |
yathā dṛtikṣubhyati kampate ca śabdāyate cāpi dakodarantat ||
1938 ed. 2.7.24
adhuno gamaneśaktirddaubbalyandurbbalāgnitā | śophaḥ
sadanamaṅganāṃ saṃgovātapurīṣayoḥ|| dāhatandrī ca mūrcchā ca
jaṭhareṣu bhavanti hi |
1938 ed. 2.7.24a
chiddiś caivāti daurbbalyam eva ca |
mūdraprahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā | bhikkāśvosaś ca
kāsaś ca aruciś cāpy upadravāḥ ||
1938 ed. 2.7.25
ante salilabhāvañ ca bhavanti jaṭharāṇi tu | ripakvāni tasmāt tam parivarjjayet ||
ity udaranidāne saptamaḥ ||
[Adhyāya 8: draft edition based on MS H]
1938 ed. 2.8.1
athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ ||
grāmyadharmmayānavāhanādhvagamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsavegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir
abhighātaviśeṣa nā cchidyante garbham phalam iva vṛttabandhanāt |
sakhalumuktabandhanatvād garbhaśayyām atikramya
yakṛtplīhāntravivagair avasransamānaḥ koṣṭhasaṃkṣobhayati | tasyāḥ
koṣṭhasakṣomādvāyuravyaṃno mūḍhaḥ
pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhaspracyāvayati
| taruṇaṃ śoṇitabhāvena kadā cid
vivṛddhamasamyagāgatamapatyapathamanuprāptamanirgacchantamapānavaiguṇya
sammohitaṅgarbhaṃ mūḍhagarbham ity ākṣate ||
1938 ed. 2.8.4
sakīlaḥ pratikhurobījakaḥ parigha iti caturvvidho mūḍhagarbho
bhavatīty eke bhāṣante || ya ūrdhvaṃ śiraḥpādābhyāṃ yonimukhan ni
ruṇaddhi kīla iva sakīlaḥ| niḥsṛtahastapādaśiraḥkāyaśaktaḥ
sapratikhuraḥ| yastunirgacchatiśiro bhujaḥ savījakaḥ| parigha iva
yonimukham āvṛtya tiṣṭhet saparigha iti | tat tu na samyak || sa
yadā viguṇānilapīḍito 'patyapathamanekadhā pratipadyate | tadā
catuḥsaṃkhyā hīyate ||
1938 ed. 2.8.5
tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim abhiprapadyate | kaścid
ābhugnaikasakthi | kaścid ābhugnaśiraḥsphideśenatiryagāgataḥ |
kaścid udarapārśvapṛṣṭhānām anyatamena yonidvāram pidhāya tiṣṭhati
| kaścid ekena bāhunā pārśvāpavṛttaśirā | kaścid
ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ|
kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity
aṣṭavidhāmūḍhagarbhagatir uddiṣṭā samāsena |
1938 ed. 2.8.6
tatra dvāv antyau mūḍhagarbhāvasādhyau śeṣeṣv api
viparītendriyārtha
sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipīḍitaṃś ca
pariharet ||
1938 ed. 2.8.7
bhavanti cātra ślokāḥ||
kālasya parimāṇena muktavṛttād yathāphalaṃ |
prapadyate svabhāvena nānyathā pṛthivītalam ||
1938 ed. 2.8.8
evaṃ kālaprakarṣeṇa mukto nāḍīni bandhanāt |
garbhāśayastho hi garbho jananāya prapadyate ||
1938 ed. 2.8.9
krimivātābhighātais tu tad evopadrutam phalaṃ |
pataty akāle 'pi yathā tathā syād garbhavicyutiḥ||
1938 ed. 2.8.10
ācaturthāntato māsāt prasṛte garbhavicyutaḥ |
tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ ||
1938 ed. 2.8.11
apaviddhaśarīrā tu śītāṅgī nirapatrapā |
nīloddhatasirā hanti mā garbhan sa catāḥpūnaḥ ||
1938 ed. 2.8.12
garbhāspandanamāvīnāmpraṇāśaḥ śyāvapāṇḍutā |
bhaved ucchvāsapūtitvaṃ śūlaś cāntarmmṛte śiśau ||
1938 ed. 2.8.13
mānasāgantubhir mmātur upatāpaiḥ prapīḍitaḥ |
garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ ||
1938 ed. 2.8.14
kukṣau māturvvipannāyā garbhaḥ praspandate striyāḥ |
janmakāle muhurttāt taṃ pāṭayitvoddharec chiśum ||
1938 ed. 2.8.14.1
yadā so 'ntarmmṛto garbhaḥ śunobastir ivātataḥ |
tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśam ||
1938 ed. 2.8.14.2
utkṣipya iva cāṅgāni mūtrabastiś ca vidyate |
klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā ||
garbheṇa pīḍitā hy etad ūrdhvam prakrāmati striyāḥ |
sā sūyate muhyati ca kṛcchrocchvāsā ca jāyate ||
1938 ed. 2.8.14.3
pūtigandhyantathāsvedo jihvātālū ca śuṣyati |
vepate srāmyati tathā jīvitañ coparudhyate ||
etair lliṅgaur vvijānīyān mṛtagarbhañ cikitsaka iti ||
>mūḍhagarbhanidāne 'ṣṭamaḥ||
[Adhyāya 9: draft edition based on MS H]
1938 ed. 2.9.1
athāto vidradhīnāṃ nidānam vyākhyāsyāmaḥ |
1938 ed. 2.9.3
sarvvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ |
śiṣyāyovāca nikhilam idam vidradhilakṣaṇam ||
1938 ed. 2.9.4
tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ |
doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśam ||
1938 ed. 2.9.5
mahāmūlaṃ rujāvantaṃ vṛttam vāpy athavā yataṃ |
savidrādhir iti khyāte vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
1938 ed. 2.9.6
pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇām api hi
teṣāntu lakṣaṇaṃ sampravakṣyate ||
1938 ed. 2.9.7
kṛṣṇoruṇo vā paruṣo bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś
ca vidradhirvvātasaṃbhavaḥ ||
1938 ed. 2.9.8
pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān | kṣiprotthānaprapākaś
ca vidradhiḥ pittasaṃbhavaḥ ||
1938 ed. 2.9.9
sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ | cirotthānaprapākaś
ca sakuṇḍaś ca kaphātmakaḥ ||
1938 ed. 2.9.10
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo
ghāṭālo viṣamo mahān ||
1938 ed. 2.9.11
viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ |
tais tair bhāvair abhihate kṣate vā pathyasevinaḥ ||
1938 ed. 2.9.12
kṣatoṣmā vāyurvvisṛtaḥ saraktam pittam īrayet |
jvarastṛṣṇā ca dāhaś ca jāyate cāsya dehinaḥ ||
1938 ed. 2.9.13
āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ |
kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ ||
1938 ed. 2.9.14
pittavidradhiliṅgaś ca raktavidradhir ucyate |
uktā vidradhayo hyete teṣv asādhyas tu sarvvajaḥ ||
1938 ed. 2.9.15
abhyantarānata ūrdhvamvidradhīn sampravakṣyate |
1938 ed. 2.9.16
pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇam ||
1938 ed. 2.9.17
valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ |
gude bastimukhe nābhyāṃ kukṣau vaṃkṣaṇayos tathā ||
1938 ed. 2.9.18
vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpy etha |
eṣā muktāni liṃgāni bāhyavidradhi lakṣaṇṇaiḥ ||
1938 ed. 2.9.19
āmapakveṣaṇīyāc ca pakvā pakvamvi bhāvayet | adhiṣṭhāna viśeṣeṇa
liṃgaṃ śṛṇu viśeṣataḥ ||
1938 ed. 2.9.20
gude vātanirodhas tu kṛcchrālpamūtratā | nābhyāṃ hikkā tathāṭopaḥ
kukṣau mārutakopanam ||
1938 ed. 2.9.21
kaṭīpṛṣṭagrahastīvro vaṃkṣaṇotthe tu vidradhau |
vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsanirodhanam ||
1938 ed. 2.9.22
sarvvāṅgapragrahastīvro hṛdikāsaś ca jāyate |
śvāso vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ ||
1938 ed. 2.9.23
āmo vā yadi pakvo vā mahānvā yadi vetaraḥ |
sarvvo marmmotthitatvās tu vidradhiḥ kaṣṭa ucyate ||
1938 ed. 2.9.23a
nābherūparijāto yo marmmābhyāse ca vidradhiḥ |
yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā ||
1938 ed. 2.9.24
nābherūparijāḥ pakvā yāntyurdhvamitaretvadhaḥ |
adhaḥ sṛteṣu jīvet tu sṛteṣūrdhvannajīvati ||
1938 ed. 2.9.25
hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ |
jīvetkadācitpuruṣonetareṣu kadācana ||
1938 ed. 2.9.26
strīṇām avaprajātānām prajātānān tathā hitaiḥ |
dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
1938 ed. 2.9.27
strīṇām mithyo prajātānām asṛkk apy ādaniḥ sṛtāṃ |
raktajam vidradhiṅ kuryāt kukṣau makkalasaṃjñitaṃ |
1938 ed. 2.9.28
saptāhātnopaśāntaś cet tataḥ sampratipacyate || viśeṣam atha
vakṣyāmi spaṣṭam vidradhigulmayoḥ ||
1938 ed. 2.9.29
kasmāt na pacyate gulmo vidradhiḥ pākameti ca |
1938 ed. 2.9.30
nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ ||
1938 ed. 2.9.31
vivarānucaro gulmapsubudbudakopamaḥ |
evam prakāro gulmas tu tasmāt pākan na gacchati ||
1938 ed. 2.9.32
māṃsaśoṇitabāhulyāt pākaṅ gacchati vidradhiḥ |
1938 ed. 2.9.33
gulmas tiṣṭhati doṣaiḥ svaiḥ rvvidradhir mmānsaśoṇite ||
vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate |
1938 ed. 2.9.34
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ ||
1938 ed. 2.9.34a
vidradheḥ pūrvvarūpāṇi viṇmūtrānilasaṅgrahaḥ | bhramo
'dgamarddovair asyaṃ kāṇṭavyammadhucāsyatā || muhurmmuhus
tathātyartha yathā sthānam uvedrujā | vivarddhate jvaraś cāsya
tṛṣṇā cāsya pravādhata iti ||
|| ||vidradhinidāne navamaḥ ||
[Adhyāya 10: draft edition based on MS H]
1938 ed. 2.10.1
athāto visarppanāḍīstanarogāṇānnidānam vyākhyāsyāmaḥ ||
1938 ed. 2.10.3
tvagmāṃsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvvāṅgacāriṇam iha
sthitam ātmaliṅgaṃ |
kurvvanti vistṛtamanunnatam āśu śophan taṃ sarvvato visaraṇāt tu
visarppam āhuḥ ||
1938 ed. 2.10.4
vātātmako sitamṛduḥ paruṣo 'ṅgamarddaḥ
saṃbhedatodapavanajvaraliṅgayuktaḥ |
1938 ed. 2.10.5
pittātmako- drūtagatir jvaradāhapākaḥ sphoṭaprabhedabahula
kṣatajaprakāśaḥ || sadyaḥkṣatānvitam ivāpi hi-tam vihāti
srotojakarddamavapurn na tadā sa sidhyet |
1938 ed. 2.10.6
śleṣmā-tmakaḥ sarati mandam aśīghrapākī snigdhaḥ
sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas
trividhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa māṃsasirāpraṇāśāt
|
1938 ed. 2.10.7
sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ ca doṣabahulasya
karoti śopham || śyāvaṃ salo-hitam atijvaradāhapākaḥ sphoṭaiḥ
kulatthasadṛśair asitaiś ca kīrṇṇam ||
1938 ed. 2.10.8
siddhyanti vātakaphapittakṛtā visarppāḥ sarvvātmakaḥ kṣatakṛtaś
ca na siddhim eti || pittātmakoñjanavapuś ca yadā tad āsyāt
kṛcchrāc ca marmmasu bhavanti hi savva eva |
1938 ed. 2.10.9
yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā vraṇaṃ
pracurapūyam asādhuvṛttaḥ |
abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvvavihitāni
tataḥ sa pūyaḥ |
1938 ed. 2.10.10
tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati tena
matā tu nāḍī || doṣais tribir bhbhavati yā pṛthag ekaśaś ca
saṃmūrcchitair api ca śalyanimittato nyā |
1938 ed. 2.10.11
tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati
kṣapāsu ||
1938 ed. 2.10.11a
pittāt tu tṛdkarakarī paridāhayuktā pītaṃ sravaty adhikam uṣṇam
ahassu cāpi |
1938 ed. 2.10.12
jñeyā kaphādbahughanārjjunapicchilāsrā stasakaṇḍurarujārajanī
pravṛddhāḥ || ||
1938 ed. 2.10.13
dāhajvaraś ca sanamūrcchanavaktraśoṣā yasyā bhavanty abhihitāni
ca lakṣaṇāni | tām ādiśet pavanapittakaphaprakopād
ghorāṅgatittvasuha-rām iva kālarātrim ||
1938 ed. 2.10.14
naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu śalyam acireṇa
gatiṅ karoti | sā phenilaṃ mathitamaccham asṛgvimiśram uṣṇaṃ
karoti sahasā su sarujañ ca nityam ||
1938 ed. 2.10.15
yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi |
tāvantyaḥ stanarogās tu tair eva ca bhavanti ha ||
1938 ed. 2.10.16
dhamanyas saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ |
doṣā-gatitvāt tāsāṃ hi stanarogān asantyataḥ ||
1938 ed. 2.10.17
tāsām eva prajātānāṅ garbhbhiṇīnāñ ca tāḥ punaḥ |
svabhāvād eva vivṛtā jāyante saṃbhataḥ ||
1938 ed. 2.10.18
rasaprasādo madhuraḥ pakvāhāranimittajaḥ |
kṛtsnād dehāt stanau prāpya stanyam ity abhidhīyate ||
1938 ed. 2.10.19ab
viṣaśasteṣv api gātreṣu yathā śukran na dṛśyate |
1938 ed. 2.10.20
tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api ||
saṃśabdāt sparśanād vāpi saṃharṣāc ca pravarttate |
1938 ed. 2.10.21
suprasannamanaś cātra darśane hetur ucyate ||
āhārarasavīryatvād evaṃ stanyam api striyaḥ |
1938 ed. 2.10.19cd
sarvvadehāśritatvāc ca śukralakṣaṇam ucyate ||
1938 ed. 2.10.22
tad apatyasya saṃsparśād darśanāt smaraṇād api ||
grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate ||
1938 ed. 2.10.23
sneho nirantaras tāsāṃ prasnave hetur ucyate |
tat kaṣāyam bhaved vātāt kṣiptañ ca plavate mbhasi ||
1938 ed. 2.10.24
pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā | śleṣmād ghanam
picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ sarvvaliṅgam
abhighātāc ca du-ṣyati |
1938 ed. 2.10.26
sakṣīro vā py adugdho vā doṣaḥ prāpya stanau striyāḥ | pradūṣya
māṃsarudhira stanarogāya kalpate |
1938 ed. 2.10.27
ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā || lakṣaṇāni
samānāni bāhyavidradhilakṣaṇair iti ||
1938 ed. 2.10.27a
prabhañjanakadurnnāmā bhagadāraṇaṃ |
1938 ed. 2.10.27b
kuṣṭhapramehajaḍhagarbhbhañ ca vidradhim ||
1938 ed. 2.10.27c
visarppastananāḍībhiḥ pūryate daśakopanaḥ ||
visarppanāḍīstanaroganidānadaśamaḥ ||
[Adhyāya 11: draft edition based on MS H]
1938 ed. 2.11.1
athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ ||
1938 ed. 2.11.3
vātādayo mānsam asṛk praduṣṭāḥ sandūṣya sedaś ca tathā sirāṃś ca
vṛttonnatam vigrathitan tu śophaṃ kurvantyato granthir iti
pradiṣṭaḥ ||
1938 ed. 2.11.4
āyamyate vṛñjati tudyate ca pratyasya te sāthsyati bhidyate ca |
kṛṣṇo mṛdurv bastir ivātataś ca bhinnaḥ sravec cānilajomremacchaṃ
||
1938 ed. 2.11.5
dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi |
raktaḥ sapitto py athavāpi pittād bhinnaḥ sraved duṣṇam atīva
cāsram ||
1938 ed. 2.11.6
pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ
| cirādhi vṛddhiś ca kaphaprakopādbhinnaḥ sravec chuklaghanañ ca
pūyam ||
1938 ed. 2.11.7
śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānūkaṇḍuyuto 'rujaś ca |
medaḥkṛto dṛśyati cātra bhinne piṇyākakalkapratiman tu medaḥ ||
1938 ed. 2.11.8
vyāyāmajātair avalasya tais tair ākṣipya vāyurhi sirāpratānaṃ |
saṅkuñcya sapiṇḍya viśoṣya cāpi granthiṅ karoty unnatam āśu
vṛttam ||
1938 ed. 2.11.9
granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt
sarujaścalaś ca |
aruk sa evāpyacalo mahāṃś ca marmotthitaś cāpivivarjjanīyaḥ ||
1938 ed. 2.11.10
hanvasthikakṣyākṣakavāhusandhimanyāgaleṣūpacitan tu medaḥ |
granthiṃ sthiraṃ vṛttam athāyatam vā snigdhaṅ kaphaś cāsya rujaṅ
karoti ||
1938 ed. 2.11.11
taṃ granthibhis tvāmalakāsthimātrair mmatsyāṇḍajālapratimais
tathānyaiḥ ananyavarṇair upacīyamānaṃ cayaprakarṣād apaciṃ vadanti
||
1938 ed. 2.11.12
kaṇḍvanvitās te 'lparujā prabhinnāḥ sravanti naśyanti bhavanti
cānye |
medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī ||
1938 ed. 2.11.13
gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā māṃsam asṛkpradūṣya |
vṛttaṃ mṛdum mandarujam mahāntam analpamūlañ ciravṛddhyapākam ||
1938 ed. 2.11.14
kurvvanti māṃsocchrayam abhyagādhan tam arvvudaṃ śāstravido
vadanti |
vātena pittena kaphena cāpi raktena māṃsena ca medasā ca ||
1938 ed. 2.11.15
yajjāyate tasya ca lakṣaṇāni grantheḥ samānani sadā bhavanti |
doṣāḥ praduṣṭā rudhiraṃ sirāsu sakuñcya sampiṇḍya tatas tv apākaṃ
||
1938 ed. 2.11.16
sāsrāvamunnahyati mānsapiṇḍam māṃsāṅkurair ācitam āśu ghoraṃ |
sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakan tu
||
1938 ed. 2.11.17
raktakṣayopahūtapīḍitatvāt pāṇḍurvbhavet so 'rvvudapīḍitas tu |
muṣṭiprahārādibhir arddite ṅge mānsam praduṣṭañ janayat tu śopham
||
1938 ed. 2.11.18
avedanaṃ snigdham ananyavarṇṇam apākam aśmopamam apracālyaṃ |
praduṣṭamānsasya narasya gāḍham etad bhavet mānsaparāyaṇasya ||
1938 ed. 2.11.19
māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta
|
samprasrutam marmmaṇi yac ca jātaṃ srotassu vā yac ca bhaved
acālyam ||
1938 ed. 2.11.20
> yajjāyate 'nyat khalu pūrvvajāte jñeyan tad adhyarvvudam
arbudajñaiḥ |
yad dvandvajātaṃ yugapat kramād vā dvirarvvudan tac ca bhaved
asādhyam ||
1938 ed. 2.11.21
na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu |
doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudāny eva viśetam tu
||
1938 ed. 2.11.22
vātaḥ kaphaś cāpi gale pra ttu saṃśritya tathaiva medaḥ |
kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ galagaṇḍam
āhuḥ ||
1938 ed. 2.11.23
todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo ruṇo vā pavanātmakas tu |
1938 ed. 2.11.24
pāruṣyayuktiś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit
pākam iyāt kadācit || vairasyam āsyasya ca tasya jantor vbhavet
tathā tālugalapraśoṣaḥ |
1938 ed. 2.11.25
sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu ||
cirābhivṛddhim bhajate cirāc ca prapadyate mandarujaḥ kadācit |
1938 ed. 2.11.26
mādhuryam āsyasya ca jantor vbhavet tathā tālugalapralepaḥ ||
snigdho guduḥ pāṇḍuraniṣṭagandho medothitaḥ pāṇḍuyuto rujaś ca |
1938 ed. 2.11.27
pralamvate 'lāvuvad alpamūlo vivarddhate hīyati cātra deham ||
snigdhāsyatā tasya bhavec ca jantor ggale ca śavdaṅ kurute ca
nityaṃ |
1938 ed. 2.11.28
kṛcchrocchvasan tam mṛdusarvvagātraṃ samvatsarāt ī tam
arocakārttam ||
kṣīṇañ ca vaidyo galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta
||
1938 ed. 2.11.29
nivaddhaśvayathur yasya yathā muṣkam pralamvate |
mahānuvodhy athavā hrasvas taṃ gaṇḍam iti nirdiśet ||
iti granthyapacyarvvudagalagaṇḍanidāna ekādaśa || 11 ||
[Adhyāya 12: draft edition based on MS H]
1938 ed. 2.12.1
athāto vṛddhyupadaṃśaślīpadānān nidānam vyākhyāsyāmaḥ ||
1938 ed. 2.12.3
vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo
bhavanti | teṣu mūtrāntranimittau vātasamutthau | kevalam
utpattihetur anyaḥ ||
1938 ed. 2.12.4
adhaḥ kupito 'nyatamas tu doṣa phalakośayor
vvātavāhinīdhamanīm abhiprapadya phalakoṣayor vvṛddhim upajanayati
|| tam vṛddhim ity ācakṣate ||
1938 ed. 2.12.6
tatrānilapūrṇṇabastim ivātatam puruṣam animittarujam vātavṛddhim
ity ācakṣate | pakvodumbarasaṅkāśam āśu samutthānam pittavṛddhiṃ
|| kaṭhinaṃ snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ
pittavṛddhiliṅgaṃ raktavṛddhiṃ || mṛdusnigdhaṃ sakaṇḍur
alpavedanan tālaphalaprakāśam medovṛddhiṃ ||
mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato
'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ
mūtravṛddhim ity ācakṣate || tatra balavadvigrahādibhir vviśeṣair
vvāyuḥ prakupito ntrasya sthūlasya cetarasyaikadaśam viguṇam
ādāyādho vaṃkṣaṇasandhim āgamya kālāntareṇa muṣkakoṣam upaiti
ādhmātabastir ivātataḥ pradīrghaḥ śopho bhavati | saśabdam
anupīḍitaś corddhvam utpatati vimuktaś ca punar ādhmāti | tam
antravṛddhim asādhyam ity ācakṣate ||
1938 ed. 2.12.7
tatra brahmacāriṇīn dīrghakarkkaśaromāṃ yonirogopasṛṣṭām
alpadvārām apriyām akāmām acaukṣasalilaprakṣālitayonim vā nārīṃ yo
'dhigacchet tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc
catuṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās
tu doṣāḥ kṣate kṣate vā śvayathum upajanayanti | tam upadaṃśam ity
ācakṣate ||
1938 ed. 2.12.8
sa pañcavidhas tribhir ddoṣaiḥ pṛthak samastair asṛjaś ca |
1938 ed. 2.12.9
tatra vātike tvakparimoṭanaṃ stabdhameḍhratā paruṣaśophatā
vividhavedanāprādurbhāvaś ca || paittike śvayathur
udumbarapratikāśo jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān
kaṭhinaḥ snigdhaś ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham
asṛkpravṛttiḥ pittaliṅgāni ca || sarvvaje sarvvaliṅgadarśanam
avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo maraṇañ ceti ||
1938 ed. 2.12.10
prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṃghāsv
avatiṣṭhante | tataḥ kālāntareṇa pādam āśritya śanaiḥ śanaiḥ
śopham upajanayanti | tac chlīpadam ity ācakṣate || tat tu
trividham vātapittakaphanimittam iti ||
1938 ed. 2.12.11
tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedanam
parisphuṭati ca bahuśaḥ || pittajan tu pītāvabhāsaṃ
mṛdujvaradāhapradañ ca || śleṣmajan tu snigdhaṃ svetāvabhāsaṃ
mavedanam atimahāntaṃ granthikaṇṭakair upacitañ ca ||
1938 ed. 2.12.12
tatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti
varjanīyāni ||
1938 ed. 2.12.13
trīṇy apy etāni jānīyāc chlīpadāni kaphocchrayāt |
gurutvañ ca mahattvañ ca yasmān nāsti vinā kaphāt ||
1938 ed. 2.12.14
purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante ślīpadāni viśeṣataḥ ||
1938 ed. 2.12.15
pādavaddhas tayoś cāpi ślīpadañ jāyate nṛṇām |
karṇākṣināsāsv api ca kecid icchanti tadvida iti ||
vṛddhyupadaṅśaślīpadānān nidāne dvādaśa || ||
[Adhyāya 13: draft edition based on MS H]
1938 ed. 2.13.1
athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ ||
1938 ed. 2.13.3
saptacatvāriṃśat kṣudrarogā bhavanti || tad yathā || ajagallikā |
yavaprakhyā | amvālajī | vivṛtā | kacchapikā | valmīkā |
indraviddhā | garddabhikā | panasikā | pāṣāṇagarddabhaḥ |
icivallikā | kakṣā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippa
| anuśayī | vidārikā | śarkkarā | śarkarārvvudaṃ | pāmā |
vicarccikā | rakasā | pādadārī | kadaraṃ | alasakaḥ | rujā
dārūṇakaṃ | arūṣikā | palitaṃ | mayūrikā | yuvānapiṭakā |
padminīkaṇṭakā | jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ |
nīlikā | parivarttikā | niruddhaprakāśaṃ | avapāṭikā |
sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchūḥ | gudabhransaś ceti
||
1938 ed. 2.13.4
snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ |
kaphavātotthitā jñeyā vālānām ajagallikā ||
1938 ed. 2.13.5
yavākārā sukaṭhinā grathitā māṃsasaṃśritā |
piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
1938 ed. 2.13.6
ghanālpavakrām piḍakām unnatām parimaṇḍalāṃ |
amvālajīm alpapūyān tām vidyāt kaphavātajāṃ ||
1938 ed. 2.13.7
vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ |
parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ ||
1938 ed. 2.13.8
grathitā pañca vā ṣaḍ vā dārūṇāḥ kacchaponnatāḥ |
kaphānilābhyām piḍakā jñeyā kacchapikā vudhaiḥ ||
1938 ed. 2.13.9
pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi |
granthir vvalmīkavadyasya śanaiḥ samupacīyate ||
1938 ed. 2.13.10
todaḥ kledaparīdāhaḥ kaṇḍūmadbhir mmukhair vvṛtaḥ |
vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ ||
1938 ed. 2.13.11
padmakarṇṇikavat madhye piḍakābhiḥ samācitāṃ |
indrā viddhām vijānīyād vātapittotthitām bhiṣak ||
1938 ed. 2.13.12
maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ |
rujākarīṅ garddabhikāṃ tām vaded vātapittataḥ ||
karṇṇasyābhyantare jātām piḍakām ugravedanāṃ |
sthirām penasikān tān tu vidyād vātakaphotthitām ||
1938 ed. 2.13.13
hanvāḥ sandhisamudbhūtaṃ śopham alparujaṃ sthiraṃ |
pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ ||
1938 ed. 2.13.14
visarppavat sarppati yaḥ śophastanurapākavān |
dāhajvarakaraḥ pittāt sajñeyo jālagarddabhaḥ ||
1938 ed. 2.13.15
piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ |
sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikām ||
1938 ed. 2.13.16
vāhukandyāṃ sapārśvaṣu kṛṣṇāṃ sphoṭāṃ savedanāṃ |
pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagā diśet ||
1938 ed. 2.13.17
ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ |
tvaggatām pittakopena gandhanāmām vinirddeśet ||
1938 ed. 2.13.18
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ |
ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ ||
1938 ed. 2.13.19
kakṣabhāgeṣu ye sphoṭā jāyante mānsadārūṇā |
antarddāhajvarakarā dīptapāvakasannibhāḥ ||
1938 ed. 2.13.20
saptāhādvā daśāhād vā pakṣād vā ghnanti mānavaṃ |
tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ ||
1938 ed. 2.13.21
nakhamānsam adhiṣṭhāya vātaḥ pittañ dehināṃ |
kuryā tān dāhapākau ca taṃ vyādhiñ cippam ādiśet ||
1938 ed. 2.13.22cd
tad evālpatatarair doṣaiḥ kunakham parūṣaṃ kharam ||
1938 ed. 2.13.23cd
gambhīrām alpasaṃrambhāṃ savarṇṇām uparisthitāṃ |
1938 ed. 2.13.24
kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ ||
vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu |
1938 ed. 2.13.25
vidārikām iti vadet sarujāṃ sarvvalakṣaṇāṃ ||
prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ |
1938 ed. 2.13.26
granthiṅ kurvvanty asau bhinno madhusarppirvvasānibhaṃ ||
karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ ||
1938 ed. 2.13.27
mānsam viśo grathitāṃ śarkkarāñjanaty ataḥ ||
durgandhiklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ |
1938 ed. 2.13.28
sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār vvudam ||
pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā ||
1938 ed. 2.13.29
parikramaṇaśīlasya vāyuraty artharūkṣayoḥ |
pādayoḥ kurute dārīsarūjās talasaṃśritāḥ ||
1938 ed. 2.13.30
śarkkaronmathite pāde kṣata vā kaṇṭakādibhiḥ |
granthiṃ kīlavad utsanno jāyate kadaran tu tata ||
1938 ed. 2.13.32
klinnāṅgulyantarau pādau kaṇḍadāharujānvitau |
duṣṭakarddamasaṃsparśādalaseti vibhāvayet ||
1938 ed. 2.13.33
romakūpānugam pittam vātena saha mūrcchitaṃ |
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ||
1938 ed. 2.13.34
ruṇddhi romakūpās tu tato 'nyeṣāmasambhavaḥ |
tad indraluptaṃ khālity aṃ rūjeti ca vibhāvyate ||
1938 ed. 2.13.35
dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate |
kaphamārutakopena vidyād dāruṇakan tu tat ||
1938 ed. 2.13.36
aruṃṣi vahuvakrāṇi vahukledāni mūrddhantu |
kaphāsṛkkritakopena vraṇām vidyād arūṣikām ||
1938 ed. 2.13.37
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ |
pittañ ca keśān pacati palitan tena jāyate ||
1938 ed. 2.13.38
dāhajvararujāvantastāmrāḥ sphoṭāḥ savedanāḥ |
gātreṣv antaś ca vadane vijñeyā tu masūrikā ||
1938 ed. 2.13.39
śālmalīkaṇṭakaprakhyāḥ kaphamārutaraktajāḥ |
yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇāḥ ||
1938 ed. 2.13.40
kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍuraṃ |
padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajam ||
1938 ed. 2.13.41
samam utsannam arujam maṇḍalaṅ kapharaktajaṃ |
sahajaṃ lakṣma caikeṣāṃ lakṣyo jatumaṇīti sā ||
1938 ed. 2.13.42
avedanaṃ sthirañ caiva yasmin gātre pradṛśyate |
māṣavat kṛṣṇam utsannam anilāt maṣakam ādiśet ||
1938 ed. 2.13.43
kṛṣṇāni tilamātrāṇi nīrujāni samāni ca |
vātapittalavotse tām vidhyāttikālakām ||
1938 ed. 2.13.44
mahad vā yadi vāty alpaṃ śyāvam vā yadi vā sitaṃ |
nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate ||
1938 ed. 2.13.45cd
krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ |
1938 ed. 2.13.46
mukham āgamya sahasā maṇḍalam visṛjaty ataḥ ||
nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet |
1938 ed. 2.13.47
kṛṣṇam evaṅ guṇaṃ gātre mukhe vā nīlikām viduḥ ||
marddanāt pīḍanād cāpi tathaivāpyabhighātataḥ |
meḍhracarmma yadā vāyur bhajate sarvvataś caran ||
1938 ed. 2.13.48ab
tadā vātopasaṃsṛṣṭaṃ carmma pratinivarttaye |
1938 ed. 2.13.49ab
sa vedanan sadāhaś ca pākaṃ vrajati cāsakṛt ||
1938 ed. 2.13.48cd
maṇer adhastāt kośas tu granthirūpeṇa lamvate |
1938 ed. 2.13.49cd
parivartiketi tām vidyāt sarujām vātasaṃbhavām ||
1938 ed. 2.13.50
sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā |
alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ ||
1938 ed. 2.13.51ab
hastābhighātād api vā carmmāṇyud varttate valāt |
1938 ed. 2.13.52
yasyāvapā te carmmatām vidyād avapāṭikām ||
vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ |
1938 ed. 2.13.53
maṇiś carmmoparuddhaś ca mūtrasroto ruṇaddhi tu ||
niruddhaprakāśam vidyān mandadhāraṃ savedanaṃ |
1938 ed. 2.13.54
mūtraṃ pravartate jantor mmaṇirn na ca vidāryate ||
niruddhaprakāśam vidyāt sarujam vātasambhavaṃ |
1938 ed. 2.13.55
vegasandhāraṇād vāyur vvihato gudam āśritaḥ ||
niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca |
1938 ed. 2.13.56
mārgasya saukṣmyāt kṛcchreṇa purīṣan tasya gacchati ||
sanniruddhagudam vyādhim etad vidyāt sudustaraṃ |
1938 ed. 2.13.57
śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet ||
svinne vāsvedyamāne vā kaṇḍūraktakaphodbhavāḥ ||
1938 ed. 2.13.58
kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca jāyate ||
ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanam ||
1938 ed. 2.13.59
snānotsādanahīnasya malo vṛṣaṇasaṃsthitaḥ |
yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā ||
1938 ed. 2.13.60
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca jāyate |
prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprakojām ||
1938 ed. 2.13.61
pravāhaṇātisārābhyān nirgacchati gudo vahiḥ |
rūkṣadurvvaladehasya taṃ gudabhranśam ādiśet ||
1938 ed. 2.13.62
ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam |
tad avekṣya bhiṣak prājño yathādoṣam upācaret || ||
iti kṣudraroganidāne trayodaśamaḥ || 0 ||
[Adhyāya 14: draft edition based on MS H]
1938 ed. 2.14.1
athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ ||
1938 ed. 2.14.3
liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo
daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ
kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā | avamanthaḥ puṣkarikā
sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ śoṇitārbbudaṃ
māṃsārbbudaṃ māṃsapāko vidradhis tilakālakañ ceti ||
1938 ed. 2.14.4
gaurasarṣapasaṃsthānā śūkanirvdugnahetukāḥ |
piṭakākapharaktābhyāṃ jñeyā sarṣapisā||
1938 ed. 2.14.5
kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet |
śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt ||
1938 ed. 2.14.6
kumbhīkā raktapittotthā jāvvasthisadṛśāśuṇat |
tulyajātvalajīm vidyād yathā proktām vicakṣaṇaḥ ||
1938 ed. 2.14.7
mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ |
1938 ed. 2.14.8
pāṇibhyāṃ bhṛśasammūḍhe saṃmūḍhapiṭakā bhavet ||
dīrghā bahvyaś ca piṭakā dīryante madhdhatas tu yāḥ ||
1938 ed. 2.14.9
so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt || ||
1938 ed. 2.14.10
padmakarṇikasaṃsthānā jñeyā puṣkariketisā ||
sparśahānin tu janayec choṇitaṃ śūkadūṣitaṃ |
1938 ed. 2.14.11
mudgamāṣopamā raktā piṭakā raktapittajā |
vyādhir evottavo nāma śūkājīrṇṇanimittajaḥ |
1938 ed. 2.14.12
chidrair aṇumukhair lliṅgañ citaṃ yasya samantataḥ ||
vātaśoṇitajo vyādhiḥ sa jñeyaḥ śataponakaḥ |
1938 ed. 2.14.13
vātapittakṛto jñeyas tv akkāko jvaradāhakṛt |
kṛṣṇaiḥ sphoṭaiḥ sarabhiḥ piṭakābhiś ca pīḍitaṃ |
yasya bastirujañ cogrā jñeyan tac choṇitārbbudam ||
1938 ed. 2.14.14
māṃsadoṣeṇa jānīyādarbbudam mānsasaṃbhavaṃ |
śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ ||
1938 ed. 2.14.15
vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak |
vidradhiḥ sannipātena yathoktam abhinirddiśet ||
1938 ed. 2.14.16
kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā |
pātitāni pacanty āśu meḍhranniravaśeṣataḥ ||
1938 ed. 2.14.17
kṛṣṇāni bhūtvā mānsāni śīryante yasya dehinaḥ |
sannipātasamutthānan tam vidyāt tilakālakam ||
1938 ed. 2.14.18
tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ smṛtaḥ |
vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ ||
iti śūkadoṣanidāne caturddaśamaḥ ||
[Adhyāya 15: draft edition based on MS H]
1938 ed. 2.15.1
athāto bhagnanidānam vyākhyāsyāmaḥ ||
1938 ed. 2.15.3
patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ |
anekavidhamasthnāṃ bhaṅgam upadiśanti |
1938 ed. 2.15.4
tatra bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate |
sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ
dvādaśavidhaṃ kāṇḍabhagnam bhavati |
1938 ed. 2.15.5
tatra sandhimuktamutpiṣṭam viśliṣṭam viparivarttitam avakṣiptam
atikṣiptan tiryak kṣiptam iti |
1938 ed. 2.15.6
prasāraṇākuñcanāśaktirugrarujatā sparśāsahatvāñ ceti |
sāmānyataḥ sandhim uktalakṣaṇam uktaṃ |
1938 ed. 2.15.7
vaiśeṣikaṃ tūtpiṣṭe saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo
viśeṣataś ca rātrau bhavati | viśliṣṭe 'lpaśophatā vedanāsātatyaṃ
sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād
viṣamāṅgatā vedanā ca | avakṣipte sandhiviśleṣastīvrarujatā ca ||
atikṣipte dvayoḥ sandhdhasthnoratikrāntatā vedanā ca |
tiryakkṣipte tv ekāsthipārśvagamanam atyartham iti ||
1938 ed. 2.15.8
kāṇḍabhagnam ata ūrddhvam vakṣyāmaḥ || karkkaṭakam aśvakarṇṇañ
cūrṇitam piccitam asthicchallitākāṇḍabhagnam atipātitam
majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti ||
1938 ed. 2.15.9
śvayathubāhulyam avapīḍyamāne śabdaḥ srastāṅgatā
vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ
||
1938 ed. 2.15.10
viśeṣatas tu sammūḍham ubhayato 'sthi madhye bhagnaṃ
granthirivonnataṃ karkkaṭakaṃ || aśvakarṇṇavad udgatamaśvakarṇṇaṃ
|| śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam
pṛthulatāṅgatam alpaśophaṃ || pārśvato 'nvasthihīnodgato
'asthicchalitakannāmavellite prakampyamānaṃ || kāṇḍabhagnam
asthiniḥśeṣacchinnāsthyavayavaḥ ||
asthimadhyapraviṣṭātipātitasaṃjñaḥ || kṣatabhagnam unnahyamānam
ajjammajjānugataṃ || ābhugnam iva yad vimuktāsthi tad vakran nāma
|| anyatarapārśvāvaśiṣṭaṃ chinnaṃ || sphuṭitama
nubahudāritavedanāvān || śūkapūrṇṇam ivādhmātam vipulaikadā
visphāṭitan nāma ||
1938 ed. 2.15.11
teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni kṛcchrasādhdhāni |
kṛśātivṛddhabālāsahāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇāḥ
niḥsandhyupagatāni ceti ||
1938 ed. 2.15.12
bhavati cātra || bhinnaṅkapālaṃ kaṭyāṃ tu sandhim uktaṃ tathā
cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta vicakṣaṇaḥ |
1938 ed. 2.15.13
asaṃkliṣṭaṅkapālañ ca lalāṭe cūrṇṇitañ ca yat ||
bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet ||
1938 ed. 2.15.14
samyaksandhitam apyasthidurnnikṣeptanibandhanāt |
1938 ed. 2.15.15
saṃkṣobhād vāpi yad gacchet vikriyāntam api varjjayet ||
1938 ed. 2.15.16
taruṇāsthīni nāmyante bhajyante nalakāni tu |
1938 ed. 2.15.17
kapālān vibhajyante sphullanti rucakāni tu ||
iti bhagnanidāne pañcadaśamaḥ ||
[Adhyāya 16: draft edition based on MS H]
1938 ed. 2.16.1
athāto mukharoganidānam vyākhyāsyāmaḥ ||
1938 ed. 2.16.3
mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv āyataneṣu ||
tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālū kaṇṭha sarvvāṇi
ceti || tatrāṣṭāv oṣṭhayoḥ ||pañcadaśa dantamūle || aṣṭau danteṣu
|| pañcajihvāyāṃ || navatāluni || saptadaśakaṇṭhe || trayas
sarvveṣv āyataneṣu ||
1938 ed. 2.16.4
tatroṣṭhe prakopād vātapittakaphasannipātaraktamānsamedo
'bhighātanimittāḥ ||
1938 ed. 2.16.5
karkkaśau paruṣau stabdhau samprāptānilavedanau |
dālyete paripoṭyete oṣṭhaumārutakopataḥ ||
1938 ed. 2.16.6
cīyete piṭakābhiś ca sarujābhiḥ samantataḥ |
sadāhapākapiṭakau pītābhāsau ca pittataḥ ||
1938 ed. 2.16.7
savarṇṇābhiś ca cīyete piṭakābhir avedanau |
bhavatas tu kaphādoṣṭhau picchilau śītalau gurū ||
1938 ed. 2.16.8
sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca |
sannipātena vijñeyāv anekapiḍakācitau ||
1938 ed. 2.16.9
kharjjūraraktavarṇṇābhiḥ piṭakābhir nnipīḍitau |
raktopasṛṣṭarudhiraṃ sravataḥ śoṇitaprabhau ||
1938 ed. 2.16.10
gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau |
jantavaś cātramūrcchanti narasyobhayato mukhāt ||
1938 ed. 2.16.10a
sarppirmmaṇḍapratīkāśau medasā kaṇḍurau gurū |
oṣṭhauparyavadīryete poṭyete cābhighātataḥ ||
1938 ed. 2.16.11
acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ |
1938 ed. 2.16.11a
dantacchadāvadīryete poṭyete cāsakṛtpunaḥ || tato vraṇaḥ
susaṃrūḍho mṛdutvam upagacchati ||
1938 ed. 2.16.13
dantamūlagatās tu śītādo dantapuppuṭo dantaveṣṭaḥ sauśiro
mahāsauśiraḥ paridaraḥ | upakuśaḥ | dantavaidarbbhaḥ |
khalivarddhanaḥ | adhimāṃsaḥ | nāḍyaḥ pañceti ||
1938 ed. 2.16.14
śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravarttate |
durggandhī nisakṛṣṇāni prakledīni mṛdūni ca ||
1938 ed. 2.16.15
dantamāṃsāni pacyante pacanti ca parasparaṃ |
śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ ||
1938 ed. 2.16.16
dantayos triṣu vā yasya śvayathuḥ sparśanā sahaḥ |
dantapuppuṭako nāma savyādhiḥ kapharaktajaḥ ||
1938 ed. 2.16.17
sravanti pūyarudhiraṃ calādantā bhavanti ca |
dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ ||
1938 ed. 2.16.18
śvayathūr ddantamūleṣu rujāvān kaphasambhavaḥ | lālāsrāvī sa
vijñeyaḥ sauśironām anāmataḥ ||
1938 ed. 2.16.19
dantāś calanti veṣṭabhyas tālu cāpy avadīryate |
1938 ed. 2.16.20
yasmin sa sarvvajo vyādhir mmahāsauśirasaṃjñitaḥ ||
dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt |
1938 ed. 2.16.21
pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ ||
veṣṭaḥ sadāhampacati yasyadantāścalantica| dāhena veṣṭāstaptāś ca
śuṣyante cāgninā yathā ||
1938 ed. 2.16.22
aghaṭṭitāḥ prasravanti śoṇitam mandavedanāḥ |
1938 ed. 2.16.23
yasmin sopakuśonāma pittaraktakṛto gadaḥ ||
ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān |
1938 ed. 2.16.24
bhavanti dantāś ca calāḥ savaidarbbhā'bhighātajaḥ ||
mārutenādhiko danto jāyate tīvravedanaḥ |
1938 ed. 2.16.25
khalivarddhanasaṃjño sau jāter ukca praśāmyati ||
hānavye paścime dante mahāśophomahārujaḥ |
1938 ed. 2.16.26
lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ ||
dantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ ||
1938 ed. 2.16.27
dantagatās tu dālanaḥ krimidanta kodanta harṣo bhañjanakaḥ |
dantaśarkkarā | kapālikā | śyāvadantaḥ | hanur mmokṣaś ceti ||
1938 ed. 2.16.28
dāryamāṇeṣv ivarujā yasya danteṣu jāyate |
dālanonāma savyādhiḥ sadāgatinimittajaḥ |
1938 ed. 2.16.29
kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ |
animittarujovātātsajñeyaḥ krimidantakaḥ ||
1938 ed. 2.16.30
śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca |
yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt ||
1938 ed. 2.16.31
vaktram vakram bhaved yasya dantabhaṅgaś ca jāyate |
kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
1938 ed. 2.16.32
śarkkar eva sthirībhūto malo danteṣu yasya vai |
sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā ||
1938 ed. 2.16.33
kapāleṣv iva dīryatsudantānāṃ saiva śarkkarā |
kapāliketi paṭhitā sadā dantavināśinī ||
1938 ed. 2.16.34
asṛṇmiśreṇa pittena dagdhodantas tv aśeṣataḥ |
śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
1938 ed. 2.16.35
vātena tais tair bbhāvaiś ca hanusandhivisaṅgataḥ |
hanurmmokṣa iti jñeyo vyādhir ardditalakṣaṇaḥ ||
1938 ed. 2.16.36
jihvāgatās tu |
kaṇṭakās trividhās tribhir ddoṣair alāsa upajihvā ceti ||
1938 ed. 2.16.37
jihvānilena sphuṭitā prasuptā bhavec ca śākacchadanaprakāśā |
pittātsadāhair anucīyate ca dīrghaiḥ saraktair apikaṇṭakaiś ca ||
kaphena gurvvī bahalā citā ca mānsāṅkuraiḥ
śālmalikaṇṭakaubhābhaiḥ |
1938 ed. 2.16.38
adhogato yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥkapharaktamūrttiḥ
||
jihvāṃ sa tu stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ
|
1938 ed. 2.16.39
jihvāgrarūpaḥ śvayathur hi jihvām
unnāmya jātaḥ kapharaktamūlaḥ ||
1938 ed. 2.16.39a
lālākaraḥ kaṇḍuyutaḥ sa coṣaḥ sātupajihvā paṭhitā bhiṣagbhiḥ | |
1938 ed. 2.16.40
tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapaḥ |
arbbudaḥ | mānsasaṃghātaḥ | tālu puppuṭakaḥ | tāluśoṣaḥ | tālupāka
iti ||
1938 ed. 2.16.41
kaphāsṛgbhyāntālumūlātpravṛddho dīrghaḥ śophodhmātabastiprakāśaḥ
| tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim vaidyā galaśuṇḍeti nāmnā
||
1938 ed. 2.16.42
śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ tuṇḍikerīmatā tu |
mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras tīvra ruk ca ||
1938 ed. 2.16.43
kūrmmonnato vedanā'śīghrajanmā rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu
|| padmākaran tālumadhye tu śophaṃ tam vidyād raktārbbudaṃ
proktaliṃgaṃ |
1938 ed. 2.16.44
māṃsannirujan tālumadhye kaphāt tu prokto vaidyair mmāṃsasaṃghāta
eṣaḥ || arukchiraḥ kolamātraḥ kaphena samedasāpuppuṭas tāludeśe |
1938 ed. 2.16.45
śuṣyaty atyarthan dīryate cāpi tāluśvāsaś caivograstāluśoṣo
'nilāt tu || pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan
tālupākam vadanti ||
1938 ed. 2.16.46
kaṇṭhagatās tu || rohiṇyaḥ pañca | kaṇṭhaśālūkam adhijihvāṃ
valayaḥ | alāsaḥ | ekavṛndaḥ | śataghnī | gilāyuḥ | galavidradhiḥ
| galaughaḥ | svaraghnaḥ | māṃsatānovicāriś ceti ||
1938 ed. 2.16.47
gale 'nilaḥ pittakaphau tu mūrcchitau pradūṣya māṃsañ ca tathaiva
śoṇitaṃ | galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir
ayaṃ hi rohiṇī ||
1938 ed. 2.16.48
jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ kaṇṭhanirodhinīyā |
tāṃ rohiṇīm vātakṛtām vadanti tisraś ca tāstvād ita eva kṛcchrā
||
1938 ed. 2.16.49
kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu |
sroto nirodhinyacalonnatā ca sthirāṅkurā yā kaphasaṃbhavā sā ||
1938 ed. 2.16.50
gambhīrapākiny anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu |
sphoṭaiś citā pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu ||
1938 ed. 2.16.51
kolāsthimātraḥ kaphasaṃbhavo yo granthir galekaṇṭakaśūkabhūtaḥ |
kharaḥ sthiraḥ śastranipātasādhyas tat kaṇṭaśālūkam iti bruvanti
||
1938 ed. 2.16.52
jihvāgrarūpaḥ śvayathuḥ kaphāt tu jihvopariṣṭādapiraktamiśraḥ |
jñeyo 'dhijihvā khalu roga eṣa vivarjjayed āgatapākam enam ||
1938 ed. 2.16.53
balāsa evāyatam unnatañ ca śophaṃ karoty annagatin nivārya|taṃ
sarvvathaivāprativāravīryam vivarjjanīyam valayam vadanti ||
1938 ed. 2.16.54
gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannaṃ |
marmmacchidan dustaram etad āhur alāsasaṃjñan nipuṇādhikāram ||
1938 ed. 2.16.55
vṛttonnatāntaḥ śvayathuḥ sadāhaḥ sakakaṇḍuro 'pāvyagururm mṛduś
ca |
nāmnaikavṛndaḥ parikīrtyate 'sau vyādhir bbalāsakṣatajaḥ prasūtaḥ
||
1938 ed. 2.16.56
samunnatamvṛttam amandadāhantīvrajvaraṃ vṛndam udāharanti |
tac cāpi pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu ||
1938 ed. 2.16.57
varttir ghanā kaṇṭhanirodhanī tu citātimātram piśitaprarohaiḥ |
anekarukprāṇaharī tridoṣāj jñeyā śataghnīti śataghnirūpā ||
1938 ed. 2.16.58
granthirggale tv āmalakāsthimātraḥ sthiro 'lparukyaḥ
kaphapittamūrttiḥ |
yo lakṣyate raktam ivāsravaś ca saśasrasādhdhas tu gilāyusaṃjñaḥ
||
1938 ed. 2.16.59
sarvvaṅgalaṃ vyāpya samutthito yaḥ śopho rujāḥ santi ca yatra
sarvvā |
sa sarvvadoṣair ggalavidradhis tu tasyaiva tulyaḥ khalu
sarvvajasya ||
1938 ed. 2.16.60
śopho mahāntan na jalāvarodhī tīvrajvaro vāyugater nnihantā |
kaphena jāto rudhirānvitena gale galaughaḥ paṭhito bhiṣagbhiḥ ||
1938 ed. 2.16.61
yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ
|
kaphopadiṣṭeṣv anilāyateṣu jñeyaḥ sa rogaḥ śvasanāts varaghnaḥ ||
1938 ed. 2.16.62
pratānavān yaḥ śvayathuḥ sukaṣṭo |
galoparodhān kurute krameṇa |
sa mānsatān eti bibhartti saṃjñāprāṇapraṇutsarvvakṛto vikāraḥ ||
1938 ed. 2.16.63
sadāhatodaṃ śvayathuṃ satāmram antarggale pūtiviśīrṇṇamānsaṃ |
pittena vidyād vadane vicārim pārśve viśeṣāt sa tu yena śete ||
1938 ed. 2.16.64
sarvvasarās tu vātapittakaphanimittāḥ ||
1938 ed. 2.16.65
sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ sarvvasaraḥ
savātāt |
raktaiḥ sadāhaiḥ piṭakaiḥ sapītair yasyācitaṃ cāpi sapittakopāt
||
1938 ed. 2.16.66
avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi sa vai kaphena ||
|| iti mukharoganidāne ṣoḍaśamaḥ ||
granththyapacyarbudaṅgaṇḍuṃ vṛddhin daṃśañ ca
ślīpadam |
kṣudraśūkaṃ sabhagnañ ca mukharogeṇa ṣaṭsmṛtaḥ ||
sūtre pradiṣṭan daśaṣaṭvā pūrvvaṃ sthanan
nidānam bhavatīti yac ca |
savistaran tat kathitam mayeha svayambhunā yat kathitaṃ hitāya
||
samāptan nidānasthānam ||