The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 32-end, based on the Nepalese MSS The Suśruta Project SS.sū.2020-11

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020 The University of Alberta The Suśruta Project
NE The Mādhavanidāna, MN Mādhavanidāna MS Kathmandu NAK 1-1146 1-1146 MS NAK 1-1146 A paper manuscript in Devanāgarī. 67 ff. Filmed as reel no A 224-9. Covers 1.8.3 - 1.44.24 of the Sūtrasthāna.
Began this file. added 1.41, based on MS N Separated the file into two parts, 1-31 and 32-end, because of processing limits at Saktumiva Added all remaining adhyāyas from H and stripped out transcription codes to make draft provisional edition files.
[Sūtrasthāna 32-end]
[Adhyāya 32, draft based on MS H] athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ || svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ | calānām acalatvam acalānāñ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ | gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti yasya ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca | devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāśanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo veti || bhavanti cātra || cikitsyamānaḥ samyak tu vikāro yo bhivarddhate | prakṣīṇabalamāṃsasya lakṣaṇan tadgatāyuṣaḥ || nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ | na cāhāraphalaṃ yasya dṛśyate sa vinaśyati || etāni riṣṭarūpāṇi samyag budhyeta yo bhiṣak | sādhyāsādhyaparīkṣañ ca sa rājñaḥ sammato bhaved iti || 31 || ❈ ||
[Adhyāya 33, draft based on MS H] athāto vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ || upadravais tu ye juṣṭā-vyādhayo yānty avāryatāṃ | rasāyanair vvinā vatsa tāṃ śṛṇv ekamanā mama || vātavyādhiḥ pramehaś ca kuṣṭhānyatha bhagandaraṃ | arśośmarī mūḍhagarbho bhavaty udaram aṣṭamam || aṣṭāv ete mahāntaḥ syūr vvyādhayo dustarāḥ sadā | prāṇamāṃsakṣayaḥ śophas tṛṣṇā ccharddir jvaras tathā || atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca | etair upadravair jjuṣṭān sarvvān etān vivarjayet || śūnaṃ suptatvacam bhagnaṅ kampādhmānanipīḍitaṃ | rujārttam antañ ca naram vātavyādhir vvināśayet || yathoktopadravāviṣṭam atiprasrutam eva ca | piṭakāpīḍitaṃ gāḍhaṃ prameho hanti mānavaṃ || prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hatasvaraṃ | pañcakarmmaguṇātītaṃ kuṣṭhaṃ hanti hi kuṣṭhinaṃ || vātamūtrapurīṣāṇi krimayaḥ śukram eva ca | bhagandarāt prasravanti sa naśyati bhagandarī || tṛṣṇarocakaśūlārttam atiprasrutaśoṇitaṃ | śophātīsārasaṃyuktaṃ durnāmā kṣapayen naraṃ || praśūnanābhivṛṣaṇaṃ vaddhamūtrarujāturaṃ | aśmarī kṣapayaty āśu sikatāśarkkarānvitaṃ || pārśvabhaṅgānnavidveṣaḥ śophātīsārapīḍitam | vivarjayed udariṇam virikto yo 'bhipūryate || yonīsamvaraṇaṃ saṅgaḥ kukṣo makkallasaṃjñitaḥ | hanyuḥ striyaṃ mūḍhaga-rvbhe yathoktāś cāpy upadravāḥ || visaṃjñas tām yate yas tu śete nipati-to yathā | śītārddito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ || yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān | vaktreṇa cocchvasiti taṃ jvaro hanti mānavaṃ || hikkāśvāsa samāyuktaṃ mūḍham vibhrāntalocanaṃ | santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ || śvāsaśūlapipāsārtaṃ-kṣīṇañ jvaranipīḍitaṃ | viśeṣeṇa naraṃ vṛddham atīsāro vināśayet || śuklākṣamannadveṣṭāram ūrddhaśvāsanipīḍitam | kṛcchreṇa vahu mehantaṃ yakṣmā hantīha mānavaṃ || śvāsaśūlapipāsānnavidveṣo granthimūḍhatā | jāyate durvvalatvaṃ ca gulmino maraṇāya vai|| ādhmānaṃ vaddhaniṣyandaṃ ccharddihikkātṛṣānvitam | rujāśvāsasamāyuktaṃ vidradhir nnāśayet naraṃ || pāṇḍudantanakho yastu pāṇḍunetraś ca mānavaḥ | pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati || lohitañ charddayed yas tu vahuśo lohitekṣaṇaḥ | lohito ṅgāradarśī ca mriyate raktapaittikaḥ || avāco pi savāco 'pi kṣīṇamānsavalo naraḥ | jāgarūko kṣyāsandeham unmādena vinaśyati || apasmarantam vahuśaḥ prakṣīṇañ calitaṃ bhruvaṃ | netrābhyāñ ca vikurvvāṇa-m apasmāro vināśayet ||

33 ||

[Adhyāya 34, draft based on MS H] athāto yuktasenīyaṃ vyākhyāsyāmaḥ || dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ | caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati || yuktasenasya nṛpateḥ parānabhijighāṃsataḥ | bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad brūhi me mune || tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ || vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ | rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ | panthānam udakañ chāyāṃ bhaktaṃ yavasamindhanaṃ || duṣayanty arayas tāni jānīyāc chodhanīya ca | tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate || ekottaraṃ mṛtyuśatam atharvvāṇaḥ pracakṣate | tatraikaḥ kālasaṃyuktaḥ śeṣās tv āgantavaḥ smṛtāḥ | doṣāgantunimittebhyo rasamantraviśāradau | rakṣatāṃ nṛpatin nityaṃ yatnād vaidyapurohitau || brahmāvedāṅgamaṣṭāṅgam āyurvvedam pracakṣate | tasmāt purohitamate vartteta bhiṣag ātmavān || saṅkaraḥ sarvvavarṇṇānāṃ vināśo dharmmakarmmiṇāṃ | prajanām api kṛcchrāṇi bhavanti nṛpanāśataḥ || puruṣāṇān nṛpānāñ ca kevalan tulyamūrttitā | ājñātyāgaḥ kṣamā dhairyam vikramaś cāpy amānuṣaḥ || tasmād devam ivābhīkṣṇam vāṅmanaḥ karmabhiḥ śubhaiḥ | cintayet nṛpatim vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ || skandhāvāre ca mahati rājaveśma samīpataḥ | bhavet sannihito vaidyaḥ sarvvopakaraṇānvitaḥ || tatrastham enan dhvajavad yaśaḥkhyātibhir ucchritaṃ || upasarppantyamohena viṣaśalyāmayārdditāḥ || svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiḥ kṛtaḥ | vaidyo dhvajam ivābhāti nṛpatadvidyapūjitaḥ || vaidyo vyādhyupasṛṣṭaś ca bhaiṣajam paricārakaḥ | ete pādāś cikitsāyāḥ karmmasādhanahetavaḥ || guṇavadbhis tribhiḥ pādaiś caturthyo guṇavān bhiṣak | vyādhim alpena kālena mahāntam api sādhayet || vaidyahīnās trayaḥ pādā guṇavanto 'pyapārthakāḥ | udgātṛhotṛbrahmāṇo yathādhvaryam vinādhvare || vaidyas tu guṇavāneko yāpayed āturaṃ sadā | plavam paricaran dhīraḥ karṇṇadhāram ivāmbhasi || tatvopagataśāstrārtho dṛṣṭakarmmā svayaṅkṛtī | laghuhastaḥ śuciḥ sūraḥ sajjopaskarabheṣajaḥ || pratyutpannamatir ddhīmān vyavasāyī viśāradaḥ | satyadharmmaparo yaś ca sabhiṣak pāda ucyate || āyuṣmān satvavān sādhyo dravyavān mitravān api | vaidyavākyakṛd āstiṣko vyādhitaḥ pāda ucyate || praśastadeśasaṃbhūtaṃ praśaste kāla uddhṛtaṃ | yuktamātram manaskāntaṅ gandhavarṇṇarasānvitaḥ || doṣaghnamaglāninikaram avikārya viparyayaṃ | samīkṣya dattaṅ kāle ca bheṣajam pāda ucyate || snigdho 'jugupsur bbalavānyukto vyādhitarakṣaṇe | vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

layka ||

[Adhyāya 35, draft based on MS H] athāta āturopakramanīyam vyākhyāsyāmaḥ || āturam upakramamāṇena vaidyenāyurādāveva tāvat parīsatyāyuṣi vyādhyṛtvagnivayodehasatvavalasātmyaprakṛtibheṣajadeśān parīkṣeta | tatra mahāpāṇipādapṛṣṭhastanāgrasukhadarśanaskandhalalāṭadīrghāṅguliparvvocchvāsaprekṣaṇavāhum vistīrṇṇabhrūs tanāntaroraskaṃ hṛsvajaṅghāmeḍhragrīvaṅ gambhīrasatvasva ranāsim anuccair vaddhastanm upacitamahāromaṃ romasakarṇṇe pārśva mastakaṃ snātānuliptaṃ mūrddham ānūpūrvyo paścāc ca viśuṣyamāṇahṛdayam puruṣañ jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntena upakramet | tatra taillaikṣaṇair viparītair alpayum miśrair mmadhyam āyur iti || bha || gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ | uttarottarasukṣetro yaḥ sa dīrghāyur ucyate || garbhāt prabhṛtyarogo yaḥ śanaiḥ samabhivarddhate | śarīrajñānavijñānaiḥ sadīrghāyuḥ samāsataḥ || madhyamasyāyuṣo jñāna mata ūrdhvan nibodha me | adhastād akṣayor yasya rekhāḥ suvyaktam āyatāḥ || dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau | nāsāgram ūrdhvañ ca bhavet rekhāś ca pṛṣṭhataḥ || yasya syus tasya vijñeyam āyur bhavati saptatiḥ | jaghanyaś cāyuṣo jñāna mata ūrdhvan nibodha me || hṛsvāni yasya parvvāṇi sumahac cāpi mehanaṃ | avalīḍhamuroyaś ca na ca syāt pṛṣṭham āyataṃ || ūrdhvañ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ | hasato jalpato vāpi dantamānsam pradṛśyate || atha punar āyuṣo vijñānārtham aṅgapratyaṅgapramāṇasāra anupadekṣyāmaḥ || tatra aṅgātyantarādhiśakthivāhuśirāṃsi tad avayavāḥ pratyaṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvaṅgulāyate | pradeśinyās tu madhyamānāmikākaniṣṭhikā pūrvvataḥ | pañcañ bhāgahīnācaturaṅgulāyate | pañcaṅgulavismṛte | snigdhatāmranakhanayanajihoṣṭhapāṇipādatalaṃ | raktnena suprasanna mṛdutvagromāṇaṃ tvaṣāṃ pūrvva prādhānyād āyuḥ saubhāgyāpayogāyeti || sāmānyato 'ṅgapratyaṅgapramāṇād atha sārataḥ | parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmmasu || vyādhiviśeṣās tu prāg abhihitāḥ sarvvaṃ evaite trividhā bhavanti | sādhyā yāpyāḥ pratyākhyeyāś ceti | tatra sādhya yāpya pratyākhye yān vyādhīn bhūyatri vidhā parīkṣeta | kimayam aupasargikaḥ prāk kevalo 'nyalakṣaṇa iti | taraupasargiko nāma yaḥ pūrvvotpannaṃ vyādhiñ jaghanyakālajāto vyādhir upasṛjati | sa tat mūle sa evopadravasaṃjñaḥ | prāk kevalo nāma | yaḥ prāgevotpanno vyādhirar apūrvarūpopadravaś ca | anya lakṣaṇo nāma yo bhaviṣyat khyāpakaḥ sa pūrvvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopacaret | valavantaram upadravam vā prāk kevalaṃ yathāsvam pratikurvīta | anye lakṣaṇe tv ādivyādhau yathā yathāvat prayateta | b|havati || nāsti rogo vinā doṣaṃ yasmāt tasmāc cikitsakaḥ | anuktam api doṣāṇāṃ liṅgair doṣamupācaret || prāg abhihitā ṛtavaḥ | śīta śītapratīkāram uṣṇe coṣṇanivāraṇaṃ | kālaprāptāṅ kriyāṃ kuryāt kriyākālan na hāpayet || apāpte vā kriyākāle prāpte vā na kṛtā kriyā | hīnātiriktā ca kṛtā sādyeṣv api na sidhyati || prāg abhihito 'gnir annābhipācakaḥ sa pañcavidho bhavati || samo doṣābhipanno vikriyām āpanna iti || viṣamo vātena | tīkṣṇa pittena | mandaḥ śleṣmaṇā | samaḥ sarvvaiḥ samar iti || tatra yo yathā kālam annam upayuktaṃ samya pacati sa samaḥ | yas tu kadācit samyak pacati kadācid asamyak pacaty ādhmānaśūlātīsārapravāhaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtampyannam upayuktam āśu pacati sa tīkṣṇaḥ | sarvābhivardhamāno 'tyagnir bhavati || muhumr mmuhuḥ prabhūtataram annam upayuktam āśutaraṃ pacati pākānte ca galatālvoṣṭha praśoṣadāhasantāpān janayati asyaiva bhasmaka iti vyapadiśanti || yas tv alpam apy annam upayuktam udaraśirogauravakāsaśvāsac chardiprasekagātrasadanāni kṛtvā mahā kālena pacati sa mandaḥ || bha || viṣamo vātajān rogāñ stīkṣṇaḥ pittanimittajān | karoty agnis tathā mando vikārān kaphasambhavān || tatra same rakṣaṇaṃ kurvvīta || viṣamaṃ lavaṇāmlaiḥ snehayuktaiḥ kriyāviśeṣair upacaret || tīkṣṇam madhurasnigdhayuktair vvirecanaiś ca | evam evāty agnim viśeṣeṇa māhiyaird dadhikṣīrasarppibhir iti || mande kaṭutiktakaṣāyair vvamanaiś ca || bha || audāryo bhagavān agniḥ pāvako 'nnasya ceśvaraḥ | saukṣmyādrasānādadāno vivektun neha śakyate || prāṇāpānasamānais tu sarvvataḥ pavanais tribhiḥ | dhyāmate pālyate cāpi svāṃ svāṃ gatim avasthitaiḥ || vayas tu trividham vālyaṃ madhyam vṛddham iti | tatronaṣoḍaśavarṣād vālābhavanti | te trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | ṣoḍaśasaptatyor antare madhyasvayas tasyad vikalpo vṛddhir yauvanaṃ sampūrṇṇateti | tatrāviṃśater vṛddhir ātriṃśato yauvanam ācatvāriṃśataḥ sarvvadhātvindriyasampūrṇṇetiti || ata ūrdhvaṃ hā nir bhavati yāvadā saptateḥ | saptatyāsrūrdhaṃ kṣīyamāṇadhātvindriyavalavīryotsāho 'nyahani valīpalitakhālity akāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvvakriyāsvasamarthā jīrṇṇāgāram ivāvasīdati | tam vṛddham ācakṣate | uttarottarāsu ca vayo 'vastjāsu uttarottare bheṣajamātraprayogaḥ | ṛte parihānim kurvanti || bha || vāle vivarddhate ślemā madhyame pittam eva tu | bhūyiṣṭham vardhate vāyurvvṛddhe tad vīkṣya yojayet || agnikṣāravirekais tu vālavṛddhau vivarjjayet | tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ || dehaḥ sthūlaḥ kṛśo madhya iti prāgabhitaṃ || ca || karṣayed vṛhayed c cāpi sadā sthūlakṛśau narau | madhyasya rakṣaṇañ cāpi kurvvīta satatam bhiṣak || valan tvanabhihataguṇaṃ daurvvalyan tu svabhāvadoṣajarābhir āpekṣikam bhavati || yasmād valavataḥ sarvvakriyāpratipattis tasmād valapradhānam adhikaraṇānāṃ | kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpavalā narāḥ | tasmāt sthiratvavyāyāmer vvalam vaidyaḥ pratarkkayet || satvan tu vyasanabhayābhyudayakriyādisthāneṣv avikam vakaram bhavati || ca || satvavān sahate sarvvaṃ saṃstabhyamānaḥ parair n naraḥ | rājasaṃstabhyambhyamāno 'pi sahate naiva tāmasaḥ || prakṛtim bheṣajañ cānyatro pademaḥ | sātmyāni tu deśajāni rogar tu vyāyāmodakarasadivāspnaprabhṛtīni prakṛtiviruddhānyapi yānyanāvādhakarāṇi bhavanti || bha || yo rasaḥ kalpito yasya sukhatāṃ yāti sevitaḥ | vyāyāmajātam anyad vā tat sātmyam iti nirddiśet || deśastvānūpo jāṅgalaḥ sādhāraṇa iti trividhā bhavati | tatra nimnonnatavahūdakanadīvarṣagahanamṛdūśītalo vahūmahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakapharogabhūyiṣṭhaś cānūpaḥ || vaktākāsamavitaralālpakaṇṭakavṛkṣavarṣaprasravaṇodapānaprāyoṣṇadārūṇavātapraviralālpaśailasthirakṛśaśarīramanuṣyaprāyo vātapittaro gabhūyiṣṭhaś ca jāṅgalaḥ | ubhayalakṣaṇas sādhāraṇasya pradhāna iti || bha || samāḥ sādhāraṇe yasmād varṣaśītoṣṇamārūtāḥ | doṣāṇāṃ samatā vāpi tasmāt sādhāraṇo varaḥ || deśaprakṛti sātmyartva viparītācirotthitaḥ | sampattau bheṣajādīnām valasatvāyuṣān tathā || kevalaḥ samadehāgneḥ sukhasādhyatamo mataḥ | ato 'nyathāpy asādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ || kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet | pūrvvasyāṃ śāntavegāyān na kriyāsaṃaro hitaḥ || na tathā balavantaḥ syuḥ jalajā vā sthalāhṛtāḥ | svadeśe nicitā doṣās tv anyasmin kopam āgatāḥ || ucite varttamānasya nāsti deśakṛtam bhayaṃ | āhārasvapnaceṣṭādau taddeśaḥ saguṇa satīti ||
athāto bhūmipravibhāgavijñānīyam vyākhyāsyāmaḥ || svabhraśarkkarāśmaviṣamavalmīkaśmaśānāghatadevatāyatanasikatoṣairar anupahatāmanūṣarāmabhaṃgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ gaurīṃ lohitāṃ vā bhūmim auṣadha grahaṇāya parīkṣeta || tasyāṅ jātam api hi krimaviṣaśastrātapapavanadahanatoyasambādhamārggair anupahatamekasāraṃ puṣṭam avagāḍhamūlaṃ cauṣadhamādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ | || viśeṣatas tu tatra aśmavatī sthirā gurvvī śdhāmā kṛṣṇā vā sthūlatṛṇaśasyaprāyāḥ svaguṇabhūyiṣṭhā | snigdhā śītalāsannodakā snigdhatṛṇaśasyākomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā || nānāvarṇṇā laghvāśmavatī viralālyapāṇḍuraprarohāgniguṇabhūyiṣṭhā || rūkṣā bhasmarāsabhavarṇṇā kṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvī samāvyabhravatyavyaktarasajalā mahāparvvatavṛkṣaprāryā syāmā cākāśaguṇabhūyiṣṭhā || tatra kecid ācāryāḥ prāvṛṭvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyam mūlapattratvacakṣīrasāraphalāny ādadīta || tat tu na samyak kasmāt saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadīta | āgneyāny āgneyeṣv evam avyāpannāni bhavanti || saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau madhuratarāsnigdhatarāṇiśītatarāṇi bhavanti | āgneyāny auṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyāṃ bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti | tatrā pṛthivῑguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta | agnyanilaguṇabhūyiṣṭhāyāñ ca vamanadravyāṇi | ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgaharāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāny evam balavattarāṇi bhavanti | sarvvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti || viḍaṅga pippalī kṣaudraṃ sarpiś cāpyanavaṃ hitaṃ | śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjjitaṃ || jaṅgamānāṃ vayaḥsthānāñ carmaromanakhādikaṃ | kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet || plotamṛdbhāṇḍaphalakaṃ saṅkuvinyastabheṣajān | praśastāyān diśi śucau bheṣajāgāram iṣyate || gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ | mūlāhārāś ca ye teṣāṃ bheṣajavyaktir iṣyate iti ||
[Adhyāya 38, draft based on MS H] athāto dravyasaṅgrahaṇīyam vyākhyāsyāmaḥ || pañcatriṃśad dravyagaṇā bhavanti || tad yathā | vidārigandhā vidārīviśvadevā sahadevāśvadaṃṣṭrā pṛthakparṇṇī śatāvarīe śārivā jīvakarṣabho kṣudrasahā bṛhatyau punarnnaiveraṇḍahaṃsapādīvṛścikālyṛṣabhī śṛgālavinnā ceti || vidārigandhādirayaṅ gaṇaḥ pittānilāpahaḥ | śophagulmāṅgamarddorddhvaśvāsakāsavināśanaḥ || āragvadhamadanaphalagopaghoṇṭākaṇṭakī kaṇṭakārīkuṭajaphalapāṭhāpāṭalīmūrvvāsaptaparṇṇanimbakuraṇaaṭakaguḍūcīcitrakaśārṅgaṣṭādvikarañjapaṭolakirātatiktakāḥ suṣavī ceti || āragvadhādirity eṣa gaṇaḥ śleṣmaviṣāpahaḥ | mehakuṣṭajvaravamīkaṇḍūghno vraṇaśodhanaḥ || śālasārājakarṇṇakhadirakramubhūrjjameṣaśṛṅgīti nisacandanakucandanaśiṃśapā śirīṣāsanadhavārjjunanaktamālapūtīkāś ca karṇṇagurūṇi kālīyakañ ceti || śālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ | mehapāṇḍvāmayaharaḥ kaphamedo viśoṣaṇaḥ || varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanaktamālapāṭalāgnimanthaśairīyakadvayaṃ bimbīcitraśatāvarībilvājaśṛṅgīdarbbhābṛhatīdvayañ ceti || varuṇādigaṇopyeṣa kaphamedo viśoṣaṇaḥ | vinihanti śiraḥ śūlaṃ gulmābhyantaravidradhīḥ || vīratarasahacaradvayasairīyakadarbbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgni manthamoraṭavasukavisarabhallūkakurūṭikendīvarakapotavaṅkāśvadaṃṣṭrā ceti || vīratarādirity eṣa gaṇo vātavikārahṛt | śarkkarāśmarihāmūtrakṛcchrāghātarujāpahaḥ || lodhraśāvaralodhrapalāśakuṭannaṭāśokakaṭphalailavāluśallakījiṅjiṇīka dambākadalī ceti || eṣa lodhrādiko nāmnā medaḥ kaphaharogaṇaḥ | yonidoṣaharastambhī vaṇyo viṣavināśanaḥ || arkkālarkkakarañjadvayanāgadantīmayūrakabhārggīrāsnendrapuṣpīkṣudrasvetābhallūkamahāsvetāvṛścikālyā lavaṇātāpasavṛkṣaś ceti || arkkādis tu gaṇo hyeṣa kaphamedoviṣāpahaḥ || krimikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ || surasāsvetasurasāphaṇijhjakārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapusaviḍaṅga ṅgapāṭhaletikaṭphalasurasīnirgguṇḍīphuluphalondurukarṇṇī phañjīprajībalākākamācyo viṣamuṣṭiś ceti || surasādirgaṇo hyeṣa kaphahṛt krimisūdanaḥ | pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ || muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣastriphalā ceti || muṣkakādir ggaṇo hyeṣa medoghnaḥ śukradoṣahā | mehārśaḥ pāṇḍurogaghnaḥ śarkrāśmarināśanaḥ || pippalīpippalīmūlaṃcavyacitrakaśṛṅgaveramaricahareṇukailājamodendrayavapāṭhājīrakasarṣapa mahānimbahiṃgubhārggāmadhurasātiviṣāviḍaṅgakaṭurohiṇī ceti || pippalyādiḥ kaphaharaḥ pratisyāya marīcakaṃ | anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ || elātagarakuṣṭhamāṃsīdhyāmakatvapattranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyaka śrīveṣṭakacorakavālakaguggulusarjjarasaturuṣkakundurukāguruspṛkkābhadradārukuṅkumāni punnāgakesarañceti || elādiko vātakapho nihanyād viṣam eva ca | varṇṇaprasādanaḥ kaṇḍūpiṭakā koṭhanāśanaḥ || vacā mustātiviṣābhadradārunāgakesarañ ceti | haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti || etau vacā haridrādī gaṇau stanyaviśodhanau | āmātīsāraśamanau kaphamedo viśoṣaṇau | śyāmāmahāśyāmātṛvṛddantībilvakampilyakaramyakakevukaputraśreṇīgavākṣīrājavṛkṣakarañjadvaya guḍūcīsaptavarṇṇacchagalāntrīpīlusnuhākṣīsuvarṇṇakṣīrī ceti || eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ | ānāhodarahābhedī tathodāvarttanāśanaḥ || bṛhatīkaṇṭakārikākuṭajaphalapāṭhāmadhukañceti || pācanīyo bṛhatyādir ggaṇaḥ pittānilāpahaḥ | kaphārocakakṛdrogamūtrakṛcchravināśanaḥ || paṭolācandanamūrvvāguḍūcīpāṭhā kaṭurohiṇī ceti || paṭolādir ggaṇaḥ pittakaphārocakanāśanaḥ | jvaropaśamano vraṇyaś charddikaṇḍūviṣāpahaḥ || kākolīkṣīrakākolījīvakaṛṣabhakamudgaparṇṇīmedāmahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīpadmakaprapauṇḍarīka ṛddhivṛddhijīvantyau madhukañ ceti || kākolyādirayam pittaśoṇitānilanāśanaḥ | jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā || ūṣasaindhavaśilājatukāśīsadvayahiṃgututthakañ ceti || ūṣakādiḥ kaphaṃ hanti gaṇo medā viśoṣaṇaḥ | śarkkarāśmarihāmūtrakṛcchragulmapramarddanaḥ || śārivāmadhukacandanakucandanapadmakakāśmaryamadhūkapuṣpāṇaayuśīrañ ceti || śārivādiḥ pipāsārtti raktapittaharo gaṇaḥ | pittajvarapraśamano viśeṣād dāhanāśanaḥ || añjanarasāñjananāgapuṣpapriyaṅgunalinakesaraṃ ceti || añjanādir nnetraroga raktapittanibarhaṇaḥ | viṣopaśamano dāhaṃ hanyādabhyantaraṃ nṛṇāṃ || pharūṣakadrākṣākaṭphalarājādanadāḍimakatakaphalāni triphalā ceti || pharūṣakādiko nāmnā gaṇa eṣo 'nilāpahaḥ | mūtradoṣaharo hṛdyaḥ pipāsaghno 'ruco hitaḥ || priyaṅgusamaṅgādhātakīpunnāganāgapuṣyacandanamocarasāñjanakumbhīkapadmakesarayojanavalyo dīrghamūlā ceti || ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapesikāśavaralodhrapalāśanandīvṛkṣāḥ padmakeśarañ ceti || gaṇau priyayaṅgvambaṣṭhādī pakvātīsāranāśanau | sandhānīyau hitau pitte vraṇānāñ cāpi ropaṇau || nyagrodhodumbarośvatthaplakṣamadhūkakakubhāmrambūdvayapiyālarohiṇīvañjalaka kadambabadarītindukalodhrapalāśanandīvṛkṣāśceti || nyagrodhādir ggaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ | raktapittaharo dāhamedaghno yonidoṣahā || guḍūcīnimbakustumburucandanāni padmakañ ceti || eṣa sarvvajvarān hanti guḍūcyādis tu dīpanaḥ | hallāsorocakavamī pipāsā dāhanāśanaḥ || utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkāni madhukañ ceti || utpalādirayan dāha raktapittavināśanaḥ || pipāsā viṣahṛdrogaś chardimūrcchāharo gaṇaḥ || mustāharidrādāruharidrāharīta kyāmalakabibhītakahaimavatīvacāpāṭhākaṭukarohiṇī śārṅgāṣṭātiviṣādramiḍī ceti || eṣa mustādiko nāmnā gaṇaḥ śleṣmānilāpahaḥ | yonidoṣaharaś caiva śodhanaḥ pācanas tathā || harītakyāmalakabibhītakāni || triphalā kaphapittaghnīmehakuṣṭhavināśanī | cakṣuṣyādīpanīpathyā viṣamajvaranāśanī || trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāś ceti || gaṇastrapvādirity eṣa garakrimiharaḥ paraḥ | pipāsāgulmahṛdrogaḥ pāṇḍumehaharas tathā || lākṣārevatakakuṭajāśvamārakakaṭphalaharidrānimbasaptacchadamālatyastrāyamāṇā ceti || kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ | kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ || ebhir llepām̐s tathā tailān sarppīṃṣyapicapānakān | rasakriyāṃ kaṣāyām̐ś ca bhiṣak kurvvīta karmmasu || pañcapañcakān vakṣyāmaḥ || tatrairaṇḍo dve bṛhatyau pṛthakyarṇṇāvidārīgandhā ceti kanīyān || bilvāgnimanthauṭuśṭukapāṭalīkāśmaryāṇi mahān || vidārīśārivārajanīguḍūcīājaśṛṅgī ca ballīsaṃjñāḥ | karamarddītrikaṇṭakasairīyakamātuluṅgīgṛdhranakhyaḥ kaṇaaṭakasaṃjñāḥ || kuśakāśakāṇṭekṣudarbbhāstṛṇasaṃjñāḥ || teṣām vātaharāvādyā vantyaḥ pittavināśanaḥ | pañcakau śleṣmanāvitarau parikīrttitau || samāsena gaṇāpyetāḥ proktās teṣāntu vistaraṃ | cikitsiteṣu vakṣyāmi jñātvā rogabalābalam

iti || laḍa ||

[Adhyāya 37, draft based on MS H] athāto miśrakannāmādhyāyaṃ vyākhyāsyāmaḥ || mātuluṅgāgnimanthau ca bhadradāru mahauṣadhaṃ | ahiṃsā caiva rāsnā ca pralepo vātaśophahā || dūrvvā ca nalamūlañ ca madhukañ candanan tathā | śītalāś ca gaṇāḥ sarvve pralepaḥ pittaśophahā || āgantuje raktaje ca lepa eṣo 'bhipūjitaḥ | vidhirvviṣaghno viṣaje pittaghno 'bhihitas tathā || ajagandhāśvagandhā ca kālā śarala eva ca | eke ṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahā || ete ca varggā lodhrañ ca pathyā piṇḍīkṛtāstuyaḥ | anantā ceti lepo 'yaṃ śophesarvvakṛtehitaḥ || snigdho 'mlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ | pitte 'thoṣṇeh kaphe kṣāramūtrāḍhyastatpraśāntaye || śaṇaśigruphalātasī tilakalkāś ca sarṣaṣāḥ | śaktavaḥ kiṇvamuṣṇāni dravyāṇyapi ca pācanam || ciribilvāgniko dantī citrako hayamārakaḥ | kapotakaṅkagṛddhrāṇām purīṣāṇi vidāraṇe || kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ paraṃ | dravyāṇām picchilānāṃ tu tvahyūlāni prapīḍanaṃ || yavagodhūmamāṣāṇāṃ cūrṇṇāni ca samāsataḥ | śaṅkhinyaṃ koṭhasumanāḥkaravīraṃsuvarccalā || śodhanāni kaṣāyāṇi varggaś cāragvadhādikaḥ | ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā || pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ | kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā || kāśīsan tṛvṛtā dantī haritālaṃ surāṣṭrikā | saṃśodhanīnāṃ varttīnāṃ dravyāṇy etāni nirddiśet || dravyeṣveteṣu kurvvīta kalkān api ca śodhanān | arkottamāsudhā kṣīraṃ piṣṭvā kṣārottamām api || jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī | pūrvvoddiṣṭeṣu cāṅgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ || mayūrako rājavṛkṣo nimbaḥ kośātakī tilā | bṛhatī kaṇṭakārī ca haritālam manaḥśilā || śodhanāni ca yāni syus taile yojyāni śodhane | kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye || śodhanāṅgeṣu cānyeṣu cūrṇṇaṃ kurvvīta śodhanaṃ | sālasārādisāreṣu paṭolatriphalāsu ca || rasakriyā vidhātavyā śodhanī śodhaneṣu ca | śrīveṣṭake sarjjarase sarale devadāruṇi || sāreṣv api ca kurvvīta matimān vraṇadhūpanaṃ | kaṣāyāṇāmanuṣṇānān drvyāṇān tvakṣu sādhitaṃ || śṛtaśīta kaṣāyam vā ropanārthe praśasyate | somāmṛtāśvagandhāsu kākolyādau gaṇe tathā || kṣīrīpraroheṣv api ca varttayo ropaṇā hitāḥ | samaṅgā somasaralā somavalkāḥ sacandanāḥ | kākolyādiś ca kalkāḥ syuḥ praśastā vraṇaropaṇe | pṛthakparṇṇyātmaguptā ca haridre mālatī sitā || kākolyādiś ca yojyāḥ syuḥ praśastā ropaṇe ghṛte | kālānusāryaguruṇī haridrā bhadradāru ca || priyaṅgavaś ca lodhrañ ca taile yojyāni ropaṇe | kaṅguka triphalā lodhraṃ kāśīsaṃ śravaṇāhvayā || dhavośvakarṇṇayostvak ca ropaṇe cūrṇṇamiṣyate | tvakṣu nyagrodhavarggasya triphalās tathaiva ca || rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ | apāmārggo 'svagandhā ca tālapattrī suvarccalā || utsādane praśasyante kākolyādiś ca yo gaṇaḥ | kāsīsaṃ saindhavan kutthaṃ kuruvindam manaḥśilā || kukkuṭāṇḍakapālāni sumanomukulāni ca | phale śairīṣakārañjair ddhātucūrṇāni yāni ca || suvarccikātha kāśīsaṃ saindhavaṃ kṣāram eva ca | vraṇeṣūtsannamāṃseṣu praśastāny avasādane || ālepana nicūrṇṇāni pradadyāt sakalāni vai | samastaṃ varggamarddham vā yathālābham athāpi vā || prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmmasu ||

[Adhyāya 39, draft based on MS H] athātaḥ saṃśodhanasaṃśamanīyam vyākhyāsyāmaḥ | madanakuṭajajīmūtakekṣvākudhāmārggavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkarañjaprapūnāḍakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantī bimbīphalāmṛgervvāru citrasvetā śalapuṣpīvacācetyūrddhvabhāgaharāṇi || tatra kovidārapūrvvāṇāmphalāni | kovidārādīnām mūlāni || tṛvṛcchyāmādantīdravantīsaphalāviṣāṇigavākṣīcchagalāntrīpīlusnehāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakarampakapāṭalā pūgaharītakyāmalakavibhītakanīlinīpañcaṅgulapūtīkāragvadhamahāvṛkṣasaptacchadārkkareṇu jyotiṣmatī cetyadhobhāgaharāṇi ||tatra tilvakapūrvvāṇāṃ mūlāni | tilvakādīnām pāṭalyantānāñ ca tvacaḥ | pūgādīnām eraṇḍāntānām phalāni | pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti || kośātakī saptalā devadālī karavallikā cety ubhayato bhāgaharāṇi | eṣāṃ svarasāḥ || pippalīviḍaṅgāpāmārggaśigruśirīṣasiddhārthakamaricakaravīrabimbīgirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkkalaśunātiviṣāśṛ ṅgaveratālīsatamālasurasārjjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuruṅgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagośakṛdrasomūtrāṇi śirovirecanāni | tatra karavīrapūrvvāṇām phalāni | tālīsapūrvvāṇāṅ kandāḥ | tālīsakādīnāmarjjakāntānām patrāṇi | iṅgudīmeṣaśṛṅgyos tvak | mātuluṅgīmuruṅgīpīlujātīnām puṣpāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau | lavaṇāni pārthivaviśeṣāḥ | madyam āsutasaṃyogāḥ | śakṛdrasamūtre malāviti || saṃśamanāni ata urdhvvam vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārttagalakacchurāśallakīkuberākṣīvīratarasahacarāgnimanthavatsādanīśva daṃṣṭrāśmabhedakārkkālarkkaśatāvarīpunarnnavāsukavasirakāñcanabhārggīvṛścikālīvadarayavakulattaprabhṛtīni dve cādye pañcamūlyau samāsena vātasaṃ śamano varggaḥ || candanahrīverośīramañjiṣṭhāpayasyāgundraśevālakahlārakotpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃśamano vargaḥ || kāleyakāgurutailaparṇṇikākuṣṭhaharidrāśītaśivāśatapuṣpāsaralārāsnāprakīryodakīceṅgudīsumanāḥ kākādanīlāṅgalakīhastiparṇṇamuñjālalāmajja kaprabhṛtīnivallīkaṇṭakapañcamūlyau dve pippalyādir mmuṣkakādir vvacādiḥ surasādirāragvadhādir utpalādir iti samāsena śleṣmasaṃśamano varggaḥ || tatra sarvvāṇy evauṣadhāni vyādhagnipuruṣabalānyevekṣya vidadhyād vyādhyabalād adhikam auṣadham upayuktan tam upasāmyavyādhim anyamāvahati || agnyabalād adhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣabalād adhikaṃ glānimūrcchanā vahati | śamanam evaṃ saṃśodhanam atipātayati | hīnam ebhyo dattam akiñcitkaram bhavati | tasmāt samam eva vidhyāt || bha || roge śodhanasādhye tu yam vidyād doṣam ulvanaṃ taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ || jaloddhṛtauṣadhapalas toyadvikuḍavāyutaḥ | pādāvaśeṣitaḥ kvāthaḥ pūtaḥ pānāya śasyate || tadvat kṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ || kalkākṣamātrikañcūrṇṇo biḍālapadakānvitaḥ || bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ | vyādhyādīnām bale madhye mātraiṣā śamanauṣadhai || ato jñātveṣṭato yojyo hīmahī nādhikedhikāḥ | jñātvā koṣṭhauṣadhabalam mātrākalpyā suśobhane || cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ | avyāpaddurbbalasyāpi śodhanaṃ hi tadā bhavet Ḍalhaṇa noted the alternative reading avyāpaddurbalasyāpi that appears in our witnesses.

iti || laḍe || || ||

[Adhyāya 40, draft based on MS H] athāto dravyarasavīryavipākavijñānīyam vyākhyāsyāmaḥ || kecid ācāryā vruvate | dravyam pradhānam kasmāt vyavasthitatvāt | iha khalu dravyam vyavasthitanna rasādayaḥ | yathā ye phale rasādayas te pakve na bhavanti || nityatvāc ca nityaṃ hi dravyamanityaṃ hi guṇāḥ | yathā kalkādi pravibhāgās tad eva sampannarasagandhaṃ vyāpannarasagandhavān bhavatīti | svajātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śoṣāṇi | pañcendriyagrahaṇāc ca | pañcaindriyair gṛhyate draṣṭavyanna rasādayaḥ | āśrayatvāc ca dravyam āśritārasā iti | ārambha sāmarthyāc ca dravyāśrita ārambhaḥ || yathā vidārigandhādim āhṛtyāvadya vipaced ity evam ādiṣu na rasādiṣ ārambhaḥ | śāstraprāmāṇyāc ca śāstraṃ ha | dvividhan dravyaṃ sthāvarañjañgamti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ | saṃpūrṇa sampūrṇā iti | ekadeśasādhyatvāc ca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānan rasādayaḥ kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇañceti || netyāhur anye rasās tu pradhānan kasmāt āgamāt āgamo hi śāstram ity ucyate | śāstre rasā adhikṛtā yathā rasāyatta āhāra iti | upadeśāc ca | upadiśyate hi | yathā madhurāmlalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumāc ca | rasato hy anumīyate dravyaṃ | yathā madhuram iti || ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcidījyārtham madhuramāhared iti | tasmāt rasāḥ pradhānaṃ | raseṣu tu guṇasaṃjñā rasalakṣaṇam atro padekṣyāmaḥ | netyāhur anye vīryam pradhānam iti | kasmāt prādhānyāt | ihatvauṣadhakarmmāṇi vīrya prādhānyaṃ na bhavanti | tad yathā | urddhabhāgodhobhāgobhayabhāgasaṃśamanaṃ sāṅgrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaś ca yathuharavilayanadāraṇamarddanaprāṇaghnaviṣapraśamanāni vīrya prādhānyena bhavanti | tantu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdhaṃ rūkṣam vi ṣadam piccilam mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhibhūyātmakarmma kurvvanti | yathā tāvad vṛhatyañ ca mūlaṅ kaṣāya tiktaṃ vātaṃ śamayaty uṣṇavīryatvāt | kaṭukā pippalīpittaṃ śamayati | mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amlaṃ kapitthaṃ śleṣmāṇaṃ ti rukṣavīryatvāt || bha || ye rasā vātaśamanā bhavanti yadi teṣu vai | rukṣalāghavaśaity āni na te hanyuḥ samīraṇam || ye rasāḥ pittaśamanā bhavanti yadi teṣuvai | taikṣṇyauṣṇyalaghutā caiva na te talkarmmakāriṇaḥ || ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai | snehagauravaśaity ānu na te tatkarmmakāriṇaḥ || tasmād vīryaṃ pradhānam iti || netyāhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyā vipakvatvāt | iha hi dravyāṇyapaha tāni samyaṅ mithyā cāvipakvāni guṇan doṣam vā janayaṃti | tatrāhur anye prati ra sampāka iti | vipākaḥ kecit trividham icchanti | madhuram amlam kaṭukañceti | tat tu na samyak | bhūtaguṇādāgamāc cāmlo vipāko nāsti | pittaṃ hi vidagdham amlatām upaity āgneyatvāt | yad evaṃ lavaṇo 'pyanyaḥ pāke bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tamādasiddhānta eṣaḥ | pratirasam amlāmlasyaivaṃ sarvvaṣām iti dṛṣṭāntañ codāharanti | yathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvam uttarakāle pi na parity ajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśamāyānt it evam avasthitaḥ pāka iti | āgame svāha | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyam bhavati | guṇasādharmyāngurutā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha || dravyeṣu pacyamāneṣu yeṣv amvupṛthivīguṇāḥ | nivarttante 'dhikās tatra pāko madhura ucyate || tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu | nivarttante 'dhikās tatra pākaḥ kaṭuka ucyate || pṛthak tvavādināmeṣeva vādinām vādasaṃgrahaḥ | caturṇṇām api sāmagryam icchantyatra vipaścitaḥ || tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ | kiñcid rasavipākābhyān doṣaṃ hanti karoti vā || pāko nāsti vinā vīryād vīryan nāsti vinā rasāt | raso nāsti vinā dravyād dravyaṃ śreṣṭhatamaṃ smṛtaṃ || janman tu dravyarasayor anyonyāpekṣikaṃ smṛtaṃ | anyonyāpekṣikaṃ janma yathā syād dehadehinoḥ || vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ | raseṣu na bhavantyete nirguṇāḥ smṛtāḥ || dravye dravye ca yasmāddhi vipacyante na ṣaḍ rasāḥ | śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvās tadāśrayāḥ || amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ | āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ || pratyakṣalakṣaṇaphalās prasiddhāś ca svabhāvataḥ | oṣadhīn hetubhir vvidvān na parīkṣet kathañcana || sahastreṇāpi hetūnān nāmvaṣṭhādir virecayet | tasmāt tiṣṭhed vimatimānāgameśa tu hetuṣu || yā svabhāvavijñānaṃ vā raśaṃ yuktasenikaṃ | āturopakramam miśraṃ bhūmijñānan tathaiva ca || dravyasaṃgrahaṇañcaiva tathā śamanaśodhanaṃ | rasavīryavipākena proktam anyaddaśaiva tu || ||

caturthodaśa || || ||

[Adhyāya 41]

[First draft based on MS N]

athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ || tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam apyam idan tejasam idam vāyavyam idam ākāśyam iti || tatra sthūlasāndramandasthiragurukaṭhinagaṃdhaguṇabahulam īṣatkaṣāyaprāyaso madhuram iti pārthivan tat sthairyagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti || śītastimitamandagururasasāndramṛdupicchilarasaguṇarasaguṇabahulam īṣadamlaṃ prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti | tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti taijasaṃ || taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti | sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam īṣattiktam viśeṣataḥ kaṣāyam iti vāyavyaṃ tadvaiṣadyaṃ lāghavaglapanavirūkṣaṇakaram iti || ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam ākāśyan tasmāt tat mārddavasauṣiryalāghavakaram iti || anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya svavīryaguṇayuktāni dravyāṇi kārmmukāni bhavanti || tāni yadā kurvvanti sa kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ | yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti | The word "kārmuka" for "effective" is very rare, apparently only known from this instance and one in the Carakasaṃhitā 1.26.13. The word is formed by P.5.1.103 and the grammatical Kāśikāvṛtti says that it is confined to describing a "capable" bow since no other usage of the word is known. tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvvyaḥ | gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ | evam auṣadhakarmmāṇy anumānāt sādhayet || bhavanti ślokāḥ || mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ | khabhūmyambuvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati || kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ | khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ || āgneyam eva yad dravyan tena pittam udīryate | mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate || evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ | dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret || tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ | mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasantarppaṇavyājīkaraṇavayaḥsthāpanāni || rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni || mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā kaphāṃ kleśanañ ca | laghur bbaddhaviṇmūtratayā mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet || yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti || || bhavati cātra || guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ | sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||

|| 41 ||

[Adhyāya 42, draft based on MS H] athāto rasaviśeṣavi-jñānīyaṃ vyākhyāsyāmaḥ || ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam ekottaraparivṛddhāḥ || śa bdasparśarūparasagandhāḥ || tasmād āpyo rasaḥ parasparānupraveśāc ca sarvveṣāṃ sānnidhyam asti utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho bhavati | tad yathā | madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ bhūmyagnivāhulyāl lavaṇaḥ vāyvākāśavāhulyāttiktaḥ | vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya iti || tatra madhurāmlalavaṇā vātaghnāḥ | madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ || tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma saumya iti || ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca | kecid āhur agnīṣomīyatvājjagataḥ | dvividhā rasāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ dvividhā kaṭvamlalavaṇā āgneyāḥ | madhurāmlalavaṇāḥ snigdhā guravaś ca dvividhā kaṭutiktakaṣāyā rūkṣā laghavaś ca | saumyāḥ śītāḥ | āgneyās tūṣṇāḥ | tatra śaityarūkṣalāghavavaiṣadyaguṇalakṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | saumyaḥ śaityāc chaity am abhivardhayati | raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiṣadyād vaiṣadyam iti || auṣṇyataikṣṇyaraukṣyalāghavavaiṣadyaguṇalakṣaṇampittantasya samānayoniḥ kaṭuko rasaḥ | saumya auṣṇyād auṣṇyam abhivardhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti || mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayo nirmadhuro rasaḥ | saumya mādhuryāt mādhuryam abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc chaityaṃ paicchilyāt paicchilyam iti || tasya punar vviparītaḥ kaṭuko rasaḥ | śleṣmaṇaḥ pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati | raukṣyāt snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan nidarśanamātram uktaṃ | rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati tarppayati mukhopalepañ janayati prahlādayati śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam utpādayati | mukhāśrāvañ jana-yati śraddhāñ cotpādayati so 'mlaḥ || yo bhaktarucim utpādayati | kaphaprasekañ janayati mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale śoṣam utpāda-yati mukhavaiṣadyam utpādayati bhaktaruciñ copādyati sa tiktaḥ || ya āsyam pariśoṣayati- jihvāṃ stambhayati kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ || rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ || tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti | sa evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati | tathārvvudaślīpadavastigudopalepābhiṣyandaprabhṛtīn nayanavikārānn upajayati || amlas tu jaraṇaḥ pācanapavananigrahaṇo nulomano vidāhī vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno dantaharṣanayanasammīlanaromasamvejanakaphavilāyanaśarīrapraśithilatām āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśū-nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni pāca-yaty āgneyasvabhāvatvvāt || lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarppaṇaḥ kledanaḥ śaithilyakṛt sarvvarasapratyanīkabhūto mārggaviśodhanaḥ sarvvaśarīrāvayavamārddavakaraś ceti | sa khalu evaṃguṇo 'py eka evātyartham upasevyamāno gātrakaṇḍūko tha śophavaivarṇṇakaraḥ svaropaghātendriyopatāpān upajanayati | tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān upajanayati || kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyā lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | tathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati || tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno gātramanyāstambhākṣepakordditaśiraḥśūlān upa-janayati | tathā bhramatodabhedacchedāsyavairasyāny āpādayati || kaṣāyas tu saṅgrāhiko ropaṇaḥ stambhanaḥ śodhanollekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhaprabhṛtīn vikārān upajanayati | tathā gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn vikārānupajanayati || sarvveṣām eva dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananālikerekṣuvikārāḥ | balātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ samāsena madhuro varggaḥ || dāḍimāmalakamātuluṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośāmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmlaprabhṛtīni samāsenāmlo varggaḥ || saindhavasauvarccalavi-ḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena lavaṇo varggaḥ || pippa-lyādiḥ surasādir mmadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadāruhareṇukā 'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-ni śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ || āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tikto varggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ priyaṅvādistriphalā śallakījamvvasthitindukādīni katakaśākaphalāni sālasārādiś ca prāyasaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣā-yo varggaḥ || tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv bhavanti || tad yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ | pañcadaśa catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ | ekaikaśaś ca śaḍrasā iti | teṣām anyatra vakṣyāmaḥ || bhavati cātra || yuktāḥ ṣaḍadhigacchanti valino vaśyatāṃ rasāḥ | yathā doṣāḥ prakupitā vaśaṃ yānti valīyasa iti ||

42 ||

[Adhyāya 43, draft based on MS H] athāto vamanadravyavikalpavijñānīyam vyākhyāsyāmaḥ || vamanadravyānām phalākhyānām madhye madanaphalāni śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇā cūrṇaprakuñcaṃ pratyak puṣpīnimvakaṣāyāṇām anyatamenālo pāyayitvā vāmayet | madanaśatvāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni | madanaśalāṭucūrṇṇasiddhām vā tilayavāgūn | nivṛttām vā nātihariti pāṇḍūnāṃ kuśamūḍhāvavaddhamṛdgomayapraliptānāṃ yavavūsamāṣaśālyādidhānyarāśāvaṣṭharātroṣitaklinnabhinnānām phalapippalīrāhṛtyātape pariśoṣayet tāsāṃ dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhyanyatamakāṣāyeṇa vā vimṛdya trirātraparyuṣitam madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturam pāyayet anena mantreṇa abhimantrya || brahmadakṣāśvirūdrendrabhūcandrārkkānilānalāḥ | ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te || rasāyaneva siddhānān devānām amṛtaṃ yathā | sudhevottamanāgānāsbhaiṣajyam idam astu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair uṣṇāmvubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti | madanaphalamajjacūrṇṇam vā tatkvāthaparibhāvitam vasena dravyakaṣāyeṇa | madanaphalamajjā siddham vā payaḥ | madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛhṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaśarddistameṣu | madanaphalamajjācūrṇṇa rasam vā bhallātakasenhavadādāya phāṇitībhūtaṃ lehayet | ātapaśuṣkam vā jīvantī kaṣāyeṇa pittakaphasthānagate | madanaphala majjākvātham vā pippalyādi prativāpaṃ ūṣaṇanimvakaṣāya yor anyatamena santarppaṇaṃ | kaphasarvvavyādhiharam iti madanaphalam uktaṃ | jīmūtakakusumacūrṇṇam vā pūrvvavad eva kṣīreṇa nivṛtteṣu yavāgūṃ romaseṣu | santānikām vā nirllomaśeṣu | dadhyuttarakaṃ haritakapāṇḍuṣu | dadhi tat kaṣāyasaṃsṛṭāṃ surām vā paryāgateṣu | madanaphalamajja vidhānavat kuṭajaphalamajjavidhānaṃ | ikṣvākukusumacūrṇṇam vā pūrvvavad eva kṣīreṇa | dhāmārgavasyāpi madanaphalamajjā vidhānavad upayogaḥ || kṛtavedhanamadanaphalamajjapippalīmām vamanadravyaparibhāvitānām vahuśaś cūrṇṇam utpalādiṣu dattam āghrā ya vasati tattvanavavaddhadoṣeṣu yavāgūmākaṇṭham pītavatsu ca dadyād iti | śirovirecanāny evaṃ pradhānatamāni bhavanti || bhavati cātra kalkaiḥ kaṣāyaiḥ svarasaiś ca cūrṇṇair api ca vuddhimān | peyalehyādibhojyeṣu vamanānyūpakalpayet ||

tri || ||

[Adhyāya 44, draft based on MS H] athāto virecanadravyavikalpavijñānīyam vyākhyāsyāmaḥ || aruṇābhan tṛvṛn mūlaṃ śreṣṭhaṃ mūlavirecane | pradhānas tilvakastvakṣu phaleṣv api harītakī || snehāpayaḥ payassūktam iti prādhānyasaṅgrahaḥ | teṣām vidhānaṃ vakṣyāmi yathāvad anupūrvvaśaḥ || vairecanadravyakaṣāyapītam mūlam mahattraivṛtamatra śuddhaṃ | cūrṇṇīkṛtaṃ saindhavanāgarāḍhyam pibet tadamlair anilādhijuṣṭaḥ || svādukvāthairapicekṣor vvikāraiḥ paitteroge kṣīrayuktān nihanyāt | drākṣārasatriphalākvāthamūtrair yuktam pibet kaphajavyoṣagāḍhaṃ || trivarṇṇakatrikaṭukābhyānyuktaṃ lihyāc cūrṇṇan tadguḍenābhiyojyaṃ | kvāthaprasthe kuḍavan tasya dadyāt yuktyā dadyān nāgaraṃ saindhavañ ca || pacet sarvvaṃ yāvadetad ghanaṃ syāl lehībhūtan tatprayojyaṃ tatas tu | tṛvṛtkalkonāgarārddhena yuktaḥ sasaindhavo mūtrayuktastu peyaḥ || sametṛvṛn nāgare cābhayāñ ca dadyād arddham pūgaphalaṃ sadāruḥ | viḍaṃgasāraṃ marica vaiṣayogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ || vairecanadravyacūrṇṇasya bhāgas tataḥ kvāthaḥ sammitañcāsya tulyaṃ | sumardditaṃ sarppiṣā tacchritena tatkvāthośmasveditā varttitañ ca || pākaprāpte phāṇitaṃ cūrṇṇitāktaṃ kṣiptvā pakvaṃ cāvatāryā pramādāt | śītīkṛtvā modakaṃ saurabhājyaṅ kuryād evam bhakṣyakalpā samāsān | mudgānām vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ sadhṛtaḥ saindhavāḍhyaḥ || virecayed vaidaleṣv eṣu kalpaḥ kāryās tajñair vvāmanīyeṣu caiva || ikṣurdvidhā pāṭayitvāvalipya tṛvṛt kalkaiḥ pravisandhāya cāpi | paktvā samyak puṭapākaṃ krameṇa khādecchītaṃ pittarogābhibhūtaḥ || vairecanikaniḥkvātha bhāgāḥ śītās trayo mitāḥ | dvau phāṇitasya tāṃ sarvvā nyūnaragnāvadhiśrayet || tatsādhusiddham vijñāya śītī kṛtvā nidhāpayet | kalaśe kṛtasaṃskāre vibhajyantu himāhimau || ūrddhvañ jātarasaṃ māsād āsavaṃ madhugandhikaṃ | mātrayā prapibet prātaḥ tataḥ samyag viricyate || vairecanikamūlānāṃ kvāthe māsān susādhitān | sudhautaṃ tatkaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ || avakṣudyaikataḥ piṇḍāṃ kṛtvā śuṣkāṃ sucūrṇṇitāṃ | śālitaṇḍulacūrṇṇantu samyak svinnaṃ suśītalaṃ || tasya piṣṭasya bhāgām̐strīn kiṇvabhāgavimiśritān | maṇḍodakārthe kvāthan tu dadyāt tat sarvam ekataḥ || nidadhyāt kalase tāntu surāñ ca tarasām pibet | eṣa eva surākalpo vamaneṣv api kīrttitaḥ || mūlāni tṛvṛtādīnām prathamasya gaṇasya ca | mahataḥ pañcamūlasya bhārggī śārṅgaṣvayor api || triphalām vacām ativiṣāṃ sudhāhemavatīn tathā | saṃhṛtyaitāni sarvvāṇi kuryād bhāgāvubhau pṛthak || kuryān niḥkvātham ekasmin ekasmin cūrṇṇam eva ca | tena kvāthena bahuśo viśuddhāṃ bhāvayed yavān || śuṣkāṇām mṛdubhṛṣṭānān teṣām bhāgās trayo mitāḥ | caturtham bhāgam āvāpya cūrṇṇam apyatra kīrttitaṃ || kalase prakṣiyedvidvān tatas tan tadanantaraṃ | teṣām eva kaṣāyeṇa śītenābhiprapūrayet || pūrvvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hitaṃ | pūrvvokta varggam āhṛtya dvidhā kṛtvaikam etayoḥ || bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāṃ sahākṣipet | ajaśṛgyāḥ kaṣāyeṇa tenābhyāsicya sādhayet || susiddhāṃ cāvacāryaitām oṣadhibhyo vimokṣayet | vimṛdya satuṣān etān tatastāṃ pūrvvavadyavāṃ || pūrvvoktauṣadhabhāgasya cūrṇṇaṃ datvā | tenaiva sahayūṣeṇa kalase pūrvva sukṣipet || jñātvā jātarasañ cāpi tattuṣodakam āpnuyāt | tuṣodasauvīrakayor vvidhir eṣa prakīrttitaḥ || ṣaḍrāttrāt saptarātrād vā te ca peye sure smṛte | vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ || mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtāḥ | virecayed āśupītāguḍenotkārikā kṛtā || leho vā sādhitaḥ samyak snuhīkṣīrasurāghṛtaiḥ | vibhāvitā snuhīkṣīrepippalyo lavaṇāni ca || cūrṇṇaṅkampilyakasyāpi tat pītaṅ guḍikākṛtaṃ | cūrṇṇaṅkampilyakasyāpi tatpītaṅguḍikākṛtaṃ | harītakī viḍaṅgāni saindhavan nāgaran tathā || marīcāni ca tat sarvvaṅ gomūtreṇa virecanaṃ | harītakīm bhadradāru kuṣṭhaṃ pūgaphalan tathā || saindhavaṃ śṛṅgaverañ ca gomūtreṇa virecanaṃ | nīlīphalanāñ cūrṇṇantu nāgarābhayayos tathā || līḍhvā guḍaiṇa salilam paś cād uṣṇam piven naraḥ | pippalyādi kaṣāyeṇa pibet piṣṭāṃ harītakīṃ || saindhavopahitāṃ samyag eṣa yogo virecanaḥ | triphalā sarvvarogaghnī ghṛtabhogena mūrcchitā || vayaḥ saṃsthāpanañ cāpi kuryāt satatasevitā | harītakī bhakṣyamāṇā nāgareṇa guḍena vā || saindhavopahitā vāpi sātatyenāgnidīpanī | vyoṣaṃ trijātakam mustā viḍaṅgāmalake tathā || navaitāni samānāni tṛvṛdaṣṭagāṇāni vā | suślakṣṇacūrṇṇitānīha gāḍitāni vimiśrayet || ṣaḍbhiś ca śarkkarābhāgair īṣat saindhavamākṣikaiḥ | piṇḍīkṛtam bhakṣayitvātataḥ śītāmbu pāyayet || avipattirayaṃ yogaḥ praśastaḥ pittarogiṇāṃ | kṣārānupānam bhoktavyo vātaślemarturair nnaraiḥ || bhakṣyarūpasadharmmatvād āḍhyeṣveva vidhīyate | avekṣyasamyagrogādīn yathāvadupayojayet || saptalāṃ śāṅkhinīn dantīn tṛvṛd āragvadham vacāṃ | mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca || kīrṇṇan tenāthacūrṇṇena mālyaṃ vasanam eva vā | khṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu | anneṣu bhakṣyeṣu tathaiva lehe virecanaṃ sādhu niyojanīya

iti || ||

[Adhyāya 45, draft based on MS H] athāto dravadravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ || pānīyaṃm āntarīkṣyam anirddeśyarasam amṛtaṃ jīvanan tarppaṇan dhāraṇam āśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ ca || tad evāvanau patitam anyatamam upalabhyate | nadīsarastaḍāgakūpavāpīpraśravaṇodbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate | tatra lohitakapilapā-ṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyā yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante || tat tu na samyak pṛthivyādīnāmanyo 'nyānu-praveśakṛtaḥ sa khalūdakaraso bhavatyutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa || tatra svalakṣaṇodakaguṇabhūyiṣṭhāyām madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlaṃ| pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ| vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyanilaguṇabhūyiṣṭhāyāṅ kaṣāyaṃ | ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam ity atas tat pradhānam avyaktarasatvāt tat peyam āntarīkṣālābhe | tatrānta-rikṣañ caturvvidhaṃ || tadyāthā | dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāraṃ pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam akuthitam avidagdhaṃ | rajatabhājanopahitaṃ varṣati deve kurvvīta sa cet muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyaṃ | varṇṇānyatāsitthaprakledo vā tatsāmudram iti vidyāt | tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ gāṅgavad bhavati | tad upādeyam iti | śuklapaṭaikadeśapracyutam athavā harmmyatalaparibhraṣṭam anyair vvā prayogair ggṛhītaṃ śailabhājane śailavan mṛnmaye vā pātreṣv anuguptan nidadhyāt | tat sarvvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍāga m prāsravaṇam audbhijaṃ cauṇṭyam iti || tatra varṣāvarṣāsvāntarikṣamaudbhijaṃ vā seveta mahāguṇatvā-t | śaradi sarvvam prasannatvāt | hemante sārasan tāḍāgam vā | vasante kaupaṃ cauṇṭyaṃ prāsrāvaṇam vā | grīṣme 'pyevaṃ | prāvṛṣyendram anabhivṛṣṭaṃ sarvvaṃ eva | kīṭamūtrapurīṣāṇḍaśava-kothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ || yo 'vagāheta varṣāsu pivedvāpi navañ jalaṃ | sa vāhyābhyantarān rogān labhate kṣipram eva tu || tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ raviśaśikiraṇāni-lair vvātijuṣṭāṃ gandharasopasṛṣṭan tad vyāpannam iti vidyāt | sparśarasarūpagandhavīryavipākāḥ | doṣāḥ ṣaṭ kharatā paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ | paṅkasikatāśaivālavāhulyādvikṛtavarṇṇatā rūpadoṣaḥ | vyaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ | yad upayuktan tṛṣṇāgauravaśūlakaphaprasekānā-pādayati sa vīryadoṣaḥ | yad upayuktaṃ cirād vipacyate viṣṭambhayati sa vipākadoṣaḥ || ta ete āntarikṣe doṣā na bhavanti | vyāpanne cāgnikvathanaṃ sūryātapanam ayam piṇḍataptanirvvāpaṇam vā prasādhakam bhavati saptakaluṣasya prasādhakāni bhvanti | tad yathā || katakagomedakavisagranthiparṇṇīmūlaśevālavastrāṇimuktāmaṇiśceti || saptaśītīkaraṇāni bhavanti | tad yathā || pravātasthāpanam dakaprakṣepanaṃ yaṣṭibhrāmaṇam vyajanaṃ | vastroddharaṇaṃ | vālukāprakṣepaṇaṃ sikyāvalam vanañ ceti || pañca nikṣepaṇāni bhavanti | tad yathā | phalakaṃ tryaṣṭakaṃ muñjāvalayaṃ dakamañ cikāśikyakañ ceti | nāgapuṣpacampakotpalapāṭalāprabhṛtibhiś cādhivāsanam iti || sugandhavispaṣṭarasaṃ suśītan tarṣanāśanaṃ | acchaṃ laghu ca hṛdyañ ca toyaṅ guṇavad ucyate || tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvvābhimukhā na praśasyante gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyaprabhavā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavāḥ krimīn | mahendraprabhavāḥ ślīpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś cārśāṃsy upajanayanti | tatra pāriyātraprabhavā valārogyakarā iti || nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ | gurvvyaḥ śaivālakaluṣajalaudyāmandagāś ca yāḥ || tatra sarvveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi śaity alāghavam adhikam bhavati | śaity añcāparo guṇa iti || divārkkakiraṇair jjuṣṭaṃ juṣtam indukarair nniśi | arūkṣam anabhiṣyandi-tattulyaṃ gaganāmbunā || gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane | balyaṃ rasāyanaṃ śītaṃ mātrāpekṣan tataḥ paraṃ || raktoghnaṃ śītalaṃ hlādi jvaradāhastṛṣāpahaṃ | mūrcchāpittoṣmadāheṣu viṣe rakte mādatyaye || bhramaklamaparīteṣu tamake vamathau tathā | ūrddhage raktapitte ca śītamambhaḥ praśasyate || prārśvaśūla pratiśyāye vātaroge galagrahe | ādhmāte stimite kāṣṭhe sadyaḥśuddhe navajvare || hikkāyāṃ snehapīte ca śītāmbu parivarjjayet | arocake pratiśyāye pramehaś ca yathau tathā || mande 'gnāvudare koṣṭhe jvare netrāmayeṣu ca | vraṇe ca madhumehe ca pānīyam mandam ācaret || candrakāntabhavam vāri pittaghnam vimalaṃ smṛtam | sakṣāramprāyasaḥ kaupan nādeyaṃ kīrttitantathā|| tāḍākam vātalaṃ rūkṣaṃ sārasañ caiva tādṛśaṃ | autsam asmasam āśleṣāduṣṇaṃ pittena śasyate || sarvvadā sarvvadoṣeṣu pathyam prāsrāvaṇam payaḥ | avidāhy udbhijaṃ toyam pittaghnam madhuraṃ smṛtaṃ || kaphamedonilaharaṃ dīpanaṃ vastiśodhanaṃ | śvāsakāsajvaraharam pathyam uṣṇodakaṃ sadā || dīpanī pācanī laghvī pathyā vastiviśodhanī | vātānulomanī peyākṣat pipāsaharā smṛtāḥ || kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api | jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ || prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpaḥ | vātahantāśramaharo hṛdyo māṃsarasaḥ smṛtaḥ || khalāḥ khalayavāgvaś ca rāgaṣāḍavaṣaṭṭakāḥ | evam ādīni cānyāni kriyante vaidyavākyataḥ || yad ākāraṇam āsādya bhoktṝṇāṃ cchandato 'pi vā | anekadravyayonitvāc chāstra-tas tām vinirddiśet || snigdhaṃ svādu rasaṃ hṛdyaṃ vṛṃhaṇam valavattaraṃ | vṛṣyam pittapipāsāghnaṃ nālikerodakaṅ guruḥ || gavyamājan tathā coṣṭramāvikaṃ māhiṣañ ca yat | aśvāyāś caiva nāryāś ca nāgyoś caiva tu yat smṛtaṃ || tatvanekauṣadhirasaḥ prasādakṣīratāṅ gataḥ | sarvvaprāṇabhṛtān tasmāt sātmyaṃ kṣīramiho-cyate || gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīrṇṇajvarakāsaśophakṣayaraktapittagulmodaramūrcchābhramamadapipāsāpāṇḍurogārśa udāvarttātīsārayonirogagarbhbhāsrāvaśramaklamaharam valyaṃ vṛṣyaṃ rasāyanaṃ medhyaṃ vyājīkakaraṇaṃ sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti || thāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyām akarśitānāṃ ca pathyatamam || dīpanaṃ laghu saṅgrā-hi viśeṣañ cātra me śṛṇu || ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt | nātyambupānādvyāyāmātsarvvadoṣaharam payaḥ || rūkṣoṣṇaṃ lavaṇaṅ kiñcid auṣṭraṃ svādurasaṃ laghu | śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ || āvikaṃ madhuraṃ snigdhaṃ guru pittakaphapahaṃ | pathyaṃ kevalavāteṣu kāse cānilasambhave || mahābhiṣyandi madhuraṃ māhiṣam vahniśādanaṃ | nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guru || uṣṇamaikasaphaṃ balyaṃ śākhāvātaharaṃ payaḥ | madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu || nāryās tu madhruaṃ stanyaṅ kaṣāyānurasaṃ himaṃ | nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ || hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru | snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ || payo 'bhiṣyandi gurvvīīmaṃ prāyasaḥ parikīrtitaṃ |

payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ || 61 || tad evoktaṃ laghutaraṃ mandābhiṣyandi ca śritaṃ || varjayitvā striyāḥ stanyam mam eva hi tadhitaṃ || dhāroṣṇan guṇavat kṣīraṃ viparītamato 'nyathā || aniṣṭam amlagandhañ ca vivarṇṇam virasan tu yat | varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet || dadhi tu sṛṣtamūtrapurīṣañ gurūm śleṣmabhiṣyandi śleṣmapittaśophavarddhanaṃ kārśyāpahaṃ rocanam maṅgalyañ ca || tad uta sāraṃ grāhyam anabhiṣyandi ca | saraḥ kaphamedaśukrakṛt | tridoṣam mandajātaṃ ||

iti |

[Adhyāya 46, draft based on MS H] athāto 'nnapānavidhim vyākhyāsyāmaḥ || dhanvantarimabhivādya suśruta uvāca || bhagavan prāgabhihitam prāṇināṃ mūlam āhāro valavarṇṇaujasāñ ca saḥ ṣaṭsu raseṣvāyatto rasāḥ punardravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sātmyañ ca | vrahmāder api ca lokasyāhāraḥ sthityutpattihetur āhārādevābhivṛddhirvvalamārogyavarṇendriyaprasādaś ca | tathā hyāhāravaiṣampādasvāsthyan tasyāsitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpaprabhāvasya pṛthak pṛthak dravyarasavīryavipākakarmmecchāṃ jñātuṃ na hy anavavuddhadravyasvabhāvā bhiṣajo roganigrahaṅ karttuṃ samarthā ity āhārāyattāś ca prāṇino yasmāttasmād annapānavidhim upadiśat tu me bhagavān ity uktaḥ provāca bhagavān dhanvantariḥ || atha kha-lu vatsa suśruta || tatra lohitakaśālikalamakakarddamakapāṇḍukasugandhakasakunāhṛtakuṣmāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhraśūkadīrghaśūkakāñcanakahāyanakadūṣīmahākhyaprabhṛtayaḥ śālayaḥ || madhurā vīryataḥ śītā vipākā kaṭukāḥ smṛtāḥ | pittaghnālpānilakaphaḥ snigdhā vaddhālpavarccasaḥ || teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ | cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ || tasmād alpāntaraguṇāḥ kramaśaḥ śālayo pare || ṣaṣṭikakāṅgakamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakedāraprabhṛtayo vrīhayaḥ || rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ | śālīnāṅguṇataś cāpi samānā vaddhavarccasaḥ || ṣaṣṭikaḥ pravaras teṣāṅ kaṣāyānuraso laghuḥ | mṛduḥ snigdhas tridoṣaghnaḥ sthairyakṛdvalavarddhanaḥ || rasato madhuragrāhī tulyo lohitaśālibhiḥ | śeṣās tv alpāntarās tv asmād vrīhayaḥ kramaśo guṇaiḥ || kṛṣṇavrīhiśālāmukhalāvākṣajātumukhanandīmukhatvaritakakurkkuṭāṇḍakapārāvatakapāṭalāprabhṛtayo vrīhayaḥ || kaṣāyamadhurāḥ pāke madhurā vīryato 'himāḥ | alpābhiṣyandinastulyāḥ ṣaṣṭikair vvalavarddhanāḥ || kṛṣṇavrīhirvvarasteṣāṃ kaṣāyamadhuro laghuḥ | tasmād alpāntare guṇāḥ kramaśo vrīhayo 'pare || dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | kaṣāyā vaddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ || sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | kiñcitsatiktamadhurāḥ pavanānalavarddhanāḥ || kaidārā madhurā vṛṣyā balyāḥ pittanivarhaṇāḥ | īṣatkaṣāyālpavalā guravaḥ kaphaśukralāḥ || ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ | avidāhino vātaharā valyā mūtravivardha-nāḥ || śālayaś chinnarūḍhā ye rūkṣā vaddhālpavarccasaḥ | tiktākaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ || vistareṇāyamuddiṣṭaḥ śālivarggo hitāhitaḥ | tadvat kudhāny amudgānām māṣādīnāñ ca vakṣyate || koradūṣaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhakuravindakasaka varūkatolaparṇṇāmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ || uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ | śleṣmaghnā vātaniṣyandā vātapittaprakopanāḥ || kaṣāyamadhūrāḥ śītāsteṣāṃ pittasapāḥ smṛtāḥ | sakoradūṣaṇāmākonīraś caiva śāntanuḥ || kṛṣṇāraktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ | yathottaraṃ pradhānāḥ syūḥ snigdhāḥ kaphaharāḥ sarāḥ | madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā | viśoṣī tatra bhūyiṣṭha varakaḥ samukundakaḥ || rūkṣā veṇuyavā jñeyā vīryoṣṇā kaṭupākinaḥ | vaddhamūtraḥ kaphaharāḥ kaṣāyā vātakopanāḥ || mudgavanamudgasūramukuṣṭhakalāyahareṇvāḍhakīsatīnā vaidalāḥ || kaṣāyamadhurāḥ śītā kaṭupākā nilāpahāḥ | vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā || nātyarthavātalāsteṣām mudgādṛṣṭhi prasādanāḥ | pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ || vipāke madhurāḥ proktā masūrā vaddha varccasaḥ | maukuṣthakāḥ krimiharāḥ kalāyāḥ pracūrānilāḥ || hareṇava satīnāś ca vijñeyābhinnavarccasaḥ | ṛte mudgam asūrābhyām anye cādhmānakārakāḥ || māṣo gururbbhinnapurīṣamūtraḥ snigdho 'tha vṛṣyo madhuro 'nilaghnaḥ | santarppaṇaḥ stanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca || kaṣāyabhāvān na purīṣabhedī na mūtralo naiva lavāsa karttā | svādurvripāke madhuronasāndraḥ santarppaṇastanyarucipradaś ca || māṣaiḥ samānaṃ phalam ātmaguptam uktañ ca kākāṇḍuphalaṃ tathaiva | āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca || uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭūrvvipāke kaphamārutaghnaḥ | śikrāśmarīgulmanisūdanaś ca sāṅgrāhikaḥ pīnasakāsahantā || ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca | valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ || īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarās tathoṣṇaḥ | tilo vipake kaṭūko valiṣṭhaḥ snigdho vraṇo lepana pathyād uktaḥ || dantyo 'gnimedhājanano 'lpamūtraḥ svaryo 'tha keśyo 'nilahā guruś ca | tileṣu sarvvaṣ eva sitaḥ pradhāno madhyaḥ sito hīnatarās tathānye || yavaxkaṣāyo madhuro himaś ca kaṭur vvipāke kaphapittahantā | vraṇeṣu pathyāstilavac ca nityaṃ pravṛddhamūtro vahuvātavarccāḥ || sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca | medo 'nilastṛtṛraṇo 'tha rūkṣaḥ prasādanaḥ śoṇitapittayoś ca || ebhir gguṇair hīnataraiś ca kiñcid vidyād yavebhyo 'pi yavān aśeṣān | godhūma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca || snigdho 'tha śīto 'nilapittahantā sandhānakṛc chleṣmakaraḥ saraś ca | rūkṣaḥ kaṣāyo viṣaśokhaśukravalāsadṛṣṭikṣayakṛdvidāhī || kaṭurvvipāke madhuraś ca simvaḥ prabhinnaviṇmārutapittalaś ca | śitāśitā pītakinaḥ kuvarṇṇā bhavanti ye 'nyekisarāś ca simvāḥ || yathoditas te guṇataḥ pradhānā jñeyās tathārddrā rasapākayoś ca | sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavāś ca śimbāḥ || jñeyā vipāke madhurā rase ca valapradāḥ pittanibarhaṇāś ca | vidāhavantaś ca bhṛśañ ca rūkṣā viṣṭabhya jīryanty anilapradāś ca || rucipradāś caiva sudurjjarāś ca sarvvāḥ smṛtā vaidalikāś ca śimbāḥ | kaṭur vvipāke madhurānilaghno vidāhibhāvādahitaḥ kusumbaḥ || uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā vipāke | pāke rase cāpi kaṭupradiṣṭa ssiddhārthakaḥ śoṇitapittakopī || snigdhoṣṇatiktaḥ kaphavātahantā tathā guṇaś cāśitasarṣapo pi || anārttavaṃ vyādhihatam aparyāgatam eva ca | abhūmijan navamvāpi na dhānyaṅ guṇavat smṛtaṃ || navan dhānyam abhiṣyandi laghu samvat saroṣitaṃ | vidāhi guru viṣṭambhi virūḍham vātakopanaṃ || śālyādeḥ sarṣapāntasya dvividhasyāsya bhāgaśaḥ | kālapramāṇasaṃskāro mātrā cāsmin parīkṣyate || ata ūrddhvam māṃsavarggam upadekṣyāmaḥ || tatra jaleśayā anūpā grāmyāḥ | kravyabhuja | ekasaphajāṅgalāś ceti | ṣaṇmāṃsavarggā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpajāṅgalāś ca | tatra jāṅgalavarggo 'ṣṭavidhaḥ | tatra jaṃghālā viṣkirāḥ pranudā guheśayāḥ prasahāḥ parṇṇamṛgāḥ | vileśayā grāmyāś ceti || teṣañ jaṅghālaviṣkirau pradhānatamau | tatra jaṅghalā eṇahariṇarkuraṅga ṛṣya rālakṛtamālaśalabhaśvadaṃṣṭrīcāruṣkavṛṣatemṛgamātṛkāprabhṛtayaḥ kaṣāya madhurā laghavo vātapittaharāstīkṣṇā vastiviśodhanāḥ || kaṣāyamadhurā hṛdyaḥ pittāsṛkkapharogahā | sāṅgrāhī rocano valyas teṣām eṇo jvarāpahaḥ || madhuro madhuraḥ pāke doṣaghno laghudīpanaḥ | śītalo vaddhaviṭmūtraḥ sugandhir hariṇaḥ smṛtaḥ || lāvatittirikapiñjalavarttīrakavarttakavātīkācakorakala-viṅkamayūrakrakaropacakrakakukkuṭā viṣkirā laghavaḥ | śītalāmadhurāḥ kaṣāyā doṣaśamanāś ca || sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā | lāvaḥ kaṭuvipākaś ca- sannipāteṣu pūjitaḥ || īṣadgurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ | tittiriḥ sarvvadoṣaghno grāhī varṇṇaprasādanaḥ || raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ | kaphottheṣu ca rogeṣu mandavāte ca śasyate || vātapittaharā vṛṣyā medhāgnibalavarddhanāḥ | laghavaḥ krakarā hṛdyās tathāś caivopacakrakāḥ || kaṣāyaḥ svādulavaṇaḥ svaryaḥ keśyo rucipradaḥ | mayūraḥ svaramedhāgnir ddṛkchrotrendriyadārḍhyakṛt || snigdhoṣṇo 'nilahā vṛṣyaḥ svedaḥ svarabalāvahaḥ | bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ || kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmakakuliṅgagokṣvelakaḍiṇḍimāṇaśatapatramātṛliṅgabhedāśiśukasārikāvaggulīlaṭvāladūṣakasūgṛhākhañjarīṭakadātyūhaprabhṛtayaḥ pranudāḥ || kaṣāyamadhurā rūkṣāḥ phalāhārānilāvahāḥ | śleṣmapittaharāḥ śītā baddhamūtrālpavarccasaḥ || sarvvadoṣakaras teṣām bhedāsī maladūṣaṇaḥ | kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ || raktapittapraśamanaḥ kaṣāyaviṣado pi ca | rasato madhuraś cāpi guruḥ pārāvataḥ smṛtāḥ || kuliṅgo madhura snigdhaḥ kaphaśukravivarddhanaḥ | raktapittaharo veśmakuliṅgas tv atiśukralaḥ || siṃhavyāghratarakṣvṛkṣakadvīpimārjjārasṛgālamṛgervvārukaprabhṛtayo guheśayāḥ || madhurā guravaḥ snigdhā balyā mārutanāśanāḥ | uṣṇavīryā hite nityaṃ netraguhye ca rogiṇāṃ || kākakaṅkakurarabhāsasamaghātyullūkacīrillaśyenaprabhṛtayaḥ prasahāḥ || ete siṃhādibhiḥ sarvve samānā vāyasādayaḥ | rase pāke ca vīrye ca viśeṣāc choṣiṇo hitāḥ || madgumūṣikavṛkṣaśāyikavakkasapūtīghasavānaraprabhṛtayaḥ parṇṇamṛgāḥ || madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ | sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasān tathā || śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarppaprabhṛtayo vileśayāḥ || sāṅgrāhikāvaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svādukāḥ smṛtāḥ | vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca || kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ | nātiśītalavīryatvād vātasādhāraṇo mataḥ || durnnāmāniladoṣaghnāḥ krimidūṣīviṣāpahaḥ | cakṣuṣyā madhurā rpāke sarppā medhākarāḥ smṛtāḥ || darvvīkarā dīpakaś ca teṣūktāḥ kaṭupākinaḥ | madhurātyartha cakṣuṣyāḥ sarppā medhākarāḥ smṛtāḥ || aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ || grāmyā vātaharāḥ sarvve vṛṃhaṇāḥ kaphapittalāḥ | madhurā rasapākābhyān dīpanā valavarddhanāḥ || nātiśīta gurū snigdho mandapittakaphaḥ smṛtaḥ | chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ || vṛṃhaṇam māṃsamaurabhraṃ pittaśleṣmākaraṅguruḥ | medaḥ pucchodbhavaṃ vṛṣyam aurabhrasadṛśaṅ guṇaiḥ || śoṣakāsapratiśyāyaviṣamajvaranāśanaṃ | gavyaṃ śramātyagnihitaṃ pavitram anilāpahaṃ || aurabhravatsalavaṇam māṃsam ekasaphodbhavaṃ | alpābhiṣyandivarggoyaṃ jāṅgalaḥ samudāhṛtaḥ || dūre janānunilayā dūre pānīya gocarāḥ | ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ || atīvāsannanilayāḥ samīpodakagocarāḥ | ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te || ānūpavarggas tu pañcavidhas tad yathā || kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāś ceti || tatra gajagavayamahiṣarurucamararohitavarāhakhaṅgagokarṇṇakālapucchakodranyaṅkukuraṅgaprabhṛtayaḥ kulacarāḥ paśavaḥ || vātapittaharāvṛṣyā madhurā rasapākayoḥ || śītāḥ snigdhāś ca valyāś ca mūtralāḥkaphavarddhanāḥ || virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ | svādvamlalavaṇas teṣāṃ gajaḥ śleṣmānilāpahaḥ || snigdhoṣṇalavaṇam vṛṣyam māhiṣan tarppaṇaṅ guruḥ | nidrāpuṃstvavalaṣyandi varddhanam mānsadārḍhyakṛt || svedanaṃ vṛṃhaṇam vṛṣyaṃ rocanan tarppaṇaṅ guruḥ | snigdhaṃ śramānilaharaṃ vārāhaṃ balavarddhanaṃ || kaphaghnam khaḍgapiśitaṃ kaṣāyamanilāpahaṃ | pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇaṃ || haṃsasārasakroñcacakravākakurarakāraṇḍabakādambajīvañjīvakabakabalākāpuṇḍarīkāplavaśarārīmadgukrośakākākṣapuṣkaraśāyikākunālakambukukkuṭikamegharāvasvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ || raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ | sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ || gurūṣṇasnigdhamadhuraḥ svaravarṇṇabalapradaḥ | bṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ || śaṅkhanakhaśuktiśambūkaballūraprabhṛtayaḥ kośasthāḥ || kūrmmakumbhīrakarkkaṭaprabhṛtayaḥ pādinaḥ || śaṅkhakūrmmādayaḥ svādurasapākānilāpahāḥ | śītāḥ snigdhā- hitā pitte varccasyāḥ śukravarddhanāḥ || kṛṣṇakarkkaṭakasteṣām balyaḥ koṣṇo 'nilāpahaḥ | śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahāḥ || matsyās tu dvividhā nādeyāḥ sāmudrāś ca || tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahasradantaprabhṛtayaḥ || nādeyā guravo matsyā madhurāvatanāśanāḥ | raktrapittaharās tūṣṇā vṛṣyā snigdhālpavarccasaḥ || kaṣāyānurasas teṣāṃ śaṣpaśaivalabhojanaḥ | rohīta matsyau nātyarthaṃ raktapittaprakopanaḥ || sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ | mahāhraideṣu balinaḥ svalpe 'mbhasyabalāmatāḥ || timitimiṅgilakuliśakākamatsyabhir alanandīvara-makaragarggaracandrakamahāmīnarājamatsyaprabhṛtayaḥ sā-mudrāḥ || sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ | uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ || balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ | samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ || tasmād aty anilaghnatvād autso jñeyā guṇottaraḥ | snigdhatvāt svādupākatvāt tayor vāpyo guṇādhikaḥ || nādeyā guravo medhyo yasmāt pucchāsyacāriṇaḥ | sarastaḍāgajānān tu viśeṣeṇa śiro laghuḥ || adūragocarā yasmāt tasmād autsodapānajāḥ | kiñcin muktvā śirodeśam atyarthaṅguravas tu te || adhastāṅguravo jñeyā matsyāḥ sāgarasambhavāḥ | urovicaraṇāt teṣāṃ pūrvvam aṅgaṃ laghu smṛtaṃ || ity ānūpo mahāsyandī māṃsavarga udīritaḥ || tatra śuṣkapūtidigdhaviddhasarppāparāddhajīrṇakṛśavālānām asātymacāriṇāñ ca māṃsāny abhakṣāṇi bhavanti || kasmāt vigatavyāpannāpariṇatālpāsampūrṇṇā yathārthakaratvād doṣakarāṇi bhavanti | ebhyo 'nyeṣām upanādeyam māṃsam iti || striyaś catuṣpadeṣu māṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || ekajātīyānām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatam bhavanti || tatra sthānādikṛtaṃ tu māṃsasya gurulāghavam upadekṣyāmaḥ | tad yathā raktādiṣu dhātuṣūttarottarostathānyakṛtkāleyasakthikaṭipṛṣṭhacaraṇaśirāṃsi uraskandhau sakthinī cāmapakvayoḥ || guravaś ca yathā pūrvandhātavaś ca yathottaraṃ | pūrvva bhāgo guruḥ puṃsām madhyabhāgaś ca yoṣitāṃ || urūgrīvā vihaṅgānām viśeṣeṇa gurū smṛtaṃ | pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ || atīva rūkṣam mānsān tu vihaṃgānāṃ phalāśināṃ | vṛṃhaṇaṃ māṃsam atyartham vihaṅgānām māṃsabhājināṃ || matyāśinām pittaharam vātaghnan dhānyacāriṇāṃ | jalajānūpajā grāmyā kradaikasaphās tathā || prahaa vilavāsāś ca tathā jaṅghālasaṃjñitāḥ | pranudā viṣkirāś caiva laghavaḥ syur yathottaraṃ || alpābhiṣyandinaś caiva yathāpūrvvam atonyathā | sarvaśarīrebhyaḥ pradhānatamāvarttibhyām ādadyāt || pradhānālābhe madhyamavayasas tu mānsaṃ sadyaskam akliṣṭam upādeyam iti || caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā | liṅgam praṇāṃ saṃskāro mātrā cāsmin parīkṣate || || ata ūrdhvaṃ phalāny upadekṣyāmaḥ || tad yathā || dāḍimāmalakavadarakolakarkandhukapitthamātuluṅgām pramāṇaṃ mrāmrātakalakucakara marddanabhavyapiyālapārāvatavetraphalaprācīno malakatintiḍīkanīpakuśāmrāmlītakanāgaraṅgaprabhṛtīni | etāny amlāny anilaṃ hanyur oṣṇād vipāke madhurāṇi ca || kaṣāyānurasas teṣāṃn dāḍiman nātipittalaṃ | dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ || dvividhan tat tu vijñeyam madhurañ cāmlam eva ca | tridoṣaghnaṃ madhuram amlam vātakaphāpahaṃ || amlaṃ samadhuran tiktaṃ kaṣāyaṃ kaṭukaṃ saraṃ | cakṣuṣyaṃ sarvvadoṣaghnaṃ vṛṣyam āmalakaṃ phalaṃ || hanti vātan tad amlatvāt pittam mādhuryaśatyataḥ | kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikan tataḥ || karkkandhukolavaram amlam vātakaphāpahaṃ | pakkvam pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ || purāṇaṃ bhagnaśamanaṃ śramaghaṃ laghudīpanaṃ | sauvīraṃ vadaraṃ snigdham madhuram vātapittajit || kaṣāyaṃ svā du sāṃgrāhī śītaṃ siñcitikāphalam || āmam viṣaghnamasvarya kapitthaṃ grāhi vātalaṃ || kaphānilaharam pakvan madhurāmlarasaṅ guruḥ || śvāsakāsoruciharan ghnaṃ kaṇṭhaviśodhanaṃ | laghvamlaṃ dīpanaṃ snigdham mātuluṅgam mudāhṛtaṃ || tvak tiktā durjjarās tasya vātakrimikaphāpahāḥ | svādu śītaṅgurusnigdham māṃsam mārutapittajit || medhyaṃ śūlānilaś ccarddikaphārocakanāśanaṃ | dīpanaṃ laghu sāṅgrahi gulmārśoghnan keśa raṃ || pittam ārutakṛd vālam pittalam vaddhakeśaraṃ | hṛdyam varṇṇakaram vṛṣyaṃ rucyam māṃsavalapradaṃ || kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṅ guruḥ || pittāvirodhi sampakkvam āmraṃ śulravivarddhanaṃ || vṛṃhaṇam madhuraṃ valyaṃ guru viṣṭabhya jīryati | āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ || tridoṣaviṣṭambhakaraṃ lakucaṃ śukraduṣala la ṇa ṃ | amlam tṛṣāpahaṃ rucyam pittakṛt karamarddakaṃ || vātapittaharaṃ vṛṣyam pipālaṃ guru śītalaṃ | hṛdyaṃ svādu kaṣāyāmlam bhavyam āsyaviśodhanaṃ || pittaśleṣmaharam grāhi guru viṣṭambhi śītalaṃ | pārāvataṃ samadhuraṃ rucyam aty agnivātanut || garadoṣaharan nīpam prācīnāmalakan tathā | vātāpahan tintiḍīkamāmaṃ pittavalāsakṛt || grāhyuṣṇan dīpanaṃ rucyaṃ sampakkvaṃ kaphavātanut | amlīkāyā phalam pakkvan tadvad bhedi tu kevalaṃ || amlaṃ samadhuraṃ hṛdyam viṣadam bhaktarocanaṃ | vātaghnan durjarañ coktan nāgaraṅgaphalaṃ guruḥ || kṣīravṛkṣaphalajāmvūrājādanatodanandukavakuladhanvaśmantakaphalgupharūṣakacāṅgerukapuṣkaravarttivilvaprabhṛtīnyetāni śītāni kaphapittaharāṇi ca || sāṃgrāhikāni rūkṣāṇi kayamadhurāṇi ca | kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ || kaṣāyamadhuraṃ sāmlan nātimārutakopanaṃ | atyartham vātalaṃ grāhi jāmvavaṅ kaphapittajit || snigdhasvādukaṣāyañ ca rākādanaphalaṃ guruḥ | kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit || amloṣṇaṃ laghu sāṃgrāhi snigdhaṃ pittāgnivarddhanaṃ | āmaṃ kaṣāyaṃ sāṃgrāhi tindukam vātakopanaṃ || vipāke guru sampakkvam madhuraṅkaphapittajit | madhurañ ca kaṣāyañ ca snigdhaṅ grāhi ca vākulaṃ || sthirīkarañ ca dantānām viṣadam phalam ucyate | sakaṣāyaṃ himaṃ svādu dhānvanaṅ kaphapittajit || tadvadgāṅgerukam vidyā aśmantakaphalāni ca | viṣṭambhi madhuraṃ snigdham phalgu tarppaṇaṅ guruḥ || atyamlamīṣatmadhuraṅ kaṣāyānurasaṃ laghuḥ | vātaghnam pittajanam āmam vidyāt pharūṣakaṃ || tad eva pakkvam madhuram vātapittanivarhaṇaṃ || vipāke madhuraṃ śītaṃ raktaprasādanaṃ || pauṣkaraṃ svādu viṣṭambhi valyaṃ kaphakaraṃ phalaṃ | kaphānilaharan tīkṣṇaṃ snigdhaṃ sāṅgrāhi dīpanaṃ || kaṭutiktakaṣāyoṣṇam vālam vilvam udāhṛtaṃ | tad eva vidyāt sampakvam madhurānurasaṅ guruḥ || vidāhi viṣṭambhakaran doṣakṛt pūtimārutaṃ || tālanālikerapanasamocaprabhṛtīni || svādupākarasānyāhur vvātapittaharāṇi ca | valapradāni snigdhāni vṛṃhaṇāni himāni ca || phalaṃ svādurasam teṣān tālajaṃ gurupittajit | tad vījaṃ svādupākan tu mūtralaṅ kaphapittajit || nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalaṃ | valamāṃsapradaṃ hṛdyam vṛṃhaṇam vastiśodhanaṃ || panasaṃ sakaṣāyam tu snigdhaṃ svādu himaṃ guru | maucaṃsvādurasam proktaṃ kaṣāyān nātitalaṃ || raktapittaharam vṛṣyaṃ rucyaṃ śleṣmakaraṅ guruḥ || drākṣākāśmaryamadhūkapuṣpakharjūraprabhṛtīni raktapittaharāṇyāhur gurūṇi ca || teṣān drākṣā sarā svaryā madhurā snigdhaśītalā | raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā || hṛdyaṃ mūtravivandhaghnam pittāsṛgdāhanāśanaṃ | keśyaṃ rasāyanam medhyaṅ kāśmaryam phalam ucyate || kṣatakṣayāpahaṃ hr̥dyam vṛṃhaṇaṃ śītalaṃ guru | vṛṣyaṃ snigdhaṃ samadhuraṃ khā rjjuraṃ raktapittahṛt || vṛṃhaṇīyahṛdyañ ca madhūkakusumaṅ guru | vātapittopaśamanam phalan tasyopadiśyate || vātamākṣoḍātikamukulaniculaprabhṛtīni || pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca | vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca || kaṣāyaṅ kaphapittaghnaṃ kiñcittiktaṃ rucipradaṃ | hṛdyaṃ sugaṃdhi madhuraṃ lavalīphalam ucyate || vasiraṃ śītapākaṃ tu sāruḥ karanivandhanaṃ | viṣṭambhi śītaṃ rūkṣaṅ ca vātapittaprakopanaṃ || vipāke madhurañ cāpi raktapittapra kta prasādanaṃ | airāvatan dantaśatham amlaṃ śoṇitapittakṛt || śītaṅ kaṣāyamadhuraṇ ṭaṅkam mārutakṛd guru || snigdhoṣṇan tiktamadhuram vātaśleṣmaghnamiṅmudaṃ || śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanaṃ | guruśleṣmāntakaphalaṅ kaphakṛnmadhuraṃ himaṃ || karīrākṣakapīlūni tṛṇaśūṇyaphalāni ca | svādutiktakaṭūṣṇāni kaphavātaharāṇi ca || raktapittaharam teṣāṃ rasaṃ kaṭuvipākinaḥ | tīkṣoṣṇaṅ kaṭūkam pīlu sasnehaṅ kaphapittajit || aruṣkaran tauravakaṅ kaṣāyaṃ laghupākinaḥ | uṣṇakrimiharo mehaśāphadurnamanāśanaṃ || kuṣṭhagulmodarārśoghnaṃ laghupāki tathaiva ca | karañjakiṅśukāriṣṭaphalañ jantupramehanut || rukṣoṣṇaṅ kaṭukam pāke laghu vātakaphāpahaṃ | tiktamīṣadviṣahitam viḍaṅgaṅgaṃ krimināśanaṃ || vraṇyam uṣṇaṃ sanaṃ medhyaṃ doṣaghnam mehakuṣṭhanut | kaṣāyandīpanaṃ sāmlañ cakṣuṣyañ harītakaṃ || bhedanaṅ kaṭurūkṣoṣṇam vaivasvaryakrimiśodhanaṃ | cakṣuṣāṃ laghupākākṣaṃ kaṣāyaṃ kaphapittajit || kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpahaṃ | kaṣāyamīṣatmadhuraṃ kiñcit pūgaphalaṃ saraṃ || jātīkośotha karpūraṃ- jātīkaṭukayoḥ phalaṃ | kakkolakaṃ lavaṅgañ ca tiktaṅ kaṭu kaphāpahaṃ || laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanaṃ | piyālamajjā madhurā vṛṣyā pittānilāpahā || baibhītakī madakarī kaphamārutanāśanī | kaṣāyamadhurā majjā kolānām pittanāśanī || tṛṣṇācchardyanilaghnā ca tadvadāmalakasya ca | bījapūrakasamyāke majjā kośāṃmrasambhavāḥ || svādupākāgnibaladā snigdhā pittānilāpahā | yasya yasya phalasyeha vīryam bhavati yādṛśaṃ || tasya tasyaiva vīryeṇa majjānām api nirddiśet | phaleṣu paripakkvaṃ yadguṇavattadudāhṛtaṃ || bilvādanyatra vijñeyamāmam etad guṇottaraṃ | vyādhitaṅ krimiduṣṭañ ca pākātītamadeśajaṃ || varjjanīyaṃ hitat sarvvamaparyāgatam eva ca ||