[Sūtrasthāna 32-end]
[Adhyāya 32, draft based on MS H]
1931 ed. 1.32.1
athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ ||
1931 ed. 1.32.3-4
svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya
| tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ |
sthirāṇām mṛdutvaṃ | calānām acalatvam acalānāñ calatvaṃ |
pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ
hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam
akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni
apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām
avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana
lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam
vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ |
gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā
kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir
abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye
śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā
naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā
dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu
kaphaśakṛdretāṃsi nimajjanti yasya ca dṛṣṭimaṇḍale
bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo
bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate |
kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ
saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca
manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ |
yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ
sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate | vastavad
vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo
bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya
ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā
kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati
uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca |
devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca
vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam
vāsyolkāśanibhyām abhihanyate | rātrau vā
gṛhadvāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo
veti ||
1931 ed. 1.32.5
bhavanti cātra ||
cikitsyamānaḥ samyak tu vikāro yo 'bhivarddhate |
prakṣīṇabala māṃsasya lakṣaṇan tadgatāyuṣaḥ ||
1931 ed. 1.32.6
nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
1931 ed. 1.32.7
etāni riṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣañ ca sa rājñaḥ sammato bhaved iti || 31
|| ❈ ||
[Adhyāya 33, draft based on MS H]
1.33.1
athāto vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.33.3
upadravais tu ye juṣṭā-vyādhayo yānty avāryatāṃ |
rasāyanair vvinā vatsa tāṃ śṛṇv ekamanā mama ||
1931 ed. 1.33.4
vātavyādhiḥ pramehaś ca kuṣṭhānyatha bhagandaraṃ |
arśośmarī mūḍhagarbho bhavaty udaram aṣṭamam ||
1931 ed. 1.33.5
aṣṭāv ete mahāntaḥ syūr vvyādhayo dustarāḥ sadā |
prāṇamāṃsakṣayaḥ śophas tṛṣṇā ccharddir jvaras tathā ||
1931 ed. 1.33.6
atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca |
etair upadravair jjuṣṭān sarvvān etān vivarjayet ||
1931 ed. 1.33.7
śūnaṃ suptatvacam bhagnaṅ kampādhmānanipīḍitaṃ |
rujārttam antañ ca naram vātavyādhir vvināśayet ||
1931 ed. 1.33.8
yathoktopadravāviṣṭam atiprasrutam eva ca |
piṭakāpīḍitaṃ gāḍhaṃ prameho hanti mānavaṃ ||
1931 ed. 1.33.9
prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hatasvaraṃ |
pañcakarmmaguṇātītaṃ kuṣṭhaṃ hanti hi kuṣṭhinaṃ ||
1931 ed. 1.33.11
vātamūtrapurīṣāṇi krimayaḥ śukram eva ca |
bhagandarāt prasravanti sa naśyati bhagandarī ||
1931 ed. 1.33.10
tṛṣṇarocakaśūlārttam atiprasrutaśoṇitaṃ |
śophātīsārasaṃyuktaṃ durnāmā kṣapayen naraṃ ||
1931 ed. 1.33.12
praśūnanābhivṛṣaṇaṃ vaddhamūtrarujāturaṃ |
aśmarī kṣapayaty āśu sikatāśarkkarānvitaṃ ||
1931 ed. 1.33.14
pārśvabhaṅgānnavidveṣaḥ śophātīsārapīḍitam |
vivarjayed udariṇam virikto yo 'bhipūryate ||
1931 ed. 1.33.13
yonīsamvaraṇaṃ saṅgaḥ kukṣo makkallasaṃjñitaḥ |
hanyuḥ striyaṃ mūḍhaga-rvbhe yathoktāś cāpy upadravāḥ ||
1931 ed. 1.33.15
visaṃjñas tām yate yas tu śete nipati-to yathā |
śītārddito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
1931 ed. 1.33.16
yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
vaktreṇa cocchvasiti taṃ jvaro hanti mānavaṃ ||
1931 ed. 1.33.17
hikkāśvāsa samāyuktaṃ mūḍham vibhrāntalocanaṃ |
santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ ||
1931 ed. 1.33.19
śvāsaśūlapipāsārtaṃ-kṣīṇañ jvaranipīḍitaṃ |
viśeṣeṇa naraṃ vṛddham atīsāro vināśayet ||
1931 ed. 1.33.20
śuklākṣamannadveṣṭāram ūrddhaśvāsanipīḍitam |
kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavaṃ ||
1931 ed. 1.33.21
śvāsaśūlapipāsānnavidveṣo granthimūḍhatā |
jāyate durvvalatvaṃ ca gulmino maraṇāya vai||
1931 ed. 1.33.22
ādhmānaṃ vaddhaniṣyandaṃ ccharddihikkātṛṣānvitam |
rujāśvāsasamāyuktaṃ vidradhir nnāśayet naraṃ ||
1931 ed. 1.33.23
pāṇḍudantanakho yastu pāṇḍunetraś ca mānavaḥ |
pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
1931 ed. 1.33.24
lohitañ charddayed yas tu bahuśo lohitekṣaṇaḥ |
lohito 'ṅgāradarśī ca mriyate raktapaittikaḥ ||
1931 ed. 1.33.25
avāco pi savāco 'pi kṣīṇamānsavalo naraḥ |
jāgarūko kṣyāsandeham unmādena vinaśyati ||
1931 ed. 1.33.26
apasmarantam bahuśaḥ prakṣīṇañ calitaṃ bhruvaṃ |
netrābhyāñ ca vikurvvāṇa-m apasmāro vināśayet ||
33 ||
[Adhyāya 34, draft based on MS H]
1.34.1
athāto yuktasenīyaṃ vyākhyāsyāmaḥ ||
1.34.1.1
dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
1931 ed. 1.34.3
yuktasenasya nṛpateḥ parānabhijighāṃsataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad brūhi me mune ||
1.34.3.1
tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
1931 ed. 1.34.4
vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ |
1931 ed. 1.34.5
panthānam udakañ chāyāṃ bhaktaṃ yavasamindhanaṃ ||
duṣayanty arayas tāni jānīyāc chodhanīya ca |
tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate ||
1931 ed. 1.34.6
ekottaraṃ mṛtyuśatam atharvvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣās tv āgantavaḥ smṛtāḥ |
1931 ed. 1.34.7
doṣāgantunimittebhyo rasamantraviśāradau |
rakṣatāṃ nṛpatin nityaṃ yatnād vaidyapurohitau ||
1931 ed. 1.34.8
brahmāvedāṅgamaṣṭāṅgam āyurvvedam pracakṣate |
tasmāt purohitamate vartteta bhiṣag ātmavān ||
1931 ed. 1.34.9
saṅkaraḥ sarvvavarṇṇānāṃ vināśo dharmmakarmmiṇāṃ |
prajanām api kṛcchrāṇi bhavanti nṛpanāśataḥ ||
1931 ed. 1.34.10
puruṣāṇān nṛpānāñ ca kevalan tulyamūrttitā |
ājñātyāgaḥ kṣamā dhairyam vikramaś cāpy amānuṣaḥ ||
1931 ed. 1.34.11
tasmād devam ivābhīkṣṇam vāṅmanaḥ karmabhiḥ śubhaiḥ |
cintayet nṛpatim vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
1931 ed. 1.34.12
skandhāvāre ca mahati rājaveśma samīpataḥ |
bhavet sannihito vaidyaḥ sarvvopakaraṇānvitaḥ ||
1931 ed. 1.34.13
tatrastham enan dhvajavad yaśaḥkhyātibhir ucchritaṃ ||
upasarppantyamohena viṣaśalyāmayārdditāḥ ||
1931 ed. 1.34.14
svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiḥ kṛtaḥ |
vaidyo dhvajam ivābhāti nṛpatadvidyapūjitaḥ ||
1931 ed. 1.34.15
vaidyo vyādhyupasṛṣṭaś ca bhaiṣajam paricārakaḥ |
ete pādāś cikitsāyāḥ karmmasādhanahetavaḥ ||
1931 ed. 1.34.16
guṇavadbhis tribhiḥ pādaiś caturthyo guṇavān bhiṣak |
vyādhim alpena kālena mahāntam api sādhayet ||
1931 ed. 1.34.17
vaidyahīnās trayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathādhvaryam vinādhvare ||
1931 ed. 1.34.18
vaidyas tu guṇavāneko yāpayed āturaṃ sadā |
plavam paricaran dhīraḥ karṇṇadhāram ivāmbhasi ||
1931 ed. 1.34.19
tatvopagataśāstrārtho dṛṣṭakarmmā svayaṅkṛtī |
laghuhastaḥ śuciḥ sūraḥ sajjopaskarabheṣajaḥ ||
1931 ed. 1.34.20
pratyutpannamatir ddhīmān vyavasāyī viśāradaḥ |
satyadharmmaparo yaś ca sabhiṣak pāda ucyate ||
1931 ed. 1.34.21
āyuṣmān satvavān sādhyo dravyavān mitravān api |
vaidyavākyakṛd āstiṣko vyādhitaḥ pāda ucyate ||
1931 ed. 1.34.22
praśastadeśasaṃbhūtaṃ praśaste kāla uddhṛtaṃ |
yuktamātram manaskāntaṅ gandhavarṇṇarasānvitaḥ ||
1931 ed. 1.34.23
doṣaghnamaglāninikaram avikārya viparyayaṃ |
samīkṣya dattaṅ kāle ca bheṣajam pāda ucyate ||
1931 ed. 1.34.24
snigdho 'jugupsur bbalavānyukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||
layka ||
[Adhyāya 35, draft based on MS H]
1931 ed. 1.35.1
athāta āturopakramaṇīyam vyākhyāsyāmaḥ ||
1931 ed. 1.35.3
āturam upakramamāṇena vaidyenāyurādāv eva tāvat
parīsatyāyuṣi
vyādhyṛtvagnivayodehasatvavalasātmyaprakṛtibheṣajadeśān
parīkṣeta |
1931 ed. 1.35.4
tatra
mahāpāṇipādapṛṣṭhastanāgrasukhadarśanaskandhalalāṭadīrghāṅguliparvvocchvāsaprekṣaṇavāhum
vistīrṇṇabhrūs tanāntaroraskaṃ hṛsvajaṅghāmeḍhragrīvaṅ
gambhīrasatvasvaranāsimanuccair vaddhas tanm
upacitamahāromaṃ romasakarṇṇe pārśva mastakaṃ snātānuliptaṃ
mūrddham ānūpūrvyo paścāc ca viśuṣyamāṇahṛdayam puruṣañ
jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntena upakramet |
tatra tail laikṣaṇair viparītair alpayum miśrair mmadhyam
āyur iti ||
1931 ed. 1.35.5
bhavanti cātra ||
gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
uttarottarasukṣetro yaḥ sa dīrghāyur ucyate ||
1931 ed. 1.35.6
garbhāt prabhṛtyarogo yaḥ śanaiḥ samabhivarddhate |
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ||
1931 ed. 1.35.7
madhyamasyāyuṣo jñāna mata ūrdhvan nibodha me |
adhastād akṣayor yasya rekhāḥ suvyaktam āyatāḥ ||
1931 ed. 1.35.8
dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau |
nāsāgram ūrdhvañ ca bhavet rekhāś ca pṛṣṭhataḥ ||
1931 ed. 1.35.9
yasya syus tasya vijñeyam āyur bhavati saptatiḥ |
jaghanyaś cāyuṣo jñāna mata ūrdhvan nibodha me ||
1931 ed. 1.35.10
hṛsvāni yasya parvvāṇi sumahac cāpi mehanaṃ |
avalīḍham uroyaś ca na ca syāt pṛṣṭham āyataṃ ||
1931 ed. 1.35.11
ūrdhvañ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ |
hasato jalpato vāpi dantamānsam pradṛśyate ||
1931 ed. 1.35.12ab
atha punar āyuṣo vijñānārtham aṅgapratyaṅgapramāṇasāra
anupadekṣyāmaḥ || tatra aṅgātyantarādhiśakthivāhuśirāṃsi tad
avayavāḥ pratyaṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau
dvaṅgulāyate | pradeśinyās tu madhyamānāmikākaniṣṭhikā
pūrvvataḥ | pañcañ bhāgahīnācaturaṅgulāyate |
pañcaṅgulavismṛte |
1931 ed. 1.35.16cd
snigdhatāmranakhanayanajihoṣṭhapāṇipādatalaṃ | raktnena
suprasanna mṛdutvagromāṇaṃ tvaṣāṃ pūrvva prādhānyād āyuḥ
saubhāgyāpayogāyeti ||
1.35.16.1
sāmānyato 'ṅgapratyaṅgapramāṇād atha sārataḥ |
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmmasu ||
1931 ed. 1.35.18
vyādhiviśeṣās tu prāg abhihitāḥ sarvvaṃ evaite trividhā
bhavanti | sādhyā yāpyāḥ pratyākhyeyāś ceti | tatra sādhya
yāpya pratyākhye yān vyādhīn bhūyatri vidhā parīkṣeta |
kimayam aupasargikaḥ prāk kevalo 'nyalakṣaṇa iti |
taraupasargiko nāma yaḥ pūrvvotpannaṃ vyādhiñ
jaghanyakālajāto vyādhir upasṛjati | sa tat mūle sa
evopadravasaṃjñaḥ | prāk kevalo nāma | yaḥ prāgevotpanno
vyādhirar apūrvarūpopadravaś ca | anya lakṣaṇo nāma yo
bhaviṣyat khyāpakaḥ sa pūrvvarūpasaṃjñaḥ | tatra sopadravam
anyonyāvirodhenopacaret | valavantaram upadravam vā prāk
kevalaṃ yathāsvam pratikurvīta | anye lakṣaṇe tv ādivyādhau
yathā yathāvat prayateta |
1931 ed. 1.35.19
bhavati cātra |
nāsti rogo vinā doṣaṃ yasmāt tasmāc cikitsakaḥ |
anuktam api doṣāṇāṃ liṅgair doṣam upācaret ||
1931 ed. 1.35.20
prāg abhihitā ṛtavaḥ |
1931 ed. 1.35.21
śīta śītapratīkāram uṣṇe coṣṇanivāraṇaṃ |
kālaprāptāṅ kriyāṃ kuryāt kriyākālan na hāpayet ||
1931 ed. 1.35.22
apāpte vā kriyākāle prāpte vā na kṛtā kriyā |
hīnātiriktā ca kṛtā sādyeṣv api na sidhyati ||
1931 ed. 1.35.24
prāg abhihito 'gnir annābhipācakaḥ sa pañcavidho bhavati ||
samo doṣābhipanno vikriyām āpanna iti || viṣamo vātena |
tīkṣṇa pittena | mandaḥ śleṣmaṇā | samaḥ sarvvaiḥ samar iti
|| tatra yo yathā kālam annam upayuktaṃ samya pacati sa
samaḥ | yas tu kadācit samyak pacati kadācid asamyak pacaty
ādhmānaśūlātīsārapravāhaṇāni kṛtvā pacati sa viṣamaḥ | yas
tu prabhūtam apy annam upayuktam āśu pacati sa tīkṣṇaḥ |
sarvābhivardhamāno 'tyagnir bhavati || muhumr mmuhuḥ
prabhūtataram annam upayuktam āśutaraṃ pacati pākānte ca
galatālvoṣṭhapraśoṣadāhasantāpān janayati asyaiva bhasmaka
iti vyapadiśanti || yas tv alpam apy annam upayuktam
udaraśirogauravakāsaśvāsacchardiprasekagātrasadanāni kṛtvā
mahā kālena pacati sa mandaḥ || bha ||
1931 ed. 1.35.25
viṣamo vātajān rogāñ stīkṣṇaḥ pittanimittajān |
karoty agnis tathā mando vikārān kaphasambhavān ||
1931 ed. 1.35.26
tatra same rakṣaṇaṃ kurvvīta || viṣamaṃ lavaṇāmlaiḥ
snehayuktaiḥ kriyāviśeṣair upacaret || tīkṣṇam
madhurasnigdhayuktair vvirecanaiś ca | evam evāty agnim
viśeṣeṇa māhiyaird dadhikṣīrasarppibhir iti || mande
kaṭutiktakaṣāyair vvamanaiś ca || bha ||
1931 ed. 1.35.27
audāryo bhagavān agniḥ pāvako 'nnasya ceśvaraḥ |
saukṣmyādrasānādadāno vivektun neha śakyate ||
1931 ed. 1.35.28
prāṇāpānasamānais tu sarvvataḥ pavanais tribhiḥ |
dhyāmate pālyate cāpi svāṃ svāṃ gatim avasthitaiḥ ||
1931 ed. 1.35.29
vayas tu trividham vālyaṃ madhyam vṛddham iti |
tatronaṣoḍaśavarṣād vālābhavanti | te trividhāḥ kṣīrapāḥ
kṣīrānnādā annādā iti | ṣoḍaśasaptatyor antare madhyasvayas
tasyad vikalpo vṛddhir yauvanaṃ sampūrṇṇateti |
tatrāviṃśater vṛddhir ātriṃśato yauvanam ācatvāriṃśataḥ
sarvvadhātvindriyasampūrṇṇetiti || ata ūrdhvaṃ hā nir
bhavati yāvadā saptateḥ | saptatyāsrūrdhaṃ
kṣīyamāṇadhātvindriyavalavīryotsāho 'nyahani
valīpalitakhālity akāsaśvāsaprabhṛtibhir upadravair
abhibhūyamānaṃ sarvvakriyāsvasamarthā jīrṇṇāgāram
ivāvasīdati | tam vṛddham ācakṣate |
1931 ed. 1.35.30
uttarottarāsu ca vayo 'vastjāsu uttarottare
bheṣajamātraprayogaḥ | ṛte parihānim kurvanti ||
1931 ed. 1.35.31
bhavanti cātra |
vāle vivarddhate ślemā madhyame pittam eva tu |
bhūyiṣṭham vardhate vāyurvvṛddhe tad vīkṣya yojayet ||
1931 ed. 1.35.32
agnikṣāravirekais tu vālavṛddhau vivarjjayet |
tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
1931 ed. 1.35.33
dehaḥ sthūlaḥ kṛśo madhya iti prāgabhitaṃ || ca ||
1931 ed. 1.35.34
karṣayed vṛhayed c cāpi sadā sthūlakṛśau narau |
madhyasya rakṣaṇañ cāpi kurvvīta satatam bhiṣak ||
1931 ed. 1.35.35
valan tvanabhihataguṇaṃ daurvvalyan tu svabhāvadoṣajarābhir
āpekṣikam bhavati || yasmād valavataḥ sarvvakriyāpratipattis
tasmād valapradhānam adhikaraṇānāṃ |
1931 ed. 1.35.36
kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpavalā narāḥ |
tasmāt sthiratvavyāyāmer vvalam vaidyaḥ pratarkkayet ||
1931 ed. 1.35.37
satvan tu vyasanabhayābhyudayakriyādisthāneṣv avikam
vakaram bhavati || ca ||
1931 ed. 1.35.38
satvavān sahate sarvvaṃ saṃstabhyamānaḥ parair n naraḥ |
rājasaṃstabhyambhyamāno 'pi sahate naiva tāmasaḥ ||
1931 ed. 1.35.39
prakṛtim bheṣajañ cānyatro pademaḥ | sātmyāni tu deśajāni
rogar tu vyāyāmodakarasadivāspnaprabhṛtīni
prakṛtiviruddhānyapi yānyanāvādhakarāṇi bhavanti || bha ||
1931 ed. 1.35.40
yo rasaḥ kalpito yasya sukhatāṃ yāti sevitaḥ |
vyāyāmajātam anyad vā tat sātmyam iti nirddiśet ||
1931 ed. 1.35.42
deśas tv ānūpo jāṅgalaḥ sādhāraṇa iti trividhā bhavati |
tatra nimnonnatavahūdakanadīvarṣagahanamṛdūśītalo
vahūmahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo
vātakapharogabhūyiṣṭhaś cānūpaḥ || vakt ākāsam
avitaralālpa kaṇṭakavṛkṣavarṣaprasravaṇodapānaprāyoṣṇadārūṇavātapraviralālpaśailasthirakṛśaśarīramanuṣyaprāyo
vātapittaro gabhūyiṣṭhaś ca jāṅgalaḥ | ubhayalakṣaṇas
sādhāraṇasya pradhāna iti ||
1931 ed. 1.35.43
bhavati cātra ||
samāḥ sādhāraṇe yasmād varṣaśītoṣṇamārūtāḥ |
doṣāṇāṃ samatā vāpi tasmāt sādhāraṇo varaḥ ||
1931 ed. 1.35.45
ucite varttamānasya nāsti deśakṛtam bhayaṃ |
āhārasvapnaceṣṭādau tad deśaḥ saguṇa satīti ||
1931 ed. 1.35.46
deśaprakṛti sātmyartva viparītācirotthitaḥ |
sampattau bheṣajādīnām valasatvāyuṣān tathā ||
1931 ed. 1.35.47
kevalaḥ samadehāgneḥ sukhasādhyatamo mataḥ |
ato 'nyathāpy asādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
1931 ed. 1.35.48
kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet |
pūrvvasyāṃ śāntavegāyān na kriyāsaṃaro hitaḥ ||
1931 ed. 1.35.44
na tathā balavantaḥ syuḥ jalajā vā sthalāhṛtāḥ |
svadeśe nicitā doṣās tv anyasmin kopam āgatāḥ ||
1931 ed. 1.35.50
ucite varttamānasya nāsti deśakṛtam bhayaṃ |
āhārasvapnaceṣṭādau taddeśaḥ saguṇa satīti ||
ity adhyāya
35
[Adhyāya 37 (
miśrakannāmādhyāyaṃ ) which is located
between adhyāyas 35 and 36 in the Nepalese version, but is
still numbered 37. Draft based on MS H]
1931 ed. 1.37.1
athāto miśrakannāmādhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.37.3
mātuluṅgāgnimanthau ca bhadradāru mahauṣadhaṃ |
ahiṃsā caiva rāsnā ca pralepo vātaśophahā ||
1931 ed. 1.37.4
dūrvvā ca nalamūlañ ca madhukañ candanan tathā |
śītalāś ca gaṇāḥ sarvve pralepaḥ pittaśophahā ||
1931 ed. 1.37.5
āgantuje raktaje ca lepa eṣo 'bhipūjitaḥ |
vidhirvviṣaghno viṣaje pittaghno 'bhihitas tathā ||
1931 ed. 1.37.6
ajagandhāśvagandhā ca kālā śarala eva ca |
eke ṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahā ||
1931 ed. 1.37.7
ete ca varggā lodhrañ ca pathyā piṇḍīkṛtāstuyaḥ |
anantā ceti lepo 'yaṃ śophesarvvakṛtehitaḥ ||
1931 ed. 1.37.8
snigdho 'mlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
pitte 'thoṣṇeh kaphe kṣāramūtrāḍhyastatpraśāntaye ||
1931 ed. 1.37.9
śaṇaśigruphalātasī tilakalkāś ca sarṣaṣāḥ |
śaktavaḥ kiṇvamuṣṇāni dravyāṇyapi ca pācanam ||
1931 ed. 1.37.10
ciribilvāgniko dantī citrako hayamārakaḥ |
kapotakaṅkagṛddhrāṇām purīṣāṇi vidāraṇe ||
1931 ed. 1.37.10ef
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ paraṃ |
1931 ed. 1.37.11
dravyāṇām picchilānāṃ tu tvahyūlāni prapīḍanaṃ ||
yavagodhūmamāṣāṇāṃ cūrṇṇāni ca samāsataḥ |
1931 ed. 1.37.12
śaṅkhinyaṃ koṭhasumanāḥkaravīraṃsuvarccalā ||
śodhanāni kaṣāyāṇi varggaś cāragvadhādikaḥ |
1931 ed. 1.37.13
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā ||
pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ |
1931 ed. 1.37.14
kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā ||
kāśīsan tṛvṛtā dantī haritālaṃ surāṣṭrikā |
1931 ed. 1.37.15
saṃśodhanīnāṃ varttīnāṃ dravyāṇy etāni nirddiśet ||
dravyeṣv eteṣu kurvvīta kalkān api ca śodhanān |
1931 ed. 1.37.17
arkottamāsudhākṣīraṃ piṣṭvā kṣārottamām api ||
jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī |
1931 ed. 1.37.16cd
pūrvvoddiṣṭeṣu cāṅgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ ||
1931 ed. 1.37.18cd
mayūrako rājavṛkṣo nimbaḥ kośātakī tilā |
1931 ed. 1.37.19
bṛhatī kaṇṭakārī ca haritālam manaḥśilā ||
śodhanāni ca yāni syus taile yojyāni śodhane |
1931 ed. 1.37.20
kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye ||
śodhanāṅgeṣu cānyeṣu cūrṇṇaṃ kurvvīta śodhanaṃ |
1931 ed. 1.37.21
sālasārādisāreṣu paṭolatriphalāsu ca ||
rasakriyā vidhātavyā śodhanī śodhaneṣu ca |
1931 ed. 1.37.22
śrīveṣṭake sarjjarase sarale devadāruṇi ||
sāreṣv api ca kurvvīta matimān vraṇadhūpanaṃ |
1931 ed. 1.37.23
kaṣāyāṇāmanuṣṇānān drvyāṇān tvakṣu sādhitaṃ ||
śṛtaśīta kaṣāyam vā ropanārthe praśasyate |
1931 ed. 1.37.24
somāmṛtāśvagandhāsu kākolyādau gaṇe tathā ||
kṣīrīpraroheṣv api ca varttayo ropaṇā hitāḥ |
1931 ed. 1.37.25
samaṅgā somasaralā somavalkāḥ sacandanāḥ |
kākolyādiś ca kalkāḥ syuḥ praśastā vraṇaropaṇe |
1931 ed. 1.37.26
pṛthakparṇṇyātmaguptā ca haridre mālatī sitā ||
kākolyādiś ca yojyāḥ syuḥ praśastā ropaṇe ghṛte |
1931 ed. 1.37.27
kālānusāryaguruṇī haridrā bhadradāru ca ||
priyaṅgavaś ca lodhrañ ca taile yojyāni ropaṇe |
1931 ed. 1.37.28
kaṅguka triphalā lodhraṃ kāśīsaṃ śravaṇāhvayā ||
dhavośvakarṇṇayos tvak ca ropaṇe cūrṇṇamiṣyate |
1931 ed.
1.37.30 hyper metrical
tvakṣu nyagrodhavarggasya triphalās tathaiva ca ||
rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ |
- Hypermetrical.
1931 ed. 1.37.31
apāmārggo 'svagandhā ca tālapattrī suvarccalā ||
utsādane praśasyante kākolyādiś ca yo gaṇaḥ |
1931 ed. 1.37.32
kāsīsaṃ saindhavan kutthaṃ kuruvindam manaḥśilā ||
kukkuṭāṇḍakapālāni sumanomukulāni ca |
1931 ed. 1.37.33ab
phale śairīṣakārañjair ddhātucūrṇāni yāni ca ||
1.37.33.1
suvarccikātha kāśīsaṃ saindhavaṃ kṣāram eva ca |
1931 ed. 1.37.33cd
vraṇeṣūtsannamāṃseṣu praśastāny avasādane ||
1.37.33.2
ālepana nicūrṇṇāni pradadyāt sakalāni vai |
1931 ed. 1.37.34
samastaṃ varggamarddham vā yathālābham athāpi vā ||
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmmasu ||
37
[Adhyāya 37 (bhūmipravibhāgavijñānīyam) of
the Nepalese version, adhyāya 36 in the vulgate. Draft based
on MS H]
There are large differences between the Ācārya 1931 and
1938 editions version of Cakrapāṇidatta's commentary on this
adhyāya.
1931 ed. 1.36.1
athāto bhūmipravibhāgavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.36.3
svabhraśarkkarāśmaviṣamavalmīkaśmaśānāghatadevatāyatanasikatoṣairar
anupahatāmanūṣarāmabhaṃgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ
mṛdvīṃ sthirāṃ samāṃ gaurīṃ lohitāṃ vā bhūmim auṣadha
grahaṇāya parīkṣeta || tasyāṅ jātam api hi
krimaviṣaśastrātapapavanadahanatoyasambādhamārggair
anupahatamekasāraṃ puṣṭam avagāḍhamūlaṃ cauṣadhamādadyād ity
eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ ||
1931 ed. 1.36.4
viśeṣatas tu tatra aśmavatī sthirā gurvvī śdhāmā kṛṣṇā vā
sthūlatṛṇaśasyaprāyāḥ svaguṇabhūyiṣṭhā | snigdhā
śītalāsannodakā snigdhatṛṇaśasyākomalavṛkṣaprāyā
śuklāmbuguṇabhūyiṣṭhā || nānāvarṇṇā laghvāśmavatī
viralālyapāṇḍuraprarohāgniguṇabhūyiṣṭhā || rūkṣā
bhasmarāsabhavarṇṇā
kṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvī
samāvyabhravatyavyaktarasajalā mahāparvvatavṛkṣaprāryā syāmā
cākāśaguṇabhūyiṣṭhā ||
1931 ed. 1.36.5
tatra kecid ācāryāḥ prāvṛṭvarṣāśaraddhemantavasantagrīṣmeṣu
yathāsaṃkhyam mūlapattratvacakṣīrasāraphalāny ādadīta || tat
tu na samyak kasmāt saumyāgneyatvāj jagataḥ | saumyāny
auṣadhāni saumyeṣv ṛtuṣv ādadīta | āgneyāny āgneyeṣv evam
avyāpannāni bhavanti || saumyāny auṣadhāni saumyeṣv ṛtuṣu
gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau
madhuratarāsnigdhatarāṇiśītatarāṇi bhavanti | āgneyāny
auṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyāṃ bhūmau
uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti |
1931 ed. 1.36.6
tatrā pṛthivῑguṇabhūyiṣṭhāyāṃ bhūmau jātāni
virecanadravyāṇyādadīta | agnyanilaguṇabhūyiṣṭhāyāñ ca
vamanadravyāṇi | ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgaharāṇi
| ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāny evam balavattarāṇi
bhavanti |
1931 ed. 1.36.7
sarvvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti
||
1931
ed. 1.36.14" corresp="1.36.8 of 1938 ed
viḍaṅga pippalī kṣaudraṃ sarpiś cāpyanavaṃ hitaṃ |
śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjjitaṃ ||
1931
ed. 1.36.15" corresp="1.36.16 of 1938 ed
jaṅgamānāṃ vayaḥsthānāñ carmaromanakhādikaṃ |
kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet ||
1931
ed. 1.36.16" corresp="1.36.17 of 1938 ed
plotamṛdbhāṇḍaphalakaṃ saṅkuvinyastabheṣajān |
praśastāyān diśi śucau bheṣajāgāram iṣyate ||
1931
ed. 1.36.8" corresp="1.36.10 of 1938 ed
gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
mūlāhārāś ca ye teṣāṃ bheṣajavyaktir iṣyate iti ||
[Adhyāya 38, draft based on MS H]
1931 ed. 1.38.1
athāto dravyasaṅgrahaṇīyam vyākhyāsyāmaḥ ||
1931 ed. 1.38.3
pañcatriṃśad dravyagaṇā bhavanti ||
1931 ed. 1.38.4
tad yathā | vidārigandhā vidārīviśvadevā sahadevāśvadaṃṣṭrā
pṛthakparṇṇī śatāvarīe śārivā jīvakarṣabho kṣudrasahā
bṛhatyau punarnnaiveraṇḍahaṃsapādīvṛścikālyṛṣabhī
śṛgālavinnā ceti ||
1931 ed. 1.38.5
vidārigandhādirayaṅ gaṇaḥ pittānilāpahaḥ |
śophagulmāṅgamarddorddhvaśvāsakāsavināśanaḥ ||
1931 ed. 1.38.6
āragvadhamadanaphalagopaghoṇṭākaṇṭakī
kaṇṭakārīkuṭajaphalapāṭhāpāṭalīmūrvvāsaptaparṇṇanimbakuraṇaaṭakaguḍūcīcitrakaśārṅgaṣṭādvikarañjapaṭolakirātatiktakāḥ
suṣavī ceti ||
1931 ed. 1.38.7
āragvadhādirity eṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
śālasārājakarṇṇakhadirakramubhūrjjameṣaśṛṅgīti
nisacandanakucandanaśiṃśapā
śirīṣāsanadhavārjjunanaktamālapūtīkāś ca karṇṇagurūṇi
kālīyakañ ceti ||
1931 ed. 1.38.13
śālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanaktamālapāṭalāgnimanthaśairīyakadvayaṃ
bimbīcitraśatāvarībilvājaśṛṅgīdarbbhābṛhatīdvayañ ceti
||
1.38.13.2
varuṇādigaṇopyeṣa kaphamedo viśoṣaṇaḥ |
vinihanti śiraḥ śūlaṃ gulmābhyantaravidradhīḥ ||
1.38.13.3
vīratarasahacaradvayasairīyakadarbbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgni
manthamoraṭavasukavisarabhallūkakurūṭikendīvarakapotavaṅkāśvadaṃṣṭrā
ceti ||
1.38.13.4
vīratarādirity eṣa gaṇo vātavikārahṛt |
śarkkarāśmarihāmūtrakṛcchrāghātarujāpahaḥ ||
1931 ed. 1.38.14
lodhraśāvaralodhrapalāśakuṭannaṭāśokakaṭphalailavāluśallakījiṅjiṇīka
dambākadalī ceti ||
1931 ed. 1.38.15
eṣa lodhrādiko nāmnā medaḥ kaphaharogaṇaḥ |
yonidoṣaharastambhī vaṇyo viṣavināśanaḥ ||
1931 ed. 1.38.16
arkkālarkkakarañjadvayanāgadantīmayūrakabhārggīrāsnendrapuṣpīkṣudrasvetābhallūkamahāsvetāvṛścikālyā
lavaṇātāpasavṛkṣaś ceti ||
1931 ed. 1.38.17
arkkādis tu gaṇo hyeṣa kaphamedoviṣāpahaḥ ||
krimikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ ||
1931 ed. 1.38.19
surasāsvetasurasāphaṇijhjakārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapusaviḍaṅga
ṅgapāṭhaletikaṭphalasurasīnirgguṇḍīphuluphalondurukarṇṇī
phañjīprajībalākākamācyo viṣamuṣṭiś ceti ||
1931 ed. 1.38.19
surasādirgaṇo hyeṣa kaphahṛt krimisūdanaḥ |
pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ ||
1931 ed. 1.38.20
muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣastriphalā
ceti ||
1931 ed. 1.38.21
muṣkakādir ggaṇo hyeṣa medoghnaḥ śukradoṣahā |
mehārśaḥ pāṇḍurogaghnaḥ śarkrāśmarināśanaḥ ||
1931 ed. 1.38.22
pippalīpippalīmūlaṃcavyacitrakaśṛṅgaveramaricahareṇukailājamodendrayavapāṭhājīrakasarṣapa
mahānimbahiṃgubhārggāmadhurasātiviṣāviḍaṅgakaṭurohiṇī ceti
||
1931 ed. 1.38.23
pippalyādiḥ kaphaharaḥ pratisyāya marīcakaṃ |
anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ ||
1931 ed. 1.38.24
elātagarakuṣṭhamāṃsīdhyāmakatvapattranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyaka
śrīveṣṭakacorakavālakaguggulusarjjarasaturuṣkakundurukāguruspṛkkābhadradārukuṅkumāni
punnāgakesarañceti ||
1931 ed. 1.38.25
elādiko vātakapho nihanyād viṣam eva ca |
varṇṇaprasādanaḥ kaṇḍūpiṭakā koṭhanāśanaḥ ||
1931 ed. 1.38.26
vacā mustātiviṣābhadradārunāgakesarañ ceti |
1931 ed. 1.38.27
haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
1931 ed. 1.38.28
etau vacā haridrādī gaṇau stanyaviśodhanau |
āmātīsāraśamanau kaphamedo viśoṣaṇau |
1931 ed. 1.38.29
śyāmāmahāśyāmātṛvṛddantībilvakampilyakaramyakakevukaputraśreṇīgavākṣīrājavṛkṣakarañjadvaya
guḍūcīsaptavarṇṇacchagalāntrīpīlusnuhākṣīsuvarṇṇakṣīrī ceti
||
1931 ed. 1.38.30
eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ |
ānāhodarahābhedī tathodāvarttanāśanaḥ ||
1931 ed. 1.38.31
bṛhatīkaṇṭakārikākuṭajaphalapāṭhāmadhukañceti ||
1931 ed. 1.38.32
pācanīyo bṛhatyādir ggaṇaḥ pittānilāpahaḥ |
kaphārocakakṛdrogamūtrakṛcchravināśanaḥ ||
1931 ed. 1.38.33
paṭolācandanamūrvvāguḍūcīpāṭhā kaṭurohiṇī ceti ||
1931 ed. 1.38.34
paṭolādir ggaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś charddikaṇḍūviṣāpahaḥ ||
1931 ed. 1.38.35
kākolīkṣīrakākolījīvakaṛṣabhakamudgaparṇṇīmedāmahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīpadmakaprapauṇḍarīka
ṛddhivṛddhijīvantyau madhukañ ceti ||
1931 ed. 1.38.36
kākolyādirayam pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1931 ed. 1.38.37
ūṣasaindhavaśilājatukāśīsadvayahiṃgututthakañ ceti ||
1931 ed. 1.38.38
ūṣakādiḥ kaphaṃ hanti gaṇo medā viśoṣaṇaḥ |
śarkkarāśmarihāmūtrakṛcchragulmapramarddanaḥ ||
1931 ed. 1.38.39
śārivāmadhukacandanakucandanapadmakakāśmaryamadhūkapuṣpāṇaayuśīrañ
ceti ||
1931 ed. 1.38.40
śārivādiḥ pipāsārtti raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣād dāhanāśanaḥ ||
1931 ed. 1.38.41
añjanarasāñjananāgapuṣpapriyaṅgunalinakesaraṃ ceti ||
1931 ed. 1.38.42
añjanādir nnetraroga raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ hanyādabhyantaraṃ nṛṇāṃ ||
1931 ed. 1.38.43
pharūṣakadrākṣākaṭphalarājādanadāḍimakatakaphalāni triphalā
ceti ||
1931 ed. 1.38.44
pharūṣakādiko nāmnā gaṇa eṣo 'nilāpahaḥ |
mūtradoṣaharo hṛdyaḥ pipāsaghno 'ruco hitaḥ ||
1931 ed. 1.38.45
priyaṅgusamaṅgādhātakīpunnāganāgapuṣyacandanamocarasāñjanakumbhīkapadmakesarayojanavalyo
dīrghamūlā ceti ||
1931 ed. 1.38.46
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapesikāśavaralodhrapalāśanandīvṛkṣāḥ
padmakeśarañ ceti ||
1931 ed. 1.38.47
gaṇau priyayaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāñ cāpi ropaṇau ||
1931 ed. 1.38.48
nyagrodhodumbarośvatthaplakṣamadhūkakakubhāmrambūdvayapiyālarohiṇīvañjalaka
kadambabadarītindukalodhrapalāśanandīvṛkṣāśceti ||
1931 ed. 1.38.49
nyagrodhādir ggaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedaghno yonidoṣahā ||
1931 ed. 1.38.50
guḍūcīnimbakustumburucandanāni padmakañ ceti ||
1931 ed. 1.38.51
eṣa sarvvajvarān hanti guḍūcyādis tu dīpanaḥ |
hallāsorocakavamī pipāsā dāhanāśanaḥ ||
1931 ed. 1.38.52
utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkāni
madhukañ ceti ||
1931 ed. 1.38.53
utpalādirayan dāha raktapittavināśanaḥ ||
pipāsā viṣahṛdrogaś chardimūrcchāharo gaṇaḥ ||
1931 ed. 1.38.54
mustāharidrādāruharidrāharītakyāmalakabibhītakahaimavatīvacāpāṭhākaṭukarohiṇī
śārṅgāṣṭātiviṣādramiḍī ceti ||
1931 ed. 1.38.55
eṣa mustādiko nāmnā gaṇaḥ śleṣmānilāpahaḥ |
yonidoṣaharaś caiva śodhanaḥ pācanas tathā ||
1931 ed. 1.38.56
harītakyāmalakabibhītakāni ||
1931 ed. 1.38.57
triphalā kaphapittaghnīmehakuṣṭhavināśanī |
cakṣuṣyādīpanīpathyā viṣamajvaranāśanī ||
1931 ed. 1.38.62
trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāś ceti
||
1931 ed. 1.38.63
gaṇastrapvādirity eṣa garakrimiharaḥ paraḥ |
pipāsāgulmahṛdrogaḥ pāṇḍumehaharas tathā ||
1931 ed. 1.38.64
lākṣārevatakakuṭajāśvamārakakaṭphalaharidrānimbasaptacchadamālatyastrāyamāṇā
ceti ||
1931 ed. 1.38.65
kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
1.38.80
ebhir llepām̐s tathā tailān sarppīṃṣyapicapānakān |
rasakriyāṃ kaṣāyām̐ś ca bhiṣak kurvvīta karmmasu ||
1.38.80.1
pañcapañcakān vakṣyāmaḥ || tatrairaṇḍo dve bṛhatyau
pṛthakyarṇṇāvidārīgandhā ceti kanīyān ||
bilvāgnimanthauṭuśṭukapāṭalīkāśmaryāṇi mahān ||
vidārīśārivārajanīguḍūcīājaśṛṅgī ca ballīsaṃjñāḥ |
karamarddītrikaṇṭakasairīyakamātuluṅgīgṛdhranakhyaḥ
kaṇaaṭakasaṃjñāḥ || kuśakāśakāṇṭekṣudarbbhāstṛṇasaṃjñāḥ ||
teṣām vātaharāvādyā vantyaḥ pittavināśanaḥ | pañcakau
śleṣmanāvitarau parikīrttitau ||
1.38.80.2
samāsena gaṇāpyetāḥ proktās teṣāntu vistaraṃ |
cikitsiteṣu vakṣyāmi jñātvā rogabalābalam
iti || 38 ||
[Adhyāya 39, draft based on MS H]
1931 ed. 1.39.1
athātaḥ saṃśodhanasaṃśamanīyam vyākhyāsyāmaḥ |
1931 ed. 1.39.3
madanakuṭajajīmūtakekṣvākudhāmārggavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkarañjaprapūnāḍakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantī
bimbīphalāmṛgervvāru citrasvetā
śalapuṣpīvacācetyūrddhvabhāgaharāṇi || tatra
kovidārapūrvvāṇāmphalāni | kovidārādīnām mūlāni ||
1931 ed. 1.39.4
tṛvṛcchyāmādantīdravantīsaphalāviṣāṇigavākṣīcchagalāntrīpīlusnehāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakarampakapāṭalā
pūgaharītakyāmalakavibhītakanīlinīpañcaṅgulapūtīkāragvadhamahāvṛkṣasaptacchadārkkareṇu
jyotiṣmatī cetyadhobhāgaharāṇi ||tatra tilvakapūrvvāṇāṃ
mūlāni | tilvakādīnām pāṭalyantānāñ ca tvacaḥ | pūgādīnām
eraṇḍāntānām phalāni | pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ
kṣīrāṇīti ||
1931 ed. 1.39.5
kośātakī saptalā devadālī karavallikā cety ubhayato
bhāgaharāṇi | eṣāṃ svarasāḥ ||
1931 ed. 1.39.6
pippalīviḍaṅgāpāmārggaśigruśirīṣasiddhārthakamaricakaravīrabimbīgirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkkalaśunātiviṣāśṛ
ṅgaveratālīsatamālasurasārjjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuruṅgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagośakṛdrasomūtrāṇi
śirovirecanāni | tatra karavīrapūrvvāṇām phalāni |
tālīsapūrvvāṇāṅ kandāḥ | tālīsakādīnāmarjjakāntānām patrāṇi
| iṅgudīmeṣaśṛṅgyos tvak | mātuluṅgīmuruṅgīpīlujātīnām
puṣpāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau
| lavaṇāni pārthivaviśeṣāḥ | madyam āsutasaṃyogāḥ |
śakṛdrasamūtre malāviti ||
1931 ed. 1.39.7
saṃśamanāni ata urdhvvam vakṣyāmaḥ || tatra
bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārttagalakacchurāśallakīkuberākṣīvīratarasahacarāgnimanthavatsādanīśva
daṃṣṭrāśmabhedakārkkālarkkaśatāvarīpunarnnavāsukavasirakāñcanabhārggīvṛścikālīvadarayavakulattaprabhṛtīni
dve cādye pañcamūlyau samāsena vātasaṃ śamano varggaḥ ||
1931 ed. 1.39.8
candanahrīverośīramañjiṣṭhāpayasyāgundraśevālakahlārakotpalamūrvvāprabhṛtīni
nyagrodhādirutpalādiriti samāsena pittasaṃśamano vargaḥ
||
1931 ed. 1.39.9
kāleyakāgurutailaparṇṇikākuṣṭhaharidrāśītaśivāśatapuṣpāsaralārāsnāprakīryodakīceṅgudīsumanāḥ
kākādanīlāṅgalakīhastiparṇṇamuñjālalāmajja
kaprabhṛtīnivallīkaṇṭakapañcamūlyau dve pippalyādir
mmuṣkakādir vvacādiḥ surasādirāragvadhādir utpalādir iti
samāsena śleṣmasaṃśamano varggaḥ ||
1931 ed. 1.39.10
tatra sarvvāṇy evauṣadhāni vyādhagnipuruṣabalānyevekṣya
vidadhyād vyādhyabalād adhikam auṣadham upayuktan tam
upasāmyavyādhim anyamāvahati || agnyabalād adhikam ajīrṇṇam
viṣṭabhya vā pacyate | puruṣabalād adhikaṃ glānimūrcchanā
vahati | śamanam evaṃ saṃśodhanam atipātayati | hīnam ebhyo
dattam akiñcitkaram bhavati | tasmāt samam eva vidhyāt
||
1931 ed. 1.39.11
bhavati cātra ||
roge śodhanasādhye tu yam vidyād doṣam ulvanaṃ
taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ ||
1.39.11.1
jaloddhṛtauṣadhapalas toyadvikuḍavāyutaḥ |
pādāvaśeṣitaḥ kvāthaḥ pūtaḥ pānāya śasyate ||
1.39.11.2
tadvat kṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ ||
kalkākṣamātrikaś cūrṇṇo biḍālapadakānvitaḥ ||
- 1.39.11.2cd is similar
to the vulgate's 1.39.14cd.
1.39.11.3
bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ |
vyādhyādīnām bale madhye mātraiṣā śamanauṣadhai ||
1.39.11.4
ato jñātveṣṭato yojyo hīmahī nādhikedhikāḥ |
jñātvā koṣṭhauṣadhabalam mātrākalpyā suśobhane ||
1931 ed. 1.39.12
cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ |
avyāpaddurbbalasyāpi śodhanaṃ hi
tadā bhavet ||
- Ḍalhaṇa noted the
alternative reading
avyāpaddurbalasyāpi that
appears in our witnesses.
iti || 39 ||
[Adhyāya 40, draft based on MS H]
1931 ed. 1.40.1
athāto dravyarasavīryavipākavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.40.3
kecid ācāryā vruvate | dravyam pradhānam kasmāt
vyavasthitatvāt | iha khalu dravyam vyavasthitan na
rasādayaḥ | yathā ye phale rasādayas te pakve na bhavanti ||
nityatvāc ca nityaṃ hi dravyam anityaṃ hi guṇāḥ | yathā
kalkādi pravibhāgās tad eva sampannarasagandhaṃ
vyāpannarasagandhavān bhavatīti | svajātivyavasthānāc ca
yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śoṣāṇi
| pañcendriyagrahaṇāc ca | pañcaindriyair gṛhyate draṣṭavyan
na rasādayaḥ | āśrayatvāc ca dravyam āśritārasā iti |
ārambha sāmarthyāc ca dravyāśrita ārambhaḥ || yathā
vidārigandhādim āhṛtyāv adya vipaced ity evam ādiṣu na
rasādiṣ ārambhaḥ | śāstraprāmāṇyāc ca śāstraṃ ha | dvividhan
dravyaṃ sthāvarañ jañgam ti | kramāpekṣikatvāc ca rasādīnāṃ
rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ |
saṃpūrṇa sampūrṇā iti | ekadeśasādhyatvāc ca dravyāṇām
ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti |
tasmād dravyam pradhānan rasādayaḥ kasmāt niravayavatvāt
dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyādravye
vidyate | guṇāḥ samavāyakāraṇañ ceti ||
1931 ed. 1.40.4
nety āhur anye rasās tu pradhānan kasmāt āgamāt āgamo hi
śāstram ity ucyate | śāstre rasā adhikṛtā yathā rasāyatta
āhāra iti | upadeśāc ca | upadiśyate hi | yathā
madhurāmlalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ |
anumāc ca | rasato hy anumīyate dravyaṃ | yathā madhuram iti
|| ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcid ījyārtham
madhuram āhared iti | tasmāt rasāḥ pradhānaṃ | raseṣu tu
guṇasaṃjñā rasalakṣaṇam atropadekṣyāmaḥ |
1931 ed. 1.40.5
nety āhur anye vīryam pradhānam iti | kasmāt prādhānyāt |
ihatvauṣadhakarmmāṇi vīrya prādhānyaṃ na bhavanti | tad
yathā | urddhabhāgodhobhāgobhayabhāgasaṃśamanaṃ
sāṅgrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaś ca
yathuharavilayanadāraṇamarddanaprāṇaghnaviṣapraśamanāni
vīrya prādhānyena bhavanti | tantu vīryaṃ dvividhaṃ | uṣṇaṃ
śītaṃ cāgniṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ |
uṣṇaṃ śītaṃ snigdhaṃ rūkṣam vi ṣadam piccilam mṛdus tīkṣṇañ
ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam
abhibhūyātmakarmma kurvvanti | yathā tāvad vṛhatyañ ca mūlaṅ
kaṣāya tiktaṃ vātaṃ śamayaty uṣṇavīryatvāt | kaṭukā
pippalīpittaṃ śamayati | mṛduśītavīryatvāt | tiktā kākamācī
pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ
varddhayati snigdhavīryatvāt | amlaṃ kapitthaṃ śleṣmāṇaṃ ti
rukṣavīryatvāt || bha ||
1931 ed. 1.40.6
ye rasā vātaśamanā bhavanti yadi teṣu vai |
rukṣalāghavaśaity āni na te hanyuḥ samīraṇam ||
1931 ed. 1.40.7
ye rasāḥ pittaśamanā bhavanti yadi teṣuvai |
taikṣṇyauṣṇyalaghutā caiva na te talkarmmakāriṇaḥ ||
1931 ed. 1.40.8
ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai |
snehagauravaśaity ānu na te tatkarmmakāriṇaḥ ||
1931 ed. 1.40.9
tasmād vīryaṃ pradhānam iti ||
1931 ed. 1.40.10
nety āhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyā
vipakvatvāt | iha hi dravyāṇyapaha tāni samyaṅ mithyā
cāvipakvāni guṇan doṣam vā janayaṃti | tatrāhur anye prati
ra sampāka iti | vipākaḥ kecit trividham icchanti | madhuram
amlam kaṭukañceti | tat tu na samyak | bhūtaguṇād āgamāc
cāmlo vipāko nāsti | pittaṃ hi vidagdham amlatām upaity
āgneyatvāt | yad evaṃ lavaṇo 'pyanyaḥ pāke bhaviṣyati |
śleṣmā hi vidagdho lavaṇatām upaiti | tamādasiddhānta eṣaḥ |
pratirasam amlāmlasyaivaṃ sarvvaṣām iti dṛṣṭāntañ
codāharanti | yathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvam
uttarakāle pi na parity ajanti tadvat iti | kecit punar
avalavanto valavatāṃ vaśamāyānt it evam avasthitaḥ pāka iti
| āgame svāha | dvividha eva pāko madhuraḥ kaṭukaś ca |
tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra
pṛthivyaptejovāyvākāśānāṃ dvaividhyam bhavati |
guṇasādharmyān gurutā | laghutā ca pṛthivyā yo gurvyaḥ |
śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha
||
1931 ed. 1.40.11
dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ |
nivarttante 'dhikās tatra pāko madhura ucyate ||
1931 ed. 1.40.12
tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nivarttante 'dhikās tatra pākaḥ kaṭuka ucyate ||
1931 ed. 1.40.13
pṛthak tvavādināmeṣeva vādinām vādasaṃgrahaḥ |
caturṇṇām api sāmagryam icchantyatra vipaścitaḥ ||
1931 ed. 1.40.14
tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ |
kiñcid rasavipākābhyān doṣaṃ hanti karoti vā ||
1931 ed. 1.40.15
pāko nāsti vinā vīryād vīryan nāsti vinā rasāt |
raso nāsti vinā dravyād dravyaṃ śreṣṭhatamaṃ smṛtaṃ ||
1931 ed. 1.40.16
janman tu dravyarasayor anyonyāpekṣikaṃ smṛtaṃ |
anyonyāpekṣikaṃ janma yathā syād dehadehinoḥ ||
1931 ed. 1.40.17
vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavantyete nirguṇāḥ smṛtāḥ ||
1931 ed. 1.40.18
dravye dravye ca yasmāddhi vipacyante na ṣaḍ rasāḥ |
śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvās tadāśrayāḥ ||
1931 ed. 1.40.19
amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
1931 ed. 1.40.20
pratyakṣalakṣaṇaphalās prasiddhāś ca svabhāvataḥ |
oṣadhīn hetubhir vvidvān na parīkṣet kathañcana ||
1931 ed. 1.40.21
sahastreṇāpi hetūnān nāmvaṣṭhādir virecayet |
tasmāt tiṣṭhed vimatimānāgameśa tu hetuṣu ||
1.40.21.1
yā svabhāvavijñānaṃ vā raśaṃ yuktasenikaṃ |
āturopakramam miśraṃ bhūmijñānan tathaiva ca ||
1.40.21.2
dravyasaṃgrahaṇañ caiva tathā śamanaśodhanaṃ |
rasavīryavipākena proktam anyad daśaiva tu ||
caturthodaśa || || ||
[Adhyāya 41]
[First draft based on MS N]
1931 ed. 1.41.1
athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.41.3
tatra pṛthivyaptejovāyvākāśānāṃ samudāyād
dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam apyam idan
tejasam idam vāyavyam idam ākāśyam iti ||
1.41.4.1
tatra sthūla sāndra manda sthira guru kaṭhina gaṃdha guṇa bahulam
īṣatkaṣāyaprāyaso madhuram iti pārthivan tat
sthairya gaurava saṃghātopacaya karaṃ viśeṣataś
cādhogatisvabhāvam iti ||
1.41.4.2
śīta stimita manda guru rasa sāndra mṛdu picchila rasa guṇa bahulam
īṣadamlaṃ prāyaso madhuram āpyan tat
snehanahlādanaviṣyandanakaram iti |
1.41.4.3
tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam
īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti taijasaṃ
|| taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti |
1.41.4.4
sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam
īṣattiktam viśeṣataḥ kaṣāyam iti vāyavyaṃ tadvaiṣadyaṃ
lāghavaglapanavirūkṣaṇakaram iti ||
1.41.4.5
ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam
ākāśyan tasmāt tat mārddavasauṣiryalāghavakaram iti ||
1931 ed. 1.41.5
anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam
astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya
svavīryaguṇayuktāni dravyāṇi kārmmukāni bhavanti || tāni yadā kurvvanti sa
kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ
| yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa
upāyaḥ | yad abhiniṣpādayanti tat phalam iti |
- The word
kārmuka is known in early
medical texts from this instance and one in the
Carakasaṃhitā 1.26.13. The
word is formed by P.5.1.103 in the sense “capable
of accomplishing an action."
1931 ed. 1.41.6
tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni |
pṛthivyāpo hi gurvvyaḥ | gurutvād adho gacchanti | tasmād
virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy
agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc
corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād
agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato
bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam
anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam
anilānalaguṇabhūyiṣṭhaṃ | bṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ
| evam auṣadhakarmmāṇy anumānāt sādhayet ||
1931 ed. 1.41.7
bhavanti ślokāḥ ||
mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ |
khabhūmyambuvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati ||
1931 ed. 1.41.8
kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ |
khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ ||
1931 ed. 1.41.9
āgneyam eva yad dravyan tena pittam udīryate |
mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate ||
1931 ed. 1.41.10
evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret ||
1931 ed. 1.41.11
tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ |
śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān
tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau |
pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ |
mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ |
kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau |
karmmāṇy uṣṇasya
dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya
prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni |
snigdhasya
snehanabṛṃhaṇasantarppaṇavyājīkaraṇavayaḥsthāpanāni ||
rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni ||
viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni ||
picchilasyopalepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni ||
mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya
saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | tatroṣṇasnigdhau vātaghnau
| śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ
śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ
śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ |
picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā |
tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā
kaphāṃ kleśanañ ca | laghur bbaddhaviṇmūtratayā
mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam
upalakṣayet || yathā madhuro guruś ca pārthivaḥ |
madhurasnigdhaśītāś cāpyā iti ||
1931 ed. 1.41.12
|| bhavati cātra ||
1.41.12i
guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||
|| 41 ||
[Adhyāya 42, draft based on MS H]
1931 ed. 1.42.1
athāto rasaviśeṣavi-jñānīyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.42.3
ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam
ekottaraparivṛddhāḥ || śa bdasparśarūparasagandhāḥ || tasmād
āpyo rasaḥ parasparānupraveśāc ca sarvveṣāṃ sānnidhyam asti
utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ
śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho bhavati | tad yathā |
madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti |
tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ
bhūmyagnivāhulyāl lavaṇaḥ vāyvākāśavāhulyāttiktaḥ |
vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya iti ||
1931 ed. 1.42.4
tatra madhurāmlalavaṇā vātaghnāḥ | madhuratiktakaṣāyāḥ
pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
1931 ed. 1.42.5
tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma saumya iti
||
1931 ed. 1.42.6
ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca |
1931 ed. 1.42.7
kecid āhur agnīṣomīyatvājjagataḥ | dvividhā rasāḥ saumyā
āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ dvividhā
kaṭvamlalavaṇā āgneyāḥ | madhurāmlalavaṇāḥ snigdhā guravaś
ca dvividhā kaṭutiktakaṣāyā rūkṣā laghavaś ca | saumyāḥ
śītāḥ | āgneyās tūṣṇāḥ |
1.42.8.1
tatra śaityarūkṣalāghavavaiṣadyaguṇalakṣaṇo vāyuḥ | tasya
samānayoniḥ kaṣāyo rasaḥ | saumyaḥ śaityāc chaity am
abhivardhayati | raukṣyād raukṣyaṃ lāghavāl lāghavaṃ
vaiṣadyād vaiṣadyam iti ||
1.42.8.2
auṣṇyataikṣṇyaraukṣyalāghavavaiṣadyaguṇalakṣaṇampittantasya
samānayoniḥ kaṭuko rasaḥ | saumya auṣṇyād auṣṇyam
abhivardhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ
lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti ||
1.42.8.3
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā
tasya samānayo nirmadhuro rasaḥ | saumya mādhuryāt mādhuryam
abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc
chaityaṃ paicchilyāt paicchilyam iti ||
1931 ed. 1.42.8
tasya punar vviparītaḥ kaṭuko rasaḥ | śleṣmaṇaḥ
pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati | raukṣyāt
snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan
nidarśanamātram uktaṃ |
1931 ed. 1.42.9
rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ || tatra yaḥ paritoṣam
utpādayati tarppayati mukhopalepañ janayati prahlādayati
śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam
utpādayati | mukhāśrāvañ jana-yati śraddhāñ cotpādayati so
'mlaḥ || yo bhaktarucim utpādayati | kaphaprasekañ janayati
mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro
gṛhṇāti nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale śoṣam
utpāda-yati mukhavaiṣadyam utpādayati bhaktaruciñ copādyati
sa tiktaḥ || ya āsyam pariśoṣayati- jihvāṃ stambhayati
kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ ||
1.42.10.1
rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso
raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ
keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo
vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ ||
tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti |
sa evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso
lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān
āpādayati |
tathārvvudaślīpadabastigudopalepābhiṣyandaprabhṛtīn
nayanavikārānn upajayati ||
1.42.10.2
amlas tu jaraṇaḥ pācanapavananigrahaṇo nulomano vidāhī
vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti | sa khalv evaṃguṇo
'py eka evātyartham upayujyamāno
dantaharṣanayanasammīlanaromasamvejanakaphavilāyanaśarīrapraśithilatām
āpādayati | tathā
kṣatavihatadagdhadaṣṭabhagnaśū-nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni
pāca-yaty āgneyasvabhāvatvvāt ||
1.42.10.3
lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarppaṇaḥ kledanaḥ
śaithilyakṛt sarvvarasapratyanīkabhūto mārggaviśodhanaḥ
sarvvaśarīrāvayavamārddavakaraś ceti | sa khalu evaṃguṇo 'py
eka evātyartham upasevyamāno gātrakaṇḍūko tha
śophavaivarṇṇakaraḥ svaropaghātendriyopatāpān upajanayati |
tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān
upajanayati ||
1.42.10.4
kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyā
lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano
vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv
evaṃguṇo 'py eka evātyartham upayujyamāno
bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | tathā
valavighātakampatodabhedakṛt
karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati ||
1.42.10.5
tiktas tu rocano dīpanaḥ śodhanaḥ
kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ stanyaśodhano
viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo
'py eka evātyartham upayujyamāno
gātramanyāstambhākṣepakordditaśiraḥśūlān upa-janayati |
tathā bhramatodabhedacchedāsyavairasyāny āpādayati ||
1.42.10.6
kaṣāyas tu saṅgrāhiko ropaṇaḥ stambhanaḥ śodhanollekhanaḥ
śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py
eka evātyartham upayujyamāno
hṛdayapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhaprabhṛtīn
vikārān upajanayati | tathā
gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn
vikārānupajanayati ||
1931 ed. 1.42.11
sarvveṣām eva dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi
kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka
kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananālikerekṣuvikārāḥ
|
balātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ
samāsena madhuro varggaḥ ||
dāḍimāmalakamātuluṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośāmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmlaprabhṛtīni
samāsenāmlo varggaḥ ||
saindhavasauvarccalaviḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni
samāsena lavaṇo varggaḥ || pippa-lyādiḥ surasādir
mmadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadāruhareṇukā
'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-ni
śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ ||
āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni
tikto varggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ
priyaṅvādistriphalā śallakījamvvasthitindukādīni
katakaśākaphalāni sālasārādiś ca prāyasaḥ
kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtīni varakādayo
mudgādayaś ca samāsena kaṣā-yo varggaḥ ||
1931 ed. 1.42.12
tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv bhavanti || tad
yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ | pañcadaśa
catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ | ekaikaśaś ca śaḍrasā
iti | teṣām anyatra vakṣyāmaḥ ||
1931 ed. 1.42.13
bhavati cātra ||
yuktāḥ ṣaḍadhigacchanti valino vaśyatāṃ rasāḥ |
yathā doṣāḥ prakupitā vaśaṃ yānti valīyasa iti ||
|| 42 ||
[Adhyāya 43, draft based on MS H]
1931 ed. 1.43.1
athāto vamanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
1.43.3.part1
vamanadravyānām phalākhyānām madhye madanaphalāni
śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇā
cūrṇaprakuñcaṃ pratyak puṣpīnimvakaṣāyāṇām anyatamenālo
pāyayitvā vāmayet | madanaśatvāṭūcūrṇṇāny evam
madhulavaṇayuktāny abhiprataptāni |
madanaśalāṭucūrṇṇasiddhām vā tilayavāgūn | nivṛttām vā
nātihariti pāṇḍūnāṃ kuśamūḍhāvavaddhamṛdgomayapraliptānāṃ
yavavūsamāṣaśālyādidhānyarāśāvaṣṭharātroṣitaklinnabhinnānām
phalapippalīrāhṛtyātape pariśoṣayet tāsāṃ
dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām
antarnnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa
kovidārādhyanyatamakāṣāyeṇa vā vimṛdya trirātraparyuṣitam
madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ
prāṅmukham āturam pāyayet anena mantreṇa abhimantrya ||
1.43.3.1
brahmadakṣāśvirūdrendrabhūcandrārkkānilānalāḥ |
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
1.43.3.2
rasāyaneva siddhānān devānām amṛtaṃ yathā |
sudhevottamanāgānāsbhaiṣajyam idam astu te ||
1.43.3.part2
viśeṣeṇa śleṣmajvarapratiśyāyāntarvvidradhiṣv
apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair
uṣṇāmvubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād
iti | madanaphalamajjacūrṇṇam vā tat kvāthaparibhāvitam
vasena dravyakaṣāyeṇa | madanaphalamajjā siddham vā payaḥ |
madanaphalamajjasiddhena vā payasā vā yavāgūm
adhobhāgāsṛhṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso
dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā
kaphaprasekaśarddistameṣu | madanaphalamajjācūrṇṇa rasam vā
bhallātakasenhavadādāya phāṇitībhūtaṃ lehayet | ātapaśuṣkam
vā jīvantī kaṣāyeṇa pittakaphasthānagate | madanaphala
majjākvātham vā pippalyādi prativāpaṃ ūṣaṇanimvakaṣāya yor
anyatamena santarppaṇaṃ | kaphasarvvavyādhiharam iti
madanaphalam uktaṃ |
1931 ed. 1.43.4
jīmūtakakusumacūrṇṇam vā pūrvvavad eva kṣīreṇa nivṛtteṣu
yavāgūṃ romaseṣu | santānikām vā nirllomaśeṣu |
dadhyuttarakaṃ haritakapāṇḍuṣu | dadhi tat kaṣāyasaṃsṛṭāṃ
surām vā paryāgateṣu | madanaphalamajja
1931 ed. 1.43.5
vidhānavat kuṭajaphalamajjavidhānaṃ |
1931 ed. 1.43.7
ikṣvākukusumacūrṇṇam vā pūrvvavad eva kṣīreṇa |
1931 ed. 1.43.8
dhāmārgavasyāpi madanaphalamajjā vidhānavad upayogaḥ ||
1931 ed. 1.43.9
kṛtavedhanamadanaphalamajjapippalīmām
vamanadravyaparibhāvitānām bahuśaś cūrṇṇam utpalādiṣu dattam
āghrā ya vasati tattvanavavaddhadoṣeṣu yavāgūmākaṇṭham
pītavatsu ca dadyād iti | śirovirecanāny evaṃ pradhānatamāni
bhavanti ||
1931 ed. 1.43.11
bhavati cātra
kalkaiḥ kaṣāyaiḥ svarasaiś ca cūrṇṇair api ca vuddhimān |
peyalehyādibhojyeṣu vamanānyūpakalpayet ||
|| 43 ||
[Adhyāya 44, draft based on MS H]
1931 ed. 1.44.1
athāto virecanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
1931 ed. 1.44.3
aruṇābhan tṛvṛn mūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānas tilvakas tv akṣu phaleṣv api harītakī ||
1931 ed. 1.44.4
snehāpayaḥ payassūktam iti prādhānyasaṅgrahaḥ |
teṣām vidhānaṃ vakṣyāmi yathāvad anupūrvvaśaḥ ||
1931 ed. 1.44.5
vairecanadravyakaṣāyapītam mūlam
mahattraivṛtamatra śuddhaṃ |
cūrṇṇīkṛtaṃ saindhavanāgarāḍhyam
pibet tad amlair anilādhijuṣṭaḥ ||
1931 ed. 1.44.6
svādukvāthair api cekṣor vvikāraiḥ paitteroge kṣīrayuktān
nihanyāt |
drākṣārasatriphalākvāthamūtrair yuktam pibet
kaphajavyoṣagāḍhaṃ ||
1931 ed. 1.44.7
trivarṇṇakatrikaṭukābhyānyuktaṃ lihyāc cūrṇṇan
tadguḍenābhiyojyaṃ |
kvāthaprasthe kuḍavan tasya dadyāt yuktyā dadyān nāgaraṃ
saindhavañ ca ||
1931 ed. 1.44.8
pacet sarvvaṃ yāvadetad ghanaṃ syāl lehībhūtan tatprayojyaṃ
tatas tu |
tṛvṛtkalkonāgarārddhena yuktaḥ sasaindhavo mūtrayuktastu
peyaḥ ||
1931 ed. 1.44.9
sametṛvṛn nāgare cābhayāñ ca dadyād arddham pūgaphalaṃ
sadāruḥ |
viḍaṃgasāraṃ marica vaiṣayogaḥ sasaindhavo mūtrayuktaḥ
pradhānaḥ ||
1931 ed. 1.44.12
vairecanadravyacūrṇṇasya bhāgas tataḥ kvāthaḥ sammitañcāsya
tulyaṃ |
sumardditaṃ sarppiṣā tacchritena tatkvāthośmasveditā
varttitañ ca ||
1931 ed. 1.44.13
pākaprāpte phāṇitaṃ cūrṇṇitāktaṃ kṣiptvā pakvaṃ cāvatāryā
pramādāt |
śītīkṛtvā modakaṃ saurabhājyaṅ kuryād evam bhakṣyakalpā
samāsān |
1931 ed. 1.44.14
mudgānām vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ sadhṛtaḥ
saindhavāḍhyaḥ ||
virecayed vaidaleṣv eṣu kalpaḥ kāryās tajñair vvāmanīyeṣu
caiva ||
1931 ed. 1.44.15
ikṣur dvidhā pāṭayitvāvalipya tṛvṛt kalkaiḥ pravisandhāya
cāpi |
paktvā samyak puṭapākaṃ krameṇa khādec chītaṃ
pittarogābhibhūtaḥ ||
1931 ed. 1.44.28
vairecanikaniḥkvātha bhāgāḥ śītās trayo mitāḥ |
dvau phāṇitasya tāṃ sarvvā nyūnaragnāvadhiśrayet ||
1931 ed. 1.44.29
tatsādhusiddham vijñāya śītī kṛtvā nidhāpayet |
kalaśe kṛtasaṃskāre vibhajyantu himāhimau ||
1931 ed. 1.44.30
ūrddhvañ jātarasaṃ māsād āsavaṃ madhugandhikaṃ |
mātrayā prapibet prātaḥ tataḥ samyag viricyate ||
1931 ed. 1.44.31
vairecanikamūlānāṃ kvāthe māsān susādhitān |
sudhautaṃ tatkaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ ||
1931 ed. 1.44.32
avakṣudyaikataḥ piṇḍāṃ kṛtvā śuṣkāṃ sucūrṇṇitāṃ |
śālitaṇḍulacūrṇṇantu samyak svinnaṃ suśītalaṃ ||
1931 ed. 1.44.33
tasya piṣṭasya bhāgām̐strīn kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthan tu dadyāt tat sarvam ekataḥ ||
1931 ed. 1.44.34
nidadhyāt kalase tāntu surāñ ca tarasām pibet |
eṣa eva surākalpo vamaneṣv api kīrttitaḥ ||
1931 ed. 1.44.35
mūlāni tṛvṛtādīnām prathamasya gaṇasya ca |
mahataḥ pañcamūlasya bhārggī śārṅgaṣvayor api ||
1931 ed. 1.44.36
triphalām vacām ativiṣāṃ sudhāhemavatīn tathā |
saṃhṛtyaitāni sarvvāṇi kuryād bhāgāvubhau pṛthak ||
1931 ed. 1.44.37
kuryān niḥkvātham ekasmin ekasmin cūrṇṇam eva ca |
tena kvāthena bahuśo viśuddhāṃ bhāvayed yavān ||
1931 ed. 1.44.38
śuṣkāṇām mṛdubhṛṣṭānān teṣām bhāgās trayo mitāḥ |
caturtham bhāgam āvāpya cūrṇṇam apyatra kīrttitaṃ ||
1931 ed. 1.44.39
kalase prakṣiyedvidvān tatas tan tadanantaraṃ |
teṣām eva kaṣāyeṇa śītenābhiprapūrayet ||
1931 ed. 1.44.40
pūrvvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hitaṃ |
pūrvvokta varggam āhṛtya dvidhā kṛtvaikam etayoḥ ||
1931 ed. 1.44.41
bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāṃ sahākṣipet |
ajaśṛgyāḥ kaṣāyeṇa tenābhyāsicya sādhayet ||
1931 ed. 1.44.42
susiddhāṃ cāvacāryaitām oṣadhibhyo vimokṣayet |
vimṛdya satuṣān etān tatastāṃ pūrvvavadyavāṃ ||
1931 ed. 1.44.43
pūrvvoktauṣadhabhāgasya cūrṇṇaṃ datvā |
tenaiva sahayūṣeṇa kalase pūrvva sukṣipet ||
1931 ed. 1.44.44
jñātvā jātarasañ cāpi tattuṣodakam āpnuyāt |
tuṣodasauvīrakayor vvidhir eṣa prakīrttitaḥ ||
1931 ed. 1.44.45
ṣaḍrāttrāt saptarātrād vā te ca peye sure smṛte |
vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ ||
1.44.82
mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtāḥ |
virecayed āśupītāguḍenotkārikā kṛtā ||
1.44.83
leho vā sādhitaḥ samyak snuhīkṣīrasurāghṛtaiḥ |
vibhāvitā snuhīkṣīrepippalyo lavaṇāni ca ||
1.44.84ab
cūrṇṇaṅkampilyakasyāpi tat pītaṅ guḍikākṛtaṃ |
1.44.45.3
cūrṇṇaṅkampilyakasyāpi tatpītaṅguḍikākṛtaṃ |
1931 ed. 1.44.64
harītakī viḍaṅgāni saindhavan nāgaran tathā ||
marīcāni ca tat sarvvaṅ gomūtreṇa virecanaṃ |
1931 ed. 1.44.65
harītakīm bhadradāru kuṣṭhaṃ pūgaphalan tathā ||
saindhavaṃ śṛṅgaverañ ca gomūtreṇa virecanaṃ |
1931 ed. 1.44.66
nīlīphalanāñ cūrṇṇantu nāgarābhayayos tathā ||
līḍhvā guḍaiṇa salilam paś cād uṣṇam piven naraḥ |
1931 ed. 1.44.67
pippalyādi kaṣāyeṇa pibet piṣṭāṃ harītakīṃ ||
saindhavopahitāṃ samyag eṣa yogo virecanaḥ |
1931 ed. 1.44.71cd
triphalā sarvvarogaghnī ghṛtabhogena mūrcchitā ||
1931 ed. 1.44.72
vayaḥ saṃsthāpanañ cāpi kuryāt satatasevitā |
1.44.68
harītakī bhakṣyamāṇā nāgareṇa guḍena vā ||
saindhavopahitā vāpi sātatyenāgnidīpanī |
1.44.54cd
vyoṣaṃ trijātakam mustā viḍaṅgāmalake tathā ||
1.44.55
navaitāni samānāni tṛvṛdaṣṭagāṇāni vā |
suślakṣṇacūrṇṇitānīha gāḍitāni vimiśrayet ||
1.44.56cd
ṣaḍbhiś ca śarkkarābhāgair īṣat saindhavamākṣikaiḥ |
1.44.57ab
piṇḍīkṛtam bhakṣayitvātataḥ śītāmbu pāyayet ||
1.44.58cd
avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇāṃ |
1.44.59
kṣārānupānam bhoktavyo vātaślemārturair nnaraiḥ ||
bhakṣyarūpasadharmmatvād āḍhyeṣv eva vidhīyate |
1.44.86ef
avekṣya samyag rogādīn yathāvad upayojayet ||
1931 ed. 1.44.84cd
saptalāṃ śāṅkhinīn dantīn tṛvṛd āragvadham vacāṃ |
1931 ed. 1.44.85
mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca ||
kīrṇṇan tenāthacūrṇṇena mālyaṃ vasanam eva vā |
1931 ed. 1.44.90
ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
anneṣu bhakṣyeṣu tathaiva lehe virecanaṃ sādhu
niyojanīya
|| iti || ||
[Adhyāya 45, draft based on MS H]
1931 ed. 1.45.1
athāto dravadravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ ||
[Pānīyavarga]
1931 ed. 1.45.3
pānīyaṃm āntarīkṣyam anirddeśyarasam amṛtaṃ jīvanan
tarppaṇan dhāraṇam āśvāsajananaṃ
śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ
pathyatamañ ca ||
1931 ed. 1.45.4
tad evāvanau patitam anyatamam upalabhyate |
nadīsarastaḍāgakūpavāpīpraśravaṇodbhijacauṇṭyādiṣu
sthāneṣv anyatamaṃ rasam upabhate |
1931 ed. 1.45.5
tatra lohitakapilapā-ṇḍupītanīlaśukleṣv avanipradeśeṣu
madhurāmlalavaṇakaṭutiktakaṣāyā yathāsaṃkhyam udakarasā
bhavantīty eke bhāṣante ||
1931 ed. 1.45.6
tat tu na samyak pṛthivyādīnām anyo 'nyānupraveśakṛtaḥ
sa khalūdakaraso bhavatyutkarṣāpakarṣakṛtena
saṃyogaviśeṣeṇa || tatra svalakṣaṇodakaguṇabhūyiṣṭhāyām
madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlaṃ|
pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ |
vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ|
vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ |
pṛthivyanilaguṇabhūyiṣṭhāyāṅ kaṣāyaṃ |
ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam
ity atas tat pradhānam avyaktarasatvāt tat peyam
āntarīkṣālābhe |
1931 ed. 1.45.7
tatrānta-rikṣañ caturvvidhaṃ || tadyāthā | dhāraṃ
kāraṃ tauṣāraṃ haimam iti | teṣān dhāraṃ pradhānaṃ
laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca
tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam akuthitam
avidagdhaṃ | rajatabhājanopahitaṃ varṣati deve kurvvīta
sa cet muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam
iti avagantavyaṃ | varṇṇānyatāsitthaprakledo vā
tatsāmudram iti vidyāt | tan nopādeyaṃ | sāmudram apy
āśvayuji māsi gṛhītaṃ gāṅgavad bhavati | tad upādeyam
iti | śuklapaṭaikadeśapracyutam athavā
harmmyatalaparibhraṣṭam anyair vvā prayogair ggṛhītaṃ
śailabhājane śailavan mṛnmaye vā pātreṣv anuguptan
nidadhyāt | tat sarvvakālam upayuñjīta | tasyālābhe
bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan
nādeyaṃ sārasan tāḍāga m prāsravaṇam audbhijaṃ cauṇṭyam
iti ||
1931 ed. 1.45.8
tatra varṣāvarṣāsvāntarikṣamaudbhijaṃ vā seveta
mahāguṇatvā-t | śaradi sarvvam prasannatvāt | hemante
sārasan tāḍāgam vā | vasante kaupaṃ cauṇṭyaṃ
prāsrāvaṇam vā | grīṣme 'pyevaṃ | prāvṛṣyendram
anabhivṛṣṭaṃ sarvvaṃ eva |
1931 ed. 1.45.9
kīṭamūtrapurīṣāṇḍaśava-kothapradūṣitaṃ |
tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ ||
1931 ed. 1.45.10
yo 'vagāheta varṣāsu pibed vāpi navañ jalaṃ |
sa bāhyābhyantarān rogān labhate kṣipram eva tu ||
1931 ed. 1.45.11
tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir
avacchannaṃ raviśaśikiraṇānilair vvātijuṣṭāṃ
gandharasopasṛṣṭan tad vyāpannam iti vidyāt |
sparśarasarūpagandhavīryavipākāḥ | doṣāḥ ṣaṭ kharatā
paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ |
paṅkasikatāśaivālavāhulyādvikṛtavarṇṇatā rūpadoṣaḥ |
vyaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ |
yad upayuktan tṛṣṇāgauravaśūlakaphaprasekān āpādayati
sa vīryadoṣaḥ | yad upayuktaṃ cirād vipacyate
viṣṭambhayati sa vipākadoṣaḥ || ta ete āntarikṣe doṣā
na bhavanti |
1931 ed. 1.45.12
vyāpanne cāgnikvathanaṃ sūryātapanam ayam
piṇḍataptanirvvāpaṇam vā prasādhakam bhavati
1931 ed. 1.45.17
saptakaluṣasya prasādhakāni bhvanti | tad yathā ||
katakagomedakavisagranthiparṇṇīmūlaśevālavastrāṇimuktāmaṇiś
ceti ||
1931 ed. 1.45.19
saptaśītīkaraṇāni bhavanti | tad yathā ||
pravātasthāpanam dakaprakṣepanaṃ yaṣṭibhrāmaṇam
vyajanaṃ | vastroddharaṇaṃ | vālukāprakṣepaṇaṃ
sikyāvalam vanañ ceti ||
1931 ed. 1.45.18
pañca nikṣepaṇāni bhavanti | tad yathā | phalakaṃ
tryaṣṭakaṃ muñjāvalayaṃ dakamañ cikāśikyakañ ceti |
1931 ed. 1.45.12a
nāgapuṣpacampakotpalapāṭalāprabhṛtibhiś cādhivāsanam
iti ||
1931 ed. 1.45.20
sugandhavispaṣṭarasaṃ suśītan tarṣanāśanaṃ |
acchaṃ laghu ca hṛdyañ ca toyaṅ guṇavad ucyate ||
1931 ed. 1.45.21
tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt |
pūrvvābhimukhā na praśasyante gurūdakatvāt |
dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāraṇatvāt |
tatra sahyaprabhavāḥ kuṣṭhañ janayanti |
vindhyaprabhavā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavāḥ
krimīn | mahendraprabhavāḥ ślīpadodarāṇi |
himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ |
prācyāvanty āparāvantyāś cārśāṃsy upajanayanti | tatra
pāriyātraprabhavā valārogyakarā iti ||
1931 ed. 1.45.22
nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
gurvvyaḥ śaivālakaluṣajalaudyāmandagāś ca yāḥ ||
1931 ed. 1.45.24
tatra sarvveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra
hi śaityalāghavam adhikam bhavati | śaityañ cāparo guṇa
iti ||
1931 ed. 1.45.25
divārkkakiraṇair jjuṣṭaṃ juṣtam indukarair nniśi |
arūkṣam anabhiṣyandi tattulyaṃ gaganāmbunā ||
1931 ed. 1.45.26
gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
balyaṃ rasāyanaṃ śītaṃ mātrāpekṣan tataḥ paraṃ ||
1931 ed. 1.45.27ab
raktoghnaṃ śītalaṃ hlādi jvaradāhastṛṣāpahaṃ |
1931 ed. 1.45.28
mūrcchāpittoṣmadāheṣu viṣe rakte mādatyaye ||
bhramaklamaparīteṣu tamake vamathau tathā |
1931 ed. 1.45.29
ūrddhage raktapitte ca śītamambhaḥ praśasyate ||
pārśvaśūlapratiśyāye vātaroge galagrahe |
1931 ed. 1.45.30
ādhmāte stimite kāṣṭhe sadyaḥśuddhe navajvare ||
hikkāyāṃ snehapīte ca śītāmbu parivarjjayet |
1931 ed. 1.45.45cd
arocake pratiśyāye pramehaś ca yathau tathā ||
1931 ed. 1.45.46
mande 'gnāvudare koṣṭhe jvare netrāmayeṣu ca |
vraṇe ca madhumehe ca pānīyam mandam ācaret ||
1931 ed. 1.45.27cd
candrakāntabhavam vāri pittaghnam vimalaṃ smṛtam |
1931 ed. 1.45.33cd
sakṣāramprāyasaḥ kaupan nādeyaṃ kīrttitan tathā||
1931 ed. 1.45.32cd
tāḍākam vātalaṃ rūkṣaṃ sārasañ caiva tādṛśaṃ |
1.45.32.1
autsam asmasam āśleṣāduṣṇaṃ pittena śasyate ||
1.45.35.1
sarvvadā sarvvadoṣeṣu pathyam prāsrāvaṇam payaḥ |
1931 ed. 1.45.35ab
avidāhy udbhijaṃ toyam pittaghnam madhuraṃ smṛtaṃ ||
1931 ed. 1.45.39cd
kaphamedonilaharaṃ dīpanaṃ bastiśodhanaṃ |
1931 ed. 1.45.40ab
śvāsakāsajvaraharam pathyam uṣṇodakaṃ sadā ||
1.45.40.1
dīpanī pācanī laghvī pathyā bastiviśodhanī |
vātānulomanī peyākṣat pipāsaharā smṛtāḥ ||
1931 ed. 1.45.34cd
kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api |
1.45.34x
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ ||
1.45.b
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpaḥ |
vātahantāśramaharo hṛdyo māṃsarasaḥ smṛtaḥ ||
1.45.c
khalāḥ khalayavāgvaś ca rāgaṣāḍavaṣaṭṭakāḥ |
evam ādīni cānyāni kriyante vaidyavākyataḥ ||
1.45.d
yad ākāraṇam āsādya bhoktṝṇāṃ cchandato 'pi vā |
anekadravyayonitvāc chāstra-tas tām vinirddiśet ||
1931 ed. 1.45.43cd
snigdhaṃ svādu rasaṃ hṛdyaṃ vṛṃhaṇam valavattaraṃ |
1931 ed. 1.45.44ab
vṛṣyam pittapipāsāghnaṃ nālikerodakaṅ guruḥ ||
[Kṣīravarga]
1.45.47ab
gavyamājan tathā coṣṭramāvikaṃ māhiṣañ ca yat |
1931 ed. 1.45.47cd
aśvāyāś caiva nāryāś ca nāgyoś caiva tu yat smṛtaṃ ||
1931 ed. 1.45.48ab
tat vanekauṣadhirasaḥ prasādakṣīratāṅ gataḥ |
1931 ed. 1.45.48ef
sarvvaprāṇabhṛtān tasmāt sātmyaṃ kṣīram ihocyate ||
1931 ed. 1.45.49
gavyan tu śitasnigdhamadhuram avidāhi
vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ |
jīrṇṇajvarakāsaśophakṣayaraktapittagulmodaramūrcchābhramamadapipāsāpāṇḍurogārśa
udāvarttātīsārayonirogagarbhbhāsrāvaśramaklamaharam
valyaṃ vṛṣyaṃ rasāyanaṃ medhyaṃ vyājīkakaraṇaṃ
sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti ||
thāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ
bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca
pathyatamam ||
1931 ed. 1.45.52
dīpanaṃ laghu saṅgrāhi viśeṣañ cātra me śṛṇu ||
ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt |
1931 ed. 1.45.53
nātyambupānād vyāyāmāt sarvvadoṣaharam payaḥ ||
rūkṣoṣṇaṃ lavaṇaṅ kiñcid auṣṭraṃ svādurasaṃ laghu |
1931 ed. 1.45.54
śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ ||
āvikaṃ madhuraṃ snigdhaṃ guru pittakaphapahaṃ |
1931 ed. 1.45.55
pathyaṃ kevalavāteṣu kāse cānilasambhave ||
mahābhiṣyandi madhuraṃ māhiṣam vahniśādanaṃ |
1931 ed. 1.45.56
nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guru ||
uṣṇamaikasaphaṃ balyaṃ śākhāvātaharaṃ payaḥ |
1931 ed. 1.45.57
madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu ||
nāryās tu madhruaṃ stanyaṅ kaṣāyānurasaṃ himaṃ |
1931 ed. 1.45.58
nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ ||
hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru |
1931 ed. 1.45.59ab
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ
||
1.45.59.1
payo 'bhiṣyandi gurvvīīmaṃ prāyasaḥ parikīrtitaṃ |
1931 ed. 1.45.61cd
payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ ||
1931 ed. 1.45.62
tad evoktaṃ laghutaraṃ mandābhiṣyandi ca śritaṃ ||
varjayitvā striyāḥ stanyam mam eva hi tadhitaṃ ||
1931 ed. 1.45.63ab
dhāroṣṇan guṇavat kṣīraṃ viparītamato 'nyathā ||
1931 ed. 1.45.64
aniṣṭam amlagandhañ ca vivarṇṇam virasan tu yat |
varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet ||
[Dadhivarga]
1931 ed. 1.45.65
dadhi tu sṛṣtamūtrapurīṣaṃ gurūm śleṣmabhiṣyandi
śleṣmapittaśophavarddhanaṃ kārśyāpahaṃ rocanam
maṅgalyañ ca ||
1.45.65.1
tad uta sāraṃ grāhyam anabhiṣyandi ca | saraḥ
kaphamedaśukrakṛt tridoṣam mandajātaṃ ||
- The
dadhivarga (vulgate
verses 66-83) is not present in the Nepalese
version.
[takravarga]
1931 ed. 1.45.84
takraṅ kaṣāyānurasam uṣṇavīryam atīsāragaraghnaṃ
laghuśukravalāsakṣayakaram arśoghnañ ca || dadhimaṇḍo
viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ |
- The
takravarga (vulgate
verses 84-95) is mostly not present in the
Nepalese version.
1931 ed. 1.45.89
vāte 'mlasaindhavopetaṃ svādu pitte saśarkkaraṃ |
pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutaṃ ||
1931 ed. 1.45.90
grāhiṇī vātalā rūkṣā vijñeyā takrakūcikā |
tadvat kirātam mathitaṃ bṛṃhaṇaṃ kṣīram āraṭaṃ ||
1931 ed. 1.45.92
navanītan tu sukumāramadhuram amlānurasaṃgrāhi
vraṇaśophārdditāpahaṃ |
[Ghṛtavarga]
1931 ed. 1.45.96
ghṛtan tu śītavīryam madhuram abhiṣyandi
tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojas
tejobalakaram āyuṣyaṃ vṛṣyam medhyam vayasthāpanañ ca
kṣuṣyam pāpopaśamanaṃ rakṣoghnañ ceti |
- The
ghṛtavarga (vulgate
verses 97--109) is mostly not present in the
Nepalese version.
1931 ed. 1.45.108
sarppiḥ purāṇan timirapratiśyāśvāsakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanaṃ ||
1931 ed. 1.45.95
vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ |
vikalpānavaśiṣṭānāṃ kṣīravīryāt samādiśet ||
[Tailavarga]
1931 ed. 1.45.112
tilatailaṃ madhuraṃ tiktānurasan tīkṣṇam anila
valāsakṣauakaram aśītam pittajananaṃ | yoniśiraḥ
śūlapraśamanan tathā
chinnabhinnakṣatāgnidagdhapiccitabhagnacyūtāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu
pariṣekābhyaṅganayoḥ praśastam iti ||
- The
tailavarga (vulgate
verses 112--131) is shorter in the Nepalese
version.
1931 ed. 1.45.113
tad bastiṣu ca pāne ca nasye karṇṇādipūraṇe |
annapānavidhau cāpi prayojyam vātaśāntaye ||
1931 ed. 1.45.115
nimvātasīkusumbhasarṣapapīlukaraṅgudīśigrusuvarṇṇalāphalatailāni
tīkṣṇa kaṭukāny uṣṇavīnyāṇi krimikaphamehopaharaṇāni ||
1931 ed. 1.45.120
atimuktakapilākṣatrapuservvārukuṣmāṇḍakatailāni |
1931 ed. 1.45.121
madhurakaṣāyāṇi kaphapittapraśamanāni ||
1931 ed. 1.45.122
turuvakakarkkoṭakatailamadhurakaṣāye tiktānurase
krimikaphakuṣṭhamedodarahare ca ||
1931 ed. 1.45.123
saraladevadāruśiṃśapāgurusārasnehāḥ |
tiktakakaṭukaṣāyāduṣṭavraṇaśodhanāḥ
krimikaphakuṣṭhaharāś ca ||
1931 ed. 1.45.131
grāmyānūpaudakānāṃ sarvve doṣaghnāś cāgnidīpanāḥ |
tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti
|
1931 ed. 1.45.129
yāvantaḥ sthāvarāḥ dehāḥ samāsena prakīrttitāḥ |
sarvve tailaguṇā jñeyāḥ sarvve cānilanāśanāḥ ||
[Madhuvarga]
1931 ed. 1.45.132
kṣaudran tu madhuraṅ kaṣāyānurasaṃ rūkṣaṃ
laghusukumāraṃ | sandhānīyaṃ ropaṇaṃ lekhanañ cakṣuṣyam
varṇyaiśvaryam viṣaghnaṅ
kṛmicchardyatīsāramehapittakaphapraśamanaṃ sāgrāhikaṃ
prahlādanaṃ
tat tu trividhaṃ mākṣikaṃ pauttikaṃ bhrāmaraṃ pūrvva
pūrvva laghutaraṃ | tat purāṇam pradhānam anamlañ ca
|
- The
madhuvarga (vulgate
verses 132-147) is mostly not present in the
Nepalese version.
1931 ed. 1.45.143
nānādravyebhyo viruddharasavīryaviṣapuṣparasapānāt
makṣikāsambhṛtatvāc ca uṣṇopacārayogavāhi ca ||
1931 ed. 1.45.144
bhavati cātra ||
uṣṇair vvirudhyate sarvam viṣānvayatayā madhuḥ |
uṣṇārttam uṣṇam uṣṇe vā tan nihanti viṣaṃ yathā ||
[Ikṣuvarga]
1931 ed. 1.45.148
ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā
mūtralāḥ | raktapittapraśamanāṅ kaphakarāś ceti
||
- The
ikṣuvarga (vulgate
verses 148-169) is much abbreviated in the
Nepalese version.
1931 ed. 1.45.155
snehaprasādamādhuryaguṇotkarṣaprakārakaḥ |
kāntārakādvaraḥ pauṇḍraḥ pauṇḍrakādvaṃsakovaraḥ ||
1931 ed. 1.45.157
śarkkarāsamavīryas tu dantaniṣpīḍito rasaḥ |
1931 ed. 1.45.158
gurur vidāhī viṣṭambhī yāntrikas tu prakīrttitaḥ
||
1931 ed. 1.45.159
phāṇitam madhuram abhiṣyandi bṛṃhaṇaṃ | śukrakaraṃ
pittaghnañ ca |
1931 ed. 1.45.160
guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho
mūtraraktaviśodhanaḥ | pittaghnaṅ kaphakaro vṛṣyaś ca
||
1931 ed. 1.45.162
matsyaṇḍikākhaṇḍaśarkkarā vimalā uttarottare ca
śītasnigdhagurusaramadhurāraktapittapraśamanāś ceti ||
1931 ed. 1.45.163
yathā yathaiṣām vaimalyam madhuratvan tathā tathā |
snehalāghavaśaityāni saratvañ ca tathā tathā ||
1931 ed. 1.45.166
madhuśarkkarā charddyatīsāraharā rūkṣā cchedanī ca |
vṛṣyā kṣīṇakṣatasandhānakṛt sasnehā guḍaśarkkarā ||
1931 ed. 1.45.167
kaṣāyaśītamadhuraḥ satiktāyāvaśarkkarāḥ |
1931 ed. 1.45.168
tṛṣṇā śoṇitapittadāhaśamanīsāmānyataḥ sarvveṇa sarvvam
pittaharaṃ ||
[Madyavarga]
madyam amlan dīpanaṃ rocanam
|
- The
madyavarga (vulgate
verses 170-216) is much abbreviated in the
Nepalese version.
1931 ed. 1.45.171cd
vikāsi sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ ||
1931 ed. 1.45.172
mādvīkam avidāhitvāt madhurānurasas tathā |
raktapitte tu satatam budhair nna pratiṣidhyate ||
1931 ed. 1.45.174
tasmād alpāntaraṅ kiṃcit khārjjūram vātakopanaṃ |
1931 ed. 1.45.182
kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
1931 ed. 1.45.184
tadvat pakvarasaṃ sīdhur bbalavarṇṇakaraḥ paraḥ ||
1931 ed. 1.45.186
mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṅgrāhiko laghuḥ ||
1931 ed. 1.45.187
jāmbavo baddhaniṣyandas tauravo vātakopanaḥ |
tīkṣṇaḥ surāsavo dyo mūtralaḥ kaphavātahā ||
1931 ed. 1.45.188
madhuro guḍamaireyaś cchaidī madhvāsavo laghuḥ |
1931 ed. 1.45.190
valyaḥ pittasaho vṛṣyo dyaścekṣurasāsavaḥ ||
1.45.190.1
prajaraṇo 'riṣṭarasaḥ kaphahā bhuktapācanaḥ |
1931 ed. 1.45.197
ariṣṭāsavasīdhūnāṃ guṇān karmmṇi cādiśet ||
1931 ed. 1.45.198
yathāsvauṣadhasaṃskāram avekṣya kuśalo bhiṣak |
1931 ed. 1.45.176cd
kāsārśo grahaṇīdoṣapratiśyāyavināśanī ||
1931 ed. 1.45.177
svedamūtrakaphāstanyaraktamānsakarī surā |
vamya rocakahṛtkukṣi todaśūlapramarddanī ||
1931 ed. 1.45.178ab
prasannā vātagulmā'rśo vivandhānāhanāśanī |
1931 ed. 1.45.180cd
grāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ ||
1931 ed. 1.45.181cd
bahuso hṛtasāratvād viṣṭambhīdoṣakopanaḥ |
1931 ed. 1.45.192cd
navam madyam abhiṣyandi guruvātādikopanaṃ ||
1931 ed. 1.45.194ab
sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ |
1931 ed. 1.45.210ab
raktapittaharaṃ śuktaṃ cchedi śuktavipācanaṃ ||
1931 ed. 1.45.211cd
tadvat tadāśrutaṃ sarvvaṃ rocanan tu viśeṣataḥ |
1931 ed. 1.45.213
tuṣāmvu dīpanaṃ hṛdyam uktaṃ sauvīrakan tathā ||
1.45.214.1
dhānyāmlan dhānyayonitvāt prāṇadhāraṇam amlatvād
vātaghnam vidāhitvāt pittakaraṃ kaphaghnam vahiḥ śītaṃ
guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijananaṃ
samudrāntasaṃśritānāṃ ca janānām paraṃ sātmyaṃ ||
1931 ed. 1.45.204cd
tasyānekaprakārasya madyasya rasavīryataḥ |
1931 ed. 1.45.205
saukṣmyād auṣṇāc ca taikṣṇyāc ca vikāsitvāc ca vahninā
|
sametya hṛdaye prāpya dhamanīm ūrdhvam āgataṃ |
1931 ed. 1.45.206
vicālyendriyacetāṃsi vīryam madayate cirāt ||
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
vātike jāyate tīkṣṇaḥ paittike śīghram eva tu ||
1931 ed. 1.45.207ab
sāttvike saucadākṣiṇyaharṣamaṇḍanavat sthitaḥ |
1931 ed. 1.45.208
rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ |
kalahaṃ sānavasthānaṃ karoti puruṣe madaḥ |
1931 ed. 1.45.209
aśaucanidrāmātsaryam agamyagamanaḥ sadā |
asatyabhāṣaṇañ cāpi kuryād vai tāmase madaḥ |
[Mūtravarga]
1931 ed. 1.45.218
tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ |
śodhanaṃ kaphavātaghnaṃ śṛṇu tasya viśeṣaṇaṃ |
1931 ed. 1.45.222
ānāhaśophagulmeṣu pāṇḍuroge tu māhiṣaṃ |
śophaghnamājamaurabhraṃ kāsaśvāsaviṣāpahaṃ |
1931 ed. 1.45.225
āśvaṅ kaphaharaṃ mūtraṃ krimidardruṣu śasyate ||
1931 ed. 1.45.226
tīkṣṇaṃ kṣāre kilāse ca nāgamūtram prayojayet |
1931 ed. 1.45.228
arśoghnaṅ kārabhaṃ mūtram mānuṣantu viṣāpahaṃ ||
1931 ed. 1.45.229
dravadravyāṇi sarvvāṇi kīrttitāni samāsataḥ |
deśakālavibhāgajño nṛpateḥ karttum arhati
|| 45 ||
[Adhyāya 46, draft based on MS H]
1931 ed. 1.46.1
athāto 'nnapānavidhim vyākhyāsyāmaḥ ||
1931 ed. 1.46.3
dhanvantarim abhivādya suśruta uvāca ||
bhagavan prāgabhihitam prāṇināṃ mūlam āhāro
balavarṇṇaujasāñ ca saḥ ṣaṭsu raseṣv āyatto rasāḥ punar
dravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī
doṣāṇāṃ sātmyañ ca | brahmāder api ca lokasyāhāraḥ
sthityutpattihetur āhārādevābhivṛddhir balam
ārogyavarṇendriyaprasādaś ca | tathā hy
āhāravaiṣampādasvāsthyan tasyāsitapītalīḍhakhāditasya
nānādravyātmakasyānekavidhavikalpaprabhāvasya pṛthak pṛthak
dravyarasavīryavipākakarmmecchāṃ jñātuṃ na hy
anavabuddhadravyasvabhāvā bhiṣajo roganigrahaṅ karttuṃ
samarthā ity āhārāyattāś ca prāṇino yasmāt tasmād
annapānavidhim upadiśat tu me bhagavān ity uktaḥ provāca
bhagavān dhanvantariḥ
|| atha khalu vatsa suśruta ||
[Dhānyavarga]
[Śālivarga]
1931 ed. 1.46.4
tatra
lohitakaśālikalamakakarddamakapāṇḍukasugandhakasakunāhṛtakuṣmāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhraśūkadīrghaśūkakāñcanakahāyanakadūṣīmahākhyaprabhṛtayaḥ
śālayaḥ ||
1931 ed. 1.46.5
madhurā vīryataḥ śītā vipākā kaṭukāḥ smṛtāḥ |
pittaghnālpānilakaphaḥ snigdhā vaddhālpavarccasaḥ ||
1931 ed. 1.46.6
teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ |
cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ ||
1931 ed. 1.46.7
tasmād alpāntaraguṇāḥ kramaśaḥ śālayo pare ||
1931 ed. 1.46.8
ṣaṣṭikakāṅgakamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakedāraprabhṛtayo
vrīhayaḥ ||
1931 ed. 1.46.9
rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ |
śālīnāṅguṇataś cāpi samānā vaddhavarccasaḥ ||
1931 ed. 1.46.10
ṣaṣṭikaḥ pravaras teṣāṅ kaṣāyānuraso laghuḥ |
mṛduḥ snigdhas tridoṣaghnaḥ sthairyakṛdvalavarddhanaḥ
||
1931 ed. 1.46.11
rasato madhuragrāhī tulyo lohitaśālibhiḥ |
śeṣās tv alpāntarās tv asmād vrīhayaḥ kramaśo guṇaiḥ
||
1931 ed. 1.46.12
kṛṣṇavrīhiśālāmukhalāvākṣajātumukhanandīmukhatvaritakakurkkuṭāṇḍakapārāvatakapāṭalāprabhṛ tayo vrīhayaḥ ||
1931 ed. 1.46.13
kaṣāyamadhurāḥ pāke madhurā vīryato 'himāḥ |
alpābhiṣyandinas tulyāḥ ṣaṣṭikair vvalavarddhanāḥ ||
1931 ed. 1.46.14
kṛṣṇavrīhir vvaras teṣāṃ kaṣāyamadhuro laghuḥ |
tasmād alpāntare guṇāḥ kramaśo vrīhayo 'pare ||
1931 ed. 1.46.15
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
kaṣāyā vaddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
1931 ed. 1.46.16
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
kiñcit satiktamadhurāḥ pavanānalavarddhanāḥ ||
1931 ed. 1.46.17
kaidārā madhurā vṛṣyā balyāḥ pittanivarhaṇāḥ |
īṣatkaṣāyālpavalā guravaḥ kaphaśukralāḥ ||
1931 ed. 1.46.18
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ |
avidāhino vātaharā valyā mūtravivardhanāḥ ||
1931 ed. 1.46.19
śālayaś chinnarūḍhā ye rūkṣā vaddhālpavarccasaḥ |
tiktākaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
1931 ed. 1.46.20
vistareṇāyam uddiṣṭaḥ śālivarggo hitāhitaḥ |
tadvat kudhānyamudgānām māṣādīnāñ ca vakṣyate ||
[Kudhānyamudgavarga]
1931 ed. 1.46.21
koradūṣaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhakuravindakasaka
varūkatolaparṇṇāmukundakaveṇuyavaprabhṛtayaḥ
kudhānyaviśeṣāḥ ||
1931 ed. 1.46.22
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
śleṣmaghnā vātaniṣyandā vātapittaprakopanāḥ ||
1931 ed. 1.46.23
kaṣāyamadhūrāḥ śītāsteṣāṃ pittasapāḥ smṛtāḥ |
sakoradūṣaṇāmāko nīraś caiva śāntanuḥ ||
1931 ed. 1.46.24
kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
yathottaraṃ pradhānāḥ syūḥ snigdhāḥ
kaphakarāḥ sarāḥ |
1931 ed. 1.46.25
madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭhavarakaḥ samukundakaḥ ||
1931 ed. 1.46.26
rūkṣā veṇuyavā jñeyā vīryoṣṇā kaṭupākinaḥ |
vaddhamūtraḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
[Mudgādivarga]
1931 ed. 1.46.27
mudgavanamudgasūramukuṣṭhakalāyahareṇvāḍhakīsatīnā
vaidalāḥ ||
1931 ed. 1.46.28
kaṣāyamadhurāḥ śītā kaṭupākānilāpahāḥ |
vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
1931 ed. 1.46.29
nātyarthavātalās teṣām mudgādṛṣṭhi prasādanāḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
1931 ed. 1.46.30
vipāke madhurāḥ proktā masūrā vaddha varccasaḥ |
maukuṣthakāḥ krimiharāḥ kalāyāḥ pracūrānilāḥ ||
1931 ed. 1.46.33
hareṇavaḥ satīnāś ca vijñeyā bhinnavarccasaḥ |
ṛte mudgamasūrābhyām anye cādhmānakārakāḥ ||
[Māṣādivarga]
1931 ed. 1.46.34
māṣo gururbbhinnapurīṣamūtraḥ snigdho 'tha vṛṣyo
madhuro 'nilaghnaḥ |
santarppaṇaḥ stanyakaro viśeṣād valapradaḥ
śukrakaphāvahaś ca ||
1931 ed. 1.46.35
kaṣāyabhāvān na purīṣabhedī na mūtralo naiva lavāsa
karttā |
svādurvripāke madhuronasāndraḥ
santarppaṇastanyarucipradaś ca ||
1931 ed. 1.46.36
māṣaiḥ samānaṃ phalam ātmaguptam uktañ ca
kākāṇḍuphalaṃ tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś
ca ||
1931 ed. 1.46.37
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭūrvvipāke
kaphamārutaghnaḥ |
śikrāśmarīgulmanisūdanaś ca sāṅgrāhikaḥ
pīnasakāsahantā ||
1931 ed. 1.46.38
ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
valāsa hantā nayanāmayaghno viśeṣato vanyakulattha
uktaḥ ||
1931 ed. 1.46.39
īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarās
tathoṣṇaḥ |
tilo vipake kaṭūko valiṣṭhaḥ snigdho vraṇo lepana
pathyād uktaḥ ||
1931 ed. 1.46.40
dantyo 'gnimedhājanano 'lpamūtraḥ svaryo 'tha keśyo
'nilahā guruś ca |
tileṣu sarvvaṣ eva sitaḥ pradhāno madhyaḥ sito
hīnatarās tathānye ||
1931 ed. 1.46.41
yavaxkaṣāyo madhuro himaś ca kaṭur vvipāke
kaphapittahantā |
vraṇeṣu pathyāstilavac ca nityaṃ pravṛddhamūtro
bahuvātavarccāḥ ||
1931 ed. 1.46.42
sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilaḥ
sthūlavilekhanaś ca |
medo 'nilastṛtṛraṇo 'tha rūkṣaḥ prasādanaḥ
śoṇitapittayoś ca ||
1931 ed. 1.46.43
ebhir gguṇair hīnataraiś ca kiñcid vidyād yavebhyo 'pi
yavān aśeṣān |
godhūma ukto madhuro guruś ca valyaḥ sthiraḥ
śukravalapradaś ca ||
1931 ed. 1.46.44
snigdho 'tha śīto 'nilapittahantā sandhānakṛc
chleṣmakaraḥ saraś ca |
rūkṣaḥ kaṣāyo viṣaśokhaśukravalāsadṛṣṭikṣayakṛdvidāhī
||
1931 ed. 1.46.45
kaṭurvvipāke madhuraś ca simvaḥ
prabhinnaviṇmārutapittalaś ca |
śitāśitā pītakinaḥ kuvarṇṇā bhavanti ye 'nyekisarāś ca
simvāḥ ||
1931 ed. 1.46.46
yathoditas te guṇataḥ pradhānā jñeyās tathārddrā
rasapākayoś ca |
sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavāś ca
śimbāḥ ||
1931 ed. 1.46.47
jñeyā vipāke madhurā rase ca valapradāḥ
pittanibarhaṇāś ca |
vidāhavantaś ca bhṛśañ ca rūkṣā viṣṭabhya jīryanty
anilapradāś ca ||
1931 ed. 1.46.48
rucipradāś caiva sudurjjarāś ca sarvvāḥ smṛtā
vaidalikāś ca śimbāḥ |
kaṭur vvipāke madhurānilaghno vidāhibhāvādahitaḥ
kusumbaḥ ||
1931 ed. 1.46.49
uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā
vipāke |
pāke rase cāpi kaṭupradiṣṭa ssiddhārthakaḥ
śoṇitapittakopī ||
1931 ed. 1.46.49ef
snigdhoṣṇatiktaḥ kaphavātahantā tathā guṇaś
cāśitasarṣapo pi ||
1931 ed. 1.46.50
anārttavaṃ vyādhihatam aparyāgatam eva ca |
abhūmijan navam vāpi na dhānyaṅ guṇavat smṛtaṃ ||
1931 ed. 1.46.51
navan dhānyam abhiṣyandi laghu samvat saroṣitaṃ |
vidāhi guru viṣṭambhi virūḍham vātakopanaṃ ||
1931 ed. 1.46.52
śālyādeḥ sarṣapāntasya dvividhasyāsya bhāgaśaḥ |
kālapramāṇasaṃskāro mātrā cāsmin parīkṣyate ||
[Māṃsavarga]
1931 ed. 1.46.53
ata ūrddhvam māṃsavarggam upadekṣyāmaḥ ||
tatra jaleśayā anūpā grāmyāḥ | kravyabhuja |
ekasaphajāṅgalāś ceti | ṣaṇmāṃsavarggā bhavanti | teṣām
uttarottarāḥ pradhānatamās te punar dvividhā
ānūpajāṅgalāś ca | tatra jāṅgalavarggo 'ṣṭavidhaḥ |
tatra jaṃghālā viṣkirāḥ pranudā guheśayāḥ prasahāḥ
parṇṇamṛgāḥ | vileśayā grāmyāś ceti || teṣañ
jaṅghālaviṣkirau pradhānatamau |
1931 ed. 1.46.54
tatra jaṅghalā eṇahariṇarkuraṅga ṛṣya
rālakṛtamālaśalabhaśvadaṃṣṭrīcāruṣkavṛṣatemṛgamātṛkāprabhṛtayaḥ
kaṣāya madhurā laghavo vātapittaharās tīkṣṇā
bastiviśodhanāḥ ||
1931 ed. 1.46.55
kaṣāyamadhurā hṛdyaḥ pittāsṛkkapharogahā |
sāṅgrāhī rocano valyas teṣām eṇo jvarāpahaḥ ||
1931 ed. 1.46.56
madhuro madhuraḥ pāke doṣaghno laghudīpanaḥ |
śītalo vaddhaviṭmūtraḥ sugandhir hariṇaḥ smṛtaḥ ||
1931 ed. 1.46.59
lāvatittirikapiñjalavarttīrakavarttakavātīkācakorakalaviṅkamayūrakrakaropacakrakakukkuṭā
viṣkirā laghavaḥ |
1931 ed. 1.46.60
śītalāmadhurāḥ kaṣāyā doṣaśamanāś ca ||
sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā |
lāvaḥ kaṭuvipākaś ca sannipāteṣu pūjitaḥ ||
1931 ed. 1.46.61
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ |
tittiriḥ sarvvadoṣaghno grāhī varṇṇaprasādanaḥ ||
1931 ed. 1.46.62
raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
1931 ed. 1.46.63
vātapittaharā vṛṣyā medhāgnibalavarddhanāḥ |
1931 ed. 1.46.64
laghavaḥ krakarā hṛdyās tathāś caivopacakrakāḥ ||
kaṣāyaḥ svādulavaṇaḥ svaryaḥ keśyo rucipradaḥ |
1931 ed. 1.46.65
mayūraḥ svaramedhāgnir ddṛkchrotrendriyadārḍhyakṛt ||
snigdhoṣṇo 'nilahā vṛṣyaḥ svedaḥ svarabalāvahaḥ |
1931 ed. 1.46.66ab
bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ
||
1931 ed. 1.46.67
kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmadhukuliṅgagokṣvelakaḍiṇḍimāṇaśatapatramātṛliṅgabhedāśiśukasārikāvaggulīlaṭvāladūṣakasūgṛhākhañjarīṭakadātyūhaprabhṛtayaḥ
pranudāḥ ||
1931 ed. 1.46.68
kaṣāyamadhurā rūkṣāḥ phalāhārānilāvahāḥ |
śleṣmapittaharāḥ śītā baddhamūtrālpavarccasaḥ ||
1931 ed. 1.46.69
sarvvadoṣakaras teṣām bhedāsī maladūṣaṇaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
1931 ed. 1.46.70
raktapittapraśamanaḥ kaṣāyaviṣado pi ca |
rasato madhuraś cāpi guruḥ pārāvataḥ smṛtāḥ ||
1931 ed. 1.46.71
kuliṅgo madhura snigdhaḥ kaphaśukravivarddhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
1931 ed. 1.46.72
siṃhavyāghratarakṣvṛkṣakadvīpimārjjārasṛgālamṛgervvārukaprabhṛtayo
guheśayāḥ ||
1931 ed. 1.46.73
madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hite nityaṃ netraguhye ca rogiṇāṃ ||
1931 ed. 1.46.74
kākakaṅkakurarabhāsasamaghātyullūkacīrillaśyenaprabhṛtayaḥ
prasahāḥ ||
1931 ed. 1.46.75
ete siṃhādibhiḥ sarvve samānā vāyasādayaḥ |
rase pāke ca vīrye ca viśeṣāc choṣiṇo hitāḥ ||
1931 ed. 1.46.76
madgumūṣikavṛkṣaśāyikavakkasapūtīghasavānaraprabhṛtayaḥ
parṇṇamṛgāḥ ||
1931 ed. 1.46.77
madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasān tathā ||
1931 ed. 1.46.78
śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarppaprabhṛtayo
vileśayāḥ ||
1931 ed. 1.46.79
sāṅgrāhikāvaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat
svādukāḥ smṛtāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ
kāsaśvāsakārśyāpahāś ca ||
1931 ed. 1.46.80
kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
1931 ed. 1.46.83
durnnāmāniladoṣaghnāḥ krimidūṣīviṣāpahaḥ |
cakṣuṣyā madhurā rpāke sarppā medhākarāḥ smṛtāḥ ||
1931 ed. 1.46.84
darvvīkarā dīpakaś ca teṣūktāḥ kaṭupākinaḥ |
madhurātyartha cakṣuṣyāḥ sarppā medhākarāḥ smṛtāḥ
||
1931 ed. 1.46.85
aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo
grāmyāḥ ||
1931 ed. 1.46.86
grāmyā vātaharāḥ sarvve vṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyān dīpanā valavarddhanāḥ ||
1931 ed. 1.46.87
nātiśīta gurū snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ ||
1931 ed. 1.46.88
vṛṃhaṇam māṃsam aurabhraṃ pittaśleṣmākaraṅ guruḥ |
medaḥ pucchodbhavaṃ vṛṣyam aurabhrasadṛśaṅ guṇaiḥ
||
1931 ed. 1.46.89
śoṣakāsapratiśyāyaviṣamajvaranāśanaṃ |
gavyaṃ śramātyagnihitaṃ pavitram anilāpahaṃ ||
1931 ed. 1.46.90
aurabhravatsalavaṇam māṃsam ekasaphodbhavaṃ |
alpābhiṣyandivarggoyaṃ jāṅgalaḥ samudāhṛtaḥ ||
1931 ed. 1.46.91
dūre janānunilayā dūre pānīya gocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ
||
1931 ed. 1.46.92
atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
1931 ed. 1.46.93
ānūpavarggas tu pañcavidhas tad yathā || kūlacarāḥ
plavāḥ kośasthāḥ pādino matsyāś ceti ||
1931 ed. 1.46.94
tatra
gajagavayamahiṣarurucamararohitavarāhakhaṅgagokarṇṇakālapucchakodranyaṅkukuraṅgaprabhṛtayaḥ
kulacarāḥ paśavaḥ ||
1931 ed. 1.46.95
vātapittaharāvṛṣyā madhurā rasapākayoḥ ||
śītāḥ snigdhāś ca valyāś ca mūtralāḥkaphavarddhanāḥ
||
1931 ed. 1.46.96
virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamlalavaṇas teṣāṃ gajaḥ śleṣmānilāpahaḥ ||
1931 ed. 1.46.98
snigdhoṣṇalavaṇam vṛṣyam māhiṣan tarppaṇaṅ guruḥ |
nidrāpuṃstvavalaṣyandi varddhanam mānsadārḍhyakṛt
||
1931 ed. 1.46.102
svedanaṃ vṛṃhaṇam vṛṣyaṃ rocanan tarppaṇaṅ guruḥ |
snigdhaṃ śramānilaharaṃ vārāhaṃ balavarddhanaṃ ||
1931 ed. 1.46.103
kaphaghnam khaḍgapiśitaṃ kaṣāyamanilāpahaṃ |
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇaṃ ||
1931 ed. 1.46.105
haṃsasārasakroñcacakravākakurarakāraṇḍabakādambajīvañjīvakabakabalākāpuṇḍarīkāplavaśarārīmadgukrośakākākṣapuṣkaraśāyikākunālakambukukkuṭikamegharāvasvetavālaprabhṛtayaḥ
plavāḥ saṃghātacāriṇaḥ ||
1931 ed. 1.46.106
raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
1931 ed. 1.46.107
gurūṣṇasnigdhamadhuraḥ svaravarṇṇabalapradaḥ |
bṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ ||
1931 ed. 1.46.108
śaṅkhanakhaśuktiśambūkaballūraprabhṛtayaḥ kośasthāḥ ||
1931 ed. 1.46.109
kūrmmakumbhīrakarkkaṭaprabhṛtayaḥ pādinaḥ ||
1931 ed. 1.46.110
śaṅkhakūrmmādayaḥ svādurasapākānilāpahāḥ |
śītāḥ snigdhāhitā pitte varccasyāḥ śukravarddhanāḥ ||
1931 ed. 1.46.111
kṛṣṇakarkkaṭakasteṣām balyaḥ koṣṇo 'nilāpahaḥ |
śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahāḥ ||
1931 ed. 1.46.112
matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
1931 ed. 1.46.113
tatra nādeyāḥ
pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahasradantaprabhṛtayaḥ
||
1931 ed. 1.46.114
nādeyā guravo matsyā madhurāvatanāśanāḥ |
raktrapittaharās tūṣṇā vṛṣyā snigdhālpavarccasaḥ ||
1931 ed. 1.46.115
kaṣāyānurasas teṣāṃ śaṣpaśaivalabhojanaḥ |
rohīta matsyau nātyarthaṃ raktapittaprakopanaḥ ||
1931 ed. 1.46.117
sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
mahāhraideṣu balinaḥ svalpe 'mbhasyabalāmatāḥ ||
1931 ed. 1.46.118
timitimiṅgilakuliśakākamatsyabhir
alanandīvaramakaragarggaracandrakamahāmīnarājamatsyaprabhṛtayaḥ
sāmudrāḥ ||
1931 ed. 1.46.119
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ ||
1931 ed. 1.46.120ab
balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
1931 ed. 1.46.121
tasmād aty anilaghnatvād autso jñeyā guṇottaraḥ |
snigdhatvāt svādupākatvāt tayor vāpyo guṇādhikaḥ ||
1931 ed. 1.46.122
nādeyā guravo medhyo yasmāt pucchāsyacāriṇaḥ |
sarastaḍāgajānān tu viśeṣeṇa śiro laghuḥ ||
1931 ed. 1.46.123
adūragocarā yasmāt tasmād autsodapānajāḥ |
kiñcin muktvā śirodeśam atyarthaṅguravas tu te ||
1931 ed. 1.46.124
adhastāṅguravo jñeyā matsyāḥ sāgarasambhavāḥ |
urovicaraṇāt teṣāṃ pūrvvam aṅgaṃ laghu smṛtaṃ ||
1931 ed. 1.46.125
ity ānūpo mahāsyandī māṃsavarga udīritaḥ ||
1931 ed. 1.46.126
tatra
śuṣkapūtidigdhaviddhasarppāparāddhajīrṇakṛśavālānām
asātymacāriṇāñ ca māṃsāny abhakṣāṇi bhavanti || kasmāt
vigatavyāpannāpariṇatālpāsampūrṇṇā yathārthakaratvād
doṣakarāṇi bhavanti | ebhyo 'nyeṣām upanādeyam māṃsam
iti ||
1931 ed. 1.46.129
striyaś catuṣpadeṣu māṃso vihaṅgeṣu mahāśarīreṣv
alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā
bhavanti || ekajātīyānām api mahāśarīrebhyaḥ
kṛśaśarīrāḥ pradhānatam bhavanti ||
1931 ed. 1.46.130
tatra sthānādikṛtaṃ tu māṃsasya gurulāghavam
upadekṣyāmaḥ | tad yathā raktādiṣu dhātuṣūttarottaros
tathānyakṛtkāleyasakthikaṭipṛṣṭhacaraṇaśirāṃsi
1931 ed. 1.46.131
uraskandhau sakthinī cātmapakṣayoḥ ||
guravaś ca yathā pūrvan dhātavaś ca yathottaraṃ |
1931 ed. 1.46.132cd
pūrvva bhāgo guruḥ puṃsām madhyabhāgaś ca yoṣitāṃ ||
1931 ed. 1.46.133
urūgrīvā vihaṅgānām viśeṣeṇa gurū smṛtaṃ |
pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ ||
1931 ed. 1.46.134
atīva rūkṣam mānsān tu vihaṃgānāṃ phalāśināṃ |
vṛṃhaṇaṃ māṃsam atyartham vihaṅgānām māṃsabhājināṃ ||
1931 ed. 1.46.135
matyāśinām pittaharam vātaghnan dhānyacāriṇāṃ |
jalajānūpajā grāmyā kravyādaikasaphās tathā ||
1931 ed. 1.46.136
prahaa vilavāsāś ca tathā jaṅghālasaṃjñitāḥ |
pranudā viṣkirāś caiva laghavaḥ syur yathottaraṃ ||
alpābhiṣyandinaś caiva yathāpūrvvam ato nyathā |
1931 ed. 1.46.137
sarvaśarīrebhyaḥ pradhānatamāvarttibhyām ādadyāt ||
pradhānālābhe madhyamavayasas tu mānsaṃ sadyaskam
akliṣṭam upādeyam iti ||
1931 ed. 1.46.138
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā |
liṅgam praṇāṃ saṃskāro mātrā cāsmin parīkṣate || ||
[Phalavarga]
1931 ed. 1.46.139
ata ūrdhvaṃ phalāny upadekṣyāmaḥ ||
tad yathā ||
dāḍimāmalakavadarakolakarkandhukapitthamātuluṅgām
pramāṇaṃ mrāmrātakalakucakara
marddanabhavyapiyālapārāvatavetraphalaprācīno
malakatintiḍīkanīpakuśāmrāmlītakanāgaraṅgaprabhṛtīni
|
1.46.139.1
etāny amlāny anilaṃ hanyur oṣṇād vipāke madhurāṇi ca
||
1931 ed. 1.46.141
kaṣāyānurasas teṣāṃn dāḍiman nātipittalaṃ |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ ||
1931 ed. 1.46.142
dvividhan tat tu vijñeyam madhurañ cāmlam eva ca |
tridoṣaghnaṃ madhuram amlam vātakaphāpahaṃ ||
1931 ed. 1.46.143
amlaṃ samadhuran tiktaṃ kaṣāyaṃ kaṭukaṃ saraṃ |
cakṣuṣyaṃ sarvvadoṣaghnaṃ vṛṣyam āmalakaṃ phalaṃ ||
1931 ed. 1.46.144
hanti vātan tad amlatvāt pittam mādhuryaśatyataḥ |
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikan tataḥ ||
1931 ed. 1.46.145
karkkandhukolavaram amlam vātakaphāpahaṃ |
pakkvam pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ ||
1931 ed. 1.46.146
purāṇaṃ bhagnaśamanaṃ śramaghaṃ laghudīpanaṃ |
sauvīraṃ vadaraṃ snigdham madhuram vātapittajit ||
1931 ed. 1.46.147
kaṣāyaṃ svā du sāṃgrāhī śītaṃ siñcitikāphalam ||
āmam viṣaghnamasvarya kapitthaṃ grāhi vātalaṃ ||
1931 ed. 1.46.148
kaphānilaharam pakvan madhurāmlarasaṅ guruḥ ||
śvāsakāsoruciharan ghnaṃ kaṇṭhaviśodhanaṃ |
1931 ed. 1.46.149
laghvamlaṃ dīpanaṃ snigdham mātuluṅgam mudāhṛtaṃ ||
tvak tiktā durjjarās tasya vātakrimikaphāpahāḥ |
1931 ed. 1.46.150
svādu śītaṅgurusnigdham māṃsam mārutapittajit ||
medhyaṃ śūlānilaś ccarddikaphārocakanāśanaṃ |
1931 ed. 1.46.151ab
dīpanaṃ laghu sāṅgrahi gulmārśoghnaṃ keśaraṃ ||
1931 ed. 1.46.152cd
pittam ārutakṛd vālam pittalam vaddhakeśaraṃ |
1931 ed. 1.46.153
hṛdyam varṇṇakaram vṛṣyaṃ rucyam māṃsavalapradaṃ ||
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṅ guruḥ ||
1931 ed. 1.46.154
pittāvirodhi sampakkvam āmraṃ śulravivarddhanaṃ ||
vṛṃhaṇam madhuraṃ valyaṃ guru viṣṭabhya jīryati |
1931 ed. 1.46.155
āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ ||
tridoṣaviṣṭambhakaraṃ lakucaṃ śukradūṣaṇaṃ |
1931 ed. 1.46.156
amlam tṛṣāpahaṃ rucyam pittakṛt karamarddakaṃ ||
vātapittaharaṃ vṛṣyam pipālaṃ guru śītalaṃ |
1931 ed. 1.46.157
hṛdyaṃ svādu kaṣāyāmlam bhavyam āsyaviśodhanaṃ ||
pittaśleṣmaharam grāhi guru viṣṭambhi śītalaṃ |
1931 ed. 1.46.158
pārāvataṃ samadhuraṃ rucyam aty agnivātanut ||
garadoṣaharan nīpam prācīnāmalakan tathā |
1931 ed. 1.46.159
vātāpahan tintiḍīkamāmaṃ pittavalāsakṛt ||
grāhyuṣṇan dīpanaṃ rucyaṃ sampakkvaṃ kaphavātanut |
1931 ed. 1.46.160cd
amlīkāyā phalam pakkvan tadvad bhedi tu kevalaṃ ||
1931 ed. 1.46.161
amlaṃ samadhuraṃ hṛdyam viṣadam bhaktarocanaṃ |
vātaghnan durjarañ coktan nāgaraṅgaphalaṃ guruḥ ||
1931 ed. 1.46.163
kṣīravṛkṣaphalajāmvūrājādanatodanandukavakuladhanvaśmantakaphalgupharūṣakacāṅgerukapuṣkaravarttibilvaprabhṛtīnyetāni
śītāni kaphapittaharāṇi ca ||
1931 ed. 1.46.164cd
sāṃgrāhikāni rūkṣāṇi kayamadhurāṇi ca |
1931 ed. 1.46.165
kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ ||
kaṣāyamadhuraṃ sāmlan nātimārutakopanaṃ |
1931 ed. 1.46.166
atyartham vātalaṃ grāhi jāmvavaṅ kaphapittajit ||
snigdhasvādukaṣāyañ ca rākādanaphalaṃ guruḥ |
1931 ed. 1.46.167
kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit ||
amloṣṇaṃ laghu sāṃgrāhi snigdhaṃ pittāgnivarddhanaṃ |
1931 ed. 1.46.168
āmaṃ kaṣāyaṃ sāṃgrāhi tindukam vātakopanaṃ ||
vipāke guru sampakkvam madhuraṅkaphapittajit |
1931 ed. 1.46.169
madhurañ ca kaṣāyañ ca snigdhaṅ grāhi ca vākulaṃ ||
sthirīkarañ ca dantānām viṣadam phalam ucyate |
1931 ed. 1.46.170
sakaṣāyaṃ himaṃ svādu dhānvanaṅ kaphapittajit ||
tadvad gāṅgerukam vidyād aśmantakaphalāni ca |
1931 ed. 1.46.171
viṣṭambhi madhuraṃ snigdham phalgu tarppaṇaṅ guruḥ ||
atyamlamīṣatmadhuraṅ kaṣāyānurasaṃ laghuḥ |
1931 ed. 1.46.172
vātaghnam pittajanam āmam vidyāt pharūṣakaṃ ||
tad eva pakkvam madhuram vātapittanivarhaṇaṃ ||
1931 ed. 1.46.173
vipāke madhuraṃ śītaṃ raktaprasādanaṃ ||
pauṣkaraṃ svādu viṣṭambhi valyaṃ kaphakaraṃ phalaṃ |
1931 ed. 1.46.174
kaphānilaharan tīkṣṇaṃ snigdhaṃ sāṅgrāhi dīpanaṃ ||
kaṭutiktakaṣāyoṣṇam vālam bilvam udāhṛtaṃ |
1931 ed. 1.46.175
tad eva vidyāt sampakvam madhurānurasaṅ guruḥ ||
vidāhi viṣṭambhakaran doṣakṛt pūtimārutaṃ ||
1931 ed. 1.46.177
tālanālikerapanasamocaprabhṛtīni ||
1931 ed. 1.46.178
svādupākarasāny āhur vvātapittaharāṇi ca |
valapradāni snigdhāni vṛṃhaṇāni himāni ca ||
1931 ed. 1.46.179
phalaṃ svādurasam teṣān tālajaṃ gurupittajit |
tad vījaṃ svādupākan tu mūtralaṅ kaphapittajit ||
1931 ed. 1.46.180
nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalaṃ |
valamāṃsapradaṃ hṛdyam vṛṃhaṇam bastiśodhanaṃ ||
1931 ed. 1.46.181
panasaṃ sakaṣāyam tu snigdhaṃ svādu himaṃ guru |
maucaṃsvādurasam proktaṃ kaṣāyān nātitalaṃ ||
raktapittaharam vṛṣyaṃ rucyaṃ śleṣmakaraṅ guruḥ ||
1931 ed. 1.46.182
drākṣākāśmaryamadhūkapuṣpakharjūraprabhṛtīni ||
1931 ed. 1.46.183
raktapittaharāṇy āhur gurūṇi ca ||
teṣān drākṣā sarā svaryā madhurā snigdhaśītalā |
1931 ed. 1.46.184
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā ||
hṛdyaṃ mūtravivandhaghnam pittāsṛgdāhanāśanaṃ |
1931 ed. 1.46.185
keśyaṃ rasāyanam medhyaṅ kāśmaryam phalam ucyate ||
kṣatakṣayāpahaṃ hr̥dyam vṛṃhaṇaṃ śītalaṃ guru |
1931 ed. 1.46.186
vṛṣyaṃ snigdhaṃ samadhuraṃ khā rjjuraṃ raktapittahṛt
||
vṛṃhaṇīyahṛdyañ ca madhūkakusumaṅ guru |
vātapittopaśamanam phalan tasyopadiśyate ||
1931 ed. 1.46.187
vātamākṣoḍātikamukulaniculaprabhṛtīni ||
1931 ed. 1.46.188
pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca ||
1931 ed. 1.46.189
kaṣāyaṅ kaphapittaghnaṃ kiñcittiktaṃ rucipradaṃ |
hṛdyaṃ sugaṃdhi madhuraṃ lavalīphalam ucyate ||
1931 ed. 1.46.190
vasiraṃ śītapākaṃ tu sāruḥ karanivandhanaṃ |
viṣṭambhi śītaṃ rūkṣaṅ ca vātapittaprakopanaṃ ||
1931 ed. 1.46.191
vipāke madhurañ cāpi raktapittapra kta prasādanaṃ |
airāvatan dantaśatham amlaṃ śoṇitapittakṛt ||
1931 ed. 1.46.192
śītaṅ kaṣāyamadhuraṇ ṭaṅkam mārutakṛd guru ||
snigdhoṣṇan tiktamadhuram vātaśleṣmaghnamiṅmudaṃ ||
1931 ed. 1.46.193
śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanaṃ |
guruśleṣmāntakaphalaṅ kaphakṛnmadhuraṃ himaṃ ||
1931 ed. 1.46.194
karīrākṣakapīlūni tṛṇaśūṇyaphalāni ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
1931 ed. 1.46.195
raktapittaharam teṣāṃ rasaṃ kaṭuvipākinaḥ |
tīkṣoṣṇaṅ kaṭūkam pīlu sasnehaṅ kaphapittajit ||
1931 ed. 1.46.196
aruṣkaran tauravakaṅ kaṣāyaṃ laghupākinaḥ |
uṣṇakrimiharo mehaśāphadurnamanāśanaṃ ||
kuṣṭhagulmodarārśoghnaṃ laghupāki tathaiva ca |
1931 ed. 1.46.197ab
karañjakiṅśukāriṣṭaphalañ jantupramehanut ||
1931 ed. 1.46.198
rukṣoṣṇaṅ kaṭukam pāke laghu vātakaphāpahaṃ |
tiktamīṣadviṣahitam viḍaṅgaṅgaṃ krimināśanaṃ ||
1931 ed. 1.46.199
vraṇyam uṣṇaṃ sanaṃ medhyaṃ doṣaghnam mehakuṣṭhanut |
kaṣāyandīpanaṃ sāmlañ cakṣuṣyañ harītakaṃ ||
1931 ed. 1.46.200
bhedanaṅ kaṭurūkṣoṣṇam vaivasvaryakrimiśodhanaṃ |
cakṣuṣāṃ laghupākākṣaṃ kaṣāyaṃ kaphapittajit ||
1931 ed. 1.46.201ab
kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpahaṃ |
kaṣāyam īṣatmadhuraṃ kiñcit pūgaphalaṃ saraṃ ||
1931 ed. 1.46.202ab
jātīkośotha karpūraṃ jātīkaṭukayoḥ phalaṃ |
kakkolakaṃ lavaṅgañ ca tiktaṅ kaṭu kaphāpahaṃ ||
1931 ed. 1.46.203ab
laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanaṃ |
1931 ed. 1.46.205ab
piyālamajjā madhurā vṛṣyā pittānilāpahā ||
baibhītakī madakarī kaphamārutanāśanī |
1931 ed. 1.46.206ab
kaṣāyamadhurā majjā kolānām pittanāśanī ||
tṛṣṇācchardyanilaghnā ca tadvadāmalakasya ca |
1931 ed. 1.46.207ab
bījapūrakasamyāke majjā kośāṃmrasambhavāḥ ||
svādupākāgnibaladā snigdhā pittānilāpahā |
1931 ed. 1.46.208ab
yasya yasya phalasyeha vīryam bhavati yādṛśaṃ ||
tasya tasyaiva vīryeṇa majjānām api nirddiśet |
1931 ed.
1.46.209abcd
phaleṣu paripakkvaṃ yad guṇavat tad udāhṛtaṃ ||
bilvād anyatra vijñeyam āmam etad guṇottaraṃ |
1931 ed. 1.46.210
vyādhitaṅ krimiduṣṭañ ca pākātītam adeśajaṃ ||
varjjanīyaṃ hitat sarvvam aparyāgatam eva ca ||
1.46.210.1
vidārīkandaśatāvarīviśamṛṇālaśṛṅgāṭakakaśerupiṇḍālumadhvāluhamtyā
lukaprabhṛtīni ||
1.46.210.2
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
1.46.210.3
madhuro bṛṃhaṇo vṛṣyaḥ śītasvaryo 'timūtralaḥ |
vidārikandāovlpaś ca vātapittaharaś ca saḥ ||
1.46.210.4
vātapittaharāvṛṣyā svāduśītāśatāvarī |
mahatī saiva hṛdyā tu meṣāgnibalavarddhanī ||
1.46.210.5
grahaṇya vikāraghnī vṛṣyāśītārasāyanī |
kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ ||
1.46.210.6
avidāhirasam proktaṃ raktapittaprasādanaṃ |
viṣṭambhimadhuraṃ rūkṣaṃ durjjaram vātakopanaṃ ||
1.46.210.7
guruviṣṭambhiśītau śṛṅgāṭakakaśerukau |
piṇḍolukaṃ kaphakaraṃ guruvātaprakopanaṃ ||
1.46.210.8
surendrakandaśleṣmaghno vipāke kaṭupittakṛt ||
śalaraṇamāṇakaprabhṛtayaḥ kandāḥ ||
1.46.210.9
īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ |
kaphakṛdvātalāḥ pittaharāś ca ||
1.46.210.10
māṇakaṃ svādupākaṃ tu guru vāpi prakīrttitaṃ |
śalakandas tu nātyuṣṇaḥ śūraṇogudakīlahā ||
1.46.210.11
kumudotpalapadmānāṅ kandamārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurāhimāḥ |
1.46.210.12
varāhakandaśleṣmaghnaḥ kaṭukorasapākataḥ ||
kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ |
1.46.210.13
tālatātrakanālikerakharjjūraprabhṛtīnām mastakajātāni
||
svādupākarasānyāhuḥ pittaraktaharāṇi ca |
1.46.210.14
śukralābhyanilaghnāni kaphavṛddhikarāṇi ca ||
vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ |
1.46.210.15
kandam vivarjjayet sarvvaṃ yo vā samyak rohati ||
[Śākavarga]
1.46.211
atha śākavarggam upadekṣyāmaḥ ||
puṣpaphalālābukaliṅgaprabhṛtīni ||
1931 ed. 1.46.212
pittaghnānyanilaṃ kuryus tathā mandakaphāni ca |
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
1931 ed. 1.46.213ab
pittaghnan teṣu kuṣmāṇḍam bālam madhyaṅ kaphāpahaṃ |
pakvaṃ laghūṣṇaṃ sakṣāran dīpanaṃ bastiśodhanaṃ ||
1931 ed. 1.46.214ab
sarvvadoṣaharaṃ hṛdyaṃ pathyañ cetovikāriṇāṃ |
1931 ed. 1.46.216
trapuṣer vvārukkerkkāruśīrṇṇavṛttaprabhṛtīni ||
1931 ed. 1.46.217
svādutiktarasāny āhus tathāvātaharāṇi ca |
sṛṣṭamūtrapurīṣāṇi kaphapittaharāṇi ca ||
1931 ed. 1.46.218
bālaṃ sanīlan trapuṣan teṣām pittaharaṃ smṛtaṃ |
tat pāṇḍuṅ kaphakṛj jīrṇam amlam vātakaphāpahaṃ ||
1931 ed. 1.46.219
ervvārukaṃsaker kkāruḥ sampakvaṅ kaphavātakṛt |
sakṣāraṃ madhuraṃ rucyaṃ dīpanan nātipittalaṃ ||
1931 ed. 1.46.221
pippalīmaricaśṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapuṣakāsamarddamadhuśigruphaṇijjakasarṣapavetrakulathagaṇḍīratilaparṇṇivarṣābhūcitrakamūlakarasonapalāṇḍuprabhṛtīni
||
1931 ed. 1.46.222
kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca |
kṛtānneṣūpayujyante saṃskārārtham anekadhā ||
1931 ed. 1.46.223
teṣu gurvvī svāduśītā pippalyārdrā kaphāvahā |
śuṣkā kaphānilahanī vṛṣyā pittavirodhanī ||
1931 ed. 1.46.224
svādupākārdramaricaṃ guru śleṣmapraseki ca |
kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṅ kaphavātajit ||
1931 ed. 1.46.225
nātyuṣṇam nātirūkṣañ ca vīryato maricaṃ sitaṃ |
guṇavat maricebhyaś ca cakṣuṣyañ ca viśeṣataḥ ||
1931 ed. 1.46.226
nāgaraṅ kaphavātaghnam vipāke madhuraṅ kaṭuḥ |
vṛṣyoṣṇarocanaṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ ||
1931 ed. 1.46.227
kaphānilaharaṃ svaryam vibandhānāhaśūlanut |
kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyañ caivārdrakaṃ smṛtaṃ ||
1931 ed. 1.46.228
laghūṣṇam pācanaṃ hiṃgu dīpanaṅ kaphavātajit |
snigdhan tīkṣṇaṅ kaṭurasaṃ śūlājīrṇṇavibandhajit ||
1931 ed. 1.46.229
tīkṣṇoṣṇaṅ kaṭukam pāke rucyam pittāgnivarddhanaṃ |
kaṭu śleṣmānilaharaṃ gandhāḍhyañ jīrakadvayaṃ ||
1931 ed. 1.46.230
kākāravī karavī tadvadvijñeyā sopakuñcikā |
bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
1931 ed. 1.46.231
ārdrā kustumbarī kuryāt saugandhyasvāduhṛdyatāṃ |
sā śuṣkā madhurāḥ pāke snigdhā dāhastṛṣāpahā ||
1931 ed. 1.46.232
doṣaghnā kaṭukā kiñcit tiktāḥ srotoviśodhanī |
jambīraḥ pācanas tīkṣṇaḥ kṛmivātakaphāpahaḥ ||
1931 ed. 1.46.233ab
surabhir ddīpano hṛdyo mukhavaiśadyakārakaḥ |
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
1931 ed. 1.46.234ab
pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
1.46.234.1
rūkṣāḥ kaphaghnā laghavaḥ |
surasārjjakabhūstṛṇāḥ ||
1931 ed. 1.46.236
madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
viśeṣato rucikaraḥ satiktaḥ kāsamarddakaḥ ||
1931 ed. 1.46.237
kaṭuḥ sakṣāramadhuraḥ sigrustikto 'tha picchilaḥ |
madhusigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
1931 ed. 1.46.238
vidāhi baddhaviṇmūtraṃ rūkṣan tīkṣṇoṣṇam eva ca |
kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ śākam eva ca ||
1931 ed. 1.46.239
citrakas tilaparṇṇī ca kaphaśophahare laghū |
varṣā kaphavātaghnau hitau śophodarārśasāṃ ||
1931 ed. 1.46.240
kaṭustiktarasā hṛdyā rocanī vahnidīpanī |
sarvvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
1931 ed. 1.46.241
mahantaṃ guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snigdhasiddhan tu śleṣmakṛd vātapittajit ||
1931 ed. 1.46.242
śuṣkan tu śophaśamanaṃ viṣadoṣaharaṃ laghuḥ |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
1931 ed. 1.46.243
puṣpañ ca patrañ ca phalan tathaiva yathottaran te
laghavaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṅ kaphavātahantṛ phalan nihanyāt
kaphamārutau tu ||
1931 ed. 1.46.244
snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ
svāduraso 'tha balyaḥ |
vṛṣyaś ca
medhāsvaravarṇṇacakṣurbbhagnāsthisandhānakaro rasonaḥ
||
1931 ed. 1.46.245
hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśophān
|
durnnāmakuṣṭhānalasādajantūn samīraṇaśvāsakaphāṃś ca
hanti ||
1931 ed. 1.46.246
nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nnāti
kaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiñ cit palāṇḍur agniñ ca
vivarddhayet tu ||
1931 ed. 1.46.247
snigdho ruciṣyaḥ sthiradhātukarttā balyo 'tha
medhākaphapuṣṭidaś ca |
svādur gguruḥ śoṇitapittaśastaḥ sa picchilaḥ
kṣīrapalāṇḍur uktaḥ ||
1931 ed. 1.46.249
cuccūyūthikāvaruṇajīvantīnadībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakapotakāś
ca valacillīpālabdāvāstūkaprabhṛtīni ||
1931 ed. 1.46.257
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
1931 ed. 1.46.258
madhuro rasapākābhyāṃ raktapittakaphāpahaḥ ||
teṣāṃ śītataro rūkṣas taṇḍulīyo viṣāpahaḥ |
1931 ed. 1.46.259
svādupākarasā vṛṣyā vātapittamadāpahā ||
upotakā sarā snigdhā balyā śleṣmakarī himā |
1931 ed. 1.46.260
laghur vvipākakrimihā medhāgnibalavarddhanaḥ ||
sakṣāraḥ sarvvadoṣaghno vāstūko rocanaḥ saraḥ |
1931 ed. 1.46.261
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat ||
vātakṛdbaddhaviṇmūtrā rūkṣāḥ pittakaphe hitāḥ ||
1931 ed. 1.46.262
māṇḍūkaparṇṇīsaptalāsuniṣaṇṇakasuvarccalāpippalīguḍūcīgojihvāprapunāṭāvalgujasatīnabṛhatīphalapaṭolavārttākukāravellakaṭukikākevukorubūkaparppaṭakirātatiktakarkkoṭakāriṣṭakoṣātakīvetrakarīrāṭarūṣakārkkapuṣpīprabhṛtīni
||
1931 ed. 1.46.263
kaphapittaharāṇy āhur hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
1931 ed. 1.46.264
kaṣāyānuhitā pitte tiktā svādurasā himāḥ |
laghvī maṇḍūkaparṇṇī tu teṣāṃ gojihvikā tathā ||
1931 ed. 1.46.265
avidāhī tridoṣaghnaḥ sāṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭupākī tu tiktaḥ pittakaphāpahaḥ ||
1931 ed. 1.46.266
īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajaṃ |
nātyuṣṇaṃ śītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ ||
1931 ed. 1.46.267
kaṇḍukuṣṭhakrimighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
1931 ed. 1.46.268
kaphapittaharam vraṇyam uṣṇan tiktam avātalaṃ |
paṭolaṅ kaṭukam pāke vṛṣyaṃ rocanadīpanaṃ ||
1931 ed. 1.46.269
kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ |
vārttākur ddīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapittalaṃ
||
1931 ed. 1.46.270
aṭarūṣakavetrāgraguḍūcīnimbaparppaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
1931 ed. 1.46.271
kaphāpahaṃ śākam uktaṃ varuṇaprapunāṭayoḥ |
rūkṣaṃ laghu ca śītañ ca vātapittaprakopaṇaṃ ||
1931 ed. 1.46.272
dīpanaṅ kālaśākaṃ tu garadoṣaharaṃ laghu |
kausumbham madhuraṃ rūkṣam uṣṇaṃ śleṣmakaraṃ laghu ||
1931 ed. 1.46.273
vātaghnan nālikāśākam pittaghnam madhurañ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitāḥ ||
uṣṇāḥ kaṣāyamadhurā cāṅgerī cāpi dīpanī |
1931 ed. 1.46.274
triparṇṇīloṇikāpīluparṇṇīpattūrajīvakāḥ ||
suvarccalāsañjaṇakakuṭumbakakurṭiñjarāḥ |
1931 ed. 1.46.275
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ ||
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
1931 ed. 1.46.276
svādutiktāḥ kunalikā kaṣāyāḥ sakurūṭikā ||
saṃgrāhi śītalaṃ cāpi laghu doṣāvirodhikaḥ |
rājakṣavakaśākaṃ tu śaṭīśākaṃ tu tadvidhaṃ ||
1931 ed. 1.46.277
svādupākarasaṃ śītaṃ durjjaraṃ harimanthajaṃ |
bhedanaṃ rūkṣamadhuraṃ kalāyamativātalaṃ ||
1931 ed. 1.46.278
bhedanaṅ kaṭukam pāke kaphaghnam anilāpahaṃ |
śophaghnam uṣṇavīryañ ca patram pūtikarañjakaṃ ||
1931 ed. 1.46.279
tāmbūlapatraṃ kaṭukan tīkṣṇoṣṇam pittakopaṇaṃ |
tiktaṃ sugandhi viṣadaṃ svaryam vātakaphāpaham ||
1931 ed. 1.46.280
sransanaṅ kaṭukam pāke kaṣāyam vahnidīpanaṃ |
vaktrakaṇḍūgalakledadaurggandhyādivināśanaṃ ||
1931 ed. 1.46.281
kovidāraśaṇaśālmalīpuṣpāṇi madhuravipākāni
raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni
kaṭupākīni kṣayakāsāpahāni ca |
1931 ed. 1.46.289cd
madhuśigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti |
1931 ed. 1.46.290
kṣavakakulevaravaṃśakarīraprabhṛtīni kaphapittaharāṇi
sṛṣṭamūtrapurīṣāṇi ||
1931 ed. 1.46.291"
met="hypermetrical
kṣavakaṅ krimilanteṣu svādupākaṃ sapicchilaṃ |
viṣyandivālatan nātipitta śleṣmakarañ ca tat ||
1931 ed. 1.46.292
veṇoḥ karīrāḥ śleṣmaghnā madhurā rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
1931 ed. 1.46.293
udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra
palālajātam madhuraṃ madhuravipākaṃ rūkṣan doṣakarañ ca
| ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca |
tadvadevoṣṇaṅ karīṣam veṇujātaṃ kaṣāyam vātakopanañ ca
| bhūmijaṃ gurur nnātivātalamabhūmijaś cāsyānurasaḥ
||
1931 ed. 1.46.294
piṇyākatilakalkasthūṇikāśuṣkaśākāni
sarvvadoṣaprakopanāni ||
1931 ed. 1.46.295
viṣṭambhinaḥ smṛtāḥ sarvvavaṭakā vātakopanāḥ |
piṇyākī vātalā sārddrā ruciṣyānaladīpanī ||
1931 ed.
1.46.296abcd
vibhedi gururūkṣañ ca prāyo viṣṭambhi śītalaṃ |
sakaṣāyañ ca sarvvaṃ hi svādu śākam udāhṛtaṃ ||
- The
kandavarga that follows in
the vulgate (1931 ed., passages 298-312) is
not present in the Nepalese version.
[Lavaṇavarga]
1931 ed. 1.46.313
saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni
yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi ||
kaṭupākīni yathāpūrvvaṃ snigdhāni svādūni
sṛṣṭamūtrapurīṣāṇi ceti ||
1931 ed. 1.46.314
cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃlaghvagnidīpanaṃ ||
snigdham vṛṣyaṃ samadhuraṃ śītan doṣaghnam uttamaṃ
||
1931 ed. 1.46.315
sāmudraṃ madhuram pāke nātyuṣṇam avidāhi ca |
bhedanaṃ snigdhamīṣac ca śītaghnan nātipittalaṃ ||
1931 ed. 1.46.316
sakṣāran dīpanaṃ śūkṣmaṃ hṛdrogakaphanāśanaṃ |
rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ ||
1931 ed. 1.46.317
laghu sauvarccalaṃ pāke vīryoṣṇam viṣadaṃ kaṭuḥ |
gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhi rocanaṃ ||
1931 ed. 1.46.318
romakaṃtīkṣṇam atyuṣṇam vyavāyi kaṭudīpanaṃ |
vātaghnaṃ laghuviṣyandi sūkṣmaṃ viḍbhedi mūtralaṃ
||
1931 ed. 1.46.319
laghutīkṣṇoṣṇamutkledi sūkṣmam vātānulomanaṃ |
satiktakaṭukaṃ kṣāram vidyāl lavaṇam udbhidaṃ ||
1931 ed. 1.46.320
kaphavātakrimiharaṃ lekhanam pittakopanaṃ |
dīpanaṃ pācanam bhedi lavaṇaṅ guḍikāhvayaṃ ||
1931 ed. 1.46.321
ūṣaprasūtam vālārkkamalamūtrakarodbhavaṃ |
lavaṇaṅ kaṭukaṃ cchedi vihimaṃ laghu cocyate ||
1931 ed. 1.46.322
yavekṣārasvarjjikāpācimaṭaṅgaṇakṣārāḥ ||
gulmārśograhaṇīrogaśarkkarāśmari nāśanāḥ |
kṣārās tu pācanāḥ sarvve agnidīptikarā smarāḥ ||
1931 ed. 1.46.323
jñeyau vahnisamau kṣārau svarjjikāyāvaśūkajau |
śukraśleṣmavivandhārśogulmaplīhavināśanau ||
1931 ed. 1.46.324
uṣṇo 'nilaghnaḥ prakledyūṣakṣāro valanāśanaḥ |
medoghnaḥ pācimakṣārasteṣām bastiviśodhanaḥ ||
1931 ed. 1.46.325
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptikarastīkṣṇaṣṭaṅgaṇakṣāra ucyate ||
[Other items]
1931 ed. 1.46.331
dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktam
ihāpramohāt |
āsvādato bhūtagaṇair ggṛhitvā tam ādiśed dravyam
analpabuddhiḥ ||
1931 ed. 1.46.332
ṣaṣṭikā yavagodhūmalohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
1931 ed. 1.46.333
eṇaḥ kuraṅgo hariṇas tittirir lāva eva ca |
mayūravarmmikūrmmāś ca śreṣṭhā māṃsagaṇeṣu vai ||
1931 ed. 1.46.334
dāḍimāmalakan drākṣā kharjjūraṃ saparūṣakaṃ |
rājādanam mātuluṅgam phalavargge praśasyate ||
1931 ed. 1.46.335
cuccusatīnā vāstūke cillīmūlakapotikā |
māṇḍūkaparṇṇī jīvantī śākavargge praśasyate ||
1931 ed. 1.46.336
gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca |
dhātrīdāḍimamamleṣu pippalī nāgaraṅ kaṭau ||
1931 ed. 1.46.337
tikte paṭolavārttāke madhuraghṛta ucyate |
kṣaudram pūgaphalaṃ śreṣṭhaṅ kaṣāye saparūṣakaṃ ||
1931 ed. 1.46.338
śarkkarekṣuvikāreṣu pānajātau surāsavau |
parisamvatsaran dhānyam māṃsam vayasi madhyame ||
1931 ed. 1.46.339cd
phalam paryāgataṃ śākamaśuṣkan taruṇan navam ||
[Kṛtannavarga]
1931 ed. 1.46.340
ataḥ padam pravakṣyāmi kṛtānnaguṇavistaraṃ |
1931 ed. 1.46.341
lājāmaṇḍo viśuddhānām pathyaḥ pācanadīpanaḥ ||
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ |
1931 ed. 1.46.342
svedāgnijananī laghvī dīpanī bastiśodhanī ||
kṣuttṛṭchramaglāniharā peyo vātānulomanī |
1931 ed. 1.46.343
vilepī tarppaṇī hṛdyā grāhiṇī valavarddhanī ||
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā |
1931 ed. 1.46.344
hṛdyā santarppaṇī vṛṣyā vṛṃhaṇī valavarddhanī ||
śākamāṃsaphalair yuktā vilepyo 'nyāś ca durjjarāḥ |
1931 ed. 1.46.346
viṣṭambhī pāyaso valya medaḥ kaphakaro guruḥ ||
kaphapittakarī valyā kṛśarānilanāśanī |
1931 ed. 1.46.347
dhautas tu vimalaḥ śuddhau manojñaḥ surabhiḥ samaḥ ||
sninnaḥ suprasrutastūṣṇo viśadaś codano laghuḥ |
1931 ed. 1.46.348
adhauto praśruto svinnaḥ śītaś cāpy odano guruḥ |
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ |
1931 ed. 1.46.349
snaihair mmāṃsaiḥ phalaiḥ skandair vvaidalaiś cāpi
saṃskṛtāḥ ||
guravor vṛhaṇā valyā ye ca kṣīropasādhitāḥ |
1931 ed. 1.46.350
susninnā nistuṣo bhṛṣṭo māṣasūpo laghurhitaḥ ||
sninnaniḥpīḍitaṃ śākaṃ hitan tat snaihasaṃskṛtaṃ |
1931 ed. 1.46.351ab
asninnaṃ snaiharahitam apīḍitam ato 'nyathā ||
1931 ed. 1.46.352
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
siddhaṃ māṃsaṃ hitam valyaṃ vṛṃhaṇaṃ rocanaṃ laghu ||
1931 ed. 1.46.353
tad eva gorasādānasurabhir ddravyasaṃskṛtaṃ |
vidyāt pittakaphodreki valamāṃsāgnivarddhanaṃ ||
1931 ed. 1.46.354
pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guruḥ |
rocanam valamedhāgnir mmāṃsojaḥśukravarddhanaḥ ||
1931 ed. 1.46.355
tad evoluptapiṣṭatvād ulluptam iti pācakāḥ |
pariśuṣkaguṇair yuktaṃ vahneḥ pathyatamaṃ guruḥ ||
1931 ed. 1.46.356
tad eva śūlikāprotamaṅgāraparipācitaṃ |
jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ ||
1931 ed. 1.46.357
ulluptam bharjjitam piṣṭaṃ prataptaṃ kandupācitaṃ |
pariśuṣkam pradigdhañ ca śūlaṃ yac cānyad īdṛśam ||
1931 ed. 1.46.358
māṃsaṃ yat tailasiddhan tu vīryoṣṇam pittakṛd guru|
laghvagnidīpanaṃ hṛdyaṃ saṃskṛtaṃ tvakprasādanam ||
1931 ed. 1.46.359
anuṣṇavīryam pittaghnam manojñaṃ ghṛtasādhitam |
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
1931 ed. 1.46.360
raktapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣataujasāṃ ||
1931 ed. 1.46.361
bhagnaviśliṣṭasandhīnāṃ kṛśānām alparetasāṃ |
āpyāyanaḥ saṃhananaḥ śukrado balavarddhanaḥ ||
1931 ed. 1.46.362
sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
1931 ed. 1.46.363
yan māṃsan niḥsṛtarasan na tat puṣṭivalāvahaṃ ||
1931 ed. 1.46.364
viṣṭambhi durjjaraṃ rūkṣaṃ virasam mārutāvahaṃ |
1931 ed. 1.46.367
kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api ||
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ |
1931 ed. 1.46.368
sa tu dāḍimamṛdvīkāyuktaḥ syād rāgavāḍavaḥ ||
ruciṣyo laghupākaś ca doṣāṇām cāvirodhakṛt ||
1931 ed. 1.46.369
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaṃ |
kaphapittāvirodhī syād vātavyādhau praśasyate ||
1931 ed. 1.46.370
mṛdvīkā dāḍimayutaḥ sa cāpy ukto 'nilārddite |
rocano dīpano hṛdyo laghupāky upadiśyate ||
1931 ed. 1.46.371
paṭolanimbayūṣau tu kaphamedo viśoṣaṇau |
pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau ||
1931 ed. 1.46.372
śvāsakāsapratisyāya prasekārocakajvarān |
hantimūlakayūṣas tu kaphamedogalagrahān ||
kulatthayūṣo 'nilahā śarkkarāśmarināśanaḥ |
1931 ed. 1.46.373
tūnīpratūnikāsādagulmamedaḥ kaphāpahaḥ ||
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ |
1931 ed. 1.46.374
prāṇāgnijanano mūrcchā madaghnaḥ pittavātajit ||
mudgāmalakayūṣas tu grāhī pittakaphāpahaḥ |
1931 ed. 1.46.375
yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ ||
sarvvadhānyakṛtas tadvad bṛṃhaṇaḥ prāṇavarddhanaḥ
|
1931 ed. 1.46.376
khalakāvalikau dyau cchedīvātakaphe hitau ||
valyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ |
dhānyāmlo dīpano hṛdyaḥ pittakṛd vātanāśanaḥ ||
1931 ed. 1.46.377
dadhyamlaḥ kaphakṛd valyaḥ pittalo vātahā guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
1931 ed. 1.46.381cd
tilapiṇyākavikṛtaṃ śuṣkaśokam virūkṣaṇaṃ |
1931 ed. 1.46.382ab
śāṇḍakī tu gurūṇi syuḥ kaphapittakarāṇi ca ||
1931 ed. 1.46.379
asnehalavaṇaṃ sarvvam akṛtaṅ kaṭukair vvinā |
vijñeyaṅ kaṭukasnehalavaṇaiḥ saṃyutaṅ kṛtaṃ ||
1931 ed. 1.46.380
yūṣam vidyāt phalāmlais tu dhānyāmlenāmlitañ ca yat |
yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ ||
1931 ed. 1.46.383
laghavo bṛṃhaṇo vṛṣyo hṛdyā rocanadīpanāḥ ||
bhramamūrcchātṛṣāccharddi śramaghnā rāgaṣāḍavāḥ ||
1931 ed. 1.46.384
rasālā rocanā valyā snigdhā vṛṣyātha vṛṃhaṇī |
snehanaṃ guḍasaṃyuktaṃ hṛdyan dadhyanilāpahaṃ ||
1931 ed. 1.46.385
śaktavaḥ sarppiṣābhyaktāḥ śītavāripariplutāḥ |
nātyaccho nātisāndraś ca mantha ity abhidhīyate ||
1931 ed. 1.46.386
manthaḥ sadyovalaccharddi pipāsāsramanāśanaḥ |
sāmlaṃ snehaguḍo mūtrakṛcchrodāvarttanāśanaḥ ||
1931 ed. 1.46.387
śarkkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhusamāyuktaḥ kapharogaharaḥ smṛtaḥ ||
1931 ed. 1.46.388
varggatrayeṇopahito maladoṣānulomanaḥ |
gauḍamamlamanamlam vā pānakaṃ gurumūtralaṃ ||
1931 ed. 1.46.389
tad eva khaṇḍamṛdvīkā śarkkarāsahitam punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syān niratyayaṃ
||
1931 ed. 1.46.390
māddhīkan tu śramaharaṃ mūrcchā dāhatṛṣāpahaṃ |
pharūṣakānāṃ kolānāṃ hṛdyam viṣṭambhipānakaṃ ||
1931 ed. 1.46.391
dravyasaṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavam ādiśet ||
[Bhakṣyavarga]
1931 ed. 1.46.392
vakṣyāmy ataḥ paraṃ kṛtsnān rasavīryavipākataḥ |
1931 ed. 1.46.393
bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ |
avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
1931 ed. 1.46.394
teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāpahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
1931 ed. 1.46.395
vṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
avidāhinaḥ pittasahāḥ śukralāḥ kaphavarddhanāḥ ||
1931 ed. 1.46.396
madhuśīrṣakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo vṛṃhaṇāś caiva modakās tu sudurjjarāḥ ||
1931 ed. 1.46.397
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
gurur mṛṣṭatamaś caiva sadyakaḥ prāṇavarddhanaḥ ||
1931 ed. 1.46.398
hṛdyaḥ sugandha madhuraḥ snigdhaḥ śleṣmakaro
guruḥ |
pittapahas tṛptikaro valyo viṣyandi ucyate ||
1931 ed. 1.46.399
vṛṅṅaṇā vātapittaghnā bhakṣyā valyās tu sammitāḥ |
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ ||
1931 ed. 1.46.400
mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ |
veśavāraiḥ sapisitaiḥ sampūrṇṇā guruvṛṅhaṇāḥ ||
1931 ed. 1.46.401
pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ |
vīryoṣṇāḥ paittikāḥ bhakṣyāḥ kaphapittaprakopaṇāḥ ||
1931 ed. 1.46.402
vidāhino nātivalā guravaś ca viśeṣataḥ |
vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ ||
1931 ed. 1.46.403ab
viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ
|
1931 ed. 1.46.404ab
kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ ||
1931 ed. 1.46.405
vidāhaḥ kledajananāḥ rūkṣā dṛṣṭipradūṣaṇāḥ |
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācimāḥ ||
1931 ed. 1.46.406
vātapittaharā valyā varṇṇadṛṣṭiprasādanāḥ |
vidāhinastailakṛtā bhakṣyās tu gurupākinaḥ ||
1931 ed. 1.46.407
uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ |
phalamāṃseṣuvikṛtīstilamāṣopasaṃskṛtāḥ ||
1931 ed. 1.46.408
bhakṣyā valyātha guravo vṛṃhaṇā hṛdayapriyāḥ |
kapālāṅgārapakvāḥ syuḥ kiñcillaghutarās tu te ||
1931 ed. 1.46.409cd
sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ |
1931 ed. 1.46.410
kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ ||
udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ |
dhānālumbās tu laghavaḥ kaphamedoviśeṣaṇāḥ ||
1931 ed. 1.46.411
śaktavastarppaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ |
pītāḥ sadyovalakarā bhedinaḥ pavanāpahāḥ ||
1931 ed. 1.46.412
gurvvī piṇḍī kharā'tyarthaṃ laghvī sā tu viparyayā |
śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
1931 ed. 1.46.413
lājācchardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ ||
1931 ed. 1.46.415
pṛthukā guravaḥ snigdhā vṛṃhaṇāḥ kaphavarddhanāḥ |
valyāḥ sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ ||
1931 ed.
1.46.416abcd
sandhānakṛtpiṣṭamāman tāṇḍulaṃ kaphamedakṛt |
sudurjjaraḥ svāduraso vṛṃhaṇas taṇḍulo navaḥ ||
1931 ed. 1.46.417ab
dravyasaṃyogasaṃskāravikārān samavekṣya tu |
1931 ed. 1.46.417.1
bhiṣag yathāsvam bhakṣyāṇām ādiśedgurulāghavaṃ ||
khalākhalayavāgvaś ca rāgaṣāḍavaṣaṭūkāḥ |
pānakāni ca citrāṇi yūṣāś cānekayonayaḥ ||
1931 ed. 1.46.417.2
kaṭvamlasvādulavaṇā laghavo ye phalodbhavāḥ |
evam ādīni cānyāni kriyas te vaidyavākyataḥ||
1931 ed.
1.46.417cdef
yadā kāraṇam āsādya bhoktṝṇāñ cchandato 'pi vā |
anekadravyayonitvāc chāstratas tān vinirddiśet ||
||
[Anupānavarga]
1931 ed. 1.46.418
ataḥ sarvvānupānān upadekṣyāmaḥ || amlena kecid vihatā
manuṣyā mādhuryayoge praṇayībhavanti |
tathāmla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ
pravadanti pathyam ||
1931 ed. 1.46.419
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānāṃ |
yasyānupānaṃ tu hitam bhaveta tasmai pradeyaṃ tviha
mātrayā tat ||
1931 ed. 1.46.420ab
vyādhiñ ca kālañ ca vibhāvya dhīro dravyāni yojyāni ca
tāni tāni |
1931 ed. 1.46.421cd
saṃkṣepa eṣo 'bhihito nupāneṣv ataḥ param vistarato
'bhidhāsye ||
1931 ed. 1.46.422
uṣṇodakānupānan tu snehānām atha śasyate |
ṛte bhallātakasnehāt tatra toyaṃ smaśītalaṃ ||
1931 ed. 1.46.423
anupānam vadanty eke taile yūṣāmlakāñjikaṃ |
śītodakam mākṣikasya piṣṭānnasya ca sarvvaśaḥ ||
1931 ed. 1.46.424
dadhipāyasamadyārttiviṣajuṣṭe tathaiva ca |
kecit piṣṭapayasy āhur anupānaṃ sukhodakaṃ ||
1931 ed. 1.46.425ab
payo māṃsaraso vāpi śālimudgādibhojināṃ |
1931 ed. 1.46.426
māṣādīnām anupānan dhānyāmlan dadhimas tu vā ||
madyaṃ madyocitānān tu sarvvamāṃseṣu pūjitaṃ |
1931 ed. 1.46.427
amadyapānām udakam phalāmlam vā praśasyate ||
kṣīraṃ gharmmādhvabhāṣyastrīklāntānām amṛtopamaṃ |
1931 ed. 1.46.428
surā kṛśānāṃ sthūlānāmanuśastam madhūdakaṃ ||
nirāmayānāṃ citrakan tu phalamadhye prakīrttitaṃ |
1931 ed. 1.46.429
snigdhoṣṇam mārute śastaṃ kaphe rūkṣoṣṇamiṣyate ||
anupānaṃ hitañ cāpi pitte madhuraśītalaṃ |
1931 ed. 1.46.430ab
hitaṃ śoṇitapitte tu kṣīram ikṣurasan tathā || ❈ ||
[Anupāna listing in order]
1931 ed. 1.46.431
ataḥ paraṃ tu vargāṇām anupānam pṛthak pṛthak |
pravakṣyāmy anupūrvveṇa sarvveṣām eva me śṛṇu ||
1931 ed. 1.46.432
tatra pūrvvaśasya jā tānām vedarāmlaṃ | vaidalānān
dhāmlaṃ | jāṅgalānān mṛgānān dhanvajānām pakṣiṇāñ ca
pippalyāsavaḥ | viṣkirāṇāṃ kolavadarāsavaḥ | pratudānāṃ
kṣīravṛksāsavaḥ | guhe śayānāṃ kharjjūranālikerāsavaḥ |
sāmudrāṇām mātuluṅgāsavaḥ | kus̤māṇḍānām amlānām
sārdvīkāsavaḥ | amlā amlānāṃ phalānāṃ
padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ |
madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ |
tālaphalādīnāṃ dhānyāmlaṃ | kandānāṃ
dūrvvānalavetrāsavaḥ | pippalyādīnāṃ
svadaṃṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsavaḥ |
kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnām
mahāpañcamūlyāsavaḥ | tālamastakādīnām amlaphalāsavaḥ |
saindhavādīnāṃ surāsavam āranālan toyam vā ||
1931 ed. 1.46.433
bhavanti cātra ślokāḥ ||
sarvveṣām anupānānāṃ māhendran toyam uttamaṃ |
sātmyam vā yasya yat toyaṃ tatsmai hitam ucyate ||
1931 ed. 1.46.434cd
doṣavad guru vā bhuktam atimātram athāpi vā ||
1931 ed. 1.46.435
yathoktenānupānena sukham annaṃ prajīryate ||
rocanaṃ vṛṃhaṇam vṛṣyan doṣasaṃghātabhedanaṃ |
1931 ed. 1.46.436
tarppaṇam mārddavakaraṃ śramaklamaharaṃ sukhaṃ ||
dīpanan doṣaśamanaṃ pipāsāc chedanam paraṃ |
1931 ed. 1.46.437
valyaṃ varṇṇakarañ cāpi anupānaṃ sadocyate ||
tad ādau karṣayet pītaṃ sthāpayet madhyasevitaṃ |
1931 ed. 1.46.438
paścāt pītaṃ vṛṃhayati tat samīkṣya prayojayet ||
sthiratāṅ gatam aklinnam annam adravapāyinaḥ |
1931 ed. 1.46.439
bhavaty āvādhajanam anupānam ataḥ pivet ||
na pivec chvāsakāsārtaroge vāpy urdhvajatruge |
1931 ed. 1.46.440
kṣatoraskaprasekī ca yasya copahatasvaraḥ ||
pītvā ca bhāṣyādhyayana svaprageyān na śīlayet |
1931 ed. 1.46.441
pradūṣyāmāśayan taddhi tasya kaṇṭhorasi sthitaṃ ||
syandāgnisādacchardyādīnajana yadā mayān vahūn |
1931 ed. 1.46.442
gurūlāghavacinteyaṃ svabhāvan nātivarttate ||
tathā saṃskaramātrān na kālāś cāpy uttarottarāṃ |
1931 ed. 1.46.443
mandakarmmānalārogyāḥ sukumārāḥ sukhocitāḥ ||
jantavo ye tu teṣāṃ hi cinteyam parikīrttite |
1931 ed. 1.46.444
valinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ ||
karmman ity āś ca ye teṣān nāvaśyam paricintyate || ||
[On how to eat]
1931 ed. 1.46.445
athāhāravidhivistareṇākhilaṃ śṛṇu ||
āptāsthitam asaṃkīrṇṇe śuci kāryaṃ mahānasaṃ |
1931 ed. 1.46.446
tatrāptair guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ ||
śucau deśeṣu saṃguptaṃ samupasthāpayed bhiṣak |
1931 ed. 1.46.447
viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ ||
siddhair mantrair hataviṣaṃ siddham annan nidedayet ||
0 ||
[Āhāropakalpana: How to serve food]
1931 ed. 1.46.448
vakṣyāmyataḥ paraṃ kṛtsnām āhārasyopakalpanāṃ |
ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
1931 ed. 1.46.449
phalāni sarvvabhakṣyāṃś ca pradayā vaidaleṣu tu |
pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpahārayet ||
1931 ed. 1.46.450
dravāṇi rasāś caiva rājateṣūpahārayet |
kaṭvarāṇi khalāś caiva sarvvāñ cchaileṣu dāpayet ||
1931 ed. 1.46.451
dadyāt tāmramaye pātresu śītaṃ suśritaṃ payaḥ |
pānīyam pānakam madyam mṛnmayeṣu pradāpayet ||
1931 ed. 1.46.452
kācasphaṭikapātreṣu śītaleṣu śubheṣu |
vajravaidūryacitreṣu rāgaṣāḍavaṣadūkān ||
1931 ed. 1.46.453
purastād vimale pāre suvistīrṇṇe manorame |
sūdaḥ sūpodanan dadyāt pradehāś ca su saṃskṛtaṃ ||
1931 ed. 1.46.454
phalāni sarvva bhaksāś ca pariśuṣkāṇi yāni ca |
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
1931 ed. 1.46.455
pradravāṇi rasāś caiva pānīyam pānakam payaḥ |
khalān yūṣāś ca peyāś ca sarvve pārśve pradāpayet ||
1931 ed. 1.46.456
sarvvān guḍavikārāś ca rāgaṣāḍavaṣaṭūkān |
purasthāt sthāpayet prājño dvayor api ca madhayataḥ ||
1931 ed. 1.46.457
evaṃ vijñāya matimān bhojanasyopakalpanāṃ |
bhoktāram vijane ramye niḥsampāte śubhe śucau ||
1931 ed. 1.46.458
sugandhapuṣparacite same deśe 'tha bhojayet |
viśiṣṭam iṣṭasaṃskāraiḥ pathair hṛdyair asādibhiḥ ||
1931 ed. 1.46.459
manojñaṃ śuci nātyuṣṇaṃ pratyagram aśanaṃ hitaṃ |
pūrvvam madhuram aśnīyāl lavaṇomlautaḥ paraṃ ||
1931 ed. 1.46.460
paścād eṣān rasān vai dyo bhojaneṣ eva cārayet |
pādau phalāni yuñjīta dāḍimādīni vuddhimān ||
1931 ed. 1.46.461
tataḥ peyān tato bhojyāñś citrāṃs tataḥ paraṃ |
ghanaṃ pūrvvaṃ samaśnīyād iti kecid avasthitāḥ ||
1931 ed. 1.46.462
ādāvante ca madhye ca bhojane ca praśasyate |
niratyayan doṣaharam phaleṣv āmalakaṃ nṛṇāṃ ||
1931 ed. 1.46.463
mṛṇālavisaśālūkakandekṣuprabhṛtīni tu |
pūrvvaṃ yojyāni bhiṣajā na tu bhukte kathañcana ||
1931 ed. 1.46.464
sukham uccaiḥ samāsīnaṃ samadehonnatatparam |
kāle sātmyaṃ laghu snigdham uṣṇaṃ kṣipraṃ dravottaraṃ
||
1931 ed. 1.46.465
vubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ |
kāle bhuktam prīṇayati sātmyam annan na vādhate ||
1931 ed. 1.46.466
laghuśīghram vrajet pākaṃ snigdhoṣṇaṃ valavadhṛdaṃ |
kṣipram uktaṃ samam pākaṃ yāty aduṣṭan dravottaraṃ ||
1931 ed. 1.46.467
sukhañ jīryati mātrāvad dhātusātmyaṃ karoti ca |
atīvāyatamātrāmyaḥ kṣapā yeṣv ṛtuṣu smṛtāḥ ||
1931 ed. 1.46.468
teṣu tat pratyanīkārthaṃ bhuñjīta prātareva tu |
yeṣu cāpi bhaveyus tad iva sā bhṛśamāyatāḥ ||
1931 ed. 1.46.469
teṣu tat kālavi hitam aparāhṇe praśasyate |
rajanyo divasāś caiva yeṣu vāpi samāḥ smṛtāḥ ||
1931 ed. 1.46.470
kṛtvā samam ahorātraṃ teṣu bhuñjīta bhojanaṃ |
aprāptātītakālam vā nāśnīyāt tu yathā tathaṃ ||
1931 ed. 1.46.471
aprāptakālam bhuñjānaḥ śarīre hy aghau naraḥ |
tāstānvyādhīn avāpnoti maraṇam vā niyacchati ||
1931 ed. 1.46.472
atītakālam bhuktan tu vāyunopahate 'nale |
kṛcchād vipacyate bhuktan dvitīyanna ca kāṃkṣati ||
1931 ed. 1.46.473cd
ālasyagauravāṭopamaciṅ kurute 'dhikaṃ |
1931 ed. 1.46.473ab
hīnamātram asantoṣaṃ karoti ca valakṣayaṃ ||
1931 ed. 1.46.474
tasmāt susaṃskṛtaṃ yuktyā doṣair ebhir vvivarjitaṃ |
yathoktaguṇasampannam upaseveta bhojanaṃ ||
1931 ed. 1.46.475
vibhajya kāladoṣādīn kālayor ubhayor api |
acokṣan duṣṭam utsṛṣṭam pāṣāṇatṛṇaloṣṭavat ||
1931 ed. 1.46.476
dviṣṭaṃ vyuṣitam asvādu pūtim annam vivarjjayet |
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtam punaḥ ||
1931 ed. 1.46.477
aśāntam upadagdhañ ca na tathā svādu na lakṣyate |
yad yat svādutaran tat tad vidadhyād uttarottaraṃ ||
1931 ed. 1.46.478
prakṣālayed bhirāsyaṃ bhuñjānasya muhur mmuhuḥ |
viśuddhe rasane hy asmai rocate 'nnam apūrvavat ||
1931 ed. 1.46.479
svādunā tasya rasanaṃ prathamenātha tarppitaṃ |
tathā na svādayed annan tasmāt prakṣālyam antarā ||
1931 ed. 1.46.480
saumanasyam valaṃ tuṣṭim utsāhaṃ harṣaṇaṃ sukhaṃ |
svādu sañjanayaty annam asvādu tu vivarjayet ||
1931 ed. 1.46.481ab
bhuktvā punaḥ prārthayate bhūyastat svādu bhojanaṃ |
1931 ed. 1.46.482
dantāntaragataṃ cānnaṃ śodhanenāharec chanaiḥ ||
kuryād anirhṛtan taddhi mukhasyāniṣṭagandhitāṃ |
1931 ed. 1.46.483
jīrṇṇe 'nne varte vāyur vvidagdhe pittam eva tu ||
bhuktamātre kaphaś cāpi tasmād bhukteritaṅ kaphaṃ ||
1931 ed. 1.46.484
hared dhūmena hṛdyair vvā kaṣāyakaṭutiktakaiḥ |
pūgakaṅkolakarpūralavaṅgasumanaḥ phalaiḥ |
1931 ed. 1.46.485
phalaiḥ kaṭukasārvvā mukhavaiṣadyakārakaiḥ ||
tāmvulapatrasahitaiḥ sugandhair vvā vicakṣaṇaḥ |
1931 ed. 1.46.486cd
tataḥ padaśataṃ gatvā vāmapārśvena samviśet ||
1931 ed. 1.46.487
śavdaṃ rūpaṃ rasaṅ gandhaṃ seveta manasaḥ priyaṃ |
bhuktamātraḥ śucau deśe nānnaṃ cet sādhu tiṣṭhati ||
1931 ed. 1.46.488
śavdaṃ rūpaṃ rasaṃ gandhaṃ sparśaś cāpi jugupsitaṃ |
aśucyannan tathā bhuktam atimātrañ ca vāmayet ||
1931 ed. 1.46.489ab
śayanam vāsanam vāpi necched vāpi ca tal lakṣaṇaṃ |
1931 ed. 1.46.490
na caikarasasevāyāṃ prasajye ca kadācana ||
śākāvarānnabhūyiṣṭhaṃ vyamlañ ca na samācaret |
1931 ed. 1.46.491
ekaikaśaḥ samastām vā nāśnīyāc ca kadācana ||
prāgbhukte 'py avivikte 'gnau dvirannan na samācaret |
1931 ed. 1.46.492cd
mātrāgurūm parihared āhāraṃ dravyato 'pi ca ||
1931 ed. 1.46.493ab
piṣṭānna naiva sevata mātrayā vā kṣudhāturaḥ |
1931 ed. 1.46.493ef
peyalehyādyabhakṣyāṇāṃ gurūvidyād yathottaraṃ ||
1931 ed. 1.46.494
gurūṇām adhasauhity aṃ lafhūnāṃ vṛttir iṣyate |
dravottaro dravaś cāpi na mātrā gurur iṣyate ||
1931 ed. 1.46.495
dravādyam aviśuṣkan tu samyakkāny upapadyate |
viśuṣkam annam abhyastan na pākaṃ sādhu gacchati ||
1931 ed. 1.46.496
piṇḍīkṛtasamaṃ klinnam vidāham upagacchati |
śrotasy annavahe pittam paktau vā yasya tiṣṭhati ||
1931 ed. 1.46.497
vidāhi bhuktam anyad vā tasyāpy annam vidahyate |
śuṣkam bhuktam vidagdhaṃ syād agdher vyāpādakārakaḥ ||
1931 ed. 1.46.498
āmam vidadham viṣṭac ca kaphapittānilais tribhiḥ |
ajīrṇṇe kecid icchanti caturthaṃ rasaśeṣataḥ ||
1931 ed. 1.46.499
atyambupānād viṣam āśanāc ca
sandhāraṇāt svapnaviparyayād vā |
kāle 'pi sātmyaṃ laghu cāpi bhuktam
annan na pākaṃ bhajate narasya ||
1931 ed. 1.46.501
mādhuryam annaṅgatamāṃsasaṃjñām
vidagdhasaṃjñāṃ gatam amlabhāvaṃ |
kiñcid vidagdhaṃ bhṛśatodaśūlam
viṣṭabdham ānaddhaniruddhavātaṃ ||
1931 ed. 1.46.502
udgāraśuddhāv api bhakṣakāṃkṣā
na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ
caturtham etan pravadanty ajīrṇṇaṃ ||
1931 ed.
1.46.503
mūrcchā pralāpo vamathuḥ praseko
jvaro 'tisāraḥ sadanam bhramaś ca ||
śirorujā pṛṣṭhakaṭigrahaś ca
tṛṣṇā vipāko 'tha vijṛmbhikā ca ||
upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ |
- The Nepalese
version is in
upajāti
metre, with the fifth line in
śloka . The vulgate omits
the middle lines and makes a simple
śloka of the whole.
1931 ed. 1.46.504
tatrāme laṃghanaṅ kāryam vidagdhe vamanaṃ hitaṃ ||
viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca |
1931 ed. 1.46.505
vāmayed āśu tan tasmād uṣṇena lavaṇāmbunā ||
kāryan cānaśanan tāvad yāvan na prakṛtim vrajet |
1931 ed. 1.46.506
laghukāyamanaś cainaṃ laghvannaiḥ samupācaret ||
yāvan na prakṛtisthaḥ syād doṣataḥ ghrāṇatas tathā
|
1931 ed. 1.46.507
hitāhitopasaṃyuktam anna saṃśamanaṃ smṛtaṃ ||
bahu stokam akāle vā taṃ jñeyam viṣamāśanaṃ |
1931 ed. 1.46.508
sājīrṇṇe bhujyate yas tu tad adhyaśanam ucyate ||
tadvad enan nihanty āśu vahūn vyādhīn karoti ca ||
1931 ed. 1.46.509
annam vidagdhaṃ hi narasyaśīghraṃ śītāmvunā vai
paripākam eti |
tad dhy asya śaity ena nihanti pittam ākledibhāvāc ca
na yānty adhastāt ||
1931 ed. 1.46.510
vidahyate yasya tu bhuktamātraṃ dahyanti
hṛtkoṣṭhagalām̐ś ca yasya |
drākṣāsitāṃ mākṣikasaṃprayuktā līḍhvābhayām vai
sasukhaṃ labheta ||
1931 ed. 1.46.511
bhaved ajīrṇṇaṃ prati yasya śaṅkā snigdhasya jantor
vvalino 'nnakāle |
prātaḥ saśuṇṭhīm abhayām aśaṅko bhuñjīta samprāśya
hitaṃ hitārthī ||
1931 ed. 1.46.512
svalpaṃ yadā doṣavivandhamāmaṃ
līnan na tejaḥ patham āvṛṇoti |
bhavanty ajīrṇṇe 'pi tadā bubhukṣā
sā mandavṛddhim viṣavan nihanti ||
[The twenty guṇas and their actions]
1931 ed. 1.46.513
ata ūrddhvam pravakṣyāmi guṇānāṅ karmmavistaraṃ |
karmmabhis tv anumīyante nānā dravyāśrayā guṇāḥ ||
1931 ed. 1.46.518cd
daśādyāḥ karmmataḥ proktās teṣāṅ karmmaviśeṣaṇaiḥ
|
1931 ed. 1.46.519ab
daśaivādyām pravakṣyāmi dravādīs tāṃś chṛṇuśva me
||
1931 ed. 1.46.514
śītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit ||1||
uṣṇas tad viparītaḥ syāt pācanaś ca viśeṣataḥ
||2||
1931 ed. 1.46.515
sneho mārddavakṛt snigdho balavarṇṇakaras tathā ||3||
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ
||4||
1931 ed. 1.46.516
picchilo jīvanaśleṣī sandhāno vṛṃhaṇas tathā ||5||
viṣado viparīto 'sya bhedī śodhanaropaṇaḥ ||6||
1931 ed. 1.46.517
dāhapākakaras tīkṣṇaḥ śrāvaṇo mṛdur anyathā ||8||
sāndropalepaḥ kaphakṛd guruḥ prīṇanabṛṃhaṇaḥ
||10||
1931 ed. 1.46.518ab
laghus tad viparītaḥ syāl lekhano ropaṇas tathā
||11||
1931 ed. 1.46.519cd
dravaḥ prakledanaḥ sāndraḥ śuṣkaḥ syād dvandvakārakaḥ
||13||
1931 ed. 1.46.519ef
ślakṣṇaḥ picchilavaj jñeyaḥ karkkaśo viṣado yathā
||15||
1931 ed. 1.46.520
sukhānuvarttī sūkṣmañ ca sugandhīrocano mataḥ ||16||
durggandho viparīto sya prakāśau cāpy ubhāv api
||17||
1931 ed. 1.46.521
saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ ||19||
vyavāyī deham akhilaṃ vyāpya pākāya kalpate ||20||
1931 ed. 1.46.523
guṇā viṃśatir ity ete karmmataḥ parikīrttitāḥ ||
[Metabolic process]
1931 ed. 1.46.524
ata ūrddham pravakṣyāmi āhāragatiniścayaṃ |
pañcabhūtātmake dehe āhāraḥ pākabhautikaḥ ||
vipakvaḥ pañcadhā samyag guṇāṃs tān abhivarddhayet
||
1931 ed. 1.46.525
avidagdhaṃ kaphaṃ pittam vidagdhaḥ pavanam punaḥ ||
samyag vipakṣo niḥsāra āhāraḥ parivṛṃhayet |
1931 ed. 1.46.526
viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ ||
sa tu vyānena vikṣiptaḥ sarvvān dhātūn visarppati
|
1931 ed. 1.46.527
kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca ||
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ |
1931 ed. 1.46.528
divāvivuddhahṛdaye jāgrataḥ puṇḍarīkavat ||
anupaklinna dhātvannam ajīrṇṇe 'pi hitaṃ niśi |
1931 ed. 1.46.529
hṛdayaṃ līyate rātrau prasuptasya viśeṣataḥ ||
samupaklinnadhātvannam ajīrṇṇe tvahitaṃ divā ||
1931 ed. 1.46.530
imam vidhiṃ yo 'numatam mahāmuner
mmaharṣimukhyasya paṭhet tu yatnataḥ |
sa bhūmipālo ya vidhātum auṣadham
mahātmanāñ cārhati vaidyasattama iti || o ||
1931 ed. 1.46.531
dravyajñānaṃ rasajñānam vasanañ ca virecanaṃ |
dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ || o ||
1931 ed. 1.46.532
sūtrasthāne purā proktañ catvāriṃśat ṣaḍuttaraṃ |
adhyāyāḥ kāśirājena pūrṇṇaṃ sarvvaṃ savistaraṃ ||
|| iti suśrute śalyatantre
sūtrasthānaṃ samāptaṃ || ||