The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 32-end, based on the Nepalese MSS The Suśruta Project SS.sū.2020-11

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020 The University of Alberta The Suśruta Project
NE The Mādhavanidāna, MN Mādhavanidāna MS Kathmandu NAK 1-1146 1-1146 MS NAK 1-1146 A paper manuscript in Devanāgarī. 67 ff. Filmed as reel no A 224-9. Covers 1.8.3 - 1.44.24 of the Sūtrasthāna.
Began this file. added 1.41, based on MS N Separated the file into two parts, 1-31 and 32-end, because of processing limits at Saktumiva Added all remaining adhyāyas from H and stripped out transcription codes to make draft provisional edition files. Completed a major overhaul ("meta-edit") of the all Sūtrasthāna files. I checked all passages and made sure that xml:id tags matched correctly across all files, unifying and separating text-portions as needed. I separated words ad hoc. I corrected readings and checked against the MSS in many cases, but again ad hoc. There is much remaining to be done, but the Sūtrasthāna is now in a coherent format at the macro scale.
[Sūtrasthāna 32-end]
[Adhyāya 32, draft based on MS H] athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ || svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ | calānām acalatvam acalānāñ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ | gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti yasya ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca | devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo veti || bhavanti cātra || cikitsyamānaḥ samyak tu vikāro yo 'bhivarddhate | prakṣīṇabala māṃsasya lakṣaṇan tadgatāyuṣaḥ || nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ | na cāhāraphalaṃ yasya dṛśyate sa vinaśyati || etāni riṣṭarūpāṇi samyag budhyeta yo bhiṣak | sādhyāsādhyaparīkṣañ ca sa rājñaḥ sammato bhaved iti || 31 || ❈ ||
[Adhyāya 33, draft based on MS H] athāto vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ || upadravais tu ye juṣṭā-vyādhayo yānty avāryatāṃ | rasāyanair vvinā vatsa tāṃ śṛṇv ekamanā mama || vātavyādhiḥ pramehaś ca kuṣṭhānyatha bhagandaraṃ | arśośmarī mūḍhagarbho bhavaty udaram aṣṭamam || aṣṭāv ete mahāntaḥ syūr vvyādhayo dustarāḥ sadā | prāṇamāṃsakṣayaḥ śophas tṛṣṇā ccharddir jvaras tathā || atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca | etair upadravair jjuṣṭān sarvvān etān vivarjayet || śūnaṃ suptatvacam bhagnaṅ kampādhmānanipīḍitaṃ | rujārttam antañ ca naram vātavyādhir vvināśayet || yathoktopadravāviṣṭam atiprasrutam eva ca | piṭakāpīḍitaṃ gāḍhaṃ prameho hanti mānavaṃ || prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hatasvaraṃ | pañcakarmmaguṇātītaṃ kuṣṭhaṃ hanti hi kuṣṭhinaṃ || vātamūtrapurīṣāṇi krimayaḥ śukram eva ca | bhagandarāt prasravanti sa naśyati bhagandarī || tṛṣṇarocakaśūlārttam atiprasrutaśoṇitaṃ | śophātīsārasaṃyuktaṃ durnāmā kṣapayen naraṃ || praśūnanābhivṛṣaṇaṃ vaddhamūtrarujāturaṃ | aśmarī kṣapayaty āśu sikatāśarkkarānvitaṃ || pārśvabhaṅgānnavidveṣaḥ śophātīsārapīḍitam | vivarjayed udariṇam virikto yo 'bhipūryate || yonīsamvaraṇaṃ saṅgaḥ kukṣo makkallasaṃjñitaḥ | hanyuḥ striyaṃ mūḍhaga-rvbhe yathoktāś cāpy upadravāḥ || visaṃjñas tām yate yas tu śete nipati-to yathā | śītārddito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ || yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān | vaktreṇa cocchvasiti taṃ jvaro hanti mānavaṃ || hikkāśvāsa samāyuktaṃ mūḍham vibhrāntalocanaṃ | santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ || śvāsaśūlapipāsārtaṃ-kṣīṇañ jvaranipīḍitaṃ | viśeṣeṇa naraṃ vṛddham atīsāro vināśayet || śuklākṣamannadveṣṭāram ūrddhaśvāsanipīḍitam | kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavaṃ || śvāsaśūlapipāsānnavidveṣo granthimūḍhatā | jāyate durvvalatvaṃ ca gulmino maraṇāya vai|| ādhmānaṃ vaddhaniṣyandaṃ ccharddihikkātṛṣānvitam | rujāśvāsasamāyuktaṃ vidradhir nnāśayet naraṃ || pāṇḍudantanakho yastu pāṇḍunetraś ca mānavaḥ | pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati || lohitañ charddayed yas tu bahuśo lohitekṣaṇaḥ | lohito 'ṅgāradarśī ca mriyate raktapaittikaḥ || avāco pi savāco 'pi kṣīṇamānsavalo naraḥ | jāgarūko kṣyāsandeham unmādena vinaśyati || apasmarantam bahuśaḥ prakṣīṇañ calitaṃ bhruvaṃ | netrābhyāñ ca vikurvvāṇa-m apasmāro vināśayet ||

33 ||

[Adhyāya 34, draft based on MS H] athāto yuktasenīyaṃ vyākhyāsyāmaḥ || dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ | caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati || yuktasenasya nṛpateḥ parānabhijighāṃsataḥ | bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad brūhi me mune || tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ || vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ | rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ | panthānam udakañ chāyāṃ bhaktaṃ yavasamindhanaṃ || duṣayanty arayas tāni jānīyāc chodhanīya ca | tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate || ekottaraṃ mṛtyuśatam atharvvāṇaḥ pracakṣate | tatraikaḥ kālasaṃyuktaḥ śeṣās tv āgantavaḥ smṛtāḥ | doṣāgantunimittebhyo rasamantraviśāradau | rakṣatāṃ nṛpatin nityaṃ yatnād vaidyapurohitau || brahmāvedāṅgamaṣṭāṅgam āyurvvedam pracakṣate | tasmāt purohitamate vartteta bhiṣag ātmavān || saṅkaraḥ sarvvavarṇṇānāṃ vināśo dharmmakarmmiṇāṃ | prajanām api kṛcchrāṇi bhavanti nṛpanāśataḥ || puruṣāṇān nṛpānāñ ca kevalan tulyamūrttitā | ājñātyāgaḥ kṣamā dhairyam vikramaś cāpy amānuṣaḥ || tasmād devam ivābhīkṣṇam vāṅmanaḥ karmabhiḥ śubhaiḥ | cintayet nṛpatim vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ || skandhāvāre ca mahati rājaveśma samīpataḥ | bhavet sannihito vaidyaḥ sarvvopakaraṇānvitaḥ || tatrastham enan dhvajavad yaśaḥkhyātibhir ucchritaṃ || upasarppantyamohena viṣaśalyāmayārdditāḥ || svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiḥ kṛtaḥ | vaidyo dhvajam ivābhāti nṛpatadvidyapūjitaḥ || vaidyo vyādhyupasṛṣṭaś ca bhaiṣajam paricārakaḥ | ete pādāś cikitsāyāḥ karmmasādhanahetavaḥ || guṇavadbhis tribhiḥ pādaiś caturthyo guṇavān bhiṣak | vyādhim alpena kālena mahāntam api sādhayet || vaidyahīnās trayaḥ pādā guṇavanto 'pyapārthakāḥ | udgātṛhotṛbrahmāṇo yathādhvaryam vinādhvare || vaidyas tu guṇavāneko yāpayed āturaṃ sadā | plavam paricaran dhīraḥ karṇṇadhāram ivāmbhasi || tatvopagataśāstrārtho dṛṣṭakarmmā svayaṅkṛtī | laghuhastaḥ śuciḥ sūraḥ sajjopaskarabheṣajaḥ || pratyutpannamatir ddhīmān vyavasāyī viśāradaḥ | satyadharmmaparo yaś ca sabhiṣak pāda ucyate || āyuṣmān satvavān sādhyo dravyavān mitravān api | vaidyavākyakṛd āstiṣko vyādhitaḥ pāda ucyate || praśastadeśasaṃbhūtaṃ praśaste kāla uddhṛtaṃ | yuktamātram manaskāntaṅ gandhavarṇṇarasānvitaḥ || doṣaghnamaglāninikaram avikārya viparyayaṃ | samīkṣya dattaṅ kāle ca bheṣajam pāda ucyate || snigdho 'jugupsur bbalavānyukto vyādhitarakṣaṇe | vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

layka ||

[Adhyāya 35, draft based on MS H] athāta āturopakramaṇīyam vyākhyāsyāmaḥ || āturam upakramamāṇena vaidyenāyurādāv eva tāvat parīsatyāyuṣi vyādhyṛtvagnivayodehasatvavalasātmyaprakṛtibheṣajadeśān parīkṣeta | tatra mahāpāṇipādapṛṣṭhastanāgrasukhadarśanaskandhalalāṭadīrghāṅguliparvvocchvāsaprekṣaṇavāhum vistīrṇṇabhrūs tanāntaroraskaṃ hṛsvajaṅghāmeḍhragrīvaṅ gambhīrasatvasvaranāsimanuccair vaddhas tanm upacitamahāromaṃ romasakarṇṇe pārśva mastakaṃ snātānuliptaṃ mūrddham ānūpūrvyo paścāc ca viśuṣyamāṇahṛdayam puruṣañ jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntena upakramet | tatra tail laikṣaṇair viparītair alpayum miśrair mmadhyam āyur iti || bhavanti cātra || gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ | uttarottarasukṣetro yaḥ sa dīrghāyur ucyate || garbhāt prabhṛtyarogo yaḥ śanaiḥ samabhivarddhate | śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ || madhyamasyāyuṣo jñāna mata ūrdhvan nibodha me | adhastād akṣayor yasya rekhāḥ suvyaktam āyatāḥ || dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau | nāsāgram ūrdhvañ ca bhavet rekhāś ca pṛṣṭhataḥ || yasya syus tasya vijñeyam āyur bhavati saptatiḥ | jaghanyaś cāyuṣo jñāna mata ūrdhvan nibodha me || hṛsvāni yasya parvvāṇi sumahac cāpi mehanaṃ | avalīḍham uroyaś ca na ca syāt pṛṣṭham āyataṃ || ūrdhvañ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ | hasato jalpato vāpi dantamānsam pradṛśyate || atha punar āyuṣo vijñānārtham aṅgapratyaṅgapramāṇasāra anupadekṣyāmaḥ || tatra aṅgātyantarādhiśakthivāhuśirāṃsi tad avayavāḥ pratyaṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvaṅgulāyate | pradeśinyās tu madhyamānāmikākaniṣṭhikā pūrvvataḥ | pañcañ bhāgahīnācaturaṅgulāyate | pañcaṅgulavismṛte | snigdhatāmranakhanayanajihoṣṭhapāṇipādatalaṃ | raktnena suprasanna mṛdutvagromāṇaṃ tvaṣāṃ pūrvva prādhānyād āyuḥ saubhāgyāpayogāyeti || sāmānyato 'ṅgapratyaṅgapramāṇād atha sārataḥ | parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmmasu || vyādhiviśeṣās tu prāg abhihitāḥ sarvvaṃ evaite trividhā bhavanti | sādhyā yāpyāḥ pratyākhyeyāś ceti | tatra sādhya yāpya pratyākhye yān vyādhīn bhūyatri vidhā parīkṣeta | kimayam aupasargikaḥ prāk kevalo 'nyalakṣaṇa iti | taraupasargiko nāma yaḥ pūrvvotpannaṃ vyādhiñ jaghanyakālajāto vyādhir upasṛjati | sa tat mūle sa evopadravasaṃjñaḥ | prāk kevalo nāma | yaḥ prāgevotpanno vyādhirar apūrvarūpopadravaś ca | anya lakṣaṇo nāma yo bhaviṣyat khyāpakaḥ sa pūrvvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopacaret | valavantaram upadravam vā prāk kevalaṃ yathāsvam pratikurvīta | anye lakṣaṇe tv ādivyādhau yathā yathāvat prayateta | bhavati cātra | nāsti rogo vinā doṣaṃ yasmāt tasmāc cikitsakaḥ | anuktam api doṣāṇāṃ liṅgair doṣam upācaret || prāg abhihitā ṛtavaḥ | śīta śītapratīkāram uṣṇe coṣṇanivāraṇaṃ | kālaprāptāṅ kriyāṃ kuryāt kriyākālan na hāpayet || apāpte vā kriyākāle prāpte vā na kṛtā kriyā | hīnātiriktā ca kṛtā sādyeṣv api na sidhyati || prāg abhihito 'gnir annābhipācakaḥ sa pañcavidho bhavati || samo doṣābhipanno vikriyām āpanna iti || viṣamo vātena | tīkṣṇa pittena | mandaḥ śleṣmaṇā | samaḥ sarvvaiḥ samar iti || tatra yo yathā kālam annam upayuktaṃ samya pacati sa samaḥ | yas tu kadācit samyak pacati kadācid asamyak pacaty ādhmānaśūlātīsārapravāhaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtam apy annam upayuktam āśu pacati sa tīkṣṇaḥ | sarvābhivardhamāno 'tyagnir bhavati || muhumr mmuhuḥ prabhūtataram annam upayuktam āśutaraṃ pacati pākānte ca galatālvoṣṭhapraśoṣadāhasantāpān janayati asyaiva bhasmaka iti vyapadiśanti || yas tv alpam apy annam upayuktam udaraśirogauravakāsaśvāsacchardiprasekagātrasadanāni kṛtvā mahā kālena pacati sa mandaḥ || bha || viṣamo vātajān rogāñ stīkṣṇaḥ pittanimittajān | karoty agnis tathā mando vikārān kaphasambhavān || tatra same rakṣaṇaṃ kurvvīta || viṣamaṃ lavaṇāmlaiḥ snehayuktaiḥ kriyāviśeṣair upacaret || tīkṣṇam madhurasnigdhayuktair vvirecanaiś ca | evam evāty agnim viśeṣeṇa māhiyaird dadhikṣīrasarppibhir iti || mande kaṭutiktakaṣāyair vvamanaiś ca || bha || audāryo bhagavān agniḥ pāvako 'nnasya ceśvaraḥ | saukṣmyādrasānādadāno vivektun neha śakyate || prāṇāpānasamānais tu sarvvataḥ pavanais tribhiḥ | dhyāmate pālyate cāpi svāṃ svāṃ gatim avasthitaiḥ || vayas tu trividham vālyaṃ madhyam vṛddham iti | tatronaṣoḍaśavarṣād vālābhavanti | te trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | ṣoḍaśasaptatyor antare madhyasvayas tasyad vikalpo vṛddhir yauvanaṃ sampūrṇṇateti | tatrāviṃśater vṛddhir ātriṃśato yauvanam ācatvāriṃśataḥ sarvvadhātvindriyasampūrṇṇetiti || ata ūrdhvaṃ hā nir bhavati yāvadā saptateḥ | saptatyāsrūrdhaṃ kṣīyamāṇadhātvindriyavalavīryotsāho 'nyahani valīpalitakhālity akāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvvakriyāsvasamarthā jīrṇṇāgāram ivāvasīdati | tam vṛddham ācakṣate | uttarottarāsu ca vayo 'vastjāsu uttarottare bheṣajamātraprayogaḥ | ṛte parihānim kurvanti || bhavanti cātra | vāle vivarddhate ślemā madhyame pittam eva tu | bhūyiṣṭham vardhate vāyurvvṛddhe tad vīkṣya yojayet || agnikṣāravirekais tu vālavṛddhau vivarjjayet | tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ || dehaḥ sthūlaḥ kṛśo madhya iti prāgabhitaṃ || ca || karṣayed vṛhayed c cāpi sadā sthūlakṛśau narau | madhyasya rakṣaṇañ cāpi kurvvīta satatam bhiṣak || valan tvanabhihataguṇaṃ daurvvalyan tu svabhāvadoṣajarābhir āpekṣikam bhavati || yasmād valavataḥ sarvvakriyāpratipattis tasmād valapradhānam adhikaraṇānāṃ | kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpavalā narāḥ | tasmāt sthiratvavyāyāmer vvalam vaidyaḥ pratarkkayet || satvan tu vyasanabhayābhyudayakriyādisthāneṣv avikam vakaram bhavati || ca || satvavān sahate sarvvaṃ saṃstabhyamānaḥ parair n naraḥ | rājasaṃstabhyambhyamāno 'pi sahate naiva tāmasaḥ || prakṛtim bheṣajañ cānyatro pademaḥ | sātmyāni tu deśajāni rogar tu vyāyāmodakarasadivāspnaprabhṛtīni prakṛtiviruddhānyapi yānyanāvādhakarāṇi bhavanti || bha || yo rasaḥ kalpito yasya sukhatāṃ yāti sevitaḥ | vyāyāmajātam anyad vā tat sātmyam iti nirddiśet || deśas tv ānūpo jāṅgalaḥ sādhāraṇa iti trividhā bhavati | tatra nimnonnatavahūdakanadīvarṣagahanamṛdūśītalo vahūmahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakapharogabhūyiṣṭhaś cānūpaḥ || vakt ākāsam avitaralālpa kaṇṭakavṛkṣavarṣaprasravaṇodapānaprāyoṣṇadārūṇavātapraviralālpaśailasthirakṛśaśarīramanuṣyaprāyo vātapittaro gabhūyiṣṭhaś ca jāṅgalaḥ | ubhayalakṣaṇas sādhāraṇasya pradhāna iti || bhavati cātra || samāḥ sādhāraṇe yasmād varṣaśītoṣṇamārūtāḥ | doṣāṇāṃ samatā vāpi tasmāt sādhāraṇo varaḥ || ucite varttamānasya nāsti deśakṛtam bhayaṃ | āhārasvapnaceṣṭādau tad deśaḥ saguṇa satīti || deśaprakṛti sātmyartva viparītācirotthitaḥ | sampattau bheṣajādīnām valasatvāyuṣān tathā || kevalaḥ samadehāgneḥ sukhasādhyatamo mataḥ | ato 'nyathāpy asādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ || kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet | pūrvvasyāṃ śāntavegāyān na kriyāsaṃaro hitaḥ || na tathā balavantaḥ syuḥ jalajā vā sthalāhṛtāḥ | svadeśe nicitā doṣās tv anyasmin kopam āgatāḥ || ucite varttamānasya nāsti deśakṛtam bhayaṃ | āhārasvapnaceṣṭādau taddeśaḥ saguṇa satīti || ity adhyāya 35
[Adhyāya 37 (miśrakannāmādhyāyaṃ) which is located between adhyāyas 35 and 36 in the Nepalese version, but is still numbered 37. Draft based on MS H] athāto miśrakannāmādhyāyaṃ vyākhyāsyāmaḥ || mātuluṅgāgnimanthau ca bhadradāru mahauṣadhaṃ | ahiṃsā caiva rāsnā ca pralepo vātaśophahā || dūrvvā ca nalamūlañ ca madhukañ candanan tathā | śītalāś ca gaṇāḥ sarvve pralepaḥ pittaśophahā || āgantuje raktaje ca lepa eṣo 'bhipūjitaḥ | vidhirvviṣaghno viṣaje pittaghno 'bhihitas tathā || ajagandhāśvagandhā ca kālā śarala eva ca | eke ṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahā || ete ca varggā lodhrañ ca pathyā piṇḍīkṛtāstuyaḥ | anantā ceti lepo 'yaṃ śophesarvvakṛtehitaḥ || snigdho 'mlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ | pitte 'thoṣṇeh kaphe kṣāramūtrāḍhyastatpraśāntaye || śaṇaśigruphalātasī tilakalkāś ca sarṣaṣāḥ | śaktavaḥ kiṇvamuṣṇāni dravyāṇyapi ca pācanam || ciribilvāgniko dantī citrako hayamārakaḥ | kapotakaṅkagṛddhrāṇām purīṣāṇi vidāraṇe || kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ paraṃ | dravyāṇām picchilānāṃ tu tvahyūlāni prapīḍanaṃ || yavagodhūmamāṣāṇāṃ cūrṇṇāni ca samāsataḥ | śaṅkhinyaṃ koṭhasumanāḥkaravīraṃsuvarccalā || śodhanāni kaṣāyāṇi varggaś cāragvadhādikaḥ | ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā || pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ | kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā || kāśīsan tṛvṛtā dantī haritālaṃ surāṣṭrikā | saṃśodhanīnāṃ varttīnāṃ dravyāṇy etāni nirddiśet || dravyeṣv eteṣu kurvvīta kalkān api ca śodhanān | arkottamāsudhākṣīraṃ piṣṭvā kṣārottamām api || jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī | pūrvvoddiṣṭeṣu cāṅgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ || mayūrako rājavṛkṣo nimbaḥ kośātakī tilā | bṛhatī kaṇṭakārī ca haritālam manaḥśilā || śodhanāni ca yāni syus taile yojyāni śodhane | kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye || śodhanāṅgeṣu cānyeṣu cūrṇṇaṃ kurvvīta śodhanaṃ | sālasārādisāreṣu paṭolatriphalāsu ca || rasakriyā vidhātavyā śodhanī śodhaneṣu ca | śrīveṣṭake sarjjarase sarale devadāruṇi || sāreṣv api ca kurvvīta matimān vraṇadhūpanaṃ | kaṣāyāṇāmanuṣṇānān drvyāṇān tvakṣu sādhitaṃ || śṛtaśīta kaṣāyam vā ropanārthe praśasyate | somāmṛtāśvagandhāsu kākolyādau gaṇe tathā || kṣīrīpraroheṣv api ca varttayo ropaṇā hitāḥ | samaṅgā somasaralā somavalkāḥ sacandanāḥ | kākolyādiś ca kalkāḥ syuḥ praśastā vraṇaropaṇe | pṛthakparṇṇyātmaguptā ca haridre mālatī sitā || kākolyādiś ca yojyāḥ syuḥ praśastā ropaṇe ghṛte | kālānusāryaguruṇī haridrā bhadradāru ca || priyaṅgavaś ca lodhrañ ca taile yojyāni ropaṇe | kaṅguka triphalā lodhraṃ kāśīsaṃ śravaṇāhvayā || dhavośvakarṇṇayos tvak ca ropaṇe cūrṇṇamiṣyate | tvakṣu nyagrodhavarggasya triphalās tathaiva ca || rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ | Hypermetrical. apāmārggo 'svagandhā ca tālapattrī suvarccalā || utsādane praśasyante kākolyādiś ca yo gaṇaḥ | kāsīsaṃ saindhavan kutthaṃ kuruvindam manaḥśilā || kukkuṭāṇḍakapālāni sumanomukulāni ca | phale śairīṣakārañjair ddhātucūrṇāni yāni ca || suvarccikātha kāśīsaṃ saindhavaṃ kṣāram eva ca | vraṇeṣūtsannamāṃseṣu praśastāny avasādane || ālepana nicūrṇṇāni pradadyāt sakalāni vai | samastaṃ varggamarddham vā yathālābham athāpi vā || prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmmasu || 37
[Adhyāya 37 (bhūmipravibhāgavijñānīyam) of the Nepalese version, adhyāya 36 in the vulgate. Draft based on MS H] There are large differences between the Ācārya 1931 and 1938 editions version of Cakrapāṇidatta's commentary on this adhyāya. athāto bhūmipravibhāgavijñānīyam vyākhyāsyāmaḥ || svabhraśarkkarāśmaviṣamavalmīkaśmaśānāghatadevatāyatanasikatoṣairar anupahatāmanūṣarāmabhaṃgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ gaurīṃ lohitāṃ vā bhūmim auṣadha grahaṇāya parīkṣeta || tasyāṅ jātam api hi krimaviṣaśastrātapapavanadahanatoyasambādhamārggair anupahatamekasāraṃ puṣṭam avagāḍhamūlaṃ cauṣadhamādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ || viśeṣatas tu tatra aśmavatī sthirā gurvvī śdhāmā kṛṣṇā vā sthūlatṛṇaśasyaprāyāḥ svaguṇabhūyiṣṭhā | snigdhā śītalāsannodakā snigdhatṛṇaśasyākomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā || nānāvarṇṇā laghvāśmavatī viralālyapāṇḍuraprarohāgniguṇabhūyiṣṭhā || rūkṣā bhasmarāsabhavarṇṇā kṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvī samāvyabhravatyavyaktarasajalā mahāparvvatavṛkṣaprāryā syāmā cākāśaguṇabhūyiṣṭhā || tatra kecid ācāryāḥ prāvṛṭvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyam mūlapattratvacakṣīrasāraphalāny ādadīta || tat tu na samyak kasmāt saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadīta | āgneyāny āgneyeṣv evam avyāpannāni bhavanti || saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau madhuratarāsnigdhatarāṇiśītatarāṇi bhavanti | āgneyāny auṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyāṃ bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti | tatrā pṛthivῑguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta | agnyanilaguṇabhūyiṣṭhāyāñ ca vamanadravyāṇi | ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgaharāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāny evam balavattarāṇi bhavanti | sarvvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti || viḍaṅga pippalī kṣaudraṃ sarpiś cāpyanavaṃ hitaṃ | śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjjitaṃ || jaṅgamānāṃ vayaḥsthānāñ carmaromanakhādikaṃ | kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet || plotamṛdbhāṇḍaphalakaṃ saṅkuvinyastabheṣajān | praśastāyān diśi śucau bheṣajāgāram iṣyate || gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ | mūlāhārāś ca ye teṣāṃ bheṣajavyaktir iṣyate iti ||
[Adhyāya 38, draft based on MS H] athāto dravyasaṅgrahaṇīyam vyākhyāsyāmaḥ || pañcatriṃśad dravyagaṇā bhavanti || tad yathā | vidārigandhā vidārīviśvadevā sahadevāśvadaṃṣṭrā pṛthakparṇṇī śatāvarīe śārivā jīvakarṣabho kṣudrasahā bṛhatyau punarnnaiveraṇḍahaṃsapādīvṛścikālyṛṣabhī śṛgālavinnā ceti || vidārigandhādirayaṅ gaṇaḥ pittānilāpahaḥ | śophagulmāṅgamarddorddhvaśvāsakāsavināśanaḥ || āragvadhamadanaphalagopaghoṇṭākaṇṭakī kaṇṭakārīkuṭajaphalapāṭhāpāṭalīmūrvvāsaptaparṇṇanimbakuraṇaaṭakaguḍūcīcitrakaśārṅgaṣṭādvikarañjapaṭolakirātatiktakāḥ suṣavī ceti || āragvadhādirity eṣa gaṇaḥ śleṣmaviṣāpahaḥ | mehakuṣṭajvaravamīkaṇḍūghno vraṇaśodhanaḥ || śālasārājakarṇṇakhadirakramubhūrjjameṣaśṛṅgīti nisacandanakucandanaśiṃśapā śirīṣāsanadhavārjjunanaktamālapūtīkāś ca karṇṇagurūṇi kālīyakañ ceti || śālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ | mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ || varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanaktamālapāṭalāgnimanthaśairīyakadvayaṃ bimbīcitraśatāvarībilvājaśṛṅgīdarbbhābṛhatīdvayañ ceti || varuṇādigaṇopyeṣa kaphamedo viśoṣaṇaḥ | vinihanti śiraḥ śūlaṃ gulmābhyantaravidradhīḥ || vīratarasahacaradvayasairīyakadarbbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgni manthamoraṭavasukavisarabhallūkakurūṭikendīvarakapotavaṅkāśvadaṃṣṭrā ceti || vīratarādirity eṣa gaṇo vātavikārahṛt | śarkkarāśmarihāmūtrakṛcchrāghātarujāpahaḥ || lodhraśāvaralodhrapalāśakuṭannaṭāśokakaṭphalailavāluśallakījiṅjiṇīka dambākadalī ceti || eṣa lodhrādiko nāmnā medaḥ kaphaharogaṇaḥ | yonidoṣaharastambhī vaṇyo viṣavināśanaḥ || arkkālarkkakarañjadvayanāgadantīmayūrakabhārggīrāsnendrapuṣpīkṣudrasvetābhallūkamahāsvetāvṛścikālyā lavaṇātāpasavṛkṣaś ceti || arkkādis tu gaṇo hyeṣa kaphamedoviṣāpahaḥ || krimikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ || surasāsvetasurasāphaṇijhjakārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapusaviḍaṅga ṅgapāṭhaletikaṭphalasurasīnirgguṇḍīphuluphalondurukarṇṇī phañjīprajībalākākamācyo viṣamuṣṭiś ceti || surasādirgaṇo hyeṣa kaphahṛt krimisūdanaḥ | pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ || muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣastriphalā ceti || muṣkakādir ggaṇo hyeṣa medoghnaḥ śukradoṣahā | mehārśaḥ pāṇḍurogaghnaḥ śarkrāśmarināśanaḥ || pippalīpippalīmūlaṃcavyacitrakaśṛṅgaveramaricahareṇukailājamodendrayavapāṭhājīrakasarṣapa mahānimbahiṃgubhārggāmadhurasātiviṣāviḍaṅgakaṭurohiṇī ceti || pippalyādiḥ kaphaharaḥ pratisyāya marīcakaṃ | anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ || elātagarakuṣṭhamāṃsīdhyāmakatvapattranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyaka śrīveṣṭakacorakavālakaguggulusarjjarasaturuṣkakundurukāguruspṛkkābhadradārukuṅkumāni punnāgakesarañceti || elādiko vātakapho nihanyād viṣam eva ca | varṇṇaprasādanaḥ kaṇḍūpiṭakā koṭhanāśanaḥ || vacā mustātiviṣābhadradārunāgakesarañ ceti | haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti || etau vacā haridrādī gaṇau stanyaviśodhanau | āmātīsāraśamanau kaphamedo viśoṣaṇau | śyāmāmahāśyāmātṛvṛddantībilvakampilyakaramyakakevukaputraśreṇīgavākṣīrājavṛkṣakarañjadvaya guḍūcīsaptavarṇṇacchagalāntrīpīlusnuhākṣīsuvarṇṇakṣīrī ceti || eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ | ānāhodarahābhedī tathodāvarttanāśanaḥ || bṛhatīkaṇṭakārikākuṭajaphalapāṭhāmadhukañceti || pācanīyo bṛhatyādir ggaṇaḥ pittānilāpahaḥ | kaphārocakakṛdrogamūtrakṛcchravināśanaḥ || paṭolācandanamūrvvāguḍūcīpāṭhā kaṭurohiṇī ceti || paṭolādir ggaṇaḥ pittakaphārocakanāśanaḥ | jvaropaśamano vraṇyaś charddikaṇḍūviṣāpahaḥ || kākolīkṣīrakākolījīvakaṛṣabhakamudgaparṇṇīmedāmahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīpadmakaprapauṇḍarīka ṛddhivṛddhijīvantyau madhukañ ceti || kākolyādirayam pittaśoṇitānilanāśanaḥ | jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā || ūṣasaindhavaśilājatukāśīsadvayahiṃgututthakañ ceti || ūṣakādiḥ kaphaṃ hanti gaṇo medā viśoṣaṇaḥ | śarkkarāśmarihāmūtrakṛcchragulmapramarddanaḥ || śārivāmadhukacandanakucandanapadmakakāśmaryamadhūkapuṣpāṇaayuśīrañ ceti || śārivādiḥ pipāsārtti raktapittaharo gaṇaḥ | pittajvarapraśamano viśeṣād dāhanāśanaḥ || añjanarasāñjananāgapuṣpapriyaṅgunalinakesaraṃ ceti || añjanādir nnetraroga raktapittanibarhaṇaḥ | viṣopaśamano dāhaṃ hanyādabhyantaraṃ nṛṇāṃ || pharūṣakadrākṣākaṭphalarājādanadāḍimakatakaphalāni triphalā ceti || pharūṣakādiko nāmnā gaṇa eṣo 'nilāpahaḥ | mūtradoṣaharo hṛdyaḥ pipāsaghno 'ruco hitaḥ || priyaṅgusamaṅgādhātakīpunnāganāgapuṣyacandanamocarasāñjanakumbhīkapadmakesarayojanavalyo dīrghamūlā ceti || ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapesikāśavaralodhrapalāśanandīvṛkṣāḥ padmakeśarañ ceti || gaṇau priyayaṅgvambaṣṭhādī pakvātīsāranāśanau | sandhānīyau hitau pitte vraṇānāñ cāpi ropaṇau || nyagrodhodumbarośvatthaplakṣamadhūkakakubhāmrambūdvayapiyālarohiṇīvañjalaka kadambabadarītindukalodhrapalāśanandīvṛkṣāśceti || nyagrodhādir ggaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ | raktapittaharo dāhamedaghno yonidoṣahā || guḍūcīnimbakustumburucandanāni padmakañ ceti || eṣa sarvvajvarān hanti guḍūcyādis tu dīpanaḥ | hallāsorocakavamī pipāsā dāhanāśanaḥ || utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkāni madhukañ ceti || utpalādirayan dāha raktapittavināśanaḥ || pipāsā viṣahṛdrogaś chardimūrcchāharo gaṇaḥ || mustāharidrādāruharidrāharītakyāmalakabibhītakahaimavatīvacāpāṭhākaṭukarohiṇī śārṅgāṣṭātiviṣādramiḍī ceti || eṣa mustādiko nāmnā gaṇaḥ śleṣmānilāpahaḥ | yonidoṣaharaś caiva śodhanaḥ pācanas tathā || harītakyāmalakabibhītakāni || triphalā kaphapittaghnīmehakuṣṭhavināśanī | cakṣuṣyādīpanīpathyā viṣamajvaranāśanī || trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāś ceti || gaṇastrapvādirity eṣa garakrimiharaḥ paraḥ | pipāsāgulmahṛdrogaḥ pāṇḍumehaharas tathā || lākṣārevatakakuṭajāśvamārakakaṭphalaharidrānimbasaptacchadamālatyastrāyamāṇā ceti || kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ | kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ || ebhir llepām̐s tathā tailān sarppīṃṣyapicapānakān | rasakriyāṃ kaṣāyām̐ś ca bhiṣak kurvvīta karmmasu || pañcapañcakān vakṣyāmaḥ || tatrairaṇḍo dve bṛhatyau pṛthakyarṇṇāvidārīgandhā ceti kanīyān || bilvāgnimanthauṭuśṭukapāṭalīkāśmaryāṇi mahān || vidārīśārivārajanīguḍūcīājaśṛṅgī ca ballīsaṃjñāḥ | karamarddītrikaṇṭakasairīyakamātuluṅgīgṛdhranakhyaḥ kaṇaaṭakasaṃjñāḥ || kuśakāśakāṇṭekṣudarbbhāstṛṇasaṃjñāḥ || teṣām vātaharāvādyā vantyaḥ pittavināśanaḥ | pañcakau śleṣmanāvitarau parikīrttitau || samāsena gaṇāpyetāḥ proktās teṣāntu vistaraṃ | cikitsiteṣu vakṣyāmi jñātvā rogabalābalam iti || 38 ||
[Adhyāya 39, draft based on MS H] athātaḥ saṃśodhanasaṃśamanīyam vyākhyāsyāmaḥ | madanakuṭajajīmūtakekṣvākudhāmārggavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkarañjaprapūnāḍakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantī bimbīphalāmṛgervvāru citrasvetā śalapuṣpīvacācetyūrddhvabhāgaharāṇi || tatra kovidārapūrvvāṇāmphalāni | kovidārādīnām mūlāni || tṛvṛcchyāmādantīdravantīsaphalāviṣāṇigavākṣīcchagalāntrīpīlusnehāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakarampakapāṭalā pūgaharītakyāmalakavibhītakanīlinīpañcaṅgulapūtīkāragvadhamahāvṛkṣasaptacchadārkkareṇu jyotiṣmatī cetyadhobhāgaharāṇi ||tatra tilvakapūrvvāṇāṃ mūlāni | tilvakādīnām pāṭalyantānāñ ca tvacaḥ | pūgādīnām eraṇḍāntānām phalāni | pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti || kośātakī saptalā devadālī karavallikā cety ubhayato bhāgaharāṇi | eṣāṃ svarasāḥ || pippalīviḍaṅgāpāmārggaśigruśirīṣasiddhārthakamaricakaravīrabimbīgirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkkalaśunātiviṣāśṛ ṅgaveratālīsatamālasurasārjjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuruṅgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagośakṛdrasomūtrāṇi śirovirecanāni | tatra karavīrapūrvvāṇām phalāni | tālīsapūrvvāṇāṅ kandāḥ | tālīsakādīnāmarjjakāntānām patrāṇi | iṅgudīmeṣaśṛṅgyos tvak | mātuluṅgīmuruṅgīpīlujātīnām puṣpāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau | lavaṇāni pārthivaviśeṣāḥ | madyam āsutasaṃyogāḥ | śakṛdrasamūtre malāviti || saṃśamanāni ata urdhvvam vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārttagalakacchurāśallakīkuberākṣīvīratarasahacarāgnimanthavatsādanīśva daṃṣṭrāśmabhedakārkkālarkkaśatāvarīpunarnnavāsukavasirakāñcanabhārggīvṛścikālīvadarayavakulattaprabhṛtīni dve cādye pañcamūlyau samāsena vātasaṃ śamano varggaḥ || candanahrīverośīramañjiṣṭhāpayasyāgundraśevālakahlārakotpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃśamano vargaḥ || kāleyakāgurutailaparṇṇikākuṣṭhaharidrāśītaśivāśatapuṣpāsaralārāsnāprakīryodakīceṅgudīsumanāḥ kākādanīlāṅgalakīhastiparṇṇamuñjālalāmajja kaprabhṛtīnivallīkaṇṭakapañcamūlyau dve pippalyādir mmuṣkakādir vvacādiḥ surasādirāragvadhādir utpalādir iti samāsena śleṣmasaṃśamano varggaḥ || tatra sarvvāṇy evauṣadhāni vyādhagnipuruṣabalānyevekṣya vidadhyād vyādhyabalād adhikam auṣadham upayuktan tam upasāmyavyādhim anyamāvahati || agnyabalād adhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣabalād adhikaṃ glānimūrcchanā vahati | śamanam evaṃ saṃśodhanam atipātayati | hīnam ebhyo dattam akiñcitkaram bhavati | tasmāt samam eva vidhyāt || bhavati cātra || roge śodhanasādhye tu yam vidyād doṣam ulvanaṃ taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ || jaloddhṛtauṣadhapalas toyadvikuḍavāyutaḥ | pādāvaśeṣitaḥ kvāthaḥ pūtaḥ pānāya śasyate || tadvat kṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ || kalkākṣamātrikaś cūrṇṇo biḍālapadakānvitaḥ || 1.39.11.2cd is similar to the vulgate's 1.39.14cd. bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ | vyādhyādīnām bale madhye mātraiṣā śamanauṣadhai || ato jñātveṣṭato yojyo hīmahī nādhikedhikāḥ | jñātvā koṣṭhauṣadhabalam mātrākalpyā suśobhane || cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ | avyāpaddurbbalasyāpi śodhanaṃ hi tadā bhavet || Ḍalhaṇa noted the alternative reading avyāpaddurbalasyāpi that appears in our witnesses. iti || 39 ||
[Adhyāya 40, draft based on MS H] athāto dravyarasavīryavipākavijñānīyam vyākhyāsyāmaḥ || kecid ācāryā vruvate | dravyam pradhānam kasmāt vyavasthitatvāt | iha khalu dravyam vyavasthitan na rasādayaḥ | yathā ye phale rasādayas te pakve na bhavanti || nityatvāc ca nityaṃ hi dravyam anityaṃ hi guṇāḥ | yathā kalkādi pravibhāgās tad eva sampannarasagandhaṃ vyāpannarasagandhavān bhavatīti | svajātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śoṣāṇi | pañcendriyagrahaṇāc ca | pañcaindriyair gṛhyate draṣṭavyan na rasādayaḥ | āśrayatvāc ca dravyam āśritārasā iti | ārambha sāmarthyāc ca dravyāśrita ārambhaḥ || yathā vidārigandhādim āhṛtyāv adya vipaced ity evam ādiṣu na rasādiṣ ārambhaḥ | śāstraprāmāṇyāc ca śāstraṃ ha | dvividhan dravyaṃ sthāvarañ jañgam ti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ | saṃpūrṇa sampūrṇā iti | ekadeśasādhyatvāc ca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānan rasādayaḥ kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇañ ceti || nety āhur anye rasās tu pradhānan kasmāt āgamāt āgamo hi śāstram ity ucyate | śāstre rasā adhikṛtā yathā rasāyatta āhāra iti | upadeśāc ca | upadiśyate hi | yathā madhurāmlalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumāc ca | rasato hy anumīyate dravyaṃ | yathā madhuram iti || ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcid ījyārtham madhuram āhared iti | tasmāt rasāḥ pradhānaṃ | raseṣu tu guṇasaṃjñā rasalakṣaṇam atropadekṣyāmaḥ | nety āhur anye vīryam pradhānam iti | kasmāt prādhānyāt | ihatvauṣadhakarmmāṇi vīrya prādhānyaṃ na bhavanti | tad yathā | urddhabhāgodhobhāgobhayabhāgasaṃśamanaṃ sāṅgrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaś ca yathuharavilayanadāraṇamarddanaprāṇaghnaviṣapraśamanāni vīrya prādhānyena bhavanti | tantu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdhaṃ rūkṣam vi ṣadam piccilam mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhibhūyātmakarmma kurvvanti | yathā tāvad vṛhatyañ ca mūlaṅ kaṣāya tiktaṃ vātaṃ śamayaty uṣṇavīryatvāt | kaṭukā pippalīpittaṃ śamayati | mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amlaṃ kapitthaṃ śleṣmāṇaṃ ti rukṣavīryatvāt || bha || ye rasā vātaśamanā bhavanti yadi teṣu vai | rukṣalāghavaśaity āni na te hanyuḥ samīraṇam || ye rasāḥ pittaśamanā bhavanti yadi teṣuvai | taikṣṇyauṣṇyalaghutā caiva na te talkarmmakāriṇaḥ || ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai | snehagauravaśaity ānu na te tatkarmmakāriṇaḥ || tasmād vīryaṃ pradhānam iti || nety āhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyā vipakvatvāt | iha hi dravyāṇyapaha tāni samyaṅ mithyā cāvipakvāni guṇan doṣam vā janayaṃti | tatrāhur anye prati ra sampāka iti | vipākaḥ kecit trividham icchanti | madhuram amlam kaṭukañceti | tat tu na samyak | bhūtaguṇād āgamāc cāmlo vipāko nāsti | pittaṃ hi vidagdham amlatām upaity āgneyatvāt | yad evaṃ lavaṇo 'pyanyaḥ pāke bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tamādasiddhānta eṣaḥ | pratirasam amlāmlasyaivaṃ sarvvaṣām iti dṛṣṭāntañ codāharanti | yathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvam uttarakāle pi na parity ajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśamāyānt it evam avasthitaḥ pāka iti | āgame svāha | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyam bhavati | guṇasādharmyān gurutā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha || dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ | nivarttante 'dhikās tatra pāko madhura ucyate || tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu | nivarttante 'dhikās tatra pākaḥ kaṭuka ucyate || pṛthak tvavādināmeṣeva vādinām vādasaṃgrahaḥ | caturṇṇām api sāmagryam icchantyatra vipaścitaḥ || tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ | kiñcid rasavipākābhyān doṣaṃ hanti karoti vā || pāko nāsti vinā vīryād vīryan nāsti vinā rasāt | raso nāsti vinā dravyād dravyaṃ śreṣṭhatamaṃ smṛtaṃ || janman tu dravyarasayor anyonyāpekṣikaṃ smṛtaṃ | anyonyāpekṣikaṃ janma yathā syād dehadehinoḥ || vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ | raseṣu na bhavantyete nirguṇāḥ smṛtāḥ || dravye dravye ca yasmāddhi vipacyante na ṣaḍ rasāḥ | śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvās tadāśrayāḥ || amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ | āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ || pratyakṣalakṣaṇaphalās prasiddhāś ca svabhāvataḥ | oṣadhīn hetubhir vvidvān na parīkṣet kathañcana || sahastreṇāpi hetūnān nāmvaṣṭhādir virecayet | tasmāt tiṣṭhed vimatimānāgameśa tu hetuṣu || yā svabhāvavijñānaṃ vā raśaṃ yuktasenikaṃ | āturopakramam miśraṃ bhūmijñānan tathaiva ca || dravyasaṃgrahaṇañ caiva tathā śamanaśodhanaṃ | rasavīryavipākena proktam anyad daśaiva tu || caturthodaśa || || ||
[Adhyāya 41]

[First draft based on MS N]

athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ || tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam apyam idan tejasam idam vāyavyam idam ākāśyam iti || tatra sthūla sāndra manda sthira guru kaṭhina gaṃdha guṇa bahulam īṣatkaṣāyaprāyaso madhuram iti pārthivan tat sthairya gaurava saṃghātopacaya karaṃ viśeṣataś cādhogatisvabhāvam iti || śīta stimita manda guru rasa sāndra mṛdu picchila rasa guṇa bahulam īṣadamlaṃ prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti | tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti taijasaṃ || taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti | sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam īṣattiktam viśeṣataḥ kaṣāyam iti vāyavyaṃ tadvaiṣadyaṃ lāghavaglapanavirūkṣaṇakaram iti || ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam ākāśyan tasmāt tat mārddavasauṣiryalāghavakaram iti || anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya svavīryaguṇayuktāni dravyāṇi kārmmukāni bhavanti || tāni yadā kurvvanti sa kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ | yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti | The word kārmuka is known in early medical texts from this instance and one in the Carakasaṃhitā 1.26.13. The word is formed by P.5.1.103 in the sense “capable of accomplishing an action." tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvvyaḥ | gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ | evam auṣadhakarmmāṇy anumānāt sādhayet || bhavanti ślokāḥ || mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ | khabhūmyambuvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati || kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ | khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ || āgneyam eva yad dravyan tena pittam udīryate | mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate || evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ | dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret || tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ | mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasantarppaṇavyājīkaraṇavayaḥsthāpanāni || rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni || mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā kaphāṃ kleśanañ ca | laghur bbaddhaviṇmūtratayā mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet || yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti || || bhavati cātra || guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ | sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti || || 41 ||
[Adhyāya 42, draft based on MS H] athāto rasaviśeṣavi-jñānīyaṃ vyākhyāsyāmaḥ || ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam ekottaraparivṛddhāḥ || śa bdasparśarūparasagandhāḥ || tasmād āpyo rasaḥ parasparānupraveśāc ca sarvveṣāṃ sānnidhyam asti utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho bhavati | tad yathā | madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ bhūmyagnivāhulyāl lavaṇaḥ vāyvākāśavāhulyāttiktaḥ | vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya iti || tatra madhurāmlalavaṇā vātaghnāḥ | madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ || tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma saumya iti || ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca | kecid āhur agnīṣomīyatvājjagataḥ | dvividhā rasāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ dvividhā kaṭvamlalavaṇā āgneyāḥ | madhurāmlalavaṇāḥ snigdhā guravaś ca dvividhā kaṭutiktakaṣāyā rūkṣā laghavaś ca | saumyāḥ śītāḥ | āgneyās tūṣṇāḥ | tatra śaityarūkṣalāghavavaiṣadyaguṇalakṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | saumyaḥ śaityāc chaity am abhivardhayati | raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiṣadyād vaiṣadyam iti || auṣṇyataikṣṇyaraukṣyalāghavavaiṣadyaguṇalakṣaṇampittantasya samānayoniḥ kaṭuko rasaḥ | saumya auṣṇyād auṣṇyam abhivardhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti || mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayo nirmadhuro rasaḥ | saumya mādhuryāt mādhuryam abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc chaityaṃ paicchilyāt paicchilyam iti || tasya punar vviparītaḥ kaṭuko rasaḥ | śleṣmaṇaḥ pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati | raukṣyāt snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan nidarśanamātram uktaṃ | rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati tarppayati mukhopalepañ janayati prahlādayati śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam utpādayati | mukhāśrāvañ jana-yati śraddhāñ cotpādayati so 'mlaḥ || yo bhaktarucim utpādayati | kaphaprasekañ janayati mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale śoṣam utpāda-yati mukhavaiṣadyam utpādayati bhaktaruciñ copādyati sa tiktaḥ || ya āsyam pariśoṣayati- jihvāṃ stambhayati kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ || rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ || tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti | sa evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati | tathārvvudaślīpadabastigudopalepābhiṣyandaprabhṛtīn nayanavikārānn upajayati || amlas tu jaraṇaḥ pācanapavananigrahaṇo nulomano vidāhī vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno dantaharṣanayanasammīlanaromasamvejanakaphavilāyanaśarīrapraśithilatām āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśū-nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni pāca-yaty āgneyasvabhāvatvvāt || lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarppaṇaḥ kledanaḥ śaithilyakṛt sarvvarasapratyanīkabhūto mārggaviśodhanaḥ sarvvaśarīrāvayavamārddavakaraś ceti | sa khalu evaṃguṇo 'py eka evātyartham upasevyamāno gātrakaṇḍūko tha śophavaivarṇṇakaraḥ svaropaghātendriyopatāpān upajanayati | tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān upajanayati || kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyā lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | tathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati || tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno gātramanyāstambhākṣepakordditaśiraḥśūlān upa-janayati | tathā bhramatodabhedacchedāsyavairasyāny āpādayati || kaṣāyas tu saṅgrāhiko ropaṇaḥ stambhanaḥ śodhanollekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhaprabhṛtīn vikārān upajanayati | tathā gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn vikārānupajanayati || sarvveṣām eva dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananālikerekṣuvikārāḥ | balātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ samāsena madhuro varggaḥ || dāḍimāmalakamātuluṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośāmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmlaprabhṛtīni samāsenāmlo varggaḥ || saindhavasauvarccalaviḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena lavaṇo varggaḥ || pippa-lyādiḥ surasādir mmadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadāruhareṇukā 'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-ni śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ || āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tikto varggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ priyaṅvādistriphalā śallakījamvvasthitindukādīni katakaśākaphalāni sālasārādiś ca prāyasaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣā-yo varggaḥ || tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv bhavanti || tad yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ | pañcadaśa catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ | ekaikaśaś ca śaḍrasā iti | teṣām anyatra vakṣyāmaḥ || bhavati cātra || yuktāḥ ṣaḍadhigacchanti valino vaśyatāṃ rasāḥ | yathā doṣāḥ prakupitā vaśaṃ yānti valīyasa iti || || 42 ||
[Adhyāya 43, draft based on MS H] athāto vamanadravyavikalpavijñānīyam vyākhyāsyāmaḥ || vamanadravyānām phalākhyānām madhye madanaphalāni śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇā cūrṇaprakuñcaṃ pratyak puṣpīnimvakaṣāyāṇām anyatamenālo pāyayitvā vāmayet | madanaśatvāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni | madanaśalāṭucūrṇṇasiddhām vā tilayavāgūn | nivṛttām vā nātihariti pāṇḍūnāṃ kuśamūḍhāvavaddhamṛdgomayapraliptānāṃ yavavūsamāṣaśālyādidhānyarāśāvaṣṭharātroṣitaklinnabhinnānām phalapippalīrāhṛtyātape pariśoṣayet tāsāṃ dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhyanyatamakāṣāyeṇa vā vimṛdya trirātraparyuṣitam madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturam pāyayet anena mantreṇa abhimantrya || brahmadakṣāśvirūdrendrabhūcandrārkkānilānalāḥ | ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te || rasāyaneva siddhānān devānām amṛtaṃ yathā | sudhevottamanāgānāsbhaiṣajyam idam astu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair uṣṇāmvubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti | madanaphalamajjacūrṇṇam vā tat kvāthaparibhāvitam vasena dravyakaṣāyeṇa | madanaphalamajjā siddham vā payaḥ | madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛhṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaśarddistameṣu | madanaphalamajjācūrṇṇa rasam vā bhallātakasenhavadādāya phāṇitībhūtaṃ lehayet | ātapaśuṣkam vā jīvantī kaṣāyeṇa pittakaphasthānagate | madanaphala majjākvātham vā pippalyādi prativāpaṃ ūṣaṇanimvakaṣāya yor anyatamena santarppaṇaṃ | kaphasarvvavyādhiharam iti madanaphalam uktaṃ | jīmūtakakusumacūrṇṇam vā pūrvvavad eva kṣīreṇa nivṛtteṣu yavāgūṃ romaseṣu | santānikām vā nirllomaśeṣu | dadhyuttarakaṃ haritakapāṇḍuṣu | dadhi tat kaṣāyasaṃsṛṭāṃ surām vā paryāgateṣu | madanaphalamajja vidhānavat kuṭajaphalamajjavidhānaṃ | ikṣvākukusumacūrṇṇam vā pūrvvavad eva kṣīreṇa | dhāmārgavasyāpi madanaphalamajjā vidhānavad upayogaḥ || kṛtavedhanamadanaphalamajjapippalīmām vamanadravyaparibhāvitānām bahuśaś cūrṇṇam utpalādiṣu dattam āghrā ya vasati tattvanavavaddhadoṣeṣu yavāgūmākaṇṭham pītavatsu ca dadyād iti | śirovirecanāny evaṃ pradhānatamāni bhavanti || bhavati cātra kalkaiḥ kaṣāyaiḥ svarasaiś ca cūrṇṇair api ca vuddhimān | peyalehyādibhojyeṣu vamanānyūpakalpayet || || 43 ||
[Adhyāya 44, draft based on MS H] athāto virecanadravyavikalpavijñānīyam vyākhyāsyāmaḥ || aruṇābhan tṛvṛn mūlaṃ śreṣṭhaṃ mūlavirecane | pradhānas tilvakas tv akṣu phaleṣv api harītakī || snehāpayaḥ payassūktam iti prādhānyasaṅgrahaḥ | teṣām vidhānaṃ vakṣyāmi yathāvad anupūrvvaśaḥ || vairecanadravyakaṣāyapītam mūlam mahattraivṛtamatra śuddhaṃ | cūrṇṇīkṛtaṃ saindhavanāgarāḍhyam pibet tad amlair anilādhijuṣṭaḥ || svādukvāthair api cekṣor vvikāraiḥ paitteroge kṣīrayuktān nihanyāt | drākṣārasatriphalākvāthamūtrair yuktam pibet kaphajavyoṣagāḍhaṃ || trivarṇṇakatrikaṭukābhyānyuktaṃ lihyāc cūrṇṇan tadguḍenābhiyojyaṃ | kvāthaprasthe kuḍavan tasya dadyāt yuktyā dadyān nāgaraṃ saindhavañ ca || pacet sarvvaṃ yāvadetad ghanaṃ syāl lehībhūtan tatprayojyaṃ tatas tu | tṛvṛtkalkonāgarārddhena yuktaḥ sasaindhavo mūtrayuktastu peyaḥ || sametṛvṛn nāgare cābhayāñ ca dadyād arddham pūgaphalaṃ sadāruḥ | viḍaṃgasāraṃ marica vaiṣayogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ || vairecanadravyacūrṇṇasya bhāgas tataḥ kvāthaḥ sammitañcāsya tulyaṃ | sumardditaṃ sarppiṣā tacchritena tatkvāthośmasveditā varttitañ ca || pākaprāpte phāṇitaṃ cūrṇṇitāktaṃ kṣiptvā pakvaṃ cāvatāryā pramādāt | śītīkṛtvā modakaṃ saurabhājyaṅ kuryād evam bhakṣyakalpā samāsān | mudgānām vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ sadhṛtaḥ saindhavāḍhyaḥ || virecayed vaidaleṣv eṣu kalpaḥ kāryās tajñair vvāmanīyeṣu caiva || ikṣur dvidhā pāṭayitvāvalipya tṛvṛt kalkaiḥ pravisandhāya cāpi | paktvā samyak puṭapākaṃ krameṇa khādec chītaṃ pittarogābhibhūtaḥ || vairecanikaniḥkvātha bhāgāḥ śītās trayo mitāḥ | dvau phāṇitasya tāṃ sarvvā nyūnaragnāvadhiśrayet || tatsādhusiddham vijñāya śītī kṛtvā nidhāpayet | kalaśe kṛtasaṃskāre vibhajyantu himāhimau || ūrddhvañ jātarasaṃ māsād āsavaṃ madhugandhikaṃ | mātrayā prapibet prātaḥ tataḥ samyag viricyate || vairecanikamūlānāṃ kvāthe māsān susādhitān | sudhautaṃ tatkaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ || avakṣudyaikataḥ piṇḍāṃ kṛtvā śuṣkāṃ sucūrṇṇitāṃ | śālitaṇḍulacūrṇṇantu samyak svinnaṃ suśītalaṃ || tasya piṣṭasya bhāgām̐strīn kiṇvabhāgavimiśritān | maṇḍodakārthe kvāthan tu dadyāt tat sarvam ekataḥ || nidadhyāt kalase tāntu surāñ ca tarasām pibet | eṣa eva surākalpo vamaneṣv api kīrttitaḥ || mūlāni tṛvṛtādīnām prathamasya gaṇasya ca | mahataḥ pañcamūlasya bhārggī śārṅgaṣvayor api || triphalām vacām ativiṣāṃ sudhāhemavatīn tathā | saṃhṛtyaitāni sarvvāṇi kuryād bhāgāvubhau pṛthak || kuryān niḥkvātham ekasmin ekasmin cūrṇṇam eva ca | tena kvāthena bahuśo viśuddhāṃ bhāvayed yavān || śuṣkāṇām mṛdubhṛṣṭānān teṣām bhāgās trayo mitāḥ | caturtham bhāgam āvāpya cūrṇṇam apyatra kīrttitaṃ || kalase prakṣiyedvidvān tatas tan tadanantaraṃ | teṣām eva kaṣāyeṇa śītenābhiprapūrayet || pūrvvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hitaṃ | pūrvvokta varggam āhṛtya dvidhā kṛtvaikam etayoḥ || bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāṃ sahākṣipet | ajaśṛgyāḥ kaṣāyeṇa tenābhyāsicya sādhayet || susiddhāṃ cāvacāryaitām oṣadhibhyo vimokṣayet | vimṛdya satuṣān etān tatastāṃ pūrvvavadyavāṃ || pūrvvoktauṣadhabhāgasya cūrṇṇaṃ datvā | tenaiva sahayūṣeṇa kalase pūrvva sukṣipet || jñātvā jātarasañ cāpi tattuṣodakam āpnuyāt | tuṣodasauvīrakayor vvidhir eṣa prakīrttitaḥ || ṣaḍrāttrāt saptarātrād vā te ca peye sure smṛte | vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ || mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtāḥ | virecayed āśupītāguḍenotkārikā kṛtā || leho vā sādhitaḥ samyak snuhīkṣīrasurāghṛtaiḥ | vibhāvitā snuhīkṣīrepippalyo lavaṇāni ca || cūrṇṇaṅkampilyakasyāpi tat pītaṅ guḍikākṛtaṃ | cūrṇṇaṅkampilyakasyāpi tatpītaṅguḍikākṛtaṃ | harītakī viḍaṅgāni saindhavan nāgaran tathā || marīcāni ca tat sarvvaṅ gomūtreṇa virecanaṃ | harītakīm bhadradāru kuṣṭhaṃ pūgaphalan tathā || saindhavaṃ śṛṅgaverañ ca gomūtreṇa virecanaṃ | nīlīphalanāñ cūrṇṇantu nāgarābhayayos tathā || līḍhvā guḍaiṇa salilam paś cād uṣṇam piven naraḥ | pippalyādi kaṣāyeṇa pibet piṣṭāṃ harītakīṃ || saindhavopahitāṃ samyag eṣa yogo virecanaḥ | triphalā sarvvarogaghnī ghṛtabhogena mūrcchitā || vayaḥ saṃsthāpanañ cāpi kuryāt satatasevitā | harītakī bhakṣyamāṇā nāgareṇa guḍena vā || saindhavopahitā vāpi sātatyenāgnidīpanī | vyoṣaṃ trijātakam mustā viḍaṅgāmalake tathā || navaitāni samānāni tṛvṛdaṣṭagāṇāni vā | suślakṣṇacūrṇṇitānīha gāḍitāni vimiśrayet || ṣaḍbhiś ca śarkkarābhāgair īṣat saindhavamākṣikaiḥ | piṇḍīkṛtam bhakṣayitvātataḥ śītāmbu pāyayet || avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇāṃ | kṣārānupānam bhoktavyo vātaślemārturair nnaraiḥ || bhakṣyarūpasadharmmatvād āḍhyeṣv eva vidhīyate | avekṣya samyag rogādīn yathāvad upayojayet || saptalāṃ śāṅkhinīn dantīn tṛvṛd āragvadham vacāṃ | mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca || kīrṇṇan tenāthacūrṇṇena mālyaṃ vasanam eva vā | ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu | anneṣu bhakṣyeṣu tathaiva lehe virecanaṃ sādhu niyojanīya || iti || ||
[Adhyāya 45, draft based on MS H] athāto dravadravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ || [Pānīyavarga] pānīyaṃm āntarīkṣyam anirddeśyarasam amṛtaṃ jīvanan tarppaṇan dhāraṇam āśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ ca || tad evāvanau patitam anyatamam upalabhyate | nadīsarastaḍāgakūpavāpīpraśravaṇodbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate | tatra lohitakapilapā-ṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyā yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante || tat tu na samyak pṛthivyādīnām anyo 'nyānupraveśakṛtaḥ sa khalūdakaraso bhavatyutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa || tatra svalakṣaṇodakaguṇabhūyiṣṭhāyām madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlaṃ| pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ| vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyanilaguṇabhūyiṣṭhāyāṅ kaṣāyaṃ | ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam ity atas tat pradhānam avyaktarasatvāt tat peyam āntarīkṣālābhe | tatrānta-rikṣañ caturvvidhaṃ || tadyāthā | dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāraṃ pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam akuthitam avidagdhaṃ | rajatabhājanopahitaṃ varṣati deve kurvvīta sa cet muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyaṃ | varṇṇānyatāsitthaprakledo vā tatsāmudram iti vidyāt | tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ gāṅgavad bhavati | tad upādeyam iti | śuklapaṭaikadeśapracyutam athavā harmmyatalaparibhraṣṭam anyair vvā prayogair ggṛhītaṃ śailabhājane śailavan mṛnmaye vā pātreṣv anuguptan nidadhyāt | tat sarvvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍāga m prāsravaṇam audbhijaṃ cauṇṭyam iti || tatra varṣāvarṣāsvāntarikṣamaudbhijaṃ vā seveta mahāguṇatvā-t | śaradi sarvvam prasannatvāt | hemante sārasan tāḍāgam vā | vasante kaupaṃ cauṇṭyaṃ prāsrāvaṇam vā | grīṣme 'pyevaṃ | prāvṛṣyendram anabhivṛṣṭaṃ sarvvaṃ eva | kīṭamūtrapurīṣāṇḍaśava-kothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ || yo 'vagāheta varṣāsu pibed vāpi navañ jalaṃ | sa bāhyābhyantarān rogān labhate kṣipram eva tu || tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ raviśaśikiraṇānilair vvātijuṣṭāṃ gandharasopasṛṣṭan tad vyāpannam iti vidyāt | sparśarasarūpagandhavīryavipākāḥ | doṣāḥ ṣaṭ kharatā paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ | paṅkasikatāśaivālavāhulyādvikṛtavarṇṇatā rūpadoṣaḥ | vyaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ | yad upayuktan tṛṣṇāgauravaśūlakaphaprasekān āpādayati sa vīryadoṣaḥ | yad upayuktaṃ cirād vipacyate viṣṭambhayati sa vipākadoṣaḥ || ta ete āntarikṣe doṣā na bhavanti | vyāpanne cāgnikvathanaṃ sūryātapanam ayam piṇḍataptanirvvāpaṇam vā prasādhakam bhavati saptakaluṣasya prasādhakāni bhvanti | tad yathā || katakagomedakavisagranthiparṇṇīmūlaśevālavastrāṇimuktāmaṇiś ceti || saptaśītīkaraṇāni bhavanti | tad yathā || pravātasthāpanam dakaprakṣepanaṃ yaṣṭibhrāmaṇam vyajanaṃ | vastroddharaṇaṃ | vālukāprakṣepaṇaṃ sikyāvalam vanañ ceti || pañca nikṣepaṇāni bhavanti | tad yathā | phalakaṃ tryaṣṭakaṃ muñjāvalayaṃ dakamañ cikāśikyakañ ceti | nāgapuṣpacampakotpalapāṭalāprabhṛtibhiś cādhivāsanam iti || sugandhavispaṣṭarasaṃ suśītan tarṣanāśanaṃ | acchaṃ laghu ca hṛdyañ ca toyaṅ guṇavad ucyate || tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvvābhimukhā na praśasyante gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyaprabhavā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavāḥ krimīn | mahendraprabhavāḥ ślīpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś cārśāṃsy upajanayanti | tatra pāriyātraprabhavā valārogyakarā iti || nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ | gurvvyaḥ śaivālakaluṣajalaudyāmandagāś ca yāḥ || tatra sarvveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi śaityalāghavam adhikam bhavati | śaityañ cāparo guṇa iti || divārkkakiraṇair jjuṣṭaṃ juṣtam indukarair nniśi | arūkṣam anabhiṣyandi tattulyaṃ gaganāmbunā || gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane | balyaṃ rasāyanaṃ śītaṃ mātrāpekṣan tataḥ paraṃ || raktoghnaṃ śītalaṃ hlādi jvaradāhastṛṣāpahaṃ | mūrcchāpittoṣmadāheṣu viṣe rakte mādatyaye || bhramaklamaparīteṣu tamake vamathau tathā | ūrddhage raktapitte ca śītamambhaḥ praśasyate || pārśvaśūlapratiśyāye vātaroge galagrahe | ādhmāte stimite kāṣṭhe sadyaḥśuddhe navajvare || hikkāyāṃ snehapīte ca śītāmbu parivarjjayet | arocake pratiśyāye pramehaś ca yathau tathā || mande 'gnāvudare koṣṭhe jvare netrāmayeṣu ca | vraṇe ca madhumehe ca pānīyam mandam ācaret || candrakāntabhavam vāri pittaghnam vimalaṃ smṛtam | sakṣāramprāyasaḥ kaupan nādeyaṃ kīrttitan tathā|| tāḍākam vātalaṃ rūkṣaṃ sārasañ caiva tādṛśaṃ | autsam asmasam āśleṣāduṣṇaṃ pittena śasyate || sarvvadā sarvvadoṣeṣu pathyam prāsrāvaṇam payaḥ | avidāhy udbhijaṃ toyam pittaghnam madhuraṃ smṛtaṃ || kaphamedonilaharaṃ dīpanaṃ bastiśodhanaṃ | śvāsakāsajvaraharam pathyam uṣṇodakaṃ sadā || dīpanī pācanī laghvī pathyā bastiviśodhanī | vātānulomanī peyākṣat pipāsaharā smṛtāḥ || kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api | jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ || prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpaḥ | vātahantāśramaharo hṛdyo māṃsarasaḥ smṛtaḥ || khalāḥ khalayavāgvaś ca rāgaṣāḍavaṣaṭṭakāḥ | evam ādīni cānyāni kriyante vaidyavākyataḥ || yad ākāraṇam āsādya bhoktṝṇāṃ cchandato 'pi vā | anekadravyayonitvāc chāstra-tas tām vinirddiśet || snigdhaṃ svādu rasaṃ hṛdyaṃ vṛṃhaṇam valavattaraṃ | vṛṣyam pittapipāsāghnaṃ nālikerodakaṅ guruḥ || [Kṣīravarga] gavyamājan tathā coṣṭramāvikaṃ māhiṣañ ca yat | aśvāyāś caiva nāryāś ca nāgyoś caiva tu yat smṛtaṃ || tat vanekauṣadhirasaḥ prasādakṣīratāṅ gataḥ | sarvvaprāṇabhṛtān tasmāt sātmyaṃ kṣīram ihocyate || gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīrṇṇajvarakāsaśophakṣayaraktapittagulmodaramūrcchābhramamadapipāsāpāṇḍurogārśa udāvarttātīsārayonirogagarbhbhāsrāvaśramaklamaharam valyaṃ vṛṣyaṃ rasāyanaṃ medhyaṃ vyājīkakaraṇaṃ sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti || thāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam || dīpanaṃ laghu saṅgrāhi viśeṣañ cātra me śṛṇu || ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt | nātyambupānād vyāyāmāt sarvvadoṣaharam payaḥ || rūkṣoṣṇaṃ lavaṇaṅ kiñcid auṣṭraṃ svādurasaṃ laghu | śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ || āvikaṃ madhuraṃ snigdhaṃ guru pittakaphapahaṃ | pathyaṃ kevalavāteṣu kāse cānilasambhave || mahābhiṣyandi madhuraṃ māhiṣam vahniśādanaṃ | nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guru || uṣṇamaikasaphaṃ balyaṃ śākhāvātaharaṃ payaḥ | madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu || nāryās tu madhruaṃ stanyaṅ kaṣāyānurasaṃ himaṃ | nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ || hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru | snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ || payo 'bhiṣyandi gurvvīīmaṃ prāyasaḥ parikīrtitaṃ | payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ || tad evoktaṃ laghutaraṃ mandābhiṣyandi ca śritaṃ || varjayitvā striyāḥ stanyam mam eva hi tadhitaṃ || dhāroṣṇan guṇavat kṣīraṃ viparītamato 'nyathā || aniṣṭam amlagandhañ ca vivarṇṇam virasan tu yat | varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet || [Dadhivarga] dadhi tu sṛṣtamūtrapurīṣaṃ gurūm śleṣmabhiṣyandi śleṣmapittaśophavarddhanaṃ kārśyāpahaṃ rocanam maṅgalyañ ca || tad uta sāraṃ grāhyam anabhiṣyandi ca | saraḥ kaphamedaśukrakṛt tridoṣam mandajātaṃ || The dadhivarga (vulgate verses 66-83) is not present in the Nepalese version. [takravarga] takraṅ kaṣāyānurasam uṣṇavīryam atīsāragaraghnaṃ laghuśukravalāsakṣayakaram arśoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ | The takravarga (vulgate verses 84-95) is mostly not present in the Nepalese version. vāte 'mlasaindhavopetaṃ svādu pitte saśarkkaraṃ | pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutaṃ || grāhiṇī vātalā rūkṣā vijñeyā takrakūcikā | tadvat kirātam mathitaṃ bṛṃhaṇaṃ kṣīram āraṭaṃ || navanītan tu sukumāramadhuram amlānurasaṃgrāhi vraṇaśophārdditāpahaṃ | [Ghṛtavarga] ghṛtan tu śītavīryam madhuram abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojas tejobalakaram āyuṣyaṃ vṛṣyam medhyam vayasthāpanañ ca kṣuṣyam pāpopaśamanaṃ rakṣoghnañ ceti | The ghṛtavarga (vulgate verses 97--109) is mostly not present in the Nepalese version. sarppiḥ purāṇan timirapratiśyāśvāsakāsanut | mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanaṃ || vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ | vikalpānavaśiṣṭānāṃ kṣīravīryāt samādiśet || [Tailavarga] tilatailaṃ madhuraṃ tiktānurasan tīkṣṇam anila valāsakṣauakaram aśītam pittajananaṃ | yoniśiraḥ śūlapraśamanan tathā chinnabhinnakṣatāgnidagdhapiccitabhagnacyūtāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu pariṣekābhyaṅganayoḥ praśastam iti || The tailavarga (vulgate verses 112--131) is shorter in the Nepalese version. tad bastiṣu ca pāne ca nasye karṇṇādipūraṇe | annapānavidhau cāpi prayojyam vātaśāntaye || nimvātasīkusumbhasarṣapapīlukaraṅgudīśigrusuvarṇṇalāphalatailāni tīkṣṇa kaṭukāny uṣṇavīnyāṇi krimikaphamehopaharaṇāni || atimuktakapilākṣatrapuservvārukuṣmāṇḍakatailāni | madhurakaṣāyāṇi kaphapittapraśamanāni || turuvakakarkkoṭakatailamadhurakaṣāye tiktānurase krimikaphakuṣṭhamedodarahare ca || saraladevadāruśiṃśapāgurusārasnehāḥ | tiktakakaṭukaṣāyāduṣṭavraṇaśodhanāḥ krimikaphakuṣṭhaharāś ca || grāmyānūpaudakānāṃ sarvve doṣaghnāś cāgnidīpanāḥ | tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti | yāvantaḥ sthāvarāḥ dehāḥ samāsena prakīrttitāḥ | sarvve tailaguṇā jñeyāḥ sarvve cānilanāśanāḥ || [Madhuvarga] kṣaudran tu madhuraṅ kaṣāyānurasaṃ rūkṣaṃ laghusukumāraṃ | sandhānīyaṃ ropaṇaṃ lekhanañ cakṣuṣyam varṇyaiśvaryam viṣaghnaṅ kṛmicchardyatīsāramehapittakaphapraśamanaṃ sāgrāhikaṃ prahlādanaṃ tat tu trividhaṃ mākṣikaṃ pauttikaṃ bhrāmaraṃ pūrvva pūrvva laghutaraṃ | tat purāṇam pradhānam anamlañ ca | The madhuvarga (vulgate verses 132-147) is mostly not present in the Nepalese version. nānādravyebhyo viruddharasavīryaviṣapuṣparasapānāt makṣikāsambhṛtatvāc ca uṣṇopacārayogavāhi ca || bhavati cātra || uṣṇair vvirudhyate sarvam viṣānvayatayā madhuḥ | uṣṇārttam uṣṇam uṣṇe vā tan nihanti viṣaṃ yathā || [Ikṣuvarga] ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā mūtralāḥ | raktapittapraśamanāṅ kaphakarāś ceti || The ikṣuvarga (vulgate verses 148-169) is much abbreviated in the Nepalese version. snehaprasādamādhuryaguṇotkarṣaprakārakaḥ | kāntārakādvaraḥ pauṇḍraḥ pauṇḍrakādvaṃsakovaraḥ || śarkkarāsamavīryas tu dantaniṣpīḍito rasaḥ | gurur vidāhī viṣṭambhī yāntrikas tu prakīrttitaḥ || phāṇitam madhuram abhiṣyandi bṛṃhaṇaṃ | śukrakaraṃ pittaghnañ ca | guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaviśodhanaḥ | pittaghnaṅ kaphakaro vṛṣyaś ca || matsyaṇḍikākhaṇḍaśarkkarā vimalā uttarottare ca śītasnigdhagurusaramadhurāraktapittapraśamanāś ceti || yathā yathaiṣām vaimalyam madhuratvan tathā tathā | snehalāghavaśaityāni saratvañ ca tathā tathā || madhuśarkkarā charddyatīsāraharā rūkṣā cchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt sasnehā guḍaśarkkarā || kaṣāyaśītamadhuraḥ satiktāyāvaśarkkarāḥ | tṛṣṇā śoṇitapittadāhaśamanīsāmānyataḥ sarvveṇa sarvvam pittaharaṃ || [Madyavarga] madyam amlan dīpanaṃ rocanam | The madyavarga (vulgate verses 170-216) is much abbreviated in the Nepalese version. vikāsi sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ || mādvīkam avidāhitvāt madhurānurasas tathā | raktapitte tu satatam budhair nna pratiṣidhyate || tasmād alpāntaraṅ kiṃcit khārjjūram vātakopanaṃ | kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ || tadvat pakvarasaṃ sīdhur bbalavarṇṇakaraḥ paraḥ || mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṅgrāhiko laghuḥ || jāmbavo baddhaniṣyandas tauravo vātakopanaḥ | tīkṣṇaḥ surāsavo dyo mūtralaḥ kaphavātahā || madhuro guḍamaireyaś cchaidī madhvāsavo laghuḥ | valyaḥ pittasaho vṛṣyo dyaścekṣurasāsavaḥ || prajaraṇo 'riṣṭarasaḥ kaphahā bhuktapācanaḥ | ariṣṭāsavasīdhūnāṃ guṇān karmmṇi cādiśet || yathāsvauṣadhasaṃskāram avekṣya kuśalo bhiṣak | kāsārśo grahaṇīdoṣapratiśyāyavināśanī || svedamūtrakaphāstanyaraktamānsakarī surā | vamya rocakahṛtkukṣi todaśūlapramarddanī || prasannā vātagulmā'rśo vivandhānāhanāśanī | grāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ || bahuso hṛtasāratvād viṣṭambhīdoṣakopanaḥ | navam madyam abhiṣyandi guruvātādikopanaṃ || sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ | raktapittaharaṃ śuktaṃ cchedi śuktavipācanaṃ || tadvat tadāśrutaṃ sarvvaṃ rocanan tu viśeṣataḥ | tuṣāmvu dīpanaṃ hṛdyam uktaṃ sauvīrakan tathā || dhānyāmlan dhānyayonitvāt prāṇadhāraṇam amlatvād vātaghnam vidāhitvāt pittakaraṃ kaphaghnam vahiḥ śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijananaṃ samudrāntasaṃśritānāṃ ca janānām paraṃ sātmyaṃ || tasyānekaprakārasya madyasya rasavīryataḥ | saukṣmyād auṣṇāc ca taikṣṇyāc ca vikāsitvāc ca vahninā | sametya hṛdaye prāpya dhamanīm ūrdhvam āgataṃ | vicālyendriyacetāṃsi vīryam madayate cirāt || cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ | vātike jāyate tīkṣṇaḥ paittike śīghram eva tu || sāttvike saucadākṣiṇyaharṣamaṇḍanavat sthitaḥ | rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ | kalahaṃ sānavasthānaṃ karoti puruṣe madaḥ | aśaucanidrāmātsaryam agamyagamanaḥ sadā | asatyabhāṣaṇañ cāpi kuryād vai tāmase madaḥ | [Mūtravarga] tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ | śodhanaṃ kaphavātaghnaṃ śṛṇu tasya viśeṣaṇaṃ | ānāhaśophagulmeṣu pāṇḍuroge tu māhiṣaṃ | śophaghnamājamaurabhraṃ kāsaśvāsaviṣāpahaṃ | āśvaṅ kaphaharaṃ mūtraṃ krimidardruṣu śasyate || tīkṣṇaṃ kṣāre kilāse ca nāgamūtram prayojayet | arśoghnaṅ kārabhaṃ mūtram mānuṣantu viṣāpahaṃ || dravadravyāṇi sarvvāṇi kīrttitāni samāsataḥ | deśakālavibhāgajño nṛpateḥ karttum arhati || 45 ||
[Adhyāya 46, draft based on MS H] athāto 'nnapānavidhim vyākhyāsyāmaḥ || dhanvantarim abhivādya suśruta uvāca || bhagavan prāgabhihitam prāṇināṃ mūlam āhāro balavarṇṇaujasāñ ca saḥ ṣaṭsu raseṣv āyatto rasāḥ punar dravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sātmyañ ca | brahmāder api ca lokasyāhāraḥ sthityutpattihetur āhārādevābhivṛddhir balam ārogyavarṇendriyaprasādaś ca | tathā hy āhāravaiṣampādasvāsthyan tasyāsitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpaprabhāvasya pṛthak pṛthak dravyarasavīryavipākakarmmecchāṃ jñātuṃ na hy anavabuddhadravyasvabhāvā bhiṣajo roganigrahaṅ karttuṃ samarthā ity āhārāyattāś ca prāṇino yasmāt tasmād annapānavidhim upadiśat tu me bhagavān ity uktaḥ provāca bhagavān dhanvantariḥ || atha khalu vatsa suśruta || [Dhānyavarga] [Śālivarga] tatra lohitakaśālikalamakakarddamakapāṇḍukasugandhakasakunāhṛtakuṣmāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhraśūkadīrghaśūkakāñcanakahāyanakadūṣīmahākhyaprabhṛtayaḥ śālayaḥ || madhurā vīryataḥ śītā vipākā kaṭukāḥ smṛtāḥ | pittaghnālpānilakaphaḥ snigdhā vaddhālpavarccasaḥ || teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ | cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ || tasmād alpāntaraguṇāḥ kramaśaḥ śālayo pare || ṣaṣṭikakāṅgakamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakedāraprabhṛtayo vrīhayaḥ || rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ | śālīnāṅguṇataś cāpi samānā vaddhavarccasaḥ || ṣaṣṭikaḥ pravaras teṣāṅ kaṣāyānuraso laghuḥ | mṛduḥ snigdhas tridoṣaghnaḥ sthairyakṛdvalavarddhanaḥ || rasato madhuragrāhī tulyo lohitaśālibhiḥ | śeṣās tv alpāntarās tv asmād vrīhayaḥ kramaśo guṇaiḥ || kṛṣṇavrīhiśālāmukhalāvākṣajātumukhanandīmukhatvaritakakurkkuṭāṇḍakapārāvatakapāṭalāprabhṛtayo vrīhayaḥ || kaṣāyamadhurāḥ pāke madhurā vīryato 'himāḥ | alpābhiṣyandinas tulyāḥ ṣaṣṭikair vvalavarddhanāḥ || kṛṣṇavrīhir vvaras teṣāṃ kaṣāyamadhuro laghuḥ | tasmād alpāntare guṇāḥ kramaśo vrīhayo 'pare || dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | kaṣāyā vaddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ || sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | kiñcit satiktamadhurāḥ pavanānalavarddhanāḥ || kaidārā madhurā vṛṣyā balyāḥ pittanivarhaṇāḥ | īṣatkaṣāyālpavalā guravaḥ kaphaśukralāḥ || ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ | avidāhino vātaharā valyā mūtravivardhanāḥ || śālayaś chinnarūḍhā ye rūkṣā vaddhālpavarccasaḥ | tiktākaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ || vistareṇāyam uddiṣṭaḥ śālivarggo hitāhitaḥ | tadvat kudhānyamudgānām māṣādīnāñ ca vakṣyate || [Kudhānyamudgavarga] koradūṣaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhakuravindakasaka varūkatolaparṇṇāmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ || uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ | śleṣmaghnā vātaniṣyandā vātapittaprakopanāḥ || kaṣāyamadhūrāḥ śītāsteṣāṃ pittasapāḥ smṛtāḥ | sakoradūṣaṇāmāko nīraś caiva śāntanuḥ || kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ | yathottaraṃ pradhānāḥ syūḥ snigdhāḥ kaphakarāḥ sarāḥ | madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā | viśoṣī tatra bhūyiṣṭhavarakaḥ samukundakaḥ || rūkṣā veṇuyavā jñeyā vīryoṣṇā kaṭupākinaḥ | vaddhamūtraḥ kaphaharāḥ kaṣāyā vātakopanāḥ || [Mudgādivarga] mudgavanamudgasūramukuṣṭhakalāyahareṇvāḍhakīsatīnā vaidalāḥ || kaṣāyamadhurāḥ śītā kaṭupākānilāpahāḥ | vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā || nātyarthavātalās teṣām mudgādṛṣṭhi prasādanāḥ | pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ || vipāke madhurāḥ proktā masūrā vaddha varccasaḥ | maukuṣthakāḥ krimiharāḥ kalāyāḥ pracūrānilāḥ || hareṇavaḥ satīnāś ca vijñeyā bhinnavarccasaḥ | ṛte mudgamasūrābhyām anye cādhmānakārakāḥ || [Māṣādivarga] māṣo gururbbhinnapurīṣamūtraḥ snigdho 'tha vṛṣyo madhuro 'nilaghnaḥ | santarppaṇaḥ stanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca || kaṣāyabhāvān na purīṣabhedī na mūtralo naiva lavāsa karttā | svādurvripāke madhuronasāndraḥ santarppaṇastanyarucipradaś ca || māṣaiḥ samānaṃ phalam ātmaguptam uktañ ca kākāṇḍuphalaṃ tathaiva | āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca || uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭūrvvipāke kaphamārutaghnaḥ | śikrāśmarīgulmanisūdanaś ca sāṅgrāhikaḥ pīnasakāsahantā || ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca | valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ || īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarās tathoṣṇaḥ | tilo vipake kaṭūko valiṣṭhaḥ snigdho vraṇo lepana pathyād uktaḥ || dantyo 'gnimedhājanano 'lpamūtraḥ svaryo 'tha keśyo 'nilahā guruś ca | tileṣu sarvvaṣ eva sitaḥ pradhāno madhyaḥ sito hīnatarās tathānye || yavaxkaṣāyo madhuro himaś ca kaṭur vvipāke kaphapittahantā | vraṇeṣu pathyāstilavac ca nityaṃ pravṛddhamūtro bahuvātavarccāḥ || sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca | medo 'nilastṛtṛraṇo 'tha rūkṣaḥ prasādanaḥ śoṇitapittayoś ca || ebhir gguṇair hīnataraiś ca kiñcid vidyād yavebhyo 'pi yavān aśeṣān | godhūma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca || snigdho 'tha śīto 'nilapittahantā sandhānakṛc chleṣmakaraḥ saraś ca | rūkṣaḥ kaṣāyo viṣaśokhaśukravalāsadṛṣṭikṣayakṛdvidāhī || kaṭurvvipāke madhuraś ca simvaḥ prabhinnaviṇmārutapittalaś ca | śitāśitā pītakinaḥ kuvarṇṇā bhavanti ye 'nyekisarāś ca simvāḥ || yathoditas te guṇataḥ pradhānā jñeyās tathārddrā rasapākayoś ca | sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavāś ca śimbāḥ || jñeyā vipāke madhurā rase ca valapradāḥ pittanibarhaṇāś ca | vidāhavantaś ca bhṛśañ ca rūkṣā viṣṭabhya jīryanty anilapradāś ca || rucipradāś caiva sudurjjarāś ca sarvvāḥ smṛtā vaidalikāś ca śimbāḥ | kaṭur vvipāke madhurānilaghno vidāhibhāvādahitaḥ kusumbaḥ || uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā vipāke | pāke rase cāpi kaṭupradiṣṭa ssiddhārthakaḥ śoṇitapittakopī || snigdhoṣṇatiktaḥ kaphavātahantā tathā guṇaś cāśitasarṣapo pi || anārttavaṃ vyādhihatam aparyāgatam eva ca | abhūmijan navam vāpi na dhānyaṅ guṇavat smṛtaṃ || navan dhānyam abhiṣyandi laghu samvat saroṣitaṃ | vidāhi guru viṣṭambhi virūḍham vātakopanaṃ || śālyādeḥ sarṣapāntasya dvividhasyāsya bhāgaśaḥ | kālapramāṇasaṃskāro mātrā cāsmin parīkṣyate || [Māṃsavarga] ata ūrddhvam māṃsavarggam upadekṣyāmaḥ || tatra jaleśayā anūpā grāmyāḥ | kravyabhuja | ekasaphajāṅgalāś ceti | ṣaṇmāṃsavarggā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpajāṅgalāś ca | tatra jāṅgalavarggo 'ṣṭavidhaḥ | tatra jaṃghālā viṣkirāḥ pranudā guheśayāḥ prasahāḥ parṇṇamṛgāḥ | vileśayā grāmyāś ceti || teṣañ jaṅghālaviṣkirau pradhānatamau | tatra jaṅghalā eṇahariṇarkuraṅga ṛṣya rālakṛtamālaśalabhaśvadaṃṣṭrīcāruṣkavṛṣatemṛgamātṛkāprabhṛtayaḥ kaṣāya madhurā laghavo vātapittaharās tīkṣṇā bastiviśodhanāḥ || kaṣāyamadhurā hṛdyaḥ pittāsṛkkapharogahā | sāṅgrāhī rocano valyas teṣām eṇo jvarāpahaḥ || madhuro madhuraḥ pāke doṣaghno laghudīpanaḥ | śītalo vaddhaviṭmūtraḥ sugandhir hariṇaḥ smṛtaḥ || lāvatittirikapiñjalavarttīrakavarttakavātīkācakorakalaviṅkamayūrakrakaropacakrakakukkuṭā viṣkirā laghavaḥ | śītalāmadhurāḥ kaṣāyā doṣaśamanāś ca || sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā | lāvaḥ kaṭuvipākaś ca sannipāteṣu pūjitaḥ || īṣadgurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ | tittiriḥ sarvvadoṣaghno grāhī varṇṇaprasādanaḥ || raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ | kaphottheṣu ca rogeṣu mandavāte ca śasyate || vātapittaharā vṛṣyā medhāgnibalavarddhanāḥ | laghavaḥ krakarā hṛdyās tathāś caivopacakrakāḥ || kaṣāyaḥ svādulavaṇaḥ svaryaḥ keśyo rucipradaḥ | mayūraḥ svaramedhāgnir ddṛkchrotrendriyadārḍhyakṛt || snigdhoṣṇo 'nilahā vṛṣyaḥ svedaḥ svarabalāvahaḥ | bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ || kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmadhukuliṅgagokṣvelakaḍiṇḍimāṇaśatapatramātṛliṅgabhedāśiśukasārikāvaggulīlaṭvāladūṣakasūgṛhākhañjarīṭakadātyūhaprabhṛtayaḥ pranudāḥ || kaṣāyamadhurā rūkṣāḥ phalāhārānilāvahāḥ | śleṣmapittaharāḥ śītā baddhamūtrālpavarccasaḥ || sarvvadoṣakaras teṣām bhedāsī maladūṣaṇaḥ | kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ || raktapittapraśamanaḥ kaṣāyaviṣado pi ca | rasato madhuraś cāpi guruḥ pārāvataḥ smṛtāḥ || kuliṅgo madhura snigdhaḥ kaphaśukravivarddhanaḥ | raktapittaharo veśmakuliṅgas tv atiśukralaḥ || siṃhavyāghratarakṣvṛkṣakadvīpimārjjārasṛgālamṛgervvārukaprabhṛtayo guheśayāḥ || madhurā guravaḥ snigdhā balyā mārutanāśanāḥ | uṣṇavīryā hite nityaṃ netraguhye ca rogiṇāṃ || kākakaṅkakurarabhāsasamaghātyullūkacīrillaśyenaprabhṛtayaḥ prasahāḥ || ete siṃhādibhiḥ sarvve samānā vāyasādayaḥ | rase pāke ca vīrye ca viśeṣāc choṣiṇo hitāḥ || madgumūṣikavṛkṣaśāyikavakkasapūtīghasavānaraprabhṛtayaḥ parṇṇamṛgāḥ || madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ | sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasān tathā || śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarppaprabhṛtayo vileśayāḥ || sāṅgrāhikāvaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svādukāḥ smṛtāḥ | vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca || kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ | nātiśītalavīryatvād vātasādhāraṇo mataḥ || durnnāmāniladoṣaghnāḥ krimidūṣīviṣāpahaḥ | cakṣuṣyā madhurā rpāke sarppā medhākarāḥ smṛtāḥ || darvvīkarā dīpakaś ca teṣūktāḥ kaṭupākinaḥ | madhurātyartha cakṣuṣyāḥ sarppā medhākarāḥ smṛtāḥ || aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ || grāmyā vātaharāḥ sarvve vṛṃhaṇāḥ kaphapittalāḥ | madhurā rasapākābhyān dīpanā valavarddhanāḥ || nātiśīta gurū snigdho mandapittakaphaḥ smṛtaḥ | chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ || vṛṃhaṇam māṃsam aurabhraṃ pittaśleṣmākaraṅ guruḥ | medaḥ pucchodbhavaṃ vṛṣyam aurabhrasadṛśaṅ guṇaiḥ || śoṣakāsapratiśyāyaviṣamajvaranāśanaṃ | gavyaṃ śramātyagnihitaṃ pavitram anilāpahaṃ || aurabhravatsalavaṇam māṃsam ekasaphodbhavaṃ | alpābhiṣyandivarggoyaṃ jāṅgalaḥ samudāhṛtaḥ || dūre janānunilayā dūre pānīya gocarāḥ | ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ || atīvāsannanilayāḥ samīpodakagocarāḥ | ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te || ānūpavarggas tu pañcavidhas tad yathā || kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāś ceti || tatra gajagavayamahiṣarurucamararohitavarāhakhaṅgagokarṇṇakālapucchakodranyaṅkukuraṅgaprabhṛtayaḥ kulacarāḥ paśavaḥ || vātapittaharāvṛṣyā madhurā rasapākayoḥ || śītāḥ snigdhāś ca valyāś ca mūtralāḥkaphavarddhanāḥ || virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ | svādvamlalavaṇas teṣāṃ gajaḥ śleṣmānilāpahaḥ || snigdhoṣṇalavaṇam vṛṣyam māhiṣan tarppaṇaṅ guruḥ | nidrāpuṃstvavalaṣyandi varddhanam mānsadārḍhyakṛt || svedanaṃ vṛṃhaṇam vṛṣyaṃ rocanan tarppaṇaṅ guruḥ | snigdhaṃ śramānilaharaṃ vārāhaṃ balavarddhanaṃ || kaphaghnam khaḍgapiśitaṃ kaṣāyamanilāpahaṃ | pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇaṃ || haṃsasārasakroñcacakravākakurarakāraṇḍabakādambajīvañjīvakabakabalākāpuṇḍarīkāplavaśarārīmadgukrośakākākṣapuṣkaraśāyikākunālakambukukkuṭikamegharāvasvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ || raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ | sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ || gurūṣṇasnigdhamadhuraḥ svaravarṇṇabalapradaḥ | bṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ || śaṅkhanakhaśuktiśambūkaballūraprabhṛtayaḥ kośasthāḥ || kūrmmakumbhīrakarkkaṭaprabhṛtayaḥ pādinaḥ || śaṅkhakūrmmādayaḥ svādurasapākānilāpahāḥ | śītāḥ snigdhāhitā pitte varccasyāḥ śukravarddhanāḥ || kṛṣṇakarkkaṭakasteṣām balyaḥ koṣṇo 'nilāpahaḥ | śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahāḥ || matsyās tu dvividhā nādeyāḥ sāmudrāś ca || tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahasradantaprabhṛtayaḥ || nādeyā guravo matsyā madhurāvatanāśanāḥ | raktrapittaharās tūṣṇā vṛṣyā snigdhālpavarccasaḥ || kaṣāyānurasas teṣāṃ śaṣpaśaivalabhojanaḥ | rohīta matsyau nātyarthaṃ raktapittaprakopanaḥ || sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ | mahāhraideṣu balinaḥ svalpe 'mbhasyabalāmatāḥ || timitimiṅgilakuliśakākamatsyabhir alanandīvaramakaragarggaracandrakamahāmīnarājamatsyaprabhṛtayaḥ sāmudrāḥ || sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ | uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ || balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ | samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ || tasmād aty anilaghnatvād autso jñeyā guṇottaraḥ | snigdhatvāt svādupākatvāt tayor vāpyo guṇādhikaḥ || nādeyā guravo medhyo yasmāt pucchāsyacāriṇaḥ | sarastaḍāgajānān tu viśeṣeṇa śiro laghuḥ || adūragocarā yasmāt tasmād autsodapānajāḥ | kiñcin muktvā śirodeśam atyarthaṅguravas tu te || adhastāṅguravo jñeyā matsyāḥ sāgarasambhavāḥ | urovicaraṇāt teṣāṃ pūrvvam aṅgaṃ laghu smṛtaṃ || ity ānūpo mahāsyandī māṃsavarga udīritaḥ || tatra śuṣkapūtidigdhaviddhasarppāparāddhajīrṇakṛśavālānām asātymacāriṇāñ ca māṃsāny abhakṣāṇi bhavanti || kasmāt vigatavyāpannāpariṇatālpāsampūrṇṇā yathārthakaratvād doṣakarāṇi bhavanti | ebhyo 'nyeṣām upanādeyam māṃsam iti || striyaś catuṣpadeṣu māṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || ekajātīyānām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatam bhavanti || tatra sthānādikṛtaṃ tu māṃsasya gurulāghavam upadekṣyāmaḥ | tad yathā raktādiṣu dhātuṣūttarottaros tathānyakṛtkāleyasakthikaṭipṛṣṭhacaraṇaśirāṃsi uraskandhau sakthinī cātmapakṣayoḥ || guravaś ca yathā pūrvan dhātavaś ca yathottaraṃ | pūrvva bhāgo guruḥ puṃsām madhyabhāgaś ca yoṣitāṃ || urūgrīvā vihaṅgānām viśeṣeṇa gurū smṛtaṃ | pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ || atīva rūkṣam mānsān tu vihaṃgānāṃ phalāśināṃ | vṛṃhaṇaṃ māṃsam atyartham vihaṅgānām māṃsabhājināṃ || matyāśinām pittaharam vātaghnan dhānyacāriṇāṃ | jalajānūpajā grāmyā kravyādaikasaphās tathā || prahaa vilavāsāś ca tathā jaṅghālasaṃjñitāḥ | pranudā viṣkirāś caiva laghavaḥ syur yathottaraṃ || alpābhiṣyandinaś caiva yathāpūrvvam ato nyathā | sarvaśarīrebhyaḥ pradhānatamāvarttibhyām ādadyāt || pradhānālābhe madhyamavayasas tu mānsaṃ sadyaskam akliṣṭam upādeyam iti || caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā | liṅgam praṇāṃ saṃskāro mātrā cāsmin parīkṣate || || [Phalavarga] ata ūrdhvaṃ phalāny upadekṣyāmaḥ || tad yathā || dāḍimāmalakavadarakolakarkandhukapitthamātuluṅgām pramāṇaṃ mrāmrātakalakucakara marddanabhavyapiyālapārāvatavetraphalaprācīno malakatintiḍīkanīpakuśāmrāmlītakanāgaraṅgaprabhṛtīni | etāny amlāny anilaṃ hanyur oṣṇād vipāke madhurāṇi ca || kaṣāyānurasas teṣāṃn dāḍiman nātipittalaṃ | dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ || dvividhan tat tu vijñeyam madhurañ cāmlam eva ca | tridoṣaghnaṃ madhuram amlam vātakaphāpahaṃ || amlaṃ samadhuran tiktaṃ kaṣāyaṃ kaṭukaṃ saraṃ | cakṣuṣyaṃ sarvvadoṣaghnaṃ vṛṣyam āmalakaṃ phalaṃ || hanti vātan tad amlatvāt pittam mādhuryaśatyataḥ | kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikan tataḥ || karkkandhukolavaram amlam vātakaphāpahaṃ | pakkvam pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ || purāṇaṃ bhagnaśamanaṃ śramaghaṃ laghudīpanaṃ | sauvīraṃ vadaraṃ snigdham madhuram vātapittajit || kaṣāyaṃ svā du sāṃgrāhī śītaṃ siñcitikāphalam || āmam viṣaghnamasvarya kapitthaṃ grāhi vātalaṃ || kaphānilaharam pakvan madhurāmlarasaṅ guruḥ || śvāsakāsoruciharan ghnaṃ kaṇṭhaviśodhanaṃ | laghvamlaṃ dīpanaṃ snigdham mātuluṅgam mudāhṛtaṃ || tvak tiktā durjjarās tasya vātakrimikaphāpahāḥ | svādu śītaṅgurusnigdham māṃsam mārutapittajit || medhyaṃ śūlānilaś ccarddikaphārocakanāśanaṃ | dīpanaṃ laghu sāṅgrahi gulmārśoghnaṃ keśaraṃ || pittam ārutakṛd vālam pittalam vaddhakeśaraṃ | hṛdyam varṇṇakaram vṛṣyaṃ rucyam māṃsavalapradaṃ || kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṅ guruḥ || pittāvirodhi sampakkvam āmraṃ śulravivarddhanaṃ || vṛṃhaṇam madhuraṃ valyaṃ guru viṣṭabhya jīryati | āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ || tridoṣaviṣṭambhakaraṃ lakucaṃ śukradūṣaṇaṃ | amlam tṛṣāpahaṃ rucyam pittakṛt karamarddakaṃ || vātapittaharaṃ vṛṣyam pipālaṃ guru śītalaṃ | hṛdyaṃ svādu kaṣāyāmlam bhavyam āsyaviśodhanaṃ || pittaśleṣmaharam grāhi guru viṣṭambhi śītalaṃ | pārāvataṃ samadhuraṃ rucyam aty agnivātanut || garadoṣaharan nīpam prācīnāmalakan tathā | vātāpahan tintiḍīkamāmaṃ pittavalāsakṛt || grāhyuṣṇan dīpanaṃ rucyaṃ sampakkvaṃ kaphavātanut | amlīkāyā phalam pakkvan tadvad bhedi tu kevalaṃ || amlaṃ samadhuraṃ hṛdyam viṣadam bhaktarocanaṃ | vātaghnan durjarañ coktan nāgaraṅgaphalaṃ guruḥ || kṣīravṛkṣaphalajāmvūrājādanatodanandukavakuladhanvaśmantakaphalgupharūṣakacāṅgerukapuṣkaravarttibilvaprabhṛtīnyetāni śītāni kaphapittaharāṇi ca || sāṃgrāhikāni rūkṣāṇi kayamadhurāṇi ca | kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ || kaṣāyamadhuraṃ sāmlan nātimārutakopanaṃ | atyartham vātalaṃ grāhi jāmvavaṅ kaphapittajit || snigdhasvādukaṣāyañ ca rākādanaphalaṃ guruḥ | kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit || amloṣṇaṃ laghu sāṃgrāhi snigdhaṃ pittāgnivarddhanaṃ | āmaṃ kaṣāyaṃ sāṃgrāhi tindukam vātakopanaṃ || vipāke guru sampakkvam madhuraṅkaphapittajit | madhurañ ca kaṣāyañ ca snigdhaṅ grāhi ca vākulaṃ || sthirīkarañ ca dantānām viṣadam phalam ucyate | sakaṣāyaṃ himaṃ svādu dhānvanaṅ kaphapittajit || tadvad gāṅgerukam vidyād aśmantakaphalāni ca | viṣṭambhi madhuraṃ snigdham phalgu tarppaṇaṅ guruḥ || atyamlamīṣatmadhuraṅ kaṣāyānurasaṃ laghuḥ | vātaghnam pittajanam āmam vidyāt pharūṣakaṃ || tad eva pakkvam madhuram vātapittanivarhaṇaṃ || vipāke madhuraṃ śītaṃ raktaprasādanaṃ || pauṣkaraṃ svādu viṣṭambhi valyaṃ kaphakaraṃ phalaṃ | kaphānilaharan tīkṣṇaṃ snigdhaṃ sāṅgrāhi dīpanaṃ || kaṭutiktakaṣāyoṣṇam vālam bilvam udāhṛtaṃ | tad eva vidyāt sampakvam madhurānurasaṅ guruḥ || vidāhi viṣṭambhakaran doṣakṛt pūtimārutaṃ || tālanālikerapanasamocaprabhṛtīni || svādupākarasāny āhur vvātapittaharāṇi ca | valapradāni snigdhāni vṛṃhaṇāni himāni ca || phalaṃ svādurasam teṣān tālajaṃ gurupittajit | tad vījaṃ svādupākan tu mūtralaṅ kaphapittajit || nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalaṃ | valamāṃsapradaṃ hṛdyam vṛṃhaṇam bastiśodhanaṃ || panasaṃ sakaṣāyam tu snigdhaṃ svādu himaṃ guru | maucaṃsvādurasam proktaṃ kaṣāyān nātitalaṃ || raktapittaharam vṛṣyaṃ rucyaṃ śleṣmakaraṅ guruḥ || drākṣākāśmaryamadhūkapuṣpakharjūraprabhṛtīni || raktapittaharāṇy āhur gurūṇi ca || teṣān drākṣā sarā svaryā madhurā snigdhaśītalā | raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā || hṛdyaṃ mūtravivandhaghnam pittāsṛgdāhanāśanaṃ | keśyaṃ rasāyanam medhyaṅ kāśmaryam phalam ucyate || kṣatakṣayāpahaṃ hr̥dyam vṛṃhaṇaṃ śītalaṃ guru | vṛṣyaṃ snigdhaṃ samadhuraṃ khā rjjuraṃ raktapittahṛt || vṛṃhaṇīyahṛdyañ ca madhūkakusumaṅ guru | vātapittopaśamanam phalan tasyopadiśyate || vātamākṣoḍātikamukulaniculaprabhṛtīni || pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca | vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca || kaṣāyaṅ kaphapittaghnaṃ kiñcittiktaṃ rucipradaṃ | hṛdyaṃ sugaṃdhi madhuraṃ lavalīphalam ucyate || vasiraṃ śītapākaṃ tu sāruḥ karanivandhanaṃ | viṣṭambhi śītaṃ rūkṣaṅ ca vātapittaprakopanaṃ || vipāke madhurañ cāpi raktapittapra kta prasādanaṃ | airāvatan dantaśatham amlaṃ śoṇitapittakṛt || śītaṅ kaṣāyamadhuraṇ ṭaṅkam mārutakṛd guru || snigdhoṣṇan tiktamadhuram vātaśleṣmaghnamiṅmudaṃ || śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanaṃ | guruśleṣmāntakaphalaṅ kaphakṛnmadhuraṃ himaṃ || karīrākṣakapīlūni tṛṇaśūṇyaphalāni ca | svādutiktakaṭūṣṇāni kaphavātaharāṇi ca || raktapittaharam teṣāṃ rasaṃ kaṭuvipākinaḥ | tīkṣoṣṇaṅ kaṭūkam pīlu sasnehaṅ kaphapittajit || aruṣkaran tauravakaṅ kaṣāyaṃ laghupākinaḥ | uṣṇakrimiharo mehaśāphadurnamanāśanaṃ || kuṣṭhagulmodarārśoghnaṃ laghupāki tathaiva ca | karañjakiṅśukāriṣṭaphalañ jantupramehanut || rukṣoṣṇaṅ kaṭukam pāke laghu vātakaphāpahaṃ | tiktamīṣadviṣahitam viḍaṅgaṅgaṃ krimināśanaṃ || vraṇyam uṣṇaṃ sanaṃ medhyaṃ doṣaghnam mehakuṣṭhanut | kaṣāyandīpanaṃ sāmlañ cakṣuṣyañ harītakaṃ || bhedanaṅ kaṭurūkṣoṣṇam vaivasvaryakrimiśodhanaṃ | cakṣuṣāṃ laghupākākṣaṃ kaṣāyaṃ kaphapittajit || kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpahaṃ | kaṣāyam īṣatmadhuraṃ kiñcit pūgaphalaṃ saraṃ || jātīkośotha karpūraṃ jātīkaṭukayoḥ phalaṃ | kakkolakaṃ lavaṅgañ ca tiktaṅ kaṭu kaphāpahaṃ || laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanaṃ | piyālamajjā madhurā vṛṣyā pittānilāpahā || baibhītakī madakarī kaphamārutanāśanī | kaṣāyamadhurā majjā kolānām pittanāśanī || tṛṣṇācchardyanilaghnā ca tadvadāmalakasya ca | bījapūrakasamyāke majjā kośāṃmrasambhavāḥ || svādupākāgnibaladā snigdhā pittānilāpahā | yasya yasya phalasyeha vīryam bhavati yādṛśaṃ || tasya tasyaiva vīryeṇa majjānām api nirddiśet | phaleṣu paripakkvaṃ yad guṇavat tad udāhṛtaṃ || bilvād anyatra vijñeyam āmam etad guṇottaraṃ | vyādhitaṅ krimiduṣṭañ ca pākātītam adeśajaṃ || varjjanīyaṃ hitat sarvvam aparyāgatam eva ca || vidārīkandaśatāvarīviśamṛṇālaśṛṅgāṭakakaśerupiṇḍālumadhvāluhamtyā lukaprabhṛtīni || raktapittaharāṇyāhuḥ śītāni madhurāṇi ca | gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca || madhuro bṛṃhaṇo vṛṣyaḥ śītasvaryo 'timūtralaḥ | vidārikandāovlpaś ca vātapittaharaś ca saḥ || vātapittaharāvṛṣyā svāduśītāśatāvarī | mahatī saiva hṛdyā tu meṣāgnibalavarddhanī || grahaṇya vikāraghnī vṛṣyāśītārasāyanī | kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ || avidāhirasam proktaṃ raktapittaprasādanaṃ | viṣṭambhimadhuraṃ rūkṣaṃ durjjaram vātakopanaṃ || guruviṣṭambhiśītau śṛṅgāṭakakaśerukau | piṇḍolukaṃ kaphakaraṃ guruvātaprakopanaṃ || surendrakandaśleṣmaghno vipāke kaṭupittakṛt || śalaraṇamāṇakaprabhṛtayaḥ kandāḥ || īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ | kaphakṛdvātalāḥ pittaharāś ca || māṇakaṃ svādupākaṃ tu guru vāpi prakīrttitaṃ | śalakandas tu nātyuṣṇaḥ śūraṇogudakīlahā || kumudotpalapadmānāṅ kandamārutakopanāḥ | kaṣāyāḥ pittaśamanā vipāke madhurāhimāḥ | varāhakandaśleṣmaghnaḥ kaṭukorasapākataḥ || kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ | tālatātrakanālikerakharjjūraprabhṛtīnām mastakajātāni || svādupākarasānyāhuḥ pittaraktaharāṇi ca | śukralābhyanilaghnāni kaphavṛddhikarāṇi ca || vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ | kandam vivarjjayet sarvvaṃ yo vā samyak rohati || [Śākavarga] atha śākavarggam upadekṣyāmaḥ || puṣpaphalālābukaliṅgaprabhṛtīni || pittaghnānyanilaṃ kuryus tathā mandakaphāni ca | sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca || pittaghnan teṣu kuṣmāṇḍam bālam madhyaṅ kaphāpahaṃ | pakvaṃ laghūṣṇaṃ sakṣāran dīpanaṃ bastiśodhanaṃ || sarvvadoṣaharaṃ hṛdyaṃ pathyañ cetovikāriṇāṃ | trapuṣer vvārukkerkkāruśīrṇṇavṛttaprabhṛtīni || svādutiktarasāny āhus tathāvātaharāṇi ca | sṛṣṭamūtrapurīṣāṇi kaphapittaharāṇi ca || bālaṃ sanīlan trapuṣan teṣām pittaharaṃ smṛtaṃ | tat pāṇḍuṅ kaphakṛj jīrṇam amlam vātakaphāpahaṃ || ervvārukaṃsaker kkāruḥ sampakvaṅ kaphavātakṛt | sakṣāraṃ madhuraṃ rucyaṃ dīpanan nātipittalaṃ || pippalīmaricaśṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapuṣakāsamarddamadhuśigruphaṇijjakasarṣapavetrakulathagaṇḍīratilaparṇṇivarṣābhūcitrakamūlakarasonapalāṇḍuprabhṛtīni || kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca | kṛtānneṣūpayujyante saṃskārārtham anekadhā || teṣu gurvvī svāduśītā pippalyārdrā kaphāvahā | śuṣkā kaphānilahanī vṛṣyā pittavirodhanī || svādupākārdramaricaṃ guru śleṣmapraseki ca | kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṅ kaphavātajit || nātyuṣṇam nātirūkṣañ ca vīryato maricaṃ sitaṃ | guṇavat maricebhyaś ca cakṣuṣyañ ca viśeṣataḥ || nāgaraṅ kaphavātaghnam vipāke madhuraṅ kaṭuḥ | vṛṣyoṣṇarocanaṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ || kaphānilaharaṃ svaryam vibandhānāhaśūlanut | kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyañ caivārdrakaṃ smṛtaṃ || laghūṣṇam pācanaṃ hiṃgu dīpanaṅ kaphavātajit | snigdhan tīkṣṇaṅ kaṭurasaṃ śūlājīrṇṇavibandhajit || tīkṣṇoṣṇaṅ kaṭukam pāke rucyam pittāgnivarddhanaṃ | kaṭu śleṣmānilaharaṃ gandhāḍhyañ jīrakadvayaṃ || kākāravī karavī tadvadvijñeyā sopakuñcikā | bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā || ārdrā kustumbarī kuryāt saugandhyasvāduhṛdyatāṃ | sā śuṣkā madhurāḥ pāke snigdhā dāhastṛṣāpahā || doṣaghnā kaṭukā kiñcit tiktāḥ srotoviśodhanī | jambīraḥ pācanas tīkṣṇaḥ kṛmivātakaphāpahaḥ || surabhir ddīpano hṛdyo mukhavaiśadyakārakaḥ | kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ || pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ | rūkṣāḥ kaphaghnā laghavaḥ | surasārjjakabhūstṛṇāḥ || madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ | viśeṣato rucikaraḥ satiktaḥ kāsamarddakaḥ || kaṭuḥ sakṣāramadhuraḥ sigrustikto 'tha picchilaḥ | madhusigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ || vidāhi baddhaviṇmūtraṃ rūkṣan tīkṣṇoṣṇam eva ca | kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ śākam eva ca || citrakas tilaparṇṇī ca kaphaśophahare laghū | varṣā kaphavātaghnau hitau śophodarārśasāṃ || kaṭustiktarasā hṛdyā rocanī vahnidīpanī | sarvvadoṣaharā laghvī kaṇṭhyā mūlakapotikā || mahantaṃ guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt | tad eva snigdhasiddhan tu śleṣmakṛd vātapittajit || śuṣkan tu śophaśamanaṃ viṣadoṣaharaṃ laghuḥ | viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt || puṣpañ ca patrañ ca phalan tathaiva yathottaran te laghavaḥ pradiṣṭāḥ | teṣāṃ tu puṣpaṅ kaphavātahantṛ phalan nihanyāt kaphamārutau tu || snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svāduraso 'tha balyaḥ | vṛṣyaś ca medhāsvaravarṇṇacakṣurbbhagnāsthisandhānakaro rasonaḥ || hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśophān | durnnāmakuṣṭhānalasādajantūn samīraṇaśvāsakaphāṃś ca hanti || nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nnāti kaphāvahaś ca | balāvahaḥ pittakaro 'tha kiñ cit palāṇḍur agniñ ca vivarddhayet tu || snigdho ruciṣyaḥ sthiradhātukarttā balyo 'tha medhākaphapuṣṭidaś ca | svādur gguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍur uktaḥ || cuccūyūthikāvaruṇajīvantīnadībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakapotakāś ca valacillīpālabdāvāstūkaprabhṛtīni || sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca | madhuro rasapākābhyāṃ raktapittakaphāpahaḥ || teṣāṃ śītataro rūkṣas taṇḍulīyo viṣāpahaḥ | svādupākarasā vṛṣyā vātapittamadāpahā || upotakā sarā snigdhā balyā śleṣmakarī himā | laghur vvipākakrimihā medhāgnibalavarddhanaḥ || sakṣāraḥ sarvvadoṣaghno vāstūko rocanaḥ saraḥ | cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat || vātakṛdbaddhaviṇmūtrā rūkṣāḥ pittakaphe hitāḥ || māṇḍūkaparṇṇīsaptalāsuniṣaṇṇakasuvarccalāpippalīguḍūcīgojihvāprapunāṭāvalgujasatīnabṛhatīphalapaṭolavārttākukāravellakaṭukikākevukorubūkaparppaṭakirātatiktakarkkoṭakāriṣṭakoṣātakīvetrakarīrāṭarūṣakārkkapuṣpīprabhṛtīni || kaphapittaharāṇy āhur hṛdyāni sulaghūni ca | kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca || kaṣāyānuhitā pitte tiktā svādurasā himāḥ | laghvī maṇḍūkaparṇṇī tu teṣāṃ gojihvikā tathā || avidāhī tridoṣaghnaḥ sāṃgrāhī suniṣaṇṇakaḥ | avalgujaḥ kaṭupākī tu tiktaḥ pittakaphāpahaḥ || īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajaṃ | nātyuṣṇaṃ śītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ || kaṇḍukuṣṭhakrimighnāni kaphavātaharāṇi ca | phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca || kaphapittaharam vraṇyam uṣṇan tiktam avātalaṃ | paṭolaṅ kaṭukam pāke vṛṣyaṃ rocanadīpanaṃ || kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ | vārttākur ddīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapittalaṃ || aṭarūṣakavetrāgraguḍūcīnimbaparppaṭāḥ | kirātatiktasahitās tiktāḥ pittakaphāpahāḥ || kaphāpahaṃ śākam uktaṃ varuṇaprapunāṭayoḥ | rūkṣaṃ laghu ca śītañ ca vātapittaprakopaṇaṃ || dīpanaṅ kālaśākaṃ tu garadoṣaharaṃ laghu | kausumbham madhuraṃ rūkṣam uṣṇaṃ śleṣmakaraṃ laghu || vātaghnan nālikāśākam pittaghnam madhurañ ca tat | grahaṇyarśovikāraghnī sāmlā vātakaphe hitāḥ || uṣṇāḥ kaṣāyamadhurā cāṅgerī cāpi dīpanī | triparṇṇīloṇikāpīluparṇṇīpattūrajīvakāḥ || suvarccalāsañjaṇakakuṭumbakakurṭiñjarāḥ | svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ || lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ || svādutiktāḥ kunalikā kaṣāyāḥ sakurūṭikā || saṃgrāhi śītalaṃ cāpi laghu doṣāvirodhikaḥ | rājakṣavakaśākaṃ tu śaṭīśākaṃ tu tadvidhaṃ || svādupākarasaṃ śītaṃ durjjaraṃ harimanthajaṃ | bhedanaṃ rūkṣamadhuraṃ kalāyamativātalaṃ || bhedanaṅ kaṭukam pāke kaphaghnam anilāpahaṃ | śophaghnam uṣṇavīryañ ca patram pūtikarañjakaṃ || tāmbūlapatraṃ kaṭukan tīkṣṇoṣṇam pittakopaṇaṃ | tiktaṃ sugandhi viṣadaṃ svaryam vātakaphāpaham || sransanaṅ kaṭukam pāke kaṣāyam vahnidīpanaṃ | vaktrakaṇḍūgalakledadaurggandhyādivināśanaṃ || kovidāraśaṇaśālmalīpuṣpāṇi madhuravipākāni raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākīni kṣayakāsāpahāni ca | madhuśigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti | kṣavakakulevaravaṃśakarīraprabhṛtīni kaphapittaharāṇi sṛṣṭamūtrapurīṣāṇi || kṣavakaṅ krimilanteṣu svādupākaṃ sapicchilaṃ | viṣyandivālatan nātipittaśleṣmakarañ ca tat || veṇoḥ karīrāḥ śleṣmaghnā madhurā rasapākataḥ | vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ || udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra palālajātam madhuraṃ madhuravipākaṃ rūkṣan doṣakarañ ca | ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvadevoṣṇaṅ karīṣam veṇujātaṃ kaṣāyam vātakopanañ ca | bhūmijaṃ gurur nnātivātalamabhūmijaś cāsyānurasaḥ || piṇyākatilakalkasthūṇikāśuṣkaśākāni sarvvadoṣaprakopanāni || viṣṭambhinaḥ smṛtāḥ sarvvavaṭakā vātakopanāḥ | piṇyākī vātalā sārddrā ruciṣyānaladīpanī || vibhedi gururūkṣañ ca prāyo viṣṭambhi śītalaṃ | sakaṣāyañ ca sarvvaṃ hi svādu śākam udāhṛtaṃ || The kandavarga that follows in the vulgate (1931 ed., passages 298-312) is not present in the Nepalese version. [Lavaṇavarga] saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi || kaṭupākīni yathāpūrvvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti || cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃlaghvagnidīpanaṃ || snigdham vṛṣyaṃ samadhuraṃ śītan doṣaghnam uttamaṃ || sāmudraṃ madhuram pāke nātyuṣṇam avidāhi ca | bhedanaṃ snigdhamīṣac ca śītaghnan nātipittalaṃ || sakṣāran dīpanaṃ śūkṣmaṃ hṛdrogakaphanāśanaṃ | rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ || laghu sauvarccalaṃ pāke vīryoṣṇam viṣadaṃ kaṭuḥ | gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhi rocanaṃ || romakaṃtīkṣṇam atyuṣṇam vyavāyi kaṭudīpanaṃ | vātaghnaṃ laghuviṣyandi sūkṣmaṃ viḍbhedi mūtralaṃ || laghutīkṣṇoṣṇamutkledi sūkṣmam vātānulomanaṃ | satiktakaṭukaṃ kṣāram vidyāl lavaṇam udbhidaṃ || kaphavātakrimiharaṃ lekhanam pittakopanaṃ | dīpanaṃ pācanam bhedi lavaṇaṅ guḍikāhvayaṃ || ūṣaprasūtam vālārkkamalamūtrakarodbhavaṃ | lavaṇaṅ kaṭukaṃ cchedi vihimaṃ laghu cocyate || yavekṣārasvarjjikāpācimaṭaṅgaṇakṣārāḥ || gulmārśograhaṇīrogaśarkkarāśmari nāśanāḥ | kṣārās tu pācanāḥ sarvve agnidīptikarā smarāḥ || jñeyau vahnisamau kṣārau svarjjikāyāvaśūkajau | śukraśleṣmavivandhārśogulmaplīhavināśanau || uṣṇo 'nilaghnaḥ prakledyūṣakṣāro valanāśanaḥ | medoghnaḥ pācimakṣārasteṣām bastiviśodhanaḥ || virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ | agnidīptikarastīkṣṇaṣṭaṅgaṇakṣāra ucyate || [Other items] dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktam ihāpramohāt | āsvādato bhūtagaṇair ggṛhitvā tam ādiśed dravyam analpabuddhiḥ || ṣaṣṭikā yavagodhūmalohitā ye ca śālayaḥ | mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ || eṇaḥ kuraṅgo hariṇas tittirir lāva eva ca | mayūravarmmikūrmmāś ca śreṣṭhā māṃsagaṇeṣu vai || dāḍimāmalakan drākṣā kharjjūraṃ saparūṣakaṃ | rājādanam mātuluṅgam phalavargge praśasyate || cuccusatīnā vāstūke cillīmūlakapotikā | māṇḍūkaparṇṇī jīvantī śākavargge praśasyate || gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca | dhātrīdāḍimamamleṣu pippalī nāgaraṅ kaṭau || tikte paṭolavārttāke madhuraghṛta ucyate | kṣaudram pūgaphalaṃ śreṣṭhaṅ kaṣāye saparūṣakaṃ || śarkkarekṣuvikāreṣu pānajātau surāsavau | parisamvatsaran dhānyam māṃsam vayasi madhyame || phalam paryāgataṃ śākamaśuṣkan taruṇan navam || [Kṛtannavarga] ataḥ padam pravakṣyāmi kṛtānnaguṇavistaraṃ | lājāmaṇḍo viśuddhānām pathyaḥ pācanadīpanaḥ || vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ | svedāgnijananī laghvī dīpanī bastiśodhanī || kṣuttṛṭchramaglāniharā peyo vātānulomanī | vilepī tarppaṇī hṛdyā grāhiṇī valavarddhanī || pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā | hṛdyā santarppaṇī vṛṣyā vṛṃhaṇī valavarddhanī || śākamāṃsaphalair yuktā vilepyo 'nyāś ca durjjarāḥ | viṣṭambhī pāyaso valya medaḥ kaphakaro guruḥ || kaphapittakarī valyā kṛśarānilanāśanī | dhautas tu vimalaḥ śuddhau manojñaḥ surabhiḥ samaḥ || sninnaḥ suprasrutastūṣṇo viśadaś codano laghuḥ | adhauto praśruto svinnaḥ śītaś cāpy odano guruḥ | laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ | snaihair mmāṃsaiḥ phalaiḥ skandair vvaidalaiś cāpi saṃskṛtāḥ || guravor vṛhaṇā valyā ye ca kṣīropasādhitāḥ | susninnā nistuṣo bhṛṣṭo māṣasūpo laghurhitaḥ || sninnaniḥpīḍitaṃ śākaṃ hitan tat snaihasaṃskṛtaṃ | asninnaṃ snaiharahitam apīḍitam ato 'nyathā || snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha | siddhaṃ māṃsaṃ hitam valyaṃ vṛṃhaṇaṃ rocanaṃ laghu || tad eva gorasādānasurabhir ddravyasaṃskṛtaṃ | vidyāt pittakaphodreki valamāṃsāgnivarddhanaṃ || pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guruḥ | rocanam valamedhāgnir mmāṃsojaḥśukravarddhanaḥ || tad evoluptapiṣṭatvād ulluptam iti pācakāḥ | pariśuṣkaguṇair yuktaṃ vahneḥ pathyatamaṃ guruḥ || tad eva śūlikāprotamaṅgāraparipācitaṃ | jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ || ulluptam bharjjitam piṣṭaṃ prataptaṃ kandupācitaṃ | pariśuṣkam pradigdhañ ca śūlaṃ yac cānyad īdṛśam || māṃsaṃ yat tailasiddhan tu vīryoṣṇam pittakṛd guru| laghvagnidīpanaṃ hṛdyaṃ saṃskṛtaṃ tvakprasādanam || anuṣṇavīryam pittaghnam manojñaṃ ghṛtasādhitam | prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ || raktapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ | smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣataujasāṃ || bhagnaviśliṣṭasandhīnāṃ kṛśānām alparetasāṃ | āpyāyanaḥ saṃhananaḥ śukrado balavarddhanaḥ || sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ | yan māṃsan niḥsṛtarasan na tat puṣṭivalāvahaṃ || viṣṭambhi durjjaraṃ rūkṣaṃ virasam mārutāvahaṃ | kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api || jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ | sa tu dāḍimamṛdvīkāyuktaḥ syād rāgavāḍavaḥ || ruciṣyo laghupākaś ca doṣāṇām cāvirodhakṛt || masūramudgagodhūmakulatthalavaṇaiḥ kṛtaṃ | kaphapittāvirodhī syād vātavyādhau praśasyate || mṛdvīkā dāḍimayutaḥ sa cāpy ukto 'nilārddite | rocano dīpano hṛdyo laghupāky upadiśyate || paṭolanimbayūṣau tu kaphamedo viśoṣaṇau | pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau || śvāsakāsapratisyāya prasekārocakajvarān | hantimūlakayūṣas tu kaphamedogalagrahān || kulatthayūṣo 'nilahā śarkkarāśmarināśanaḥ | tūnīpratūnikāsādagulmamedaḥ kaphāpahaḥ || dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ | prāṇāgnijanano mūrcchā madaghnaḥ pittavātajit || mudgāmalakayūṣas tu grāhī pittakaphāpahaḥ | yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ || sarvvadhānyakṛtas tadvad bṛṃhaṇaḥ prāṇavarddhanaḥ | khalakāvalikau dyau cchedīvātakaphe hitau || valyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ | dhānyāmlo dīpano hṛdyaḥ pittakṛd vātanāśanaḥ || dadhyamlaḥ kaphakṛd valyaḥ pittalo vātahā guruḥ | takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ || tilapiṇyākavikṛtaṃ śuṣkaśokam virūkṣaṇaṃ | śāṇḍakī tu gurūṇi syuḥ kaphapittakarāṇi ca || asnehalavaṇaṃ sarvvam akṛtaṅ kaṭukair vvinā | vijñeyaṅ kaṭukasnehalavaṇaiḥ saṃyutaṅ kṛtaṃ || yūṣam vidyāt phalāmlais tu dhānyāmlenāmlitañ ca yat | yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ || laghavo bṛṃhaṇo vṛṣyo hṛdyā rocanadīpanāḥ || bhramamūrcchātṛṣāccharddi śramaghnā rāgaṣāḍavāḥ || rasālā rocanā valyā snigdhā vṛṣyātha vṛṃhaṇī | snehanaṃ guḍasaṃyuktaṃ hṛdyan dadhyanilāpahaṃ || śaktavaḥ sarppiṣābhyaktāḥ śītavāripariplutāḥ | nātyaccho nātisāndraś ca mantha ity abhidhīyate || manthaḥ sadyovalaccharddi pipāsāsramanāśanaḥ | sāmlaṃ snehaguḍo mūtrakṛcchrodāvarttanāśanaḥ || śarkkarekṣurasadrākṣāyuktaḥ pittavikāranut | drākṣāmadhusamāyuktaḥ kapharogaharaḥ smṛtaḥ || varggatrayeṇopahito maladoṣānulomanaḥ | gauḍamamlamanamlam vā pānakaṃ gurumūtralaṃ || tad eva khaṇḍamṛdvīkā śarkkarāsahitam punaḥ | sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syān niratyayaṃ || māddhīkan tu śramaharaṃ mūrcchā dāhatṛṣāpahaṃ | pharūṣakānāṃ kolānāṃ hṛdyam viṣṭambhipānakaṃ || dravyasaṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvvataḥ | pānakānāṃ yathāyogaṃ gurulāghavam ādiśet || [Bhakṣyavarga] vakṣyāmy ataḥ paraṃ kṛtsnān rasavīryavipākataḥ | bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ | avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ || teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāpahāḥ | vātapittaharā vṛṣyā guravo raktamāṃsalāḥ || vṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ | avidāhinaḥ pittasahāḥ śukralāḥ kaphavarddhanāḥ || madhuśīrṣakasaṃyāvāḥ pūpā ye te viśeṣataḥ | guravo vṛṃhaṇāś caiva modakās tu sudurjjarāḥ || rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ | gurur mṛṣṭatamaś caiva sadyakaḥ prāṇavarddhanaḥ || hṛdyaḥ sugandha madhuraḥ snigdhaḥ śleṣmakaro guruḥ | pittapahas tṛptikaro valyo viṣyandi ucyate || vṛṅṅaṇā vātapittaghnā bhakṣyā valyās tu sammitāḥ | hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ || mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ | veśavāraiḥ sapisitaiḥ sampūrṇṇā guruvṛṅhaṇāḥ || pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ | vīryoṣṇāḥ paittikāḥ bhakṣyāḥ kaphapittaprakopaṇāḥ || vidāhino nātivalā guravaś ca viśeṣataḥ | vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ || viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ | kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ || vidāhaḥ kledajananāḥ rūkṣā dṛṣṭipradūṣaṇāḥ | hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācimāḥ || vātapittaharā valyā varṇṇadṛṣṭiprasādanāḥ | vidāhinastailakṛtā bhakṣyās tu gurupākinaḥ || uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ | phalamāṃseṣuvikṛtīstilamāṣopasaṃskṛtāḥ || bhakṣyā valyātha guravo vṛṃhaṇā hṛdayapriyāḥ | kapālāṅgārapakvāḥ syuḥ kiñcillaghutarās tu te || sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ | kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ || udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ | dhānālumbās tu laghavaḥ kaphamedoviśeṣaṇāḥ || śaktavastarppaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ | pītāḥ sadyovalakarā bhedinaḥ pavanāpahāḥ || gurvvī piṇḍī kharā'tyarthaṃ laghvī sā tu viparyayā | śaktūnāmāśu jīryeta mṛdutvād avalehikā || lājācchardyatisāraghnā dīpanāḥ kaphanāśanāḥ | balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ || pṛthukā guravaḥ snigdhā vṛṃhaṇāḥ kaphavarddhanāḥ | valyāḥ sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ || sandhānakṛtpiṣṭamāman tāṇḍulaṃ kaphamedakṛt | sudurjjaraḥ svāduraso vṛṃhaṇas taṇḍulo navaḥ || dravyasaṃyogasaṃskāravikārān samavekṣya tu | bhiṣag yathāsvam bhakṣyāṇām ādiśedgurulāghavaṃ || khalākhalayavāgvaś ca rāgaṣāḍavaṣaṭūkāḥ | pānakāni ca citrāṇi yūṣāś cānekayonayaḥ || kaṭvamlasvādulavaṇā laghavo ye phalodbhavāḥ | evam ādīni cānyāni kriyas te vaidyavākyataḥ|| yadā kāraṇam āsādya bhoktṝṇāñ cchandato 'pi vā | anekadravyayonitvāc chāstratas tān vinirddiśet || || [Anupānavarga] ataḥ sarvvānupānān upadekṣyāmaḥ || amlena kecid vihatā manuṣyā mādhuryayoge praṇayībhavanti | tathāmla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyam || śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānāṃ | yasyānupānaṃ tu hitam bhaveta tasmai pradeyaṃ tviha mātrayā tat || vyādhiñ ca kālañ ca vibhāvya dhīro dravyāni yojyāni ca tāni tāni | saṃkṣepa eṣo 'bhihito nupāneṣv ataḥ param vistarato 'bhidhāsye || uṣṇodakānupānan tu snehānām atha śasyate | ṛte bhallātakasnehāt tatra toyaṃ smaśītalaṃ || anupānam vadanty eke taile yūṣāmlakāñjikaṃ | śītodakam mākṣikasya piṣṭānnasya ca sarvvaśaḥ || dadhipāyasamadyārttiviṣajuṣṭe tathaiva ca | kecit piṣṭapayasy āhur anupānaṃ sukhodakaṃ || payo māṃsaraso vāpi śālimudgādibhojināṃ | māṣādīnām anupānan dhānyāmlan dadhimas tu vā || madyaṃ madyocitānān tu sarvvamāṃseṣu pūjitaṃ | amadyapānām udakam phalāmlam vā praśasyate || kṣīraṃ gharmmādhvabhāṣyastrīklāntānām amṛtopamaṃ | surā kṛśānāṃ sthūlānāmanuśastam madhūdakaṃ || nirāmayānāṃ citrakan tu phalamadhye prakīrttitaṃ | snigdhoṣṇam mārute śastaṃ kaphe rūkṣoṣṇamiṣyate || anupānaṃ hitañ cāpi pitte madhuraśītalaṃ | hitaṃ śoṇitapitte tu kṣīram ikṣurasan tathā || ❈ || [Anupāna listing in order] ataḥ paraṃ tu vargāṇām anupānam pṛthak pṛthak | pravakṣyāmy anupūrvveṇa sarvveṣām eva me śṛṇu || tatra pūrvvaśasya jā tānām vedarāmlaṃ | vaidalānān dhāmlaṃ | jāṅgalānān mṛgānān dhanvajānām pakṣiṇāñ ca pippalyāsavaḥ | viṣkirāṇāṃ kolavadarāsavaḥ | pratudānāṃ kṣīravṛksāsavaḥ | guhe śayānāṃ kharjjūranālikerāsavaḥ | sāmudrāṇām mātuluṅgāsavaḥ | kus̤māṇḍānām amlānām sārdvīkāsavaḥ | amlā amlānāṃ phalānāṃ padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ dhānyāmlaṃ | kandānāṃ dūrvvānalavetrāsavaḥ | pippalyādīnāṃ svadaṃṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsavaḥ | kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnām mahāpañcamūlyāsavaḥ | tālamastakādīnām amlaphalāsavaḥ | saindhavādīnāṃ surāsavam āranālan toyam vā || bhavanti cātra ślokāḥ || sarvveṣām anupānānāṃ māhendran toyam uttamaṃ | sātmyam vā yasya yat toyaṃ tatsmai hitam ucyate || doṣavad guru vā bhuktam atimātram athāpi vā || yathoktenānupānena sukham annaṃ prajīryate || rocanaṃ vṛṃhaṇam vṛṣyan doṣasaṃghātabhedanaṃ | tarppaṇam mārddavakaraṃ śramaklamaharaṃ sukhaṃ || dīpanan doṣaśamanaṃ pipāsāc chedanam paraṃ | valyaṃ varṇṇakarañ cāpi anupānaṃ sadocyate || tad ādau karṣayet pītaṃ sthāpayet madhyasevitaṃ | paścāt pītaṃ vṛṃhayati tat samīkṣya prayojayet || sthiratāṅ gatam aklinnam annam adravapāyinaḥ | bhavaty āvādhajanam anupānam ataḥ pivet || na pivec chvāsakāsārtaroge vāpy urdhvajatruge | kṣatoraskaprasekī ca yasya copahatasvaraḥ || pītvā ca bhāṣyādhyayana svaprageyān na śīlayet | pradūṣyāmāśayan taddhi tasya kaṇṭhorasi sthitaṃ || syandāgnisādacchardyādīnajana yadā mayān vahūn | gurūlāghavacinteyaṃ svabhāvan nātivarttate || tathā saṃskaramātrān na kālāś cāpy uttarottarāṃ | mandakarmmānalārogyāḥ sukumārāḥ sukhocitāḥ || jantavo ye tu teṣāṃ hi cinteyam parikīrttite | valinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ || karmman ity āś ca ye teṣān nāvaśyam paricintyate || || [On how to eat] athāhāravidhivistareṇākhilaṃ śṛṇu || āptāsthitam asaṃkīrṇṇe śuci kāryaṃ mahānasaṃ | tatrāptair guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ || śucau deśeṣu saṃguptaṃ samupasthāpayed bhiṣak | viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ || siddhair mantrair hataviṣaṃ siddham annan nidedayet || 0 || [Āhāropakalpana: How to serve food] vakṣyāmyataḥ paraṃ kṛtsnām āhārasyopakalpanāṃ | ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate || phalāni sarvvabhakṣyāṃś ca pradayā vaidaleṣu tu | pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpahārayet || dravāṇi rasāś caiva rājateṣūpahārayet | kaṭvarāṇi khalāś caiva sarvvāñ cchaileṣu dāpayet || dadyāt tāmramaye pātresu śītaṃ suśritaṃ payaḥ | pānīyam pānakam madyam mṛnmayeṣu pradāpayet || kācasphaṭikapātreṣu śītaleṣu śubheṣu | vajravaidūryacitreṣu rāgaṣāḍavaṣadūkān || purastād vimale pāre suvistīrṇṇe manorame | sūdaḥ sūpodanan dadyāt pradehāś ca su saṃskṛtaṃ || phalāni sarvva bhaksāś ca pariśuṣkāṇi yāni ca | tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet || pradravāṇi rasāś caiva pānīyam pānakam payaḥ | khalān yūṣāś ca peyāś ca sarvve pārśve pradāpayet || sarvvān guḍavikārāś ca rāgaṣāḍavaṣaṭūkān | purasthāt sthāpayet prājño dvayor api ca madhayataḥ || evaṃ vijñāya matimān bhojanasyopakalpanāṃ | bhoktāram vijane ramye niḥsampāte śubhe śucau || sugandhapuṣparacite same deśe 'tha bhojayet | viśiṣṭam iṣṭasaṃskāraiḥ pathair hṛdyair asādibhiḥ || manojñaṃ śuci nātyuṣṇaṃ pratyagram aśanaṃ hitaṃ | pūrvvam madhuram aśnīyāl lavaṇomlautaḥ paraṃ || paścād eṣān rasān vai dyo bhojaneṣ eva cārayet | pādau phalāni yuñjīta dāḍimādīni vuddhimān || tataḥ peyān tato bhojyāñś citrāṃs tataḥ paraṃ | ghanaṃ pūrvvaṃ samaśnīyād iti kecid avasthitāḥ || ādāvante ca madhye ca bhojane ca praśasyate | niratyayan doṣaharam phaleṣv āmalakaṃ nṛṇāṃ || mṛṇālavisaśālūkakandekṣuprabhṛtīni tu | pūrvvaṃ yojyāni bhiṣajā na tu bhukte kathañcana || sukham uccaiḥ samāsīnaṃ samadehonnatatparam | kāle sātmyaṃ laghu snigdham uṣṇaṃ kṣipraṃ dravottaraṃ || vubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ | kāle bhuktam prīṇayati sātmyam annan na vādhate || laghuśīghram vrajet pākaṃ snigdhoṣṇaṃ valavadhṛdaṃ | kṣipram uktaṃ samam pākaṃ yāty aduṣṭan dravottaraṃ || sukhañ jīryati mātrāvad dhātusātmyaṃ karoti ca | atīvāyatamātrāmyaḥ kṣapā yeṣv ṛtuṣu smṛtāḥ || teṣu tat pratyanīkārthaṃ bhuñjīta prātareva tu | yeṣu cāpi bhaveyus tad iva sā bhṛśamāyatāḥ || teṣu tat kālavi hitam aparāhṇe praśasyate | rajanyo divasāś caiva yeṣu vāpi samāḥ smṛtāḥ || kṛtvā samam ahorātraṃ teṣu bhuñjīta bhojanaṃ | aprāptātītakālam vā nāśnīyāt tu yathā tathaṃ || aprāptakālam bhuñjānaḥ śarīre hy aghau naraḥ | tāstānvyādhīn avāpnoti maraṇam vā niyacchati || atītakālam bhuktan tu vāyunopahate 'nale | kṛcchād vipacyate bhuktan dvitīyanna ca kāṃkṣati || ālasyagauravāṭopamaciṅ kurute 'dhikaṃ | hīnamātram asantoṣaṃ karoti ca valakṣayaṃ || tasmāt susaṃskṛtaṃ yuktyā doṣair ebhir vvivarjitaṃ | yathoktaguṇasampannam upaseveta bhojanaṃ || vibhajya kāladoṣādīn kālayor ubhayor api | acokṣan duṣṭam utsṛṣṭam pāṣāṇatṛṇaloṣṭavat || dviṣṭaṃ vyuṣitam asvādu pūtim annam vivarjjayet | cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtam punaḥ || aśāntam upadagdhañ ca na tathā svādu na lakṣyate | yad yat svādutaran tat tad vidadhyād uttarottaraṃ || prakṣālayed bhirāsyaṃ bhuñjānasya muhur mmuhuḥ | viśuddhe rasane hy asmai rocate 'nnam apūrvavat || svādunā tasya rasanaṃ prathamenātha tarppitaṃ | tathā na svādayed annan tasmāt prakṣālyam antarā || saumanasyam valaṃ tuṣṭim utsāhaṃ harṣaṇaṃ sukhaṃ | svādu sañjanayaty annam asvādu tu vivarjayet || bhuktvā punaḥ prārthayate bhūyastat svādu bhojanaṃ | dantāntaragataṃ cānnaṃ śodhanenāharec chanaiḥ || kuryād anirhṛtan taddhi mukhasyāniṣṭagandhitāṃ | jīrṇṇe 'nne varte vāyur vvidagdhe pittam eva tu || bhuktamātre kaphaś cāpi tasmād bhukteritaṅ kaphaṃ || hared dhūmena hṛdyair vvā kaṣāyakaṭutiktakaiḥ | pūgakaṅkolakarpūralavaṅgasumanaḥ phalaiḥ | phalaiḥ kaṭukasārvvā mukhavaiṣadyakārakaiḥ || tāmvulapatrasahitaiḥ sugandhair vvā vicakṣaṇaḥ | tataḥ padaśataṃ gatvā vāmapārśvena samviśet || śavdaṃ rūpaṃ rasaṅ gandhaṃ seveta manasaḥ priyaṃ | bhuktamātraḥ śucau deśe nānnaṃ cet sādhu tiṣṭhati || śavdaṃ rūpaṃ rasaṃ gandhaṃ sparśaś cāpi jugupsitaṃ | aśucyannan tathā bhuktam atimātrañ ca vāmayet || śayanam vāsanam vāpi necched vāpi ca tal lakṣaṇaṃ | na caikarasasevāyāṃ prasajye ca kadācana || śākāvarānnabhūyiṣṭhaṃ vyamlañ ca na samācaret | ekaikaśaḥ samastām vā nāśnīyāc ca kadācana || prāgbhukte 'py avivikte 'gnau dvirannan na samācaret | mātrāgurūm parihared āhāraṃ dravyato 'pi ca || piṣṭānna naiva sevata mātrayā vā kṣudhāturaḥ | peyalehyādyabhakṣyāṇāṃ gurūvidyād yathottaraṃ || gurūṇām adhasauhity aṃ lafhūnāṃ vṛttir iṣyate | dravottaro dravaś cāpi na mātrā gurur iṣyate || dravādyam aviśuṣkan tu samyakkāny upapadyate | viśuṣkam annam abhyastan na pākaṃ sādhu gacchati || piṇḍīkṛtasamaṃ klinnam vidāham upagacchati | śrotasy annavahe pittam paktau vā yasya tiṣṭhati || vidāhi bhuktam anyad vā tasyāpy annam vidahyate | śuṣkam bhuktam vidagdhaṃ syād agdher vyāpādakārakaḥ || āmam vidadham viṣṭac ca kaphapittānilais tribhiḥ | ajīrṇṇe kecid icchanti caturthaṃ rasaśeṣataḥ || atyambupānād viṣam āśanāc ca sandhāraṇāt svapnaviparyayād vā | kāle 'pi sātmyaṃ laghu cāpi bhuktam annan na pākaṃ bhajate narasya || mādhuryam annaṅgatamāṃsasaṃjñām vidagdhasaṃjñāṃ gatam amlabhāvaṃ | kiñcid vidagdhaṃ bhṛśatodaśūlam viṣṭabdham ānaddhaniruddhavātaṃ || udgāraśuddhāv api bhakṣakāṃkṣā na jāyate hṛdgurutā ca yasya | rasāvaśeṣeṇa tu saprasekaṃ caturtham etan pravadanty ajīrṇṇaṃ || mūrcchā pralāpo vamathuḥ praseko jvaro 'tisāraḥ sadanam bhramaś ca || śirorujā pṛṣṭhakaṭigrahaś ca tṛṣṇā vipāko 'tha vijṛmbhikā ca || upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ | The Nepalese version is in upajāti metre, with the fifth line in śloka. The vulgate omits the middle lines and makes a simple śloka of the whole. tatrāme laṃghanaṅ kāryam vidagdhe vamanaṃ hitaṃ || viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca | vāmayed āśu tan tasmād uṣṇena lavaṇāmbunā || kāryan cānaśanan tāvad yāvan na prakṛtim vrajet | laghukāyamanaś cainaṃ laghvannaiḥ samupācaret || yāvan na prakṛtisthaḥ syād doṣataḥ ghrāṇatas tathā | hitāhitopasaṃyuktam anna saṃśamanaṃ smṛtaṃ || bahu stokam akāle vā taṃ jñeyam viṣamāśanaṃ | sājīrṇṇe bhujyate yas tu tad adhyaśanam ucyate || tadvad enan nihanty āśu vahūn vyādhīn karoti ca || annam vidagdhaṃ hi narasyaśīghraṃ śītāmvunā vai paripākam eti | tad dhy asya śaity ena nihanti pittam ākledibhāvāc ca na yānty adhastāt || vidahyate yasya tu bhuktamātraṃ dahyanti hṛtkoṣṭhagalām̐ś ca yasya | drākṣāsitāṃ mākṣikasaṃprayuktā līḍhvābhayām vai sasukhaṃ labheta || bhaved ajīrṇṇaṃ prati yasya śaṅkā snigdhasya jantor vvalino 'nnakāle | prātaḥ saśuṇṭhīm abhayām aśaṅko bhuñjīta samprāśya hitaṃ hitārthī || svalpaṃ yadā doṣavivandhamāmaṃ līnan na tejaḥ patham āvṛṇoti | bhavanty ajīrṇṇe 'pi tadā bubhukṣā sā mandavṛddhim viṣavan nihanti || [The twenty guṇas and their actions] ata ūrddhvam pravakṣyāmi guṇānāṅ karmmavistaraṃ | karmmabhis tv anumīyante nānā dravyāśrayā guṇāḥ || daśādyāḥ karmmataḥ proktās teṣāṅ karmmaviśeṣaṇaiḥ | daśaivādyām pravakṣyāmi dravādīs tāṃś chṛṇuśva me || śītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit ||1|| uṣṇas tad viparītaḥ syāt pācanaś ca viśeṣataḥ ||2|| sneho mārddavakṛt snigdho balavarṇṇakaras tathā ||3|| rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ ||4|| picchilo jīvanaśleṣī sandhāno vṛṃhaṇas tathā ||5|| viṣado viparīto 'sya bhedī śodhanaropaṇaḥ ||6|| dāhapākakaras tīkṣṇaḥ śrāvaṇo mṛdur anyathā ||8|| sāndropalepaḥ kaphakṛd guruḥ prīṇanabṛṃhaṇaḥ ||10|| laghus tad viparītaḥ syāl lekhano ropaṇas tathā ||11|| dravaḥ prakledanaḥ sāndraḥ śuṣkaḥ syād dvandvakārakaḥ ||13|| ślakṣṇaḥ picchilavaj jñeyaḥ karkkaśo viṣado yathā ||15|| sukhānuvarttī sūkṣmañ ca sugandhīrocano mataḥ ||16|| durggandho viparīto sya prakāśau cāpy ubhāv api ||17|| saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ ||19|| vyavāyī deham akhilaṃ vyāpya pākāya kalpate ||20|| guṇā viṃśatir ity ete karmmataḥ parikīrttitāḥ || [Metabolic process] ata ūrddham pravakṣyāmi āhāragatiniścayaṃ | pañcabhūtātmake dehe āhāraḥ pākabhautikaḥ || vipakvaḥ pañcadhā samyag guṇāṃs tān abhivarddhayet || avidagdhaṃ kaphaṃ pittam vidagdhaḥ pavanam punaḥ || samyag vipakṣo niḥsāra āhāraḥ parivṛṃhayet | viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ || sa tu vyānena vikṣiptaḥ sarvvān dhātūn visarppati | kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca || netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ | divāvivuddhahṛdaye jāgrataḥ puṇḍarīkavat || anupaklinna dhātvannam ajīrṇṇe 'pi hitaṃ niśi | hṛdayaṃ līyate rātrau prasuptasya viśeṣataḥ || samupaklinnadhātvannam ajīrṇṇe tvahitaṃ divā || imam vidhiṃ yo 'numatam mahāmuner mmaharṣimukhyasya paṭhet tu yatnataḥ | sa bhūmipālo ya vidhātum auṣadham mahātmanāñ cārhati vaidyasattama iti || o || dravyajñānaṃ rasajñānam vasanañ ca virecanaṃ | dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ || o || sūtrasthāne purā proktañ catvāriṃśat ṣaḍuttaraṃ | adhyāyāḥ kāśirājena pūrṇṇaṃ sarvvaṃ savistaraṃ || || iti suśrute śalyatantre sūtrasthānaṃ samāptaṃ || ||