The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 1-31, based on the Nepalese MSS The Suśruta Project SS.sū.2020-11

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020-2024 The University of Alberta The Suśruta Project
NE The Mādhavanidāna, MN Mādhavanidāna MS Kathmandu NAK 1-1146 1-1146 MS NAK 1-1146 A paper manuscript in Devanāgarī. 67 ff. Filmed as reel no A 224-9. Covers 1.8.3 - 1.44.24 of the Sūtrasthāna.
Began this file. added 1.41, based on MS N Separated the file into two parts, 1-31 and 32-end, because of processing limits at Saktumiva Added all remaining adhyāyas from K (from H for 19 and 20) and stripped out transcription codes to make draft provisional edition files. The numbering and text of SS.1.13 are collated against the 1938 edition, not the 1931 edition.
[Sūtrasthāna 1-31]
[Adhyāya 1]

athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ | atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam aupadhenava vaitaraṇaurabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcuḥ | bhagavañ śārīramānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān sanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍābhavat | teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedaṃ icchāma upadiśyamānam | atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannāḥ smaḥ śiṣyatveneti | tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ | iha khalv āyurvedo nāma yad upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo 'ṣṭadhā praṇītavān | tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti | athāsya pratyekāṅgalakṣaṇasamāsaḥ | tatra śalyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti | śālākyatantran nāmorddhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārtham | kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca | bhūtavidyā nāma devagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārthaṃ | kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārtham | agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣavegopaśamanārthañ ca | rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca | vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca | evam ayam āyurvedo 'ṣṭāṅga upadiśyate | atra kasmai kiṃ varṇyatām iti | ta ūcur asmākaṃ sarvam eva śalyajñānam upadiśatu bhagavān iti | sa uvācaivam astv iti | ta ūcur bhūyo 'smākaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati | asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ | sa uvācaivam astv iti | iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca | āyur asmin vidanty anena vāyur vidyata ity āyurvedaḥ | tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam | etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhihitvād vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca | śrūyate hi yathā purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam iti | aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca | tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca | tad brahmā provāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ | bhavati cātra | The Nepalese witnesses use the abbreviation "bha" for "bhavati cātra", introducing the next verse. ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ | śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gāṃ bhūya ihopadeṣṭuṃ | tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ | kasmāt | lokadvaividhyāl loko hi dvividhaḥ sthāvaro jaṅgamaś ca | dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñaḥ | tasmin puruṣaḥ pradhānas tasyopakaraṇam anyat | tasmāt puruṣo 'dhiṣṭhānaṃ | The reading of dvividhan might be a corruption of dvividhas, which is a permitted sandhi. tadduḥkhasaṃyogā vyādhaya ity ucyante | te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti | teṣv āgantavo 'bhighātanimittāḥ | teṣām āgantavo 'bhighātanimittāḥ || śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ | mānasās tu krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ | svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ | ta ete manaḥśarīrādhiṣṭhānā bhavanti | teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrahahetavo bhavanti | prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca | sa ṣaṭsu raseṣv āyattaḥ | rasāḥ punar dravyāśrayinaḥ | dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca | tāsāṃ sthāvarāś caturvidhā vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo vīrudha iti | jaṅgamāḥ khalv api caturvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmikuntapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ | kuṭṭha is Prākṛta for "skin disease, leprosy," but this sense does not fit this passage; the word here must refer to an insect or similar creature. In our MSS, kuṭṭha appears to be the transmitted form, possibly Sanskritized to kuṣṭha by the scribe of MS H. It is not obvious how it could be a scribal error for the Vulgate's "kīṭa." tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmaromanakharudhirādayaḥ | pārthivas tu suvarṇarajatādayaḥ | kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ | svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca | bha | śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ | prakope praśame caiva hetur uktaś cikitsakaiḥ || āgantavas tu ye rogās te dvidhā nipatanti ha | manasy anye śarīre ca teṣān tu dvividhā kriyā || śarīrapatitānāṃ tu śārīravad upakramaḥ | mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ || evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ | vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālādeśaḥ | bha | bījañ cikitsitasyaitat samāsena prakītam | saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati || tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti | tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavaśād vibhajya uttare vakṣyāmaḥ | bhavati cātra | svayambhuvā proktam idaṃ sanātanam paṭhet tu yaḥ kāśipatiprakāśitam | sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatām iyād iti ||

[Adhyāya 2] athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||

brāhmaṇakṣatriyavaiśyānām anyatamam anvaya vayaḥ śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa hi guṇavān tasmai deyam ato|| viparītaguṇaṃ nopanayet |

Emending anvaya against the Nepalese MSS is required to make syntactic sense of the passage. Dr. P. Maas pointed out the parallel with the mention of kula ``family'' as one of the qualifiers for a student, in Carakasaṃhitā 3.8.8.

śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu brāhmaṇam praśasteṣu tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair dhūpair janvair bhankais ca pūjayitvā palāśodumvarabilvānāṃ samidbhir ghṛtam aktābhir dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kārayet |

brāhmaṇas trayāṇāṃ rājanyo dvayasyā vaiśyo vaisyasyaiva |

tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt | kāmakrodhalobhamohamānāhaṃkārerṣyāmātsarya pārūṣya paiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ | mamānumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu varttitavyam ato 'nyathā varttamānasyādharmmo bhavaty aphalā ca vidyā na ca prākāśyaṃ prāpnuyāt |

aham vā tvayi samyag varttamāne yady ananyathādarśā syāt tadaiva nāsau bhāgyavidyāphalabhāk ca bhaveyaṃ |

yasmād arogavatā dharmmārthakāmamokṣāḥ prāpyante |

tasmād dvijadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmabāndhavānām ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati | vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma yaśāṃsi cāvāpnoti ||

bhavataś cātra ||

kṛṣṇāṣṭamī tannidhane 'hanī dve śuklādaye 'py evam ahar dvisandhyaṃ | akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu | śmaśānayānādhvatanāhaveṣu tathotsavotpātikadarśaneṣu | nādhyeyam anyeṣu ca yeṣu viprāṇṇ ādhīyate nāśucinā ca nityam ||

iti ||

[Adhyāya 3, draft based on MSS K (to 1.3.23) and H (to 1.3.24-end)] athāto 'dhyayanasampradānīyaṃ vyākhyāsyāmaḥ || prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍaśanidānāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra || vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ | prabhāṣaṇāgraharaṇaḥ | ṛtucaryātha yāntrikaḥ | śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ | agnikarmajalaukākhyāvadhyāyau raktavarṇṇanaṃ | doṣadhātumalādyānāṃ vijñānādhyāya eva ca | karṇṇavyatha āmapakvamālepo vraṇitāsanaṃ | hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ | kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca | viniścayaḥ śastravidhau pranaṣṭajñānikas tathā | śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ | paṃcendriyan tathā chāyā svabhāvādvaikṛtopi ca | vāraṇo yuktasenīya āturakramamiśrakau | bhūmibhāgo dravyagaṇāḥ saṃśuddhau śamane ca yaḥ | dravyādīnāñ ca vijñānaṃ viśeṣe dravyageparaḥ | rasajñānaṃ vamanārtham adhyāyo recanasya ca | dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ | sūcanāt sūtraṇāc caiva sādhanāc cārthasantateḥ | ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate || vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ kuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ | granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ | hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || bhūtacintārajaḥśuddhir garbhāvakrāntir eva ca | garbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ | pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca | sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā | nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ | vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi || dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ | mahāvātikamarśānsi sāśmariś ca bhagandaraḥ | kuṣṭhānāṃ mahatāñ cāpi maihikampaiḍikan tathā | madhumehicikitsā ca tathā codariṇāmapi | mūḍhagarbhacikitsā ca vidrathīnām visarpiṇāṃ | granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ | śūkadoṣacikitsā ca tathā ca mukharogiṇāṃ | śophasyānāgatānāñ ca niṣedho miśrakan tathā | vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca | medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ | nivṛttasantāpakaraṃ kīrtitañ ca rasāyanaṃ | snehopayogikaḥ svedāḥ vamane savirecane | tayor vyāpaccikitsā ca netrabastivibhāgikaḥ | netrabastivibhāgikaṃ | netrabastivipatsiddhis tathā cottarabastikaṃ || nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ | dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ || prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca | paryāyās tasya nirdeśāc cikitsāsthānam ucyate || annasya rakṣā vijñānaṃ sthāvarasyetarasya ca | sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ || daundubhir mmūṣikāṇāñ ca kīṭānāṅ kalpa eva ca | aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt || saviṃśamadhyāya śatam evam etad udīritaṃ | ataḥ paraṃ svanāmnān tu tantram uttaram ucyate || adhikṛtya kṛtaṃ yasmāt tantram etad upadravān | aupadravika ityeṣa tasyāgratvān nirucyate || sandhau vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu | saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati || cikitsāpratibhāgīyo vātābhiṣyandavāraṇaḥ | paittasya śleṣmalasyāpi raudhir asya tathaiva ca || lekharoganirodhaś ca chedyānāṃ vartmadṛṣṭiṣu | kriyākalpobhighātaś ca tthās tac cikitsitaṃ || ghrāṇotthānāñ ca vijñānaṃ tad gadapratiṣedhanaṃ | pratiśyāyaniṣedhaś ca śirogatavijānanaṃ || cikitsā tad gadānāñ ca śālākye tantra ucyate | navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ || apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak | pūtanāyās tathāndhāyā maṇḍikā śītapūtanā || naigameṣacikitsā ca grahotpattiḥ sayonijāḥ | kumāratantram ity etac chārīreṣu ca kīrttitaṃ || jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api | pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye || tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ śvāsakāsayoḥ | svarabhedacikitsā ca krimyudāvartinoḥ pṛthak || vimūcikārācakayormmūtrāghātavikṛcchrayoḥ | iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ|| amānuṣaniṣedhaś ca tathāpasmāriko paraḥ | unmādapratiṣedhaś ca bhūtavidyā nirucyate || rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ | doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ || śreṣṭhatvād uttattaraṃ hy etat tantram āhur mmaharṣayaḥ | bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ || śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yāḥ | bhūtavidyeti catvāri tantre tūttarasaṃjñite || vyājīkarā cakitsā ca rasāyanavidhis tathā | viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ || ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ | vidhinādhītya yuñjānā bhavanti prāṇadā bhuvi || etad avasyam adhyeyaṃ adhītya ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho bhavati || bha || yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ | sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ || yastu karmmasu niṣṇāto dhāṣṭyāc chāstrabahiṣkṛtaḥ | sa satsu pūjān nāpnoti vadhañ cārcchati rājataḥ || ubhāv etāv anipuṇāvasam arthau cikitsittaṃ | ardhavedadharāvetāvekapakṣāv iva dvijau || oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ | ajñenoupahitās tās yusmāt tam parivarjayet || snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu | mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ || yas tūbhayajño matimān sa samartho'thasādhane | āhave karmma nirvvoḍhuṃ dvicakra syandano yathā || vatsa yathā adhyeyaṃ tathopadhāraya svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāśaktito gurur upadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna cāntareṇa kaścid vrajed iti || śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ | paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt || vāksauṣṭhaverthavijñāne prāgalbhye karmmanaipuṇe | tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
[Adhyāya 4, draft based on MS K] nāmarthavaśātteṣāntadvidyebhya eva vyākhyāna stre sarvaśāstrāṇāmavarodhaḥ karttum̐ śakya iti || 6 || śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ | tasmād vahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ | śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt | yaḥ karma kurute vaidyaḥ sa vaidyo nye tu taskarāḥ || opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ | śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti || ||
[Adhyāya 5, draft based on MS K] athāto'gropaharaṇīyam adhyāyaṃ vyā || trividhaṃ karmma pūrvakarma pradhānakamma paścātkarmeti | tadvyādhim pratyupadekṣyāmaḥ | asya tu śāstrasya śastrakarmaprādhānyātpūrvaṃ śastrasambhārāne vopadekṣyāmaḥ | tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti yato 'nyatkarmacikīrṣuṇā pūrvam evopakalpayitavyāni bhavanti | tad yathā yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni parikarmiṇaś ca snigdhā sthirā balavantaḥ | tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ prāṅmukham upaveśya yantrayitvā marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastrannidadhyād āpūyadarśanāt sakṛdevopaharec chastram āśu ca | mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadam uktaṃ || tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ || ekena vā vraṇena na viśuddhyati tatoparāṃ buddhyāpekṣāntaraṃ vraṇāṅkuryāt || bha āyataś ca viśālaś ca suvibhakto nirāśrayaḥ | prāptakālakṛtaś caiva vraṇāḥ karmaṇi śasyate || śauryam āśukriyātīkṣṇaṃ śastram asvedavepathuḥ | asammohaś ca vaidyasya śastrakarmaṇi pūjyate || yato yato gatiṃ vidyād utsaṅgo yatra yatra ca | tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati || tatra bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda uktaḥ | anyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanācirācca vraṇasaṃroho māṃsakandīprādurbhāvaś ca bhavati | mūḍhagarbhodarāśmarībhagandaramukharāgeṣvabhuktavatāṃ kurvītaḥ tataḥ śastramavacārya śītābhiradbhipariṣicyarāturamāśvāsya ca samantātparipīḍyāṃgulyā vraṇamabhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya tilakalkamadhu gāḍhāṃ varttimpraṇidhāya patreṇācchādya kavalikāndatvā bandhanopapādayet | vedanaārakṣoghnair dhūpayitvā guggulvagarusarjjarasavacāgaurasarpalavaṇanimbapatrājyaśeṣeṇa cāsya prāṇāṃ samālabheta | udakumbhāccāpo gṛhītvā prokṣayanrakṣākarmma kuryāt || kṛtyānāmparirakṣārtha tathā rakṣobhayasya ca rakṣākarmma kariṣyāmi brahmā tadanumanyatāṃ | nāgā piśācā gandharvā yakṣarakṣaṃsyathagrahāḥ | abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā | pṛthivyāmantarikṣe ca ye caranti niśācarāḥ | dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ | pāntu tvāmṛṣayo brahmavidyā rājarṣayas tathā | parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ | agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca | somo vyānam apānante parjanyaḥ parirakṣatu | udānam vidyutaḥ pāntu samānaṃ stanayitnavaḥ | balamindro balapatir matim vācaspatis tathā | kāmānte pāntu gandharvāssatvamindrobhirakṣatu | prajñānte varuṇo rājā samudro nābhimaṇḍalaṃ | cakṣuḥ sūryo diśaḥ śrotraṃ candramā pātu te manaḥ | nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava | retastvāpy āyayaṃtvāpo romāṇy auṣadhayas tathā | ākāśaṅkhāni te pātu dehan tava vasundharā | vaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ | pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ | etā dehe viśeṣeṇa tava nityā hi devatāḥ | etāstāḥ satataṃ pāntu diśantu ca nirāmayaṃ | etair vedātmakair mantraiḥ | kṛtyavyādhivināśanaiḥ | mayaivaṃ kṛtarakṣastvandīrghamāyuravāpnuhi || tataḥ kṛtarakṣakarmamāturamagāram praveśyācārikam upadiśet tatastṛtīyehani vimucyaivameva badhnīyānna cainaṃ tvaramāṇoparedyurmokṣayet dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād upasaṃrohatyugrarukta bhavati || ata urdhvaṃ doṣakālabalādīn avekṣya kaṣāyālepanabandhāhārād vidadhyān na cainaṃ tvaramāraṇaḥ sāntardoṣaṃ rohayet | sa hy alpenāpyapacāreṇābhyantaramutsaṅgaṅkṛtvā bhūyo vikaroti | tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet | rūḍhe py ajīrṇṇavyāyāmavyavāyādīn vivarjjayet || bha || hemante ca vasante ca śiśire cāpi mokṣayet | tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ | atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak | pradīptād gāravacchīghraṃ tatra kuryātpratikriyāṃ | yā vedanāśastranipātajātā tīvrā śarīre pratanoti jantoḥ | ghṛtena sā śāntim upaiti neti || hya ||
[Adhyāya 6] athāto ṛtucaryāṃ vyākhyāsyāmaḥ || kālo hi bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām āyatte sa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati kalayati vā bhūtānīti kālaḥ | tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti | tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśanimeṣā kāṣṭhā triṅśatkāṣṭhā kalā | viṅśatikalā muhūrttaḥ kalāyāḥ daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ | tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍṛtavo bhavanti || te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣaṃ tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ nabhonabhasyau varṣā | iṣorjau śarat | sahassahasyau hemanta iti | ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti | uttarottaraś ca prāṇinām balam parihīyate || bhavati cātra || somaḥ kledayate bhūmiṃ sūryaḥ śoṣayate punaḥ | tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ || atha khalv ayane yugapat saṃvatsaro bhavati | te dve ayane varṣasaṃvatsaraḥ parivatsaraḥ iḍāvatsaraḥ vatsara ity evaṃ pañca pañca varṣāṇi || te pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate | evaṃ dakṣiṇāyane rātrir vyākhyātā || iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacetrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ iti || tatra varṣāsv auṣadhyas taruṇyo lpavīryā āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ kṣitimalaprāyās tāstūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca praśāntāḥ snigdhā atyarthaṃ gurvyastā upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥ snehād gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante 'rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃ janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ tatra śaraddhemantayor madhyasamam ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś caikanimeṣārdhaś ca dinapariparivṛddhir uttarāyaṇe | sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghvāc ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ bhūmau cātiklinnadehānāṃ dehināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣāṃ doṣāṇāṃ sañcayaprakopahetur uktaḥ | In the 1931 ed. of the vulgate, the text numbering skips from 1.61.11 to 1.6.13, omitting 1.6.12. In the 1938 ed. the vulgate tatra varṣāhemanta ... nirharaṇaṃ kartavyam is numbered 1.6.12 (not 1.6.13) and the numbers are one more than the 1931 ed. from there to the end of the adhyāya. tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ | tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ | śleṣmikāṇāṃ nidāghe vātikānāṃ śaradi | svabhāvatas tv ete sañcayaprakopaśamā vyākhyātāḥ || tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre | pratyuṣasi haimanam upalakṣayet | evam ahorātram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt tatrāvyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti | tāsām punar vyāpado 'dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś ca | tāsām upayogād vividharogaprādurbhāvo marako vā bhavati | kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena | kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam evaṃ sādhu bhavati || bhavati cātra svaguṇair api yukteṣu viparīteṣu vā punaḥ | viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti || ||
[Adhyāya 7, draft based on MS K] athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ || tvahyaṃ sasandhiśrotaḥ snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate | yantraśatam ekottaram atra hastayantram eva pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrakarmaṇāṃ | tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi tāni ṣaṭprakārāṇi bhavanti | tadyathā | svastikayantrāṇi | sandamśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti || tatra caturvimśati svastikayantrāṇi | dve sandamśayantre | dve eva tāḍayayantre || viṃśatirnāḍyaḥ aṣṭāviṃśati śalākāḥ | pañcaviṃśati rupayantrāṇīti | tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi vā tad alābhe tatra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt sārūpyād āgamād upadeśād anyatra darśanāt | yuktitaś ca kārayet samāhitāni yantrāṇi | kharaślakṣṇamukhāni ca | sudṛḍhāni surūpāṇi | sugrahāṇi ca kārayet || svastikayantrāṇyaṣṭādaśāṅgulāni | siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa śaśaghātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni | masūrākṛtibhiḥ kīlair avabaddhāni | mūleṅkuśavadāvṛttavāraṅgāni | asthividaṣṭaśalyoddharaṇārtham upadiśyante | sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau | tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete | tāḍayantre dve |dvādaśāṅgule matsyanālakavadekanāladvike karṇṇanāsāsrotogataśalyoddharaṇārtham | nāḍīyantrāṇy anekaprakārāṇy anekaprayojanāny anekatomukhāny ubhayatomukhāni | srotogatagalaśalyoddharaṇārthaṃ kriyāsaukaryārtham ācūṣaṇārthaṃ rogadarśanārthañ ca | tāni srotodvārapariṇāhāni yathāyogadīrghāṇi bhavanti | tatra bhagandarārśor budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād vakṣyāmaḥ | śalākāyantrāṇy api nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ gaṇḍūpadaśarapuṅkha | sarppahanu | baḍiśamukhe dve dve | eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe dve kiñcid ānatāgre srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi | pramārjanakriyāsu | kṣārauṣadhapraṇidhānārthantrīṇi darvyākṛtīni khallamukhāni | jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi triṇi | nāsārbudaharaṇārthamekaṃ kolāsthidalamātraṃ khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ kalāyaparimaṇḍalamubhayato mukulāgraṃ | mūtramārgaviśuddhyarthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti || upayantrāṇy api rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśmaśākhā ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti || etāni dehe sarvasmiṃ dehasyāvayave tathā sandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet || yantrakarmāṇi tu duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāharaṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśati bhavanti || svabudhyā vibhajed yantrayantrakarmāṇi buddhimān | asaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ || tatrātisthūlam asāram atidīrgham atihrasvam agrāhivakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdupāśaṃ mṛdumukham iti dvādaśayantradoṣāḥ || etair doṣer vimuktaṃ tu yantram aṣṭādaśāṃgulaṃ | praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet || dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ kaṅkamukhādibhiḥ | śalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ || vivarttate sādhvavagāhate ca gṛhṇāti gṛhyoddharate ca yasmāt | tasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac ceti || || ṅ ||
[Adhyāya 8, draft based on MS K] athātaḥśastrāvacāraṇīyama vyā ekaviṃśati śa lāgrārdhamaṇḍalāgra | karapatravṛddhipatranakhaśastramudrikotpalapatrakādyardhadhāra | sūcīkuśapatrāṭāmukhaśarārīmukhāntarmukha | trikūrcaka | kuṭhārikā vrīhimukhārā vetrasapatra | baḍiśadantaśakveṣaṇya iti | tatra maṇḍalāgramardhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante | vṛddhipatranakhaśastramudrikotpalapatrakāṇy ardhadhārāṇi bhedane cchedane copayujyante | sūcīkuṭhārikāvrīhimukhārāvetasapatrāṇi vedhane | eṣaṇyeṣaṇe | anulomāḥ karīrāḥ śastravṛttāś ca | sūcībaḍiśadantaśaṅkuścāharaṇe | kuśapatrāṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcīsīvyana ityaṣṭavidhaḥ śastrāṇāṃ karmaṇyupayogo vyākhyātaḥ | teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛttaphalasādhāraṇe bhāge gṛhṇīyāt | bhedanānyevaṃ sarvāṇi | vṛddhipatravadardhamaṇḍalāgraṃ kiṃcid uttānapāṇinā lekhane bahuśo vacārya vṛttāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ trikūrcakena visrāvayet | talapracchāditavṛttāgram aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ |kuṭhārikāṃ vāmahastagṛhītapucchāṃ dakṣiṇahastāṃguṣṭhaviṣṭabdhayamadhyamayāṃgulyāni hanyāt tatra karapatrārāvetasapatrabaḍiśadantaśakveṣaṇīrmūle pradeśinī prayuktaṃ mudrikāsadṛśaṃ nakhākāraśastramukhañcaturvedhanaṃ sūkṣmatorāvabaddhaṃ mudrikāśastraṃ teṣānnāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ | tatra nakhavardhanaiṣavaṣṭāṃgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṃgulāni tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni samāṃcitamukhāniṇi ceti śastrasampat | tatra dhārābhedanānāṃ māsurī | lekhanānāmardhamāsurī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī | cchedanānāmardhakaiśikī | baḍiśadantaśaṃku cānatāgre | tīkṣṇakaṇṭakaprathamayavapatramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti | tatra vakraṃ | kuṇṭhaṃ khaṇḍa kharadhārātisthūlamatyalpamatidīrghamatihrasvamityaṣṭau śastradoṣāḥ | ato viparītaguṇamādadyādanyatra karapatrāt | taddhi kharadhāramasthicchedanārtham | teṣānniśānī ślakṣṇaśilikā dhārāsapādanārthaṃ śālmalīphalakaṃ ceti || bha || yadā suniśitaṃ śastraṃ romavāhi susaṃsthitam | sugṛhītam pramāṇena tadāśastran nipātayet || anuśastrāṇi tvakkṣārasphaṭikakācakuravindajalaukāgninakhapatrāṇi śiśūnāṃ śastrabhīrūṇāmanuśastrāṇi yojayet | tvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimāṃ | āhāryacchedyabhede ca nakhaṃ śakyeṣu yojayet | vidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ | ye syur mukhagatā rogā netravarmagatāś ca ye | gojīśephālikāśākapatrairvisrāvayet tu tān || śastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tu | kārayet karaṇaprāptaḥ karmāra karmakovida iti ||
[Adhyāya 9, draft based on MS K] athāto yogyāsūtrīyamadhyāyaṃ vyā || adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet | cchedyādiṣu snehādiṣu karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati | tatra puṣpaphalālāvutrapuservārukaprabhṛtiṣu cchedyaśeṣāṃ darśayet | utkartanāpakarttanāni copadiśet | dṛtibastiprasevakapūrṇeṣu bhedyayogyāṃ | saromṇi carmātate lekhyasya | mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu vedhyasya | ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābumukheṣveṣyasya | panasabimbīphalamajjāmṛtapaśudanteṣvāhāryasya sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya | mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanayogyām | pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ | ghaṭālāvumukheṣu bastivraṇabastipīḍanayogyāṃ | netrapraṇidhānabastipīḍanayoriti || bha || evam ādiṣu medhāvī yogyākarmaṇyaśeṣataḥ | yasya yasyeha sādharmyaṃ tatra yogyāñ ca kārayet ||
[Adhyāya 10, draft based on MS K] athāto viśikhānupraveśanīyaṃ vyā || adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstrārthannigadatā rājānujñātena vaidyena viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena chatravatā sopānatkenānuddhataveṣeṇa sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā | tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamāgamyopaviśyāturamabhipaśyet spṛśetpṛcchec ca tribhiretairvijñāno pāyaiḥ | dīrghamāyuṣolpāyuṣo veditavyā | tatra dṛṣṭvā yau varṇṇavaikṛticchāyāṃ cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ jātisāmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceti || bha || mithyādṛṣṭvā vikārā hi dū ś ca mohayeyuścikitsakaṃ || tasmāt parīkṣyaḥ satataṃ bhiṣajā siddhimicchatā | yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ || evam abhisamīkṣya sādhyāṃ sādhayed yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca vikārām prāyaśaḥ parivarjjayet | tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā bhavanti | śrotriyanṛpatistrībālavṛddhabhīrudurbalavaidyavidagdhavyādhigṛhakadaridrakṛpaṇakrodhanānātmavatāt || bhavanti cātra || strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet | dattaṃ tābhir na gṛhṇīyād annād anyad bhiṣa deti || vedotpattiśiṣyadīkṣādānam adhyayanasya ca | prabhāṣaṇañ cāgraharaṃ ṛtucaryā tathaiva ca | yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca | viśikhānupraveśañ ca proktaṃ vai prathamo daśa ||
[Adhyāya 11, draft based on MS K] athātaḥ kṣārapākavidhimadhyāyaṃ || anuśastrebhyaḥ kṣāraḥ pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca | tatra kṣaraṇātkṣaṇaṇādvā kṣāraḥ | nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya saumyasyāpi sato dahanapacanadāraṇaśaktiraviruddhā | sakhalvāgneyauṣadhibhūya kaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śodhano ropaṇaḥ stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ | sa dvividhaḥ pratisāraṇīyaḥ | pānīyaśca tatra pratisāraṇīyaḥ | kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu copadiśyate | saptasu ca mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu ca rohiṇīṣu eteṣv evānuśastrapātanam uktaṃ || pānīyas tu gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu copayujyate || tasya vistāro 'nyatra athetaraṃ cikīrṣuḥ | śaradi śucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṃ kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nivātadeśe citiṅ kṛtvā tilanālair ādīpayet | athopaśānte 'gnau tad bhasma pṛthag gṛhṇīyāt bhasmaśarkarāś ca || athānenaiva kalpena kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyāpāmārganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ | catasraḥ kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mahati kaṭāhe śanaiś śanair davyāvaghaṭṭayan vipacet sa yadā bhavaty acchoraktas tīkṣṇaḥ picchilaś ca tam ādāyetaraṃ saṃsṛjya punar api pākāyādhiśrayet tata eva ca kṣārodakakuḍavamadhyardha kṛtvāpanayet tataḥ kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīr agnivarṇṇāḥ kṛtvāyase pātre tasmiṃ kṣārodake 'bhiṣicya | piṣṭvā tathaiva ca pratīvāpo yathālābhaṃ dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikākanakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅ kṛtvā nidadhyāt | satatamapramattaś ca darvyāvaghaṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainam āgatapākam avatāryānuguptam āyase kumbhe nidadhyāt | kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ || bha || naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ | aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ | atyuṣṇamatipaicchilyamatitaikṣṇyavisarpitā | atyarthaṃ mārdavaṃ śaityamatyarthaṃ sāndrameva ca | hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ || tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya nivātāsambādhe deśe agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamamavaghṛṣyāvalikhya pracchayitvā vā śalākayā kṣāraṃ pratisārya vākchatamātram upaikṣeta | tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ | tatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ | atha ca sthiramūlatvātkṣāradagdhanna dīryate | idamālepanantatra śīghra samavacārayet | amlakāñjikabījānāṃ tilām madhukameva ca | prapiṣya samabhāgāni tenaivamanulepayet | tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ || rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca | āgneyenanāgni sadṛśaḥ kathaṃ kṣāra praśāmyati | evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me | amlavarjyā rasāṃ kṣāre sarvāneva vibhāvayet | kaṭuka thā | amlena saha saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ | mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati | mādhūryayogānna dahedagniragnirivāplutaḥ || tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni vyādhivṛddhiś ca | atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñ ceti | kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiṃ copakrameta | athā kṣārakṛtyā bhavanti | durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā uddhṛtodvṛttaphalayonyaśca tathā marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ svalpamāṃsapradeśeṣvakṣṇoś ca na dadyādanyatra varmarogāt | tatra kṣārasādhyeṣv api vyādhiṣu śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati || bha || viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavatyalpamatiprayuktaḥ | satvapramattena sadā prayukto rogānnihanyādacireṇa ghorāniti ||
[Adhyāya 12, draft based on MS K] athāgnikarmavidhiṃ || kṣārādagnirgarīyāṃ kriyāsu vyākhyātastaddagdhānāṃ rogāṇāmapunarbhavāt | svedaśastrakṣārairasakyānāṃ tatsādhanāc ca | athaimāni dahanopakaraṇāni bhavanti | pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ | jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānā | tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayikegnisādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā sarvavyādhiṣvṛtuṣu ca picchilamannambhuktavataḥ | tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na pratiṣiddhogniḥ | tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā srāvasannirodhaśca sirāsnāyudagdhe rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe || tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā vartmaromakūpāṃ | tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau vāyau | duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt | tatra valayabindurerekhāpratisāraṇāñceti dahaṇaviśeṣāḥ || bha || rogasya saṃsthānamavekṣya dhīmāṃnarasya marmāṇi balābalañ ca | vyādhintathartuñ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma || tatra samyagdagdheṣu madhusarpirabhyaṅgaḥ || athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca || ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ rūkṣañ cāśrityadravyam agnir dahati | atisantapto hi snehaḥ sūkṣmamārgānusāritvāt tvagādīnanupraviśyāśu dahati | tasmātsnehadagdhedhikā rujā bhavati | tatra pluṣṭaṃ durdagdhaṃ samyagdagdhamatidagdhamiti caturvidhamagnidagdhambhavati | tatra yadvivaṇṇamuṣyatetimātraṃ tatpluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā cirāccopaśāmyati taddurdagdhaṃ | samyagdagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāścopadravā bhavanti | sa krimiścet vraṇaścāsya cireṇoparohatyuparūḍhaś ca vivarṇṇo bhavati | tadetaccaturvidhamagnidagdhalakṣaṇamānupūrvyoktaṃ pūrvakarmaprasādhakaṃ bhavati || bha || agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati | tatastenaiva vegena raktañcāpyupadīryate | tulyaviryepyubhe hyete rasato dravyatastathā | tenāsya vedanāstīvrā prakṛtyā ca vidahyate | sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate || dagdhasyopaśamārthāya cikitsā sampravakṣyate | pluṣṭasyāgnipratapanaṃ kāryamuṣṇantathauṣadhaṃ | śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ | prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇitaṃ | tasmāt sukhayati hyuṣṇa na tu śītaṃ kathañcanaḥ | śītāmuṣṇāñ ca ca durdagdhe kriyāṃ kuryāttataḥ punaḥ | ghṛtālepanasekāṃstu śītānevāsya kārayet || samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ | sāmṛtaiḥ sarpiṣāyuktairālepaṃ kārayedbhiṣak || grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca lepayet | pittavidradhivaccainaṃ praśāntyoṣmāṇamācaret | atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ | tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair upācaret | vraṇaṅ guḍūcīpatrair vā cchādayed athacodakaiḥ | kriyāṅ kuryāc ca nikhilāṃ bhiṣakpittavisarpavat || athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ | śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ | cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate | sadhūmakaṃ niśvasiti ghreyam anyan na veti ca | tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate | tṛṣṇādāhajvaraś cetaḥ sīda
[Adhyāya 13 (based on H alone up to v. 22 and collated against the 1938 edition, not the 1931 one.)] athāto jalāyukādhyāyaṃ vyākhyāsyāmaḥ || nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ || tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair vā viśeṣas tu viśeṣas tu visrāvyaṃ || The 1931 and 1938 editions of the vulgate report an insertion at this point, but they report it differently. Cakrapāṇidatta and Ḍalhaṇa also report variant readings at this point in the text. bhavanti cātra || snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prakīrttitaṃ | tasmād vātopasṛṣṭe tu hitan tad avasecane || arddhacandrākṛtimahattanusaptāṅgulāyataṃ | pracchite dāpayet pūrvvam āsyenācūṣayed balī || śītādhivāsā madhurā jalaukā vārisaṃbhavā | tasmāt pittopasṛṣṭe tu hitās tā avasecane || kaṭurūkṣañ ca tīkṣṇañ ca alābu parikīrttitaṃ | tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane || The hiatus between ca and alābu is required for correct metre. tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād antarddīptenālābunā | jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam āsām oka ity ato jalaukasaḥ || tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ | kṛṣṇā karburā alagardā indrāyudhā sāmudrikā govandanā ceti | tāsv añjanavarṇṇā pṛthuśīrṣā kṛṣṇā nāma | varmimatsyavad āyatā cchinnonnatakukṣiḥ karburā nāma | romaśā mahāpārśvā kṛṣṇamukhā alagardā nāma | indrāyudhavad ūrddhvarājī citrā indrāyudhā nāma | īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā nāma | tābhir daṣṭe daṃśe śvayathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti liṅgāni bhavanti || tatra mahāgadaḥ pānālepanādiṣūpayojyaḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ || atha nirvviṣāḥ | kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma | kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhī nāma | mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā nāma | mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma | padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā vyākhyātāḥ || tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi bhavanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti | tatra saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ | padmotpalakumudasaugandhikaśaivālakothajātā vimaleṣv ambhaḥsu ca nirvviṣāḥ || bhavati cātra || kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu | na ca saṅkīrṇṇacāriṇyo na ca paṅkeśayāḥ smṛtāḥ || tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair gṛhṇīyāt | The transmitted Nepalese reading gṛhītvā is hard to construe unless taken over to the start of the next paragraph. However, then it would sit uneasily before atha, which seems to demarcate the start of different procedural stages. athaitā nave mahati ghaṭe sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhakṣārthañ cāsām upaharet | śevālaṃ vallūram odakāṃś ca kandānś cūrṇīkṛtya śayyārthe tṛṇam odakāni patrāṇi tryahāt tryahāc cāsāṃ jalabhaktan dadyāt | saptarātrāt saptarātrād ghaṭam anyaṃ saṅkrāmayet || bhavati cātra | sthūlamadhyāḥ parikliṣṭās tanvyaś cākṣetrajāś ca yāḥ | agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet || The vulgate edition notes "other readings" that correspond to those in the the Nepalese witnesses for tanvyaś cākṣetrajāś ca yāḥ and poṣayet. atha jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujaṃ syād | atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ salilasarakamadhyasañcāriṇī vigatamalāḥ kṛtvā rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā nidadhyāt | śastrapadāni vā kurvīta | athaivam api na gṛhṇīyāt anyāṅ grāhayet | Note the irregular sandhi of f. pl. -sañcāriṇī. yadā niviśate 'śvakhuravad ānanaṅ kṛtvonnāmya ca skandhaṃ evañ jānīyād gṛhṇātīti | athainām ārdraplotāvacchannāṅ kṛtvā dhārayet || atha daṃśe toda kaṇḍū prādur bhāvāj jānīyāc chuddham ādadātīti | tām apanayet | atha śoṇitagandhena na muñcet mukham asyāḥ saindhavacūrṇenāvakiret | athaināṃ śāli taṇḍula kāṇḍana praliptān taila lavaṇābhyaktamukhīṃ vāmahastagṛhītapucchān dakṣiṇahastāṅguṣṭhāṅgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād vāmayec ca yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā satī cared | yā sīdati na ceṣṭate sā durvvāntā punaḥ samyag vāmayet | durvāntāyās tu indrapado nāma vyādhir asādhyo bhavati | aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute toyaṃ tasyām indrapadaḥ smṛtaḥ || athaināṃ pūrvvavat sannidadhyāt | The vulgate, third edition, reports the reading of this verse in a Nepalese witness, probably H: aprahṛṣṭaśiraḥpādakāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute tāpaṃ tasyām indramadaḥ smṛtaḥ (Ācārya 1938: 58, n. 4). śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti || bhavati cātra || pītamātre jalaukābhir ghṛtena pariṣecayet | śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam | jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
[Adhyāya 14] athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyāmaḥ || pāñcabhautikasya caturvidhasyāhārasya ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoguṇabhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa hṛdayāc caturviṃśatir dhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram ahar ahas tarpayati jīvayati yāpayati vardhayati cādṛṣṭahaitukena karmaṇā | tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhihetukī || tasmiṃ sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ saumyas taijasa iti | sa khalu dravatvād anusaraṇe snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate | sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti || bha || rañjitās tejasā tv āpaḥ śarīrasthena dehināṃ | avyāpannāḥ prasannena raktam ity eva tad viduḥ || rasād eva striyāṃ raktam ṛtusaṃjñaṃ pravartate dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ | ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ | agnīṣomīyatvād garbhasya pāñcabhautikatvam apare jīvaṃ raktam āhur ācāryāḥ || || bha || visratā dravatā rāgaḥ spandanan tanutā tathā | pṛthivyādiguṇās tv ete dṛśyante śoṇite yataḥ | rasād raktaṃ tato māṃsaṃ māṃsān medaḥ pravarttate medaso 'sthi tato majjā majjā śukraṃ tataḥ prajāḥ || tatraiṣān dhātūnām annapānarasaḥ prīṇayitā bhavati || bhavati cātra || rasajaṃ puruṣaṃ vidyād rasaṃ rakṣeta yatnataḥ | annapānaprayogeṇa āhāreṇa suyantritaḥ tatra rasa gatau dhātur ahar ahar gacchatīti rasaḥ | pañcaviṃśati kalāśatāni | caturaśītiś ca nava ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante | evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti || The reading of H here resembles the vulgate. bhavataś cātra || aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye | kalānān navatiś cāpi svatantraparatantrataḥ || rase gativiśeṣo 'yaṃ mandāgner avasānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā || sa śabdārcijalasantānavad aṇunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalotkarṣād virecanavad upayuktāḥ śukraṃ virecayanti || yathā hi puṣpamukulastho gandho na śakyam ihāstīti vaktuṃ | naiva nāstīti | atha cāsti satām bhāvānām utpattir iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛtakesare puṣpe kālāntareṇābhivyakto bhavati | evam bālānām api vayaḥpariṇāmāc chukraprādurbhāvo bhavati | romarājyārttavādiś ca viśeṣo nārīṇām | sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād aprīṇano bhavati | ta ete śarīradhāraṇād dhātava ity ucyante | teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad adhikṛtya vakṣyāmaḥ || tatra saphenilam aruṇaṃ kṛṣṇam paruṣan tanu śīghragamaskandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ śyāvaṃ visramaniṣṭam pipīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ śītaṃ bahalaṃ picchilaṃ visrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā | sarvalakṣaṇayuktaṃ sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ dvidoṣaṃ | indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtistham iti jānīyāt || visrāvyān anyatra vakṣyāmaḥ || athāvisrāvyāḥ | sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ | pāṇḍurogyarśasyudariśoṣigarbhiṇīnāñ ca śvayathavaḥ | tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham anuttānam āśu śastrañ ca pātayet | hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet | pūyagarbhāṃ punar yathoktair evopacaret | tatra durviddhe śītavātayor asvinne bhukte ca skannatvāc choṇitan na sravati | alpaṃ vā sravati || || bha || cātra vātaviṅmūtrasaṃgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti || tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ karoti | atyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad atipravṛttaṃ śirobhitāpam āndhyatimiraprādurbhāvan cānukṣayākṣepakampapakṣāghātam ekāṅgavikāraṃ hikkākāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti | tan nātiśīte nātyuṣṇe nāsvinne nātitāpite yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak || samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate śuddham evam vijānīyāt samyag visrāvitañ ca tat | lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ | samyagvisrāvite liṅgaṃ prasādo manasas tathā || tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye | raktamokṣaṇaśīlānāṃ na bhavanti kadācana || atha khalv apravarttamāne | elāśītaśivaḥ kuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkkāṃkuranaktamālaphalair yathālābhaṃ tribhiś caturbhiḥ | samastair vā lavaṇapragāḍhair vraṇamukham avagharṣayed evaṃ sādhu vahati || athātipravṛtte lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair anārdrair vraṇamukham avacūrṇṇyāṅgulyagreṇāvapīḍayet | sālasarjarjunārimedagranthidhavadhanvanatvagbhir vā cūrṇṇīkṛtābhiḥ kṣaumeṇa vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair bandhanadravyair gāḍhaṃ badhnīyāt | vyadhānantaraṃ punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ | śītair ālepaiḥ pradehair vopacaredagninā vā dahed yathoktaṃ kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet | eṇahariṇorabhraṃmahiṣaśaśavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣaṃ rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret || bhava || dhātukṣayāt srute rakte mandaḥ sañjāyate nalaḥ | pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ | tan nātiśītairlaghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | īṣadamblair anamblair vā bhojanaiḥ samupācaret || caturvidhaṃ yad etad dhi rudhirasya nivāraṇaṃ | sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā || vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ || askandamāne rudhire sandhānāni prayojayet | sandhānair bhrāśyamāne tu pācanaiḥ samupācaret || kalpair ebhis tribhir vaidyaḥ prayateta yathāvidhiḥ | asiddhimatsu caiteṣu dāhaparama iṣyate | saśeṣadoṣe rudhire na vyādhir ativarttate | na śeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ | dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate | tasmād rakṣed dhi rudhiraṃ rudhiraṃ jīva ucyate || srutaraktasya sekādyaiḥ śītaiḥ prakupitenile śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayed iti || 14 ||
[Adhyāya 15, draft based on MS K] athāto doṣadhātumalakṣayavṛddhiṃ vyā || doṣadhātumalamūlaṃ hi śarīraṃ | tasmātphalalakṣaṇameteṣām upadhārayaś ca | tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīrantantrayati | rāgaḥ paktistejaūṣmakṛtpittaṃ | sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā | rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lepayati medaḥ snehayati | asthi dhārayati | majjā pūrayati | bījārthaharṣakṛc chukraṃ kledayati | bastikledakṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ | svedaḥ kledayati | garbhalakṣaṇamārttavaṃ | stanyaṃ stanāpīnajananajīvanam iti | tatra vidhivat parirakṣaṇaṃ kurvīta || ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣaye mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye rūkṣatāntardāhaāmāśayetarāśayaśūnyatāśirasaś ca | tatra svayonivardhanāny eva pratīkāraḥ || rasakṣaye hṛdayapīḍā kampaḥ śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ ca || māṃsakṣaye sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā dhamanīnāñ ca śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca | majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ praseke cālpaśukraraktadarśanaṃ | purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūdhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye bastitodo lpamūtratā ca || atrāpi svayonivardhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś ca tatrābhyaṅga svedopayogaś ca || ārttavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca dravyānām upayogaḥ || stanyakṣaye stanayo mlānatā stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ || garbhakṣaye garbhāspandanamanunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca || ata ūrdhvamatipravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca || pittavṛddhau pītāvabhāsatā santāpaḥśītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣṭatā ca || rasotipravṛddho hṛdaye kledaṃ prasekañ cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca | medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso daurgandhyañ ca || asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ śukrāśmariti prādurbhāvaṃ || purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥ kaṇḍū daurgandhyañ ca || stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ pravṛttim atitodañ ca || ārttavamaṅgamardo daurbalyañca + teṣāṃ kṣapaṇamaviruddhaiḥ kriyāviśeṣaiḥ kurvīta balakṣayaṃ ata ūrdhvam anuvyākhyāsyāmaḥ || rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas tad eva balam ity ucyate | śāstrasiddhāntāt tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir bhavati || bha || ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ | viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamaṃ || dehaḥ sāvayavastena vyāpto bhavati dehinām | abhighātāt kṣayāt kopāddhyānācchokācchramāt kṣudhaḥ | ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ || tatra visraṃso vyāpatkṣaya iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra tā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇo | tatra visraṃse vyāpanne ca kriyāviśeṣairaviruddhairbalamadhyāyayet mūḍhasaṃjñamitarañ ca varjjayet | yasya dhātukṣayādvāyuḥ sañjñākarmma vināśayet prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ || rasanimittameva sthaulyaṅkārśyañ ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso madhurataraś ca śarīramanukramamāṇotisnehānmedo janayati | medasotipravṛddhatvādvāṭharyamāpādayati | tamativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādagagadatvāni kṣipramevāviśanti | saukumāryātmedasaḥ sarvakriyāsvasamarthatvaṃ bhavati | kaphaphamedoniruddhamārgatvāccālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante 'tyarthamatolpaprāṇo bhavati | pramehapiḍakājvarabhagandaravidradhivātavikā ṇārāmanyatamaṃ prāpya maraṇam upayāti | sarva eva cāsya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt srotasāmatas tasyotpattihetuṃ parihared utpanne tu śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo vyāyāmalekhanabastyupayogaś ceti || tatra punar vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas tasyotpattihetum pariharet | utpanne tu payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti | yaḥ punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti samadhātutvān madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavāṃś ca bhavati saḥ | satatamanupālayitavya iti || bha || dvāv apy etau vigahitau sadā sthūlakṛśau narau | śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ | doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā | iddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ || vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca | doṣadhātumalānāṃ tu parimāṇān na vidyate | eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate | na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā | doṣādīnān tu samatām anumānena lakṣayet | prasannātmendriyaṃ jñātvā puruṣantatra buddhimāṃ | kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak | tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ | samadoṣaḥ samāgniś ca samadhātumalakriyaḥ | prasannātmendriyamanāḥ svastha ity abhidhīyate || ṇḍohū ||
[Adhyāya 16] athātaḥ karṇṇavyadha vidhiṃ vyākhyāsyāmaḥ ||1|| rakṣābhūṣaṇanimittam bālasya karṇṇau vyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāram upaveśyābhisāntvayamāno bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet | pūrvvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā ||2|| The compound kṛtamaṅgalasvastivācanaṃ is an emendation based on the similar text at Su.śā.3.2.25. Ḍalhaṇa recorded the alternative reading bhakṣyaviśeṣair vā before bālakrīḍanakaiḥ pralobhya in the vulgate. śoṇita bahutve 'tivedanāyāṃ cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam ||3|| At this point, witness K is missing a folio, so the rest of this chapter is constructed on the basis of witnesses N and H. tatra yadṛcchāviddhāyāṃ sirāyām ajñena jvara dāhaśvayathu vedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti ||4|| doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yava madhuka mañjiṣṭhā gandharvva hasta mūlair mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet ||5|| Ḍalhaṇa (1.16.6) stated that some do not read surūḍhañ cainam punar vidhyet. samyagviddham āmatailapariṣekeṇopacaret | tryahāt tryahād varttiṃ sthūlatarīṃ kurvvīta pariṣekañ ca tam eva ||6|| The unusual form sthūlatarīṃ is supported by both manuscripts and we have retained it in spite of only meagre evidence for the form in epic Sanskrit. atha vyapagatadoṣopadrave karṇṇe 'laṃpravarddhanārthaṃ laghupravarddhanakam āmuñcet ||7|| evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇām | doṣato vābhighātād vā sandhānān tasya me śṛṇu ||8|| tatra samāsena pañcadaśasandhānākṛtayo bhavanti | tad yathā | nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ | saṅkṣiptaḥ | hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhaḥ | iti | teṣu tatra pṛthulāyatasamobhayapālir nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedyakaḥ | hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhya dīrghaikapālir ggaṇḍakarṇṇakaḥ | apālir ubhayato 'py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ kapāṭasandhikaḥ | bāhyadīrghaikapālir itarālpapāliś cārddhakapāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā bandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir vallīkarṇṇaḥ | granthitamāṃsaḥ stabdhasirātatasūkṣmapālir yaṣṭīkarṇṇaḥ | nirmmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv api dāha pāka srāva śopha yuktā na siddhim upayānti ||9|| Cakrapāṇi (1.16.9–13) and Ḍalhaṇa (1.16.10) pointed out that others read pañcadaśakarṇakṛtayaḥ (instead of pañcadaśasandhānākṛtayaḥ). Ḍalhaṇa (1.16.10) also mentioned that some read samunnatasamobhayapāliḥ (instead of vṛttāyatasamobhayapālir) and others do not read saṃkṣiptādayaḥ pañcāsādhyāḥ. The additional verses in A (from bhavanti cātra to śāstravit) were probably also absent in the version of the Suśrutasaṃhitā commented on by Cakrapāṇi, who cited them in his commentary as being "read by some" in regard to the joins (sandhāna) they describe. ato 'nyatamasya bandhañ cikīrṣuḥ agropaharaṇīyoktopasambhṛtasambhāraḥ viśeṣataś cātropaharet surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ kṛtvā ca bandhān upadhārya chedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭam veti tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena cānnenopacaret ||10|| The MSS reading viśeṣataś cāgropaharaṇīyāt has been emended to viśeṣataś cātropaharet to make sense of the list of ingredients, which is in the accusative case. Also, the repetition of agropaharaṇīyāt in the MSS suggests that its second occurrence, which does not make good sense here, is a dittographic error. Aṣṭāṅgahṛdayasaṃhitā 1.18.52--53: atha grathitvā keśāntaṃ kṛtvā chedanalekhanam | niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 || abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam | sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇair avākiret || 53 || vighaṭṭanan divāsvapnaṃ vyāyāmam atibhojanam | vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||11|| nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā sandadhyāt | sa hi vātaduṣṭe raktabaddho 'rūḍho paripuṭanavān bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān atipravṛttasrāvaḥ śophavān kṣīṇālpamāṃso na vṛddhim upaiti ||12|| sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvān bhavati | punar api chidyeta ||13|| athāpraduṣṭasyābhivarddhanārtham abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāvidārīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||14|| Ḍalhaṇa (1.16.18) noted that some read rājasarṣapajaṃ in the place of gaurasarṣapajaṃ. This reading appears to have been accepted by Cakrapāṇi (1.16.18–20), who glossed rājasarṣapaja as śvetasarṣapa. Cakrapāṇi also said that some read sarpis in the place of payas. In the compound beginning with arka, Ḍalhaṇa noted that some read arkapuṣpī. svedito marditaṅ karṇṇam anena mrakṣayed budhaḥ | tato 'nupadravaḥ samyag balavāṃś ca vivarddhate ||15|| N has a kākapāda after ane, but the missing letter (one would expect 'na') has not been supplied in a margin or elsewhere. ye tu karṇṇā na varddhante snehasvedopapāditāḥ | teṣām apāṅge tv abahiḥ kuryāt prachānam eva ca ||16|| Ḍalhaṇa (1.16.23) noted that some read teṣām apāṅgacchedyaṃ hi kāryam ābhyantaraṃ bhavet. amitāḥ karṇṇabandhās tu vijñeyāḥ kuśalair iha | yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||17|| Ḍalhaṇa (1.16.26) stated that some read suniviṣṭaḥ (the reading of the Nepalese version) instead of suviśiṣṭaḥ. jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ | surūḍho 'vedano yas tu taṃ karṇṇaṃ varddhayec chanaiḥ ||18|| viśleṣitāyām atha nāsikāyāṃ vakṣyāmi sandhānavidhiṃ yathāvat | nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalambi tasya ||19|| Cakrapāṇidatta said that others read nāsāsandhānavidhim here. Ḍalhaṇa (1.16.27–31) stated that some read, chinnāṃ tu nāsikāṃ dṛṣṭvā vayaḥsthasya śarīriṇaḥ | nāsānurūpaṃ saṃcchidya patraṃ gaṇḍe niveśayet || tena pramāṇena hi gaṇḍapārśvād utkṛtya vadhraṃ tv atha nāsikāgram | vilikhya cāśu pratisandadhīta taṃ sādhubaddham bhiṣag apramattaḥ ||20|| susīvitaṃ samyag ato yathāvan nāḍīdvayenābhisamīkṣya nahyet | unnāmayitvā tv avacūrṇṇayīta pattāṅgayaṣṭīmadhukāñjanaiś ca ||21|| saṃchādya samyak picunā vraṇan tu tailena siñced asakṛt tilānām | ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe snigdho virecyaḥ sva yathopadeśam ||22|| rūḍhañ ca sandhānam upāgataṃ vai tad vadhraśeṣaṃ tu punar nikṛntet | hīnam punar varddhayituṃ yateta samañ ca kuryād ativṛddhamāṃsam ||23|| iti || om ||
[Adhyāya 17, draft based on MS K] vātapittakaphaśoṇitasannipātāgantukani raruṇaḥ kṛṣṇo vā paruṣo mṛdur anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārīmṛdur dāhādayaś cātra vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣo bhavanti | sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopetaḥ | pittavac choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś ca | sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ pākayābhimukho bhavati tasyāmasya pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra mandoṣmatā tvaksāvarṇyan sthairyaṃm alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva nistudyate daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca śastreṇa tāḍyata iva ca daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata iva cāṃgulyā dahyate pacyata iva cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti | ādhmātabastir ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro dāhaḥ pipāsā bhaktā ruciś ca pacyamānaliṅgaṃ || vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ tvakparipoṭanaṃ nimnadarśanam aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam ante cāvapīḍite muhur muhus todaḥ kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca paripakvaliṅgaṃ || kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaṅ moham upaiti | tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na tatra moham upeyāt | bha || āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak | jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ || vātād ṛte nāsti rujā na pākaḥ pittād ṛte nāsti kaphāc ca pūyaḥ | tasmāt samastāḥ paripākakāle pacanti śophaṃ traya eva doṣāḥ || narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś cāpivinā na pūyaḥ | tasmād vipākaṃ paripākakāle prayānti śophās tribhir eva doṣaiḥ || kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe vātakaphau prasahya | pacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ || dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā | tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate || tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ kṣatavidradhir vā bhavati | sa yadā tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram alabhamānaḥ pūyaḥ svamāśayam avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ || bha || yaśchinatyāmamajñānādyaś ca pakvamupekṣate | śvapacāviva sasyaścettāvaniścitakāriṇau || prākchastrakarmaṇaśceṣṭaṃ bhojayedāturaṃ bhiṣak | pāneyaṃ pāyayetmadyaṃ tīkṣṇaṃ yo vedanāsahaṃ || na mūrchaty annasaṃyogān mattaḥ śastraṃ na budhyate | tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi || prāṇo hy ābhyantaro nṛṇām bāhyaprāṇaguṇānvitaḥ | dhārayaty avirodhena ucchrayam pāñcabhautikaṃ || yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃ vinā pākam upaiti śophaḥ | viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ || ālepavisrāvaṇaśodhanais tu samyakprayuktair yadi nopaśāmyet | śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpadoṣaḥ kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ sandahati prasahya | tathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca khādatīha || ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ | tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ | pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇam iṣyate | ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ṇḍāṇya ||
[Adhyāya 18, draft based on MS K] athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ || ālepana ādya upakrama eṣa sarvaśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam vakṣyāmaḥ | tatra pratilomam ālimpen nānuloma | pratilome hi samyag auṣadham avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ māhiṣārdracarmāt sedham upadiśanti | na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujākaraś ca bhavati | ālepapradehayor antaram ālepaḥ śītas tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī ca | tatra raktapittaprasādakṛdālepaḥ | śodhano ropaṇaḥ śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñaḥ tenāsrāvam anirodho mṛdupūtimāṃsāpakarṣaṇam antardoṣatā śurvraṇaśuddhiś ca bhavati | na cālepanaṃ rātrau prayuñjīta śaityāt tu śleṣmaṇaḥ ūrdhvavivṛtaromakūpatvādūṣmānir eti || avidagdheṣu śopheṣu hitam ālepamanam bhavet | yathā svadoṣaśamanaṃ dāhakaṇḍūrujāpahaṃ || marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ | saṃśodhanāya teṣān tukuryād ālepanaṃ bhiṣak || ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ | kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny athāvyādhiṃ kālaś cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ | kośadāma śākhāsu grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | tatra kośaṃ jaṅghāṅguliparvasu vidadhyāt | dāmam asamvādheṅge sa
[Adhyāya 19, draft based on MS H] || athāto vraṇitopāsanīyam vyākhyāsyāmaḥ || atha vraṇitasya prathamam evāgāram anvicchet || praśastavāstusuni viṣṭaṃ śucyavātātapañca | apraśastavāstunigṛhe sambādhe 'śucinyātape cātivāte ca rogāḥ syuściraṃ śārīramānasāḥ | tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ manojñam prākchīrṣan saśastraṅ kurvvīta | sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane vraṇī prācyādiśi sthito devās tat pūjanārthan tataḥśiras tasmin suhṛdbhir anukūlaiḥ priyamvadair upāsyamāno yatheṣṭamāśīteti || bha || suhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ | āśvāsayanto bahuśaḥ svanukūlāḥ priyamvadāḥ || na ca divānidrāvaśagaḥ syād utthāsamvesanaparimārjjanādiṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bha || sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca | vraṇito na viniṣeveta śaktimān api mānavaḥ || gamyānāñ ca strīṇāṃ sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bha || strīṇāṃ sandarśanāc chukraṅ kadācid balitaṃ sravet | grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavāpnuyāt || navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsaśīto dakadadhidugdhatakraprabhṛtīni pariharet || bha || takrānto navadhānyādiryoyamvargga udāhṛtaḥ | doṣasañjanano hyeṣa vijñeyaḥ pūyavarddhanaḥ || madyapañyamaireyāriṣṭāsavamadhusurāvihārām pariharet || madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca vīryataḥ | āśukāri ca tatpītaṃ kṣipram vyāpādayed vraṇaṃ || vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś cābādhām pariharet || vraṇitasyopataptasya kāraṇair eva mādibhiḥ | kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati || ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet | tataḥ śopharujāśrāvadāhapākānavāpnuyāt || sadā ca nīcanakharomṇāśucināśucivāsasāśāntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ || tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsipaśupatikuberakumārānucarāṇi mānsaśoṇitapratvāt kṣatajanimittam vraṇitam upa sarppanti satkārārthañ jighāṃsūni vā kadācid bhavanti || teṣāṃ satkārakāmānām prayatetāntarātmanā | dhūpamālyopahārām̐ś ca bhakṣām̐ś caivopahārayet || te tu santarppitā ātmavanna hiṃsyus tasmāt satatam atandritajanaparivṛto nityadīpodakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano 'nukūlāḥ kathāḥ śṛṇvannāsīta || sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ | āsāvān vyādhimokṣāya kṣipraṃ sukham avāpnuyāt || ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ || sarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca | dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ || chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ | lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ saha sravīryāṃ siddhārthām̐ś cāpi dhārayet || bha || anena vidhānā yuktam ārād eva niśācarāḥ | vanaṃkesariṇākrāntaṃ varjjayanti mṛgā iva || bālośīrair vraṇambījair nna ca nam parighaṭūyet | na tuden na ca kaṇḍūyāc chayānaḥ paripālayet || jīrṇaśālyodanaṃ snigdhamalyamuṣkan dravottaraṃ | bhuñjāno jāṅgalair mmāsaiḥ śīghraṃ vraṇam apohati || taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ | bālamūlakavārttākī paṭolaiḥ kāravallakaiḥ || sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥḥ | anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā || divā na nidrā vaśago nivātagṛhagocaraḥ | vraṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati || evaṃ vṛttasamācāro vraṇī sampadyate sukhī | āyuś ca dīrgham āpnoti dhanvatarivaco yathā ||
[Adhyāya 20, draft based on MS H] || athāto hitāhitīyaṃ vyākhyāsyāmaḥ || yadvāyoḥ pathyan tatpittasyāpathyam ity anena hetunā na kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā bruvate || taṃ tu na samyak | iha khalu dravyāṇi svabhāvataḥ saṃyogataś ca ekāntahitāni ekāntā hitāni hitāhitāni ca bhavanti || tatraikāntāhitāni jātisātmyatvāt | salilaghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni saṃyogatastvaparāṇi viṣatulyāni bhavanti | hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyamiti etaddvitvānna sarvvavraṇināmayamāhārārthe vargga upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama nīvārodravoddālakaśyāmākavāḥ || eṇahariṇakuraṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ || mudgavanamasūramukuṣṭhahareṇaavāḍhakīsatīnāḥ || cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamity eṣa varggaḥ sarvvavraṇinyaḥ sāmānyataḥ pathyatamaḥ | tathā brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ pathyatamāni | ahitāni prāgupadiṣṭāni | hitāhitāni tu yadvāyoḥ pathyantatpittasyāpathyam iti || saṃyogatastvaparāṇi viṣatulyāni bhavanti | vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyagodhāvarāhānacaikadhyamaśnīyāt | payasā prākpayaso 'nte vā payasaḥ | kapotām̐ś ca sarṣapatailasiddhām̐ś ca nāśnīyāt | kapiñjalamayūralāvatittirigodhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailana nādyāt | madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dadhimadyañ ca | pittena cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt | sauvīreṇa sahatilasaṣkulī | takreṇa madhughṛtadhānāpṛṣatamāṃsāni | godhāmmadhunā | kṣaudrāsavena matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ | matsyānupotakayā sahaikṣuvikṛtīś ca sarvvāḥ | guḍaṅkākamācyāmadhunā mūlakāni ca | naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ | taratamayogayuktāṃś ca | bhāvānatirūkṣam atisnigdham atyuṣṇam atiśītam evamādīn vivarjjayet | na madhunoṣṇaṃ | noṣṇa noṣṇārtto | na madhunātilakalkenopotakāṃ | na pippalīmatsyavesayā | priyaṅgvanuliptena pāyasamaśnīyāt || bha || viruddhāny evam ādīni vīryato yāni kānicit | tāny ekāntāny eva śeṣam vidyād hitāhitaṃ || bha || vyādhimindriyadaurbbalyam maraṇ vā niyacchati | viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ || yatkiñcid doṣamutkleśya bhuktaṃ kāyān na nirharet | rasādiṣu rasārthatvāt tad vikārāya kalpate || viruddhāśanajānrogān pratihanti virecanaṃ | vamanaṃ śamanam vāpi pūrvvam vā hitasevanaṃ || sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca | snigdhavyāyām iva linām viruddham vitatham bhaved iti || || kṣāram agniñ jalāyuś ca tathā śoṇitavarṇṇanaṃ | doṣadhātumalañ caiva karṇṇatāḍanam eva ca || āmapakveṣaṇīyañ ca ālepanavidhin tathā | vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||

dvitīyo daśa || thaṃ ||

[Adhyāya 21, draft based on MS K] nagatasya vātavat kriyāvibhāgaḥ || evaṃ prakṣubhitānāṃ prasaratāṃ vimārgagamanam āṭopo dhūmāyanam arocakaś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ || ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ khalu prasṛtās tāṃs tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | taṃ prati pratirogaṃ vakṣyāmaḥ | te yadodar dhayaḥ sanniveśaṅ kurvanti te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ janayanti || bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagā galagaṇḍāpacīprabhṛtīn || tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś ca || māṃsagatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn || asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātasoṇitaprabhṛtīn || sarvagatāḥ jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu rogāṇāṃ doṣasanniveśaṃ jānīyāt || teṣām evam abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthaḥ kriyākālaḥ || ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ || sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ || ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dīrghakālānubandhaḥ | tatrāpratikriyamāṇo sādhyatām upaiti || bhavati cātra || sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ | vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak || sañcaye pahṛtā doṣā labhante nottarā gatīḥ | te tūttarāsu gatiṣu bhavanti balavattarāḥ || sarvair bhāvais tṛbhir vāpi dvābhyām ekena vā punaḥ | saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo nudhāvati || saṃsarge yo garīyāṃ syād upakramyaḥ sa vai bhavet | śeṣadoṣāvirodhena sannipāte tathaiva ca || vraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati | ādehadhāraṇāj jantor vraṇas tasmān nirucyata iti || 21 || ❈ || ||
[Adhyāya 22, draft based on MS K] athāto vraṇāsrāvavijñānīyam vyā || tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau vraṇavastūni bhavanti | atra sarvavraṇasanniveśaḥ || tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīvyante ca | āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛ𑑛tayo durupakramā bhavanti || sarva eva vraṇāḥ kṣipraṃ saṃrohanty ātmavatāṃ subhiṣagbhiś copakrāntāḥ | anātmavatāṃ majñaiś copakrāntāḥ praduṣyanti pravṛdvatvād doṣāṇāṃ | tatrātisamvṛto vivṛtaḥ kaṭhinotimātram atimṛdur utsannovasannaḥ śītotyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy arthavarṇṇaḥ pūtimāṃsa𑑛 sirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyarthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni || tatra doṣocchrāyam avekṣya yathāsvaṃ prakurvīta || atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu vā tvakṣu tvaksphuṭite bhinnevadārite vā salilaprakāśo bhavaty āsrāvaḥ kiñcid visraḥ pītāvabhāsaś ca | māṃsagate tu sarpiḥ prakāśaḥ sāndraḥ svetaḥ picchilaś ca | sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatas tu snigdho ghanaḥ siṃghaṇakapratimaḥ saraktaś ca | asthigatas tu asthiny abhihate sphuṭite bhinnevadārite vā doṣabhakṣitatvāc chuktidhautam ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur vicchinno majjāmiśraḥ sarudhirasnigdhaś ca sandhigatas tu pīḍyamāno na pravarttate | tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate tvagādiṣv evāvaruddhatvāt || atha sarvavraṇavedanām vakṣyāmaḥ || todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkuśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā āgacchanti tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanāni yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ tīkṣṇasampātipacyate yatra coṣmābhir vṛddhir bhavati kṣate kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotāta m paittikam iti viṃdyāt | pittavad raktasamutthañ jānīyāt | viśeṣo raktado raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā svedolpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti vidyāt | yatra sarvavedanāsamutpattis taṃ sānnipātikam iti vidyāt || ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ | bhasmakaposthivarṇṇaḥ paruṣoruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti pittaraktasamutthayoḥ | śvetasnigdhaḥ pāṇḍur iti śleṣmajasya | sarvavarṇṇopetaḥ sānnipātika || bhavati cātra ślokaḥ || na kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti || 22 || ❈ ||
[Adhyāya 23, draft based on MS K] athātaḥ kṛtyākṛtyavidhiṃ vyā || tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ekaikasmin vā puruṣe yatraitad guṇapañcakaṃ bhavati tasya khalu sādhanīyatamāḥ tatra vayasthānāṃ pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram a
[Adhyāya 24]

[Draft based on N (1.24.1–7) and K (1.24.7–12).]

athāto vyādhisamuddeśīyaṃ vyākhyāsyāmaḥ || dvividhā vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate || asmiṃs tu śāstre sarvatra sāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogād vyādhir iti || tac ca duḥkhaṃ trividhaṃ | ādhyātmikam ādhibhautikam ādhidaivikam iti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | janmabalapravṛttāḥ | doṣabalapravṛttāḥ | saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāḥ | iti || tatrādibalapravṛttā nāma śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaḥprabhṛtayaḥ | te 'pi dvivividhā mātṛjāpitṛjāś ca || janmabalapravṛttā nāma ye mātur apacārāt paṅgujaḍajātyandhamūkabadhiraminminavāmanaprabhṛtayo jāyante te dvividhā rasakṛtā dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma ya ātaṅkāpacārakṛtās te dvividhāḥ | śārīrā mānasāś ca || kālabalapravṛttā nāma ye śītoṣṇavātavarṣāprabhṛtibhiḥ samutpannās te 'pi dvividhā vyāpannā avyāpannāś ca || In A this passage comes after 1.24.6, before daivabalapravṛttā …. saṃghātabalapravṛttā nāma ya āgantava ādhibhautikās te dvividhāḥ | durbalasya balavadvigrahāc chastrādikṛtāś ca | daivabalapravṛttā nāma ya aupasargikā dvividhā abhicārābhiśāpābhiṣaṅgajāḥ || svabhāvabalapravṛttā nāma kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | te 'pi dvividhā rakṣakṛtā arakṣakṛtāḥ | rakṣakṛtaḥ kālakṛtaḥ | arakṣakṛto 'kālakṛtaḥ || atra sarvatra vyādhyuparodhaḥ | sarveṣāṃ ca vyādhīnām vātapittaśleṣmāṇa eva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ | satva rajas tamāṃsy avyatiricya varttante | evam eva kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇāvasthitaṃ | avyatiricya vātapittaśleṣmāṇo varttante | doṣadhātumalasaṃsargād āyatanaviśeṣān nimittataś caiṣāṃ vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu saṃjñā bhavati || rasajo 'yaṃ raktajo 'yaṃ māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yaṃ vyādhir iti || aśraddhārocakapipāsāṅgamardajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ | akālapalitatimiradarśanarasadoṣajā vikārāḥ || kuṣṭhavisarpapiṭakās tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarśo 'rbudāsṛgdararaktapittaprabhṛtayo raktadoṣāt || gudamukhameḍhrapākāś cādhimāṃśārbbudārsopajihvopakuśagalaśuṇḍikāmāṃśasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt || granthivṛddhigalagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt || adhyasthidantāsthitodaśūlādayo 'sthidoṣāt || tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūlorujambheti majjadoṣāt || klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣaḥ saṅgo 'tipravṛrttir vā malānāṃ malāyatanadoṣāt || indriyāṇāṃ ayathā pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso vistaraṃ nimittāni caiṣām pratirogam vakṣyāmaḥ || bhavati cātra || kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ | yatra saṅgaḥ savaiguṇyād vyādhis tatropajāyate || Ḍalhaṇa pointed out that others read svavaiguṇyād (instead of khavaiguṇyād). bhūyo 'tra jijñāsate | kim vātapittaśleṣmāṇāṃ jvarātisārādīnāṃ ca nityaṃ saṃsleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ | athāpi anyathābhāvo vātādīnāṃ jvarādīnāṃ cānyatra varttamānasyānyasya liṅgaṃ na bhavatīti | kṛtvā vātādayo jvarādīṇāṃ mūlānīti tan na || atrocyate || doṣān pratyākhyāya jvarādayo na bhavanti | atha ca nityaṃ sambandhaḥ | yathā hi vidyudvātāsanivarṣaṇyākāśaṃ pratyākhyāya na bhavanti | satyapyākāse kadācic ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ | evam vātādīnāṃ jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ śāśvatikaḥ | atha ca nimittataḥ | tebhya evotpattir iti || vikāram parimāṇañ ca saṃkhyā caiṣāṃ pṛthak pṛthak | vistareṇottare tantre sarvā bādhāṃ pracakṣmaha iti || ||
[Adhyāya 25, draft based on MS K] athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ | chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ | vraṇavartmārbudānyarśaś carmakīlo 'sthimāṃsagam || śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā | srāyumāṃsasirākotho valmīkaṃ śataponakaḥ || adhruṣaś copadaṃśāś ca māṃsakandyadhimāṃsakaḥ | bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ || ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ | pramehapiḍakāśophastanarogāvamanthakāḥ || kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī | prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau || tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ | bastis tathā'śmarīhetormedojā ye ca kecana || lekhyāś catasro rohiṇyaḥ kilāsamupajihvikā | medojo dantavaidarbho granthirvartmādhijihvikā || arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatis tathā | vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram || eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca | āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī || śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude | srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte || kuṣṭhāni vāyuḥ sarujaḥ śopho yaś caikadeśajaḥ | pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam || arbudāni visarpāś ca granthayaś cāditas tu ye | trayas trayaś copadaṃśāḥ stanarogā vidārikā || suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ | dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ || pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ | sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ || sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ | na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ || nāntarlohitaśalyāś ca teṣu samyagviśodhanam | pāṃśuromanakhādīni calamasthi bhavec ca yat || ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam | rujaś ca vividhāḥ kuryustasmād etān viśodhayet || tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam | sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā || śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ | mūrvāguḍūcītānair vā sīvyed vellitakaṃ śanaiḥ || sīvyed gophaṇikāṃ vā'pi sīvyed vā tunnasevanīm | ṛjugranthimatho vā'pi yathāyogamathāpi vā || deśe 'lpamāṃse sandhau ca sūcī vṛttā'ṅguladvayam | āyatā tryaṅgulā tryasrā māṃsale vā'pi pūjitā || dhanurvakrā hitā marmaphalakośodaropari | ity etās trividhāḥ sūcīs tīkṣṇāgrāḥ susamāhitāḥ || kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ | nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet || dūrādrujo vraṇauṣṭhasya sannikṛṣṭe 'valuñcanam || atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet | priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ || śallakīphalacūrnṇair vā kṣaumadhyāmena vā punaḥ | tato vraṇaṃ yathāyogaṃ baddhvā+ācārikam ādiśet || etad aṣṭavidhaṃ karma samāsena prakīrtitam | cikitsiteṣu kārtsnyena vistaras tasya vakṣyate || hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ | etāś catasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ | ajñānalobhāhitavākyayoga bhayapramohair aparaiś ca bhāvaiḥ | yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān || taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānam ayuktiyuktam | jijīviṣur dūrata eva vaidyaṃ vivarjayed ugraviṣāhitulyam || tad eva yuktaṃ tv atimarmasandhīn hiṃsyāt sirāḥ snāyum athāsthi caiva | mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit || bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca | srastāṅgatā mūrcchanam ūrdhvavāta s tīvrā rujo vātakṛtāś ca tās tāḥ || māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamas tathaiva | daśārdhasaṃkhyeṣv api hi kṣateṣu sāmānyato marmasu liṅgam uktam || surendragopapratimaṃ prabhūtaṃ raktaṃ sraved vai kṣatataś ca vāyuḥ | karoti rogān vividhān yathoktāṃś chinnāsu bhinnāsv athavā sirāsu || kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsv aśaktis tumulā rujaś ca | cirād vraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet || śophātivṛddhis tumulā rujaś ca balakṣayaḥ parvasu bhedaśophau | kṣateṣu sandhiṣv acalācaleṣu syāt sandhikarmoparatiś ca liṅgam || ghorā rujo yasya niśādineṣu sarvāsv avasthāsu na śāntir asti | tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ tam asthividdhaṃ manujaṃ vyavasyet || yathāsvam etāni vibhāvayeyur liṅgāni marmasv abhitāḍiteṣu | sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇy abhitāḍitaḥ syāt || ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan | tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ || tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ | tasmāt pariharan doṣān kuruyācchastranipātanam || mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ | apyetānabhiśaṅketa vaidye viśvāsameti ca || visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate | tasmāt putravadevainaṃ pālayed āturaṃ bhiṣak || dharmārthau kīrtim ity arthaṃ satāṃ grahaṇam uttamam | prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā || karmaṇā kaścidekena dvābhyāṃ kaścittribhis tathā | vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'ṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo 'dhyāyaḥ ||

[Adhyāya 26, draft based on MS K] athātaḥ pranaṣṭaśalyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantiriḥ || śala śvala āśugamane dhātuḥ tasya śalyam iti rūpam || tad dvividhaṃ śārīram āgantukaṃ ca || sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ity ataḥ śalyaśāstram || tatra śārīraṃ romanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantv api śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti || adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvād aṇumukhatvād dūraprayojanakaratvāc ca śara evādhikṛtaḥ | sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca || sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti || tāni vegakṣayāt pratighātād vā tvagādiṣu vraṇavastuṣv avatiṣṭhante dhamanīsroto 'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || tatra śalyalakṣaṇam ucyamānam upadhāraya | tat tu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavad unnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti | sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'py etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam īrayann anilaḥ saśabdo nirgacchaty aṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvac ceṣṭate | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāny aspaṣṭāni bhavanti || mahānty alpāni vā śuddhadehānām anulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante || tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣv avasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitam āropyāśu viṣame 'dhvani yāyād yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācared yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati || sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt || bhavanti cātra | yasmiṃstodādayo deśo suptatā gurutā'pi ca | ghaṭṭate bahuśo yatra srūyate tudyate 'pi ca || āturaś cāpi yaṃ deśam abhīkṣṇaṃ parirakṣati | saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet || alpābādham aśūnaṃ ca nīrujaṃ nirupadravam | prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam || eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ | prasārākuñcanān nūnaṃ niḥśalyam iti nirdiśet || asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate | prāyo nirbhujyate śārṅgam āyasaṃ ceti niścayaḥ || vārkṣavaiṇavatārṇāni nirhrayante tu no yadi | pacanti raktaṃ māṃsaṃ ca kṣipram etāni dehinām || kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam | cirasthānād vilīyante pittatejaḥpratāpanāt || svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ | dravībhūtāḥ śarīre 'sminn ekatvaṃ yānti dhātubhiḥ || viṣāṇadantakeśāsthiveṇudārūpalāni tu | śalyāni na viśīryante śarīre mṛnmayāni ca || dvividhaṃ pañcagatimattvagādivraṇavastuṣu | viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartum arhati ||

iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 27, draft based on MS K] athātaḥ śalyāpanayanīyam adhyāyaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ || śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca || tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tad yathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaś ceti || tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegād gauravād vā patati | pakvamabhidyamānaṃ bhedayed dārayed vā | bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā | aṇūny akṣaśalyāni pariṣecanādhmāpanair bālavastrapāṇibhiḥ pramārjayet | āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet | annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni | vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena viṣāṇair vā | anulomam anavabaddham akarṇam analpavraṇamukham ayaskāntena | hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti || sarvaśalyānāṃ tu mahatām aṇūnāṃ vā dvāv evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca || tatra pratilomamarvācīnamānayet anulomaṃ parācīnam || uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham || chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta || hastenāpahartum aśakyaṃ viśasya śastreṇa yantreṇāpaharet || bhavati cātra | śītalena jalenainaṃ mūrcchantam avasecayet | saṃrakṣedasya marmāṇi muhur āśvāsayec ca tam || tataḥ śalyam uddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (? sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā |) hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet || asthivivarapraviṣṭam asthividaṣṭaṃ vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam uddharati dṛḍhāṃ vā vṛkṣaśākhām avanamya tasyāṃ pūrvavad baddhvoddharet || adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa || (? yantreṇa ) vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva || jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtām uddharet || ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke || asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ | kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram || udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā bhasmarāśau vā nikhanedāmukhāt || grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet || bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti || bhavanti cātra | śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān | tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet || karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca | ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ || etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi | matyā nipuṇayā vaidyo yantrayogaiś ca nirharet || śothapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam | vaikalyaṃ maraṇaṃ cā'pi tasmād yatnād vinirharet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma saptaviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 28, draft based on MS K] athāto viparītāviparītavraṇavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ || phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā | khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām || tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt | gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt || dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇais tat kilāmalaiḥ | rasāyanatapojapyatatparair vā nivāryate || nakṣatrapīḍā bahudhā yathā kālād vipacyate | tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ || asiddhim āpnuyāl loke pratikurvan gatāyuṣaḥ | ato 'riṣṭani yatnena lakṣayet kuśalo bhiṣak || gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ | vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇam || kaṭus tīkṣṇaś ca visraś ca gandhas tu pavanādibhiḥ | lohagandhis tu raktena vyāmiśraḥ sānnipātikaḥ || lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ | jñeyāḥ prakṛtigandhāḥ syur ato 'nyad gandhavaikṛtam || madhyāgurvājyasumanaḥpadmacandanacampakaiḥ | sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ || śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ | sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ || dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ | na dahyante na cūṣyante bhiṣak tān parivarjayet || kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ | dūyante vā'pi dahyante bhiṣak tān parivarjayet || kṛṣṇās tu ye tanusrāvā vātajā marmatāpinaḥ | svalpām api na kurvanti rujaṃ tān parivarjayet || kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ | tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye || ye ca marmasvasaṃbhūtā bhavanty atyarthavedanāḥ | dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ || dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ | śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ || yeṣu cāpy avabhāseran prāsādākṛtayas tathā | cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ || prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ | pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu || kriyābhiḥ samyag ārabdhā na sidhyanti ca ye vraṇāḥ | varjayet tān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 29, draft based on MS K] athāto viparītāviparītasvapnanidarśanīyam adhyāyaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ || dūtadarśanasaṃbhāṣā veṣāś ceṣṭitam eva ca | ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ || deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam | kathayanty āturagataṃ śubhaṃ vā yadi vā'śubham || pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye | ta eva viparītāḥ syur dūtāḥ karmavipattaye || napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ | gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ || vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ | pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ || ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ | nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ || rūkṣaniṣṭhuravādāś cāpy amāṅgalyābhidhāyinaḥ | chindantas tṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam || vastrāntānāmikākeśanakharomadaśāspṛśaḥ | srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ || kapālopalabhasmāsthituṣāṅgārakarāś ca ye | vilikhanto mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ || tailakardamadigdhāṅgā raktasraganulepanāḥ | phalaṃ pakvam asāraṃ vā gṛhītvā'nyac ca tadvidham || nakhair nakhāntaraṃ vā'pi kareṇa caraṇaṃ tathā | upānaccarmahastā vā vikṛtavyādhipīḍitāḥ || vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ | yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ || vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ | dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^ jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam || nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā'śucim | prakīrṇākeśam abhyaktaṃ svinnaṃ viklavam eva vā || vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ | vaidyasya paitrye daive vā kārye cotpātadarśane || madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca | ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca || caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca | vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ || svinnābhitaptā madhyāhne jvalanasya samīpataḥ | garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ || ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ | etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajet tu tat || raktapittātisāreṣu prameheṣu tathaiva ca | praśasto jalarodheṣu dūtavaidyasamāgamaḥ || vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ | śuklavāsāḥ śucir gauraḥ śyāmo vā priyadarśanaḥ || svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ | goyānenāgatas tuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ || smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān | alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ || svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim | upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ || māṃsodakumbhātapatravipravāraṇagovṛṣāḥ | śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ || strī putriṇī savatsā gaur vardhamānam alaṅkṛtā | kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi || hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ | apraśānto 'nalo vājī haṃsaś cāṣaḥ śikhī tathā || brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ | siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam || śastaṃ haṃsarutaṃ nṝṇāṃ kauśikaṃ caiva vāmataḥ | prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ || patrapuṣpaphalopetān sakṣīrānnīrujo drumān | āśritā vā nabhoveśmadhvajatoraṇavedikāḥ || dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ | vāmā vā dakṣiṇā vā'pi śakunāḥ karmasiddhaye || śuṣke 'śanihate 'patre vallīnaddhe sakaṇṭake | vṛkṣe 'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu || caityavalmīkaviṣamasthitā dīptakharasvarāḥ | purato dikṣu dīptāsu vaktāro nārthasādhakāḥ || punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ | dakṣiṇād vāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^ vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ || bhāsakauśikayoś caiva na praśastaṃ kilobhayam | darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ || dūtair aniṣṭais tulyānāmaś castaṃ darśanaṃ nṛṇām | kulatthatilakārpāsatuṣapāṣāṇabhasmanām || pātraṃ neṣṭaṃ tathā'ṅgāratailakardamapūritam | prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ || śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ | neṣyante patitāntasthadīnāndharipavas tathā || mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ śubhaḥ | kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ || granthyarbudādiṣu sadā chedaśabdas tu pūjitaḥ | vidradhyudaragulmeṣu bhedaśabdas tathaiva ca || raktapittātisāreṣu ruddhaśabdaḥ praśasyate | evaṃ vyādhiviśeṣeṇa nimittam upadhārayet || tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ | chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ || pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitam āhatam | daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate || praveśe 'py etad uddeśād avekṣyaṃ ca tathā+āture | pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate || keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ | khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam || napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ | prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ || bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā | nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamas tathā || vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ | vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ kuḍyamā staraṇāni vā || pramṛjyādvā dhunīyād vā karau pṛṣṭhaṃ śiras tathā | hastaṃ cākṛṣya vaidyasya nyasec chirasi corasi || yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ | na sa sidhyati vaidyo vā gṛhe yasya na pūjyate || bhavane pūjyate vā'pi yasya vaidyaḥ sa sidhyati | śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca || āturasya dhruvaṃ tasmād dūtādīn lakṣayed bhiṣak | svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca || suhṛdo yāṃ ś ca paśyanti vyādhito vā svayaṃ tathā | snehābhyaktaśarīras tu karabhavyālagardabhaiḥ || varāhair mahiṣair vā'pi yo yāyāddakṣiṇāmukhaḥ | raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā || yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham | antāvasāyibhir yo vā+ākṛṣyate dakṣiṇāmukhaḥ || pariṣvajeran yaṃ vā'pi pretāḥ pravrajitās tathā | muhur āghrāyate yas tu śvāpadair vikṛtānanaiḥ || piben madhu ca tailaṃ ca yo vā paṅke 'vasīdati | paṅkapradigdhagātro vā pranṛtyet prahasettathā || nirambaraś ca yo raktāṃ dhārayec chirasi srajam | yasya vaṃśo nalo vā'pi tālo vorasi jāyate || yaṃ vā matsyo grased yo vā jananīṃ praviśen naraḥ | parvatāgrāt pated yo vā śvabhre vā tamasā+āvṛte || hriyate srotasā yo vā yo vā mauṇḍyam avāpnuyāt | parājīyeta badhyeta kākādyair vā'bhibhūyate || patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ | yaḥ paśyed devatānāṃ ca (ā.vā) prakampam avanes tathā || yasya chardir vireko vā daśanāḥ prapatanti vā | śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam || puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati | kārpāsatailapiṇyākalohāni lavaṇaṃ tilān || labhetāśnīta vā pakvam annaṃ yaś ca pibet surām | svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum ṛcchati || yathāsvaṃ prakṛtisvapno vismṛto vihatas tathā | cintākṛto divā dṛṣto bhavanty aphaladās tu te || jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām | unmāde rākṣasaiḥ pretair apasmāre pravartanam || mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām | gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji || śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ | haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ || raktapittī pibed yas tu śoṇitaṃ sa vinaśyati | svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān || dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā | japec cāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā || dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham | japedvā'nyatamaṃ vede brahmacārī samāhitaḥ || devatāyatane caiva vasedrātritrayaṃ tathā | viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate || ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam | devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān || samiddham agniṃ sādhūṃś ca nirmalāni jalāni ca | paśyet kalyāṇalābhāya vyādher apagamāya ca || māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca | labhante dhanalābhāya vyādher apagamāya ca || mahāprāsādasaphalavṛkṣavāraṇaparvatān | āroheddravyalābhāya vyādherapagamāya ca || nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān | taret kalyāṇalābhāya vyādher apagamāya ca || urago vā jalauko vā bhramaro vā'pi yaṃ daśet | ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān || evaṃrūpān śubhān svapnān yaḥ paśyed vyādhito naraḥ | sa dīrghāyur iti jñeyas tasmai karma samācaret ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo 'dhyāyaḥ ||

[Adhyāya 30, draft based on MS K] athātaḥ pañcendriyārthavipratipattim adhyāyaṃ vyākhyāsyāmaḥ || yathovāca bhagavān dhanvantariḥ || śarīraśīlayor yasya prakṛter vikṛtir bhavet | tat tva riṣṭaṃ samāsena vyāsatas tu nibodha me || śṛṇoti vividhān śabdān yo divyānām abhāvataḥ | samudrapurameghānām asaṃpattau ca niḥsvanān || tān svanānnāvagṛhṇāti manyate cānyaśabdavat | grāmyāraṇyasvanāṃś cāpi viparītān śṛṇoti ca || dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati | na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam || yas tūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat | saṃjātaśītapiḍako yaś ca dāhena pīḍyate || uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate | prahārān nābhijānāti yo 'ṅgacchedamathāpi vā || pāṃśunevāvakīrṇāni yaś ca gātrāṇi manyate | varṇānyatā vā rājyo vā yasya gātre bhavanti hi || snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ | sugandhirvā'ti yo 'kasmāt taṃ bruvanti gatāyuṣam || viparītena gṛhṇāti rasān yaś copayojitān | upayuktāḥ kramādyasya rasā doṣābhivṛddhaye || yasya doṣāgnisāmyaṃ ca kuryur mithyopayojitāḥ | yo vā rasān na saṃvetti gatāsuṃ taṃ pracakṣate || sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām | gṛhṇīte vā 'nyathā gandhaṃ śānte dīpe ca nīrujaḥ || yo vā gandhān na jānāti gatāsuṃ taṃ vinirdiśet | dvandvānyuṣṇahimādīni kālāvasthā diśas tathā || viparītena gṛhṇāti bhāvān anyāṃś ca yo naraḥ | divā jyotīṃṣi yaś cāpi jvalitānīva paśyati || rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam | ameghopaplave yaś ca śakracāpataḍidguṇān || taḍittvato 'sitān yo vā nirmale gagane ghanān | vimānayānaprāsādair yaś ca saṃkulamambaram || yaś cānilaṃ mūrtimantam antarikṣaṃ ca paśyati | dhūmanīhāravāsobhir āvṛtām iva medinīm || pradīptam iva lokaṃ ca yo vā plutam ivāmbhasā | bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati || na paśyati sanakṣatrāṃ yaś cā devīm arundhatīm | dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam || jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na paśyati | paśyaty ekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām || śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām | piśācoraganāgānāṃ bhūtānāṃ vikṛtām api || yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnim īkṣate | āturasya bhavenmṛtyuḥ svastho vyādhimāvāpnuyāt ||

iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattir nāma triṃśo 'dhyāyaḥ ||

[Adhyāya 31, draft based on MS K] athātaś cchāyāvipratipattim vyākhyāsyāmaḥ || śyāvā lohitikā nīlāḥ pītikā vāpi dehināṃ | abhidravanti yañ chāyā sa parāsur asaṃśayaṃ | hrīr apakrāmati yataḥ kāntismṛtidhṛtiśriyaḥ | akasmād yaṃ bhajante ca sa parāsur asaṃśayam | yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhan tathottaraḥ | ubhau vā jāmbavābhāsau sa parāsur asaṃśayam | āraktā daśanā yasya śyāvā vā syuḥ patanti vā | khāñjanapratibho vāpi taṃ gatāyuṣam ādiśet | kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai | karkaśā ca bhaved yasya so cirād vijahāty asūn | kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā | bhagnā vā sphurate vāpi sa parāsur asaṃśayaṃ | saṃkṣipte viṣame stabdhe rakte supte ca locane | yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ | na dhārayati yaḥ śīrṣan nāharanty annam āsyagaṃ | ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ | balavān durbalo vāpi sammohaṃ yo dhigacchati | utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ | uttānaḥ sarvadā śete | pādau vikurute ca yaḥ | viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ | śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet | kākocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ | nidrā na cchidyate yasya yo vā jāgartti sarvadā | muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā | parilihed uttaroṣṭham uṅgarāṃś ca karoti vā | pretair vā bhāṣate sārdhaṃ sa parāsur asaṃśayaṃ | khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate | puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ | vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī | rujānnavidveṣakarī sa parāsur asaṃśayaṃ | ananyopadravakṛtaḥ pādaḥ śophaḥ samutthitaḥ puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ | atīsāro jvaro dhmānaṃ charddiḥ śūnāṅgameḍhratā | kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet | svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ | balavantam api prāṇair viyuñjanti na saṃśayaṃ | śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati mukhaṃ ca jāyate pūtir yasya taṃ parivarjayet | netre cāmreṇa pūryete svidyete caraṇau tathā | cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ | atimātraṃ laghūni syur gātrāṇy atigurūṇi vā | yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ | paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ | piṣṭagandhāṃś ca ye vānti gatās te yamasādanaṃ | yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ | yeṣāñ cāpi ratin nāsti gatās te yamasādanaṃ | jvarātīsāraśophā syur yasyānyonyāvasādinaḥ | prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ | kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mṛṣṭair hitais tathā | annapānair nna sāsyete tasya mṛtyur upasthitaḥ | pravāhikā śiraḥśūlaṃ koṣṭhaśūlaś ca dāruṇa | pipāsā balahāniś ca tasya mṛtyur upasthitaḥ | viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ | anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet | pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca | maraṇīyan naran nityam upasarpanti sarvadā tāni bheṣajavīryāṇi pratinighnanti sarvadā | tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 ||