The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 1-31, based on the Nepalese MSS The Suśruta Project SS.sū.2020-11

Copyright Notice

Copyright (C) Dominik Wujastyk

Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

University of Alberta
The Suśruta Project 2020-2024 The University of Alberta The Suśruta Project
NE The Mādhavanidāna, MN Mādhavanidāna MS Kathmandu NAK 1-1146 1-1146 MS NAK 1-1146 A paper manuscript in Devanāgarī. 67 ff. Filmed as reel no A 224-9. Covers 1.8.3 - 1.44.24 of the Sūtrasthāna.
Began this file. added 1.41, based on MS N Separated the file into two parts, 1-31 and 32-end, because of processing limits at Saktumiva Added all remaining adhyāyas from K (from H for 19 and 20) and stripped out transcription codes to make draft provisional edition files. The numbering and text of SS.1.13 are collated against the 1938 edition, not the 1931 edition. Finalized the edition of SS.1.8 Completed a major overhaul ("meta-edit") of the all Sūtrasthāna files. I checked all passages and made sure that xml:id tags matched correctly across all files, unifying and separating text-portions as needed. I separated words ad hoc. I corrected readings and checked against the MSS in many cases, but again ad hoc. There is much remaining to be done, but the Sūtrasthāna is now in a coherent format at the macro scale.
[Sūtrasthāna 1-31]
[Adhyāya 1] athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ | atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam aupadhenava vaitaraṇaurabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcuḥ | The scribe of the earliest MS, K, added the name dhanvantari in the margin; the scribe of N did not have the name; the scribe of H included it in the text. bhagavañ śārīramānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān sanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍābhavat | teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedaṃ icchāma upadiśyamānam | atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannāḥ smaḥ śiṣyatveneti | tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ | iha khalv āyurvedo nāma yad upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo 'ṣṭadhā praṇītavān | tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti | athāsya pratyekāṅgalakṣaṇasamāsaḥ | tatra śalyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti | śālākyatantran nāmorddhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārtham | kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca | bhūtavidyā nāma devagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārthaṃ | kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārtham | agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣavegopaśamanārthañ ca | rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca | vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca | evam ayam āyurvedo 'ṣṭāṅga upadiśyate | atra kasmai kiṃ varṇyatām iti | ta ūcur asmākaṃ sarvam eva śalyajñānam alaṅkṛtvopadiśatu bhagavān iti | We follow the reading of MSS H and N, pace Harimoto 2013, in spite of the fact that alaṃkṛ[tvā] is a marginal addition in K. K is badly damaged at this point, so it is not completely clear what happend to the manuscript, although it does look as if the word was not included in the text and was added by a different hand. But H is usually a faithful witness to the same text as K, and in this case even N concurs. The use of alaṅkṛtvā in the sense "make accessible" is slightly unusual and probably explains the later banalization to mūla. sa uvācaivam astv iti | ta ūcur bhūyo 'smākaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati | asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ | sa uvācaivam astv iti | iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca | āyur asmin vidanty anena vāyur vidyata ity āyurvedaḥ | tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam | etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhihitatvād vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca | śrūyate hi yathā purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam iti | aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca | tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca | tad brahmā provāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ | bhavati cātra | ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ | śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gāṃ bhūya ihopadeṣṭuṃ | The Nepalese witnesses commonly use the abbreviation "bha" for "bhavati cātra", introducing the next verse. tatrāsmiñ śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmiḥ kriyā so 'dhiṣṭhānaṃ | kasmāl | lokadvaividhyāl | loko hi dvividhaḥ sthāvaro jaṅgamaś ca | dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñaḥ | tasmin puruṣaḥ pradhānas tasyopakaraṇam anyat | tasmāt puruṣo 'dhiṣṭhānaṃ | The reading of dvividhan might be a corruption of dvividhas, which is a permitted sandhi. tad duḥkhasaṃyogā vyādhaya ity ucyante | te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti | teṣv āgantavo 'bhighātanimittāḥ || śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ | mānasās tu krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ | svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ | ta ete manaḥśarīrādhiṣṭhānā bhavanti | teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrahahetavo bhavanti | prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca | sa ṣaṭsu raseṣv āyattaḥ | rasāḥ punar dravyāśrayinaḥ | dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca | tāsāṃ sthāvarāś caturvidhā vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo vīrudha iti | jaṅgamāḥ khalv api caturvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmi kuntha pipīlikā prabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ | kuṭṭha is Prākṛta for "skin disease, leprosy," but this sense does not fit this passage; the word here must refer to an insect or similar creature. In our MSS, kuṭṭha appears to be a transmitted form, possibly Sanskritized to kuṣṭha by the scribe of MS H. It is not obvious how it could be a scribal error for the Vulgate's "kīṭa." We read with K. tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmaromanakharudhirādayaḥ | pārthivas tu suvarṇarajatādayaḥ | kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ | svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca | bhavanti cātra | śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ | prakope praśame caiva hetur uktaś cikitsakaiḥ || āgantavas tu ye rogās te dvidhā nipatanti ha | manasy anye śarīre ca teṣān tu dvividhā kriyā || śarīrapatitānāṃ tu śārīravad upakramaḥ | mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ || evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ | vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālādeśaḥ | bhavati cātra bījañ cikitsitasyaitat samāsena prakītam | saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati || tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti | tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavaśād vibhajya uttare vakṣyāmaḥ | bhavati cātra | svayambhuvā proktam idaṃ sanātanam paṭhet tu yaḥ kāśipatiprakāśitam | sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatām iyād iti ||
[Adhyāya 2] athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ || brāhmaṇakṣatriyavaiśyānām anyatamam anvaya vayaḥ śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa hi guṇavān tasmai deyam ato|| viparītaguṇaṃ nopanayet | Emending anvaya against the Nepalese MSS is required to make syntactic sense of the passage. Dr. P. Maas pointed out the parallel with the mention of kula ``family'' as one of the qualifiers for a student, in Carakasaṃhitā 3.8.8. śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu brāhmaṇam praśasteṣu tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair dhūpair janvair bhankais ca pūjayitvā palāśodumvarabilvānāṃ samidbhir ghṛtam aktābhir dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kārayet | brāhmaṇas trayāṇāṃ rājanyo dvayasyā vaiśyo vaisyasyaiva | tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt | kāmakrodhalobhamohamānāhaṃkārerṣyāmātsarya pārūṣya paiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ | mamānumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu varttitavyam ato 'nyathā varttamānasyādharmmo bhavaty aphalā ca vidyā na ca prākāśyaṃ prāpnuyāt | aham vā tvayi samyag varttamāne yady ananyathādarśā syāt tadaiva nāsaubhāgyavidyāphalabhāk ca bhaveyaṃ | yasmād arogavatā dharmmārthakāmamokṣāḥ prāpyante | tasmād dvijadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmabāndhavānām ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati | vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma yaśāṃsi cāvāpnoti || bhavataś cātra || kṛṣṇāṣṭamī tannidhane 'hanī dve śuklādaye 'py evam ahar dvisandhyaṃ | akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu | śmaśānayānādhvatanāhaveṣu tathotsavotpātikadarśaneṣu | nādhyeyam anyeṣu ca yeṣu viprāṇṇ ādhīyate nāśucinā ca nityam || iti ||
[Adhyāya 3, collation based on MSS K (to 1.3.23) and H (to 1.3.24-end)] athāto 'dhyayanasampradānīyaṃ vyākhyāsyāmaḥ || prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍaśanidānāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra || vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ | prabhāṣaṇāgraharaṇaḥ | ṛtucaryātha yāntrikaḥ | śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ | agnikarmajalaukākhyāvadhyāyau raktavarṇṇanaṃ | doṣadhātumalādyānāṃ vijñānādhyāya eva ca | karṇṇavyatha āmapakvamālepo vraṇitāsanaṃ | hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ | kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca | viniścayaḥ śastravidhau pranaṣṭajñānikas tathā | śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ | paṃcendriyan tathā chāyā svabhāvādvaikṛtopi ca | vāraṇo yuktasenīya āturakramamiśrakau | bhūmibhāgo dravyagaṇāḥ saṃśuddhau śamane ca yaḥ | dravyādīnāñ ca vijñānaṃ viśeṣe dravyageparaḥ | rasajñānaṃ vamanārtham adhyāyo recanasya ca | dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ | sūcanāt sūtraṇāc caiva sādhanāc cārthasantateḥ | ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate || vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ kuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ | granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ | hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || bhūtacintārajaḥśuddhir garbhāvakrāntir eva ca | garbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ | pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca | sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā | nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ | vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi || dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ | mahāvātikamarśānsi sāśmariś ca bhagandaraḥ | kuṣṭhānāṃ mahatāñ cāpi maihikampaiḍikan tathā | madhumehicikitsā ca tathā codariṇāmapi | mūḍhagarbhacikitsā ca vidrathīnām visarpiṇāṃ | granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ | śūkadoṣacikitsā ca tathā ca mukharogiṇāṃ | śophasyānāgatānāñ ca niṣedho miśrakan tathā | vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca | medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ | nivṛttasantāpakaraṃ kīrtitañ ca rasāyanaṃ | snehopayogikaḥ svedāḥ vamane savirecane | tayor vyāpaccikitsā ca netrabastivibhāgikaḥ | netrabastivibhāgikaṃ | netrabastivipatsiddhis tathā cottarabastikaṃ || nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ | dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ || prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca | paryāyās tasya nirdeśāc cikitsāsthānam ucyate || annasya rakṣā vijñānaṃ sthāvarasyetarasya ca | sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ || daundubhir mmūṣikāṇāñ ca kīṭānāṅ kalpa eva ca | aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt || saviṃśamadhyāya śatam evam etad udīritaṃ | ataḥ paraṃ svanāmnān tu tantram uttaram ucyate || adhikṛtya kṛtaṃ yasmāt tantram etad upadravān | aupadravika ityeṣa tasyāgratvān nirucyate || sandhau vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu | saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati || cikitsāpratibhāgīyo vātābhiṣyandavāraṇaḥ | paittasya śleṣmalasyāpi raudhir asya tathaiva ca || lekharoganirodhaś ca chedyānāṃ vartmadṛṣṭiṣu | kriyākalpobhighātaś ca tthās tac cikitsitaṃ || ghrāṇotthānāñ ca vijñānaṃ tad gadapratiṣedhanaṃ | pratiśyāyaniṣedhaś ca śirogatavijānanaṃ || cikitsā tad gadānāñ ca śālākye tantra ucyate | navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ || apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak | pūtanāyās tathāndhāyā maṇḍikā śītapūtanā || naigameṣacikitsā ca grahotpattiḥ sayonijāḥ | kumāratantram ity etac chārīreṣu ca kīrttitaṃ || jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api | pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye || tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ śvāsakāsayoḥ | svarabhedacikitsā ca krimyudāvartinoḥ pṛthak || vimūcikārācakayormmūtrāghātavikṛcchrayoḥ | iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ|| amānuṣaniṣedhaś ca tathāpasmāriko paraḥ | unmādapratiṣedhaś ca bhūtavidyā nirucyate || rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ | doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ || śreṣṭhatvād uttattaraṃ hy etat tantram āhur mmaharṣayaḥ | bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ || śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yāḥ | bhūtavidyeti catvāri tantre tūttarasaṃjñite || vyājīkarā cakitsā ca rasāyanavidhis tathā | viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ || ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ | vidhinādhītya yuñjānā bhavanti prāṇadā bhuvi || etad avasyam adhyeyaṃ adhītya ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho bhavati || bhavanti cātra|| yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ | sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ || yastu karmmasu niṣṇāto dhāṣṭyāc chāstrabahiṣkṛtaḥ | sa satsu pūjān nāpnoti vadhañ cārcchati rājataḥ || ubhāv etāv anipuṇāvasam arthau cikitsittaṃ | ardhavedadharāvetāvekapakṣāv iva dvijau || oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ | ajñenoupahitās tās yusmāt tam parivarjayet || snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu | mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ || yas tūbhayajño matimān sa samartho'thasādhane | āhave karmma nirvvoḍhuṃ dvicakra syandano yathā || vatsa yathā adhyeyaṃ tathopadhāraya svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāśaktito gurur upadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna cāntareṇa kaścid vrajed iti || śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ | paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt || vāksauṣṭhaverthavijñāne prāgalbhye karmmanaipuṇe | tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
[Adhyāya 4, collation] athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || adhigatam apy adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaro bhavati || tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam anuvarṇitavyaṃ | kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ | garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ | sādhyayāpy apratyākhyeyatā ca vikārāṇām evam ādayaś ca sahasraśo 'nye viśeṣāḥ | ye cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddhes tasmād avaśyam anuvarṇayitavyaṃ || anyaśāstra viṣayopapannānām cārthānām ihopanītānām arthavaśāt teṣān tad vidyebhya eva vyākhyānam anuśrotavyaṃ || na hy ekasmiñ cchāstre sarvaśāstrāṇām avarodhaḥ karttuṃ śakya iti || 6 || śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ | tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ | śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt | yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ || opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ | śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti ||
[Adhyāya 5, collation] athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || trividhaṃ karmma pūrvakarma pradhānakamma paścātkarmeti | tadvyādhim pratyupadekṣyāmaḥ | asya tu śāstrasya śastrakarmaprādhānyātpūrvaṃ śastrasambhārāne vopadekṣyāmaḥ | tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti yato 'nyatkarmacikīrṣuṇā pūrvam evopakalpayitavyāni bhavanti | tad yathā yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni parikarmiṇaś ca snigdhā sthirā balavantaḥ | tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ prāṅmukham upaveśya yantrayitvā marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastrannidadhyād āpūyadarśanāt sakṛdevopaharec chastram āśu ca | mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadam uktaṃ || tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ || ekena vā vraṇena na viśuddhyati tatoparāṃ buddhyāpekṣāntaraṃ vraṇāṅkuryāt || bha āyataś ca viśālaś ca suvibhakto nirāśrayaḥ | prāptakālakṛtaś caiva vraṇāḥ karmaṇi śasyate || śauryam āśukriyātīkṣṇaṃ śastram asvedavepathuḥ | asammohaś ca vaidyasya śastrakarmaṇi pūjyate || yato yato gatiṃ vidyād utsaṅgo yatra yatra ca | tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati || tatra bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda uktaḥ | anyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanācirācca vraṇasaṃroho māṃsakandīprādurbhāvaś ca bhavati | mūḍhagarbhodarāśmarībhagandaramukharāgeṣvabhuktavatāṃ kurvītaḥ tataḥ śastram avacārya śītābhir adbhi pariṣicyar āturam āśvāsya ca samantāt paripīḍyāṃgulyā vraṇam abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya tilakalkamadhugāḍhāṃ varttim praṇidhāya patreṇācchādya kavalikān datvā bandhanopapādayet | vedanaārakṣoghnair dhūpayitvā guggulva garu sarjjarasa vacā gaurasarpa lavaṇa nimba patrājya śeṣeṇa cāsya prāṇāṃ samālabheta | udakumbhāc cāpo gṛhītvā prokṣayan rakṣākarmma kuryāt || kṛtyānām parirakṣārtha tathā rakṣobhayasya ca rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ | nāgā piśācā gandharvā yakṣarakṣaṃsyathagrahāḥ | abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā | pṛthivyāmantarikṣe ca ye caranti niśācarāḥ | dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ | pāntu tvāmṛṣayo brahmavidyā rājarṣayas tathā | parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ | agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca | somo vyānam apānante parjanyaḥ parirakṣatu | udānam vidyutaḥ pāntu samānaṃ stanayitnavaḥ | balamindro balapatir matim vācaspatis tathā | kāmānte pāntu gandharvāssatvamindrobhirakṣatu | prajñānte varuṇo rājā samudro nābhimaṇḍalaṃ | cakṣuḥ sūryo diśaḥ śrotraṃ candramā pātu te manaḥ | nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava | retastvāpy āyayaṃtvāpo romāṇy auṣadhayas tathā | ākāśaṅkhāni te pātu dehan tava vasundharā | vaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ | pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ | etā dehe viśeṣeṇa tava nityā hi devatāḥ | etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ | etair vedātmakair mantraiḥ | kṛtyavyādhivināśanaiḥ | mayaivaṃ kṛtarakṣastvandīrghamāyuravāpnuhi || tataḥ kṛtarakṣakarmamāturamagāram praveśyācārikam upadiśet tatastṛtīyehani vimucyaivameva badhnīyānna cainaṃ tvaramāṇoparedyurmokṣayet dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād upasaṃrohatyugrarukta bhavati || ata urdhvaṃ doṣakālabalādīn avekṣya kaṣāyālepanabandhāhārād vidadhyān na cainaṃ tvaramāraṇaḥ sāntardoṣaṃ rohayet | sa hy alpenāpyapacāreṇābhyantaramutsaṅgaṅkṛtvā bhūyo vikaroti | tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet | rūḍhe py ajīrṇṇavyāyāmavyavāyādīn vivarjjayet || bhavanti cātra|| hemante ca vasante ca śiśire cāpi mokṣayet | tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ | atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak | pradīptād gāravacchīghraṃ tatra kuryātpratikriyāṃ | yā vedanāśastranipātajātā tīvrā śarīre pratanoti jantoḥ | ghṛtena sā śāntim upaiti neti || hya ||
[Adhyāya 6] athāto ṛtucaryāṃ vyākhyāsyāmaḥ || kālo hi bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām āyatte sa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati kalayati vā bhūtānīti kālaḥ | tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti | tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśanimeṣā kāṣṭhā triṅśatkāṣṭhā kalā | viṅśatikalā muhūrttaḥ kalāyāḥ daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ | tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍṛtavo bhavanti || te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣaṃ tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ nabhonabhasyau varṣā | iṣorjau śarat | sahassahasyau hemanta iti | ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti | uttarottaraś ca prāṇinām balam parihīyate || bhavati cātra || somaḥ kledayate bhūmiṃ sūryaḥ śoṣayate punaḥ | tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ || atha khalv ayane yugapat saṃvatsaro bhavati | te dve ayane varṣasaṃvatsaraḥ parivatsaraḥ iḍāvatsaraḥ vatsara ity evaṃ pañca pañca varṣāṇi || te pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate | evaṃ dakṣiṇāyane rātrir vyākhyātā || iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacetrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ iti || tatra varṣāsv auṣadhyas taruṇyo lpavīryā āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ kṣitimalaprāyās tāstūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca praśāntāḥ snigdhā atyarthaṃ gurvyastā upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥ snehād gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante 'rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃ janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ tatra śaraddhemantayor madhyasamam ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś caikanimeṣārdhaś ca dinapariparivṛddhir uttarāyaṇe | sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghvāc ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ bhūmau cātiklinnadehānāṃ dehināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣāṃ doṣāṇāṃ sañcayaprakopahetur uktaḥ | In the 1931 ed. of the vulgate, the text numbering skips from 1.61.11 to 1.6.13, omitting 1.6.12. In the 1938 ed. the vulgate tatra varṣāhemanta ... nirharaṇaṃ kartavyam is numbered 1.6.12 (not 1.6.13) and the numbers are one more than the 1931 ed. from there to the end of the adhyāya. tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ | tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ | śleṣmikāṇāṃ nidāghe vātikānāṃ śaradi | svabhāvatas tv ete sañcayaprakopaśamā vyākhyātāḥ || tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre | pratyuṣasi haimanam upalakṣayet | evam ahorātram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt tatrāvyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti | tāsām punar vyāpado 'dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś ca | tāsām upayogād vividharogaprādurbhāvo marako vā bhavati | kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena | kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam evaṃ sādhu bhavati || bhavati cātra svaguṇair api yukteṣu viparīteṣu vā punaḥ | viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām iti || ||
[Adhyāya 7, collation] athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ || tvahyaṃ sasandhiśrotaḥ snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate | yantraśatam ekottaram atra hastayantram eva pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrakarmaṇāṃ | tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi tāni ṣaṭprakārāṇi bhavanti | tad tyathā | svastikayantrāṇi | sandamśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti || tatra caturvimśati svastikayantrāṇi | dve sandamśayantre | dve eva tāḍayayantre || viṃśatirnāḍyaḥ aṣṭāviṃśati śalākāḥ | pañcaviṃśati rupayantrāṇīti | tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi vā tad alābhe tatra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt sārūpyād āgamād upadeśād anyatra darśanāt | yuktitaś ca kārayet samāhitāni yantrāṇi | kharaślakṣṇamukhāni ca | sudṛḍhāni surūpāṇi | sugrahāṇi ca kārayet || svastikayantrāṇyaṣṭādaśāṅgulāni | siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa śaśaghātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni | masūrākṛtibhiḥ kīlair avabaddhāni | mūleṅkuśavadāvṛttavāraṅgāni | asthividaṣṭaśalyoddharaṇārtham upadiśyante | sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau | tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete | tāḍayantre dve |dvādaśāṅgule matsyanālakavadekanāladvike karṇṇanāsāsrotogataśalyoddharaṇārtham | nāḍīyantrāṇy anekaprakārāṇy anekaprayojanāny anekatomukhāny ubhayatomukhāni | srotogatagalaśalyoddharaṇārthaṃ kriyāsaukaryārtham ācūṣaṇārthaṃ rogadarśanārthañ ca | tāni srotodvārapariṇāhāni yathāyogadīrghāṇi bhavanti | tatra bhagandarārśor budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād vakṣyāmaḥ | śalākāyantrāṇy api nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ gaṇḍūpadaśarapuṅkha | sarppahanu | baḍiśamukhe dve dve | eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe dve kiñcid ānatāgre srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi | pramārjanakriyāsu | kṣārauṣadhapraṇidhānārthantrīṇi darvyākṛtīni khallamukhāni | jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi triṇi | nāsārbudaharaṇārthamekaṃ kolāsthidalamātraṃ khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ kalāyaparimaṇḍalamubhayato mukulāgraṃ | mūtramārgaviśuddhyarthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti || upayantrāṇy api rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśmaśākhā ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti || etāni dehe sarvasmiṃ dehasyāvayave tathā sandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet || yantrakarmāṇi tu duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāharaṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśati bhavanti || svabudhyā vibhajed yantrayantrakarmāṇi buddhimān | asaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ || tatrātisthūlam asāram atidīrgham atihrasvam agrāhivakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdupāśaṃ mṛdumukham iti dvādaśayantradoṣāḥ || etair doṣer vimuktaṃ tu yantram aṣṭādaśāṃgulaṃ | praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet || dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ kaṅkamukhādibhiḥ | śalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ || vivarttate sādhvavagāhate ca gṛhṇāti gṛhyoddharate ca yasmāt | tasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac ceti || || ṅ ||
[Adhyāya 8, collation] athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ | ekaviṃśatiḥ śastrāṇi bhavanti | tad yathā | maṇḍalāgrārdhamaṇḍalāgra- karapatra- vṛddhipatra- nakhaśastra- mudrikotpalapatrakādhyardhadhāra- sūcī- kuśapatrāṭāmukha śarārīmukhāntarmukha- trikurcaka- kuṭhārikā- vrīhimukhārā- vetasapatra- baḍiśadantaśaṅkveṣaṇya iti | tatra maṇḍalāgram ardhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante | vṛddhipatra nakhaśastra mudrikotpalapatrakādhyardhadhārāṇi bhedane cchedane copayujyante | sūcī kuṭhārikā vrīhimukhārā vetasapatrāṇi vedhane | eṣaṇy eṣaṇe | anulomāḥ karīrāḥ śastravṛttāś ca | sūcī baḍiśadantaśaṅkuś cāharaṇe | kuśapatrāṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcī sīvyana ity aṣṭavidhaḥ śastrāṇāṃ karmaṇy upayogo vyākhyātaḥ | teṣāṃ yathāyogaṃ grahaṇam | karmasv eṣa śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛntaphalasādhāraṇe bhāge gṛhṇīyāt | bhedanāny evaṃ sarvāṇi | vṛddhipatravad ardhamaṇḍalāgraṃ kiñcid uttānapāṇinā lekhane bahuśo 'vacārya vṛntāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ vā trikurcakena visrāvayet | talapracchādita vṛntāgram aṅguṣṭhapradeśinībhyāṃ vrīhimukham | kuṭhārikāṃ vāmahastagṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāvaṣṭabdhayā madhyamayāṅgulyā nihanyāt | tatra karapatrārāvetasapatrabaḍiśadanta śaṅkveṣaṇīr mūle pradeśinīprayuktam | mudrikāsadṛśaṃ nakhākāraśastramukhañ caturvedhanaṃ sūkṣma ḍorāvabaddhaṃ mudrikāśastraṃ teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | tatra nakhavardhanaiṣaṇyāv aṣṭāṅgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni samāñcitamukhāni ceti śastrasampat | tatra dhārā bhedanānāṃ māsūrī | lekhanānām ardhamāsūrī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī | chedanānām ardhakaiśikī | baḍiśadantaśaṅku cānatāgre | tīkṣṇakaṇṭakaprathamayavapatramukhī yavapatrā eṣaṇī gaṇḍūpadākāramukhī ceti | tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhārātisthūlam atyalpam atidīrgham atihrasvam ity aṣṭau śastradoṣāḥ | ato viparītaguṇam ādadyād anyatra karapatrāt | tad dhi kharadhāram asthicchedanārtham | teṣān niśānī ślakṣṇaśilikā dhārāsampādanārthaṃ śālmalīphalakaṃ ceti || bhavanti cātra || yadā suniśitaṃ śastraṃ romavāhi susaṃsthitam | sugṛhītam pramāṇena tadā śastraṃ nipātayet || anuśastrāṇi tvakkṣāra sphaṭika kāca kuravinda jalaukāgni nakhapatrāṇi śiśūnāṃ śastrabhīrūṇām anuśastrāṇi yojayet | tvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimān | āhārye cchedye bhedye ca nakhaṃ śakyeṣu yojayet | vidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ | ye syur mukhagatā rogā netravarmagatāś ca ye | gojī śephālikā śākapatrair visrāvayet tu tān || śastrāṇy etāni matimān śuddhaśaikyāyasāni tu | kārayet karaṇaprāptaḥ karmāra karmakovida iti ||
[Adhyāya 9, collation] athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ || adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet | cchedyādiṣu snehādiṣu karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati | tatra puṣpaphalālāvutrapuservārukaprabhṛtiṣu cchedyaśeṣāṃ darśayet | utkartanāpakarttanāni copadiśet | dṛtibastiprasevakapūrṇeṣu bhedyayogyāṃ | saromṇi carmātate lekhyasya | mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu vedhyasya | ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābumukheṣveṣyasya | panasabimbīphalamajjāmṛtapaśudanteṣvāhāryasya sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya | mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanayogyām | pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ | ghaṭālāvumukheṣu bastivraṇabastipīḍanayogyāṃ | netrapraṇidhānabastipīḍanayor iti || bhavati cātra|| evam ādiṣu medhāvī yogyākarmaṇy aśeṣataḥ | yasya yasyeha sādharmyaṃ tatra yogyāñ ca kārayet ||
[Adhyāya 10, collation] athāto viśikhānupraveśanīyaṃ vyākhyāsyāmaḥ || adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstrārthannigadatā rājānujñātena vaidyena viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena chatravatā sopānatkenānuddhataveṣeṇa sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā | tato dūtanimittaśakunamaṅgalānulomyenātura gṛham āgamyopaviśyāturam abhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyaiḥ | dīrgham āyuṣo 'lpāyuṣo veditavyāḥ | MS K seems to have veditavyāḥ although the final visarga isn't clear and the manuscript is damaged at this point. It was read as a visarga by Ācārya (1939: 77, note 2). The vulgate here adds a passage that is taken to be a reference to the doctrines of the Carakasaṃhitā. See HIML 1A, 351-352. The commentary Bhānumatī by Cakrapāṇidatta does not support this added passage (ayaṃ pāṭhaś cakrāsaṃmataḥ: Ācārya 1939: 77, note 2). tatra dṛṣṭvā yau varṇṇavaikṛticchāyāṃ cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ jātisāmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceti || bhavati cātra || mithyādṛṣṭyā vikārā hi durākhyātās tathaiva ca | tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ || tasmāt parīkṣyaḥ satataṃ bhiṣajā siddhimicchatā | yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ || evam abhisamīkṣya sādhyāṃ sādhayed yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca vikārām prāyaśaḥ parivarjjayet | tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā bhavanti | śrotriyanṛpatistrībālavṛddhabhīru durbala vaidyavidagdha vyādhiguhaka daridra kṛpaṇa krodhanānātmavatāt || bhavanti cātra || strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet | dattaṃ tābhir na gṛhṇīyād annād anyad bhiṣa deti || vedotpattiśiṣyadīkṣādānam adhyayanasya ca | prabhāṣaṇañ cāgraharaṃ ṛtucaryā tathaiva ca | yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca | viśikhānupraveśañ ca proktaṃ vai prathamo daśa ||
[Adhyāya 11, collation] athātaḥ kṣārapākavidhimadhyāyaṃ || anuśastrebhyaḥ kṣāraḥ pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca | tatra kṣaraṇātkṣaṇaṇādvā kṣāraḥ | nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya saumyasyāpi sato dahanapacanadāraṇaśaktiraviruddhā | sakhalvāgneyauṣadhibhūya kaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śodhano ropaṇaḥ stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ | sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca tatra pratisāraṇīyaḥ | kuṣṭha kiṭibha dardru maṇḍala kilāsa bhagandarārśorbuda duṣṭa vraṇa nāḍī carma kīla tilakālakanaccha vyaṅga bāhya krimi viṣādiṣu copadiśyate | saptasu ca mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu triṣu ca rohiṇīṣu eteṣv evānuśastra pātanam uktaṃ || Ḍalhaṇa reported that some people read evānuśastrapātanam as here, as opposed to the vulgate's anuśastrapraṇidhānam. pānīyas tu gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu copayujyate || tasya vistāro 'nyatra athetaraṃ cikīrṣuḥ | śaradi śucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṃ kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nivātadeśe citiṅ kṛtvā tilanālair ādīpayet | athopaśānte 'gnau tad bhasma pṛthag gṛhṇīyāt bhasmaśarkarāś ca || athānenaiva kalpena kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyāpāmārganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ | catasraḥ kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mahati kaṭāhe śanaiś śanair davyāvaghaṭṭayan vipacet sa yadā bhavaty acchoraktas tīkṣṇaḥ picchilaś ca tam ādāyetaraṃ saṃsṛjya punar api pākāyādhiśrayet tata eva ca kṣārodakakuḍavamadhyardha kṛtvāpanayet tataḥ kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīr agnivarṇṇāḥ kṛtvāyase pātre tasmiṃ kṣārodake niṣicya | piṣṭvā tathaiva ca pratīvāpo yathālābhaṃ dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikākanakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅ kṛtvā nidadhyāt | satatam apramattaś ca darvyāvaghaṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainam āgatapākam avatāryānuguptam āyase kumbhe nidadhyāt | kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ || bhavati cātra || naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ | aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ | atyuṣṇam atipaicchilyam atitaikṣṇyavisarpitā | atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndram eva ca | hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ || tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya nivātāsambādhe deśe agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamam avaghṛṣyāvalikhya pracchayitvā vā śalākayā kṣāraṃ pratisārya vākchatamātram upaikṣeta | tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ | tatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ | atha ca sthiramūlatvātkṣāradagdhanna dīryate | idamālepanantatra śīghra samavacārayet | amlakāñjikabījānāṃ tilām madhukameva ca | prapiṣya samabhāgāni tenaivamanulepayet | tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ || rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca | āgneyenanāgni sadṛśaḥ kathaṃ kṣāra praśāmyati | evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me | amlavarjyā rasāṃ kṣāre sarvān eva vibhāvayet | kaṭuka thā | amlena saha saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ | mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati | mādhūryayogānna dahedagniragnirivāplutaḥ || tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni vyādhivṛddhiś ca | atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñ ceti | kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiṃ copakrameta | athā kṣārakṛtyā bhavanti | durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā uddhṛtodvṛttaphalayonyaśca tathā marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ svalpamāṃsapradeśeṣv akṣṇoś ca na dadyād anyatra varmarogāt | tatra kṣārasādhyeṣv api vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati || bhavati cātra || viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavaty alpamatiprayuktaḥ | satvapramattena sadā prayukto rogān nihanyād acireṇa ghorān iti ||
[Adhyāya 12, collation] athāgnikarmavidhiṃ || kṣārād agnir garīyāṃ kriyāsu vyākhyātas taddagdhānāṃ rogāṇām apunarbhavāt | svedaśastrakṣārair asakyānāṃ tatsādhanāc ca | athaimāni dahanopakaraṇāni bhavanti | pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ | jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānā | tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayikegnisādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā sarvavyādhiṣvṛtuṣu ca picchilam annambhuktavataḥ | tatra dvividham agnidagdham āhur eke | tvagdagdhaṃ māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na pratiṣiddhogniḥ | tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā srāvasannirodhaśca sirāsnāyudagdhe rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe || tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā vartmaromakūpāṃ | tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau vāyau | duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt | tatra valayabindurerekhāpratisāraṇāñ ceti dahaṇaviśeṣāḥ || bhavati cātra || rogasya saṃsthānam avekṣya dhīmāṃ narasya marmāṇi balābalañ ca | vyādhin tathartuñ ca samīkṣya samyak tato vyavasyed bhiṣag agnikarma || tatra samyagdagdheṣu madhusarpirabhyaṅgaḥ || athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca || ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ rūkṣañ cāśrityadravyam agnir dahati | atisantapto hi snehaḥ sūkṣmamārgānusāritvāt tvagādīnanupraviśyāśu dahati | tasmātsnehadagdhedhikā rujā bhavati | tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdham iti caturvidham agnidagdham bhavati | tatra yad vivaṇṇamuṣyateti mātraṃ tat pluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā cirāc copaśāmyati tad durdagdhaṃ | samyagdagdham anavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāś copadravā bhavanti | sakrimiś cet vraṇaś cāsya cireṇoparohaty uparūḍhaś ca vivarṇṇo bhavati | tad etac caturvidham agnidagdhalakṣaṇam ānupūrvyoktaṃ pūrvakarma prasādhakaṃ bhavati || bhavati cātra || agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati | tatas tenaiva vegena raktañ cāpy upadīryate | tulyavirye 'py ubhe hy ete rasato dravyatas tathā | tenāsya vedanās tīvrā prakṛtyā ca vidahyate | sphoṭāḥ śīghraṃ prajāyante jvaras tṛṣṇā ca bādhate || dagdhasyopaśamārthāya cikitsā sampravakṣyate | pluṣṭasyāgnipratapanaṃ kāryam uṣṇan tathauṣadhaṃ | śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ | prakṛtyā hy udakaṃ śītaṃ skandayaty atha śoṇitaṃ | tasmāt sukhayati hyuṣṇa na tu śītaṃ kathañ canaḥ | śītām uṣṇāñ ca ca durdagdhe kriyāṃ kuryāt tataḥ punaḥ | ghṛtālepanasekāṃs tu śītānevāsya kārayet || samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ | sāmṛtaiḥ sarpiṣā yuktair ālepaṃ kārayed bhiṣak || grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca lepayet | pittavidradhivac cainaṃ praśāntyoṣmāṇam ācaret | atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ | tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair upācaret | vraṇaṅ guḍūcīpatrair vā cchādayed atha codakaiḥ | kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarpavat || athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ | śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ | cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate | sadhūmakaṃ niśvasiti ghreyam anyan na veti ca | tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate | tṛṣṇādāhajvaraś cetaḥ sīda
[Adhyāya 13] [NB: Based on H alone up to v. 22 and collated against the 1938 edition, not the 1931 one.] athāto jalāyukādhyāyaṃ vyākhyāsyāmaḥ || nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ || tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair vā visrāvyaṃ || The 1931 and 1938 editions of the vulgate report an insertion at this point, although they report it differently. Ḍalhaṇa reported variant readings at this point in the text. bhavanti cātra || snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prakīrttitaṃ | tasmād vātopasṛṣṭe tu hitan tad avasecane || arddhacandrākṛti mahattanu saptāṅgulāyataṃ | pracchite dāpayet pūrvvam āsyenācūṣayed balī || The 1938 edition of the vulgate (p. 55, note 4) reports the insertion of this verse after 1.13.5 at this point. Ḍalhaṇa also reported this reading. śītādhivāsā madhurā jalaukā vārisaṃbhavā | tasmāt pittopasṛṣṭe tu hitās tā avasecane || kaṭurūkṣañ ca tīkṣṇañ ca alābu parikīrttitaṃ | tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane || The hiatus between ca and alābu is required for correct metre. tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād antarddīptenālābunā | jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam āsām oka ity ato jalaukasaḥ || tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ | kṛṣṇā karburā alagardā indrāyudhā sāmudrikā govandanā ceti | tāsv añjanavarṇṇā pṛthuśīrṣā kṛṣṇā nāma | varmimatsyavad āyatā cchinnonnatakukṣiḥ karburā nāma | romaśā mahāpārśvā kṛṣṇamukhā alagardā nāma | indrāyudhavad ūrddhvarājī citrā indrāyudhā nāma | īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā nāma | tābhir daṣṭe daṃśe śvayathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti liṅgāni bhavanti || tatra mahāgadaḥ pānālepanādiṣūpayojyaḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ || atha nirvviṣāḥ | kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma | kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhī nāma | mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā nāma | mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma | padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā vyākhyātāḥ || tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi bhavanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti | tatra saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ | padmotpala kumuda saugandhika śaivāla kotha jātā vimaleṣv ambhaḥsu ca nirvviṣāḥ || bhavati cātra || kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu | na ca saṅkīrṇṇacāriṇyo na ca paṅkeśayāḥ smṛtāḥ || tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair gṛhṇīyāt | The transmitted Nepalese reading gṛhītvā is hard to construe unless taken over to the start of the next paragraph. However, then it would sit uneasily before atha, which seems to demarcate the start of different procedural stages. athaitā nave mahati ghaṭe sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhakṣārthañ cāsām upaharet | śevālaṃ vallūram odakāṃś ca kandānś cūrṇīkṛtya śayyārthe tṛṇam odakāni patrāṇi tryahāt tryahāc cāsāṃ jalabhaktan dadyāt | saptarātrāt saptarātrād ghaṭam anyaṃ saṅkrāmayet || bhavati cātra | sthūlamadhyāḥ parikliṣṭās tanvyaś cākṣetrajāś ca yāḥ | agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet || The vulgate edition notes "other readings" that correspond to those in the the Nepalese witnesses for tanvyaś cākṣetrajāś ca yāḥ and poṣayet. atha jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujaṃ syād | atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ salilasarakamadhyasañcāriṇī vigatamalāḥ kṛtvā rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā nidadhyāt | śastrapadāni vā kurvīta | athaivam api na gṛhṇīyāt anyāṅ grāhayet | Note the irregular sandhi of f. pl. -sañcāriṇī. yadā niviśate 'śvakhuravad ānanaṅ kṛtvonnāmya ca skandhaṃ evañ jānīyād gṛhṇātīti | athainām ārdraplotāvacchannāṅ kṛtvā dhārayet || atha daṃśe toda kaṇḍū prādur bhāvāj jānīyāc chuddham ādadātīti | tām apanayet | atha śoṇitagandhena na muñcet mukham asyāḥ saindhavacūrṇenāvakiret | athaināṃ śāli taṇḍula kāṇḍana praliptān taila lavaṇābhyaktamukhīṃ vāmahastagṛhītapucchān dakṣiṇahastāṅguṣṭhāṅgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād vāmayec ca yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā satī cared | yā sīdati na ceṣṭate sā durvvāntā punaḥ samyag vāmayet | durvāntāyās tu indrapado nāma vyādhir asādhyo bhavati | aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute toyaṃ tasyām indrapadaḥ smṛtaḥ || athaināṃ pūrvvavat sannidadhyāt | The vulgate, third edition, reports the reading of this verse in a Nepalese witness, probably H: aprahṛṣṭaśiraḥpādakāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute tāpaṃ tasyām indramadaḥ smṛtaḥ (Ācārya 1938: 58, n. 4). A version of the third pāda of this verse appears as the last sentence of 1.13.22 in the vulgate edition (Ācārya 1938: 58). śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti || bhavati cātra || pītamātre jalaukābhir ghṛtena pariṣecayet | śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam | jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
[Adhyāya 14] athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyāmaḥ || pāñcabhautikasya caturvidhasyāhārasya ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoguṇabhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa hṛdayāc caturviṃśatir dhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram aharahas tarpayati jīvayati yāpayati vardhayati cādṛṣṭahaitukena karmaṇā | tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhihetukī || tasmiṃ sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ saumyas taijasa iti | sa khalu dravatvād anusaraṇe snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate | sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti || bhavanti cātra || rañjitās tejasā tv āpaḥ śarīrasthena dehināṃ | avyāpannāḥ prasannena raktam ity eva tad viduḥ || rasād eva striyāṃ raktam ṛtusaṃjñaṃ pravartate dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ | ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ | agnīṣomīyatvād garbhasya pāñcabhautikatvam apare jīvaṃ raktam āhur ācāryāḥ || || bhavanti cātra|| visratā dravatā rāgaḥ spandanan tanutā tathā | pṛthivyādiguṇās tv ete dṛśyante śoṇite yataḥ | rasād raktaṃ tato māṃsaṃ māṃsān medaḥ pravarttate medaso 'sthi tato majjā majjā śukraṃ tataḥ prajāḥ || tatraiṣān dhātūnām annapānarasaḥ prīṇayitā bhavati || bhavati cātra || rasajaṃ puruṣaṃ vidyād rasaṃ rakṣeta yatnataḥ | annapānaprayogeṇa āhāreṇa suyantritaḥ tatra rasa gatau dhātur aharahar gacchatīti rasaḥ | pañcaviṃśati kalāśatāni | caturaśītiś ca nava ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante | evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti || The reading of H here resembles the vulgate. bhavataś cātra || aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye | kalānān navatiś cāpi svatantraparatantrataḥ || rase gativiśeṣo 'yaṃ mandāgner avasānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā || sa śabdārcijalasantānavad aṇunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalotkarṣād virecanavad upayuktāḥ śukraṃ virecayanti || yathā hi puṣpamukulastho gandho na śakyam ihāstīti vaktuṃ | naiva nāstīti | atha cāsti satām bhāvānām utpattir iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛtakesare puṣpe kālāntareṇābhivyakto bhavati | evam bālānām api vayaḥpariṇāmāc chukraprādurbhāvo bhavati | romarājyārttavādiś ca viśeṣo nārīṇām | sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād aprīṇano bhavati | ta ete śarīradhāraṇād dhātava ity ucyante | teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad adhikṛtya vakṣyāmaḥ || tatra saphenilam aruṇaṃ kṛṣṇam paruṣan tanu śīghragamaskandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ śyāvaṃ visramaniṣṭam pipīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ śītaṃ bahalaṃ picchilaṃ visrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā | sarvalakṣaṇayuktaṃ sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ dvidoṣaṃ | indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtistham iti jānīyāt || visrāvyān anyatra vakṣyāmaḥ || athāvisrāvyāḥ | sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ | pāṇḍurogyarśasyudariśoṣigarbhiṇīnāñ ca śvayathavaḥ | tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham anuttānam āśu śastrañ ca pātayet | hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet | pūyagarbhāṃ punar yathoktair evopacaret | tatra durviddhe śītavātayor asvinne bhukte ca skannatvāc choṇitan na sravati | alpaṃ vā sravati || bhavati cātra | vāta viṇ mūtrasaṃgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti || tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ karoti | atyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad atipravṛttaṃ śirobhitāpam āndhyatimiraprādurbhāvan cānukṣayākṣepakampapakṣāghātam ekāṅgavikāraṃ hikkākāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti | tan nātiśīte nātyuṣṇe nāsvinne nātitāpite yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak || samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate śuddham evam vijānīyāt samyag visrāvitañ ca tat | lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ | samyag visrāvite liṅgaṃ prasādo manasas tathā || tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye | raktamokṣaṇaśīlānāṃ na bhavanti kadācana || atha khalv apravarttamāne | elāśītaśivaḥ kuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkkāṃkuranaktamālaphalair yathālābhaṃ tribhiś caturbhiḥ | samastair vā lavaṇapragāḍhair vraṇamukham avagharṣayed evaṃ sādhu vahati || athātipravṛtte lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair anārdrair vraṇamukham avacūrṇṇyāṅgulyagreṇāvapīḍayet | sālasarjarjunārimedagranthidhavadhanvanatvagbhir vā cūrṇṇīkṛtābhiḥ kṣaumeṇa vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair bandhanadravyair gāḍhaṃ badhnīyāt | vyadhānantaraṃ punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ | śītair ālepaiḥ pradehair vopacaredagninā vā dahed yathoktaṃ kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet | eṇahariṇorabhraṃmahiṣaśaśavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣaṃ rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret || bhavati cātra || dhātukṣayāt srute rakte mandaḥ sañjāyate nalaḥ | pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ | tan nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | īṣadamblair anamblair vā bhojanaiḥ samupācaret || caturvidhaṃ yad etad dhi rudhirasya nivāraṇaṃ | sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā || vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ || askandamāne rudhire sandhānāni prayojayet | sandhānair bhrāśyamāne tu pācanaiḥ samupācaret || kalpair ebhis tribhir vaidyaḥ prayateta yathāvidhiḥ | asiddhimatsu caiteṣu dāhaparama iṣyate | saśeṣadoṣe rudhire na vyādhir ativarttate | na śeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ | dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate | tasmād rakṣed dhi rudhiraṃ rudhiraṃ jīva ucyate || srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayed iti || 14 ||
[Adhyāya 15, collation] athāto doṣadhātumalakṣayavṛddhiṃ vyākhyāsyāmaḥ || doṣadhātumalamūlaṃ hi śarīraṃ | tasmātphalalakṣaṇameteṣām upadhārayaś ca | tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīrantantrayati | rāgaḥ paktistejaūṣmakṛtpittaṃ | sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā | rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lepayati medaḥ snehayati | asthi dhārayati | majjā pūrayati | bījārthaharṣakṛc chukraṃ kledayati | bastikledakṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ | svedaḥ kledayati | garbhalakṣaṇamārttavaṃ | stanyaṃ stanāpīnajananajīvanam iti | tatra vidhivat parirakṣaṇaṃ kurvīta || ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣaye mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye rūkṣatāntardāhaāmāśayetarāśayaśūnyatāśirasaś ca | tatra svayonivardhanāny eva pratīkāraḥ || rasakṣaye hṛdayapīḍā kampaḥ śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ ca || māṃsakṣaye sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā dhamanīnāñ ca śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca | majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ praseke cālpaśukraraktadarśanaṃ | purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūdhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye bastitodo lpamūtratā ca || atrāpi svayonivardhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś ca tatrābhyaṅga svedopayogaś ca || ārttavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca dravyānām upayogaḥ || stanyakṣaye stanayo mlānatā stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ || garbhakṣaye garbhāspandanamanunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca || ata ūrdhvamatipravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca || pittavṛddhau pītāvabhāsatā santāpaḥśītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣṭatā ca || rasotipravṛddho hṛdaye kledaṃ prasekañ cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca | medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso daurgandhyañ ca || asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ śukrāśmariti prādurbhāvaṃ || purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥ kaṇḍū daurgandhyañ ca || stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ pravṛttim atitodañ ca || ārttavamaṅgamardo daurbalyañca teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvīta | ata ūrdhvam anuvyākhyāsyāmaḥ || rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas tad eva balam ity ucyate | śāstrasiddhāntāt tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir bhavati || bhavati cātra || ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ | viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamaṃ || dehaḥ sāvayavas tena vyāpto bhavati dehinām | abhighātāt kṣayāt kopāddhyānācchokācchramāt kṣudhaḥ | ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ || tatra visraṃso vyāpatkṣaya iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra tā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇo | tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balam adhyāyayet mūḍhasaṃjñam itarañ ca varjjayet | yasya dhātukṣayādvāyuḥ sañjñākarmma vināśayet prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ || rasanimittam eva sthaulyaṅ kārśyañ ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso madhurataraś ca śarīram anukramamāṇotisnehān medo janayati | medaso tipravṛddhatvād vāṭharyam āpādayati | tam ativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādagagadatvāni kṣipram evāviśanti | saukumāryātmedasaḥ sarvakriyāsvasamarthatvaṃ bhavati | kaphaphamedo niruddhamārgatvāc cālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante 'tyartham ato lpaprāṇo bhavati | pramehapiḍakājvarabhagandaravidradhivātavikāṇārām anyatamaṃ prāpya maraṇam upayāti | sarva eva cāsya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt srotasāmatas tasyotpattihetuṃ parihared utpanne tu śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo vyāyāmalekhanabastyupayogaś ceti || tatra punar vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas tasyotpattihetum pariharet | utpanne tu payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti | yaḥ punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti samadhātutvān madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavāṃś ca bhavati saḥ | satatamanupālayitavya iti || bhavati cātra || dvāv apy etau vigahitau sadā sthūlakṛśau narau | śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ | doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā | iddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ || vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca | doṣadhātumalānāṃ tu parimāṇān na vidyate | eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate | na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā | doṣādīnān tu samatām anumānena lakṣayet | kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak | tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ | samadoṣaḥ samāgniś ca samadhātumalakriyaḥ | prasannātmendriyamanāḥ svastha ity abhidhīyate ||
[Adhyāya 16] athātaḥ karṇṇavyadha vidhiṃ vyākhyāsyāmaḥ ||1|| rakṣābhūṣaṇanimittam bālasya karṇṇau vyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāram upaveśyābhisāntvayamāno bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet | pūrvvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā ||2|| The compound kṛtamaṅgalasvastivācanaṃ is an emendation based on the similar text at Su.śā.3.2.25. Ḍalhaṇa recorded the alternative reading bhakṣyaviśeṣair vā before bālakrīḍanakaiḥ pralobhya in the vulgate. śoṇita bahutve 'tivedanāyāṃ cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam ||3|| At this point, witness K is missing a folio, so the rest of this chapter is constructed on the basis of witnesses N and H. tatra yadṛcchāviddhāyāṃ sirāyām ajñena jvara dāhaśvayathu vedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti ||4|| doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yava madhuka mañjiṣṭhā gandharvva hasta mūlair mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet ||5|| Ḍalhaṇa (1.16.6) stated that some do not read surūḍhañ cainam punar vidhyet. samyagviddham āmatailapariṣekeṇopacaret | tryahāt tryahād varttiṃ sthūlatarīṃ kurvvīta pariṣekañ ca tam eva ||6|| The unusual form sthūlatarīṃ is supported by both manuscripts and we have retained it in spite of only meagre evidence for the form in epic Sanskrit. atha vyapagatadoṣopadrave karṇṇe 'laṃpravarddhanārthaṃ laghupravarddhanakam āmuñcet ||7|| evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇām | doṣato vābhighātād vā sandhānān tasya me śṛṇu ||8|| tatra samāsena pañcadaśasandhānākṛtayo bhavanti | tad yathā | nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ | saṅkṣiptaḥ | hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhaḥ | iti | teṣu tatra pṛthulāyatasamobhayapālir nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedyakaḥ | hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhya dīrghaikapālir ggaṇḍakarṇṇakaḥ | apālir ubhayato 'py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ kapāṭasandhikaḥ | bāhyadīrghaikapālir itarālpapāliś cārddhakapāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā bandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir vallīkarṇṇaḥ | granthitamāṃsaḥ stabdhasirātatasūkṣmapālir yaṣṭīkarṇṇaḥ | nirmmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv api dāha pāka srāva śopha yuktā na siddhim upayānti ||9|| Cakrapāṇi (1.16.9–13) and Ḍalhaṇa (1.16.10) pointed out that others read pañcadaśakarṇakṛtayaḥ (instead of pañcadaśasandhānākṛtayaḥ). Ḍalhaṇa (1.16.10) also mentioned that some read samunnatasamobhayapāliḥ (instead of vṛttāyatasamobhayapālir) and others do not read saṃkṣiptādayaḥ pañcāsādhyāḥ. The additional verses in A (from bhavanti cātra to śāstravit) were probably also absent in the version of the Suśrutasaṃhitā commented on by Cakrapāṇi, who cited them in his commentary as being "read by some" in regard to the joins (sandhāna) they describe. ato 'nyatamasya bandhañ cikīrṣuḥ agropaharaṇīyoktopasambhṛtasambhāraḥ viśeṣataś cātropaharet surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ kṛtvā ca bandhān upadhārya chedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭam veti tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena cānnenopacaret ||10|| The MSS reading viśeṣataś cāgropaharaṇīyāt has been emended to viśeṣataś cātropaharet to make sense of the list of ingredients, which is in the accusative case. Also, the repetition of agropaharaṇīyāt in the MSS suggests that its second occurrence, which does not make good sense here, is a dittographic error. Aṣṭāṅgahṛdayasaṃhitā 1.18.52--53: atha grathitvā keśāntaṃ kṛtvā chedanalekhanam | niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 || abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam | sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇair avākiret || 53 || vighaṭṭanan divāsvapnaṃ vyāyāmam atibhojanam | vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||11|| nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā sandadhyāt | sa hi vātaduṣṭe raktabaddho 'rūḍho paripuṭanavān bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān atipravṛttasrāvaḥ śophavān kṣīṇālpamāṃso na vṛddhim upaiti ||12|| sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvān bhavati | punar api chidyeta ||13|| athāpraduṣṭasyābhivarddhanārtham abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāvidārīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||14|| Ḍalhaṇa (1.16.18) noted that some read rājasarṣapajaṃ in the place of gaurasarṣapajaṃ. This reading appears to have been accepted by Cakrapāṇi (1.16.18–20), who glossed rājasarṣapaja as śvetasarṣapa. Cakrapāṇi also said that some read sarpis in the place of payas. In the compound beginning with arka, Ḍalhaṇa noted that some read arkapuṣpī. svedito marditaṅ karṇṇam anena mrakṣayed budhaḥ | tato 'nupadravaḥ samyag balavāṃś ca vivarddhate ||15|| N has a kākapāda after ane, but the missing letter (one would expect 'na') has not been supplied in a margin or elsewhere. ye tu karṇṇā na varddhante snehasvedopapāditāḥ | teṣām apāṅge tv abahiḥ kuryāt prachānam eva ca ||16|| Ḍalhaṇa (1.16.23) noted that some read teṣām apāṅgacchedyaṃ hi kāryam ābhyantaraṃ bhavet. amitāḥ karṇṇabandhās tu vijñeyāḥ kuśalair iha | yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||17|| Ḍalhaṇa (1.16.26) stated that some read suniviṣṭaḥ (the reading of the Nepalese version) instead of suviśiṣṭaḥ. jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ | surūḍho 'vedano yas tu taṃ karṇṇaṃ varddhayec chanaiḥ ||18|| viśleṣitāyām atha nāsikāyāṃ vakṣyāmi sandhānavidhiṃ yathāvat | nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalambi tasya ||19|| Cakrapāṇidatta said that others read nāsāsandhānavidhim here. Ḍalhaṇa (1.16.27–31) stated that some read, chinnāṃ tu nāsikāṃ dṛṣṭvā vayaḥsthasya śarīriṇaḥ | nāsānurūpaṃ saṃcchidya patraṃ gaṇḍe niveśayet || tena pramāṇena hi gaṇḍapārśvād utkṛtya vadhraṃ tv atha nāsikāgram | vilikhya cāśu pratisandadhīta taṃ sādhubaddham bhiṣag apramattaḥ ||20|| susīvitaṃ samyag ato yathāvan nāḍīdvayenābhisamīkṣya nahyet | unnāmayitvā tv avacūrṇṇayīta pattāṅgayaṣṭīmadhukāñjanaiś ca ||21|| saṃchādya samyak picunā vraṇan tu tailena siñced asakṛt tilānām | ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe snigdho virecyaḥ sva yathopadeśam ||22|| rūḍhañ ca sandhānam upāgataṃ vai tad vadhraśeṣaṃ tu punar nikṛntet | hīnam punar varddhayituṃ yateta samañ ca kuryād ativṛddhamāṃsam ||23|| iti || om ||
[Adhyāya 17, collation] athāta āmapakvaiṣaṇīyam vyākhyāsyāmaḥ || atha śophasamutthānā granthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur grathitaḥ samo viṣamo vā tvagmāṃsasthāyī saṃghātaḥ śarīraikadeśotthitaḥ śopha ity ucyate | vātapittakaphaśoṇitasannipātāgantukani raruṇaḥ kṛṣṇo vā paruṣo mṛdur anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārīmṛdur dāhādayaś cātra vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣo bhavanti | sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopetaḥ | pittavac choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś ca | sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ pākayābhimukho bhavati tasyāmasya pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra mandoṣmatā tvaksāvarṇyan sthairyaṃm alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva nistudyate daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca śastreṇa tāḍyata iva ca daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata iva cāṃgulyā dahyate pacyata iva cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti | ādhmātabastir ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro dāhaḥ pipāsā bhaktā ruciś ca pacyamānaliṅgaṃ || vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ tvakparipoṭanaṃ nimnadarśanam aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam ante cāvapīḍite muhur muhus todaḥ kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca paripakvaliṅgaṃ || kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaṅ moham upaiti | tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na tatra moham upeyāt | bhavati cātra || āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak | jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ || vātād ṛte nāsti rujā na pākaḥ pittād ṛte nāsti kaphāc ca pūyaḥ | tasmāt samastāḥ paripākakāle pacanti śophaṃ traya eva doṣāḥ || narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś cāpivinā na pūyaḥ | tasmād vipākaṃ paripākakāle prayānti śophās tribhir eva doṣaiḥ || kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe vātakaphau prasahya | pacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ || dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā | tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate || tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ kṣatavidradhir vā bhavati | sa yadā tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram alabhamānaḥ pūyaḥ svamāśayam avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ || bhavati cātra || yaś chinatyāmamajñānādyaś ca pakvam upekṣate | śvapacāv iva sasyaś cettāvaniścitakāriṇau || prākchastrakarmaṇaś ceṣṭaṃ bhojayed āturaṃ bhiṣak | pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo 'vedanāsahaṃ || na mūrchaty annasaṃyogān mattaḥ śastraṃ na budhyate | tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi || prāṇo hy ābhyantaro nṛṇām bāhyaprāṇaguṇānvitaḥ | dhārayaty avirodhena ucchrayam pāñcabhautikaṃ || yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃ vinā pākam upaiti śophaḥ | viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ || ālepavisrāvaṇaśodhanais tu samyakprayuktair yadi nopaśāmyet | śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpadoṣaḥ kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ sandahati prasahya | tathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca khādatīha || ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ | tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ | pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇam iṣyate | ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ṇḍāṇya ||
[Adhyāya 18, collation] athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ || ālepana ādya upakrama eṣa sarvaśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam vakṣyāmaḥ | tatra pratilomam ālimpen nānuloma | pratilome hi samyag auṣadham avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ māhiṣārdracarmāt sedham upadiśanti | na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujākaraś ca bhavati | ālepapradehayor antaram ālepaḥ śītas tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī ca | tatra raktapittaprasādakṛdālepaḥ | śodhano ropaṇaḥ śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñaḥ tenāsrāvam anirodho mṛdupūtimāṃsāpakarṣaṇam antardoṣatā śurvraṇaśuddhiś ca bhavati | na cālepanaṃ rātrau prayuñjīta śaityāt tu śleṣmaṇaḥ ūrdhvavivṛtaromakūpatvādūṣmānir eti || avidagdheṣu śopheṣu hitam ālepamanam bhavet | yathā svadoṣaśamanaṃ dāhakaṇḍūrujāpahaṃ || marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ | saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak || ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ | kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny athāvyādhiṃ kālaś cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ | kośadāma śākhāsu grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | tatra kośañ jaṅghāṅguliparvvasu vidadhyāt | dāmam asaṃbādhe 'ṅge sāndhikūrccakastanāntarakarṇṇeṣu svastikam anuvellitaṃ śākhāsu grīvāmeḍhrayon mūtolīṃ vṛtteṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ yamalakaṃ | hanugaṇḍaśaṃkheṣu khaṭvām apāṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu vibandhaṃ mūrddhni vitāmaṃ | cipukanāmauṣṭhāṃsabastiṣu goṣphaṇā jatruṇipañcāṅgīm iti | yo vā yasmin pradeśe suniviṣṭo bhavati tattasmin nidadhyāt | yantranam ūrddhamadhastiryak ca bhavati | tatra ghanāṅ kāvalikān datvā cāmaparikṣepam ṛjum anāviddham asaṅkucitaṃ mṛdu paṭṭan niveśya badhnīyāt | na ca vraṇasyopari kuryāt | granthim ābādhaṅ karoti | athāsya na ca vikeśikauṣadhetisnigdhetirūkṣe viṣame vā kurvvīta | kasmād atisnehāt kledayati | raukṣyāc chinatti durnyāstavraṇacarmmāvagharṣaṇaṃ karoti | yukta snehatyādāśu rohati | tatra vraṇāyatanaviśeṣād bandhas trividho bhavati | gāḍhas samaḥ śithila iti | tatra sphikkukṣivaṃkṣaṇaśiraḥ sugāḍhaḥ | śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu samaḥ | akṣṇoḥ sandhiṣu ca śithilaḥ | tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt | samasthāne śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca || ślaiṣmikaṃ śithilasthāne samaṃ | samasthāne gāḍhaṃ | gāḍhasthāne gāḍhataraṃ | vātaduṣṭañ ca || tatra paittikaṃ grīṣme dvirahne badhnīyāt | raktopadrutam apy evaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni | vātopadrutam apy evaṃ | evaṃ mūhya baṃdhamviparyayañ ca kurvvīta | samaśithilasthāneṣu gāḍha baṃdhe vikesikauṣadhanair arthakyaṃ śophavedanāprādurbhbhāvaś ca | gāḍhasamasthāneṣu sithila bandhe vikesikauṣadhapala ñtanam paṭṭasañcārād vraṇavagharṣaṇañ ca | aviparītabandhe vedanāśāntir asṛkprasādo mārddavañ ca | abadhyamāne śītavātātaparajovarṣadaṃśamasakamakṣikāprabhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ | vividhavedanopadrutaś ca duṣṭatām upaiti | ālepanādīni cāsya viśopam upayānti || cūrṇṇitam mathitam bhagnaṃ viśliṣṭam atipāditaṃ | asthisnāyusirācchinnam āśu bandhena rohati || sukhañ ca vraṇitaḥ śete sukhaṅ gacchati tiṣṭhati | sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ || abandhyā pittaraktābhighātanimittā yadātodadāhavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitaprasīrṇṇamāṃsāś ca bhavanti || kuṣṭhinām agnidagdhānāṃ piṭakā madhumehināṃ | karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye || māṃsapāke na badhyante gudapāke ca dāruṇe | svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān || doṣan dehañ ca vijñāya vraṇan ś ca vraṇakovidaḥ | ṛtūñ ca parisaṃkhyāya tato bandhīn niveśayed iti || ḍoḍa ||
[Adhyāya 19, collation] || athāto vraṇitopāsanīyam vyākhyāsyāmaḥ || atha vraṇitasya prathamam evāgāram anvicchet || praśastavāstusuniviṣṭaṃ śucyavātātapañca | apraśastavāstunigṛhe sambādhe 'śucinyātape cātivāte ca rogāḥ syuściraṃ śārīramānasāḥ | tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ manojñam prākchīrṣan saśastraṅ kurvvīta | sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane vraṇī prācyādiśi sthito devās tat pūjanārthan tataḥśiras tasmin suhṛdbhir anukūlaiḥ priyamvadair upāsyamāno yatheṣṭamāśīteti || bhavanti cātra|| suhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ | āśvāsayanto bahuśaḥ svanukūlāḥ priyamvadāḥ || na ca divānidrāvaśagaḥ syād utthāsamvesanaparimārjjanādiṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bhavanti cātra|| sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca | vraṇito na viniṣeveta śaktimān api mānavaḥ || gamyānāñ ca strīṇāṃ sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bhavanti cātra|| strīṇāṃ sandarśanāc chukraṅ kadācid balitaṃ sravet | grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavāpnuyāt || navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsaśīto dakadadhidugdhatakraprabhṛtīni pariharet || bhavanti cātra|| takrānto navadhānyādiryoyamvargga udāhṛtaḥ | doṣasañjanano hyeṣa vijñeyaḥ pūyavarddhanaḥ || madyapañyamaireyāriṣṭāsavamadhusurāvihārām pariharet || madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca vīryataḥ | āśukāri ca tatpītaṃ kṣipram vyāpādayed vraṇaṃ || vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś cābādhām pariharet || vraṇitasyopataptasya kāraṇair eva mādibhiḥ | kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati || ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet | tataḥ śopharujāśrāvadāhapākānavāpnuyāt || sadā ca nīcanakharomṇāśucināśucivāsasāśāntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ || tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsipaśupatikuberakumārānucarāṇi mānsaśoṇitapratvāt kṣatajanimittam vraṇitam upa sarppanti satkārārthañ jighāṃsūni vā kadācid bhavanti || teṣāṃ satkārakāmānām prayatetāntarātmanā | dhūpamālyopahārām̐ś ca bhakṣām̐ś caivopahārayet || te tu santarppitā ātmavanna hiṃsyus tasmāt satatam atandritajanaparivṛto nityadīpodakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano 'nukūlāḥ kathāḥ śṛṇvannāsīta || sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ | āsāvān vyādhimokṣāya kṣipraṃ sukham avāpnuyāt || ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ || sarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca | dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ || chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ | lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ saha sravīryāṃ siddhārthām̐ś cāpi dhārayet || bhavanti cātra|| anena vidhānā yuktam ārād eva niśācarāḥ | vanaṃ kesariṇākrāntaṃ varjjayanti mṛgā iva || bālośīrair vraṇambījair nna ca nam parighaṭūyet | na tuden na ca kaṇḍūyāc chayānaḥ paripālayet || jīrṇaśālyodanaṃ snigdhamalyamuṣkan dravottaraṃ | bhuñjāno jāṅgalair mmāsaiḥ śīghraṃ vraṇam apohati || taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ | bālamūlakavārttākī paṭolaiḥ kāravallakaiḥ || sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥḥ | anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā || divā na nidrā vaśago nivātagṛhagocaraḥ | vraṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati || tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca maithunāt || evaṃ vṛttasamācāro vraṇī sampadyate sukhī | āyuś ca dīrgham āpnoti dhanvantarivaco yathā ||
[Adhyāya 20, collation] || athāto hitāhitīyaṃ vyākhyāsyāmaḥ || yadvāyoḥ pathyan tatpittasyāpathyam ity anena hetunā na kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā bruvate || taṃ tu na samyak | iha khalu dravyāṇi svabhāvataḥ saṃyogataś ca ekāntahitāni ekāntā hitāni hitāhitāni ca bhavanti || tatraikāntāhitāni jātisātmyatvāt | salilaghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni saṃyogatastvaparāṇi viṣatulyāni bhavanti | hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyamiti etaddvitvānna sarvvavraṇināmayamāhārārthe vargga upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama nīvārodravoddālakaśyāmākavāḥ || eṇahariṇakuraṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ || mudgavanamasūramukuṣṭhahareṇaavāḍhakīsatīnāḥ || cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamity eṣa varggaḥ sarvvavraṇinyaḥ sāmānyataḥ pathyatamaḥ | tathā brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ pathyatamāni | ahitāni prāgupadiṣṭāni | hitāhitāni tu yadvāyoḥ pathyantatpittasyāpathyam iti || saṃyogatas tv aparāṇi viṣatulyāni bhavanti | vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyagodhāvarāhānacaikadhyamaśnīyāt | payasā prākpayaso 'nte vā payasaḥ | kapotām̐ś ca sarṣapatailasiddhām̐ś ca nāśnīyāt | kapiñjalamayūralāvatittirigodhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailana nādyāt | madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dadhimadyañ ca | pittena cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt | sauvīreṇa sahatilasaṣkulī | takreṇa madhughṛtadhānāpṛṣatamāṃsāni | godhāmmadhunā | kṣaudrāsavena matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ | matsyānupotakayā sahaikṣuvikṛtīś ca sarvvāḥ | guḍaṅkākamācyāmadhunā mūlakāni ca | naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ | taratamayogayuktāṃś ca | bhāvānatirūkṣam atisnigdham atyuṣṇam atiśītam evamādīn vivarjjayet | na madhunoṣṇaṃ | noṣṇa noṣṇārtto | na madhunātilakalkenopotakāṃ | na pippalīmatsyavesayā | priyaṅgvanuliptena pāyasamaśnīyāt || bhavanti cātra|| viruddhāny evam ādīni vīryato yāni kānicit | tāny ekāntāny eva śeṣam vidyād hitāhitaṃ || bhavanti cātra|| vyādhimindriyadaurbbalyam maraṇ vā niyacchati | viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ || yatkiñcid doṣam utkleśya bhuktaṃ kāyān na nirharet | rasādiṣu rasārthatvāt tad vikārāya kalpate || viruddhāśanajānrogān pratihanti virecanaṃ | vamanaṃ śamanam vāpi pūrvvam vā hitasevanaṃ || sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca | snigdhavyāyām iva linām viruddham vitatham bhaved iti || kṣāram agniñ jalāyuś ca tathā śoṇitavarṇṇanaṃ | doṣadhātumalañ caiva karṇṇatāḍanam eva ca || āmapakveṣaṇīyañ ca ālepanavidhin tathā | vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||

dvitīyo daśa ||

[Adhyāya 21, collation] || athāto vraṇapraśnaṃ vyākhyāsyāmaḥ || vātapittaśleṣmāṇa eva dehe sambhavahetavo bhavanti || tair evāsyāvyāpanair adhomadhyorddhasanniviṣṭaiḥ śarīram idan dhāryate| agāram iva sthūṇābhir ataś ca tristhūṇam ity āhur ity eke| ta eva ca vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇitacaturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ śarīram bhavati || bhavati cātra || nartte dehaḥ kaphād asti na ca pittān na mārutāt | śoṇitād api vā nityan deham etais tu dhāryate || tatra vā gatigandhopādāno dhātuḥ | tapa santāpe | śliṣa āliṅgane | eṣāṃ kṛdvihitaiḥ pratyayair vvātaṃ pittaṃ śleṣmā iti rūpāṇi bhavanti || teṣāṃ sthānāny ata ūrddhvam vakṣyāmaḥ || tatra samāsena vāyuḥ śroṇīgudasaṃśrayaḥ | pakvāmāsayamadhyastham pittasya | āmāsayaḥ śleṣmaṇaḥ || ataḥ param pañcadhā vibhajyante | tatra vātasya vātavyādhike vakṣyāmaḥ | pittasya yakṛtplīhānau hṛdayan dṛṣṭis tvag iti | pūrvvoktan tu śleṣmaṇas tūrasaḥ kaṇṭhaḥ śiraḥ sandhaya iti || etāni khalu doṣasthānāny avyāpannānām bhavanti | pūrvvoktañ ca || visargādānavikṣepaiḥ somasūryānilā yathā | dhārayanti jagaddehaṅ kaphapittānilās tathā || tatra jijñāsyate || kim pittavyatirekeṇānyo 'gnirutāho pittam evāgnir iti | atrocyate | na khalu pittavyatirekeṇānyo 'gnir upalabhyate | āgneyatvāt pitte dahanapacanādiṣu pravarttamāno 'gnivad upacāraḥ kriyante ntaragnir iti | kṣiṇe vāgniguṇe tatsamānadravyopayogād ativṛddhe śītakriyopayogād āgamāc ca paśyāmo na khalu pittavyatirekeṇānyo 'gnir iti | tat tu dṛṣṭahetukena viśeṣeṇa pakvāmāsayamadhyasthaṃ caturvvidham apy annam pacati vivecayati ca doṣarasamūtrapurīṣāṇi | tatrastham eva cātmaśaktyā śeṣāṇām pittasthānānāṃ śarīrasya cāgnikarmmaṇānugrahaṅ karoti | tasmin pitte pācako 'gnir iti saṃjñā || yakṛtplīhnoḥ pittan tasmin rañjako gnir iti saṃjñā sa rasasya rāgakṛd uktaḥ | yat tu hṛdistham pittan tasmin sādhako 'gnir iti saṃjñā śobhitaprārthitamanorathasādhanakṛd uktaḥ || yat tu dṛṣṭyām pittaṃ tasminn ālocako 'gnir iti saṃjñā sa rūpagrahaṇe dhikṛtaḥ || yat tu tvaci pittan tasya bhrājako 'gnir iti saṃjñā so 'bhyaṅgaparisekāvagāhālayanādīnāṃ kriyādravyādīnāṃ pācayitā |||| bhavati cātra || pittaṃ tīkṣṇan dravam pūtinīlam pītan tathaiva ca | uṣṇaṅ kaṭurasañ caiva vidagdhan tv amlam iṣyate || ata ūrdhvaṃ śleṣmasthānāny anuvyākhyāsyāmaḥ || tatrāmāsayaḥ pittāsayasyopari tatpratyanīkatvād ūrdhvagatitvāt tejasaś candra ivādityasya sa caturvvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇaiḥ praklinno bhinnasaṃghātas sukhajaro bhavati || mādhuryāt picchilatvāc ca prakleditvāt tathaiva ca | āmāsaye sambhavati śleṣmā madhuraśītalaḥ || sa tatra sthitaḥ svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasyodakakarmmaṇānugrahaṅ karoti || uraḥsthas tu trikasandhāraṇam ātmavīryyeṇānnarasasahitena hṛdayāvalambanam varaṇañ ca karoti | kaṇṭhasthas tu jihvendriyasya saumyatvāt samyagrasajñāne vivarttate || śiraḥsthas tu snehasantarppaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṃ karoti || sandhisthas tu sandhisaṃśleṣāt sarvvaṃ sandhisaṃśleṣāt sarvvasandhyagranuhaṅ karoti || bhavati cātra || śleṣmā śveto guru snigdhaḥ picchilaḥ śīta eva ca | madhuraś cāvidagdhaḥ syād vidagdho lavaṇaḥ smṛtaḥ || śoṇitasthānaprāgabhihitaṃ | anuṣṇaśītam madhuraṃ snigdhaṃ raktañ ca varṇataḥ | śoṇitaṅ guru visraṃ syād vidāhaś cāsya pittavat || etāni khalu doṣasthānāny atra sañcīyante doṣāḥ | prāk sañcayahetur uktaḥ || sañcitānāṃ khalu doṣāṇāṃ stabdhapūrṇṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravam ālasyañ ceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ || ata ūrdhvam prakopakāraṇāni vakṣyāmaḥ | tatra balavadvigrahātivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanaprataraṇajāgaraṇahayagajarathaprayāṇātikaṭukakaṣāyatiktalaghurūkṣaśītavīryyaśuṣkaśākavallūrakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānaśanavātamūtrapurīṣaśukravathūdgāraccharddibāṣpavegavighātādibhir vviśeṣair vvāyuḥ prakopam āpadyate || sa śītābhraprayāteṣu gharmmārtte ca viśeṣataḥ | pratyūṣasy aparāhṇe ca jīrṇṇānte ca prakupyati || krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇoṣṇatīkṣṇarūkṣalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvikamāṃsadadhimastutakrasauvīrakasurāmlaphalakaṭvaraprabhṛtibhi r vviśeṣaiḥ pittam prakopam āpadyate || taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ | madhyāhne cārddharātre ca jīryyaty anne ca kupyati || divāsvapno vyāyāmālasyamadhurāmlalavaṇasnigdhaśītagurupicchilābhiṣyandihāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhikṛśarapāyasekṣuvikārānūpodakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamasanādhyaśanaprabhṛtibhir vviśeṣaiḥ śleṣmā prakopam āpadyate || sa śīte śītakāle ca vasante ca viśeṣataḥ | pūrvvāhṇe ca pradoṣe ca bhuktamātre prakupyati || pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhiś cāhārair ddivāsvapnakrodhānalātapaśramābhighātājīrṇṇaviruddhādhyaśanaprabhṛtibhir vviśeṣair raktam prakopam āpadyate || yasmād raktam vinā doṣair nna kadācit prakupyati | tasmāt tasya yathādoṣaṅ kālam vidyāt prakopanaiḥ || teṣān tu prakopāt koṣṭhatodasañcaraṇāmlīkādāhapipāsānnadveṣahṛdayotkledā bhavanti | tatra dvitīyaḥ kriyākālaḥ || ata ūrdhvam prasaraṃ vakṣyāmaḥ | teṣām ebhir ātaṅkaviśeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya ivābhyudgatānām prasaro bhavati | teṣām vāyur ggatimattvāt prasaraṇahetuḥ | saty apy ācaitanye sa hi rajobhūyiṣṭhaḥ | rajaś ca pravarttakam bhāvānām yathā mahānudakasañcayo 'tipravṛddhatvāt | setum avadāryāparair udakair vvyāmiśraḥ sarvvataḥ pradhāvaty evan doṣāḥ | ekaikaśo dvandvaśaḥ samastāḥ śoṇitasahitā vā tatra vātaḥ pittaṃ śleṣmā śoṇitaṃ | vātapitte | vātaśleṣmāṇau | pittaśleṣmāṇau | vātaśoṇite | pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni | vātaśleṣmaśoṇitāni | pittaśleṣmaśoṇitāni | vātapittakaphāḥ | vātapittakaphaśoṇitānīti | evam pañcadaśadhā prasaranti || kṛtsne 'rdhe 'vayave cāpi dehasya kupito bhṛśam | doṣo vikāram bhajate megho vṛṣṭim ivāmbare || nātyarthaṅ kupitaś cāpi līno mārggeṣu tiṣṭhati | niḥpratyanīkaḥ kālena hetum āsādya kupyati || nagatasya vātavat kriyāvibhāgaḥ || evaṃ prakṣubhitānāṃ prasaratāṃ vimārgagamanam āṭopo dhūmāyanam arocakaś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ || ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ khalu prasṛtās tāṃs tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | taṃ prati pratirogaṃ vakṣyāmaḥ | te yadodar dhayaḥ sanniveśaṅ kurvanti te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ janayanti || bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagā galagaṇḍāpacīprabhṛtīn || tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś ca || māṃsagatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn || asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātasoṇitaprabhṛtīn || sarvagatāḥ jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu rogāṇāṃ doṣasanniveśaṃ jānīyāt || teṣām evam abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthaḥ kriyākālaḥ || ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ || sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ || ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dīrghakālānubandhaḥ | tatrāpratikriyamāṇo sādhyatām upaiti || bhavati cātra || sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ | vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak || sañcaye pahṛtā doṣā labhante nottarā gatīḥ | te tūttarāsu gatiṣu bhavanti balavattarāḥ || sarvair bhāvais tṛbhir vāpi dvābhyām ekena vā punaḥ | saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo nudhāvati || saṃsarge yo garīyāṃ syād upakramyaḥ sa vai bhavet | śeṣadoṣāvirodhena sannipāte tathaiva ca || vraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati | ādehadhāraṇāj jantor vraṇas tasmān nirucyata iti || 21 || ||
[Adhyāya 22, collation] athāto vraṇāsrāvavijñānīyam vyākhyāsyāmaḥ || tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau vraṇavastūni bhavanti | atra sarvavraṇasanniveśaḥ || tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīvyante ca | āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛ𑑛tayo durupakramā bhavanti || sarva eva vraṇāḥ kṣipraṃ saṃrohanty ātmavatāṃ subhiṣagbhiś copakrāntāḥ | anātmavatāṃ majñaiś copakrāntāḥ praduṣyanti pravṛdvatvād doṣāṇāṃ | tatrātisamvṛto vivṛtaḥ kaṭhinotimātram atimṛdur utsannovasannaḥ śītotyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy arthavarṇṇaḥ pūtimāṃsasirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyarthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni || tatra doṣocchrāyam avekṣya yathāsvaṃ prakurvīta || atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu vā tvakṣu tvaksphuṭite bhinnevadārite vā salilaprakāśo bhavaty āsrāvaḥ kiñcid visraḥ pītāvabhāsaś ca | māṃsagate tu sarpiḥ prakāśaḥ sāndraḥ svetaḥ picchilaś ca | sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatas tu snigdho ghanaḥ siṃghaṇakapratimaḥ saraktaś ca | asthigatas tu asthiny abhihate sphuṭite bhinne 'vadārite vā doṣabhakṣitatvāc chuktidhautam ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur vicchinno majjāmiśraḥ sarudhirasnigdhaś ca sandhigatas tu pīḍyamāno na pravarttate | tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate tvagādiṣv evāvaruddhatvāt || atha sarvavraṇavedanām vakṣyāmaḥ || todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkuśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā āgacchanti tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanāni yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ tīkṣṇasampātipacyate yatra coṣmābhir vṛddhir bhavati kṣate kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotāta m paittikam iti viṃdyāt | pittavad raktasamutthañ jānīyāt | viśeṣo raktado raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā svedolpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti vidyāt | yatra sarvavedanāsamutpattis taṃ sānnipātikam iti vidyāt || ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ | bhasmakaposthivarṇṇaḥ paruṣoruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti pittaraktasamutthayoḥ | śvetasnigdhaḥ pāṇḍur iti śleṣmajasya | sarvavarṇṇopetaḥ sānnipātika || bhavati cātra ślokaḥ || na kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti || 22 || ❈ ||
[Adhyāya 23, collation] athātaḥ kṛtyākṛtyavidhiṃ vyākhyāsyāmaḥ || tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ekaikasmin vā puruṣe yatraitad guṇapañcakaṃ bhavati tasya khalu sādhanīyatamāḥ tatra vayasthānāṃ pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram avacāryamāṇaṃ sirāsnāyvādīn viśeṣān na prāpnoti prāṇavatām vedanābhighātāhārayantraṇādibhir nna glānir bbhavati | satvavatān dāruṇair api kriyāviśeṣair nna vyathā bhavati | ātmavatām punar mmitāhāravihārādibhir upadeśair nnānyathā matiḥ pravarttate | sarvvañ caiṣāṃ sādhur bbhavati | tasmād eṣāṃ sukhasādhanīyatamāḥ || ta eva viparītaguṇāḥ | vṛddhakṛṣālpaprāṇabhīruṣv anātmavatsu ca draṣṭavyāḥ || sphikpāyuprajananalalāṭagaṇḍauṣṭhaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ || akṣidantanāsāapāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣistanakakṣasandhibhāgagatāḥ saphenapūyānilaraktavāhinontaḥśalyāś ca duścikitsyāḥ || romāntopanakhamanmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmmukhaṃ sevanīkakcupasthasaṃśritam iti || kuṣṭhinām viṣajuṣṭānāṃ śoṣiṇām madhumehinām | vraṇāḥ kṛcchreṇa sidhyanti yeṣāñ cāpi vraṇe vraṇāḥ || avapāṭikāniruddhaprakāsasanniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇām pramehiṇām vā ye pratikṣateṣu dṛśyante śarkkarā sikatāmehī vātakuṇḍālikāṣṭhīlā dantaśarkkaropakuśakaṇṭhakāśālūkaniṣkoṣaṇadūṣitā dantaveṣṭā visarppāsthikṣatoraḥkṣatayaś ca yāpyāḥ || || bhavanti cātra || sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ | asādhyāś cādaduḥ prāṇān narāṇām akriyāvatāṃ || evaṃ yāpyam vijānīyāt kriyā dhārayate hitaṃ | kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati || prāptā kriyā dhārayate yāpyavyādhitam āturaṃ | prapatantam ivāgāram viṣkambhaḥ sādhuyojitaḥ || kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati | viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ || This repeats 1.23.10cd. ata ūrddhvam asādhyān padekṣyāmaḥ || māṃsapiṇḍavad udgatāḥ prasekinontaḥpūyā vedanāvantaḥ | aśvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad udgatāḥ | mṛdumāṃsaprarohāḥ | apare duṣṭarudhirāśrāviṇaḥ | tantupicchilāsrāviṇo vā madhyonnatāḥ | kecid avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto durddarśanāḥ | vasāmedomajjāmastuluṅgāśrāviṇaś ca | doṣasamutthā pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhaprāptāḥ | ta evobhayato bhāgaṃ vraṇamukheṣu pūyaraktanirvvāhiṇaḥ kṣīṇamāṃsānāñ ca sarvvato gatayas tv aṇumukhān māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ | kṣīṇamāṃsānāñ ca pūyarudhiranirvvāpinaḥ | arocakāvipākakāsaśvāsopadravayuktāḥ | bhinne ca śiraḥkapāla yatra mastuluṅgadarśanan tridoṣaliṅgaprādurbhāvaḥ | kāsaśvāsau vā yasyeti || bhavanti cātra ślokāḥ || vasāmedo 'tha majjānam mastuluṅgañ ca yaḥ sravet | āgantujo vraṇaḥ sidhyen na sidhyed doṣasambhavaḥ || amarmmopahite deśe sirāsaṃdhyasthivarjjite | vikāro yo 'nuparyeti tad asādhyasya lakṣaṇaṃ || krameṇopacayaṃ prāpto dhātūn anugataḥ śanaiḥ | na śakyam unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ || sa sthiratvān mahattvāc ca dhātvanukramaṇena ca | nihantyauṣadhavīryāṇi balavattvāt tathaiva ca || ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate | abaddhamūlaḥ kṣupako yadvad utpāṭane sukhaṃ || tribhir ddoṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ | avedano nirāsrāvo vraṇaḥ śuddha iti smṛtaḥ || kapotavarṇṇapratimo yasyānte kledavarjjitāḥ || sthirāś ca piṭakāvanto rohatīti tam ādiśet || rūḍhavarmmāṇam agranthim aśūnam arujam vraṇaṃ | tvaksavarṇṇaṃ samatalaṃ samyag rūḍham vinirddiśet || doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ | harṣāt krodhād bhayād vāpi vraṇo rūḍho 'pi dīryate || 23 ||
[Adhyāya 24] [collation based on N (1.24.1–7) and K (1.24.7–12).] athāto vyādhisamuddeśīyaṃ vyākhyāsyāmaḥ || dvividhā vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate || asmiṃs tu śāstre sarvatra sāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogād vyādhir iti || tac ca duḥkhaṃ trividhaṃ | ādhyātmikam ādhibhautikam ādhidaivikam iti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | janmabalapravṛttāḥ | doṣabalapravṛttāḥ | saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāḥ | iti || tatrādibalapravṛttā nāma śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaḥprabhṛtayaḥ | te 'pi dvivividhā mātṛjāpitṛjāś ca || janmabalapravṛttā nāma ye mātur apacārāt paṅgujaḍajātyandhamūkabadhiraminminavāmanaprabhṛtayo jāyante te dvividhā rasakṛtā dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma ya ātaṅkāpacārakṛtās te dvividhāḥ | śārīrā mānasāś ca || kālabalapravṛttā nāma ye śītoṣṇavātavarṣāprabhṛtibhiḥ samutpannās te 'pi dvividhā vyāpannā avyāpannāś ca || In the 1931 vulgate edition, this passage comes after 1.24.6, before daivabalapravṛttā …. saṃghātabalapravṛttā nāma ya āgantava ādhibhautikās te dvividhāḥ | durbalasya balavadvigrahāc chastrādikṛtāś ca | daivabalapravṛttā nāma ya aupasargikā dvividhā abhicārābhiśāpābhiṣaṅgajāḥ || svabhāvabalapravṛttā nāma kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | te 'pi dvividhā rakṣakṛtā arakṣakṛtāḥ | rakṣakṛtaḥ kālakṛtaḥ | arakṣakṛto 'kālakṛtaḥ || atra sarvatra vyādhyuparodhaḥ | sarveṣāṃ ca vyādhīnām vātapittaśleṣmāṇa eva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ | satva rajas tamāṃsy avyatiricya varttante | evam eva kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇāvasthitaṃ | avyatiricya vātapittaśleṣmāṇo varttante | doṣadhātumalasaṃsargād āyatanaviśeṣān nimittataś caiṣāṃ vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu saṃjñā bhavati || rasajo 'yaṃ raktajo 'yaṃ māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yaṃ vyādhir iti || aśraddhārocakapipāsāṅgamardajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ | akālapalitatimiradarśanarasadoṣajā vikārāḥ || kuṣṭhavisarpapiṭakās tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarśo 'rbudāsṛgdararaktapittaprabhṛtayo raktadoṣāt || gudamukhameḍhrapākāś cādhimāṃśārbbudārsopajihvopakuśagalaśuṇḍikāmāṃśasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt || granthivṛddhigalagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt || adhyasthidantāsthitodaśūlādayo 'sthidoṣāt || tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūlorujambheti majjadoṣāt || klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣaḥ saṅgo 'tipravṛrttir vā malānāṃ malāyatanadoṣāt || indriyāṇāṃ ayathā pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso vistaraṃ nimittāni caiṣām pratirogam vakṣyāmaḥ || bhavati cātra || kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ | yatra saṅgaḥ savaiguṇyād vyādhis tatropajāyate || Ḍalhaṇa pointed out that others read svavaiguṇyād (instead of khavaiguṇyād). bhūyo 'tra jijñāsate | kim vātapittaśleṣmāṇāṃ jvarātisārādīnāṃ ca nityaṃ saṃsleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ | athāpi anyathābhāvo vātādīnāṃ jvarādīnāṃ cānyatra varttamānasyānyasya liṅgaṃ na bhavatīti | kṛtvā vātādayo jvarādīṇāṃ mūlānīti tan na || atrocyate || doṣān pratyākhyāya jvarādayo na bhavanti | atha ca nityaṃ sambandhaḥ | yathā hi vidyudvātāsanivarṣaṇyākāśaṃ pratyākhyāya na bhavanti | satyapyākāse kadācic ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ | evam vātādīnāṃ jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ śāśvatikaḥ | atha ca nimittataḥ | tebhya evotpattir iti || vikāram parimāṇañ ca saṃkhyā caiṣāṃ pṛthak pṛthak | vistareṇottare tantre sarvā bādhāṃ pracakṣmaha iti || ||
[Adhyāya 25, collation] athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ || chedyās tu bhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakamedogranthiśleṣmanimittāś cāmas tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam uttavaḥ śataponako jatumaṇir valmīkamadhūṣodhimāṃsaḥ māṃsasaṃghātagalaśuṇḍikā ity evam ādayo vikārāḥ || Prose from here to 12ab. These passages are in verse in the vulgate. bhedyās tu sarvajamṛte vidradhyanuśayī pramehapiṭakā granthayaś ca visarpāś cāditas trayas trayo vṛddhayaś ca vidārikāvamanthau puṣkarikānāḍyastanarogāś ca sahopadaṃśaiḥ śophāś cāsarvasarāḥ prāyaśaḥ kṣudrarogās tathā tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo ntaḥ pūyaśalyāḥ pañca medaḥ samutthā aśmarīhetor bastiś ca || lekhyāś catasro rohiṇyaḥ vraṇanetravarmādyadhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbhaḥ pañca medojāś ca || vedhyās tu sirodaravṛddhiprabhṛtayaḥ || eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca | āharttavyās tu dantāntaḥ śarkarāśmarīmūḍhagarbhakarṇṇamalaśalyāni pādaśarkarā ca || visrāvyo vidradhiḥ sarvo bhaved anyatra sarvajāt || kuṣṭhāni vāyuḥ sarujaḥ śopho yaś caikadeśajaḥ | pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam || arbudāni visarpāś ca granthayaś cāditas tu ye | trayas trayaś copadaṃśāḥ stanarogā vidārikā || suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ | dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ || pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ | sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ || kaphagranthir alpapāliḥ karṇṇasadyovraṇaś ca yaḥ || alpagrahāt tadvad eva vraṇe kuryād atas tyajet || samyak sīvitam avekṣya madhughṛtayutair añjanamadhukalodhrapriyaṃguśallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ pratisārya bandhenopacaret || bhavanti cātra || etad aṣṭavidhaṃ karma samāsena prakīrtitam | cikitsiteṣu kārtsnyena vistaras tasya vakṣyate || hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ | etāś catasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ | ajñānalobhāhitavākyayoga bhayapramohair aparaiś ca bhāvaiḥ | yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān || taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānam ayuktiyuktam | jijīviṣur dūrata eva vaidyaṃ vivarjayed ugraviṣāhitulyam || tad eva yuktaṃ tv atimarmasandhīn hiṃsyāt sirāḥ snāyum athāsthi caiva | mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit || bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ līyanam uṣṇatā ca | suptāṅgatā mūrchanam ūrdhvavātaḥ | tīvrā rujo vātakṛtāś ca tās tāḥ || māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamas tathaiva | daśārdhasaṃkhyeṣv atha vikṣateṣu sāmānyato marmasu liṅgam uktam || surendragopapratimaṃ prabhūtaṃ raktaṃ sraved vai kṣatataś ca vāyuḥ | karoti rogān vividhān yathoktāṃś chinnāsu bhinnāsv athavā sirāsu || kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsv aśaktis tumulā rujaś ca | cirād vraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet || śophātivṛddhis tumulā rujaś ca balakṣayaḥ parvasu bhedaśophau | kṣateṣu sandhiṣv acalācaleṣu syāt sandhikarmoparatiś ca liṅgam || ghorā rujo yasya niśādineṣu sarvāsv avasthāsu na śāntir asti | tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ tam asthividdhaṃ manujaṃ vyavasyet || yathāsvam etāni vibhāvayeyur liṅgāni marmasv abhitāḍiteṣu | sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇy abhitāḍitaḥ syāt || ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan | tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ || tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ | tasmāt pariharan doṣān kuruyācchastranipātanam || mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ | apyetānabhiśaṅketa vaidye viśvāsameti ca || visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate | tasmāt putravadevainaṃ pālayed āturaṃ bhiṣak || dharmārthau kīrtim ity arthaṃ satāṃ grahaṇam uttamam | prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā || karmaṇā kaścidekena dvābhyāṃ kaścittribhis tathā | vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'ṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo 'dhyāyaḥ ||

[Adhyāya 26, collation] athātaḥ pranaṣṭaśalyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || atha śalyahiṃsāyān dhātus tasya yat pratyayasya śalyam iti rūpam bhavati | tad dvividhaṃ śārīram āgantukaṃ ca || sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ity ataḥ śalyaśāstram || tatra śārīrāṇi dantanakharomādīni | dhātavo na malā doṣāś ca duṣṭāḥ āgantūni śarīraśalyavyatirekeṇa yāvanto bhāvāḥ duḥkham utpādayanti || bhavati cātra || śarīre sarvaśalyānāṃ gatayaḥ pañcadhā smṛtāḥ | ṛjvāgatam avāñcīnaṃ tiryag ūrdhvam adhogataṃ || tāni vegakṣayāt pratighātād vā tvagādiṣu vraṇavastuṣv avatiṣṭhante dhamanīsroto 'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || tatra śalyalakṣaṇam ucyamānam upadhāraya | tat tu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavad unnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti | sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'py etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam īrayann anilaḥ saśabdo nirgacchaty aṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvac ceṣṭate | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāny aspaṣṭāni bhavanti || mahānty alpāni vā śuddhadehānām anulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante || tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣv avasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitam āropyāśu viṣame 'dhvani yāyād yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācared yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati || sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt || bhavanti cātra | āturaś cāpi yaṃ deśam abhīkṣṇaṃ parirakṣati | saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet || alpābādham aśūnaṃ ca nīrujaṃ nirupadravam | prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam || eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ | prasārākuñcanān nūnaṃ niḥśalyam iti nirdiśet || asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate | prāyo nirbhujyate śārṅgam āyasaṃ ceti niścayaḥ || vārkṣavaiṇavatārṇāni nirhrayante tu no yadi | pacanti raktaṃ māṃsaṃ ca kṣipram etāni dehinām || kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam | cirasthānād vilīyante pittatejaḥpratāpanāt || svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ | dravībhūtāḥ śarīre 'sminn ekatvaṃ yānti dhātubhiḥ || viṣāṇadantakeśāsthiveṇudārūpalāni tu | śalyāni na viśīryante śarīre mṛnmayāni ca || dvividhaṃ pañcagatimattvagādivraṇavastuṣu | viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartum arhati ||

iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 27, collation] athātaḥ śalyāpanayanīyam adhyāyaṃ vyākhyāsyāmaḥ || śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca || tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tad yathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaś ceti || tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegād gauravād vā patati | pakvamabhidyamānaṃ bhedayed dārayed vā | bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā | aṇūny akṣaśalyāni pariṣecanādhmāpanair bālavastrapāṇibhiḥ pramārjayet | āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet | annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni | vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena viṣāṇair vā | anulomam anavabaddham akarṇam analpavraṇamukham ayaskāntena | hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti || sarvaśalyānāṃ tu mahatām aṇūnāṃ vā dvāv evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca || tatra pratilomamarvācīnamānayet anulomaṃ parācīnam || uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham || chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta || hastenāpahartum aśakyaṃ viśasya śastreṇa yantreṇāpaharet || bhavati cātra | śītalena jalenainaṃ mūrcchantam avasecayet | saṃrakṣedasya marmāṇi muhur āśvāsayec ca tam || tataḥ śalyam uddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (? sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā |) hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet || asthivivarapraviṣṭam asthividaṣṭaṃ vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam uddharati dṛḍhāṃ vā vṛkṣaśākhām avanamya tasyāṃ pūrvavad baddhvoddharet || adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa || (? yantreṇa ) vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva || jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtām uddharet || ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke || asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ | kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram || udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā bhasmarāśau vā nikhanedāmukhāt || grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet || bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti || bhavanti cātra | śalyākṛtiviśeṣāṃś ca sthānāny āvekṣya buddhimān | tathā yantrapṛthaktvaṃ ca samyak śalyam athāharet || karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca | ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ || etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi | matyā nipuṇayā vaidyo yantrayogaiś ca nirharet || śothapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam | vaikalyaṃ maraṇaṃ cā'pi tasmād yatnād vinirharet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma saptaviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 28, collation] athāto viparītavraṇavijñānīyaṃ vyākhyāsyāmaḥ || phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā | khyāpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā || tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt | gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt || dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇais tat kilāmalaiḥ | rasāyanatapojapyatatparair vā nivāryate || nakṣatrapīḍā bahudhā yathā kālād vipacyate | tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ || asiddhim āpnuyāl loke pratikurvan gatāyuṣaḥ | ato 'riṣṭani yatnena lakṣayet kuśalo bhiṣak || gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ | vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇam || kaṭus tīkṣṇaś ca visraś ca gandhas tu pavanādibhiḥ | lohagandhis tu raktena vyāmiśraḥ sānnipātikaḥ || lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ | jñeyāḥ prakṛtigandhāḥ syur ato 'nyad gandhavaikṛtam || madhyāgurvājyasumanaḥpadmacandanacampakaiḥ | sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ || śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ | sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ || kuṅkumadhyāmakaṃguṣṭhaḥ savarṇṇāḥ pittajāś ca ye | na dahyante śuṣyanti varjjayet tān vicakṣaṇaḥ || kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ | dūyante vā'pi dahyante bhiṣak tān parivarjayet || kṛṣṇās tu ye tanusrāvā vātajā marmatāpinaḥ | svalpām api na kurvanti rujaṃ tān parivarjayet || kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ | tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye || ye ca marmasvasaṃbhūtā bhavanty atyarthavedanāḥ | dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ || dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ | śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ || yeṣu cāpy avabhāseran prāsādākṛtayas tathā | cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ || prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ | pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu || kriyābhiḥ samyag ārabdhā na sidhyanti ca ye vraṇāḥ | varjayet tān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 29, collation] athāto viparītāviparītasvapnanidarśanīyam adhyāyaṃ vyākhyāsyāmaḥ || dūtadarśanasaṃbhāṣā veṣāś ceṣṭitam eva ca | ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ || deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam | kathayanty āturagataṃ śubhaṃ vā yadi vā'śubham || pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye | ta eva viparītāḥ syur dūtāḥ karmavipattaye || napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ | gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ || vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ | pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ || ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ | nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ || rūkṣaniṣṭhuravādāś cāpy amāṅgalyābhidhāyinaḥ | chindantas tṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam || vastrāntānāmikākeśanakharomadaśāspṛśaḥ | srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ || kapālopalabhasmāsthituṣāṅgārakarāś ca ye | vilikhanto mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ || tailakardamadigdhāṅgā raktasraganulepanāḥ | phalaṃ pakvam asāraṃ vā gṛhītvā'nyac ca tadvidham || nakhair nakhāntaraṃ vā'pi kareṇa caraṇaṃ tathā | upānaccarmahastā vā vikṛtavyādhipīḍitāḥ || vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ | yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ || vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ | dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^ jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam || nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā'śucim | prakīrṇākeśam abhyaktaṃ svinnaṃ viklavam eva vā || vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ | vaidyasya paitrye daive vā kārye cotpātadarśane || madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca | ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca || caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca | vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ || svinnābhitaptā madhyāhne jvalanasya samīpataḥ | garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ || ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ | etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajet tu tat || raktapittātisāreṣu prameheṣu tathaiva ca | praśasto jalarodheṣu dūtavaidyasamāgamaḥ || vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ | śuklavāsāḥ śucir gauraḥ śyāmo vā priyadarśanaḥ || svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ | goyānenāgatas tuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ || smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān | alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ || svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim | upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ || māṃsodakumbhātapatravipravāraṇagovṛṣāḥ | śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ || strī putriṇī savatsā gaur vardhamānam alaṅkṛtā | kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi || hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ | apraśānto 'nalo vājī haṃsaś cāṣaḥ śikhī tathā || brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ | siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam || śastaṃ haṃsarutaṃ nṝṇāṃ kauśikaṃ caiva vāmataḥ | prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ || patrapuṣpaphalopetān sakṣīrānnīrujo drumān | āśritā vā nabhoveśmadhvajatoraṇavedikāḥ || dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ | vāmā vā dakṣiṇā vā'pi śakunāḥ karmasiddhaye || śuṣke 'śanihate 'patre vallīnaddhe sakaṇṭake | vṛkṣe 'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu || caityavalmīkaviṣamasthitā dīptakharasvarāḥ | purato dikṣu dīptāsu vaktāro nārthasādhakāḥ || punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ | dakṣiṇād vāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^ vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ || bhāsakauśikayoś caiva na praśastaṃ kilobhayam | darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ || dūtair aniṣṭais tulyānāmaś castaṃ darśanaṃ nṛṇām | kulatthatilakārpāsatuṣapāṣāṇabhasmanām || pātraṃ neṣṭaṃ tathā'ṅgāratailakardamapūritam | prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ || śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ | neṣyante patitāntasthadīnāndharipavas tathā || mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ śubhaḥ | kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ || granthyarbudādiṣu sadā chedaśabdas tu pūjitaḥ | vidradhyudaragulmeṣu bhedaśabdas tathaiva ca || raktapittātisāreṣu ruddhaśabdaḥ praśasyate | evaṃ vyādhiviśeṣeṇa nimittam upadhārayet || tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ | chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ || pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitam āhatam | daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate || praveśe 'py etad uddeśād avekṣyaṃ ca tathā+āture | pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate || keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ | khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam || napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ | prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ || bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā | nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamas tathā || vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ | vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ kuḍyamā staraṇāni vā || pramṛjyādvā dhunīyād vā karau pṛṣṭhaṃ śiras tathā | hastaṃ cākṛṣya vaidyasya nyasec chirasi corasi || yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ | na sa sidhyati vaidyo vā gṛhe yasya na pūjyate || bhavane pūjyate vā'pi yasya vaidyaḥ sa sidhyati | śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca || āturasya dhruvaṃ tasmād dūtādīn lakṣayed bhiṣak | svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca || suhṛdo yāṃ ś ca paśyanti vyādhito vā svayaṃ tathā | snehābhyaktaśarīras tu karabhavyālagardabhaiḥ || varāhair mahiṣair vā'pi yo yāyāddakṣiṇāmukhaḥ | raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā || yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham | antāvasāyibhir yo vā+ākṛṣyate dakṣiṇāmukhaḥ || pariṣvajeran yaṃ vā'pi pretāḥ pravrajitās tathā | muhur āghrāyate yas tu śvāpadair vikṛtānanaiḥ || piben madhu ca tailaṃ ca yo vā paṅke 'vasīdati | paṅkapradigdhagātro vā pranṛtyet prahasettathā || nirambaraś ca yo raktāṃ dhārayec chirasi srajam | yasya vaṃśo nalo vā'pi tālo vorasi jāyate || mastakādyaś ca tālo vā ucchritā vīṇuvīrudhaḥ || yaṃ vā matsyo grased yo vā jvalanaṃ praviśen naraḥ | parvatāgrāt pated yo vā śvabhre vā tamasāvṛte || hriyate srotasā yo vā yo vā mauṇḍyam avāpnuyāt | parājīyeta badhyeta kākādyair vā'bhibhūyate || patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ | yaḥ paśyed devatānāṃ ca (ā.vā) prakampam avanes tathā || yasya chardir vireko vā daśanāḥ prapatanti vā | śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam || puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati | kārpāsatailapiṇyākalohāni lavaṇaṃ tilān || labhetāśnīta vā pakvam annaṃ yaś ca pibet surām | svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum ṛcchati || yathāsvaṃ prakṛtisvapno vismṛto vihatas tathā | cintākṛto divā dṛṣto bhavanty aphaladās tu te || jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām | unmāde rākṣasaiḥ pretair apasmāre pravartanam || mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām | gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji || śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ | haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ || raktapittī pibed yas tu śoṇitaṃ sa vinaśyati | svapnān evaṃvidhān dṛṣṭvā prātar utthāya yatnavān || dadyān māṣāṃs tilāṃ llohaṃ viprebhyaḥ kāñcanaṃ tathā | japec cāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā || samṛddham agniṃ sādhūṃś ca nirmalāni jalāni ca | paśyet kalyāṇabhāvāya vyādher apagamāya ca || māṃsaṃ matsyaṃ srajaḥ śvetā vāsāṃsi ca phalāni ca | labhate dhanalābhāya vyādher apagamāya ca || mahāprāsādasaphalavṛkṣavāraṇaparvatān | āroheddravyalābhāya vyādherapagamāya ca || nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān | taret kalyāṇalābhāya vyādher apagamāya ca || urago vā jalauko vā bhramaro vā'pi yaṃ daśet | ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān || evaṃrūpān śubhān svapnān yaḥ paśyed vyādhito naraḥ | sa dīrghāyur iti jñeyas tasmai karma samācaret ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo 'dhyāyaḥ ||

[Adhyāya 30, collation] athātaḥ pañcendriyārthavipratipattim adhyāyaṃ vyākhyāsyāmaḥ || śarīraśīlayor yasya prakṛter vikṛtir bhavet | tat tva riṣṭaṃ samāsena vyāsatas tu nibodha me || śṛṇoti vividhān śabdān yo divyānām abhāvataḥ | samudrapurameghānām asaṃpattau ca niḥsvanān || tān svanānnāvagṛhṇāti manyate cānyaśabdavat | grāmyāraṇyasvanāṃś cāpi viparītān śṛṇoti ca || dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati | na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam || yat tūṣṇam iti gṛhṇāti śītam uṣṇaṃ ca śītavat | saṃjātaśītapiḍako yaś ca dāhena pīḍyate || uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate | prahārān nābhijānāti yo 'ṅgacchedam athāpi vā || pāṃśunaivāvakīrṇāni yaś ca gātrāṇi manyate | varṇānyatā vā rājyo vā yasya gātre bhavanti hi || snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ | sugandhirvā'ti yo 'kasmāt taṃ bruvanti gatāyuṣam || viparītena gṛhṇāti rasān yaś copayojitān | upayuktāḥ kramādyasya rasā doṣābhivṛddhaye || yasya doṣāgnisāmyaṃ ca kuryur mithyopayojitāḥ | yo vā rasān na saṃvetti gatāsuṃ taṃ pracakṣate || sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām | gṛhṇīte vā 'nyathā gandhaṃ śānte dīpe ca nīrujaḥ || rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam | ameghopaplave yaś ca śakracāpataḍidguṇān || taḍittvato 'sitān yo vā nirmale gagane ghanān | vimānayānaprāsādair yaś ca saṃkulamambaram || yaś cānilaṃ mūrtimantam antarikṣaṃ ca paśyati | dhūmanīhāravāsobhir āvṛtām iva medinīm || pradīptam iva lokaṃ ca yo vā plutam ivāmbhasā | bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati || yo vā mayūrakaṇṭhābhaṃ vidhūmam vahnim īkṣate | dhruvam ākāśagaṅgāṃ vā taṃ bruvanti gatāyuṣaṃ jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na paśyati | paśyaty ekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām || śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām | piśācoraganāgānāṃ bhūtānāṃ vikṛtām api || svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum arcchati || || vraṇapraśnam vraṇāsrāvaṃ kṛtyākṛtyavidhin tathā | vyādhyuddeśīyam adhyāyaṃ śastrakarmmāṣṭakan tathā || praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva ca | viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ || pañcendriyārthavibhrāntim proktaṃ vai tṛtīyo daśa ||

|| 30 ||

[Adhyāya 31, collation] athātaś cchāyāvipratipattim vyākhyāsyāmaḥ || śyāvā lohitikā nīlāḥ pītikā vāpi dehināṃ | abhidravanti yañ chāyā sa parāsur asaṃśayaṃ | hrīr apakrāmati yataḥ kāntismṛtidhṛtiśriyaḥ | akasmād yaṃ bhajante ca sa parāsur asaṃśayam | yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhan tathottaraḥ | ubhau vā jāmbavābhāsau sa parāsur asaṃśayam | āraktā daśanā yasya śyāvā vā syuḥ patanti vā | khāñjanapratibho vāpi taṃ gatāyuṣam ādiśet | kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai | karkaśā ca bhaved yasya so cirād vijahāty asūn | kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā | bhagnā vā sphurate vāpi sa parāsur asaṃśayaṃ | saṃkṣipte viṣame stabdhe rakte supte ca locane | yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ | na dhārayati yaḥ śīrṣan nāharanty annam āsyagaṃ | ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ | balavān durbalo vāpi sammohaṃ yo dhigacchati | utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ | uttānaḥ sarvadā śete | pādau vikurute ca yaḥ | viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ | śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet | kākocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ | nidrā na cchidyate yasya yo vā jāgartti sarvadā | muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā | parilihed uttaroṣṭham uṅgarāṃś ca karoti vā | pretair vā bhāṣate sārdhaṃ sa parāsur asaṃśayaṃ | khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate | puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ | vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī | rujānnavidveṣakarī sa parāsur asaṃśayaṃ | ananyopadravakṛtaḥ pādaḥ śophaḥ samutthitaḥ puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ | atīsāro jvaro dhmānaṃ charddiḥ śūnāṅgameḍhratā | kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet | svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ | balavantam api prāṇair viyuñjanti na saṃśayaṃ | śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati mukhaṃ ca jāyate pūtir yasya taṃ parivarjayet | netre cāmreṇa pūryete svidyete caraṇau tathā | cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ | atimātraṃ laghūni syur gātrāṇy atigurūṇi vā | yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ | paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ | piṣṭagandhāṃś ca ye vānti gatās te yamasādanaṃ | yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ | yeṣāñ cāpi ratin nāsti gatās te yamasādanaṃ | jvarātīsāraśophā syur yasyānyonyāvasādinaḥ | prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ | kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mṛṣṭair hitais tathā | annapānair nna sāsyete tasya mṛtyur upasthitaḥ | pravāhikā śiraḥśūlaṃ koṣṭhaśūlaś ca dāruṇa | pipāsā balahāniś ca tasya mṛtyur upasthitaḥ | viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ | anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet | pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca | maraṇīyan naran nityam upasarpanti sarvadā tāni bheṣajavīryāṇi pratinighnanti sarvadā | tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 ||