The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 1-31, based on the
Nepalese MSSThe Suśruta ProjectSS.sū.2020-11
Copyright Notice
Copyright (C) Dominik Wujastyk
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0
Unported License.
Under this licence, you are free to Share — to copy, distribute and transmit the workto Remix — to adapt the work
Under the following conditions:
Attribution — You must attribute the work in the manner specified
by the author or licensor (but not in any way that suggests that
they endorse you or your use of the work).Share Alike — If you alter, transform, or build upon this work,
you may distribute the resulting work only under the same or similar
license to this one.
More information and fuller details of this license are given on the Creative
Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the
rights of any copyright owners, known or unknown.
University of AlbertaThe Suśruta Project2020-2024The University of AlbertaThe Suśruta ProjectNEThe Mādhavanidāna, MN
MādhavanidānaMS Kathmandu NAK 1-1146 1-1146
MS NAK 1-1146 A paper manuscript in Devanāgarī.
67 ff. Filmed as reel no A 224-9. Covers 1.8.3 - 1.44.24 of the Sūtrasthāna.
Began this file. added 1.41, based on MS NSeparated the file into two parts, 1-31
and 32-end, because of processing limits at SaktumivaAdded all remaining adhyāyas from K
(from H for 19 and 20) and stripped out transcription codes to make draft
provisional edition files.The numbering and text of SS.1.13 are
collated against the 1938 edition, not the 1931 edition.Finalized the edition of
SS.1.8Completed a major overhaul
("meta-edit") of the all Sūtrasthāna files. I checked all passages and made sure
that xml:id tags matched correctly across all files, unifying and separating
text-portions as needed. I separated words ad hoc. I corrected readings and checked
against the MSS in many cases, but again ad hoc. There is much remaining to be done,
but the Sūtrasthāna is now in a coherent format at the macro scale.
[Sūtrasthāna 1-31]
[Adhyāya 1]
athāto vedotpattim adhyāyaṃ
vyākhyāsyāmaḥ | atha khalu bhagavantam
amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam aupadhenavavaitaraṇaurabhrapuṣkalāvatakaravīragopurarakṣitabhojasuśrutaprabhṛtaya ūcuḥ |The scribe of the earliest MS, K, added the
name dhanvantari in the margin; the scribe of N
did not have the name; the scribe of H included it in the
text. bhagavañ
śārīramānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān sanāthān
anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ
pīḍābhavat | teṣāṃ sukhaiṣiṇāṃ
rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedaṃ icchāma upadiśyamānam |
atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannāḥ smaḥ
śiṣyatveneti | tān uvāca bhagavān svāgatam
vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ | iha khalv āyurvedo nāma yad
upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram
adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām
bhūyo 'ṣṭadhā praṇītavān | tad yathā śalyaṃ śālākyaṃ
kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ
vājīkaraṇatantram iti | athāsya
pratyekāṅgalakṣaṇasamāsaḥ | tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti | śālākyatantran
nāmorddhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ
vikārāṇām upaśamakaraṇārtham | kāyacikītsā nāma
sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca | bhūtavidyā nāma
devagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ | kaumārabhṛtyan nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārtham | agadatantran nāma
sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣavegopaśamanārthañ ca | rasāyanatantran nāma
vayaḥsthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca | vājīkaraṇatantran nāma
svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ
praharṣajananārthañ ca | evam ayam āyurvedo 'ṣṭāṅga
upadiśyate | atra kasmai kiṃ varṇyatām iti | ta ūcur asmākaṃ sarvam eva
śalyajñānam alaṅkṛtvopadiśatu bhagavān iti |We follow the reading of MSS H and N, pace
Harimoto 2013, in spite of the fact that
alaṃkṛ[tvā] is a marginal addition in K. K is
badly damaged at this point, so it is not completely clear what
happend to the manuscript, although it does look as if the word was
not included in the text and was added by a different hand. But H is
usually a faithful witness to the same text as K, and in this case
even N concurs. The use of alaṅkṛtvā in the sense
"make accessible" is slightly unusual and probably explains the
later banalization to mūla. sa uvācaivam astv iti | ta ūcur bhūyo 'smākaṃ
sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati |
asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ | sa uvācaivam astv iti | iha khalv
āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca |
āyur asmin vidanty anena vāyur vidyata ity āyurvedaḥ | tasyāṅgavaram
āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam | etad dhy aṅgaṃ prathamaṃ
pradhānaṃ prāg abhihitatvād vraṇasaṃrohaṇakaratvād
yajñaśiraḥpradhānasandhānāc ca | śrūyate hi yathā purā rudreṇa śiraś chinnam
aśvibhyāṃ punaḥ sandhitam iti | aṣṭānām api
cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād
yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca | tad idaṃ śāśvataṃ puṇyaṃ
svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca | tad brahmā provāca tat
prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād ahaṃ mayā tv iha
pradeyam arthibhyaḥ prajāhitahetoḥ | bhavati cātra |
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gāṃ bhūya ihopadeṣṭuṃ | The Nepalese witnesses commonly use the
abbreviation "bha" for "bhavati
cātra", introducing the next verse. tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmiḥ kriyā so
'dhiṣṭhānaṃ | kasmāl | lokadvaividhyāl | loko hi dvividhaḥ sthāvaro jaṅgamaś ca | dvividhātmaka evāgneyaḥ
saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ
saṃsvedajādrijajarāyujāṇḍajasaṃjñaḥ | tasmin puruṣaḥ pradhānas
tasyopakaraṇam anyat | tasmāt puruṣo 'dhiṣṭhānaṃ | The reading of
dvividhan might be a corruption of
dvividhas, which is a permitted
sandhi. tad duḥkhasaṃyogā vyādhaya
ity ucyante | te caturvidhā āgantavaḥ
śārīrā mānasā svābhāvikāś ceti | teṣv āgantavo
'bhighātanimittāḥ || śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ | mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ
| svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ | ta ete manaḥśarīrādhiṣṭhānā
bhavanti | teṣāṃ
lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrahahetavo
bhavanti | prāṇināṃ punar mūlam āhāro
balavarṇaujasāñ ca | sa ṣaṭsu raseṣv āyattaḥ | rasāḥ punar dravyāśrayinaḥ |
dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca | tāsāṃ sthāvarāś caturvidhā
vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ
| puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo
vīrudha iti | jaṅgamāḥ khalv api
caturvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo
jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmikunthapipīlikāprabhṛtayaḥ
saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ | kuṭṭha is Prākṛta for
"skin disease, leprosy," but this sense does not fit this passage;
the word here must refer to an insect or similar creature. In our
MSS, kuṭṭha appears to be a transmitted form,
possibly Sanskritized to kuṣṭha by the scribe of
MS H. It is not obvious how it could be a scribal error for the
Vulgate's "kīṭa." We read with K. tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ |
jaṅgamebhyaś carmaromanakharudhirādayaḥ | pārthivas tu
suvarṇarajatādayaḥ | kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ | svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca | bhavanti cātra |
śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ || āgantavas tu ye rogās te
dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā || śarīrapatitānāṃ tu
śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ || evam etat puruṣo vyādhir
auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra
puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ
tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ |
vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva
vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām
ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti
| kālagrahaṇāt sarva eva kriyākālādeśaḥ | bhavati cātra
bījañ cikitsitasyaitat samāsena prakītam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati || tac ca viṃśam adhyāyaśataṃ
pañcasu sthāneṣu ceti | tatra ślokasthānanidānaśārīracikitsitakalpeṣv
arthavaśād vibhajya uttare vakṣyāmaḥ | bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||
[Adhyāya 2]
athātaḥ śiṣyopanayanīyam
adhyāyaṃ vyākhyāsyāmaḥ || brāhmaṇakṣatriyavaiśyānām
anyatamam anvayavayaḥśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtipratipattiyuktaṃ tanujihvauṣṭhadantāgram
ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa
hi guṇavān tasmai deyam ato|| viparītaguṇaṃ nopanayet | Emending anvaya against the Nepalese MSS is required to make
syntactic sense of the passage. Dr. P. Maas pointed out the parallel
with the mention of kula ``family'' as one of the
qualifiers for a student, in Carakasaṃhitā 3.8.8.
śūdram api guṇavantam
anupanītam adhyāpayed ity eke | upanayanīyan tu brāhmaṇam praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ
sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair dhūpair janvair
bhankais ca pūjayitvā palāśodumvarabilvānāṃ samidbhir ghṛtam aktābhir
dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam ṛṣibhyaḥ śiṣyaṃ
svāhākāraṃṅ kārayet | brāhmaṇas trayāṇāṃ rājanyo
dvayasyā vaiśyo vaisyasyaiva | tato 'gniṃ
pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt |
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapārūṣyapaiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā
trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ |
mamānumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu
varttitavyam ato 'nyathā varttamānasyādharmmo bhavaty aphalā ca vidyā na ca
prākāśyaṃ prāpnuyāt | aham vā tvayi samyag
varttamāne yady ananyathādarśā syāt tadaiva nāsaubhāgyavidyāphalabhāk ca
bhaveyaṃ | yasmād arogavatā
dharmmārthakāmamokṣāḥ prāpyante | tasmād
dvijadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmabāndhavānām
ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati |
vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate
| mitradharmakāmayaśāṃsi cāvāpnoti || bhavataś cātra ||
kṛṣṇāṣṭamī tannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu | śmaśānayānādhvatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu viprāṇṇ
ādhīyate nāśucinā ca nityam || iti ||
[Adhyāya 3, collation based on MSS K (to 1.3.23) and H (to
1.3.24-end)]
athāto 'dhyayanasampradānīyaṃ
vyākhyāsyāmaḥ || prāgabhihitaṃ saviṃśamadhyāyaśataṃ
pañcasu sthāneṣu ceti || tatra ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat |
ṣoḍaśanidānāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ ||
bhavanti cātra || vedotpattiḥ śiṣyanayas
tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ | ṛtucaryātha yāntrikaḥ | śastrāvacāraṇaṃ yogyā viśikhā
kṣārakalpanaṃ |
agnikarmajalaukākhyāvadhyāyau raktavarṇṇanaṃ | doṣadhātumalādyānāṃ vijñānādhyāya eva
ca |
karṇṇavyatha āmapakvamālepo vraṇitāsanaṃ | hitāhito vraṇapraśno vraṇāsrāvaś ca
yaḥ smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca | viniścayaḥ śastravidhau
pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ | paṃcendriyan tathā chāyā
svabhāvādvaikṛtopi ca |
vāraṇo yuktasenīya āturakramamiśrakau | bhūmibhāgo dravyagaṇāḥ saṃśuddhau
śamane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyageparaḥ | rasajñānaṃ vamanārtham adhyāyo
recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ | sūcanāt sūtraṇāc caiva sādhanāc
cārthasantateḥ |
ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate || vātavyādhikam arśāmśi sāśmariś ca
bhagandaraḥ
kuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ | granthivṛddhikṣudraśūkabhagnāś ca
mukharaugikaṃ |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || bhūtacintārajaḥśuddhir
garbhāvakrāntir eva ca |
garbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ | pratyekam armanirdeśaḥ sirāvarṇṇanam
eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā | nirdiṣṭāni daśaitāni śārīrāṇi
maharṣiṇāṃ |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi || dvivraṇīyo vraṇe sadyo bhagnānāṃ
vātarogikaṃ |
mahāvātikamarśānsi sāśmariś ca bhagandaraḥ | kuṣṭhānāṃ mahatāñ cāpi
maihikampaiḍikan tathā |
madhumehicikitsā ca tathā codariṇāmapi | mūḍhagarbhacikitsā ca vidrathīnām
visarpiṇāṃ |
granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ | śūkadoṣacikitsā ca tathā ca
mukharogiṇāṃ |
śophasyānāgatānāñ ca niṣedho miśrakan tathā | vyājīkarañ ca yatkṣīṇe
sarvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ | nivṛttasantāpakaraṃ kīrtitañ ca
rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane savirecane | tayor vyāpaccikitsā ca
netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ | netrabastivipatsiddhis tathā cottarabastikaṃ || nirūhakramasaṃjñañ ca
tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ || prāyaścittaṃ praśamanaṃ cikitsā
śāntikarmma ca |
paryāyās tasya nirdeśāc cikitsāsthānam ucyate || annasya rakṣā vijñānaṃ
sthāvarasyetarasya ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ || daundubhir mmūṣikāṇāñ ca kīṭānāṅ
kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt || saviṃśamadhyāya śatam evam etad
udīritaṃ |
ataḥ paraṃ svanāmnān tu tantram uttaram ucyate || adhikṛtya kṛtaṃ yasmāt tantram etad
upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate || sandhau vartmasu śukle ca kṛṣṇe
sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati || cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathaiva ca || lekharoganirodhaś ca chedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca tthās tac cikitsitaṃ || ghrāṇotthānāñ ca vijñānaṃ tad
gadapratiṣedhanaṃ |
pratiśyāyaniṣedhaś ca śirogatavijānanaṃ || cikitsā tad gadānāñ ca śālākye
tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ || apasmāraśakunyoś ca revatyāś ca
punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā || naigameṣacikitsā ca grahotpattiḥ
sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ || jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām
api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye || tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
svarabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ|| amānuṣaniṣedhaś ca tathāpasmāriko
paraḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate || rasabhedāḥ svasthavṛttaṃ yuktayas
tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ || śreṣṭhatvād uttattaraṃ hy etat
tantram āhur mmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ || śālākyatantraṃ kaumāraṃ cikitsā
kāyikī ca yāḥ |
bhūtavidyeti catvāri tantre tūttarasaṃjñite || vyājīkarā cakitsā ca rasāyanavidhis
tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ || ity aṣṭāṅgam idan tantram
ādideveprakāśitaṃ |
vidhinādhītya yuñjānā bhavanti prāṇadā bhuvi || etad avasyam adhyeyaṃ adhītya ca
karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho bhavati || bhavanti cātra||
yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ || yastu karmmasu niṣṇāto dhāṣṭyāc
chāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati rājataḥ || ubhāv etāv anipuṇāvasam arthau
cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau || oṣadhyo'mṛtakalpās tu
śastrāśaniviṣopamāḥ |
ajñenoupahitās tās yusmāt tam parivarjayet || snehādiṣvanabhijñās tu chedyādiṣu ca
karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ || yas tūbhayajño matimān sa
samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā || vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya
kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāśaktito gurur upadiśet
padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame yaśa bhūyaḥ sandheyāḥ | evam
ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ
nāvyaktātinipīḍitavarṇṇam akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ
nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna cāntareṇa kaścid
vrajed iti || śucir gguruparo dakṣās
tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt || vāksauṣṭhaverthavijñāne prāgalbhye
karmmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
[Adhyāya 4, collation]
athātaḥ prabhāṣaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ || adhigatam apy adhyayanam ananubhāṣitam
arthataḥ kharasya candanabhāra iva kevalaṃ
pariśramakaro bhavati || tasmāt saviṃśam adhyāyaśatam
anupadapādaślokam avasyam anuvarṇitavyaṃ | kasmāt sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇām evam ādayaś ca sahasraśo 'nye viśeṣāḥ | ye
cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddhes
tasmād avaśyam anuvarṇayitavyaṃ || anyaśāstraviṣayopapannānām
cārthānām ihopanītānām arthavaśāt teṣān tad vidyebhya eva vyākhyānam
anuśrotavyaṃ || na hy ekasmiñ cchāstre sarvaśāstrāṇām avarodhaḥ karttuṃ
śakya iti || 6 || śāstram ekam adhīyāno na vidyāc
chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ | śāstraṃ gurumukhodgīrṇṇam ādāyopāsya
cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ || opadhenavam aurabhraṃ sauśrutam
pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti ||
[Adhyāya 5, collation]
athāto 'gropaharaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ || trividhaṃ karmma pūrvakarma
pradhānakamma paścātkarmeti | tadvyādhim pratyupadekṣyāmaḥ | asya tu śāstrasya
śastrakarmaprādhānyātpūrvaṃ śastrasambhārāne vopadekṣyāmaḥ | tac ca śastrakarmāṣṭavidham bhavati |
tad yathā | chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam
iti yato 'nyatkarmacikīrṣuṇā pūrvam
evopakalpayitavyāni bhavanti | tad yathā
yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni
parikarmiṇaś ca snigdhā sthirā balavantaḥ | tataḥ praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair viprāṃś cārcayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ prāṅmukham upaveśya
yantrayitvā marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ
śastrannidadhyād āpūyadarśanāt sakṛdevopaharec chastram āśu ca | mahatsv api
ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadam uktaṃ || tatrāyato viśālaḥ samaḥ suvibhakta iti
vraṇāḥ || ekena vā vraṇena na viśuddhyati
tatoparāṃ buddhyāpekṣāntaraṃ vraṇāṅkuryāt || bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇāḥ karmaṇi śasyate || śauryam āśukriyātīkṣṇaṃ śastram
asvedavepathuḥ |
asammohaś ca vaidyasya śastrakarmaṇi pūjyate || yato yato gatiṃ vidyād utsaṅgo yatra
yatra ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati || tatra
bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda uktaḥ | anyathā tu sirāsnāyukṣaṇanād
atimātraṃ | vedanācirācca vraṇasaṃroho māṃsakandīprādurbhāvaś ca bhavati
|mūḍhagarbhodarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvītaḥ tataḥ śastram avacārya śītābhir
adbhi pariṣicyar āturam āśvāsya ca samantāt paripīḍyāṃgulyā vraṇam abhimṛjya
prakṣālya kaṣāyeṇa plotenodakam ādāya tilakalkamadhugāḍhāṃ varttim
praṇidhāya patreṇācchādya kavalikān datvā bandhanopapādayet |
vedanaārakṣoghnair dhūpayitvāguggulvagarusarjjarasavacāgaurasarpalavaṇanimbapatrājyaśeṣeṇa cāsya prāṇāṃ samālabheta | udakumbhāc cāpo gṛhītvā prokṣayan
rakṣākarmma kuryāt || kṛtyānām parirakṣārtha tathā
rakṣobhayasya ca
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ | nāgā piśācā gandharvā
yakṣarakṣaṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā | pṛthivyāmantarikṣe ca ye caranti
niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ | pāntu tvāmṛṣayo brahmavidyā
rājarṣayas tathā |
parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ | agnī rakṣatu te jihvāṃ prāṇaṃ vāyus
tathaiva ca |
somo vyānam apānante parjanyaḥ parirakṣatu | udānam vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
balamindro balapatir matim vācaspatis tathā | kāmānte pāntu
gandharvāssatvamindrobhirakṣatu |
prajñānte varuṇo rājā samudro nābhimaṇḍalaṃ | cakṣuḥ sūryo diśaḥ śrotraṃ candramā
pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava | retastvāpy āyayaṃtvāpo romāṇy
auṣadhayas tathā |
ākāśaṅkhāni te pātu dehan tava vasundharā | vaiśvānaraḥ śiraḥ pātu viṣṇus tava
parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ | etā dehe viśeṣeṇa tava nityā hi
devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ | etair vedātmakair mantraiḥ |
kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣastvandīrghamāyuravāpnuhi || tataḥ kṛtarakṣakarmamāturamagāram
praveśyācārikam upadiśet tatastṛtīyehani vimucyaivameva
badhnīyānna cainaṃ tvaramāṇoparedyurmokṣayet dvitīyadivasamokṣaṇād vigrathito
vraṇaḥ cirād upasaṃrohatyugrarukta bhavati || ata urdhvaṃ doṣakālabalādīn avekṣya
kaṣāyālepanabandhāhārād vidadhyān na cainaṃ tvaramāraṇaḥ sāntardoṣaṃ
rohayet | sa hy alpenāpyapacāreṇābhyantaramutsaṅgaṅkṛtvā bhūyo vikaroti
| tasmāt suśuddhaṃ bahirabhyantarataś
ca vraṇaṃ saṃrohayet |
rūḍhe py ajīrṇṇavyāyāmavyavāyādīn vivarjjayet || bhavanti cātra||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ | atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ
bhiṣak |
pradīptād gāravacchīghraṃ tatra kuryātpratikriyāṃ | yā vedanāśastranipātajātā tīvrā
śarīre pratanoti jantoḥ |
ghṛtena sā śāntim upaiti neti || hya ||
[Adhyāya 6]
athāto ṛtucaryāṃ
vyākhyāsyāmaḥ || kālo hi bhagavān svayambhur
anādimadhyanidhano 'tra rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyatte sa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati kalayati vā
bhūtānīti kālaḥ | tasya saṃvatsarātmano
bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ
karoti | tatra laghvakṣinipātamātro
nimeṣaḥ | pañcadaśanimeṣā kāṣṭhā triṅśatkāṣṭhā kalā | viṅśatikalā muhūrttaḥ
kalāyāḥ daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ | pañcadaśāhorātraḥ
pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ | tatra māghādayo dvādaśa māsāḥ
saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍṛtavo bhavanti || te ca
śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣaṃ tapastapasyau śiśiraḥ |
madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ nabhonabhasyau varṣā | iṣorjau
śarat | sahassahasyau hemanta iti | ta ete
śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve
bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu
bhagavān āpyāyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti |
uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ
śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate rkaḥ | kaṭutiktakaṣāyāś ca
rasā balavattarā bhavanti | uttarottaraś ca prāṇinām balam parihīyate || bhavati cātra ||
somaḥ kledayate bhūmiṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ || atha khalv ayane yugapat
saṃvatsaro bhavati | te dve ayane varṣasaṃvatsaraḥ parivatsaraḥ iḍāvatsaraḥ
vatsara ity evaṃ pañca pañca varṣāṇi || te pañca yugam iti saṃjñāṃ labhante
sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity
ucyate | evaṃ dakṣiṇāyane rātrir
vyākhyātā || iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ
vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat
| pauṣamāghau hemantaḥ | phālgunacetrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ
| āṣāḍhaśrāvaṇau prāvṛḍ iti || tatra varṣāsv auṣadhyas
taruṇyo lpavīryā āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ
kṣitimalaprāyās tāstūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau
klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt
pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty
upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā
evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca
praśāntāḥ snigdhā atyarthaṃ gurvyastā upayujyamānāḥ mandakiraṇatvād bhānos
satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥ snehād gauravād upalepitvāc
ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante 'rkakiraṇapravilāyitaḥ
śleṣmikāṃ vyādhīṃ janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā
atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ tatra śaraddhemantayor
madhyasamam ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś
caikanimeṣārdhaś ca dinapariparivṛddhir uttarāyaṇe |
sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghvāc ca vāyoḥ sañcayam
āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ bhūmau
cātiklinnadehānāṃ dehināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam
eṣāṃ doṣāṇāṃ sañcayaprakopahetur uktaḥ |In the 1931 ed. of the vulgate, the text numbering
skips from 1.61.11 to 1.6.13, omitting 1.6.12. In the 1938 ed. the
vulgate tatra varṣāhemanta ... nirharaṇaṃ kartavyam
is numbered 1.6.12 (not 1.6.13) and the numbers are one more than the
1931 ed. from there to the end of the
adhyāya. tatra varṣāhemantagrīṣmeṣu
sañcitānān doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ | tatra paittikānāṃ vyādhīnāṃ
hemante vyupaśamaḥ | śleṣmikāṇāṃ nidāghe vātikānāṃ śaradi | svabhāvatas tv
ete sañcayaprakopaśamā vyākhyātāḥ || tatra divasapūrvāhṇe
vasantaliṅgaṃ | madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe
vārṣikāṃ | śāradam ardharātre | pratyuṣasi haimanam upalakṣayet | evam
ahorātram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt tatrāvyāpanneṣv ṛtuṣv
avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ
prāṇāyurbalavīryaujaskaryo bhavanti | tāsām punar vyāpado
'dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty
āpaś ca | tāsām upayogād
vividharogaprādurbhāvo marako vā bhavati | kadācid avyāpanneṣv api
kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ |
viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ grahanakṣatracaritair
vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā jāto 'tra |
parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu
bhavati || bhavati cātra
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām iti || ||
[Adhyāya 10, collation]
athāto
viśikhānupraveśanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena
śāstrārthannigadatā rājānujñātena vaidyena viśikhācaritavyā | nīcanakharomṇā
śucinā śucivastraparihitena chatravatā sopānatkenānuddhataveṣeṇa sumanasā
kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā | tato
dūtanimittaśakunamaṅgalānulomyenāturagṛham āgamyopaviśyāturam
abhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyaiḥ | dīrgham āyuṣo
'lpāyuṣo veditavyāḥ |MS K seems to have
veditavyāḥ although the final visarga isn't
clear and the manuscript is damaged at this point. It was read as a
visarga by Ācārya (1939: 77, note 2).The vulgate here adds a passage that is
taken to be a reference to the doctrines of the
Carakasaṃhitā. See HIML 1A, 351-352. The
commentary Bhānumatī by Cakrapāṇidatta does not
support this added passage (ayaṃ pāṭhaś
cakrāsaṃmataḥ: Ācārya 1939: 77, note 2). tatra dṛṣṭvā yau
varṇṇavaikṛticchāyāṃ cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ
sparśaviśeṣā viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ
jātisāmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ
vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceti || bhavati cātra ||
mithyādṛṣṭyā vikārā hi durākhyātās tathaiva ca |
tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ || tasmāt parīkṣyaḥ
satataṃ bhiṣajā siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ || evam abhisamīkṣya sādhyāṃ
sādhayed yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca vikārām
prāyaśaḥ parivarjjayet | tatra sādhyā api vyādhayaḥ
prāyaśo duścikitsā bhavanti | śrotriyanṛpatistrībālavṛddhabhīrudurbalavaidyavidagdhavyādhiguhakadaridrakṛpaṇakrodhanānātmavatāt || bhavanti cātra ||
strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
dattaṃ tābhir na gṛhṇīyād annād anyad bhiṣa deti ||
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣaṇañ cāgraharaṃ ṛtucaryā tathaiva ca |
yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca |
viśikhānupraveśañ ca proktaṃ vai prathamo daśa ||
[Adhyāya 11, collation]
athātaḥ
kṣārapākavidhimadhyāyaṃ || anuśastrebhyaḥ kṣāraḥ
pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca
| tatra kṣaraṇātkṣaṇaṇādvā
kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya saumyasyāpi sato
dahanapacanadāraṇaśaktiraviruddhā | sakhalvāgneyauṣadhibhūya kaḥ |
uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śodhano ropaṇaḥ
stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ
| sa dvividhaḥ
pratisāraṇīyaḥ | pānīyaś ca tatra pratisāraṇīyaḥ |
kuṣṭhakiṭibhadardrumaṇḍalakilāsabhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu copadiśyate | saptasu ca
mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu triṣu ca rohiṇīṣu
eteṣv evānuśastrapātanam uktaṃ ||Ḍalhaṇa reported that some people read
evānuśastrapātanam as here, as opposed to the
vulgate's anuśastrapraṇidhānam. pānīyas tu
gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu copayujyate
|| tasya vistāro
'nyatra athetaraṃ cikīrṣuḥ |
śaradi śucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṃ
kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nivātadeśe citiṅ
kṛtvā tilanālair ādīpayet | athopaśānte 'gnau tad bhasma pṛthag gṛhṇīyāt
bhasmaśarkarāś ca || athānenaiva kalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyāpāmārganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ
| catasraḥ kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ kṣāradroṇam
udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mahati kaṭāhe śanaiś
śanair davyāvaghaṭṭayan vipacet sa yadā bhavaty acchoraktas tīkṣṇaḥ
picchilaś ca tam ādāyetaraṃ saṃsṛjya punar api pākāyādhiśrayet tata eva ca
kṣārodakakuḍavamadhyardha kṛtvāpanayet tataḥ kaṭaśarkarābhasmaśarkarāś ca |
kṣīrapakaśaṃkhanābhīr agnivarṇṇāḥ kṛtvāyase pātre tasmiṃ kṣārodake niṣicya |
piṣṭvā tathaiva ca pratīvāpo yathālābhaṃ
dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikākanakakṣīrīhiṃguvacātiviṣāśuktīḥ
ślakṣṇacūrṇṇaṅ kṛtvā nidadhyāt | satatam apramattaś ca
darvyāvaghaṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā
prayateta | athainam āgatapākam avatāryānuguptam āyase kumbhe nidadhyāt
| kṣīṇabale ca kṣārodakam
āvaped balakaraṇārthaṃ || bhavati cātra ||
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ | atyuṣṇam atipaicchilyam
atitaikṣṇyavisarpitā |
atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndram eva ca |
hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ || tatra kṣārasādhyavyādhiṃ
vyādhitam upaveśya nivātāsambādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamam avaghṛṣyāvalikhya
pracchayitvā vā śalākayā kṣāraṃ pratisārya vākchatamātram upaikṣeta | tasmiṃ nipatite vyādhau
kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ | atha ca
sthiramūlatvātkṣāradagdhanna dīryate |
idamālepanantatra śīghra samavacārayet | amlakāñjikabījānāṃ tilām
madhukameva ca |
prapiṣya samabhāgāni tenaivamanulepayet | tilakalkaḥ samadhuko
ghṛtākto vraṇalepanaḥ ||
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca | āgneyenanāgni sadṛśaḥ
kathaṃ kṣāra praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me | amlavarjyā rasāṃ
kṣāre sarvān eva vibhāvayet | kaṭuka thā |
amlena saha saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ | mādhūryam āśu vrajati
tīkṣṇabhāvañ ca muñcati |
mādhūryayogānna dahedagniragnirivāplutaḥ || tatra samyagdagdhe
vikāropaśamo lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni vyādhivṛddhiś ca |
atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñ ceti | kṣāradagdhavraṇañ ca
yathādoṣaṃ yathāvyādhiṃ copakrameta | athā kṣārakṛtyā bhavanti
|
durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonyaśca tathā
marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ
svalpamāṃsapradeśeṣv akṣṇoś ca na dadyād anyatra varmarogāt | tatra kṣārasādhyeṣv api
vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasandhipīḍopadrutañ ca
kṣāro na sādhayati || bhavati cātra ||
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavaty alpamatiprayuktaḥ |
satvapramattena sadā prayukto rogān nihanyād acireṇa ghorān iti ||
[Adhyāya 12, collation]
athāgnikarmavidhiṃ || kṣārād agnir garīyāṃ
kriyāsu vyākhyātas taddagdhānāṃ rogāṇām apunarbhavāt | svedaśastrakṣārair
asakyānāṃ tatsādhanāc ca | athaimāni dahanopakaraṇāni
bhavanti |
pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni |
tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ | jamvvoṣṭhetaralohāḥ
māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānā | tatrāgnikarma sarvartuṣu
kuryād anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayikegnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā sarvavyādhiṣvṛtuṣu ca
picchilam annambhuktavataḥ | tatra dvividham
agnidagdham āhur eke | tvagdagdhaṃ māṃsadagdhañ ca | iha tu sirāsnāyuṣu
sandhyasthiṣv api na pratiṣiddhogniḥ | tatra śabdaprādurbhāvo
durgandhatā tvaksaṃkocaś ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā srāvasannirodhaśca
sirāsnāyudagdhe rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe
|| tatra
śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu
dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā vartmaromakūpāṃ |
tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau vāyau |
duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara
bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu
cāgnikarma kuryāt | tatra
valayabindurerekhāpratisāraṇāñ ceti dahaṇaviśeṣāḥ || bhavati cātra ||
rogasya saṃsthānam avekṣya dhīmāṃ narasya marmāṇi balābalañ ca |
vyādhin tathartuñ ca samīkṣya samyak tato vyavasyed bhiṣag agnikarma || tatra samyagdagdheṣu
madhusarpirabhyaṅgaḥ || athemāni
pariharetpittaprakṛtimantaḥ śoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca || ata ūrddham itarathā
dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ rūkṣañ cāśrityadravyam agnir dahati |
atisantapto hi snehaḥ sūkṣmamārgānusāritvāt tvagādīnanupraviśyāśu dahati |
tasmātsnehadagdhedhikā rujā bhavati | tatra pluṣṭaṃ durdagdhaṃ
samyagdagdham atidagdham iti caturvidham agnidagdham bhavati | tatra yad
vivaṇṇamuṣyateti mātraṃ tat pluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā
cirāc copaśāmyati tad durdagdhaṃ | samyagdagdham anavagāḍhaṃ
pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu
māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ
jvaradāhapipāsāmūrcchāś copadravā bhavanti | sakrimiś cet vraṇaś cāsya
cireṇoparohaty uparūḍhaś ca vivarṇṇo bhavati | tad etac caturvidham
agnidagdhalakṣaṇam ānupūrvyoktaṃ pūrvakarmaprasādhakaṃ bhavati
|| bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
tatas tenaiva vegena raktañ cāpy upadīryate | tulyavirye 'py ubhe hy
ete rasato dravyatas tathā |
tenāsya vedanās tīvrā prakṛtyā ca vidahyate | sphoṭāḥ śīghraṃ
prajāyante jvaras tṛṣṇā ca bādhate ||
dagdhasyopaśamārthāya cikitsā sampravakṣyate | pluṣṭasyāgnipratapanaṃ
kāryam uṣṇan tathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ | prakṛtyā hy udakaṃ śītaṃ
skandayaty atha śoṇitaṃ |
tasmāt sukhayati hyuṣṇa na tu śītaṃ kathañ canaḥ | śītām uṣṇāñ ca ca
durdagdhe kriyāṃ kuryāt tataḥ punaḥ |
ghṛtālepanasekāṃs tu śītānevāsya kārayet || samyagdagdhe tu
kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarpiṣā yuktair ālepaṃ kārayed bhiṣak || grāmyānūpaiḥ sajalajaiḥ
piṣṭair māṃsaiś ca lepayet |
pittavidradhivac cainaṃ praśāntyoṣmāṇam ācaret | atidagdhe tu śīrṇṇāni
māṃsāny uddhṛtya śītalāṃ
kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ | tindukyās tv akkaṣāyair
vā mṛdubhṛṣṭair upācaret |
vraṇaṅ guḍūcīpatrair vā cchādayed atha codakaiḥ | kriyāṅ kuryāc ca
nikhilāṃ bhiṣak pittavisarpavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ | śvasity ādhmāti
cātyarthaṃ kāsatekṣavate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate | sadhūmakaṃ niśvasiti
ghreyam anyan na veti ca |
tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate | tṛṣṇādāhajvaraś cetaḥ
sīda
[Adhyāya 13]
[NB: Based on H alone up to v. 22 and collated against the 1938 edition,
not the 1931 one.] athāto jalāyukādhyāyaṃ
vyākhyāsyāmaḥ || nṛpāḍhyasukumārabālasthavirabhīrunārīṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito
jalaukasaḥ || tatra
vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet |
sarvvāṇi sarvvair vā visrāvyaṃ ||The 1931 and 1938 editions of the vulgate
report an insertion at this point, although they report it
differently. Ḍalhaṇa reported variant readings at this point in the
text. bhavanti cātra ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prakīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane || arddhacandrākṛti mahattanu
saptāṅgulāyataṃ |
pracchite dāpayet pūrvvam āsyenācūṣayed balī || The 1938 edition of the vulgate (p. 55,
note 4) reports the insertion of this verse after 1.13.5 at this
point. Ḍalhaṇa also reported this reading. śītādhivāsā madhurā
jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane || kaṭurūkṣañ ca tīkṣṇañ ca
alābu parikīrttitaṃ |
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane || The hiatus between ca
and alābu is required for correct metre. tatra pracchite
tanubastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet
| ācūṣaṇād antarddīptenālābunā | jalam āsām āyur ity ato
jalāyukāḥ || oko nivāso jalam āsām oka ity ato jalaukasaḥ || tā dvādaśa | saviṣāḥ ṣaṭ
| tāvantya eva nirvviṣāḥ | kṛṣṇā karburā alagardā
indrāyudhā sāmudrikā govandanā ceti | tāsv añjanavarṇṇā pṛthuśīrṣā kṛṣṇā
nāma | varmimatsyavad āyatā cchinnonnatakukṣiḥ karburā nāma | romaśā
mahāpārśvā kṛṣṇamukhā alagardā nāma | indrāyudhavad ūrddhvarājī citrā
indrāyudhā nāma | īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma |
govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā nāma | tābhir
daṣṭe daṃśe śvayathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti
liṅgāni bhavanti || tatra mahāgadaḥ pānālepanādiṣūpayojyaḥ |
indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ || atha nirvviṣāḥ | kapilā
piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra
manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma
| kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā śīghrapāyinī
dīrghamukhī śaṅkumukhī nāma | mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā nāma |
mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma |
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā
vyākhyātāḥ || tāsāṃ
yavanapāṇḍyasahyapotanādīni kṣetrāṇi bhavanti | tāsāṃ
mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti | tatra
saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ |
padmotpalakumudasaugandhikaśaivālakothajātā vimaleṣv ambhaḥsu ca
nirvviṣāḥ || bhavati cātra ||
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacāriṇyo na ca paṅkeśayāḥ smṛtāḥ || tāsāṃ grahaṇam
ārdracarmaṇānyair vā prayogair gṛhṇīyāt |The transmitted Nepalese reading
gṛhītvā is hard to construe unless taken over
to the start of the next paragraph. However, then it would sit
uneasily before atha, which seems to demarcate
the start of different procedural stages. athaitā nave mahati ghaṭe
sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhakṣārthañ cāsām upaharet |
śevālaṃ vallūram odakāṃś ca kandānś cūrṇīkṛtya śayyārthe tṛṇam odakāni
patrāṇi tryahāt tryahāc cāsāṃ jalabhaktan dadyāt | saptarātrāt saptarātrād
ghaṭam anyaṃ saṅkrāmayet || bhavati cātra |
sthūlamadhyāḥ parikliṣṭās tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet ||The vulgate edition notes "other
readings" that correspond to those in the the Nepalese witnesses for
tanvyaś cākṣetrajāś ca yāḥ and
poṣayet. atha
jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveśya vā virūkṣya tam
avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujaṃ syād | atha jalaukasaḥ
sarṣaparajanīpradigdhagātryaḥ
salilasarakamadhyasañcāriṇī vigatamalāḥ kṛtvā rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā
nidadhyāt | śastrapadāni vā kurvīta | athaivam api na gṛhṇīyāt anyāṅ
grāhayet |Note the irregular sandhi of f. pl.
-sañcāriṇī. yadā niviśate
'śvakhuravad ānanaṅ kṛtvonnāmya ca skandhaṃ evañ jānīyād gṛhṇātīti |
athainām ārdraplotāvacchannāṅ kṛtvā dhārayet || atha daṃśe todakaṇḍūprādurbhāvāj jānīyāc chuddham ādadātīti
| tām apanayet | atha śoṇitagandhena na muñcet mukham asyāḥ
saindhavacūrṇenāvakiret | athaināṃ śālitaṇḍulakāṇḍanapraliptān tailalavaṇābhyaktamukhīṃ vāmahastagṛhītapucchān
dakṣiṇahastāṅguṣṭhāṅgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād
vāmayec ca yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā
satī cared | yā sīdati na ceṣṭate sā durvvāntā punaḥ samyag vāmayet |
durvāntāyās tu indrapado nāma vyādhir asādhyo bhavati | aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate
sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyām indrapadaḥ smṛtaḥ ||
athaināṃ pūrvvavat sannidadhyāt | The vulgate, third edition, reports the
reading of this verse in a Nepalese witness, probably H:
aprahṛṣṭaśiraḥpādakāyenodveṣṭate sakṛt | yā coṣṇaṃ
kurute tāpaṃ tasyām indramadaḥ smṛtaḥ (Ācārya 1938:
58, n. 4).A version of the third pāda of this verse appears as the last
sentence of 1.13.22 in the vulgate edition (Ācārya 1938: 58). śoṇitasya ca
yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā
kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhir ghṛtena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet kṣetrāṇi grahaṇañ
cāpi poṣaṇaṃ sāvacāraṇam |
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
[Adhyāya 15, collation]
athāto doṣadhātumalakṣayavṛddhiṃ
vyākhyāsyāmaḥ || doṣadhātumalamūlaṃ hi śarīraṃ |
tasmātphalalakṣaṇameteṣām upadhārayaś ca | tatra
spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ
śarīrantantrayati | rāgaḥ paktistejaūṣmakṛtpittaṃ
|
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā | rasaḥ prīṇayati | raktañjīvayati |
māṃsaṃ lepayati medaḥ snehayati | asthi dhārayati | majjā pūrayati |
bījārthaharṣakṛc chukraṃ kledayati | bastikledakṛn mūtraṃ |
prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ | svedaḥ kledayati | garbhalakṣaṇamārttavaṃ | stanyaṃ
stanāpīnajananajīvanam iti | tatra vidhivat parirakṣaṇaṃ kurvīta
|| ataḥ sarveṣāṃ kṣayalakṣaṇaṃ
vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā alpavāktvamalpapraharṣo
mūḍhasañjñatā ca | pittakṣaye mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye
rūkṣatāntardāhaāmāśayetarāśayaśūnyatāśirasaś ca | tatra svayonivardhanāny eva
pratīkāraḥ || rasakṣaye hṛdayapīḍākampaḥ śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam
amlaśītaprārthanā sirāśaithilyañ ca || māṃsakṣaye
sphiggaṇṇḍauṣṭhopasthoruvakṣaḥkakṣaśuṣkatā dhamanīnāñ ca
śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ
meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca |
majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ praseke
cālpaśukraraktadarśanaṃ | purīṣakṣaye hṛdayapārśvapīḍā
saśabdasya ca vāyor ūdhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye bastitodo
lpamūtratā ca || atrāpi svayonivardhanadravyopayogaḥ || svedakṣaye
stabdharomakūpatā sparśavaiguṇyaś ca tatrābhyaṅga svedopayogaś ca || ārttavakṣaye
yathocitakālādarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca
dravyānām upayogaḥ || stanyakṣaye stanayo mlānatā stanyāsambhavaś ca | tatra
śleṣmavardhanadravyopayogaḥ || garbhakṣaye garbhāspandanamanunnatakukṣitā ca
| tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca || ata ūrdhvamatipravṛddhānāṃ
doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ kārṣṇyaṃ
gātrasphuraṇatā uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca ||
pittavṛddhau pītāvabhāsatā santāpaḥśītakāmitvamalpanidratā mūrcchā balahāniḥ
pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam
agnisādas tandrā nidrā sandhyati śliṣṭatā ca || rasotipravṛddho hṛdaye kledaṃ
prasekañ cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca | medaḥ
snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso daurgandhyañ ca ||
asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ
śukrāśmariti prādurbhāvaṃ || purīśamāṭopaḥ kukṣau śūlañ ca ||
mūtraṃ muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥ kaṇḍū daurgandhyañ ca || stanyaṃ stanayor atipīnatvaṃ
muhurmuhuḥ pravṛttim atitodañ ca || ārttavamaṅgamardo daurbalyañca teṣāṃ kṣapaṇam aviruddhaiḥ
kriyāviśeṣaiḥ kurvīta | ata ūrdhvam anuvyākhyāsyāmaḥ ||
rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas tad eva balam
ity ucyate | śāstrasiddhāntāt tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām
ātmakāryapratipattir bhavati || bhavati cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamaṃ || dehaḥ sāvayavas tena vyāpto
bhavati dehinām | abhighātāt kṣayāt
kopāddhyānācchokācchramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ || tatra visraṃso vyāpatkṣaya
iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ
doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra tā śopho
varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam
iti ca kṣīṇo | tatra visraṃse vyāpanne ca
kriyāviśeṣair aviruddhair balam adhyāyayet mūḍhasaṃjñam itarañ ca varjjayet
| yasya dhātukṣayādvāyuḥ
sañjñākarmma vināśayet
prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ || rasanimittam eva sthaulyaṅ kārśyañ
ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma
evānnaraso madhurataraś ca śarīram anukramamāṇotisnehān medo janayati |
medaso tipravṛddhatvād vāṭharyam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādagagadatvāni
kṣipram evāviśanti | saukumāryātmedasaḥ sarvakriyāsvasamarthatvaṃ bhavati |
kaphaphamedo niruddhamārgatvāc cālpavyavāyo bhavati | āvṛtamārgatvād eva ca
śeṣā dhātavo nāpyāyante 'tyartham ato lpaprāṇo bhavati |
pramehapiḍakājvarabhagandaravidradhivātavikāṇārām anyatamaṃ prāpya maraṇam
upayāti | sarva eva cāsya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt
srotasāmatas tasyotpattihetuṃ parihared utpanne tu
śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo
vyāyāmalekhanabastyupayogaś ceti || tatra punar
vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na prīṇāyati tasmād
atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv
asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā
plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva
eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas
tasyotpattihetum pariharet | utpanne tu
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ
cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ
ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti | yaḥ punar ubhayasādhāraṇāny
upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti
samadhātutvān madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ
kṣutpipāsāśītoṣṇavātavarṣātapasaho balavāṃś ca bhavati saḥ |
satatamanupālayitavya iti || bhavati cātra ||
dvāv apy etau vigahitau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ | doṣaḥ prakupito dhātūṃ kṣapayaty
āmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ || vailakṣaṇyāc charīrāṇām
asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇān na vidyate | eṣāṃ samatvaṃ yac cāpi bhiṣagbhir
abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā | doṣādīnān tu samatām anumānena
lakṣayet |
kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak | tāvad yāvad arogaḥ syād etat
sāmyasya lakṣaṇaṃ | samadoṣaḥ samāgniś ca
samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity abhidhīyate ||
[Adhyāya 16]
athātaḥ karṇṇavyadhavidhiṃ
vyākhyāsyāmaḥ ||1||
rakṣābhūṣaṇanimittam bālasya karṇṇau
vyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāram upaveśyābhisāntvayamāno bhiṣag
vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet |
pūrvvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā
||2||The compound
kṛtamaṅgalasvastivācanaṃ is an emendation
based on the similar text at Su.śā.3.2.25. Ḍalhaṇa recorded the alternative reading
bhakṣyaviśeṣair vā before
bālakrīḍanakaiḥ pralobhya in the
vulgate.
śoṇitabahutve 'tivedanāyāṃ
cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam
||3||At this point, witness K is missing a
folio, so the rest of this chapter is constructed on the basis of
witnesses N and H.
tatra yadṛcchāviddhāyāṃ sirāyām ajñena
jvaradāhaśvayathuvedanāgranthimanyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti ||4||
doṣasamudayād apraśastavyadhād vā tatra
varttim apahṛtya yavamadhukamañjiṣṭhāgandharvvahastamūlair mmadhughṛtapragāḍhair
ālepayet | surūḍhañ cainam punar vvidhyet ||5||Ḍalhaṇa (1.16.6) stated that some do not
read surūḍhañ cainam punar vidhyet.
samyagviddham āmatailapariṣekeṇopacaret |
tryahāt tryahād varttiṃ sthūlatarīṃ kurvvīta
pariṣekañ ca tam eva ||6||The unusual form
sthūlatarīṃ is supported by both manuscripts
and we have retained it in spite of only meagre evidence for the
form in epic Sanskrit.
atha vyapagatadoṣopadrave karṇṇe
'laṃpravarddhanārthaṃ laghupravarddhanakam āmuñcet ||7||
evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā
nṛṇām |
doṣato vābhighātād vā sandhānān tasya me śṛṇu ||8||
tatra samāsena pañcadaśasandhānākṛtayo
bhavanti | tad yathā | nemīsandhānakaḥ |
utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ |
nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ |
saṅkṣiptaḥ | hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhaḥ | iti |
teṣu tatra pṛthulāyatasamobhayapālir nemīsandhānakaḥ |
vṛttāyatasamobhayapālir utpalabhedyakaḥ | hrasvavṛttasamobhayapālir
vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyadīrghaikapālir ggaṇḍakarṇṇakaḥ | apālir ubhayato 'py āhāryaḥ |
pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir vyāyojimaḥ |
abhyantaradīrghaikapālir itarālpapāliḥ kapāṭasandhikaḥ | bāhyadīrghaikapālir
itarālpapāliś cārddhakapāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā
bandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ |
saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ saṃkṣiptaḥ |
anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir
vallīkarṇṇaḥ | granthitamāṃsaḥ stabdhasirātatasūkṣmapālir yaṣṭīkarṇṇaḥ |
nirmmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv api
dāhapākasrāvaśophayuktā na
siddhim upayānti ||9|| Cakrapāṇi (1.16.9–13) and Ḍalhaṇa
(1.16.10) pointed out that others read
pañcadaśakarṇakṛtayaḥ (instead of
pañcadaśasandhānākṛtayaḥ). Ḍalhaṇa (1.16.10)
also mentioned that some read
samunnatasamobhayapāliḥ (instead of
vṛttāyatasamobhayapālir) and others do not
read saṃkṣiptādayaḥ pañcāsādhyāḥ.The additional verses in A (from
bhavanti cātra to śāstravit) were probably
also absent in the version of the Suśrutasaṃhitā
commented on by Cakrapāṇi, who cited them in his commentary as being
"read by some" in regard to the joins (sandhāna)
they describe.
ato 'nyatamasya bandhañ cikīrṣuḥ
agropaharaṇīyoktopasambhṛtasambhāraḥ viśeṣataś cātropaharet surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti |
tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ
suparigṛhītaṃ kṛtvā ca bandhān upadhārya chedyabhedyalekhyavyadhanair
upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭam veti tato vātaduṣṭe
dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe
surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam ahīnam
aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya
picuplotayor anyatareṇāvaguṇṭhya nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya
kapālacūrṇṇenāvakīryācārikam upadiśet |
dvivraṇīyoktena cānnenopacaret ||10|| The MSS reading viśeṣataś
cāgropaharaṇīyāt has been emended to
viśeṣataś cātropaharet to make sense of the
list of ingredients, which is in the accusative case. Also, the
repetition of agropaharaṇīyāt in the MSS suggests
that its second occurrence, which does not make good sense here, is
a dittographic error.Aṣṭāṅgahṛdayasaṃhitā
1.18.52--53: atha grathitvā keśāntaṃ kṛtvā chedanalekhanam
| niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 ||
abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam |
sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇair avākiret || 53 ||
vighaṭṭanan divāsvapnaṃ vyāyāmam
atibhojanam |
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||11||
nātiśuddharaktam atipravṛttaraktaṃ
kṣīṇaraktaṃ vā sandadhyāt | sa hi vātaduṣṭe raktabaddho 'rūḍho paripuṭanavān
bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān
atipravṛttasrāvaḥ śophavān kṣīṇālpamāṃso na vṛddhim upaiti ||12||
sa yadā rūḍho nirupadravaḥ karṇṇo bhavati
tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvān
bhavati | punar api chidyeta ||13||
athāpraduṣṭasyābhivarddhanārtham abhyaṅgaḥ |
godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca
yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāvidārīmadhukajalaśūkaprativāpan
tailam pācayitvā svanuguptan nidadhyāt ||14||Ḍalhaṇa (1.16.18) noted that some read
rājasarṣapajaṃ in the place of
gaurasarṣapajaṃ. This reading appears to have
been accepted by Cakrapāṇi (1.16.18–20), who glossed
rājasarṣapaja as
śvetasarṣapa. Cakrapāṇi also said that some
read sarpis in the place of payas. In the
compound beginning with arka, Ḍalhaṇa noted that
some read arkapuṣpī.
svedito marditaṅ karṇṇam anena mrakṣayed
budhaḥ |
tato 'nupadravaḥ samyag balavāṃś ca vivarddhate ||15||N has a kākapāda after
ane, but the missing letter (one would expect
'na') has not been supplied in a margin or
elsewhere.
ye tu karṇṇā na varddhante
snehasvedopapāditāḥ |
teṣām apāṅge tv abahiḥ kuryāt prachānam eva
ca ||16||Ḍalhaṇa (1.16.23) noted that some read
teṣām apāṅgacchedyaṃ hi kāryam ābhyantaraṃ
bhavet.
amitāḥ karṇṇabandhās tu vijñeyāḥ kuśalair
iha |
yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||17||Ḍalhaṇa (1.16.26) stated that some read
suniviṣṭaḥ (the reading of the Nepalese
version) instead of suviśiṣṭaḥ.
jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ
sthiraḥ |
surūḍho 'vedano yas tu taṃ karṇṇaṃ varddhayec chanaiḥ ||18||
viśleṣitāyām atha nāsikāyāṃ
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||19||Cakrapāṇidatta said that others read
nāsāsandhānavidhim here. Ḍalhaṇa (1.16.27–31)
stated that some read, chinnāṃ tu nāsikāṃ dṛṣṭvā
vayaḥsthasya śarīriṇaḥ | nāsānurūpaṃ saṃcchidya patraṃ gaṇḍe
niveśayet ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vadhraṃ tv atha nāsikāgram |
vilikhya cāśu pratisandadhīta
taṃ sādhubaddham bhiṣag apramattaḥ ||20||
susīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattāṅgayaṣṭīmadhukāñjanaiś ca ||21||
saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānām |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecyaḥ svayathopadeśam ||22||
rūḍhañ ca sandhānam upāgataṃ vai
tad vadhraśeṣaṃ tu punar nikṛntet |
hīnam punar varddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam ||23||
iti || om ||
[Adhyāya 17, collation]
athāta āmapakvaiṣaṇīyam
vyākhyāsyāmaḥ ||
atha śophasamutthānā granthividradhyalajīprabhṛtayaḥ |
prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur grathitaḥ
samo viṣamo vā tvagmāṃsasthāyī saṃghātaḥ śarīraikadeśotthitaḥ śopha ity
ucyate |
vātapittakaphaśoṇitasannipātāgantukani raruṇaḥ kṛṣṇo vā paruṣo mṛdur
anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ
sarakto vā śīghrānusārīmṛdur dāhādayaś cātra vedanāviśeṣo bhavanti |
śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś
cātra vedanāviśeṣo bhavanti | sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopetaḥ |
pittavac choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś
ca | sa yadā bāhyābhyantaraiḥ
kriyāviśeṣairna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ
pākayābhimukho bhavati tasyāmasya pacyamānasya pakvasya ca lakṣaṇam
ucyamānam upadhārayaś ca | tatra mandoṣmatā tvaksāvarṇyan sthairyaṃm
alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva nistudyate
daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca śastreṇa tāḍyata iva ca
daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata iva cāṃgulyā dahyate pacyata iva
cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca
sthānāsanaśayaneṣu na śāntim upaiti | ādhmātabastir ivātataś ca śopho
bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro dāhaḥ pipāsā bhaktā ruciś ca
pacyamānaliṅgaṃ || vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ
tvakparipoṭanaṃ nimnadarśanam aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ
pūyasya prapīḍayaty ekam antam ante cāvapīḍite muhur muhus todaḥ
kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca paripakvaliṅgaṃ
|| kaphajeṣu khalu rogeṣu
gambhīrānugatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣaṅ moham upaiti | tatra hi tvaksavarṇṇatā
śītaśophatālparujatāśmavac ca ghanatā na tatra moham upeyāt | bhavati cātra ||
āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ || vātād ṛte nāsti rujā na pākaḥ pittād
ṛte nāsti kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophaṃ traya eva doṣāḥ || narte rujā vātam ṛte ca pittaṃ
pākaḥ kaphaś cāpivinā na pūyaḥ |
tasmād vipākaṃ paripākakāle
prayānti śophās tribhir eva doṣaiḥ || kālāntareṇābhyuditan tu pittaṃ kṛtvā
vaśe vātakaphau prasahya |
pacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ || dravyāṇāñ candanādīnāṃ dagdhānāṃ
śvetatā yathā | tadvat pittoṣmaṇā dagdhaṃ rakta
pūyam ihocyate || tatrāmacchede sirāsnāyuvyāpādanaṃ
śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ
kṣatavidradhir vā bhavati | sa yadā tu bhayamohābhyāṃ pakvam apakvam iti
manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram
alabhamānaḥ pūyaḥ svamāśayam avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty
asādhyaḥ || bhavati cātra ||
yaś chinatyāmamajñānādyaś ca pakvam upekṣate |
śvapacāv iva sasyaś cettāvaniścitakāriṇau || prākchastrakarmaṇaś ceṣṭaṃ
bhojayed āturaṃ bhiṣak |
pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo 'vedanāsahaṃ || na mūrchaty annasaṃyogān mattaḥ
śastraṃ na budhyate |
tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi || prāṇo hy ābhyantaro nṛṇām
bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena ucchrayam pāñcabhautikaṃ || yo hy utthitolpo yadi vā
mahāṃbhyāt kriyāṃ vinā pākam upaiti śophaḥ |
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ || ālepavisrāvaṇaśodhanais tu
samyakprayuktair yadi nopaśāmyet |
śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpadoṣaḥ kakṣaṃ samāsādya yathā ca vahnir
vāyv īritaḥ sandahati prasahya |
tathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca khādatīha || ādau vimlāpanaṃ kuryāt dvitīyam
avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ | pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ
ropaṇam iṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ṇḍāṇya ||
[Adhyāya 18, collation]
athāta ālepavraṇabandhavidhi
vyākhyāsyāmaḥ || ālepana ādya upakrama eṣa
sarvaśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam vakṣyāmaḥ
| tatra pratilomam ālimpen nānuloma |
pratilome hi samyag auṣadham avatiṣṭhate | praviśati ca romakūpais tasya
pramāṇaṃ māhiṣārdracarmāt sedham upadiśanti | na ca śuṣkam upekṣitavyam anyatra
pīḍayitavyāt | śuṣkam apārthakaṃ rujākaraś ca bhavati | ālepapradehayor antaram ālepaḥ śītas
tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī ca |
tatra raktapittaprasādakṛdālepaḥ | śodhano ropaṇaḥ śophavedanāpagamaś ca
tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ
labhate | nirudhyālepanasaṃjñaḥ tenāsrāvam anirodho mṛdupūtimāṃsāpakarṣaṇam
antardoṣatā śurvraṇaśuddhiś ca bhavati | na cālepanaṃ rātrau prayuñjīta
śaityāt tu śleṣmaṇaḥ ūrdhvavivṛtaromakūpatvādūṣmānir eti || avidagdheṣu śopheṣu hitam ālepamanam
bhavet |
yathā svadoṣaśamanaṃ dāhakaṇḍūrujāpahaṃ || marmadeśeṣu ye rogā guhyeṣv api sadā
nṛṇāṃ |
saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak || ata ūrdhvavraṇabandhanadravyāṇy
upadekṣyāmaḥ |
kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny
athāvyādhiṃ kālaś cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ | kośadāma śākhāsu
grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ
pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ | tatra kośañ jaṅghāṅguliparvvasu
vidadhyāt | dāmam asaṃbādhe 'ṅge sāndhikūrccakastanāntarakarṇṇeṣu svastikam
anuvellitaṃ śākhāsu grīvāmeḍhrayon mūtolīṃ vṛtteṅge maṇḍalam
aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ yamalakaṃ | hanugaṇḍaśaṃkheṣu khaṭvām apāṅgayoś cīnaṃ |
pṛṣṭhodaroraḥsu vibandhaṃ mūrddhni vitāmaṃ | cipukanāmauṣṭhāṃsabastiṣu
goṣphaṇā jatruṇipañcāṅgīm iti | yo vā yasmin pradeśe suniviṣṭo bhavati
tattasmin nidadhyāt | yantranam ūrddhamadhastiryak ca
bhavati | tatra ghanāṅ kāvalikān datvā
cāmaparikṣepam ṛjum anāviddham asaṅkucitaṃ mṛdu paṭṭan niveśya badhnīyāt |
na ca vraṇasyopari kuryāt | granthim ābādhaṅ karoti | athāsya na ca
vikeśikauṣadhetisnigdhetirūkṣe viṣame vā kurvvīta | kasmād atisnehāt
kledayati | raukṣyāc chinatti durnyāstavraṇacarmmāvagharṣaṇaṃ karoti | yukta
snehatyādāśu rohati | tatra vraṇāyatanaviśeṣād bandhas
trividho bhavati | gāḍhas samaḥ śithila iti | tatra sphikkukṣivaṃkṣaṇaśiraḥ
sugāḍhaḥ | śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu samaḥ | akṣṇoḥ
sandhiṣu ca śithilaḥ | tatra paittikaṃ gāḍhasthāne samaṃ
badhnīyāt | samasthāne śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca ||
ślaiṣmikaṃ śithilasthāne samaṃ | samasthāne gāḍhaṃ | gāḍhasthāne gāḍhataraṃ
| vātaduṣṭañ ca || tatra paittikaṃ grīṣme dvirahne
badhnīyāt | raktopadrutam apy evaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni |
vātopadrutam apy evaṃ | evaṃ mūhya baṃdhamviparyayañ ca kurvvīta | samaśithilasthāneṣu gāḍha baṃdhe
vikesikauṣadhanair arthakyaṃ śophavedanāprādurbhbhāvaś ca |
gāḍhasamasthāneṣu sithila bandhe vikesikauṣadhapala
ñtanam paṭṭasañcārād vraṇavagharṣaṇañ ca | aviparītabandhe vedanāśāntir
asṛkprasādo mārddavañ ca | abadhyamāne
śītavātātaparajovarṣadaṃśamasakamakṣikāprabhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ |
vividhavedanopadrutaś ca duṣṭatām upaiti | ālepanādīni cāsya viśopam
upayānti || cūrṇṇitam mathitam bhagnaṃ
viśliṣṭam atipāditaṃ |
asthisnāyusirācchinnam āśu bandhena rohati || sukhañ ca vraṇitaḥ śete sukhaṅ
gacchati tiṣṭhati |
sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ || abandhyā pittaraktābhighātanimittā
yadātodadāhavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitaprasīrṇṇamāṃsāś
ca bhavanti || kuṣṭhinām agnidagdhānāṃ piṭakā
madhumehināṃ |
karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye || māṃsapāke na badhyante gudapāke ca
dāruṇe |
svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān || doṣan dehañ ca vijñāya vraṇan ś ca
vraṇakovidaḥ |
ṛtūñ ca parisaṃkhyāya tato bandhīn niveśayed iti ||
ḍoḍa ||
[Adhyāya 19, collation]
|| athāto vraṇitopāsanīyam
vyākhyāsyāmaḥ || atha vraṇitasya prathamam evāgāram
anvicchet || praśastavāstusuniviṣṭaṃ śucyavātātapañca | apraśastavāstunigṛhe sambādhe
'śucinyātape
cātivāte ca rogāḥ syuściraṃ śārīramānasāḥ | tasmiñ chayanam asambādhaṃ
svāstīrṇaaṇaṃ manojñam prākchīrṣan saśastraṅ kurvvīta | sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe
śayane vraṇī
prācyādiśi sthito devās tat pūjanārthan tataḥśiras tasmin suhṛdbhir anukūlaiḥ
priyamvadair upāsyamāno yatheṣṭamāśīteti || bhavanti cātra|| suhṛdo vikṣipanty āśu kathābhir
vvraṇavedanāḥ |
āśvāsayanto bahuśaḥ svanukūlāḥ priyamvadāḥ || na ca divānidrāvaśagaḥ syād utthāsamvesanaparimārjjanādiṣu
cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bhavanti cātra|| sthānāsanañcaṅkramaṇaṃ divāsvapnan
tathaiva ca |
vraṇito na viniṣeveta śaktimān api mānavaḥ || gamyānāñ ca strīṇāṃ
sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bhavanti
cātra|| strīṇāṃ sandarśanāc chukraṅ
kadācid balitaṃ sravet |
grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavāpnuyāt ||navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsaśīto
dakadadhidugdhatakraprabhṛtīni pariharet || bhavanti cātra|| takrānto navadhānyādiryoyamvargga
udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeyaḥ pūyavarddhanaḥ ||
madyapañyamaireyāriṣṭāsavamadhusurāvihārām pariharet || madyamamlañ ca rūkṣañ ca
tīkṣṇamuṣṇañ ca vīryataḥ |
āśukāri ca tatpītaṃ kṣipram vyāpādayed vraṇaṃ ||vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś
cābādhām pariharet || vraṇitasyopataptasya kāraṇair eva
mādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati || ajīrṇaaṇāt pavanādīnāṃ
vibhramobalavān bhavet |
tataḥ śopharujāśrāvadāhapākānavāpnuyāt || sadā ca
nīcanakharomṇāśucināśucivāsasāśāntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ
|| tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsipaśupatikuberakumārānucarāṇi
mānsaśoṇitapratvāt kṣatajanimittam vraṇitam upa sarppanti satkārārthañ
jighāṃsūni vā kadācid bhavanti || teṣāṃ satkārakāmānām
prayatetāntarātmanā |
dhūpamālyopahārām̐ś ca bhakṣām̐ś caivopahārayet || te tu santarppitā ātmavanna
hiṃsyus tasmāt satatam atandritajanaparivṛto
nityadīpodakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano 'nukūlāḥ
kathāḥ śṛṇvannāsīta || sampatmaṅgalayuktābhiḥ kathābhiḥ
prītamānasaḥ |
āsāvān vyādhimokṣāya kṣipraṃ sukham avāpnuyāt || ṛksāmayajurbhir mmantrairaparaiś
cāśīrvvādair upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ || sarṣapāriṣṭapatrābhyāṃ
sarppiṣālavaṇena ca |
dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ || chattrāticchattralāṅgulīñ jaṭilāṃ
brahmacāriṇīṃ | lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ saha
sravīryāṃ siddhārthām̐ś cāpi dhārayet || bhavanti cātra|| anena vidhānā yuktam ārād eva
niśācarāḥ |
vanaṃ kesariṇākrāntaṃ varjjayanti mṛgā iva || bālośīrair vraṇambījair nna ca nam
parighaṭūyet |
na tuden na ca kaṇḍūyāc chayānaḥ paripālayet ||
jīrṇaśālyodanaṃ snigdhamalyamuṣkan dravottaraṃ |
bhuñjāno jāṅgalair mmāsaiḥ śīghraṃ vraṇam apohati ||
taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ |
bālamūlakavārttākī paṭolaiḥ kāravallakaiḥ || sadāḍimaiḥ sāmalakair
ghṛtabhṛṣṭaiḥ sasaindhavaiḥḥ |
anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā || divā na nidrā vaśago
nivātagṛhagocaraḥ |
vraṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati ||tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca maithunāt
|| evaṃ vṛttasamācāro vraṇī
sampadyate sukhī |
āyuś ca dīrgham āpnoti dhanvantarivaco yathā ||