Ahmedabad [A1]: Rasendramaṅgala commentary

Created by Dominik Wujastyk for use in Saktumiva

Ahmedabad Ahmedabad India [manuscript identifier] [NCC identifier] A1 Nāgārjuna Siddha [commentator] Rasendramaṅgala Ṭippaṇa [Sanskrit in Devanāgarī script.] [height] [width] [height] [width] [whether the manuscript is complete, description of wear and damage]

[description of marginal frame lines, etc.]

[description of another hand]

[description of another hand]

Marginal annotations and corrections throughout|

[description of cover, binding, and/or stringholes]

[place of production] [record of ownership] [how it was acquired]
oṃ namaḥ pītāṃbarothalijiṃnnāgakṣayabahalarāgagaruḍacaraḥ sa jayate hari vaharijo vidalita bhavadainyaduḥhara saptaviṃśati siddhānāṃ matamālokya yatnataḥ 2 nānāśāstranighaṃṭādi jñātvād au vaidyakatrayaṃ diśe bhidhānāṃ pṛthak 2 ta viditvā ca dhātūnāṃ pāraṃparyo sa deśataḥ 3 śā saṃsayasya gūḍhārthaṃ spaṣṭīkaraṇahetave raseṃdramaṃgalesyedaṃ ṭippaṇaṃ racayāmy ahaṃ 4 harā jñāto harajaḥ pārada so jayatu ka ive harir iva yathā hara kiṃ bhūte hari pīte aṃbare yasyāsau pītāṃvaraḥ 5 baliṃ jayati iita īti valijit valināmānaṃ daity aṃ paṃcanāgānāṃ hastīnāṃ kṣayaṃtaya iti nāgakṣayaḥ 6 vadalarāgān garuḍasya sa taiva tasyārūḍho carati iti garuḍacaraḥ vidalitaṃ bhavasya saṃsārasya dainyaṃ yena asau vidalita bhavadainyaduḥkhaṃ harati iti vidalitadainyadukhaharaḥ 7 aparapakṣe pītaṃ abhraṃkaṃ aṃbaraṃ yena asau pītāṃbaraḥ valigaṃdha jitaṃ grasta yena asau valijit athavā valiliṃpatādīn jayati taṃ vā nāgasisakaṃ kṣayaṃ nayatiti nāgakṣayaḥ vahalān rāgān garuḍasya hāṭakasya athavā māikṣakasya caratiti vahalarāgagaruḍavaraḥ vidalitadainyaṃ daridraṃ yenāsau bhavasaṃsārasya duḥkhaṃ hataṃ yenāsau raseṃdraṃ jayatu "atha saptaviṃśatisiddhān āha" āmumaś caṃdrasenaś ca laṃkeśaś ca visāradaḥ kapālā matamāṃḍavyo bhāskaraḥ surasenakaḥ 1 ratnaghoṣasyaś ca śaṃbhuś ca tathaikā ratnavāhanā iṃdrado gomukhaś caiva kaṃbalir vyāḍir eva ca 2 gārjuna sarāviṃdo nāgabodhir yaśodharaḥ ṣaṃḍakapāliko brahmā goviṃdo laṃpako hariḥ 3 saptaviṃśati bhūpeṃdrā | rasasiddhā prakīrttitāḥ eteṣāṃ matam ālokya yatnena param ādade 4

deśe 2 nāṃ dhātunāṃ ca pṛthak kṛtvā dṛṣṭvā pāraṃparyeṇa raseṃdramaṃgalagraṃthasya vākhyānaṃ karomi 5

natvā raseṃdraṃ śivasaukakhyakārakaṃ apārasaṃsārasarasamudratārakaṃ sarvārthasiddhipradamukhyamaṃḍalaṃ graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ 6 raśme mahāsūtas trinetha trilocana harabījaś caiva bīje tho ca rasāyaṇaḥ pāradaś ca bhuvaṇāṃkhyo mahāvahnis tathaiva ca 7 lokeśaḥ khecaro dīvyaḥ saubhāgyaparamo mataḥ śikhi hemanidhiś caiva anaṃto jñānam eva ca 8 sūkṣmaśāṃtaprabhūś caiva kalikāṃtakaraḥ paraḥ etāni rasanāmāni jñātavyāni prayatnataḥ 9 etenā parisiddhā nirākṛtāḥ śarvajaḥ pāradaḥ girāsaṃjaṃ sūtakaṃ hasta iti "pārāvāraṃ saṃsārasamudraṃ yove na jānāti raseṃdramaṃgale ity ādi karmmaśabdo upaskara rasakarmmadāt upaskaraṃ na yo vetti hastarasakarmmāṇi kauśalaṃ trinetrasya ca karmmāṇiḥ tasya siddhiḥ kathaṃ bhavet upaskarāṇi yathā tulābhājanaṃ tac ca dvividhaṃ tulāghaḍakaṃ ca ṣaṣalvaṣalvabhājanaṃ tac ca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ śilāṃ vāṃḍatāṃ ca sa dvidhā pāṣāṇa kuṃḍanā vicitra kharparāṇi tāmrādīni bhājanāni mṛnmayāni ca koṣṭikā ca sā ca trividhā jālakoṣṭikā karppūkoṣṭikā bhūmikoṣṭikā bhasrikā dvidhā nalikā vakra|nalikā nalikā lohamayā vakranalikā mṛnmayā mṛnmūkhā dvividhā pakāñpapakā ca apakvāyā bhedā vajramūkhā valmīkamṛttikā bhāgaṃ śālituṣabhāga catuṣṭayaṃ iṣṭikā caturthāṃśaṃ viṣkarikā cūrṇalohakādṛmaṣṭaśaṃ kūpikācūrṇaṃ ṣoḍaśāṃśaṃ dataracūrṇaṃ aṣṭāśaṃ udakena saha saṃkaṃḍayitvā kriyate sā mṛnmayā mūkhā tasyā bhedaḥ gostanā aṃdhamūkhā nalikāmūṣāṃ saṃpūṭīmūkhā ṭolomūkhādayaḥ kuṃbhṛkāreṇa svapakvāḥ mṛttikāyāḥ kriyate sā pakvamūkhā daṭamūkhā kṣāramūṣā saiṃdhavādi lavaṇamūkhā kokilāṃkhyamūkhā hematāṃmraṃlohatrapusisakamukhādayāḥ saṃḍasaṃ dvividhaṃ patrasaṃḍasaṃ kākamūkhasaṃḍasaṃ tatra pramāṇaṃ kapotapuṭaṃ kukuṭapuṭaṃ gajapuṭaṃ khadirādayaḥ kokilākhyaśilāyaṃtraṃ gajadaṃtabhājanayaṃtra dolāyaṃtra adhaḥpātanayaṃtraṃ pānayaṃtraṃ urddhvapātanayaṃtraṃ niyāmakayaṃtraṃ ḍamarūyaṃtraṃ cakratrayaṃ cākivālukāyaṃtraṃ tulāyaṃtraṃ kacchapayaṃtraṃ agniṣomāyaṃtraṃ kāṃsabhājanaṃ yaṃtraṃ ghāṇayaṃtraṃ gaḍakayaṃtraṃ jalūkāyaṃtraṃ vāraṇayaṃtrādayaḥ śilopari silādeyā śilāyaṃtraṃ pīṭhopari pāṭhaṃ madhye rasādaya pāṭhaṃ yaṃtraṃ pāṣāṇayaṃtraṃ tāṃmrabhājanaṃ bhūmyāṃ nikṣipya tasyopari rasādayaḥ piṭhīkārthe karāṃgulī marddayet tad yathā kānī strī avimeṭhikā śrṛṃgīmevaṃ śrṛṃ eteṣāṃ niryāsaḥ gorasanā bhogī vāruṇī vajravallī tridhārāstrivallī asthiśrṛṃkhalā ity arthaḥ mahodadhi agastiḥ kīlāla āpaḥ gaṃdhaṃ gaṃdhakaḥ agasti kadalī uttaravāruṇī karīraṃ kīraṃ kṣīrakaṃdaṃ bhūvallī bhūlatā mātṛkāvāhakaḥ dvimukhīmatvaṃ ḍīsarppaviśeṣaḥ dinārikā girikaṇī kaṃcukī kṣīrakaṃcukī vārā nivulaṃ sīra ena madhunā trisaṃghāte nalikāyaṃtre mukhāyaṃtre bhūdhareti jālikāyaṃtre prasave puṣpe vajrakaṃdaṃ kṣīrakaṃdaṃ abhrakādisatvapātanaprakaraṇaṃ dutiprakaraṇaṃ atha lohamāraṇaṃ rasītaṃbaṃti rasasadṛśāni bhavaṃti lohamāraṇādhikāraḥ samāptaḥ atha rasabaṃdhādhikāraḥ navasāraṃ sūlikālavaṇaṃ ghanaṃ karppūraṃ kṣāriṇī mokaṃkṣaka niculaḥ apāmārgākṣārāṇi paṭutrayaṃ ṭaṃkaṇaṃ yavakṣāraḥ svarjikā ity arthaḥ suragaṃdhaka ity ādi sureṃdrapiti gaṃdhakaṃ rasaṃ samānena ka jalūkāṃ kṛtvā gaḍūkaṃyaṃtreṇa baṃdhayitvā mākṣikadhotasatvād idayaḥ samāṃśenāparāṇi marddayed ity arthaḥ godaṃtaṃ tālakaṃ tac ca sūtakaṃ samaṃ paṃcamāhiṣeṇa saha vaṭikāṃ baddhvā saṃsodhya jālikāyaṃtreṇa rasa rasaṃ baṃdhayitvā tato apariṇīpi icchāguṭikāṃ kārayed ity arthaḥ golaṃ kṛtam iti ko artha sulvasutakapiṣṭikāṃ kṛtvā mūkhāyaṃtre rasatārakeṇa vaṃdhayitvā yojayet sakuṭaḥ rātikā samasūtena patrāṇi lepayitvā śilā manaḥ śilāṃ alāṃ haritālaṃ tīlakaṃ samāṃśena mūkhāyaṃtreṇa bhasmaṃ kṛtvā miśrayed ity arthaḥ saurasajā gaṃdhakacūrṇaṃ samasūtakena kajjalīkṛtvā cākīyaṃtreṇa nāgṛhītvā melayet 5 sulvapatrāṇi samasūtakena lepayitvā kāṃjikena tato dhṛtya gaṃdhakasamacūrṇena saha dhāradharakrameṇa datvā haṃḍikāyaṃtreṇa mārayitvā miśrayed ity arthaḥ 6 sūtaṃ rasagaṃdhakaṃ samena kajjalīkṛtvā melayet tato yogeṣu yojayet 7 gaṃdhakapiṣṭikā tāmramaya bhūdharayaṃtreṇa kṛtvā melayet uṃdurvvarisulvaṃ bhrāmakaṃ madhugaṃdhāsmapiṣṭiriti gaṃdhakapiṣṭijāraṇaṃ 8 harajaṃ sūtakaṃ gaṃdhakena piṣṭikā kāryā tato melayet atha jvare ghanaṃ kāṃsaṃ rasasya caturthāṃśena vārayaṃtreṇa vārayitvā samagaṃdhakena haṃḍikāyaṃtreṇa mārayitvā vātajvaraharayogakvāthena tridinaṃ marddayitvā guṭikā baṃdhayed ity arthaḥ brahmāritikāsā ca samasūtakasya vārayitvā gaṃdhakena mahaṃḍikāyaṃtreṇa mārayitvā pittajvarakvāthe guṭikā pūrvavat śleṣmaṃ tāmraṃ tac ca sūtakasya catūrthāṃśena cārayitvā gaṃdhakamadhye pācayet tataḥ kvāthena pūrvavat anena rasabaṃdhena dvaṃdvajvaraharakvāthai pṛthak rmarditanakrameṇa sarvaṃ dvaṃdvaḥ jvarān haṃti 9 sūtakasya aṣṭamāṃśena suvarṇaṃ cārayitvā tadabhāve sulvaṃ vā samagaṃdhakena kajjalikāṃ kṛtvā gaḍukayaṃtreṇa vaṃdhayitvā sannipātajvaraharakātheṃna tridinaṃ marddayitvā sūtakaṃ māṃkṣikaṃ bolaïbolamity ādi sannipātacikitso kramayogena molayed ity arthaḥ ṣoḍaśāṃśena tāṃra rasasya vārayitvā tālakena samaṃ mūkhāyaṃtreṇa mārayitvā śeṣaṃ pūrvavat 10 athālīsāreṇa sulvapatrāṇi samarasagaṃdhakaṃ cūrṇayitvā lepayitvā iṣalaghupuṭena raṃ kārayet tataḥ kāṃcanāratvakrasena tridinaṃ marddayitvā atisāravikitsoktayogaiḥ krameṇa melayed ity arthaḥ 9 māṃḍurāyasacūrṇaṃ kuṭhārāchinnalohatvāt triphalāyā rasena ṣalvena mardayitvā īṣatgaṃdhakena saha vārayitvā grahaṇīyogena yojayet tathā javāhikāgrahaṇīkramadoṣe pītagaṃdhakapalaṃ rasapaladvayaṃ kumārirasena marddayitvā sulvasya patrāṇi kṛtvā amlena prakṣālya pralalkena lepayitvā haṃḍikāyaṃtreṇa kṛṣmavarṇaṃ bhasmasūtakaṃ bhavati sulvasya piṣṭikāṃ kṛtvā mākṣikadhotamatvaṃ datvā samena cakramardaḥ prayuṃnnāṭaḥ tasya rasena tridinaṃ mardayitvā mūkhāyaṃtreṇa svetavarṇaṃ palaṃ sūtaṃ tadvanirguṃḍīrasena saṃmardya vālukāyaṃtreṇa raktavarṇaṃ bhasmasūtakaṃ bhavati athavā gaṃdhakapalaṃ sūtakasya paladvayaṃ svarṇamākṣikadhotasatvapalārddhaṃ susyakapkarṣapramāṇaṃ ekatra nirguṃḍīrasena āloḍya vālukāṃyaṃtreṇa bhasmasūtakaṃ raktavarṇaṃ bhasmasūtakaṃ bhavati 15 rakasatvaṃ rasasasamāṃśena vārāhīrasena mūkhāyaṃtreṇa sāmavarṇaṃ bhasma bhavati 16 hema abhrakasatvaṃ vā sulvaṃ bījasthāne sarvasthāne prayojayet bhasmasūtakayogeṣu rasaṃ hemasakṛtvā tadardhaṃ gaṃdhakaṃ datvā dvipadī strī tasyā puṣpeṇa rajanīraṃbhārasena ṭaṃkaṇena saha ṣalve saṃmardya gaḍūkayaṃtreṇa baṃdhayitvā tato aṃdhamūkhāyāṃ īṣat gaṃdhakena saha tuṣāgninā puṭet bhasmasūtakaṃ bhavati vyāghrīkaṃdodare bhinnaṃ tatsvetaṃ vaikrāṃtaṃ tasya pādaṃ śuddhatūtapalaṃ tārasya palaṃ rasena tārapatrāṇi saṃlepya puna palarasaṃ kṣipvā vaikrāṃtena saha hayamūtreṇa vyāghrīkaṃdasamena mardayet yāvat śukraṃ bhavati haṃḍikāyaṃtreṇa vaṃdhayitvā tasya baṃdhaṃ sūtasya palaṃ+ tārasya paśatamekaṃ tasya patrāṇi kṛtvā prakṣipya puṭet tāraṃ bhasmaṃ bhavati tat samasūtasya melayitvā aṃdhamūkhāyāṃ tugninā puṭet bhasmaṃ saṃbhavati 10 hemakarmepi evaṃ vidhi anena krameṇa śeṣaṃ spṛṣṭaṃ iti vaikrāṃtabhasmathākaraṇe atha guṃlme vāḍīlā kaṃdavatī tadabhāve ubhayaliṃgī rākṣasī kapikachu buḍagolaṃ vidhavāstrīpuṣpaṃ spaṣṭaṃ atha kuṣṭe sulve piṣṭikāṃ kṛtvā gaṃdhakaṃ kaṭutaile prapāś ca taṃtra piṣṭikāṃ kṣipet samagaṃdhakasūtaṃ vālukāgaḍūkayaṃtreṇa baṃdhayitvā tataḥ palatrayaṃ gaṃdhaketyādi melayet tata sūtakasya palamity ādi spaṣṭaṃ eṃkamūlānivulaḥ rajatajanitapapāvāsakaḥ kṣīrajā dugdhikā gokarṇasvāgvoṭaḥ madanamuditārdraṃdravāruṇī vīrā girakaṇī harimākṣikaṃ tāpyajaṃ mākṣikaṃ rasagaṃdhakasamena gaḍukayaṃtreṇa baṃdhayitvā ādau tato yoge eṣāṃ kramaḥ sarvatra tāpyo draṃṇavaṃ mākṣikaṃ śivaśukra ity ādi gaṃdhakena samaṃ sūtaṃ vārayitvā tu yaṃtreṇa baṃdhayitvā niyojayet turdhvayonigataṃ gaṃdhakapiṣṭikā ity arthaḥ aśanimayūravṛkṣasūtakaṃgaṃdhakā piṣṭikā mayūraṃ āpāmārgakaṃ sulvacurṇigharaghara krameṇa haṃḍikāpākena bhasmasūtakaṃbhavatītyarthaḥ amaraṃ abhrakaṃ pītāṃbaraṃ rasarājanīkṣaṇariharadaṃ kuṃjaraṃ gaṃdhakaṃ varṣābhū punarnnavārasena nāginyā nā iṇi ghananādau taṃdulāya kaṃmavīra satāvarī tathājālena gomūtreṇa luṃgārasena bījapūrakarasena śulinī nāla bhūtakeśākapikabusṛṣṭitrayaṃ saurajaṃ kuṣṭaṃ garaṃ viṣaṃ analaṃ citrakaṃ 62 kṛṣṇīrase surabigaṃdhakaḥ nāgakaṇī nādakariṇī patrikā yāṣisāṣoṭaḥ sarāsītyarthaḥ damayaṃtīkoraṇadreṇa puṣpā kuṃcikādvighnaṃ dviguṇaṃ vyoṣaṃ trikaṭukaṃ nṛparājavarttikaṃ nabhaṃ abhrakaṃ ibhaṃ sīsakaṃ pavijī vimaledraṃ tāravimalāṃ vāyumaṇi yuti sulvaduti surājarasasuvarṇaṃ varjamakavajrī asayaṃ koṣṭaṃ bhasmasūkarṇaṃ tṛtīyaṃ atha guṭikādhikāre dvipadīstrīkākinī ca tasyā rajena puṣpena semardya vyomavallī ākāśavallī alatālakasamāṃsena samātrāṃ vaṃgasīkakamity ādi ekatramāvartya patraṃ kṛtvā rasapādena piṣṭikāṃ kṛtvā syaṃbhaṃyitvā dhāmayet tato guṭikā kāryā sarvatra guṭikābaṃdhaḥ eka krama abhrakasatvaṃ rudhiraṃ sulvamity arthaḥ tāraṃ ravimānātpṛthak dvādaśamani pavivajraṃ yugapadī strīpuṣpeṇa ravibivāllī sūryapravarttakaḥ ruṣabhako bharadvājaḥ cakrajāmāṃkṣikasatvaṃ ca puṭaṃ gadyāgamātraṃ sujinaṃ pāradaṃ cakreyuktaṃ abhrakaṃsatvayuktaṃ ratnāṃri vajraṃ sitagonasā vaikrāṃtaṃ svetaṃ subaddhaṃ sutakaṃ hemaṃ raṃjitasūtakaṃ vibhitakādikaṃ bhūtaṃ vibhātako rākṣasā ṣarpparakāsakaḥ tasya satvaṃ ādiśabdena mākṣikaḥ rājavarttakaś ca satvāni grāhyāni ebhi samāvarttaye ity arthaḥ iti guṭikā samāptā atha ṣoṭabaṃdhaṃ jārayet kachapayaṃtreṇa sāraṇā sāraṇāyaṃtreṇa ṭaṃkaṇaṃ ṭaṃkaṇaṃ kṣārasauvīraṃ suvārāgrahaviṣṭakaṃ grahadhūmaṃ uccāṭā sā goḍe prasiddhā śrṛṃgīrakta śrṛṃgīviṣaviśeṣa ākhau meṣaśrṛṃgī ikṣaraṃ sā khoṭakaṃ puṣpakāsau svarṇapuṣpī gaṇarājā aṃkāllaṃkāllaṃ nakhī vyāghranakhī vāyasaṭaṃkaṃṭakaḥ pīluvṛkṣakaḥ vāḍusārā mahākālī gusalavallī svayaṃvarā hasmajoḍikā gojikā gobhiḥ vārāniladināri ādity akī bhakti vakrākī vachanāgā mahāsomasamavallī yajñopakārikāri kājiraṃtitkakaṃ mahārasī mākṣikaṃ rasakaṃ rājāvarttaṃ darahaṃ ca caṃdravallī mṛgadurvā eṇulā ekabiṃbā udakabiṃbā kākṣī svarmapuṣpī lākṣārasaṃ kākāṃḍī ka nā uttā uttamarasaṃ prathamavayastrīkusumaṃ rāmaṭhaṃ hiṃguśulinī nālikā iti ṣoṭavidhiḥ atha dutibaṃdhe vajrakaṃdaṃ kṣīrakaṃdaṃ adrigirakaṇīkā jāvajīvakamaṣṭaṃkavargamadhye adānāgaphaṇīvyomaṃ ākāśavallī pāṣāṇabhedakroṣṭajihvā śrṛgālajihvā ṣṭaṃsadevakaṃ svarṇaṃ atha jalūkābaṃdhe bibemedamadirā appāṇaketyarthaṃḥ śleṣmātako salaṃṭakaḥ tapte khalvatale dharamayaṃtrepuṭanā trikṣāraiḥ caṃdravatī vā kucā caṃpakakarppūraṃ kāmapippalājale pippalīkāmaṃ svarṇapuṣpī svinnaḥ sveditaḥ dolāyaṃtreṇa muniḥ āṃgāstiḥ hastipāmāṇavakaṃdaṃ bhraṃgabhraṃgarājaṃ mahauṣadhaṃ suṃṭhiḥ saptaniṣiktaṃ saptavārān tatu sūtakasyāṣṭamajāritaṃ bhānudvādaśaṃ svaraḥ samaji niṣiktaṃ saptavārān sapūjina caturviśatidīra tāraṃ svarṇaṃ taccāṣṭamāṃśena jāritaṃ rājavṛkṣaḥ kiravārakaḥ śaśirekhā vā kucīṣarakaṇī aśvagaṃdhā surasā tulasīkaṃḍulaṃ sūraṇaṃ svetasūraṇaṃ bhraṃgarājam iti paṃcaviṃśati vārān muniḥ agastiḥ kanarakaṃ kṛṣṇadhattarakaṃ nāgakarṇī sarppākṣī vajravallī triradhārāsthi śrṛṃgiśrṛṃkhalāvibikā toyabiṃbabakā hemarasaṃ unmattakakarasaṃ ātmāṃguliḥ svaliṃgaṃ kolaṃ svarṇamākṣikaṃ viṣṇumaṃtraṃ narasya retaḥ śukraṃ rudhiraṃ srapuṣpaṃ śaśikarpūraṃ hemarasaṃ unmattakarasaṃ khecarako iṃdragopaḥ mālatīrasaṃ bhavaḥ ṭaṃkaṇaṃ kāliṃdī phalaṃ sāraṃge goṭakaḥ svarṇaṃ ṣacaṃ abhrakasatvaṃ tīlaṃ tālakaṃ kuśiliśaṃ vajraṃ lohaṃ sutvaṃ ekatra sūtakena jārayitvā jalasūtakaṃ jalakamaṃḍikā kapigaṃdhābhūtā atha jāraṇaprakaraṇe daradāt hiṃgulāt pātayitvā rasaṃ grāhyaṃ ravasatvaṃ abhrakasatvaṃ samastasatvāni grāsamānena rasasya datvā prṛthaggarivargeṇa saha dutyādhikārekṣuḥ oṣadhāt datvā svena marddanakrameṇa garbhe dravaṃti pakvaṃ bījaṃ rasaüparasalohasutvasyopari nirvāhayitvā tatsutvaṃ paṃcadaśakasuvarṇebhyaḥ same melayitvā gaṃdhaka daradatulyake śamāṃsena cūrṇena vāpaṃ pratidatvā svarṇasyopari prāk sulvaṣaḍguṇaṃ uttārayed ity arthaḥ śubhanakaṃ pakvabījaṃ surabhigaṃdhakaṃ śaśitāraṃ dravaprakaraṇaṃ samāptaṃ raktaguṇe sulvādi raktalohān arupuṣpādiś cāṣajaṃ abhrakasaptaṃ paṃca2mṛttikā paṭulavaṇāni rasakaṃ khapariyāravidita dvādaśadinaṃ ruramaṃ nāgaṃ garuḍaṃ svarṇaṃ aruṇaṃ tāmraṃ ārarīti kiṃ jihmaṃ lohaṃ abdakāṃsaṃ kuṭilaṃ vaṃgaṃ aṃbujaṃ tāmraṃ uḍunāmakaraṃjabhūmiṣṭaṃ bhūmilatāmidaṃ yā brahmadaṃḍīvāmi āsyuyākhu kaṇībhaikamaṃṭūka brāhmīpuṃkhaiḥ śarapuṃsvā kiṃ cakraḥ ticulaḥhaga kuṭakaṃdaṃ pārāvaṃta sveta svetasūraṇakaṃdaṃ kokilakaṃdaḥ kokilakaṃdaṃ śikhimayūra śiṣātimare niyāmakayaṃtre kanakakaraṇaprakaraṇaṃ atha dehasiddhādhikāre agnisomena agniṣomayaṃtreṇa uṣmayaṃtreṇā karṇisāṣoṭakaḥ kṛṣmamaṃjarī kṛṣṇaviḍālī ca cakrayaṃtraṃ dolāyaṃtraṃ brahmapuṣpaṃ vagakulaṃ kāśmīrasya kuṃsuṃbhasya uparatnāni uparasāni bhūmiḥ śailodbhavaṃ bhūmilatā satvaṃ śilāmākṣikaṃ satvaṃ naktakusumaṃ karajaṃ puṣpaṃ svamāṃsabhakṣaṇaṃ baddhasūte melayed ity arthaḥ āruṣkaṃraḥ bhallātaka utpalā śālmalā sūrya ādity abhaktaḥ nakṣatraṃ karajaṃ puṃvanodbhavaṃ strīpuṣpaṃ ca vidāriṇī dhūmākule pātanayaṃtreṇa daśatsaṃkrāṃtiḥ daśasaṃkalikā rasaṃ pāradaṃ giriyutaṃ gaṃdhakayutaṃ ava olalakaṃ baṃdhaṃ paṃcaratnāni kākinīpuṣpaṃ tasya saṃrgenotpannaṃ puruṣavīryaṃ tasya sutasya stakṣīṇotpannasya viṣṭākākinā mūtragrahita snehaṃ golakasūtakaṃ ca ādau śodhanaṃ tato rasāyanaṃ sa cetasodhanaṃ yathā kālamakuṇaṃ kiṃciṇikāpakvaṃ pippalīcūrṇaṃ savajripayayuktaṃ bhakṣitamātra malatuṭimātraṃ pātayatā hasemāmayadoṣaṃ kuṣṭavacāstavakena ki toyaṃ kvātamidaṃ saviḍaṃgaṃ gamapūrvaṃ yaḥ pibati tridinaṃ triṣuvāraṃ tasya śudhyati lavaṇāviṇabhasmasudhāstasipānaṃ kepi taro pibati dina sapta naśyati tailavikāraṃ mamaghoṣaṃ varmmamayaḥ hayagajapuṣpamayoghaṃ 3 takrayutaṃ laghukāhalimūlaṃ ko pi naraḥ pibati dina saptasavaman bhavajñakukalī nayayate sasudhavaśu narasya sūtakālāṃta gaṃdhaṃ dve pṛthivī kanikānāṃ putrāṃgacūrṇaṃ apatasyārudhiraṃ tejapuṣpaṃ cāyu tasya ca kṣaṇotpannasya putraviṣṭā ākāśaṃtaśuṣkaṃ ākāśaṃ tasya puṣpakāle puruṣasaṃsargotpannaṃ vīryagrāhyaṃ pṛthaka okaṭivedhe rasena ca saha guṭikā kāryā atha khecarabaṃdhaṃ puṣpaṃ kākinī strīpuṣpaṃ tasya garbhaṃ patitiṃ tatsutaṃ kāmity ucyate tasya śiraḥ apūrvamalasadyotpannaputraviṣṭāviṣāṇe śrṛṃge dhānyarāśo sthāpyate ajāsane sukhalokapālikākinīmūlaṃ varaṃ phalaṃ kākaḥ tīvralīlāraktasnu khecarabaṃdha samāptaḥ śeṣaṃ spaṣṭaṃ atha vātādhicikitsādhikāraḥ guhāśālipaṇī atiguhyāpipitapaṇī gaṃdharvvahasto eraṃḍaḥ dvipacitrakaṃ kaṭhaṭūphalaṃ katakaphalaṃ surā bhaṭorā caṃḍā kṣudramāsī rūpākoṣṭaṃ kaliṃgā iṃdrajavaḥ urūkaṃ eraṃḍaṃ sāragheṇa madhunā yavasthā gaḍūṭī avaṣṭā paṭhāṃ madhuyaṣṭikā madhusāraṃ athātīsāre sūtaṃ prāk vyat dṛṣṭaṃ tat yojyaṃ krameṇa sarvayogeṣu atulamahāvṛkṣaḥ mahāruṃṣaḥ āmayaṃ kuṣṭaṃ śleṣmārdhakā ardhaśleke naṣṭe dvaka pṛthak yoge jñātavyaḥ jyeṣṭāṃbunī taṃdulodakena vājyoṣṭhāṃbunī taṃdulodakena vā| śeṣaṃ spaṣṭaṃ mṛtarasapalam ekaṃ paṃcāṃmṛtarasasya ca śeṣaṃ spaṣṭaṃ kuṣṭe vṛtātailayo gatavihāya sarvatra pūrvokta kramayogāḥ krameṇa yājyaṃ gaṃdhakarasamity ādi rasagaṃdhakasamaṃ kṛtvā gaḍūkayaṃtreṇa mārayitvā tato yoge yā jṛyet athavā paṃcāṃmṛtena śeṣaṃ spaṣṭaṃ atha rasāyane lohādity ādi māṃḍūradviguṇaṃ kṛtvā māṃḍukaṃ taptaḥ sāralohadviguṇaphalapradaṃ tasmāt sthūlaṃ sāralohaṃ aṣṭaguṇaphalapradaṃ tasmād raudraṃ paḍālagārttākyaṃ ṣoḍaśaguṇaphalapradaṃ vajrakalohaṃ dviguṇaphalapradaṃ tataḥ surāyasaṃ sulvaṃ svarṇavarjārakaṃ aṣṭaguṇaphalapradaṃ tasmāt bhabhadrakalohaṃ pratimāliṃgayā garalaṃ sthitalohaṃ sahasuguṇaphalapradaṃ tato vajraṃ yasya prakāreṇa lohā dayati tadvaṃjñaṃ tatsahasraṣaṣṭiguṇaphalapradaṃ tataḥ paṇyadrābakāsmatsaṃbhūtaṃ sa tathā lakṣaguṇaphalapradaṃ tasmānniraṃdhraṃ korvaḥ kāṭakalohaṃ daśalakṣaphalaprataṃ tato vudakorthaḥ anya lohona khalvaṃ gachatītyarthaḥ śatalakṣaphalapradaṃ tasmāt koṭiguṇaṃ kāṃtaṃ kāṃtalohaṃ tataḥ kuliśaṃ korthaḥ vajrābhavakāṃtamisrayoniḥsaṃbhūtaṃ tat svargepyasti evamaṣṭādaśalohajātayaṃ samakṛt saptavārān vāgerī gaṃgerukī kugarachinnākaḥ pāṃḍuraphaliyāśālī viṃbākhyalohanighnaṃ lohahā ity arthaḥ garttākaliṃbukaṃ muṃḍitikākā boḍadharaḥ lohāṃkuśo lohanighnakaḥ māriṣo māṇavakaṃdaṃ hastikarṇamity arthaḥ varhigrīvo vījavṛkṣakaḥ bhekapaṇī brahma māṃḍukā hastikarṇo māṇavakaṃdaḥ tālamūlī suśalīgaṃdhapāṣāṇo gaṃdhaka raktakarṇaṃ sūraṇakaṃda keśarājo bhraṃgarājaḥ somarājaḥ dīrghadaṃḍikā svetapuṣpeṇa apare bhṛṃgarājavedhivṛkṣaḥ kṣasīvṛkṣa vībhītakadaśapatrāṇi bhavaṃti kubhodbhavarasaḥ agastirasaḥ atha gaṃdhakayuktiḥ śigukaṃ triṇi bhāgāni madhutrayaṃ bhasma 2 karppūraṃ vāthaṃ janādi putirita putrakeṃdriti suramāṃsīkrajaṃ koṣṭa paṃcakulīkṣudramāṃsīsārapraṃ madhusuribhaṭorāśijājatutathā makṣiṣākṣaṃ gomūtreṇa athavā paśumūtreṇaṃ prapācyaṃ vikvaṇakaṃ bhavati tato melayet paṭṭakopari śilā upari sahāre āṃmravṛkṣaḥ tmuṃgodare mātuligodare karppadena vastreṇa suradāsa ity ādi utpalaṃ koṣṭaṃ bhūtamāṃsīkramilākṣāsarjarasaḥ rālā ādhanamme sūryakrāṃti svetagorāśmani maṇidāpakuṃdutināṃ putinā śeṣaṃ spaṣṭaṃ atha rudrādhikāre kalūnake kaṃdavaḥ raktakaṃcukā iṃdragopaḥ raktaprāvaraṇākaṃ guṇīnakhadāruvarāṭakaḥ grahagodhāsvetapallī visaṃbharo iti raseṃdramaṃgaleṭṭipaṇakaṃ samāptaṃ vakṣye nāgārjunaproktaṃ lohasyaiva rasāyanaṃ alkeṃ prāsādhyasukhā dutirupāya mahāphalaṃ 1 puṃmān caturvidhaḥ bālaḥ kumāraḥ sṭhaviro yuvā bolo dvaiā paṃcadaśabhiḥ kumārastriśatāḥ mṛtayuvā paṃcaśatāvarṣe sṭhavirasyāttataḥ paraṃ vā lohe lohaṃ na yoktavyaṃ deho mṛdvasṭhiraś ca śeṣeṣu lohaṃ yuṃjīta tatra kālena yāvatā āyavadguṇaḥ kumārasya yutaḥ syād viguṇena saḥ sṭhavirasya tu kālena triguṇena bhaveṃd asau tadete kramaśo jñeyā śreṣṭā madhyādhamānarā lohātsīrāt bhayoṃdraudraṃ dviguṇaṃ kurute phalaṃ tatoṣṭadhātukāliṃgaṃ bhadvaṃśataguṇaṃ tataḥ rudrātsahasradhāvajñaṃ ghṛṣṭaṃṣaṣṭiguṇaṃ tataḥ nirāvaṃ daśadhā proktaṃ kāṃtaṃ koṭiguṇaṃ tataḥ agnivarṇamayaḥ patraṃ kṛtvā sutāpitaṃ kṣipetkāthe sasye vā triphalodbhave evaṃ kṛte 'sya lohadaṃsya giradoṣa praśāmyati atha tasya dutībhāve pravakṣye bheṣajadvayaṃ samānamekaṃ cāṃgeryā kuṭhārachinnāsāṃbrajñakaṃ dvitīyaṃ śālibiṃbākhyaṃ nāmnā rgarttakāṃliṃbukaṃ alamekaivamapyet tarasyaṃ loha duti prati samuccayaprayogena bhaved īṣatkarādutiṃ samūlanālapatrābhyāṃ piṣṭābhyām amlakāṃjaīnaṃ ābhyā seṃdhavayuktābhyāṃ vilepettatramāyasaṃ 1 catuṣṭayeṣṭakoṣṭe bhūmyāṃ nyaste sthirīkṛte madhye garttavatī kāryā prayatnaḥ tyaṃvamiṣṭikā īṣṭikā koṣṭikā madhye ṣadirāṃgārapūrite sṭhānaṃ liptaṃ bheṣajābhyā suciraṃ dhmāpayed ayaḥ tataḥ sudravatāṃ yātaṃ sthitaṃ madhyeṣṭikāvaṭe lohāṃ kuśena triphalā kvāthā tapte vinikṣipet 4 laye dvāmāritaṃ sūte na kudhā mākṣikena vā vilipya dravitaṃ lohaṃ nikṣipe triphalākvāthāt 5 udvatya ślakṣaṇatāṃ nayet nirutchaṃ nihataṃ tanu yathāvatparimārayet pāṣāṇabheda piḍasvaṃ tāpyaṃ taṃdulaṃvakṛtaṃ 6 vasubaddha kutrthanāṃ kvāve nikvāthayet kṣasaṃ evaṃ vilīne tāpyasya kadāso sidhamīpuṣpu "ṣoḍaśāṃśagayaścūrṇe ślakṣe ślakṣṇaṃ tu dāpayet taddhaāyas triphalā kvāthaiḥ yutaṃ yugme sagavayo 8 mṛdvagninā mudritaṃ kṛtvā puṭayed bhūmigarttagaṃttaṃ kuryān nivātasthaṃ savataḥ ṣoḍaśāṃgulaṃ tatrāraṇyakarīṣema puṭayenmadhyagāmi tat athātasmin lohapātrasthe tāpyaṃ tanmita higukaḥ triphalābhognināsthālyaṃ śeṣayed a vighaṭite itmyaṃ nirutthaṃ nihataṃ lohaṃ syād a mṛtopamaṃ ya tulyaṃ saṃbhāvitotthānaṃ tannāghādvikriyābhayāt" yat tulyaṃ saṃbhāvigotthānaṃ tannādhādvikriyā bhayāt| athāṃdhamūkhāmadhyasthaṃ lohaṃ madhājyasaṃyutaṃ vāraṃ datvā dhametsuṣṭu punarucchānasaṃvide yadi pūrvonmattaṃ tāraṃ tāvadeva bhavet tadā jānīyāt taṃ nirutchānaṃ sādhaka tad viparyayaḥ 2 tataḥ sakṛte phalena kvāthena puṭayet tataḥ punarnnavārase tātha pradadyād bhaśaḥ puṭān vadhabadhakoṣṭasya dadyā tu tā natavisa bhūyaśaḥ daśamūlākvāthapuṭai stridoṣeṣu pradāpayet tālamūlīrasapuṭān datvā darśo nivarttaye 2 maṃdāgniragnidāsyarthaṃ uccairmadarucairapi jaṃbīraṃ mātuliṃgābhyāṃ puṭau dadyādvicakṣaṇaḥ 3 anyai suvṛhatī kṛṣṇā vidārākāla maṃjulau varhigrīvau brahmavṛkṣau marāvāragūkaśigubhiḥ 4 kṣīrādyāvā prayachaṃti puṭīyāgni yathāyathaṃ uktaiḥ puṭoṣadher anyer anyaṃ ta kadalīkṛtaṃ 5 niṣivaiṃtkāṃjike kṛṣṇam abhraṃkaṃ vahnisaṃnibhaṃ tatosya kāṃjikasthasya viramadhya vidhāraṇaṃ 6 peṣaṇaṃ cāvidhātavyaṃ paunaḥ puṇyena paṃḍitaiḥ tataḥ punarnnavānāṃ-phalamūlarase plutaṃ bahuśosmin prakurvīta dharmmadhāraṇapoṣamaiḥ vāṃgerīsvāṃganiryāsaiḥ ratenaṃ vidhinā caret taṃdulīyakamūlasya rasenāpi tataḥ punaḥ 8 iti śrīmannāgārjuno viracitāyāṃ raseṃdramaṃgalaṃ saṃpūrṇaṃ|| sakalapuṃḍita sumanaḥ sumanaḥ svāmipaṃḍitaśrī |. śrīvardhamānavimalagaṇiśiṣyāṇuḥ ratanavimala lakhitaṃ śrīmaddahimmadāvādanagarenakare śrīkālupure saṃvat 1737 varṣe māgha śudi 6 śanau paropakārāya vācanārthaṃ lipikṛtamasti || yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā yadi śudhamaśudhaṃ vā mama doṣo na dīyatāṃ 1 śrīrastuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalajanasya śrīr astuḥ