A1: Ahmedabad LDI 9442 - ch4 Nāgārjuna Siddha Dominik Wujastyk Rasendramangalam project at Saktumiva.org: chapter 4 Ahmedabad Gujarat India LD Institute LDI 9442 A1 A1 Nāgārjuna Siddha [commentator] Rasendramaṅgala Ṭippaṇa kārakaṃ [Sanskrit in Devanāgarī script.] [height] [width] [height] [width] [whether the manuscript is complete, description of wear and damage]

[description of marginal frame lines, etc.]

[description of another hand]

[description of another hand]

Marginal annotations and corrections throughout.

[description of cover, binding, and/or stringholes]

[place of production] [record of ownership] [how it was acquired] started a file for chapter 4. For now, just a verse or two that I'm currently working on.

[4. guṭikādhikāraḥ]

athāto guṭikādhikāraṃ vyākhyāsyāmaḥ

pūrvaṃ yanmāritaṃ sūtaṃ vajñajraṃ anekadhā yuktyā krameṇa tenaiva baṃdhamāyāti sūtakaṃ 1 kaṃdalīṭaṃka sauvīraṃ kaṃṭakārī rasaplutaṃ krameṇa sarvadhātunāṃ sarvadvaṃdveṣu melanaṃ 2

dvaṃdve krāmaṇaṃ

vajrabhasmaṃ ca bhāgaikaṃ bhāgān śuddharasatrayaṃ dvipadīrasasaṃmardya yāvaṃttaṃ kalkamāṃ gataṃ trapādāṃśena tu hemnaś ca patralepaṃ tu kārayet somavallīrasaṃ kāṃtaṃ ṭaṃkatāle sucūrṇitaṃ 4 dadyāttamaṣṭamāṃśena marddayec ca prayatnataḥ naṣṭapiṣṭaṃ ca śuṣkaṃ ca aṃdhayitvā puṭe tataḥ 5 aṃdhamūṣāṃ punaḥdhmātaṃ kāmaṇaina samanvitaṃ khoṭaṃ tu bhavate divyaṃ śatavedhi mahārasaḥ 6 ekottarakramavṛddhi tu saṃkalī kāmayogataḥ saṃkalī saṃkalai rvaddhā daiguṇaṃ vedha vardhate 7 daśasaṃkalikā baddhaḥ śabdavedhī mahārasaḥ ekaṃ guṇena sūtena ekā saṃkalikocyate 8 triguṇena tu sūtena saṃkalirdvitīyā matā ṣaḍguṇena tu sūtena saṃkalī tṛtīyā mātā 9 paṃcadaśaguṇaiḥ sūteḥ paṃcamī sā prakīrttitāḥ ekaviṃśaguṇe sūte ṣaṣṭī saṃkalikā matā 10 aṣṭāviṃśaguṇaiś caiva saṃkalikā saptamī matā ṣaṭtriṃśat guṇairbaddho aṣṭamī sā vidhīyate paṃcacatvāriviṃśena saṃkalī navamī matā 11 ṣaṭtriṃśat guṇairvaddho paṃcatyadhika paṃcāśaiḥ saṃkalikā daśa kathyate evaṃ ca kramavṛddhyā tu saṃkalikā daśabaṃdhanaṃ prathame daśavedhī ca śatavedhī dvitīyake tṛtīye sahasravedhī ca caturththe yutameva ca 13 paṃcame lakṣavedhī ca daśalakṣaṃ tu ṣaṣṭake saptame koṭivedhī ca daśakoṭi tathāṣṭameḥ 14 dhūmāṃtavedhi navame daśame śabdavedhakaḥ saṃkalau sakalairvaddho daśaguṇaṃ vedha varddhate 15 daśasaṃkalikāvaddhaḥśabdavedhī mahārasaḥ 15 yathā lohe tathā dehe kramete nātra saṃśayaḥ vedhayet tatpramāṇena tuś caiva śarīrakaiḥ 16 kārayet guṭikā dīvyā vajrasiddhe na kāṃcanaiḥ badarāsthipramāṇena kārayet satataṃ budhaḥ 17 pūjayitvā yathānyāyaṃ kālīdevī ca bhairavaṃ badarāsthipramāṇā yā guṭikā vai kṛtā purā 18 vakramadhye tu sā kṣipvā guṭikā divyarūpiṇī tatpramāṇe tu baddhvā vai śatādyā śabdavedhikā 19 tatphalaṃ tatpramāṇena śrṛṇuṣva kathayāmi te śatavedhi na vaddhāyā rasena guṭikā kṛtā 20 māsamekaṃ tu vakrasthā jīvec caiva yugāvadhi athavā sahasravedhena guṭikā vakramadhye dhṛtā sarvaṃ hyagnaṃ tatphaladāyakā 21 samāṃśe bhakṣaṇe hemaśuddhasūtena kārayet mṛtavajraṃ ṣeḍaśaṃśe dvipadī rasa marddayet 22 vyaumavallīrasaṃ kāṃtaṃ ṭaṃkaṇālasacūrṇitaṃ dadyā tadaṣṭamāṃśena marddayec ca punaḥ 2 23 naṣṭapiṣṭaṃ tu śuṣkaṃ ca aṃghre datvā sudhāpayet ṣoṭaṃ tu jāyate divyaṃ śatavedhidhī mahārasaḥ 24 daśasaṃkalikā vaddho daśaguṇaṃ vedha varddhate pūrvokta phaladaḥ prokto sūtako nātra saṃśayaḥ 25 vaṃgasīsakasulvābhrahematārasamanvitaiḥ vajrasvasādibhiryuktaḥ kriyate pārado rasaḥ 26 sarvostānaikataṃ kṛtvā mūkhāmadhyasthitaṃ bhavet guṭikā jāyate divyā nāmnī vajrāṃgasuṃdarī 27 mukhasthā siddhidā proktā jarāmṛtyuvināśanī saṃgrāme vijayī vīro vajradeho mahābalaḥ 28 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā guṭikeyaṃ samākhyātā nāmnā vāsarasuṃdarī 29

vajrāṃgasuṃdarī nāma guṭikā

akarataruvimānātsūtakaṃ tatra nighnaṃ mṛtamavimaghahemaṣoḍaśāṃśe prayuktaṃ yugapadi ravikalpā toyaghṛṣṭaṃ vipakvaṃ guṭakamṛma nāmā suṃdaraḥ syānna citraṃ 30 māsamekaṃ tu vakrasthā guṭikā divyarūpiṇī sarvasiddhipradā proktā jarāmṛtyuvināśinī 31 āmasuṃdarīguṭikā maddhāddharveavarataruvimānā sūtakaṃ tatra nighnaṃ mṛtaparima ṣoḍaśāṃśena du akaṭataruvimānā suraviṃśavinivisaṃ syāt guṃjābhiḥ kṛtabaddho

guṭikāmarasuṃdarī nāmā

vakrasthā bahukāle vijayati viśvaṃ na saṃdehaḥ amarasuṃdarī nāmā vakrasthā bahukāle yuddhārthe jarīṭavaṭādiṣu hṛdayaṃ netrayugmaṃ ca ekīkṛtya rasaṃ nasaṃḥ 33 khalve saṃmarddayitvā tu trilohena vaveṣṭayet kaṃṭhe baddhā tathā dṛśyo yojanānāṃ śataṃ vrajet 34

abhrakasya varddhaguṭikā adṛṣṭikaraṇe

satvaṃ vyomajacakrajaṃ ca sukṛnakaṃ caṃdraṃ rasaṃ vitāṃḍavīṃ kāṃtaṃ tīkṣṇasurāyasaṃ mṛtadṛḍhaṃ sūtaṃ kṛtaṃ tatsamaṃ vakrasthaṃ rasagolakaṃ ratikaraṃ sarvārtha saṃghāmahaṃ varṣekena nihaṃti doṣanacayaṃ kalpāyuṣo jāyate 35

arkādiguṭikā

pūrvaṃ rasuddhaṃ rasaṃ grāhyaṃ pādāṃśe hemajāritaṃ mṛtavajraṃ śoḍaśāṃśena bhasmatvaṃ 'ca' prayojayet 36 kṣīrakaṃcukītoyena suradālīrasena 'ca' vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet 37 kāṃtacūrṇe buṭiṃ datvā aṃdhamūkhāgataṃ dhamet guṭikā jāyate dīvyā vakrasthā sarvasiddhidā 38

hemavaddhaguṭikā

pūrvasuddhaṃ rasaṃ grāhyaṃ vyomamākṣikasatvakaṃ mūlinaṃ śaśasaṃyuktaṃ ratnāri guṇabhūṣitaṃ 39 guṭiṃ badhā varārohaṃ baṃdhuraṃ tuyasaṃyutaṃ vakrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ 40

mākṣikaguṭikā

śivaśaktisamāyuktaṃ ratnāni sitagonasā hematāerastathā dhātu samabhāgāni kārayet 41 strīrajovyāghramadhyasthaṃ paṭṭasūtreṇa veṣṭayet sidhyakena punarveṣṭhya guguhyasthaāne nidhāpayet 42 raṇe rājakule yute dīvye kāme jayo bhavet

vyāghrīguṭikā

suddhaṃ ca sūtake caiva vajrabhasmaṃ ca meva ca hematāraṃ tathā sutvaṃ samabhāgāni kārayet 43 vajravat guṭikā hyeṣā vakrasthā sarvasiddhidā vaikrāṃtābhrakakāṃtaṃ tu samyakaṃ tu surāyasaṃ 44 vibhātakādi saṃbhūtaṃ kāṃcī hemasamaṃ bhavet samāvarttanatasūte yojayet pādayayogataḥ 45 kumārirūpasaṃghṛṣṭā kṛtaiṣā guṭikā śubhā jarāmayāmṛtyuharā vakrasthā nātra saṃśayaḥ 46

vaikrāṃtaguṭikā samāptāḥ

[New section]

raktavaikrāṃtasatvaṃ tu hemnī ca saha gālayet samaṃ tu jāyate sūte sārayitvā samena tu 47 sahasrāṃśe ta lohāni viṃdhate nātra saṃśayaḥ vaikrāṃtaguṭikātve hyeṣā vakrasthā sarvasiddhidā 48 punaranyaṃ pravakṣāmi prayogaṃ bhuvi durlabhāṃ cūrṇayitvā tu vaikrāṃtaṃ dugdhamadhyādhvājyasaṃyutaṃ 49 iṣat ṭaṃkaṇasaṃyuktaṃ aṃdhamūkhāgataṃ dhamet tatsatvaṃ sahasā sūte māsameka pramāṇataḥ 50 sarasaṃ baṃdhayate kṣipraṃ iṃdragolakasaṃnnibhaṃ sahasravedhī sa catsākṣātsarvaloheṣu niścitaṃ 51 satvaṃ vaikrāṃtakasyaiva rasena ca samāyutaṃ yojitaṃ samahemnā ca śilābhāṃje nidhāpayet 52 māsamāsoṣito bhūtvā taso dhṛtya prayatnataḥ tamādāya rasaṃ divyaṃ dehadivyakaro bhavet 53

vaikrāṃtaguṭikā

svetā pītā tathā kṛṣṇā capalā syuś caturvidhā kramayogena vai teṣāṃ rasaṃ baṃdhaṃ tu jāyate 54 lāṃgalīkaravīraṃ ca citrakaṃ girikarṇikā stāṃstranyaṃ ṭaṃkasauvīraṃ mūkhālepaṃ tu kārayet 55 capalā dviguṇā kāṃcanaṃ naṣṭapiṣṭaṃ tu taṃ kṛtvā aṃdhamūkhāgataṃ dhemet - - - - - 56

[New section]

tatrasthaṃ ca raseṃdraṃ tu ṣoṭaṃ bhavati śobhanaṃ nāgaṃ śatāśāto viddhaṃ guṃjāvarṇaṃ tu jāyate 57 tena nāgaśatāṃśena vidhasulvāruṇaṃ bhavet tena sulvaśatāṃśena tāraṃ viddhaṃ ca kāṃcanaṃ 58 yathā lohe tathā dehe nānyathā jāyate kvacit

capalā baṃdhasūtakaṃ - - - - - 59

capalaṃ ṣaṭbhāgāś ca nāradasya saptameva ca aṣṭau bhāgāś ca hemnaś ca sūtasya navarūpayet 60 triśagā bhavetsarve kartuvyā vicakṣaṇaiḥ citraka kaṇavīraṃ ca lāṃgalīgṛhaviṣṭakaṃ 61 bījapūrarasaimardyaṃ mukhālepaṃ tu kārayet aṃdhamūkhāṃ dhamettatra ṣoṭaṃ bhavati śobhanaṃ 62 tena ṣoṭaśatāṃśena nāgaviddhaṃ bhavedguṇaṃ tena nāgena sulvaṃ tu viddhaṃ guṃjāruṇaṃ bhavet 63 tena sulvena tāraṃ tu hemaṃ bhavati śobhanaṃ eta yuktavidhānena baṃdhamāyāti sūtakaṃ 64 - - - - - ṣoṭaṃ sabījaṃ sūtabaṃdhanaṃ mahārasaṃstha samāyuktaṃ ūṣadhīdravyasaṃyutaṃ hemābhratāratāmraiṣa kāṃtatīkṣṇaṃ ca trapuṃ ahi 65 vikrāṃtavimalaiḥ śailamākṣikaṃ capalāstathā rasaś ca rasakaiś caiva śrotoṃjana tathāṣṭamaḥ 66 dīvyauṣadhīsamāyuktaṃ dravyai sthāvarajaṃgamaiḥ samyak gurūpadeśena siddhakṣetraprasādataḥ 67 kramaṃ jñātvā prayatnena badhyate nātra saṃśayaḥ caṃḍālī rākṣasī vātha kuṃḍagolodbhavaiḥ rajaiḥ 68 bījaṃ sūtaṃ ca vaikrāṃtaṃ mardayet praharadvayaṃ śuṣkaṃ tu golakaṃ kṛtvā aṃdhamūkhāṃ nidhāpayet 69 chāyāśuṣkaṃ tataḥ kṛtvā puṭaṃ karṣaṃ tuṣāgninā tato aṃdhagataṃ dhmātaṃ ṣoṭaṃ bhavati sūtakaṃ 70 raṃbhā vīrā sruhī kṣīraṃ kaṃcukī ca vidārikā nādī nārī caiva go raṃbhā mīnākṣā kācamācikā 71 ebhiḥ sumarditaḥ sutaḥ punarjanma na vidyate cakrāṃkā viṣṇukāṃtā ca balā ca tulaśī tathā 72 mahāsoma hi vallī ca tathyā sūryapravartakaḥ ebhi susumardditaḥ sūtaḥ punarjanma na vidyate 73 sruhī kṣīraṃ ca kāṃjīraṃ kaṃcukīva rasaṃ tathā dhūrttabījaṃ ca lāṃgalī vāruṇī viṣamuṣṭikā 74 palāśamūlaniryāse peṣayet sūtakaṃ budhaḥ hemasame samaṃ sūtaṃ pīṭhikāṃ kārayedbudhaḥ 75 mahārasātpiṣṭikārddhe marddayet doṣadhīrasaiḥ praharatritayaṃ mardyaṃ tato aṃdhagataṃ dhamet 76 tatṣoṭaṃ jāyate sākṣāt dharmmakāmārthamokṣakā sauvīraṃ ṭaṃkaṇaṃ kācaṃ datvā 2va dhāmayet 77 akṣīṇaṃ milate hema samāvartta tu jāyate bhakṣaṇāddevasūtasya dīvyadeho bhavennaraḥ 78 viṃdhate sarvalohānāṃṇāṃ raṃjitaḥ krāmito rasaḥ caṃdravallī mṛgadūrvā pakvabiṃbā tathaiva ca 79 kāṃkṣālākṣaṃ kaṇavīraṃ bījaṃ conmattakasya ca kākāṃḍīphalasaṃyuktaṃ marddayec ca vicakṣaṇaḥ 80 hemasame samaṃ sūtaṃ pīṭhikāṃ kārayedbudhaḥ athavā tāratāpiṣṭaṃ kārayitvā same samaṃ 81 mahārasaṃ pīṭhikārddhe mardyedoṣadhīrasaiḥ praharatritayaṃ mardya golakaṃ kārayedbudhaḥ 82 aṃdhamūkhāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet laghupuṭaṃ tato datvā tataḥ sidhati sūtakaḥ 83 mṛgadurbottamarasaiḥ sūtakasya ca māraṇaṃ trayāṇāṃ mūlalāṃgalī rāḍavena vihanyate 84 hemādyā pīṭhikā pūrvvavat" kāṃjīrabījaṃ surasārasaṃ ca sā ādrapiṃḍaṃ rajanīyutaṃ ca halottamākhyaṃ kuhaḍaṃ vīvajñī etai sru sūtaṃ dṛjhapakṣachedaḥ 85 pāṭhikā pūrvavat śūlinī rasasūtaṃ tu srotoṃjana samanvitaḥ hemnaḥ same samaṃ sūtaṃ piṣṭikā kārayedbudhaḥ 86 praharadvayaṃ trayaṃ saṃmardya golakaṃ kārayedbudhaḥ" śeṣaṃ karmma pūrvavat śrotoṃjanaṃ satagaraṃ sṛṣṭitrayaṃ yutaṃ rasaṃ dhāmognisahitaṃ kṣipraṃ sūtakaṃ sarvakarmmakṛt 87

iti satvapīṭhikābaṃdhanakriyā

ratnādyā drāvitā pūrve gaganādyā vajradhātavaḥ tīkṣṇādyā āyasānāṃ tu mākṣikādi mahārasāḥ gaṃdhākadyā upasānāṃ tu tālādyā sarvadhātavaḥ 88 tibhirbadhyate sūtaḥ kṣaṇaṃ baṃdhumudāhṛtaḥ pāṭhikāradyutisaṃkoca trividhaṃ baṃdhamucyate 89 atyuttamajāraṇākhyā rasavāde rasāyane tasmāttaṃ jārayitvādau gaganaṃ tadanaṃtaraṃ 90 tato mākṣikāsatvaṃ ca suvarṇaṃ tadanaṃtaraṃ garbhe drāvayitvā tu tato vāhyāṃ dutiṃ dadet 91 atena krameṇaiva yāvat khoṭākṛtirbhavet guṭikāyyā sarvabaṃdheṣu tatṣoṭaṃ yojayedbudhaḥ 92 dīvyauṣadhān tato datvā puṭe karṣaṃ tuṣāgninā tato dhṛtya prayatnena haṭhāgnaudhāmayedrasaṃ 93 ṣoṭaṃ ca jāyate dīvyaṃ taruṇāditya saṃnnibhaṃ tatopi ṭaṃkaṇaṃ kācaṃ datvā 2 tu śodhayet 94 svete tu svetadravyeṇa raktaṃ raktai suniraṃjanaṃ krāmeṇa vaṃganāgābhyāṃ raseṃdrasya mataṃ budhaiḥ 95 abhrakajāraṇamādau garbhaṃ drutijāraṇaṃ ca bījokte yo jānāti sa vādī naai caidarthakṣayaṃ kurute 96 gaganaṃ sarvalohāni harabījopamāni ca milane sukhasādhyānabahisthānyakṣayāni ca 97 taiḥ śubhasparśamātreṇa kṣaṇādbaddhaitasūtakaḥ abhrakaṃ bījaṃ haraṃ ca ṣoḍaśāṃśena kāṃcanaṃ 98 dhmātaṃ harabījena praṭamukhāyāṃ ratnacūrṇena vedhayet dakṣiṇāvartti todhmātaṃ harabījena melakaṃ 99 mūkhāṃ tyatkā varārohe tiṣṭasevardhate khagavadrasaṃ rājikārddhārddhamānena sarvalohāni viṃdhati 107 bhakṣaṇāt tasya sūtasya bhavedriṃdrasamorasaḥ krīḍate saptalokeṣu śivarūpaḥ parākramaḥ 108 vajrakaṃdaṃ gaḍūcī ca uccaṭādisamanvitaṃ abhrakaṃ grasate śīghraṃ anyathā nāsti saṃgamaṃ mākṣikaṃ ca viṣaṃ guṃjā ṭaṃkaṇaṃ strīrajastathā 102 strīstanyaṃ ca liptaṃ tu sarva dvaṃdvānumelayem t jīvaṃ hi vyoṣapāṣāṇaiḥ kroṣṭajiṣkāsu bhāvitaṃ 103 krāmeṇaṃ sarvalohāni dutīnāṃ sarvamelanaṃ" aśvasya lālālasunārdrakaṃ vaṃśasya patrāṇi sakaṭaṃkaṇāni eṣa praveśo gaganasya sūte sarvayasaṃ vajraviśeṣatasya raṃjate viṃdhate sūtaḥ kramate ca na saṃśayaḥ kāṃcane raṃjate tāraṃ maṇimūtramukheguṇaṃ gajaṃ 5 kāṃcīpaṭo vajralohaṃ sadaivakaṃ eteṣāṃ drāvaṇe sarve jāyate ca rasena tu 6 abhrahemadutisūtaṃ trayam ekatra melayet krāmaṇena ca mūkhāyāṃ lepaṃ datvā vicakṣaṇaḥ 7 karṣai tuṣāgninā bhūmau svedena milate kṣaṇāt śatavedhi bhavetso hi tārāremle tām tu saṃyute 8 tasya madhye yadā deya abhrahemadutīsamā karṣaṃ tuṣāgninā svedya yāvatsūtaviśeṣitaṃ 9 sahasravedhī bhavetsūto nātra kārya vicāraṇā saṃkalaiḥ saṃkalairbaddho daśaguṇaṃ vedha varddhate 10 saptasaṃkulikābadhaḥ koṭivedhī mahārasaḥ śarīrārthe yadā bhakṣet guṃjāmekāṃ vicakṣaṇāḥ 11 trikaṭutriphalāyuktaṃ ghṛtena madhunā sahaḥ jīrṇejīrṇe tu saṃgrāhyaṃ yāvatsyātcāṣṭa raktikā 12 śatādirakikā śatādikoṭiparyaṃtaṃ saṃkalai yat gataṃ rasaṃ jīvettena pramāṇena vakrasvasvīyathā rasaḥ 13 hemakraṃtaṃ dutīś caiva śuddhasūtai samanvitaḥ vedhayet pūrvapramāṇena śatādyāṃ koṭimuṃttamā 14 saṃkalaiḥ saṃkalairbaddhaḥ daśaguṇaṃ vedha varddhate saptasaṃkalikābaddhaḥ koṭivedhī bhavedrasaḥ 15 bhakṣayet pūrvamānena pūrvakīyaphalaṃ labhet 15 hemakrāṃtaṃ dūtistrīṇi śuddhasūtaiḥ samanvitaṃḥ vedhayet pūrvayogena bhakṣayet pūrvavidhānataḥ 16 hemasulvaṃ tathā kāṃtaṃ sūddhasūte samanvitaṃ veṃdhate pūrvavidhānena bhakṣayet pūrvavidhānataḥ 17 vidhivatpūrvavidhānena bhakṣayet pūrvayogataḥ hemasthāne dadettāraṃ tārākarmāṇi śakyate 36 vedhayet pūrvavidhānena bhakṣayet pūrvayogataḥ labhate vaiṣṇavaṃ sthānaṃ viṣṇutulya parākramaṃ 18 tāraṃ tu bhavati tasya sparśe sā tatanurbhavet ārābhrahemadutayaḥ pāradena samanvitāḥ 19 nāgaṃ tu prativāsena śatāṃśe sthaṃbhayet dhruvaṃ ghoṣābhratāradyutayaḥ pāradena samanvitāḥ 20 nāgasya praticāpena sthaṃbho bhavati śatāṃśakauḥ ghoṣakāṃtastathā tārai pāradena samanvitaṃ 21 vaṃgasya pratipena sthaṃbhate śatāṃśakauḥ ārakrāṃtidutihemnā pāradena samanvitaṃ 22 nāgasya prativāpena sthaṃbho bhavati nānyathā tīkṣṇa ghoṣa tathā tāraṃ pāradena samanvitā 23 vaṃgasya prativāpena sthaṃbhate ca satāṃ sataḥ evaṃ dūtīnāṃ yogāc ca mayākhyātā vidhānataḥ 24 anena dutibaṃdhena dehalohakaro rasaḥ"

atha jalūkābaṃdhaḥ

sūte garbhaniyojite thakatake pādārdha nāge thavā paṃcāgeṣu ca śalmalīkṛtamadaḥ śleṣmāṃta bījaistathā tadvadyojita kokilākhyaphalakaṃ cūrṇaṃ tilaṃjaṃ patrikā tapte khalvatale nidhāya mṛṣadijaṃ jalūkāvaraḥ - 25 śeṣā sokapikakṣuromapaṭutā caṃdrāvatī tailakaṃ caṃdre ṭaṃkaṇikāmapippaligajo svinnā bhavetteji tapte khalvatale samurddavidhi trisaptakaṃ yatnato nārīṇāṃ madaharṣanāśakarā sthātā jalūkāvarā 26 vāle cāṣṭāṃgulī yojyā yauvanena daśāṃgulī dvādaśāṃgulapragalbhā ca jalūkā trividhā matā munipatrarasaṃ caiva śālmalī ?llivāruṇā jātīmūlasya toyaṃ ca hastipātoyasaṃyutaṃ 28 śleṣmāṃtaphalaṃ caiva vipakvaṃ śrīphalasya ca kokilākhyasya cūrṇena marddayet pāradaṃ budhaḥ 29 jalūkā jāyate dīvyā rāmā janamanoharā yojyā vai kāmakāle tu kāmayet kāminī svayaṃ 30

dvitīya jalūkā

triphalāśrṛṃgamahauṣadhasarpi chāgapayasi gomūtre nāgeṃ saptabhikṣiktaṃ rasasamaraṃjitaṃ jalūkā syāt 31

tṛtīyajalūkā

bhānuḥ svarajitasaṃkhyā pramāṇasūtakaṃ gṛhītadīnāraṃbhe aṃkalarājavṛkṣe kumārī rasaśodhanaṃ kuryāt 32 śaśireṣā ṣarakaṇī kokilākhyāyā mā?rgakanakānāṃ cūrṇaiḥ sa ekaviṃśati dināni parimardayet samyak 33 niśāyāṃ kāṃjikaṃ pūpaṃ datvā yonau praveśayet ma?calamadhyagatā ?yaṃ ke yoṣāṃ vijñāyataḥ kramāt 34 tīrase bhāvitāṃ bhrāṇāṃ teṣā ratisaṃgame nmattāni kālā sā madhye jalūkā prayogāt - - 35

caturthī jalūkā

rasabhāgaṃ catuṣkaṃ tu vaṃgabhāgaṃ tu paṃcamaṃ surasārasasaṃyuktaṃ ṭaṃkaṇena samanvitaṃ 36 tridinaṃ mardayitvā tu golakaṃ ca rasodbhavaṃ tigāgre sonikṣiptaṃ ca yāvadāyuṣya kiṃkarī 37

madanamodaka

kaṃdūrasūraṇasubhraṃga sumeghanādaliṃgaṃ niṣekiṃtanamanovalakaṃ rasena liṃgasthitena kkevalena nitaṃbinīnāṃ svāmī bhavetyanudinaṃ dhanaṃ jīvahetu 38

madanavalayaḥ

agnyāvarttitanāgaṃ harabījaṃ nikṣipettato dviguṇaṃ munikanakanāgasarppā jātyā satīvyoṣatanmardya drākena 39 marddayitvā gaṇiryā madanavalayaṃ kṛtvātvā ratisamaye vanitānāṃ garbhāṇi vināśanaṃ kurutai 40 madanavalayaṃ garbha - - - vyāghrī vṛhatī phalarasa sūraṇatīkṣṇaṃ cabhra kanakapatrāṇi kapi ka?ttuvajravallāmlapippalikāmaṃcikā cūrṇaṃ 41 agnyā varttitanāgaṃ harabījaṃ bhāvayeddinaiḥ dravyaiḥ smaravalayaṃ kṛtyevaṃ banitānāṃ drāvaṇaṃ paramaṃ 42

smaravalayaṃ

ṭaṃkaṇapippalikāmaṃ śūraṇakarppūramātuliṃgarasaiḥ kṛtvā maṃgulilepaṃ strīṇāṃ bhagavadrāvaṇaṃ paramaṃ 43 lepaḥ sitapadmasakesaramakṣa-madhukuṣṭasamanvitamākhayutaṃ rasamardita lākṣarasena bhṛśaṃ nijanābhisalepitamatulitakaṃ 44 vīryasthaṃbhaḥ sūtakagaṃdhakatālaśilādyaiḥ gairikakālasamāṃśamāṃsaiḥ viṣṇudhīradhare tarudhīraśuṣkaiḥ sopi karaṃjaphalai pariyuktaṃ 45 sādhunaraś ca punaḥ kharakeśaiḥ veṣṭya karaṃjaphalaṃ susamastaṃ pāṇigatāṃ ratisevanakālai sthaṃbhanavīrya narasya na citraṃ 46

vīryasthaṃbhaḥ

śaśisūtaṭaṃkaṇamāgadhikaṃ ghṛtasūṣuraṇamākṣikahemarasaṃ munipatrarasaṃ plutalepavaraṃ yuvatīmadapatinavaśyakaraṃ 47 śivaśukraśaśāṃkasamākanake munipatrarasaṃ ghṛtaṭaṃkaṇakaṃ adhakāminigarvitadarppaharaṃ subhalepasuśoṇitagauriharaṃ 48

liṃgalepaḥ

haraśukrasuvarṇamalaṃkharavaṃ madhupippalīṭaṃkaṇarātrivaraṃ śubhaliṃga sulepitavānigataṃ uradhiriva velasamākulitaṃ 49

liṃgalepaḥ

suradālisasūta ṭaṃkaṇakaṃ madhucaṃdravimiśrita khecarakaṃ subhayojita?lepakaraṃ pramadājanamohanakāmaparaṃ 50

leṃgalepaḥ

ghosāgarbhagataṃ sūtaṃ madhunā saha melayet avaśyaṃ drāvayennārī śuṣkakāṣṭasamā yadi 51

leṃgalepaḥ

siṃdūramadhunālepo liṃgasya kurute yadi atyaṃtaramate nārīṃ drāvayedvasyamānayet 52

leṃgalepaḥ

dasarathasūtaravipāradaḥ piṣṭau vikṣāramadhupiśācarasaiḥ sarasenānnyakakaraḥ ślaṣpati vanitākaragrahaṇāt 53 karadrāvaṇaḥ śitakamalakaṃdapuṣpāṃ sitaśatapāradīrajaḥ sūtaṃ madhukarakamalagarbhaṃ liptāṃ mudayāti saṃspaśanā 54 dvanitālepakaradrāvaṇaṃ śitaśatapādīṣarjūrajīvaviśeṣaḥ kāliṃdīsuphalo - - vinihitāṃ svarṇaṃ sagorocanā kṛṣṇonmattaka sulvatārakuliśaṃ sulvāyasaṃ puṃṣayā etatsūtasamanvitaṃ budhajano vakreṇa saṃdhāryate vīryasthaṃbhakare vidagdha vanitā vyāmohakāmāṃ kuśaṃ 55

kāmakuśo nāma rasayogaḥ

śukrasthaṃbhe

karppūraṃmadhuṭaṃkaṇaṃ munirasaṃ kalpāsamaṃ sūtakaṃ taiḥ kalkairvinivāryateti nivaḍaṃ liṃgaṃ svakaṃ lepayet sthitvā yāma yathādhunā dhūjavaraṃ prakṣālayet taṃ tāto vīryasthaṃbhanamekamevakathitaṃ prauḍhāṃganādarppahaṃ 56 jalaśukapiṃgadhāvṛhatyugrāsa sarṣapā yaṣṭīpuṣṭaṃ ca māṃsī ca padmapatraṃ saseṃdhavaṃ 50 madhunā lepayelliṃgaṃ mardanā nityameva ca sthūlaṃ bhavati dīrghaṃ ca vanitānāṃ ca saṃkaraṃ 58

liṃgavṛddhiḥ

gajapippalisitasūtaṃ rajanī navanīta turaṃga gaṃdhā ca lepo karoti vṛddhiṃ bhagaliṃga payodharā śravaṇā 59

catuvidhivṛddhiḥ

eteṣāṃ sarvateṣṭā sarvayogānāṃ rasasthāne prayojayet jalūkāṃ bhasmasūtaṃ ca athavā madanagolakaṃ 60 iti jalūkābhasmabaṃdharasakriyā

atha jāraṇe rasadrāvīkaraṇārthe

daradābuddharaseṃdraṃ pātanayaṃtre salilarasayogena ādāya nipuṇabuddhiḥ pādāṃśena jārayetvavasatvaṃ 61 sūtvaṃgaṃdhakasiṃdhutva tātravallīrasamadītoraś carati lohāni jārayati ca vidhinā vimarddatasutaḥ 62

abhrakajāraṇapiḍaṃ

mākṣikasatvatvamādāya pādāṃśena ca jārayet tatopi sarvasatvānadrāvayetsūtagarbhataḥ 63 kanakaṃ jārayet paścāt samajīrṇaṃ tu kārayet catuṣpadyā samāṃśena sūte grāsa pradāpayet 64 tato dvātriṃśamānena ṣoḍaśāṃśena vā punaḥ punarapyaṣṭamāṃśena pādāṃśena tataḥ punaḥ 65 punarapyardhabhāgena samajīrṇaṃ tu kārayet? dviguṇaṃ triguṇaṃ caiva jāvajarati ṣaḍuṃṇaṃ 64 ṣaḍguṇaṃ jārayitvā tu tataḥ kṛtvā tu jāraṇāt pratisāraṇa tataḥ kuryāt tato gaṃdhakasāhikaṃ 65 jārayitvā tu taṃ tena sūtena sārayet samena sārayitvā ca tataḥ kṛtvā tu sāraṇaṃ pratisāraṇaṃ tataḥ kuryāt tato gaṃdhakajārukaṃ lohamūkhādvayaṃ kṛtvā dvādaśāṃgulamānataḥ cakradvayamukhaṃ vāmlamlaṃ tanmukhopari vinyaset 66 ekasyāt sūtakaṃ siddhaṃ anyasyā śuddhagaṃdhakaṃ sūtakasyā sūtakaṃ siddhaṃ anyasyā śuddhagaṃdhakaṃ sūtakasyāsyādha toyaṃ syāt gaṃdhādyo vahnidīpanaṃ anenaiva krameṇaiva ṣaḍguṇaṃ gaṃdhakaṃ dahet 68 tato dhṛtya prayatnena pakvabījaṃ tu kārayet jaṃbīranīra?bhāvite cūllīlavaṇaṃ ca gaṃdhakaṃ ca bahuśaḥ lohāni samastāni jarayati vidhinā vimarditaṃ sūta 69 viḍaṃ

hemādisamastajāraṇārthaḥ

atha jāraṇagaṃdhakārthe

bahuśo gṛhakumāri hayārimehārasabhāvito rasaś carati gaṃdhakacūrṇaṃ sariśuṣki saṃpuṭe jarati jalanasthaviḍaṃ 70 śubhakanakapādacārito kramaparipādyasamaṃ jaraye jāvat jālinihalirasena vimardya samayamārayetpaścāt haritālonmattabījastailena suraniyogena tridinairbaṃdhayati rasaṃ mūsigataṃ goyamavipakvaṃ tadvasaṃ dhautamākṣīkaṃ tīkṣṇasulvarajaḥ 72 śaśi ?māsamekataḥ kṛtvā devadālīrasena ca marddayet madhusarppibhyaāṃ tridinaṃ yāvatpūryate 73 aṃdhamūkhāgataṃ śuṣkaṃ dhāmayetkhadirānale akṣayaṃ jāyate ṣoṭaṃ taruṇādityasaṃnnibhaṃ 74 tena viddhaṃ śatāṃśena tāraṃ bhavati kāṃcanaṃ 75 aṣṭānavati bhāgāstatpapaśyāṃlkiṣṭahāṭakasyaikaḥ sūtakasyaiko bhāgo śatāṃśavidhividhikhyāto 75 athavā apradiro ghṛtaṃ sulvaṃ rasena viraṃjitaṃ .. dvau bhāgaau tasya sulvasya ekaṃ tārasya gālayet 76 vedhayet siddhasūtena śatāṃśena ca buddhimān 76 kanakaṃ jāyate divyaṃ devābharaṇamuttamaṃ yataḥ 77 rasaś ca rasakaś caiva dvāvetau ca mahārasau 76 anyonyaṃ baṃdhamāyāti tāre kāṃcanakārakau 78 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāṃcanaṃ 78 dhmātaṃ pragaṭamūkhāyāṃ ratnacūrṇena vedhayet 79 mukhāṃ tpakvā raseṃdraṃ tu tiṣṭate khagavadyaṣā 79 rājikārdvā pramāṇena parvatānapi viṃdhati 80

praṇipatya mahādevaṃ vakṣe sarvahitārthakaṃ kakṣapuṭaṃ sarvasiddhikaraṃ gaṃdhakadaradaśilātālaiḥ mākṣīkāsī saṃtāpya girikādyāḥ saṃsthāpya madhyakoṣṭe vyomāsitahemajīrṇarasayuktāt 81 sūtasamāstrīstanye śuddhāṃ yojayet pūrvaṃ tena tu pakvaṃ tāraṃ bhavati tadvarddhena varakanakaṃ 83 sulvamapi pakvamebhi hemasamaṃ vāhayet tadutkarṣaṃ tārasamena tu puṣṭistaṃ bhavati tadarddhena kalyāṇaṃ 83 śrṛṃgī ṭaṃkaṇaguṃjābhirmukhālepaṃ tu kārayet satataṃ kāsīsasiṃdhukavarikaratkamṛdāvaliptapūrṇāpuṭī 83 arddhakriyādikāraḥ tattulyaṃmevanānyadve mādāṣṭaguṇaṃ pūrvamumuddiṣṭaṃ raktagaṇeṣu varāgokārāyāsestairevatatakārayedbījaṃ 84 tāvadyāvatsakalaṃ raktotpalaṃ bhavati arkakiraṇanibhaṃ bhavati tadbījaṃ jīrṇamātrāṃ bhavati raseṃdro daśaśataṃ vedhī 85 kāṃtābhrasārakuṃjara kanakāruṇe?śakalā śuddhā sa bhavetsāraṇavidhinā śatavidhiṃnāgabuddhikṛtaḥ cu?karasa?ravajīrumakāṃcanatīkṣṇena ghoṣa parivṛdhyā kiṃśukarasaparibhāvitamākṣikavāpā tu jāyate vīryaṃ 87 haimaiṃdukāṃtavaṃgairekaṃ ṣaṭdvayaṃ ca mūrkhasthuḥ paṃcaṣaṭkhalvasamarasadhānyāditvasthitairkavedhā syāt 89 dvāvarajaṃ dhāṃtuṃ samaṃ marddanaṃ tu bījapūrakarasaiḥ viṣaṃ tailadhūrttasiṃduḥ ṣoḍaśakamaleṃdu vedhīkarī 90 harivarggahatasatvā capalasamā sthāpayet śilābhāṃḍe māsacatuṣṭayametat dudhānye sakhavedhakaraḥ 91 kiṃ tatsamena samaṃ vā kuryādvā yaṃ dutena tu mākṣike ādyelāṃvujalopādi tarasasyāchabdavedhakaraḥ parivarttitaṃ rasakavaraṃ kanakayutaṃ ca dhāmayec ca bahuśaḥ tārāriṣṭakalepanamiṣṭarajatāra kūṃṭaṃmaṣṭhokṣi 93 vāmākṣikadhāmusatvaṃ cāritamātreṇa sārakuṃbhasamaḥ caṃdrārkapatralepādbhavati hi garuḍaṃ śatāṃśena 94 vaṃgābhrakena śuddhaṃ ravidinasaṃkhyātra kanakarajataṃ bhavati hi viṃśativedhī bījaṃ tatrāraleponāt 95 daśaśagaganāṃbujayuktaṃ tāraṃ dviguṇena sa cāritaḥ sūtaḥ viṃśatimenājirāvakṛt ?tairekāśītako vedhaḥ 96 daśagaganorathayukto hemni dviguṇe tu cārayet sūtaṃ viṃśatimena tu garuḍaṃ tārākāśitake vidhaṃ 97 aruṇavijihmarajatābdīnāṃ bhāgān yugaṃ paṃca ṣaṭ sapta ekīkṛtya sameṃ lepādviṃdhati vedhādvipakṣeṇe 98 samakuṭilāṃbūjavīrṇaṃ vāpayet tatpraveṣṭitaṃ kanakaṃ sūtaṃ dvādaśakuṭījvavedhā paṃcamavedhena bhavati śaśī 99 ākāśena na doṣaś capalāsitasamatārasāritaḥ sūtaḥ ṣoḍaśamena tu viṃdhati raseṃdraḥ pratisāraṇāyuktaḥ 200 pāṭalijaḥ karivarakamalaiḥ kamaladhotaḥ śodhaye triṇivarān sasi-likhataravamavallītoyāt pravaraṃ cāmīkaraṃ bhavati 201 ghanasatvanāgavaṃgauḥ bahuśaḥ pariśodhayet tāraṃ lavaṃ daśavalatairaṃhaḥ śulkamanogreha 2 vulaś ca kadaladakīsāsarahitābhraravarjisiṃdhukarpūraviḥ yugapadvihāyaṃ te cāpaleś ca tu mṛdumānai 3 gasirakasituradalagasitura pūrva ca kramaśaḥ dalataradadalakaragadaraviyogena tu ṣaḍaikakaṃ ekasiddhena caṃdravatuḥ ṣaṭpaṃcaṣaṣṭhasaptaravisomaṃ svecchākramavedyā vā tāvatpramādarasaṃ yuktaṃ syāt 4 śāmāśilāṃjanamulakāṃtā yaduvarttaśaśāṃkaniśādvita rasakapūragrīvākapunarugṛtughaṃravasaṃvādyaiḥ 5 ś catuḥṣaṣṭikrāyirācaraṇasaṃgraha hiṃś cakṣuṭaṃkaṇaśakhaiḥranyanimis tribhiḥ saṃyuterjāraṇametanveṣṭaṃ 6 viḍamihavihitaṃ rasāṃṣṭamāśena śatapuṭita jalapūrṇaṃ ravirasaparipītasatvasalilākāraṃ 7 tunāmabhasmagālita gojalaśatapītapātagaṃdhaṭakaviḍa lavaṇakṣāroparasai sutrai bhasmabhiḥ maraktavuṇeś ca drāvaṇa 8 jāraṇamebhi kurūhaṃ saṃpākaena navasāraṃ gaṃdhakaṃ caiva śiyuto jena bhāvayet tato jaṃbīrajāraṇaṃ 8 sarvadhātuṣu

viḍavargaḥ

guḍaki?ṭakaśaya gṛhadhūmo vāranālasaṃśuddhaṃ tithinakṣatramuhūrttonīsāśayeṇa vṛṃhayet surasaṃya 10 yavaviṃvikayā dugdhaṃ tripuṭitamādau ca ratirasaḥ kṣipraṃ maricaviṣāsurasiṃdhuḥ khinnasiphāranālena 11 helimevikoṣṭakakovairihimalovikoṣṭraṃkaṃṭhakakovairivadarasāṃdhusahitāṃ hastatalena hi golakamāhurbali ca sāsvagābhrādīt 12 pīlukadalakāsya setakaśitiyuśiṇakokṣamaiva paṭukoṃjika sahayutātrā ploṣito rasaḥś carati 13 bhalubudhākolākā-tuṃbarumuśalīpunarna vānyatamedhā caṇakalavaṇena vārayatadvatsvapiṃḍatāṃ yāti 14 vaṃgībhrakāmlavetasa nṛparttakaśutkalkapāradena samaṃ kuryādetasvedaṃ piṃḍī bhavati na cātra saṃdehaḥ 15 raṇadyana vaṃgatulyaṃ raṃbhābījaṃ ca maśvavaṃgāṃbhraṃ vaṃganiṣevitakāṃjikaṃ pītoparasādikaṃ carati 16 hārakatāramukhe vā vārayet khakhecarāgabhūmiśraṃ kurubodhisatvaṃsiddhiraṃ syātakarttavyā 17 syubhekamuṣaistatkiṃ cakroragākṣimānakaiḥ haṭhapārāvatakokilakaṃ dāśirivatimaro niryāmaṃ 18

haṃsākhyāyasanarapalapiṣṭo lurgāṣkasthitamārasamutkarṣaṃ sahadevāṃ varakāmini viṭaviṣopālaiḥ 19 krāmayaṃti rasaṃ 19

utkarṣaṇakrāmaṇavargaṃ

va āya samyaka dhātuṃ tṛguṇena turaṃjayennāravaraṃ utthādīnāṃ punarapi tāraṃ jāṃbūnadaṃ bhavati 20 tadvargā 20mṛtalākṣāvṛtākaṃ kuṣṭaveṣṭitasūtaḥ dīpaḥ khinno veṣṭita - - - - bahuśaśidalalepātbhavatyarddhaṃ gonaratiṃlajaghanyatamekāṃtadrāvaṇaṃviṣaviryutamauṣadhīvaṃrgaḥ 22 raktarkaṣāyuvipācita tṛṣālasasyālāpitaṃ rajataṃ dalārddhaṃḥ - - - - 21 asaṃkhyeyārddhakṛtyavyatavarga 23 vaṃgābhraṃ yonisamaṃ vāhitamurageṃdravāhāya triguṇaṃ tathonikanakatāraiḥ rasaridverekapaṃcamāddhena 24

hemākṛṣṭiḥ ..

rasaghanatālakadhātrī rvarjrārarkasaiviṣāvitaṃ bahuśaḥ a?vikṣāri lepādrarviriṃtāṃ yāti 25

tārākṣaṣṭiḥ

gopiśitabījapūrakapakvaṃ bahuśaḥ parisāvayennidagdhikāyāḥ śilāvāpitakanakaṃ daśeṃduthāpayettato yogaḥ 26

tāraraṃjanaṃ

jālajārūbadhapaṭalāt patati laghuvṛddhaśobhanaṃ piṃḍaṃ kāṃtādapi patati madaṃ ṭhāgoścutapāta mātreṇa 27

abhrakāsāṃ tathā satvapātanavidhiḥ

vaṃgabhujaṃgamubhābhyāṃ badhaḥ sūtena bhakṣaṇīyamiti kuṣṭā dirāṃgamāhurmudhnādyairaśuddhavaṃdhamapi 28 apādaṃbujamadhyaṃ ca guṃjāsarṣapamātraṃkaṭukaphalapūrvavatpannaiḥ pāyasākaṭukaṃ ghṛṣdā tasyaṃ dyād rasasya saṃkrameṇa 39 tāmralāyaskānāmlalakhacarīṇāṃ tadeva phalaṃ gomūtrisaṃdhusaṃyuktaṃ karkoṭāṃ rasaṃ pibeda jīrṇaṃ tu kapotakācamācīkulasthamapi parihara svayatnena kṣetrā kṛtvā dehaṃ suratarukaṃlāsitailarvāya 31 palamupayuktājīvati varṣaśatānāṃ samūhamapi idamatra paramaguhyaṃ kṛtvā divedhārarddhabhūmi khanisvātaṃ 32 māsaṃ sthāpayavidhaṃ tāḍanadahana karttavyaṃ"

krāmaṇaṃ rasāyanasāmānyo vidhi"

kartavyaṃ maitrīkaraṇāditopekṣā sarvasatveṣu ullīṣāditirakṣāvabhivarideyā prayatnena 33 dāridrārṇavamagnā satvā dṛṣṭvā dvipaṃcaviṃśatamāṃ karuṇāveśitamanitā karakakaraṃga nāgabudhāya 34 kathitaṃ tpatkāmarthājamalaṃ dātavyamihārthikevedehamapi mātṛkayā viddhaṃ nāgopayetvaritakāmasya 35