Provisional Edition: ch.4 Śrīśaila section

Rasendramangalam project at Saktumiva.org: chapter 4

Edmonton Alberta Canada University of Alberta DW [description of manuscript] Nāgārjuna Siddha [commentator] Rasendramaṅgala [title of commentary] | | śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ | | natvā surendraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ [Sanskrit in Devanāgarī script.] [height] [width] [height] [width] Scribal foliation 1-25. Modern numerals written in pencil, centre-right margin, recto and verso. [whether the manuscript is complete, description of wear and damage]

[description of marginal frame lines, etc.]

Copied by the scribe Ratnavimala, pupil of Varddhamāna Vimalagaṇi.

[description of another hand]

[description of another hand]

Marginal annotations and corrections throughout.

Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.

[description of cover, binding, and/or stringholes]

Vikrama Saṃvat 1737 (AD 1681). [place of production] [record of ownership] [how it was acquired]
Dominik Wujastyk Edits before publication of translation. added new stemma, after adding V3
śrīśailaparvatastho 'sau siddho nāgārjuno mahān | | sarvasattvopakārī ca sarvabhogaguṇānvitaḥ || prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ | | dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ || sarvasattvamahāvedhī sūtasena tathaiva hi | | teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ || kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ | | pṛcchate rasakarmāṇi vidyādānaṃ dadasva me ||

śrīnāgārjuna uvāca

sādhu sādhu mahāprājña tuṣṭo 'haṃ bhaktivatsalaḥ | | kathayāmi na sandeho yat tvayā paripṛchitam | | valipalitanāśaṃ ca tathā kālasya vañcanaṃ | | yathā lohe tathā dehe kramate nātra saṃśayaḥ yathā lohe tathā dehe kramate nātra saṃśayaḥ Rasārṇava 14.18cd (Ray 1910, 284), 14.48cd (ibid., 290). yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā Rasārṇava 17.165ab (ibid., 390). yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā Sarvadarśanasaṅgraha 66 (citing Rasārṇava 17.165ab) (Abhyankar 1924, 206). yathā lohe tathā dehe krāmate nātra saṃśayaḥ Ānandakanda 23.616 (Radhakrishna 1952, 446). sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ | | tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi | | satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī | | dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā || tatkāle 'dṛṣṭadivyānāṃ divyavācā śrutā mayā | | adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ ||

vaṭayakṣaṇy uvāca

sādhu sādhu mahāsādhu tvadbhaktyā tu mahattayā | | yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ ||

śrīnāgārjuna uvāca

tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā | | ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ || satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā | | yat kiñcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ | |

śrīnāgārjuna uvāca

yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale | durlabhaṃ triṣu lokeṣu rasabandhaṃ dadasva me | yena kenāpy upāyena prakaromi mahādbhutam | sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam | parvatā gṛhaprāsādāḥ saśailavanakānanāḥ | kāñcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā | bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ | | ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale || devy upāyaṃ varārohe kathayasva prasādataḥ |

vaṭayakṣiṇy uvāca

yat kiñcit prārthayeḥ siddha tat sarvaṃ pradadāmi te | kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ | sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ | tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati | mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ | yuṣmatsāmarthyayogena sādhayāmi mahārasam |

śrīśālivāhano vāca

suvarṇaratnabhāṃḍāraṃ kumārī mama sundarī | niveditaṃ mayātmānaṃ ādeśo deva dīyatām | | sādhu sādhu mahāprājña mamādeśaprapālakaḥ | sādhayāmi na sandeho yuṣmatsatyena sādhaka | punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam | rasoparasayogena siddhasūtaṃ susādhitam | viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāñcanaṃ kṛtam | tasya pārśve vaśiṣṭena rasakarmāvadhāritam | śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam | tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ || sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ | kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ || koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam | dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam || karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca | sarvamelāpakaṃ kṛtvā tat karma samācaret | catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam | sitacandanaliptāṅgaṃ sitavastrāvaguṃṭhitaṃ | | pañcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ | | pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim | candanāgurudhūpaiś ca naivedyair vividhais tathā | mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet | kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ | yuṣmadājñāprasādena sādhayāmi mahārasam | ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham | dravye rasāyane yogyaṃ tataḥ karma samārabhet | sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ | rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ | kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet | samena gandhakaṃ dadyāt agnisomena nirdahet | tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet | ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ | punar anyaṃ prakarttavyaṃ yathā carati kāñcanam | gokarṇī ca samākhyātā dvitīyā kṛṣṇamañjarī | yathālābhe gṛhītavyā viśeṣo nopalabhyate | yatra deśe samutpannā bhūtale vātha parvate | samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet | tasmāt sarvaprayatnena dṛśyamantreṇa saṅgṛhet |

mantraḥ

oṃ namas te mṛtasaṃbhūte balavīryī vivardhane balaṃ āyuś ca me dehi pāpān me jahi dūrataḥ | | yenedaṃ khanate brahma yenedaṃ khanate hariḥ tenāhaṃ khanayiṣyāmi pañcasaṅkhyena pāṇinā

mantraḥ |

utpatti patitoṣṭake tiṣṭha tiṣṭha sureśvarī | sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi | anenaiva tu mantreṇa kuryāt saptābhimantritam | uttāpya arkasaṃyogāt chāyāṃ śuṣkāṃ tu kārayet | dadhnā sā madhukāṣṭhena yāvad bhasma na gacchati | sakalā sā bhaved devī mṛtyudāridranāśinī | ūṣmayantrasya madhyastham oṣadhī rasakāñcanam | athavā viḍayogena jārayet tu vicakṣaṇaḥ | ūrdhve vahnir adhaś cāpa madhye tu rasasaṃsthitaḥ | kāñcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ | anena kramayogena yāvad dinacatuṣṭayam | sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru | unmattamunipatrāṇi rajanī kācamācikā | etāni samabhāgāni āranālena peṣayet | anena kramayogena yāvat saptadināvadhiḥ | paścād dvandvaḥ prakartavyo divyauṣadhīrasena ca | kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ | brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet | mañjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru | sephālikṛtaniryāsaṃ puṭaṃ catvāri dāpayet | kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru | | mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet | tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet | evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ | varṇasaṅkhyāpramāṇena nāgaṃ bhavati kāñcanam | athātaḥ saṃpravakṣyāmi karttarīrasabandhanam | uparatnāni saṅgṛhya bhūmiśailalatodbhavam | rasakādiṣu saṃyuktaṃ kartarīrasabandhanam | | etāni samabhāgāni kapimūtreṇa bhāvayet | etasya kusumenaiva capalaṃ ca puṭed budhaḥ | hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca | catuḥṣaṣṭhi rasendrasya ekīkṛtya vimardayet | gostanākāramūṣāyāṃ andhayitvā puṭed budhaḥ | apare 'hani saṃprāpte dhmāpayitvā tu sphoṭayet | śuddhasphaṭikasaṅkāśaṃ subaddhaṃ dṛśyate rasaḥ | paścād prakaṭamūṣāyāṃ samāvarttaṃ ca kārayet | jīrṇe jīrṇe ca dātavyaṃ ajīrṇe na ca dāpayet | caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā | samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake | āruṣkaram utpalī sūrye nakṣatraṃ bhuvanodbhavam | śītāgnisaṃsthitā hy ete pañcamī suvidāritā | ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam | dhūmākulena yantreṇa sthāpitavyaṃ dinatrayam | eke deyaṃHypermetrical. yantrayogena pātitavyaṃ prayatnataḥ | viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet | rāśivedavapuś caiva caitre sūryālayeṣu ca | melayec chaśiyogena vedāgniparvalocanaiḥ | etat sarvaṃ rasenaiva peṣayitvā rasasya ca | ardhorddhvena pradātavyaṃ agnistho mriyate rasaḥ | kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ | pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ | siddhaṃ taṃ vijānīyāt vedhī pañcaśateṣu ca | dviguṇe yadi kartavyaṃ pūrvasaṃskāram uttamam | triguṇaṃ ca bhaved bandhaḥ kramakrameṇa yojitam | kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam | jārito māritaś caiva punar jāritamāritaḥ | daśasaṅkrāntiniṣkrāntaḥ koṭivedhī bhaved rasaḥ |

ratnaghoṣa uvāca |

sādhayitvā prayatnena koṭivedhī mahārasaḥ | śarīreṇa vinā tat sarvaṃ bhavati niṣphalam |

nāgārjuno 'vaca |

kathayāmi na sandeho mārkkaṇḍeyena yat kṛtam | dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane | śatapalam abhayānām akṣadhātryā tathaiva | kvathitaṃ jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣam | śatapalam abhayānām akṣadhātryos tathaiva | kvathitajalaśatāṣṭau bhāgam aṣṭāv aśeṣam Rasārṇava 12.364ab (Ray 1910, 268). śatapalamabhayānām akṣadhātryos tathaiva kvathitajalasamāṣṭau bhāgam aṣṭāv aśiṣṭam / Ānandakanda 1.23.565 (ĀK 1952, p. 441). ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaiḥ | rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca | ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ | rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca | | Rasārṇava 12.364cd (Ray 1910, 268). ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca | |Ānandakanda 1.23.565bc (ĀK 1952, p. 441). girisutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ tandulair bilvakāyaiḥ | girijatusamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ | rasasahitasubhāvyaṃ taṇḍulair divyamukhyaiḥ Rasārṇava 12.365ab (Ray 1910, 268). giriyuta(jatu)samam abhṛaṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ | Ānandakanda 1.23.566ab (ĀK 1952, p. 441). ahimarakatakalkaṃ lohapātreṇa māsaṃ pratidinatanuśuddhaṃ kalkam enaṃ variṣṭam | ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ | tridinatanususiddhaṃ kalkam etad variṣṭham Rasārṇava 12.365cd (Ray 1910, 268). himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkam enaṃ variṣṭham Ānandakanda 1.23.566cd (ĀK 1952, p. 441). lihati śayanakāle vāmanetrārdhasevī dhananibiḍasusandhir mattamātaṅgadarpaḥ | lihati śayanakāle vāmanetrāvasevī | ghananibiḍasumadhyo mattamātaṃgadarpaḥ Rasārṇava 12.366ab (Ray 1910, 268-269). lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ Ānandakanda 1.23.567ab (ĀK 1952, p. 441). vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ | madana iva sukāntiḥ kāminīnāṃ pravīraḥ | vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ | madana iva sukāntiḥ kāminīnāṃ pravīraḥ Rasārṇava 12.366cd (Ray 1910, 269). vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ Ānandakanda 1.23.567cd (ĀK 1952, p. 441). jalada iva cāyuṣmān kuñcitāgrāgrakeśaḥ | turaga iva viśuddhaḥ satkaviś citrakārī | jaladalavavapuṣmān kuñcitānīlakeśaḥ | suragurur iva śuddhaḥ satkaviś citrakārī Rasārṇava 12.367ab (Ray 1910, 269). jalada iva vapuṣmān kuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviś citrakārī Ānandakanda 1.23.568ab (ĀK 1952, p. 441). vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ | suragaja iva loke śrāntadantāsu nityam | vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ | suragaja iva loke śrāntihantāśu nityam Rasārṇava 12.367cd (Ray 1910, 269). vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī Ānandakanda 1.23.568cd (ĀK 1952, p. 441). prabhavati khalu loke candratārārkajīvī | | prabhavati khalu loke somatārārkajīvī Rasārṇava 12.368a (Ray 1910, 269). suragaja iva loke candratārārkajīvī Ānandakanda 1.23.568d (ĀK 1952, p. 441).

[Golabandha]

punar anyaṃ pravakṣyāmi golakaṃ bandham uttamam | yena bhakṣitamātreṇa bhaven naro 'jarāmaraḥ | punar anyat pravakṣyāmi golakaṃ bandham uttamam | yena bhakṣitamātreṇa jāyate hy ajarāmaraḥ Rasārṇava 18.194 (Ray 1910, 430). gandhābhrakāntasahitaṃ bhānuratnāni kāñcanam | samajīrṇarasendrasya bandhaṃ kṛtvā tu golakam | gandhābhrakāntasahitaṃ bhānukharparakāñcanam | samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam Rasārṇava 18.195 (Ray 1910, 430). rasendraṃ pañcalohāni samabhāgāni lepayet | saptapañcottarāś caiva yavās tu golakasya ca | rasendraṃ pañcapalikaṃ samabhāgena melayet saptajambīratoyena marddayed golakasya ca Rasārṇava 18.196 (Ray 1910, 430). ayo 'pi yad dhemaśaśiprabhākaram karaṃbitaṃ sūtakajātagolakam | chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat | etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca Rasārṇava 18.197 (Ray 1910, 430--431). narasya vakṣaḥstham idaṃ rasāyanam rasāyanaṃ cāmaratāṃ ca kārakam | vaktre sthitam idaṃ golaṃ cāmaratāpradāyakam/ Rasārṇava 18.198bc (Ray 1910, 431). sugandhalepatāṃbūlaṃ karpūraṃ kuṅkumāgurum | śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalaṃ | | sugandhalepatāmbūlakastūrīkuṅkumāguru | śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalam Rasārṇava 18.200 (Ray 1910, 431). sugandhāni dravyāṇi khānapānāni yāni ca bhuktisthānāni sarvāṇi krameṇaitāni sasya ca | anyāni ca sugandhīni snāne pāne pradāpayet Rasārṇava 18.200ef (Ray 1910, 431). Ray records a variant khānapānāni yāni tu" in his MS B. yasyāgra kuñcitāḥ keśāḥ śyamā vai padmalocanā | vistīrṇaṃ jaghanaṃ yasyāḥ saṅkīrṇaṃ hṛdayaṃ bhavet | kuñcitāgrās tu yat keśā yā śyāmā padmalocanā / vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet Rasārṇava 18.201 = 18.165 (Ray 1910, 431, 426). kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam | kākinī sā samākhyātā uttamā ca rasāyane | kṛṣṇapakṣe bhaved yasyā yuvatyāḥ puṣpadarśanam / kāminī sā samākhyātā uttamā ca rasāyane Rasārṇava 18.202 = 18.166 (Ray 1910, 431, 426). āliṅgane ca vaktavye sparśane ca suśobhane | maithune mardane caiva surūpā vāmalocanā | āliṅgane sparśane ca maithunālāpayor api Rasārṇava 18.203ab = 18.167ab (Ray 1910, 431, 426). vālmīkaṃ mukharogaṃ ca cakṣuḥśrotrādināsikā | kaphapittānilair bhuktā svabhāvaguṇabhūṣitā | udambaraṃ ca citraṃ ca prasuptaṃ ca jalodare | grāhiṇī durnāmakaṃ gulmaṃ gaṇḍamālā śilās tathā | nāgārjuna uvāca etaiḥ sarvair vinirmukto valipalitavarjitaḥ | śatāni trīṇi varṣāṇi jīved vai karivikramaḥ | Cf. Rasārṇava 18.203cd = 18.167cd (Ray 1910, 431, 426) sarvarogavinirmukto valīpalitavarjitaḥ | | and Rasārṇava 18.204 (Ray 1910, 432) śatarogaṃ vinaśyeta mukhamadhye dhrteṣu ca | yavatulyapramāṇeṣu jīved varṣaśatātrayam || 204 | |. dhṛtaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam | This verse and the one below have some relationship with Rasārṇava 18.205cd (cf. note 2) (Ray 1910, 432) dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ. atha ṣoḍaśapūrṇāni golakāni narottame | dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ | Cf. Rasārṇava 18.205cd (Ray 1910, 432, cf. note 2): dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ. nāsau chidyate śastraiś ca pāvakena na dahyate | vāyuvego mahātejā śakratulyo mahāyaśaḥ | Cf. Rasārṇava 18.206 (Ray 1910, 432): nāsau chidyeta śastraiś ca pāvakena na dahyate / vāyuvego mahātejāḥ kāmadeva ivāparaḥ // (RA_18.206.2). Ray notes (n.6) that this verse and the next are not found in his manuscript D. trailokye ca manohārī kāmadeva iva sthitaḥ | icchayā jāyate tasya tādṛśo jāyate tvayā tasya sparśanamātreṇa sarvalohāni kāñcanam | sakalā niṣkalāś caiva jīvec candrārkatārakau | | Cf. Rasārṇava 18.207 (Ray 1910, 432): tasya saṃsparśamātreṇa sarvalohāni kāñcanam // In the Devanāgarī script, ra-va can look similar to kha, accounting for the surava- / sukha variant readings.

[Sūtakālāntagabandha]

punar anyaṃ pravakṣyāmi bandhaṃ suravarārcitam | sūtakālāntakaṃ bandhaṃ yad uktaṃ parameṣṭhinā | hīnāṅgo hy adhikāṅgaś ca savyādhiḥ kubjavāmanaḥ | Cf. Rasārṇava 18.208-209 (Ray 1910, 432): punar anyaṃ pravakṣyāmi vajrabandhaṃ surārcite // hīnāṅgo 'bhyadhikāṅgaś ca savyādhiḥ kubja ānataḥ / natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ // gatendriyo nā nayano jarā grasto jitendriyaḥ | jaḍaś ca gadado mūko gatihīnas tathaiva ca | Cf. Rasārṇava 18.209cd-ef (Ray 1910, 432): natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ // jaḍagadgadamūko 'pi gatihīnas tathaiva ca // aśaṅkatraya vinirmukto jīvaśeṣe ca tiṣṭhati | evaṃ bandhaprabhāvena samāvartto yadā bhavet | Cf. Rasārṇava 18.209gh-210ab (Ray 1910, 433): śaṅkhatvacavinirmukto jīvitair eva tiṣṭhati // baddhasyāsya prabhāvena samāvarto yadā bhavet /. Ray struggles with the variants in his manuscripts on these lines. punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā | pañcāmṛto mahāyogo hy ukto manthānabhairave | vīrākṣa sauraveṇaiva punas tatraiva bhāṣitam | nānena rahitaṃ kiñcit trailokye sacarācare | The variants of B and R in the first pāda are separative errors. pṛthivyāpas tathā tejo vāyur ākāśam eva ca || koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭhasusaṃyutaṃ || Cf. Rasārṇava 18.217ab: pṛthivyāpas tathā tejo vāyurākāśam eva ca / 18.211cd (Ray 1910, 433): koṭivedhi rasaṃ grāhyaṃ piṇḍaṣaṭkena saṃyutam / . The half-verses make better sense in the Rasārṇava text, but Rây recorded several variants at this point in his manuscripts. ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ || guṭikeyaṃ samākhyātā ṣaṣṭhaṃ jīvaṃ ca kevalaṃ || Cf. Rasārṇava 18.212ab-213ab: ekaikasya tu madhyasthāṃ guṭikāṃ kārayed budhaḥ // guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī (Ray 1910, 433). The third pāda is unmetrical. ṣaḍguṇaṃ piṇḍasthaulasya tāmrapātraṃ suśobhanaṃ ūrdhvaṃ puruṣamānaṃ tu puruṣārddha garbhamaṇḍalam | Cf. Rasārṇava 18.213cd-ef: ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam / ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam (Ray 1910, 433). Fourth pāda is not metrical. caturmukhaṃ kṛtaṃ koṣṭhaṃ tasyopari niveśayet || goghṛtaṃ ca mahātailaṃ samabhāgāni melayet || Cf. Rasārṇava 18.213gh-214ab: caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet // saghṛtaṃ ca mahātailaṃ samabhāgena lepayet (Ray 1910, 433). pūrayitvā kaṭāhaṃ tu digdiśāpālapūjanaṃ || kumārī pūjayet tatra gaṇapūjāṃ guruṃ tathā || Cf. Rasārṇava 18.214cd-215ab: pūjayitvā kaṭāhaṃ tu dikpālāṃś caiva pūjayet // kumārīṃ pūjayet paś cād dadyāddikṣu baliṃ tathā / (Ray 1910, 433). caturdikṣu baliṃ dadyāt yathoktaṃ śivabhāṣitaṃ || dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ || Cf. Rasārṇava 18.215: kumārīṃ pūjayet paścād dadyād dikṣu baliṃ tathā / dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ (Ray 1910, 433). sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet || candrārke tu grahārirakṣarāśayo bhuvanāni ca || Cf. Rasārṇava 18.216: sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet / tadā natvā guruṃ devaṃ candrārkādigrahān api (Ray 1910, 433-434). namaskṛtya guruṃ devam ātmānaṃ tatra nikṣipet || sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet Cf. Rasārṇava 18.216.2-3: tadā natvā guruṃ devaṃ candrārkādigrahānapi / nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet // (Ray 1910, 434). kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet raktavarṇaṃ vijānīyāt teje tejā niyojayet Cf. Rasārṇava 18.218: kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet | raktavarṇaṃ vijānīyāt tejas tejasi yojayet || (Ray 1910, 434). māṃsapiṇḍaṃ bhaved yatra vāyus tatraiva nikṣipet Cf. Rasārṇava 18.219ab: māṃsapiṇḍaṃ bhavet tatra vāyuṃ tatraiva nikṣipet | (Ray 1910, 434). bhramantaṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet || kṛtvā tatra mahārāvaṃ oṃkāraṃ surapūjitaṃ || Cf. Rasārṇava 18.220cd-221ab: dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet // kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam / (Ray 1910, 434). uttiṣṭhati na saṃdeho pūrvāhne bhāskaro yathā || divyatejo mahākāyo divyadṛṣṭir mahābalaḥ || dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ || saptasiddheṣu ye siddhā vimānaṃ preṣayanti te || ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ || dīptaṃ hemamayaṃ divyaṃ maṇiratne suśobhitaṃ || śaṃkhakāhalanirghoṣair apsaro gītavādibhiḥ || puṣpamālāpatākaiś ca kiṅkiṇīravamaṃḍitaṃ || Cf. Rasārṇava 11.106ab (Ray 1910, 173): śaṅkhakāhalanirghoṣaiḥ | siddhavidyādharaiḥ saha | and 18.224ab (Ray 1910, 435) apsarogītavāditrairnṛtyair api manoharaiḥ / Cf. Rasārṇava 18.223ab (Ray 1910, 435): puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam / siddham apūtakanyānāṃ sadrūpāsaṭavikalā || divyābharaṇavastrāṇi divyapuṣpāni yāni ca || āgacchati na saṃdeho ādeśo devadīpatāṃ || gṛhītvā sādhakendraṃ tu siddhaloke vrajanti te ṣānapānāni divyāni divyāni bhavanāni ca || ramate śatasahasraṃ tu divyakanyām anekadhā || kāmena vikalās tatra manmathena madotkaṭā || tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame || devā yatra vilīyaṃte sa siddhas tatra līyate ||

|| ratnaghoṣa uvāca ||

bhūtakālāntakaṃ bandhaṃ yadā karttuṃ na śakyate || anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati ||

|| nāgārjuna uvāca || ||

punar anyaṃ pravakṣyāmi khecaraṃ bandham uttamaṃ || yena bhakṣitamātreṇa surasāmānyatā bhavet || yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ || tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ || indranīla mahānīla māṇikyaṃ mauktikaṃ tathā || padmarāgaṃ tathā vajraṃ margajaḥ karmam aṣṭamaṃ || athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ || puṣpe kākaśiraṃ grāhyaṃ apūrvamalasaṃyutaṃ || rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet || anena biḍayogena hemaṃ kulaśijāraṇaṃ || tejāsanasya lomāni dagdhavair bhūtavahninā || marīcisutapatrasya kuṃbhakarṇe tu yat payaḥ || suvratasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet || pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ || asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ || jāyet pūrvaprayogeṇa maṇirāgasya jāraṇaṃ || 150 || pūrvāparasya saṃyogāt lokapālī yadā bhavet || tasya mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate || asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ || varāratne mahādisthaṃ punaḥ pūrveṇa cāntike || ghoṣayitvā kṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ || tāmralolārasenaiva mardayitvā punaḥ punaḥ || indranīlamahānīlam araktaṃ ketakaṃ tathā || uṣmayantreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ || pāṭilānti ca saṃyogāt yadā kāle rajasvalā || tasthā puṣparasenaiva kārya rakṣā yathocitā || kṣetrapālo dhanādhyakṣa śivo viṣṇu prajāpatiḥ || mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha || candanāgurudhūpaiś ca pūjayitvā prayatnataḥ || namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ || godohanasya mātraṃ tu mūrchito sādhakottamaḥ || uttiṣṭhati na saṃdeho citte tasya caturbhujaḥ || gaṇanāthas tathā siddhā ye cānye gaṇanāyakāḥ || āgacchanti puraṃ tasya siddhavidyādharādayaḥ || paśyanti bhuvanaṃ sarvaṃ vimānasthā mahāmune || hārakaṅkaṇakeyūraiḥ kuṃḍalair mukuṭais tathā || śaṅkhakāhalanirghoṣaiḥ apsarogītavādinaiḥ || puṣpamālāpatākaiś ca kiṃkiṇīvaramaṇḍitaiḥ || khecaratvaṃ vrajen vighnaṃ yatra devo maheśvaraḥ || kṛtāñjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ || ||śrībhairavo vāca || sahasraṃ duścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ tvayā || tvadbhaktyā hy ahaṃ tuṣṭo svachandapraticārakaḥ || sādhu sādhu mahāprājña mama śukrasya sādhakaḥ || svarge tiṣṭha ciraṃ kālaṃ yāvac candrārkatārakaṃ || rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca || bhuktvā ca vipulān bhogān kalpānte muktibhājanaḥ || iti śrīnāgārjune viracite māharasam uktā khecarabandhaḥ samāptaḥ || iti samāptaḥ || || rasavīryavipāke ca śuddhaṃ tad bindusūtakaṃ || tena janmajarāvyādhi harate sūtakaṃ bhuvi || khoṭaṃ padaṃ jalūkā ca bhasma caiva caturthakaṃ || pañca saṃmūrttibandhaṃ ca mūrchitaḥ ṣaṣṭamo mataḥ || bandhas tu ṣaḍvidho jñeyo saptamo 'mṛtasūtakaḥ || ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ kuru tejasam || yasyaitāni na dṛśyaṃte taṃ viṃdyān mṛtasūtakaṃ || nānāvarṇaṃ bhavet sūtaṃ vihāya ghanacāpalaṃ || lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadanti hi || gurutvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ || śiṣimadhyaṃ dhavaṃ tiṣṭhed baṃdhasūtasya lakṣaṇaṃ || kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ || capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ || nānāvarṇaṃ yathā svasthaṃ dhṛte tejo jalūkavat || varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ || śvetaṃ pītaṃ gurutvaṃ ca mṛdusikathasannibhaṃ || agnimadhye yadā tiṣṭhet padabandhasya lakṣaṇaṃ || kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedībhaved yadā || āvarttitaṃ punas tadvat khoṭabandho rasākṛtiḥ || athavā || chede snigdhaṃ mṛduṃ caiva śiṣinā drāvito bhavet || akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ || khoṭādayas tu ye paṃca vihāya jalūkākṛtiḥ || haṭhāgnau dhamitās santi na tiṣṭhed eka mūrchitaḥ || taruṇāditya saṃkāśaṃnānāvarṇā vicakṣaṇaḥ || vedheṣu saha loheṣu raṃjitaḥ sūtalakṣaṇaṃ || śodhanaṃ sūtakasyādau grāsamānam ataḥ paraṃ || grāsanaṃ abhrakasyāpi sarvasatvam ataḥ paraṃ || garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ || divyauṣadhīpuṭaṃ paścāt ratnabandham ataḥ paraṃ || rañjanaṃ ca tataḥ proktaṃ sāraṇaṃ sānusāraṇaṃ || tato 'p krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ || eṣaḥ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ || || || vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane || tasya janmajarāvyādhi naśyete nātra saṃśayaḥ || dehe tu paṃcaratnāni nāgavvaṅgaṃ tathāyase || krāmaṇaṃ rasarājasya oṣadhāṃ sarvam āyayau || oṣadhaiḥ kramate sūtaṃ yogayuktikrameṇa hi || kramate vyādhisaṃghātaṃ grasate duṣṭam āyayāt || bhasma tat krāmaṇaṃ jñātvā tato vaidyair upācaret || krāmaṇena vinā sūto na kramen na ca viṃdhati || dehalohāmayān sarvān vṛthā syāt kevalaśramaḥ || yasya yogasya yo yogyaṃ tenaiva saha yojayet || rasendro harate vyādhiṃ narkuñjaravyādhīnām | || vyādhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ || sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ || iti śrīnāgārjunaviracite rasendramaṅgale guṭikāsatvadrutijalūkājāraṇādirasabandhanaṃ nāma caturtho dhyāyaḥ ||