MS London Wellcome: chapter 2 Nāgārjuna Siddha Dominik Wujastyk transcription Somdev Vasudev? Rasendramaṅgala Project Dominik Wujastyk

Copyright Notice

Copyright Dominik Wujastyk 2018

Distributed by Dominik Wujastyk under a Creative Commons Attribution-ShareAlike License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information about this license is given on the Creative Commons website.

UK London Wellcome Library and personal collection of Dominik Wujastyk London Wujastyk L

A scribe from Bikaner, hired by me in 1984--85, made a useful hand copy of the text , from MS Bikaner Anup 4281, that is now in the library of the Wellcome Institute for the History of Medicine, in London and in my personal possession. It covers the text followed by a vyākhyāna.

Leaves 1--78, written on one side only of machine made foolscap paper. 25 lines\slash page, 27 akṣaras\slash line of modern Devanāgarī handwriting, using ballpoint pen. Most verses unnumbered. Corrections throughout in red ballpoint. Pages 35, 36 in a different hand.

Removed outer paragraph tags added paragraph round the add tags Updated TEI header. Converted TeX version to XML Added lang attribute to note element, in line with Saktumiva.org's tagging guidelines.

VajramāraṇādiCf.\ \citet[30, ch.\ 2]{sarm-2003}

athāto vajrādau lohamāraṇaṃ drāvaṇādhikāraṃ prathamaṃ vyākhyāsyāmaḥ| meṣaśraṃśaṃ ttu bhujaṃ gāsthi kūrmapiṣṭaṃ śilājatu sukī lālaśjaḥśūnyaṃ kāṃtapāṣāṇameva ca| vajraṃ kaṃ vāpi vaikrāntaṃ tanmadhye nikṣiped budhaḥ| tivānalaiḥ puṭaṃ dattvā puṭitaṃ yāvadāgataṃ| kulasthako dravāṇāṃ ca hyamūśreṇa sevayet| taptaṃ niṣevayet kalkaiḥ jyāvaṃtau bhasmatāṃ śatau| eṣāṃ kāpāliko yogo vajradrāvaṇamuttamam| tāpyatām mahisteṣām kāṃtāsya--śravaṇājanam| vajrārkakṣārasaubhāgmaṃ mardayecca punaḥ punaḥ| tanmadhye nikṣiped vajraṃ dhābhayet ravadirāgninā| śatavāraṃ tatodhmātaṃ vajramāraṇaraṃjanam| pītamahodadhi kusumaṃ plāvitaṃ vālāviśṛṃganiryāsaṃ śokhāhṛtaguṭikā vajraṃ puṭapākato haṃti kāṃtāśmameṣaṃśṛgaṃ ca gaṃdhakaṃ ca śilājajatu| kṣāratrayaṃ haritālasnuhākaravīramarditaṃ| \citealt[116 (end of ch.\ 3)]{sarm-2003}. vajrakaṃvāpi vaikrāntaṃ tanmadhye prakṣiped budhaḥ| tīvrānalaiḥ puṭaṃ dattvā puṭitaṃ yāvadāgatam| kulatkṣako dravāvyāṃ tu hayamūśreṇa peṣayet| taptaṃ niṣevayet kalkaiḥ yāvaṃtau bhasmatāṃ gatau| bhogo'yaṃ vajrago nāma vajradrāvaṇamuttamam| vāruṇīmeṣaśṛṃgaṃ ca vajravallimahodadhī| pārāvāradhurīṇaṃ ca purīkhākhu--samanvitaṃ| kṣāraśrayasamāyuktaṃ upakṣāraistu paṃcabhiḥ| vajrakikṣāra-- samamiśraṃ kalkaṃ saṃkṣepaped budhaḥ| vajrakivāpi vaikrāntaṃ tanmadhye prakṣiped budhaḥ| tīvrānalaiḥ puṭaṃ dattvā puṭitaṃ yāvadāgatu| kulatthakī dravāṇāṃ tu hayamūśreṇa peṣayet| tato niṣevayet kalkaiḥ yāvaṃto bhasmatāṃ gatau| vāruṇyādimato yogo vajradrāvamuttamam| kīlapākhuvidurgandhā meṣaśṛṃgīdhaśedbhavam| kulatthakodravāvantu hayamūśreṇa peṣayet| vajrakaṃ vāpi vaikrāntaṃ puṭapākena mārayet| yogarājamidaṃ proktaṃ māraṇaṃ śaganasya ca| drāvaṇaṃ sarvadhānūnāṃ kurute nāśrasaṃśāyaḥ| asmi śṛṃkhala--mahyasthāṃ kṛttvā vajraṃ niraṃdhritaṃ| jalaṃ bhāṃdeva tāsthintaṃ samāho dravatāṃ vrajet|

vajravaikrāntamāraṇaṃ|

cūrṇīkṛtaṃ śaganapāśramavāranāle, dhṛtvādinekam avaśobya ca sūrastha bhāvyaṃ rasaiḥ śṛgīkarīrakī- rajaṃbīra jaṃbīranīraghaṭajaiḥ sapharaisametaṃ piṃḍākṛtaṃ tu bahuśo mahiṣīmalet?| saṃsthāpya ko?gatamāśu dhame dṛḍhāgnau, sattvaṃ yatetac ca gaganasya caturvidhasya| tāpīṭhahasya bahuśosyaja dhātavaś ca, phalaśrayaṃ vahni-valāṃ babhuva|| ligoyeṃ drava bhātṛvāhakaḥ thaḍvitukamaṃ dalikārajāhaṃ| kā| uṣāś ca śaṃdhādvimukhī punarnavā, dīnārikāmūraṇakaṃcukī ca|| kīṭāriṇīgokṣarakampapāṭhā, unmaśrakolāṃgalikāvavīrā\dag kṣāraśrayaṃ sthāllavaṇāni paṃca| ete kaṣāpai sadhūmalabdha vetasām, \linenum \dag \dag sovīrakaṃ svedasamastadhātavo| gaṃdhāśma saubhāgyaniva?pīḍā,\dag \dag \dag dhmātvāgninādau prapatecca sattvam||

abhrakasatvapātanavidhiḥ|

mokṣamoraṭapālākṣā kṣāragomūśrabhāvitaṃ| vajrakaṃdaṃ śiṣākalka phalaṃ cūrṇa--samanvitam| tatkakaṃ ṭaṃkaṇaṃ lakṣā cūrṇaṃ vaikrāntasaṃbhavam| sā śyeṇa samāyuktaṃ meṣaśṛgī dravānvitam| piṃ?gataṃ mukamūṣāyāṃ dhāmitaṃ ca haṭhāgnitī| taśraiva patane sattvam| kṣaudaṃ śaṃdharvatailaṃ sadhṛtamabhinavagaurvasāmamrakaṃ ca| bhūyovātāritolaṃ kadalīrasaytutaṃ bhāvanākīrtitāstāḥ| mukhāṃ kṛtvāgni- varṇāmaruṇakaranibhāṃ prakṣipenmākṣikendram| sattvaṃ nāgendratulyaṃ patani mṛdutayā sūryavaiśvānarālam|

mākṣikasattvam|

mahāvṛkṣārka--kṣārābhyāṃ nārīstanyena bhāvitam| mūkhāyāmagnivarṇāyāṃ dravyet tāpyaṃ na saṃśāyaḥ| kaṃkuṣṭaṭaṃkaṣābhyāṃ ca tāpyāṃ strīstanyamarditam| paścāddhi nipatati sattvaṃ mūkhāyāmagni varṣāyāḥ| kāṃjike bahuśaḥ svinnaṃ tāpyaṃ cūrṇekaṭannake| madhubhyāṃ saṃpatkaṃ vajrīparyāsabhāvitam| grahadhūmaṃ ghṛtaṃ kṣaudraṃ saṃpuktaṃ punareva vā| dhāmitaṃ mūrakamūkhāyāṃ sattvaṃ sattvanibhaṃ bhavet| kadalīrasasamabhāvitaṃ dhṛtamadhve'raṃ?taulaparipakvaṃ tāpyaṃ muṃcati sattvaṃ rasakaṃ ca trisaṃdhāte

mākṣikasattvapātanavidhi|

kṣāraiḥ snehaiḥ tathā cāmlair amrakabhāvitam bahu| arṇālākṣā tathā padhyā mūtalādhūmasaṃputaṃ| mukamūkhāgataṃ dhmānaṃ ṭaṃkanena samāyuktam| sattvaṃ kuṭilasaṃkāśaṃ patate nātrasaṃśayaḥ|| tilasarṣapa śigūṇāyāṃ lākṣātvavaṇāyāṃ guḍam| ṭaṃkaṇena samāyuktaṃ tālakaṃ bhūdhare dravet|

tālaka sattvaṃ|

śigughaṭaugrabhavaistoyaiḥ bhāvitā ca manaḥ śilā| tālakasya prayogena sattvaṃ hemaprabhaṃ bhavet|

rājāvartasattvam|

vimalaṃ śigugrato yena kākṣīkāsaṃsaṭaṃkaṇaiḥ| vajrakaṃdasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ| mokṣakakṣārasaṃyuktaṃ dhāminaṃ mukhamūkhakam| saḥ candrārka saṃkāśaṃ patate nātrasṃśayaḥ| vimalasattvaṃ varadaṃ pātanāyaṃtre pātitaṃ ca jalāśaye| sattvaṃ sūṃkasaṃkāśaṃ jāpate nātraṃ saṃśayaḥ|

varadasattvaṃ

varadasattvaṃ--- gaṃdhakaṃ ca svabhāvo sattvarūpaṃ svarūpaḥ| tenākhyātaṃ mayā sattvaṃ rasendrasya samaṃ yataḥ|

iti abhrakādisattvaṃ pātanavidhiḥ|

abhrakādi

munikusumasallighṛṣṭaṃ sūraṇakandeṣu nikṣiptaṃ nīrasamaṃ bhavati| goṣṭhe dharaṇīgatamāsaṃ paśusalilaṃ bahuśaḥ bhāvitaṃ kapitiṃduka- cūrṇamambaraṃ bahuśaḥ bhavati| haravīryasadṛśaṃ militaraseṣu vidhānena ?inī guṃjāphalānāṃ samasṛṇaṃ kṛtacurṇaṃ ambaraṃ bahuśaḥ kaliśataru--dugdhamāvitaṃ samāhe dhāmitaṃ dravati| gaganacurṇaṃ ciraṃ tiṣṭhati| rasarūpaṃ kusumikātailasaṃyuktaṃ kaṃcukī---kanda---cūrṇe nija rasa parimāvitāni samastāni lohāni toyasadṛśāni karoti| gaganaṃ ca viśeṣanaṃ svarasena vajrakalpāndravati| gaganaṃ so vacalācitaṃ pakṣaṃ hi śarāvapuṭe bahuvīraṃ bhavati| rasarūpaṃ iti abhraka iti

drutipātana

śaśamaṃḍūkāsthivasā suragopa aragalālābhiḥ kṛtarivāyaṃ kanakaṃ tiṣṭhati ruciraṃ yathā toyaṃ nijarasaṃ bahuparimāvitaṃ suradāli cūrṇadattaḥ prativāpaḥ dravati| na saṃsthā--nipuṇaḥ kanakaṃ bahuśo'pi kālena śākhā- paripakva nyāmalakaṃ rasaparibhāvito'pi saptāhaṃ tenāloḍitaṃ bahuśo nikṣipta sarāvayugaleṣu punar api kaṃbukībhāvitam āyasa- cūrṇaṃ saptāhoparidhamitaṃ tikṣṇaṃ bhavati| sarūpaṃ panasaphala rasasubhavitadṛḍhamarditamaślavorgatoyena lohāni bhavanti| svambāni lipite ravanayogyāni| eka eva madrāvī- pārvatīnātha---saṃbhavaḥ| kiṃ punas tribhiḥ saṃyukte vetasāmlā- mlakāṃjikaiḥ|| muktāphalāni saptāhaṃ vetasāmlena bhāvitā| jaṃbīro varamadhyasthā dhānyarāśau nidhāpapet| puṭapāke taccūrṇaṃ dravate salilaṃ yathā| kurute yogarājoyaṃ ratnānāṃ drāvaṇaṃ param| iti abhrakādi dutipātana vidhiḥ|

lohamāraṇa

tālena baṃgaṃ daradena tikṣṇaṃ, nāgena hemaṃ śilayā ca nāgaṃ| gaṃdhāśmanā caiva nihanti sattvaṃ| tāraṃvamākṣīrakarasena hanyāt|

athavā|

vaṃgaṃ palāśena ca tālakena, nāgaṃ payaścārkamanaḥ śitāni| hemaṃ tathā vajrīrasena nāge, tāraṃ suhīsāraya mākṣikena| sutvaṃ ajākṣīrake sugaṃdhakena| tīkṣṇaṃ sunārī hi ni payaśulena| ṣaḍāyasānāṃ kuliśakṛtānām| nirutthaghātaṃ kathitaṃ hitajñaiḥ| mṛtāni lohāni rasā bhavanti| rasena yuktayā mayi nāśayanti| abhyāsayuktā palitādināśaṃ| kurvanti ruk janmajarāvināśam| iti śrīmantāgārjuna viracite rasendramaṃgale vajramāraṇasattvapatan abhrakādilutidrāvaṇa\bul lohamāraṇādhikāro dvitiyaḥ | \citet[45, end of ch.\ 2]{sarm-2003}