athāto yoginīcakraṃ vyākhyāsyāmaḥ |
khadhātau bhagaṃ dhyātvā madhye kurvīta
bhāvanām |
cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ ya|| ||thodayam |
cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāsanam |
devatānāṃ mahāvāyur yathodayam |
dharmmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ |
kiñjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtam ||
tanmadhye cintayen mṛtakaṃ pañcadaśātmakam
tasyopari bhavec candraṃ candrasyopari bījakam |
paścān mārttaṇḍākrāntaṃ dvayor mmelā maha
t sukhaṃ
sthitāli candrarūpeṇa bhāskara
candrasūryadvayor mmelā gauryādyāḥ prakīrttitāḥ |
ādarśajñānavān candraḥ samatāvān sapta
saptikaḥ |
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate |
sarvair ekam anuṣṭhānaṃ niṣpattiḥ śuddhadharmatā |
āvārān bhāvayet pañca
vi kathitair budhaḥ |
ālikālisamāyogo vajrasatvasya viṣṭaraḥ |
akṣarodbhavaṃ piṇḍasya hūṁphaṭkāro na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍaleśam vibhāvayet |
pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham |
evañ ca sarvaiva niṣpannāḥ
yasvabhāvataḥ |
prajñāli kālyupāyena candrārkkasya prabhedanāt |
gauryādyā bhavanty asmād varṇṇabhedaṃ pṛthak pṛthak |
adhyātmapuṭe ca sthitā vai pañca yoginīḥ |
paṃcaskandhasvabhāvena bhāvayed yogavit sadā |
indre vajrā yame gaurī vāruṇyā vāriyoginīḥ
kauve
re vajraḍākī ca madhye nairātmayoginī |
bāhyapuṭe gaurī caurī vettālī ghasmarī pukkasī tathā |
sabarī caṇḍālinī caiva aṣṭamī
ūrdvavatī caiva khecarī bhūcarī smṛtā |
bhavanirvāṇasvabhāvena sthitāv etau mahākṛpa |
sarvadevatyaṃ
kṛṣṇaḥ va
rṇṇā mahāvibhūṣitāḥ |
ekavaktrā raktākṣā karttṛkapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam |
pañcabuddhaviśuddhena paṃcaite śuddha mudrakāḥ |
sarvā evaṃvidhāḥ khyātā yathā nairātmayoginī |
kapālaikakaravyagrā dakṣiṇe karttidhā
rikā |
khaṭvāṅgaṃ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jaladdīptā dvibhujā piṅgalordvamūrddhajā |
mānādiṣaḍdoṣān
karttituṃ karttṛkā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanam |
raktañ ca caturmmāṇāṃ pīyate siddhihetunā |
kaṭvāṅga śūnyatākāraiḥ śavopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpnuyāt |
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye rakta
m vibhāvayet |
tṛtīye bhāvayet pītāṃ caturthe haritakaṃ tathā |
pañcame nīlavarṇṇañ ca ṣaṣṭhame śukladehikāṃ |
ṣaḍ aṅgam bhātathā
krama utpattikaṃ caiva utpannakrama eva ca |
kramadvaya samāśritya vajriṇāṃ dharmmadeśanā |
utpattibhāga kathita utpanna kathayāmy aham |
khadhātāv iti padmeṣu jñānaṃ bhāgam iti smṛtam |
bhāvaneti samāpattis ta
tsukhañ cakram ucyate |
yathānyāyaṃ svavedya bodhicittaṃ tu devatā |
yathodayaṃ bhavec chukraṃ dvividhyaṃ sahajan tataḥ |
yoṣit yava
bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor ddvaividhyaṃ vivṛtisamvṛttibhedataḥ |
punsi tāvad dhi dvaividhyaṃ śukran ta
ām api yathā punsi śukraṃ tasya sukham vā |
ata eva hy ānandānāñ catasṛṇāṃ prabhedanam |
sahajaṃ caturvidhaṃ yasmā