Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

athāto yoginīcakraṃ vyākhyāsyāmaḥ | khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām | cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ ya|| ||thodayam |

cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāsanam | devatānāṃ mahāvāyur yathodayam | dharmmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ | kiñjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtam || tanmadhye cintayen mṛtakaṃ pañcadaśātmakam tasyopari bhavec candraṃ candrasyopari bījakam | paścān mārttaṇḍākrāntaṃ dvayor mmelā mahat sukhaṃ sthitāli candrarūpeṇa bhāskara candrasūryadvayor mmelā gauryādyāḥ prakīrttitāḥ | ādarśajñānavān candraḥ samatāvān saptasaptikaḥ | bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate | sarvair ekam anuṣṭhānaṃ niṣpattiḥ śuddhadharmatā | āvārān bhāvayet pañca vi kathitair budhaḥ | ālikālisamāyogo vajrasatvasya viṣṭaraḥ | akṣarodbhavaṃ piṇḍasya hūṁphaṭkāro na ceṣyete | satvabimbasamudbhūtaṃ maṇḍaleśam vibhāvayet | pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham | evañ ca sarvaiva niṣpannāḥ yasvabhāvataḥ | prajñāli kālyupāyena candrārkkasya prabhedanāt | gauryādyā bhavanty asmād varṇṇabhedaṃ pṛthak pṛthak | adhyātmapuṭe ca sthitā vai pañca yoginīḥ | paṃcaskandhasvabhāvena bhāvayed yogavit sadā | indre vajrā yame gaurī vāruṇyā vāriyoginīḥ kauvere vajraḍākī ca madhye nairātmayoginī | bāhyapuṭe gaurī caurī vettālī ghasmarī pukkasī tathā | sabarī caṇḍālinī caiva aṣṭamī ūrdvavatī caiva khecarī bhūcarī smṛtā | bhavanirvāṇasvabhāvena sthitāv etau mahākṛpa | sarvadevatyaṃ kṛṣṇaḥ varṇṇā mahāvibhūṣitāḥ | ekavaktrā raktākṣā karttṛkapālāvṛtau karau | cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam | pañcabuddhaviśuddhena paṃcaite śuddha mudrakāḥ | sarvā evaṃvidhāḥ khyātā yathā nairātmayoginī | kapālaikakaravyagrā dakṣiṇe karttidhārikā | khaṭvāṅgaṃ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ | savārūḍhā jaladdīptā dvibhujā piṅgalordvamūrddhajā | mānādiṣaḍdoṣān karttituṃ karttṛkā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanam | raktañ ca caturmmāṇāṃ pīyate siddhihetunā | kaṭvāṅga śūnyatākāraiḥ śavopāyena kalpitaṃ | etena bhāvayec cakraṃ laghu siddhim avāpnuyāt | prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktam vibhāvayet | tṛtīye bhāvayet pītāṃ caturthe haritakaṃ tathā | pañcame nīlavarṇṇañ ca ṣaṣṭhame śukladehikāṃ | ṣaḍ aṅgam bhātathā krama utpattikaṃ caiva utpannakrama eva ca | kramadvaya samāśritya vajriṇā dharmmadeśanā | utpattibhāga kathita utpanna kathayāmy aham | khadhātāv iti padmeṣu jñānaṃ bhāgam iti smṛtam | bhāvaneti samāpattis tatsukhañ cakram ucyate | yathānyāyaṃ svavedya bodhicittaṃ tu devatā | yathodayaṃ bhavec chukraṃ dvividhyaṃ sahajan tataḥ | yoṣit yava bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ | paścād anayor ddvaividhyaṃ vivṛtisamvṛttibhedataḥ | punsi tāvad dhi dvaividhyaṃ śukran ta ām api yathā punsi śukraṃ tasya sukham vā | ata eva hy ānandānāñ catasṛṇāṃ prabhedanam | sahajaṃ caturvidhaṃ yasmā