National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

athāto yoginīcakraṃ vyākhyāsyāmaḥ | khadhātau bhagavan dhyātvā madhye kurvvīd bhāvanāṃ | cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |

cakraṃ kṣoṇījalaṃ pūrvvaṃ yathānyāyaṃ hutāśanaṃ | devatānāṃ yathā vāyuḥ | bhāvakasya yathodayaṃ | dharmmodayodbhavañ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ | kiñjalkena bhaved ekaṃ tṛkoṇenāparaṃ smṛtaṃ | tanmadhye cintayan mṛtakaṃ pañcadaśāsanātmakaṃ | tasyopari bhavec candraṃ candrasyopari bījakaṃ | paśyeta paścān mārttaṇḍam ākrāntaṃ dvayor mmelā mahat sukhaṃ || sthitāli candrarūpe kālirūpe bhāskaraḥ | candrasūryayor mmelā gauryādyāḥ prakīrttitāḥ | adarśajñānavān candraḥ samatājñānavān sūrya bījaiś cihnaiḥ svadevasya tu pratyavekṣaṇam ucyate | sarvvair ekam anuṣṭhānaṃ bimbaniṣpatti śuddhitaḥ | akāraṃ bhāvayet pañca vidhānaiḥ kathitair budhaḥ | ālikālisamāyogād vajrasattvasya viṣṭaraḥ | akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete | satvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet | pūrvvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ | evaṃ sarvvaiva niṣpannāḥ prajñopāyasvabhāvataḥ | prajñāli kālyupāyeti candrārkasya prabhedanāt | gauryādyā bhavanty asmād varṇṇabhedaṃ paraṃ pṛthak | ādhyātmapuṭe tāvat sthitā vai pañca yoginyaḥ | pañcaskandhasvabhāvena bhāvayed yogavit sadā || indre vajrā | yame gaurī | vāruṇyāṃ vāriyoginī | kauveryyām vajraḍākinī ca | madhye nairātmyayoginī | bāhyapuṭe gaurī caurī vettālī ca | ghasmarī | pukkaśī tathā śabarī | caṇḍālinī caiva | aṣṭamī ḍombinī matā | adhavattī ūrdvavatī caiva kheca bhavanirvvāṇasvabhāvena sthitāv etau mahākṛpa | sarvā devatyaḥ kṛṣṇavarṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ | ekavaktrā raktākṣāḥ karttikapālāvṛtau karau | cakrī kuṇḍala kakhalaṃ | pañcabuddhaviśuddhena tu | pañcaite buddha mudrakāḥ | sarvvā etādṛśā khyātā yathā nairātmyayoginī | kapālaikakarāvyagrāḥ | dakṣiṇe karttidhārikāḥ | khaṭvāṅgañ caiva vāmena ḥ | jvaladīptāḥ | dvibhujā piṅgordvamūrddhajās tathā || mārādiṣaḍdoṣān karttituṃ kartikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktañ caturmmārāṇāṃ pīyate sarvvopāyena kalpitaṃ | etena bhāvayec cakraṃ laghu siddhir avāpyate | prathamam bhāvayet kṛṣṇāṃ | dvitīyena bhāvayed raktāṃ | tṛtīye bhāvayet pītāṃ | caturthe haritakāṃ tathā pañca śukladehināṃ | ṣaḍ aṅgam bhāyevayed yogī viramāntaṃ punas tathā | kramam utpattikañ caiva utpannakramam eva ca | kramadvayaṃ samāsṛtya vajriṇān dharmadeśanā | utpattibhāvaga kathitaṃ || || utpanna haṃ | khadhātāv iti padmeṣu jñānam bhagam iti smṛtaṃ | bhāvaneti samāpattiḥ | tatsukhaṃ cakram ucyate | yathānyāyaṃ svasaṃvedyaṃ bodhicittan tu devatā | yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajaṃ tataḥ | yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ | paścād anayor dvaividhyaṃ vivṛtisaṃvṛter bhedataḥ | punsi tāvad dvaividhyaṃ śukraṃ tasya sukhañ ca vā | prajñāyām api yathā punsi śukran tasya sukhañ ca vā | ata eva bāhyānandānāṃ catasṛṇāṃ prabhedanaṃ sahajañ carvvidhaṃ yasmād utpannakramapakṣataḥ | ānandaṃ prathamaṃ vīraṃ paramānan tu yoginī | suratānandaṃ samastam vai tatsukhopāya sarvvavit | ānandena sukhaṃ kiñcit paramānandan tato dhikam | viramānandena virāgaḥ syāt | sahajānandan tu śeṣataḥ || prathamaṃ sparśākāṃkṣaṃ dvitīyaṃ sukhavāñchayā | tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || paramānandaṃ bhavaṃ proktaṃ nirvvāṇañ ca virāgataḥ | madhyamānandamātran tu sahajam ebhir vivarjitaṃ || na rāgo na virāgaś ca madhyamā nopalabhyate | trayāṇāṃ varjanād eva sahajaṃ sa bodhir ucyate || nānyena kathyate sahajaṃ na kasminn api labhyate | ātmanā jñāyate puṇyād guruparvvopasevayā || hīnamadhyotkṛṣṭāni anyāni yāni tāni ca | sarvaitāni samānī ca draṣṭavyaṃ samarasos tatvabhāvanaiḥ || hīnaṃ sūkṣmapadārthan tu utkṛṣṭaṃ bhāvam ucyate || madhyamam varjitaṃ dvābhyām anyāniīti ṣaḍ endriyaṃ || sthiracalaṃ yāni tānīti sarvvaitānīti naivāhaṃ | samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ || samaṃ tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ | samarasan tv ekabhāvan tu anenārthena bhaṇyate || madbhavā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ | mayā vyāpatam idaṃ sarvvan nānyamayaṃ dṛśyate jagat || evaṃ matvā tu vai yogī yo bhyaset susamāhitaḥ | sa sidhyati na sandeho mandapuṇyo pi mānavaḥ || khāne pāne tathā snāne jāgrat supto pi cintayet | sātatyan tu tato yāti mahāmudrābhikāṃkṣakaḥ || bhāvyante hi jagat sarvva maṃnasā yasmān na bhāvyate | sarvvadharmmaparijñānaṃ bhāvanā nai sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ | bhāvyante vai paraṃ tatvam ātmabhāvasvarūpakaṃ || teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukhaṃ | svasaṃvedyād bhavet siddhiḥ svasamvedyaṃ hi bhāva yaṃ karmma bādhanāt karmma jāyate | svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ || rāgaṃ dveṣaṃ tatherṣyām moṃhaṃ mānaṃ tathaiva ca | sarvve te tatpade ramye kalāṃ nārghanti ṣoḍaśīṃ || dharmmodayodbha trailos tatra jāto hi prajñopāyasvabhāvataḥ || śukrākāro bhaved bhagavāṃs tatsukhaṃ kāminī smṛtaṃ | ekānekaviyogo 'sau kṣaṇād ekā parā ratiḥ || svasaṃvedyam idaṃ kramo hy eṣa sarvvajñajñāna tanmayaṃ || pṛthivī āpas tejaś ca vāyuś cākāśa eva ca | kṣaṇāt sarvve na bādhyante svaparasamvittivedanaṃ || svarggamartyaiś ca pātālair ekamūrtti bha vikalpena bādhituṃ naiva śakyate || samastavedasiddhāntaiḥ karmmaprasarādibhis tathā | siddhir nnaā syād bhavet shuddhyā punarjanmabhavāntare || na ca tena vinā siddhir iha loke paratra ca | na jñātaṃ ye pariśramaḥ || nadīśrotrapravāhena dīpajyotiḥprabandhavat | satataṃ tatvayogena sthātavyam ahorātrataḥ ||

yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ ||