atha yoginīcakraṃ vyākhyāsyāmaḥ ||
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanā |
cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāsanaṃ |
devatānāṃ ma
hāvāyuḥ bhāvakaś ca yathodayaṃ |
dharmodayodbhavañ cakraṃ dvipuṭaṃ suddhaṃ nirāmayīṃ |
kiṃjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtaṃ |
tanmadhye cintayen mṛtakaṃ pañcada
śāsanātmakaṃ
tasyopari bhavec candraṃ candrasyopari bhāskaraṃ |
paścān mārttaṇḍam ākrāntaṃ dvayor melā mahat sukhaṃ |
sthitāli candrarūpeṇa kālirūpeṇa bhāskaraḥ |
ca
ndrasūryadvayor melā gauryādyāś ca prakīrttitāḥ |
ādarśajñānavāṃś candraḥ samatā saptasaptikaḥ |
bījena cihna devasya pratyavekṣaṇam ucyate |
sarve caikam anuṣṭhānaṃ biṃ
baniṣpatti dharmatā ||
ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
ālikālisamāyogo vajrasatvasya viṣṭaraḥ |
akṣarodbhava piṇḍasya hūṁphaṭkārau na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍalesaṃ vibhāvayet |
pūrvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ |
evaṃ sarvaiva niṣpannāḥ prajñopāyasvabhāvataḥ |
prajñāli kālyu
pāyeti candrārkkasya prabhedanāt ||
gauryādyā bhavanty asmād varṇṇabhedaḥ paraṃ pṛthak |
adhyātmapuṭe tāvat sthitā vai pañca yoginī |
pañcaskandhasvabhāvena bhāvayet
yogavit sadā ||
indrā vajrā yame gaurī vāruṇyāṃ vāriyoginī |
kauvere vajraḍākī ca madhye nairātmyayoginī ||
bāhyapuṭe | gaurī caurī vettālī ghasmarī pukkasīṃ
tathā |
śabarī caṇḍālinī caiva aṣṭamī ḍombinī matā ||
avadhūtī ūrdvavatī caiva khecarī bhūcarī smṛtā |
bhavanirvāṇasvabhāvena sthitāv etau mahākṛpā |
sarvā devatyaḥ
kṛ
ṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣāḥ karttikapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rūcaka mekhalaṃ |
pañcabuddhavisuddhena pañcai śuddha mudrakāḥ |
sarvā evaṃvidhā khyātā yathā nairātmyayoginī |
kapālaikakaravyagrā dakṣiṇe karttidhārikā |
khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ |
savā
rūḍha jvaladīptāḥ dvibhujāḥ piṅgalordvajās
tathā | mānādiṣaḍdoṣāṇāṃ karttituṃ karttikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktaṃ caturmārāṇāṃ pīya
te siddhihetunā |
kaṭvāṅga sūnyatākāraiḥ sarvopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpyate ||
prathamaṃ bhāvayet kṛṣṇaṃ dvitīye raktaṃ vibhāvayet |
tṛtī
ye bhāvayet pītāṃ caturthaṃ haritakān tathā |
pañcame nīlavarṇṇāñ ca ṣaṣṭhame śukladehikāṃ ||
ṣaḍ aṅgaṃ bhāvayed yogī paścād viramāntaṃ punas tathā |
krama utpattikaṃ caiva
utpannakramapakṣata |
kramadvayan samāśritya vajriṇāṃ dharmadeśanā ||
utpattibhāgaḥ kathitaḥ || ||
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ |
bhāvaneti samāpatti tatsukhaṃ cakram ucyate |
yathānyāyaṃ svasaṃvedyaṃ bodhicittan tu devatā |
yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajan tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puru
ṣaḥ smṛtaḥ |
paścād anayo dvaividhyaṃ vivṛttisaṃvṛtibhedataḥ
puṃsi tāvat dvaividhyaṃ śukran tasya sukhañ ca vā |
prajñāyām api yathā puṃsi śukraṃ tasya sukhañ ca vā |
ata eva hy āna
ndānāṃ catasṛṇāṃ prabhedataḥ |
sahajañ caturvidhaṃ yasmād utpannakramapakṣataḥ |
ānandaṃ prathamaṃ vīraṃ paramānaṃ tu yoginī |
suratānandaṃ samastaṃ vai tatsukhopāya sarva
vit |
ānandena sukhaṃ kiñcit paramānandaṃ tadādhikaṃ |
viramānandair virāgaḥ syāt sahajānandan tu śeṣataḥ ||
prathamaṃ sparśam ākāṃkṣaṃ dvitīyaṃ sukhavāṃcchayā |
tṛtīyaṃ rā
ganāsatvāc caturthaṃ tena bhāvyate |
paramānandaṃ bhavaṃ proktaṃ nirvāṇañ ca virāmataḥ |
madhyamānandamātran tu sahajam ebhir vivarjitaṃ |
nānyena kathyate sahajaṃ na kasminn api labhyate |
ātmanā jñāyate nedhyot guruparvvopasevayā |
hīnamadhyotkṛṣṭāni anyāni yāni tāni ca |
sarve tāni samānīva draṣṭavyaṃ tatvabhāvanaiḥ |
hīnaṃ sūkṣmaṃ pa
dārthan tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyaṃ |
sthiracalaṃ yāni tānīti sarvaitānīti naivāhaṃ |
samāni tulyaceṣṭāni samarasais tatvabhāva
naiḥ |
samaṃ tulyam ity uktaṃ tasya cakro rasa smṛtaḥ |
samarasan tv ekabhāvaṃ tv anenārthena bhaṇyate |
madbhavā hi jagat sarva madbhavaṃ bhuvanatrayaṃ |
mayā vyāptam idaṃ sarvaṃ nānyamayaṃ dṛśya
te jagat |
eva matvā tu vai yogī yo bhyaset susamāhitaḥ |
sa sidhyati na sadeho mandapuṇyo pi mānavaḥ |
khāne pāne tathā snāne jāgrata supte pi cintayet |
sātatvaṃ
tu tato yāti mahāmudrābhikāṃkṣakaḥ |
bhāvyaṃte hi jagat sarve manasā yasmān na bhāvyate |
sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā |
sthiracalāś ca ye bhāvās tṛṇagulmalatādaya |
bhāvyante vai paran tatvaṃ ātmabhāvasvarūpataḥ |
teṣām eka paran nāsti svasaṃvedyaṃ mahat sukhaṃ |
svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā |
svasaṃvedyamayaṃ karmma bā
dhanāt karma jāyate |
svayaṃ hartā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ |
rāgaṃ dveṣan tathā īrṣā mohaṃ mānan tathaiva ca |
sarve te tataḥ pade ramye kalāṃ nārghanti ṣoḍaśīṃ |
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ |
trailokyaṃ tatra jāto hi prajñopāyasvabhāvataḥ |
śukrākāro bhaved bhagavā tatsukhaṃ kāminī smṛtaṃ |
ekānekaviyogo sau kṣa
ṇād ekā parā ratiḥ |
svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaraṃ |
adhiṣṭhānakramo hy eṣaḥ sarvajñajñāna tanmayaṃ |
pṛthivī āpa vāyuś ca teja ākāsa eva ca |
kṣa
ṇāt sarve na bādhante svaparasaṃvittivedanaṃ |
svargamartyaiś ca pātālair ekamūrtti bhavet kṣaṇāt |
svaparabhāgavikalpena bādhituṃ naiva śakyate |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir na syād bhavec chuddhā punajanmabhavāntare |
na ca tena vinā siddhir iha loke paratra ca ||
na jñātaṃ yena hevajraṃ tathā tasya pariśramaṃ |
nadīsro
trapravāhena na dīpajyotiprabandhavat |
satatan tatvayogena sthātavyamm ahorātrataḥ || ||
iti yoginīcakre mahāyoginīnāṃ melāpakapaṭalo nāma ṣṭamaḥ |