NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

atha yoginīcakraṃ vyākhyāsyāmaḥ || khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanā | cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |

cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāsanaṃ | devatānāṃ mahāvāyuḥ bhāvakaś ca yathodayaṃ | dharmodayodbhavañ cakraṃ dvipuṭaṃ suddhaṃ nirāmayīṃ | kiṃjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtaṃ | tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ tasyopari bhavec candraṃ candrasyopari bhāskaraṃ | paścān mārttaṇḍam ākrāntaṃ dvayor melā mahat sukhaṃ | sthitāli candrarūpeṇa kālirūpeṇa bhāskaraḥ | candrasūryadvayor melā gauryādyāś ca prakīrttitāḥ | ādarśajñānavāṃś candraḥ samatā saptasaptikaḥ | bījena cihna devasya pratyavekṣaṇam ucyate | sarve caikam anuṣṭhānaṃ biṃbaniṣpatti dharmatā || ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ | ālikālisamāyogo vajrasatvasya viṣṭaraḥ | akṣarodbhava piṇḍasya hūṁphaṭkārau na ceṣyete | satvabimbasamudbhūtaṃ maṇḍalesaṃ vibhāvayet | pūrvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ | evaṃ sarvaiva niṣpannāḥ prajñopāyasvabhāvataḥ | prajñāli kālyupāyeti candrārkkasya prabhedanāt || gauryādyā bhavanty asmād varṇṇabhedaḥ paraṃ pṛthak | adhyātmapuṭe tāvat sthitā vai pañca yoginī | pañcaskandhasvabhāvena bhāvayet yogavit sadā || indrā vajrā yame gaurī vāruṇyāṃ vāriyoginī | kauvere vajraḍākī ca madhye nairātmyayoginī || bāhyapuṭe | gaurī caurī vettālī ghasmarī pukkasīṃ tathā | śabarī caṇḍālinī caiva aṣṭamī ḍombinī matā || avadhūtī ūrdvavatī caiva khecarī bhūcarī smṛtā | bhavanirvāṇasvabhāvena sthitāv etau mahākṛpā | sarvā devatyaḥ kṛṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ | ekavaktrā raktākṣāḥ karttikapālāvṛtau karau | cakrī kuṇḍala kaṇṭhā ca haste rūcaka mekhalaṃ | pañcabuddhavisuddhena pañcai śuddha mudrakāḥ | sarvā evaṃvidhā khyātā yathā nairātmyayoginī | kapālaikakaravyagrā dakṣiṇe karttidhārikā | khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ | savārūḍha jvaladīptā dvibhujāḥ piṅgalordvajās tathā | mānādiṣaḍdoṣāṇāṃ karttituṃ karttikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmārāṇāṃ pīyate siddhihetunā | kaṭvāṅga sūnyatākāraiḥ sarvopāyena kalpitaṃ | etena bhāvayec cakraṃ laghu siddhim avāpyate || prathamaṃ bhāvayet kṛṣṇaṃ dvitīye raktaṃ vibhāvayet | tṛtīye bhāvayet pītāṃ caturthaṃ haritakān tathā | pañcame nīlavarṇṇāñ ca ṣaṣṭhame śukladehikāṃ || ṣaḍ aṅgaṃ bhāvayed yogī paścād viramāntaṃ punas tathā | krama utpattikaṃ caiva utpannakramapakṣata | kramadvayan samāśritya vajriṇāṃ dharmadeśanā || utpattibhāgaḥ kathitaḥ || || khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ | bhāvaneti samāpatti tatsukhaṃ cakram ucyate | yathānyāyaṃ svasaṃvedyaṃ bodhicittan tu devatā | yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajan tataḥ | yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ | paścād anayo dvaividhyaṃ vivṛttisaṃvṛtibhedataḥ puṃsi tāvat dvaividhyaṃ śukran tasya sukhañ ca vā | prajñāyām api yathā puṃsi śukraṃ tasya sukhañ ca vā | ata eva hy ānandānāṃ catasṛṇāṃ prabhedataḥ | sahajañ caturvidhaṃ yasmād utpannakramapakṣataḥ | ānandaṃ prathamaṃ vīraṃ paramānaṃ tu yoginī | suratānandaṃ samastaṃ vai tatsukhopāya sarvavit | ānandena sukhaṃ kiñcit paramānandaṃ tadādhikaṃ | viramānandair virāgaḥ syāt sahajānandan tu śeṣataḥ || prathamaṃ sparśam ākāṃkṣaṃ dvitīyaṃ sukhavāṃcchayā | tṛtīyaṃ rāganāsatvāc caturthaṃ tena bhāvyate | paramānandaṃ bhavaṃ proktaṃ nirvāṇañ ca virāmataḥ | madhyamānandamātran tu sahajam ebhir vivarjitaṃ | nānyena kathyate sahajaṃ na kasminn api labhyate | ātmanā jñāyate nedhyot guruparvvopasevayā | hīnamadhyotkṛṣṭāni anyāni yāni tāni ca | sarve tāni samānīva draṣṭavyaṃ tatvabhāvanaiḥ | hīnaṃ sūkṣmaṃ padārthan tu utkṛṣṭaṃ bhāvam ucyate | madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyaṃ | sthiracalaṃ yāni tānīti sarvaitānīti naivāhaṃ | samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ | samaṃ tulyam ity uktaṃ tasya cakro rasa smṛtaḥ | samarasan tv ekabhāvaṃ tv anenārthena bhaṇyate | madbhavā hi jagat sarva madbhavaṃ bhuvanatrayaṃ | mayā vyāptam idaṃ sarvaṃ nānyamayaṃ dṛśyate jagat | eva matvā tu vai yogī yo bhyaset susamāhitaḥ | sa sidhyati na sadeho mandapuṇyo pi mānavaḥ | khāne pāne tathā snāne jāgrata supte pi cintayet | sātatvaṃ tu tato yāti mahāmudrābhikāṃkṣakaḥ | bhāvyaṃte hi jagat sarve manasā yasmān na bhāvyate | sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā | sthiracalāś ca ye bhāvās tṛṇagulmalatādaya | bhāvyante vai paran tatvaṃ ātmabhāvasvarūpataḥ | teṣām eka paran nāsti svasaṃvedyaṃ mahat sukhaṃ | svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā | svasaṃvedyamayaṃ karmma bādhanāt karma jāyate | svayaṃ hartā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ | rāgaṃ dveṣan tathā īrṣā mohaṃ mānan tathaiva ca | sarve te tataḥ pade ramye kalāṃ nārghanti ṣoḍaśīṃ | dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ | trailokyaṃ tatra jāto hi prajñopāyasvabhāvataḥ | śukrākāro bhaved bhagavā tatsukhaṃ kāminī smṛtaṃ | ekānekaviyogo sau kṣaṇād ekā parā ratiḥ | svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaraṃ | adhiṣṭhānakramo hy eṣaḥ sarvajñajñāna tanmayaṃ | pṛthivī āpa vāyuś ca teja ākāsa eva ca | kṣaṇāt sarve na bādhante svaparasaṃvittivedanaṃ | svargamartyaiś ca pātālair ekamūrtti bhavet kṣaṇāt | svaparabhāgavikalpena bādhituṃ naiva śakyate | samastavedasiddhāntaiḥ karmmaprasarādibhis tathā | siddhir na syād bhavec chuddhā punajanmabhavāntare | na ca tena vinā siddhir iha loke paratra ca || na jñātaṃ yena hevajraṃ tathā tasya pariśramaṃ | nadīsrotrapravāhena na dīpajyotiprabandhavat | satatan tatvayogena sthātavyamm ahorātrataḥ || ||

iti yoginīcakre mahāyoginīnāṃ melāpakapaṭalo nāma ṣṭamaḥ |