Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

athāto yoginīcakraṃ vyākhyāmaḥ || khadhātau bhagan dhātvā madhye kurvīta bhāvanāṃ cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |

cakraṃ kṣoṇījalaṃ pūrvvaṃ yathānyāyaṃ hutāsanaṃ | devatānāṃ mahāvāyu bhāvakaś ca yathodayaṃ | dharmodayodbhavaṃ cakraṃ dvipuṭaṃ suddhaṃ nirāmayaṃ | kiṃjalkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ || tatmadhye cintayet mṛtakaṃ paṃcadaśānātmakaṃ tasyopari bhavec candraṃ candrasyopari bījakaṃ | paścāt māttaṇḍākrāntam dvayo melā sahat sukhaṃ | sthitāli candrarūpeṇa kālirūpeṇa bhāskaraḥ | candrasūryyadvayor melā gauryādyāḥ saṃprakṛrttitāḥ || ādarśajñānavāṃ candraḥ samatā saptasaptike bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate || sarvvair ekam anuṣṭhānaṃ biṃbaniṣpatti śuddhitaḥ | ākāraṃ bhāvayet paṃca vidhānaiḥ kathitai budhaḥ | ālikālisamāyogo vajrasatvasya vistaraḥ || akṣarodbhava piṇḍasya hūṁphaṭkārau na cesyete | satvabibasamudbhūtam maṇḍaleśam vibhāvayet | pūrvvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ evaṃ sarvvaṃ ca niṣpannā prajñopāyasvabhāvataḥ | prajñāli kālyapāyeti candrārkkasya pradanāt | gauryyādyā sambhavanty asmāt varṇṇabhedaḥ pṛthak pṛthak | adhyātmapuṭe tāvat sthitā vai pañca yoginī | pañcaskandhasvabhāvena bhāvayed yogavit sadā || indre vajrā yame gaurī vāruṇyā vāriyoginī | kauveryān vajraḍākī ca madhye nairātmāyoginī | bāhyapuṭe gaurī caurī ca vettālī ghasmarīṃ pukkāsī tathā | sabarī caṇḍālīnī caiva aṣṭamī ḍombinī mata | adhavatī urdvavatī caiva khecarī smṛtā || bhavanirvvāṇasvabhāvena sthitāv etau mahākṛpa || sarvā devatyaḥ kṛṣṇavarṇṇa mahāraudrāḥ paṃcamudrāvibhūṣitāḥ | ekavaktrā raktākṣāḥ karttikapālavṛtau karau | cakrī kuṇḍala kaṇṭhyā ca haste rūcaka mekhalaṃ | pañcabuddhaviśuddhyā ca pañcaitāḥ śuddha mudrakāḥ | sarvā etādṛśā khyātā yathā nairātmayoginī | kapālaikakaravyagrā dakṣiṇe karttidhārikāḥ | khaṭvāṅga caiva vāmena vyāghracarmmāvṛtā kaṭiḥ | savārūḍhā jvaladdīptā dvibhujāḥ piṅgārdvamūrddhajās tathā | mānādiṣaḍdoṣān karttituṃ karttikā sthitāḥ | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmārāṇāṃ pīyate siddhihetave | kaṭvāṃkha śūnyatākāraiḥ śavopāyena kalpitaṃ | etena bhāvayec cakraṃ laghu siddhim avāpyate || prathamam bhāvayet kṛṣṇā dvitīyaṃ bhāvayed raktāṃ tṛtīye bhāvayen pītāṃ caturtha haritavāṃ tathā | pañcame nīlavarṇaṃ ca ṣaṣṭhe śukladehikāṃ | ṣaḍ aṅga bhāvayed yogī viramāntaṃ punas tathā | krama utpattikaṃ caiva krama utpannakam eva ca | karmmadvayam upāsṛtya vajriṇāṃ dharmmadeśanā || utpattibhāgaṃ kathitaṃ utpannaṃ kathayāmy ahaṃ | khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ | bhāvaneti samāpattis tatsukhañ cakram ucyate || yathānyāyaṃ svasamvedyam bodhicittaṃ tu devatā yathodayam bhavec chukraṃ dvaividhyaṃ sahajan tataḥ | yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ | paścād anayor dvaividhyantim vivṛtisaṃvṛtibhedataḥ | puṃsi tāva dvaividhyas tu śukran tasya sukhañ ca vā | prajñāyām adhi yathā punsi śukran tasya mukhañ ca vā || ata eva bāhyānandānāś catasṛṇāṃ prabhedanaṃ mahaṃjaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || ānandraṃ prathamaṃ vīraṃ paramānandan tu yoginī suratānanda samastaṃ vai tanmukhaupāya sarvvavit || ānandena tu mukhaṃ kiñcit paramānandan tato dhikaṃ | viramānandair virāgaḥ syāt sahajānandan tu śeṣataḥ || prathama sparśākāṃkṣan dvitīyaṃ sukhavāṃcchayā | tṛtīyaṃ rāganāsatvāc caturthan tena bhāvyate || paramānandaṃ bhavaṃ proktaṃ nirvvāṇañ ca virāgataḥ || madhyamānandamātran tu sahajam ebhir vivarjitaṃ | na rāgo na virāgaś ca madhyamā nopalabhyate | nātra prajñā na copāyam samyaktatvāvabodhakaḥ || nānyena kathyate sahajaṃ kasminn api na labhyate | ātmanā jñāyate puṇyād guruparvvopasevayā || hīnamadhyetkṛṣṭāny anyāni yāni tāni ca || sarvve tāni samānīva draṣṭavyan tatvabhāvanaiḥ | hīnaṃ sūkṣmapadārthan tu utkṛṣṭaṃ bhāvam ucyate | madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyaṃ || sthiracalaṃ yāni tānīti sarvvaitānīti naivāhaṃ | samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ || samaṃ tulyam ity uktaṃ tasya cako rasaḥ smṛtaḥ samasa tv ekabhāvan tu anenārthena bhaṇyate | madbhavā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ | mayā vyāptaṃm edaṃ sarvvan nānyamayaṃ dṛsyate jagat || evam matvā tu vai yogī yoge bhyaset susamāhitaḥ | sa sidhyati na saṃdeho mandapuṇyo pi mānavaḥ || khāne pāne tathā snāne jāgrataḥ supto pi vā cintyayet | tatyaṃ ca tato yādi mahāmudrābhikāṃkṣakaḥ || bhāvyante hi jagat sarvvaṃ manasā yasmān na bhāvyate | sarvvadharmmaparijñānaṃ bhāvanā naika bhāvanā | sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ | bhāvyante vai paraṃ tatvam ātmabhāvasvarūpakaṃ | teṣām ekaṃ paran nāsti svasaṃvedya mahan sukhaṃ || svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā | svasaṃvedyamayaṃ karmma bādhanāt karmma jāyate || svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ | rāgaṃ dveṣyan tathairṣyā ca moham mānaṃ tathaiva ca | sarve te tatpade ramye kalā nārghanti ṣoḍasīṃ | dharmmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ || trailokyas tatra jāto haṃ prajñopāyasvabhāvataḥ | śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtaṃ || ekānekaviyogau sau kṣaṇād ekā parā ratiḥ | svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaraṃ || adhiṣṭhānakramo hy eṣa sarvvajñajñāna tatmayaṃ | pṛthvī āpa vāyus teja ākāśam eva ca kṣaṇāt sarvve na bādhante svaparasaṃvitivedanā | svargamatyaiś ca pātālair ekamūrtti bhavet kṣaṇāt | svaparebhāgavikalpena bodhitun naiva śakṛte | samastavedasiddhāntaiḥ karmmaprasarādibhis tathā | siddhir nna syā bhavec chuddhyā punarjatmabhavāntare | na ca tena vinā siddhir iha lo paratra ca | na jñātaṃ yena hevajraṃ vṛthā tasya parisramaḥ || nadīśrotrapravāhena dīpajyotiprabandhavat | satatan tatvayogena sthātavyam ahorātrataḥ || ||

yoginīcakro nāma melāpakapaṭalo 'ṣṭamaḥ || ||