athāto yoginīcakraṃ vyākhyāmaḥ ||
khadhātau bhagan dhātvā madhye kurvīta bhāvanāṃ
cakraṃ pūrvvaṃ yathānyāyaṃ
devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvvaṃ yathānyāyaṃ hutāsanaṃ |
devatānāṃ mahāvāyu bhāvakaś ca yathodayaṃ |
dharmo
dayodbhavaṃ cakraṃ dvipuṭaṃ suddhaṃ nirāmayaṃ |
kiṃjalkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ ||
tatmadhye cintayet mṛtakaṃ paṃ
cadaśānātmakaṃ
tasyopari bhavec candraṃ candrasyopari bījakaṃ |
paścāt māttaṇḍākrāntam dvayo melā sahat sukhaṃ |
sthitāli ca
ndrarūpeṇa kālirūpeṇa bhāskaraḥ |
candrasūryyadvayor melā gauryādyāḥ saṃprakṛrttitāḥ ||
ādarśajñānavāṃ candraḥ samatā
saptasaptike
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate ||
sarvvair ekam anuṣṭhānaṃ biṃbaniṣpatti śuddhitaḥ |
ākāraṃ bhāvayet paṃca vidhānaiḥ kathitai budhaḥ |
ālikālisamāyogo vajrasatvasya vistaraḥ ||
akṣarodbhava piṇḍasya hūṁphaṭkārau na cesyete |
satvabibasa
mudbhūtam maṇḍaleśam vibhāvayet |
pūrvvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ
evaṃ sarvvaṃ ca niṣpannā prajñopāyasvabhā
vataḥ |
prajñāli kālyapāyeti candrārkkasya pradanāt |
gauryyādyā sambhavanty asmāt varṇṇabhedaḥ pṛthak pṛthak |
adhyā
tmapuṭe tāvat sthitā vai pañca yoginī |
pañcaskandhasvabhāvena bhāvayed yogavit sadā ||
indre vajrā yame gaurī vāruṇyā
vāriyoginī |
kauveryān vajraḍākī ca madhye nairātmāyoginī |
bāhyapuṭe gaurī caurī ca vettālī ghasmarīṃ pukkāsī tathā |
sabarī caṇḍālīnī caiva aṣṭamī ḍombinī mata |
adhavatī urdvavatī caiva khecarī smṛtā ||
bhavanirvvāṇasvabhāvena sthitāv etau mahākṛpa ||
sarvā devatyaḥ
kṛṣṇavarṇṇa mahāraudrāḥ paṃcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣāḥ karttikapālavṛtau karau |
cakrī kuṇḍala kaṇṭhyā
ca haste rūcaka mekhalaṃ |
pañcabuddhaviśuddhyā ca pañcaitāḥ śuddha mudrakāḥ |
sarvā etādṛśā khyātā yathā nairātmayoginī |
kapālaikakaravyagrā dakṣiṇe karttidhārikāḥ |
khaṭvāṅga caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jvaladdīptā dvibhu
jāḥ piṅgārdvamūrddhajās
tathā | mānādiṣaḍdoṣān karttituṃ karttikā sthitāḥ |
bhāvābhāvavikalpasya śirasā padmabhāja
naṃ |
raktaṃ caturmārāṇāṃ pīyate siddhihetave |
kaṭvāṃkha śūnyatākāraiḥ śavopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu si
ddhim avāpyate ||
prathamam bhāvayet kṛṣṇā dvitīyaṃ bhāvayed raktāṃ
tṛtīye bhāvayen pītāṃ caturtha haritavāṃ tathā |
pañcame nīlavarṇaṃ ca ṣaṣṭhe śukladehikāṃ |
ṣaḍ aṅga bhāvayed yogī viramāntaṃ punas tathā |
krama utpattikaṃ caiva krama utpannakam eva ca |
karmmadvayam upāsṛtya
vajriṇāṃ dharmmadeśanā ||
utpattibhāgaṃ kathitaṃ utpannaṃ kathayāmy ahaṃ |
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ |
bhāva
neti samāpattis tatsukhañ cakram ucyate ||
yathānyāyaṃ svasamvedyam bodhicittaṃ tu devatā
yathodayam bhavec chukraṃ dvaividhyaṃ saha
jan tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhyantim vivṛtisaṃvṛtibhedataḥ |
puṃsi
tāva dvaividhyas tu śukran tasya sukhañ ca vā |
prajñāyām adhi yathā punsi śukran tasya mukhañ ca vā ||
ata eva bāhyānandānāś catasṛṇāṃ
prabhedanaṃ
mahaṃjaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ ||
ānandraṃ prathamaṃ vīraṃ paramānandan tu yoginī
suratānanda samastaṃ vai tanmukhaupāya sarvvavit ||
ānandena tu mukhaṃ kiñcit paramānandan tato dhikaṃ |
viramānandair virāgaḥ syāt sahajānandan tu śeṣataḥ ||
prathama
sparśākāṃkṣan dvitīyaṃ sukhavāṃcchayā |
tṛtīyaṃ rāganāsatvāc caturthan tena bhāvyate ||
paramānandaṃ bhavaṃ proktaṃ nirvvāṇañ ca
virāgataḥ ||
madhyamānandamātran tu sahajam ebhir vivarjitaṃ |
na rāgo na virāgaś ca madhyamā nopalabhyate |
nātra prajñā na co
pāyam samyaktatvāvabodhakaḥ ||
nānyena kathyate sahajaṃ kasminn api na labhyate |
ātmanā jñāyate puṇyād guruparvvo
pasevayā ||
hīnamadhyetkṛṣṭāny anyāni yāni tāni ca ||
sarvve tāni samānīva draṣṭavyan tatvabhāvanaiḥ |
hīnaṃ sūkṣmapadā
rthan tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyaṃ ||
sthiracalaṃ yāni tānīti sarvvaitānīti naivāhaṃ |
samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ ||
samaṃ tulyam ity uktaṃ tasya cako rasaḥ smṛtaḥ
samasa tv ekabhāvan tu anenārthena bhaṇyate |
madbha
vā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayā vyāptaṃm edaṃ sarvvan nānyamayaṃ dṛsyate jagat ||
evam matvā tu vai yogī yoge bhyaset su
samāhitaḥ |
sa sidhyati na saṃdeho mandapuṇyo pi mānavaḥ ||
khāne pāne tathā snāne jāgrataḥ supto pi vā cintyayet |
sā
tatyaṃ ca tato yādi mahāmudrābhikāṃkṣakaḥ ||
bhāvyante hi jagat sarvvaṃ manasā yasmān na bhāvyate |
sarvvadharmmaparijñānaṃ bhā
vanā naika bhāvanā |
sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ |
bhāvyante vai paraṃ tatvam ātmabhāvasvarūpakaṃ |
teṣā
m ekaṃ paran nāsti svasaṃvedya mahan sukhaṃ ||
svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā |
svasaṃvedyamayaṃ karmma bādhanāt karmma jāyate ||
svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ |
rāgaṃ dveṣyan tathairṣyā ca moham mānaṃ tathaiva ca |
sarve te tatpade ramye kalā nārghanti ṣo
ḍasīṃ |
dharmmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ ||
trailokyas tatra jāto haṃ prajñopāyasvabhāvataḥ |
śukrākā
ro bhaved bhagavān tatsukhaṃ kāminī smṛtaṃ ||
ekānekaviyogau sau kṣaṇād ekā parā ratiḥ |
svasaṃvedyam idaṃ jñānaṃ
vākpathātītagocaraṃ ||
adhiṣṭhānakramo hy eṣa sarvvajñajñāna tatmayaṃ |
pṛthvī āpa vāyus teja ākāśam eva ca
kṣaṇāt sarvve na bādhante svaparasaṃvitivedanā |
svargamatyaiś ca pātālair ekamūrtti bhavet kṣaṇāt |
svaparebhāgavikalpe
na bodhitun naiva śakṛte |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nna syā bhavec chuddhyā punarjatmabhavāntare |
na ca tena vinā siddhir iha lo paratra ca |
na jñātaṃ yena hevajraṃ vṛthā tasya parisramaḥ ||
nadīśrotrapravāhena dīpajyotiprabandhavat |
sata
tan tatvayogena sthātavyam ahorātrataḥ || ||
yoginīcakro nāma melāpakapaṭalo 'ṣṭamaḥ || ||