atha yoginīcakraṃ vyākhyāsyāmaḥ—
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām |
cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam || 1 ||
cakraṃ kṣoṇī jalaṃ pūrvaṃ yathānyāyaṃ hutāśanam |
devatānāṃ mahāvāyur bhāvakaś ca yathodayam || 2 ||
dharmodayodbhavaṃ cakraṃ dvipuṭaṃ hi nirāmayam |
kiñjalkena bhaved ekaṃ trikoṇenāparaṃ śrutam || 3 ||
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakam |
tasyopari bhavec candraś candrasyopari bījakam || 4 ||
paścān mārtaṇḍam ākrāntam dvayor melā mahat sukham |
sthitāliś candrarūpeṇa kālirūpeṇa bhāskaraḥ || 5 ||
candrasūryadvayor melād gauryādyas te prakīrtitāḥ |
ādarśajñānavāṃś candraḥ samatāvān saptāśvikaḥ || 6 ||
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate |
sarvair ekam anusṭhānaṃ niṣpattiḥ śuddhidharmatā || 7 ||
ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
ālikālisamāyogo vajrasattvasya viṣṭaraḥ || 8 ||
akṣarodbhavapiṇḍasya hūṁphaṭkārau na ceṣyete |
sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet || 9 ||
pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham |
evaṃ sarve ca niṣpannāḥ prajñopāyasvabhāvataḥ || 10 ||
prajñālikālyupāyeti candrārkasya prabhedanāt |
gauryādyāś ca bhavanty asmād varṇabhedaṃ paraṃ pṛthak || 11 ||
adhyātmakapuṭe tāvat sthitā vai pañcayoginyaḥ |
pañcaskandhasvabhāvena bhāvayed yogavit sadā || 12 ||
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī |
kauveryāṃ vajraḍākī ca madhye nairātmyayoginī || 13 ||
bāhyapuṭe punaḥ
gaurī caurī vetālī ca ghasmarī pukkasī tathā |
śavarī caṇḍālī caiva aṣṭamī ḍombinī matā || 14 ||
adhovaty ūrdhvavaty eva khecarī bhūcarī smṛtā |
bhavanirvāṇasvabhāvena sthitāv etau dvidevate || 15 ||
sarvā devatyaḥ
kṛṣṇavarṇā mahāraudrā pañcamudrāvibhūṣitāḥ |
ekavaktrāś ca raktākṣāḥ kartrikapāladhṛkkarāḥ || 16 ||
cakrī kuṇḍalakaṇṭhī ca haste rūcakamekhalāḥ |
pañcabuddhaviśuddhyā ca pañcaite śuddhamudrakāḥ || 17 ||
sarvā etādṛśāḥ khyātā yathā nairātmyayoginī |
kapālaikakaravyagrā dakṣiṇe kartridhārikāḥ || 18 ||
khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ |
śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ || 19 ||
tathā mānādi ṣaḍdoṣān kartituṃ kartrikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanam || 20 ||
raktaṃ ca caturmārāṇāṃ pīyate siddhihetave |
kaṭvāṅgaśūnyatākāraiḥ śavopāyena kalpitam || 21 ||
etena bhāvayec cakraṃ laghu siddhim avāpnuyāt |
prathame bhāvayet kṛṣṇāṃ dvitīye raktam eva ca || 22 ||
tṛtīye bhāvayet pītāṃ caturthe haritāṃ tathā |
pañcame nīlavarṇāñ ca ṣaṣṭhame śukladehikām || 23 ||
ṣaḍaṅgaṃ bhāvayed yogī viramāntaṃ punas tathā |
kramam utpattikaṃ caiva utpannakramam eva ca || 24 ||
kramadvayaṃ samāśritya vajriṇā dharmadeśanā |
utpattibhāgaṃ kathitam utpannaṃ kathayāmy aham || 25 ||
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtam |
bhāvaneti samāpattis tatsukhaṃ cakram ucyate || 26 ||
yathānyāyaṃ svasaṃvedyaṃ bodhicittaṃ tu devatā |
yathodayaṃ bhavec chukraṃ dvaividyaṃ sahajaṃ tataḥ || 27 ||
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhyaṃ vivṛtisaṃvṛtibhedataḥ || 28 ||
puṃsi tāvad dhi dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyāṃ ca yathā puṃsi śukraṃ tasya sukhañ ca vā || 29 ||
atraivāpi hy ānandānāṃ catasṛṇāṃ prabhedanam |
sahajaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || 30 ||
ānandaṃ prathamaṃ vīraṃ paramānandaṃ yoginī |
suratānandaṃ samastaṃ tatsukhopāyaḥ sarvavit || 31 ||
ānandena sukhaṃ kiñcit paramānandaṃ tato 'dhikam |
viramena virāgaḥ syāt sahajānandaṃ śeṣataḥ || 32 ||
prathamaṃ sparśākāṅkṣayā dvitīyaṃ sukhavāñchayā |
tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || 33 ||
paramānandaṃ bhavaṃ proktaṃ nirvāṇaṃ ca virāgataḥ |
madhyamānandamātran tu sahajam ebhir vivarjitam || 34 ||
na rāgo na virāgaś ca madhyamaṃ nopalabhyate |
nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ || 35 ||
nānyena kathyate sahajaṃ na kasminn api labhyate |
ātmanā jñāyate puṇyād guruparvopasevayā || 36 ||
hīnamadhyamotkṛṣṭāny evānyāni yāni tāni ca |
sarvāṇy etāni samānīti draṣṭavyaṃ tattvabhāvanaiḥ || 37 ||
hīnaṃ sūkṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyam || 38 ||
sthiracalaṃ yāni tāni sarvāṇy etānīty evāham |
samāni tulyaceṣṭāni samarasais tattvabhāvanaiḥ || 39 ||
samaṃ tulyam iti proktaṃ tasya cakro rasaḥ smṛtaḥ |
samarasaṃ tv ekabhāvam etenārthena bhaṇyate || 40 ||
madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayam |
madvyāpitam idaṃ sarvaṃ nānyamayaṃ dṛṣṭaṃ jagat || 41 ||
evaṃ matvā tu vai yogī yo 'bhyāse susamāhitaḥ |
sa sidhyati na sandeho mandapuṇyo 'pi mānavaḥ || 42 ||
khānapāne yathā snāne jāgrat supto 'pi cintayet |
sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ || 43 ||
bhāvyate hi jagat sarvaṃ manasā yasmān na bhāvyate |
sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā || 44 ||
sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ |
bhāvyante vai paraṃ tattvam ātmabhāvasvarūpakam || 45 ||
teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukham |
svasaṃvedyā bhavet siddhiḥ svasaṃvedyā hi bhāvanā || 46 ||
svasaṃvedyamayaṃ karma bādhanāt karma jāyate |
svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ || 47 ||
rāgo dveṣas tathaiverṣyā moho mānas tathaiva ca |
sarve te tatpade ramye kalāṃ nārghanti ṣoḍaśīm || 48 ||
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitam |
trailokyaṃ tatra jātaṃ hi prajñopāyasvabhāvataḥ || 49 ||
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |
ekānekaviyogo 'sau kṣaṇād ekā parā ratiḥ || 50 ||
svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaram |
adhiṣṭhānakramo hy eṣaḥ sarvajñajñānatanmayaḥ || 51 ||
pṛthivy āpaś ca vāyuś ca teja ākāśam eva ca |
kṣaṇāt sarve na bādhante svaparasaṃvidvedanam || 52 ||
svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt |
svaparabhāgavikalpena bādhituṃ naiva śakyate || 53 ||
samastavedasiddhāntaiḥ karmaprasaraṇādibhiḥ |
siddhir na syād bhavec chuddhyā punarjanma bhavāntare || 54 ||
na ca tena vinā siddhir iha loke paratra ca |
na jñātaṃ yena hevajraṃ vyarthas tasya pariśramaḥ || 55 ||
nadīsrotaḥpravāhena dīpajyotiḥprabandhavat |
satataṃ tattvayogena sthātavyam ahorātrataḥ || 56 ||
yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ ||