Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

atha yoginīcakraṃ vyākhyāsyāmaḥ | khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanāṃ || cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ || (1)

cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāśanaṃ || devatānāṃ mahāvāyur bhāvakaś ca yathodayaṃ || (2) dharmodayodbhavaṃ cakraṃ dvipuṭaṃ <hi> nirāmayaṃ || kiñjalkena bhaved ekaṃ trikoṇenāparaṃ śrutaṃ || (3) tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ || tasyopari bhavec candraś candrasyopari bījakaṃ || (4) paścān mārtaṇḍam ākrāntam dvayor melā mahat sukhaṃ || sthitāliś candrarūpeṇa kālirūpeṇa bhāskaraḥ || (5) candrasūryadvayor melād gauryādyas te prakīrtitāḥ | ādarśajñānavāṃś candraḥ samatāvān saptāśvikaḥ || (6) bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate | sarvair ekam anusṭhānaṃ niṣpatti<ḥ> śuddhidharmatā || (7) ākārān bhāvayet pañcavidhānaiḥ kathitair budhaḥ | ālikālisamāyogo vajrasattvasya viṣṭaraḥ || (8) akṣarodbhavapiṇḍasya hūṃphaṭkārau na ceṣyete | sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet || (9) pūrvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ || evaṃ sarve ca niṣpannāḥ prajñopāyasvabhāvataḥ || (10) prajñālikālyupāyeti candrārkasya prabhedanāt | gauryādyāś ca bhavanty asmād varṇabhedaṃ paraṃ pṛthak || (11) adhyātmakapuṭe tāvat sthitā vai pañcayoginyaḥ || pañcaskandhasvabhāvena bhāvayed yogavit sadā || (12) indre vajrā yame gaurī vāruṇyāṃ vāriyoginī | kauverī vajraḍākī ca madhye nairātmyayoginī || (13) bāhyapuṭe punar gaurī caurī vetālī ca ghasmarī pukkasī tathā || śavarī caṇḍālī caiva aṣṭamī ḍombinī matā || (14) adhovaty ūrdhvavaty eva khecarī bhūcarī smṛtā || bhavanirvāṇasvabhāvena sthitāv etau dvidevate || (15) sarvā devatyaḥ kṛṣṇavarṇā mahāraudrā pañcamudrāvibhūṣitāḥ || ekavaktrāś ca raktākṣāḥ kartṛkapāladhṛkkarāḥ || (16) cakrī kuṇḍala kaṇṭhī ca haste rūcaka mekhalā | pañcabuddhaviśuddhyā ca pañcaite śuddhamudrakāḥ || (17) sarvā etādṛśāḥ khyātā yathā nairātmyayoginī || kapālaikakaravyagrā dakṣiṇe kartṛdhārikāḥ || (18) khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ | śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ || (19) tathā mānādiṣaḍdoṣān kartituṃ kartṛkā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ || (20) raktaṃ ca caturmārāṇāṃ pīyate siddhihetave | kaṭvāṅgaśūnyatākāraiḥ śavopāyena kalpitaṃ || (21) etena bhāvayec cakraṃ laghu siddhim avāpnuyāt | prathame bhāvayet kṛṣṇāṃ dvitīye raktām eva ca || (22) tṛtīye bhāvayet pītāṃ caturthe haritān tathā | pañcame nīlavarṇāñ ca ṣaṣṭame śukladehikāṃ || (23) ṣaḍaṅgaṃ bhāvayed yogī viramāntaṃ punas tathā | kramam utpattikaṃ caiva utpannakramam eva ca || (24) kramadvayaṃ samāśritya vajriṇā dharmadeśanā || utpattibhāgaṃ kathitam utpannaṃ kathayāmy ahaṃ || (25) khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ || bhāvaneti samāpattis tatsukhaṃ cakram ucyate || (26) yathānyāyaṃ svasaṃvedyaṃ bodhicittaṃ tu devatā || yathodayaṃ bhavec chukraṃ dvaividyaṃ sahajaṃ tataḥ || (27) yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ || paścād anayor dvaividhyaṃ vivṛtisaṃvṛtibhedataḥ || (28) puṃsi tāvad <dhi> dvaividhyaṃ śukraṃ tasya sukhañ ca vā | prajñāyāṃ ca yathā puṃsi śukraṃ tasya sukhañ ca vā || (29) atraivāpi hy ānandānāṃ catasṛṇāṃ prabhedanaṃ || sahajaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || (30) ānandaṃ prathamaṃ vīraṃ paramānandaṃ yoginī || suratānandaṃ samastaṃ tatsukhopāyaḥ sarvavit || (31) ānandena sukhaṃ kiñcit paramānandaṃ tato 'dhikaṃ || viramena virāgaḥ syāt sahajānandaṃ śeṣataḥ || (32) prathamaṃ sparśākāṅkṣayā dvitīyaṃ sukhavāñcchayā | tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || (33) paramānandaṃ bhavaṃ proktaṃ nirvāṇaṃ ca virāgataḥ | madhyamānandamātran tu sahajam ebhir vivarjitaṃ || (34) na rāgo na virāgaś ca madhyamaṃ nopalabhyate || nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ || (35) nānyena kathyate sahajaṃ na kasminn api labhyate | ātmanā jñāyate puṇyād guruparvopasevayā || (36) hīnamadhyamotkṛṣṭāny evānyāni yāni tāni ca || sarvāṇy etāni samānīti draṣṭavyaṃ tattvabhāvanaiḥ || (37) hīnaṃ sūkṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate || madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍindriyaṃ || (38) sthiracalaṃ yāni tāni sarvāṇy etānīty evāhaṃ | samāni tulya ceṣṭāni samarasais tattvabhāvanaiḥ || (39) samaṃ tulyam iti proktaṃ tasya cakro rasaḥ smṛtaḥ | samarasaṃ tv ekabhāvam etenārthena bhaṇyate || (40) madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayaṃ | madvyāpitam idaṃ sarvaṃ nānyamayaṃ dṛṣṭaṃ jagat || (41) evaṃ matvā tu vai yogī yo 'bhyāse susamāhitaḥ || sa sidhyati na sandeho mandapuṇyo 'pi mānavaḥ || (42) khānapāne yathā snāne jāgrat supto 'pi cintayet | sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ || (43) bhāvyate hi jagat sarvaṃ manasā yasmān na bhāvyate | sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā || (44) sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ | bhāvyante vai paraṃ tattvam ātmabhāvasvarūpakaṃ || (45) teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukhaṃ | svasaṃvedyā bhavet siddhiḥ svasaṃvedyā hi bhāvanā || (46) svasaṃvedyamayaṃ karma bādhanāt karma jāyate | svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ || (47) rāgo dveṣas tathaiverśyā moho mānas tathaiva ca || sarve te tatpade ramye kalān nārghanti ṣoḍaśīṃ || (48) dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyanvitaṃ || trailokyaṃ tatra jātaṃ hi prajñopāyasvabhāvataḥ || (49) śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtaṃ | ekānekaviyogo 'sau kṣaṇād ekā parā ratiḥ || (50) svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaraṃ || adhiṣṭhānakramo hy eṣaḥ sarvajñajñānatanmayaḥ || (51) pṛthivy āpaś ca vāyuś ca teja ākāśam eva ca || kṣaṇāt sarve na bādhante svaparasaṃvidvedanaṃ || (52) svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt || svaparabhāgavikalpena bādhituṃ naiva śakyate || (53) samastavedasiddhāntaiḥ karmaprasaraṇādibhiḥ || siddhir na syād bhavec chuddhyā punarjanma bhavāntare || (54) na ca tena vinā siddhir iha loke paratra ca || na jñātaṃ yena hevajraṃ vyarthas tasya pariśramaḥ || (55) nadīśrotaḥpravāhena dīpajyotiḥprabandhavat || satataṃ tattvayogena sthātavyam ahorātrataḥ || (56)

yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ