Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

atha yoginīcakraṃ vyākhyāsyāmaḥ — khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām | cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam || 1 ||

cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāśanaḥ | devatānāṃ mahāvāyur bhāvakaś ca yathodayam || 2 || dharmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayam | kiñjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtam || 3 || tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakam | tasyopari bhavec candraś candrasyopari bījakam || 4 || paścān mārtaṇḍākrāntaṃ dvayor melā mahat sukham | sthitāliś candrarūpeṇa kālirūpeṇa bhāskaraḥ || 5 || candrasūryadvayor melā gauryādyāḥ prakīrtitāḥ | ādarśajñānavāṃś candraḥ samatāvān saptasaptikaḥ || 6 || bījaiś cihnaṃ svadevasya pratyavekṣaṇam ucyate | sarvair aikyam anusṭhānaṃ niṣpattiḥ śuddhadharmatā || 7 || ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ | ālikālisamāyogo vajrasattvasya viṣṭaraḥ || 8 || akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete | sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet || 9 || pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham | evaṃ sarvaiva niṣpannāḥ prajñopāyasvabhāvataḥ || 10 || prajñāli kālyupāyeti candrārkasya prabhedanāt | gauryādyā bhavanty asmād varṇabhedaḥ paraṃ pṛthak || 11 || adhyātmapuṭe tāvat sthitā vai pañca yoginīḥ | pañcaskandhasvabhāvena bhāvayed yogavit sadā || 12 || indre vajrā yame gaurī vāruṇyāṃ vāriyoginī | kauveryāṃ vajraḍākī ca madhye nairātmyayoginī || 13 || bāhyapuṭe — gaurī caurī ca vettālī ghasmarī pukkasī tathā | śabarī caṇḍālinī caiva aṣṭamī ḍombinī matā || 14 || adhavatī ūrdhvavatī caiva khecarī bhūcarī tathā | bhavanirvāṇasvabhāvena sthitāv etau mahākṛpa || 15 || sarvā devatyaḥ— kṛṣṇavarṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ | ekavaktrā raktākṣāḥ kartikapālavṛtau karau || 16 || cakrī kuṇḍala kaṇṭhā ca haste rūcaka mekhalam | pañcabuddhaviśuddhena pañcaite śuddha mudrakāḥ || 17 || sarvā etādṛśāḥ khyātā yathā nairātmyayoginī | kapālaikakaravyagrā dakṣiṇe kartidhārikāḥ || 18 || khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ | śavārūḍhā jvaladdīptā dvibhujāḥ piṅgordhvamūrdhajāḥ || 19 || tathā mānādiṣaḍdoṣān kartituṃ kartikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanam || 20 || raktaṃ caturmārāṇāṃ pīyate siddhihetunā | kaṭvāṅga śūnyatākāraiḥ śavopāyena kalpitam || 21 || etena bhāvayec cakraṃ laghu siddhir avāpyate | prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet || 22 || tṛtīye bhāvayet pītāṃ caturthe haritakāṃ tathā | pañcame nīlavarṇāṃ ca ṣaṣṭhame śukladehikām || 23 || ṣaḍ aṅgaṃ bhāvayed yogī viramāntaṃ punas tathā | krama utpattikaṃ caiva utpannakramam eva ca || 24 || kramadvayaṃ samāśritya vajriṇāṃ dharmadeśanā || 25 || utpattibhāgaḥ kathitaḥ || khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtam | bhāvaneti samāpattis tatsukhaṃ cakram ucyate || 26 || yathānyāyaṃ svasaṃvedyaṃ bodhicittaṃ tu devatā | yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajaṃ tataḥ || 27 || yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ | paścād anayor dvaividhyaṃ vivṛtisaṃvṛtibhedataḥ || 28 || puṃsi tāvad dvaividhyaṃ śukraṃ tasya sukhaṃ ca vā | prajñāyām api yathā puṃsi śukraṃ tasya sukhaṃ ca vā || 29 || ata eva hy ānandānāṃ catasṛṇāṃ prabhedanam | sahajaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || 30 || ānandaṃ prathamaṃ vīraṃ paramānandaṃ tu yoginī | suratānandaṃ samastaṃ vai tatsukhopāya sarvavit || 31 || ānandena sukhaṃ kiñcit paramānandaṃ tato 'dhikam | viramānandair virāgaḥ syāt sahajānandaṃ tu śeṣataḥ || 32 || prathamaṃ sparśākāṅkṣaṃ dvitīyaṃ sukhavāñchayā | tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || 33 || paramānandaṃ bhavaṃ proktaṃ nirvāṇaṃ ca virāgataḥ | madhyamānandamātraṃ tu sahajam ebhir vivarjitam || 34 || na rāgo na virāgaś ca madhyamaṃ nopalabhyate | nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ || 35 || nānyena kathyate sahajaṃ na kasminn api labhyate | ātmanā jñāyate puṇyād guruparvopasevayā || 36 || hīnamadhyotkṛṣṭāni anyāni yāni tāni ca | sarve tāni samānīti draṣṭavyaṃ tattvabhāvanaiḥ || 37 || hīnaṃ sūkṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate | madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyam || 38 || sthiracalaṃ yāni tānīti sarvaitānīti naivāham | samāni tulyaceṣṭāni samarasais tattvabhāvanaiḥ || 39 || samaṃ tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ | samarasaṃ tv ekabhāvaṃ tu anenārthena bhaṇyate || 40 || madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayam | mayā vyāpitam idaṃ sarvaṃ nānyamayaṃ dṛṣṭaṃ jagat || 41 || evaṃ matvā tu vai yogī yo 'bhyaset susamāhitaḥ | sa sidhyati na sandeho mandapuṇyo 'pi mānavaḥ || 42 || khāne pāne tathā snāne jāgrat supto 'pi cintayet | sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ || 43 || bhāvyate hi jagat sarve manasā yasmān na bhāvyate | sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā || 44 || sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ | bhāvyante vai paraṃ tattvam ātmabhāvasvarūpakam || 45 || teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukham | svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā || 46 || svasaṃvedyamayaṃ karma bādhanāt karma jāyate | svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ || 47 || rāgaṃ dveṣaṃ tathā īrṣyāṃ mohaṃ mānaṃ tathaiva ca | sarve te tatpade ramye kalāṃ nārghanti ṣoḍaśīm || 48 || dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitam | trailokyas tatra jāto hi prajñopāyasvabhāvataḥ || 49 || śukrākāro bhaved bhagavāṃs tatsukhaṃ kāminī smṛtam | ekānekaviyogo 'sau kṣaṇād ekāt parā ratiḥ || 50 || svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaram | adhiṣṭhānakramo hy eṣa sarvajñajñāna tanmayaḥ || 51 || pṛthivī āpa vāyuś ca teja ākāśa eva ca | kṣaṇāt sarve na bādhyante svaparasaṃvittivedanam || 52 || svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt | svaparabhāgavikalpena bādhituṃ naiva śakyate || 53 || samastavedasiddhāntaiḥ karmaprasarādibhis tathā | siddhir na syād bhavec chuddhā punarjanmabhavāntare || 54 || na ca tena vinā siddhir iha loke paratra ca | na jñātaṃ yena hevajraṃ vṛthā tasya pariśramam || 55 || nadīsrotaḥpravāhena dīpajyotiḥprabandhavat | satataṃ tattvayogena sthātavyam ahorātrataḥ || 56 ||

yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ || ||