Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

atha yoginīnāṃ cakraṃ vyākhyāsyāmaḥ || khadhātau bhagaṃ vā...dhyātvā madhye kurvvīta bhāvanāṃ | cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |

cakraṃ kṣoṇījalaṃ pūrvaṃ | yathānyāyaṃ hutāśanaḥ | devatānāṃ mahāvāyur bhāvakaś ca yathodayaṃ | dharmmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ | kiñjalkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ | tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ | tasyopari candraṃndraṃ candrasyopari bījakaṃ paścān mārtaṇḍākrāntaṃ | dvayor mmeālā mahat sukhaṃ sthitāliś candrarūpeṇa kālīrūpeṇa bhāskara | candrasūryadvayor mmelāḥ | gauryādyāḥ prakīrttitāḥ | adarśanajñānavān candraḥ | samatāvān saptasaptiko jaiḥ cihna svadevasya pratyavekṣaṇam ucyate | sarvvair ekam anuṣṭhānaṃ bimbaniṣpattisiddhitāḥ | akāram bhāvayet pañca vidhānaiḥ kathitair budhaḥ | alikālisamāyogo vajrasatvasya viṣṭaraḥ | akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete | satvabimbasamudbhūtaṃ maṇḍalesam vibhāvayet | pūrvvavat vaktracihnādyai candrakāntirmmaṇiprabhaṃ | evaṃ sarvvaiva niṣpannā prajñopāyasvarūpataḥ | prajñāli kālyupāyeneti candrārkkasya prabhedanāt | gauryādyā bhavanti yasmād varṇṇabhebheda paraṃ pṛthak | adhyātmapuṭe tāvat sthitā vai pañca yoginī pañcayoskandhasvabhāvena bhāvayed yogavit sadā | indre vajrā yame gaurī vāruṇyāṃ vāriyoginī kauvere vajraḍākinī madhye nairātmayoginī | bāhyapuṭe gaurī | caurī ca | vettālī | ghasmarī | pukkasī tathā | śabarīṃ caṇḍālinīñ caiva | aṣṭamī ḍombinī matā | adhavatī ūrdvavatī caiva khecarī bhūcarī tathā | bhavanirmmāṇasvabhāvena sthitāv etau mahākṛpa | sarvvā devatyaḥ kṛṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ | ekavaktrā raktākṣā karttikapālāvṛtau karau | cakrī kuṇḍala kaṇṭhā ca haste rucakñ ca mekhalaṃ | pañcabuddhaviśuddhena pañcaite śuddha mudrakāḥ | sarvvā etā dṛśyāḥ khyātā yathā nairātmayoginā | kapālaikakarāvyagrā dakṣiṇe karttidhārikā | khaṭvāṅgañ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ | savārūḍhā jvaladdīptā dvibhujāḥ piṅgordvajās tathā | nādiṣaṭdoṣān karttituṃ karttikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmmārāṇāṃ pīyate thā | mānādiṣaṭ doṣān karttituṃ karttikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmmārāṇāṃ pīyate siddhihetunā | kaṭvāṅgaṃ śūnyatākāraiḥ savopāyena kalpitaṃ | etena bhāvayec cakraṃ laghu siddhim avāpyate | prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet | tṛtīye bhāvayet pītāṃ caturthe haritakāṃ tathā | pañcame nīlavarṇṇāñ ca ṣaṣṭhame śukladehikāṃ | ṣaḍ aṅgaṃ bhāvayed yogī | viramāntaṃ punas tathā | krama utpattikañ caiva | utpannakramam eva ca | kramadvayaṃ samāśritya vajriṇāṃ dharmmadeśanāṃ | utpattibhāgañ ca kathitaṃ | khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ | bhāvaneti samāpattis tatsukhaṃ cakram ucyate | yathānyāyaṃ svasaṃvedyam bodhicittan tu daivatā yathodayaṃ bhavet śukraṃ dvaividhyaṃ sahajaṃ tataḥ | yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ | paścād anayor dvaividhaṃ nirvvṛtisaṃvṛtibhedataḥ | punsi tāvat dvaividhyaṃ śukraṃ tasya sukhañ ca vā | prajñāyām api yathā punsi śukraṃ tasya sukhañ ca vā | ata eva hy ānandānāṃ catasṛṇāṃ prabhedanaṃ | sahajaṃ cāturvvidhaṃ yasmād utpannakramapakṣataḥ | ānandaṃ prathamaṃ vīraṃ | paramānandan tu yoginī | suratānandaṃ samastaṃ vai tatsukhopāya sarvvavit | ānandena sukhaṃ kiñcit paramānandaṃ tadādhikaṃ | viramānande virāga syāt sahajānandan tu śeṣataḥ prathamaṃ sparśākāṅkṣāṃ | dvitīya sukhavāñchayā | tṛtīyaṃ rāganāsatvāc caturthaṃ tena bhāvyate | paramānandaṃ bhavaṃ proktaṃ nirvvāṇa ca virāgataḥ | madhyamānandamātraṃ tu sahajaṃm ebhi vivarjjitaḥ | nānyena kathyate sahaja na kasminn api labhyate | ātmaānā ca jñāyate puṇyāt guruparvvopāyasevayā | hīnamadhyotkṛṣṭāni anyāni yāni tāni ca | sarvve tāni samānīti draṣṭavyaṃ samarasai s tatvabhāvanaiḥ | hīna sūkṣmapadārthan tu utakṛṣṭa bhāvam ucyate | madhyamaṃ varjjitaṃ dvābhyāṃm anyānīti ṣaḍ indriyaṃ | sthiracalāni yāni tānīti sarvve tānīti naivāhaṃ samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ saman tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ samarasaṃ tv ekabhāvan tu anenārthena bhaṇyate | madbhavā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ | mayaiva vyāpitaṃ sarvvaṃ nānyamayaṃ dṛśyate jagata | evaṃ matvā tu vai yogī yo bhyaset susamāhitaḥ sa sidhyati na saṃndeho mandapuṇyo pi mānavaḥ khāne pānes tathā snāene jāgrataḥ supto pi cintayet | sātatyan tu tato yāti mahāmudrābhikāṃkṣakaḥ bhāvyante hi jagat sarvve manasā yasmān na bhāvyate sarvvadharmmaparijñānaṃ bhāvanā naiva bhāvanā | sthiracalāś ca ye bhāvā tṛṇagulmalatādayaḥ | bhāvyaṃte vai paraṃ tatvam atmabhāvasvarūpakaṃ | teṣām eka paraṃ nāsti svasaṃvedyam mahat sukhaṃ | svasamvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā svasaṃvedya svayaṃ karmma bādhanāt karmma jāyate | svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhu rāgaṃ dveṣān tathairṣyaṃ mohaṃ mānaṃ tathaiva ca | sarvve tatpade ramye kalā nārghanti ṣoḍasīṃ | dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ trailokyaṃ tatra jāto hi prajñopāyasvabhāvataḥ śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam | ekānekaviyogo sau kṣaṇād ekā parā ratiḥ svasaṃvedyam idaṃ mi daṃ ..jñānaṃ vākpathātitaṃ gocaraṃ | adhiṣṭhānakramo hy eṣa sarvvajñajñāna tanmayaṃ | pṛthivī apa vāyuś ca tejo akāśa eva ca | kṣaṇāt sarvve na bādhyante svaparasaṃvittivedanaṃ svarggamantraiś ca pātālair ekamūrtti bhavet kṣaṇāt | svaparabhāgavikalpena bāodhitun naiva sakyate | samastavedasiddhāntaiḥ karmmaprasarādibhis tathā | siddhir nna syāt | bhavec chuddhā punarjanmabhavāntare | na ca tena vinā siddhir iha loke paratra ca | na jñātaṃ yena hevajraṃ vṛthā tasya pariśramaṃḥ | nadīśrotrapravāhena dīpajyotaprabandhavat | satatan tatvayogena sthātavyaṃm ahorātrataḥ ||

|| || hevajre ḍākinījālasaṃvarai yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ || ||