atha yoginīnāṃ cakraṃ vyākhyāsyāmaḥ ||
khadhātau bhagaṃ vā...dhyātvā madhye kurvvīta bhāvanāṃ |
cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvaṃ | yathānyāyaṃ hutāśanaḥ |
devatānāṃ mahāvāyur bhāvakaś ca yathodayaṃ |
dharmmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ |
kiñjalkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ |
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ |
tasyopari candraṃndraṃ ca
ndrasyopari bījakaṃ
paścān mārtaṇḍākrāntaṃ | dvayor mmeālā mahat sukhaṃ
sthitāliś candrarūpeṇa kālīrūpeṇa bhāskara |
candrasūryadvayor mmelāḥ | gauryādyāḥ prakī
rttitāḥ |
adarśanajñānavān candraḥ | samatāvān saptasaptiko
bījaiḥ cihna svadevasya pratyavekṣaṇam ucyate |
sarvvair ekam anuṣṭhānaṃ bimbaniṣpattisiddhitāḥ |
akā
ram bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
alikālisamāyogo vajrasatvasya viṣṭaraḥ |
akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍale
sam vibhāvayet |
pūrvvavat vaktracihnādyai candrakāntirmmaṇiprabhaṃ |
evaṃ sarvvaiva niṣpannā prajñopāyasvarūpataḥ |
prajñāli kālyupāyeneti candrārkkasya prabhedanāt |
gauryādyā bhavanti yasmād varṇṇabhebheda paraṃ pṛthak |
adhyātmapuṭe tāvat sthitā vai pañca yoginī
pañcayoskandhasvabhāvena bhāvayed yogavit sadā |
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī
kauvere vajraḍākinī madhye nairātmayoginī |
bāhyapuṭe gaurī | caurī ca | vettālī | ghasmarī | pukkasī tathā |
śabarīṃ caṇḍālinīñ caiva | aṣṭamī ḍombinī matā |
adhavatī ūrdvavatī caiva khecarī bhūcarī tathā |
bhavanirmmāṇasvabhāvena sthitāv etau mahākṛpa |
sarvvā devatyaḥ
kṛṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣā
karttikapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rucakñ ca mekhalaṃ |
pañcabuddhaviśuddhena pañcaite śuddha mudrakāḥ |
sarvvā etā dṛśyāḥ khyātā yathā nairā
tmayoginā |
kapālaikakarāvyagrā dakṣiṇe karttidhārikā |
khaṭvāṅgañ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jvaladdīptā dvibhujāḥ piṅgordvajās
ta
thā | mānādiṣaṭdoṣān karttituṃ karttikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktaṃ caturmmārāṇāṃ pīyate thā | mānādiṣaṭ doṣān karttituṃ karttikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmmārāṇāṃ pīyate siddhihetunā |
kaṭvāṅgaṃ śūnyatākāraiḥ savopāyena ka
lpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpyate |
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet |
tṛtīye bhāvayet pītāṃ caturthe haritakāṃ tathā |
pañcame nīla
varṇṇāñ ca ṣaṣṭhame śukladehikāṃ |
ṣaḍ aṅgaṃ bhāvayed yogī | viramāntaṃ punas tathā |
krama utpattikañ caiva | utpannakramam eva ca |
kramadvayaṃ samāśritya vajriṇāṃ dharmmade
śanāṃ |
utpattibhāgañ ca kathitaṃ |
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ |
bhāvaneti samāpattis tatsukhaṃ cakram ucyate |
yathānyāyaṃ svasaṃvedyam bo
dhicittan tu daivatā
yathodayaṃ bhavet śukraṃ dvaividhyaṃ sahajaṃ tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhaṃ nirvvṛtisaṃvṛtibheda
taḥ |
punsi tāvat dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyām api yathā punsi śukraṃ tasya sukhañ ca vā |
ata eva hy ānandānāṃ catasṛṇāṃ prabhedanaṃ |
sahajaṃ cātu
rvvidhaṃ yasmād utpannakramapakṣataḥ |
ānandaṃ prathamaṃ vīraṃ | paramānandan tu yoginī |
suratānandaṃ samastaṃ vai tatsukhopāya sarvvavit |
ānandena sukhaṃ kiñcit paramānandaṃ tadādhikaṃ |
viramānande virāga syāt sahajānandan tu śeṣataḥ
prathamaṃ sparśākāṅkṣāṃ | dvitīyaṃ sukhavāñchayā |
tṛtīyaṃ rāganāsatvāc caturthaṃ tena bhāvyate |
paramānandaṃ bhavaṃ proktaṃ nirvvāṇa ca virāgataḥ |
madhyamānandamātraṃ tu sahajaṃm ebhi vivarjjitaḥ |
nānyena kathyate sahaja na kasminn api labhyate |
ātmaānā ca jñāyate puṇyāt guruparvvopāyasevayā |
hīnamadhyotkṛṣṭāni anyāni yā
ni tāni ca |
sarvve tāni samānīti draṣṭavyaṃ samarasai s tatvabhāvanaiḥ |
hīna sūkṣmapadārthan tu utakṛṣṭa bhāvam ucyate |
madhyamaṃ varjjitaṃ dvābhyāṃm anyānīti ṣaḍ indriyaṃ |
sthiracalāni yāni tānīti sarvve tā
nīti naivāhaṃ
samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ
saman tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ
samarasaṃ tv ekabhāvan tu anenārthena bhaṇyate |
madbhavā hi jagat sa
rvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayaiva vyāpitaṃ sarvvaṃ nānyamayaṃ dṛśyate jagata |
evaṃ matvā tu vai yogī yo bhyaset susamāhitaḥ
sa sidhyati na saṃndeho mandapuṇyo pi mānavaḥ
khāne pānes tathā snāene
jāgrataḥ supto pi cintayet |
sātatyan tu tato yāti mahāmudrābhikāṃkṣakaḥ
bhāvyante hi jagat sarvve manasā yasmān na bhāvyate
sarvvadharmmaparijñānaṃ bhāvanā naiva bhāvanā |
sthiracalāś ca ye
bhāvā tṛṇagulmalatādayaḥ |
bhāvyaṃte vai paraṃ tatvam atmabhāvasvarūpakaṃ |
teṣām eka paraṃ nāsti svasaṃvedyam mahat sukhaṃ |
svasamvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā
svasaṃvedya svayaṃ karmma bādhanāt karmma jāyate |
svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhu
rāgaṃ dveṣān tathairṣyaṃ mohaṃ mānaṃ tathaiva ca |
sarvve tatpade ramye kalā nārghanti ṣoḍasīṃ |
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopā
yānvitaṃ
trailokyaṃ tatra jāto hi prajñopāyasvabhāvataḥ
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |
ekānekaviyogo sau kṣaṇād ekā parā ratiḥ
svasaṃvedyam idaṃ mi daṃ ..
jñānaṃ vākpathātitaṃ gocaraṃ |
adhiṣṭhānakramo hy eṣa sarvvajñajñāna tanmayaṃ |
pṛthivī apa vāyuś ca tejo akāśa eva ca |
kṣaṇāt sarvve na bādhyante svaparasaṃvittivedanaṃ
svarggamantraiś ca pā
tālair ekamūrtti bhavet kṣaṇāt |
svaparabhāgavikalpena bāodhitun naiva sakyate |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nna syāt | bhavec chuddhā punarjanmabhavāntare |
na ca tena vinā siddhiḥr iha loke paratra ca |
na jñātaṃ yena hevajraṃ vṛthā tasya pariśramaṃḥ |
nadīśrotrapravāhena dīpajyotaprabandhavat |
satatan tatvayogena sthātavyaṃm ahorātrataḥ ||
|| || hevajre ḍākinījālasaṃvarai yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ || ||