University of Kerala MS Paliyam 329

  • University of Kerala
  • Thiruvananthapuram, India
  • Known as: Paliyam 329, Trav. Uni. Sup 14680 (NCC), F[40] (Rau), L (Iyer).
  • Siglum: T

This is a palm-leaf manuscript held at the Manuscript Library in the University of Kerala, Thiruvananthapuram. It is listed in a Supplemental volume of the catalogue, in Volume VII. It was previously part of the private collection of the Paliyam family, before it was acquired by the University. It seems to be the same manuscript K. A. Subramania Iyer consulted, which he designated as L, since the readings match up almost exactly. However, Subramania Iyer writes that his manuscript only extended until the end of the Sambandhasamuddeśa, whereas this manuscript extends from the beginning of the Jātisamuddeśa to the beginning of the commentary on verse 139 of the Sādhanasamuddeśa. Since Subramania Iyer was working with a transcript, it is possible that his transcript did not cover the full extent of the manuscript. There are some signs that this manuscript has been collated or transcribed — at arbitrary points in the text, there are slashes and X marks drawn in with a green highlighter, possibly by a transcriber marking waypoints.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)hariḥ śrīgaṇapataye namaḥ avighnam astu
Incipit (folio 1v1)yasmin_ sammukhatāṃ prayāti ruciraḥ ko py antarujjhṛṃbhate nedīyāmahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
Explicit (folio 100v4)iti dṛṣṭāntadārṣṭāntikabhāvāntarbhāvenedam udāharaṇaṃ hetutvena tv apāyānāveśo vyatirekamukhenobhayatrāpi
Physical description
Language/Script Sanskrit in Malayālam script.
Format pothi
Material palm-leaf
Extent 100 folios.
Dimensions
  • (leaf) 4.5 x 30.5 cm
  • (written) 3.5 x 28 cm
Foliation
  • (original) Malayālam letter-numerals, centre-left margin, recto.
  • (modern) Modern numerals, centre-right margin, recto and verso. Verso side is marked a.
Condition Complete, in good condition.
Layout 12 lines per page. Generous left and right margins; very minimal top and bottom margins.
Hand
  • (sole) Malayālam script in black ink.
Additions
  • On the recto side of the first folio, vākyapadīyaṃ is written on the top-left corner. The bottom-left corner seems to read śaṅkarasya.
  • On the recto side of the first folio, in blue ink, is written Paliam 238 and 14680.
  • A number of marks have been made throughout the manuscript, using a green highlighter. Verses have been underlined. Verse numbers have been written in the margins, which are sometimes crossed out with a pencil (possibly to avoid confusion with the pencilled-in folio numbers). Slashes and X marks have been inserted at regular intervals in the text, possibly marking waypoints for a transcriber.
Binding Rosewood cover.
History
Date of production Possibly 18th century.
Place of origin India
Provenance Previously owned by the Paliyam family in Cochin.
Acquisition Held at Kerala University.

  • T
(From folio 49r8)
jātir dravyaṃ vā padārtthāv ity uktaṃ tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtāṃ padārtthaṃ vyavasthāpya vyāḻidarśanena viśeṣyabhūtan dravyam api padārtthaṃ vyavasthāpayituṃ yathādarśanan tad eva paryyāyāntarair uddiśati
ātmā vastu sva1bhāvaś ca śarīran tatvam ity api |
dravyam ity asya paryyāyās tac ca nityam iti smṛtaṃ |
ihārtthakriyāyān dravyam evopayujyata iti tad eva pravarttakam artthināṃ ataś śabdena tad evocyate anabhidhīyamānā tu jātir avacśedikā guḍaśabde mādhuryyādaya iveti dravyavādinān darśanaṃ dravyañ ca dvividhaṃ pāramārtthikaṃ sāṃvyavahārikañ ca tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā anena ca dravyeṇa vyāḻidarśane sarvve śabdā dravyābhidhāyino bhavanti
iha tu pāramārtthikan nirūpyaLte tathā hy ātmādvaitavādibhir ātmaśabdena ta dravyam uktaṃ ātmaiva hy upādhibhinnaṃ pratibhāsamānan dravyaṃ padānām arttha iti teṣān darśanam ihaiva vakṣyamāṇaṃ
vastu svalakṣaṇam artthakriyākāri dravyam iti śākyair uktaṃ
svabhāva iti sattādvaitavādibhis svobhāva ātmabhūtā satteti kṛtvā tathā hi kramarūpopasaṃhāre sattaiva svatvam iti svasaṃbandhibhir upādhibhir upahitabhedā saiva dravyaṃ
prakṛter ekadeśaś cetanaḥ puruṣas tadvāreṇa śarīraśarīriṇor avyatirekāc śarīran dravyaṃ pradhānam eveti prākṛtikaiś śarīram evaika ātmā yeṣān taiś śarīrātmibhir ucyate
tatvam iti caturbhūtavādibhiś cārvvākair dravyam ucyate pṛthivy āpas tejo vāyur iti tatvāni tatsamudāye śarīrendriyaviṣayasaṃjñā iti vacanāt_ tad etaiḥ pāramārtthika ekam eva vastūcyate
dravyam ity asyeti dravyan nāma yaḥ padārtthas tasyaita eva paryyāyāḥ eteṣām eva pāramārtthikarūpāyitatvāt_ nānye ghaṭādiśabdās saty api tadabhidhāyitve/ vakṣyamāṇanayena ātmādiśabdānām eva sarvvatra ghaṭādāv avyāhataprasaratvaṃ tathā ca bhāṣyam eko yam ātmā udakan nāmeti atrātmaśabda udake prayujyamāno dravyavacanaḥ ākṛtidvāreṇa cānye śabde dravye varttante ime tu tat_parityāge mukhyayā vṛtyeti viśeṣaḥ siddhe śabdārtthasaṃbandha ity atra dravyan nityam ākṛtir anyā cānyā ca bhavantīti vadatā bhāṣyakāreṇa nityan dravyaṃ smṛtaṃ saṃgrahoktasya tatrārtthasyānuvādāt sṛtam ity āha
yady api ca śākyādidarśane nityan na bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād evādoṣaḥ kevalaṃ yad asmākan dravyan tad anyair apy evam abhidhīyata iti evam atropanyāsaḥ yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattir vvikārabhede pi nityatvaṃ vivakṣitam atreti tat sarvvatra tat siddhiḥ
evan darśanāntarāśrayaṇenoddiṣṭeṣv api dravyabhedeṣu svasiddhāntāśrayeṇa sārvvatrikīn dravyapadārtthavyavasthā karttum āha |
satyaṃ vastu2__​_​_​_​ tadāLkārair asatyair avadhāryyate
asatyopādhibhiś śabdais satyam evābhidhīyate |
iha sarvvaśabdānāṃ pāramārtthikan tatvaṃ sākṣāt_ spraṣṭum aśaktānām anekopādhiviṣayanihitapadānān tadrūpolliṃganaṃ vyavahāre samālakṣyate upādhīnāñ cāgamāpāyavaśavidhuritanijasvarūpāṇām artthisārtthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryyavasānam ity upalakṣitarūpapṛṣṭhapātinaś śabdā vyavasthāpyante avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram artthe pravṛttiḥ avadhṛtiś cākāradvāreṇa nirākārasya buddhyupārohābhāyot_ yathāpratyayañ ca bhedāvasāyasya bāddhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārtthatas tad eva brahmarūpaṃ satyaṃ
syād etat_ upādhiṣu śabdānāṃ viśrānyabhāve śabdārtthopādhitvaṃ teṣān na syāt_ avācyasya tadupādhitvāyogād iti etad vyabhicārayitum āha |
addhruveṇa nimitte3na devadattagṛhaṃ yathā
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate |
ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasatīty atra niyatasvāmigṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasyot_patite pi tasminn upalakṣaṇasya__​_​ kṛtatvād addhruvatvam anityatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena yathā tathā prakṛtasaṃbandhād asatyopāddhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvan nidarśanena samartthitaṃ tathā hi ktaktavatū niṣṭhety anubandhasyāprayogasamavāyitvād addhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye nidarśanam uktaṃ
nanu kāko tivilakṣaṇāt_ gṛhāt_ bhedenāvadhāryyamāṇo mā bhūt_ gṛhaśabdābhi/dheyo ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatatvāḥ katham iva tacśabdair nnābhidhīyeran_ anyo hy upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvacśedakaḥ Ltad yathā dṛtihariḥ paśur ity atra paśuḥ anyat tu viśeṣaṇam apṛthak_chabdavācyam uparañjakaṃ tathā vāneyam udakam iti vanasaṃbandhopadhīyamānarūpaviśeṣam udakam abhidhīyata iti vanasaṃbandho pi viśeṣaṇam uparañjakatayābhidheyakam āpadyata eva tathā coktaṃ artthaviśeṣa upādhis tadantavācyas samānaśabdo yaḥ anupādhir ato nyat syāc śāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha |
suvarṇṇādi yathā4 yuktaṃ svair ākārair apāyibhiḥ
rucakādyabhidhānānāṃ śuddham evaiti vācyatāṃ |
rucakakuṇḍalādyākāraviśeṣopadhīyamānarūpabhedam api savarṇṇam ity eva sarvvatrānapāyirūpaṃ satyam ity apāyibhir ākāraviśeṣais tatsaddhyārtthakriyākaraṇān na tatraiva rucakādiśabdāḥ kṛtapadabandhāḥ kan tu tadatiricyamānam artthavastv ābhidheyakena samāviśanti tadvat___​_​_​_​ prakṛtasaṃbandhād ākāropahitanānātvam api paran tatvaṃ śabdagocara ity artthaḥ tatra cāpāyibhir iti hetunirddeśas sāddhyasamakakṣyatayā kṛtaḥ__​_​_​ tataś copādhīnām avācyatvaṃ asatyatva/ñ ca siddhyati asatyatvād evārtthakriyākaraṇāt tadartthañ ca śabdavyavahārād avācyatvan teṣām ity artthaḥ
nanu ca rucakādau prakṛtyanvayo vadhāryyata eva ihāpi__​_​_​_​_​ vastūnāṃ jñāyamānatvena satvā jñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānaṃ yuktam ity upasarjjanībhūtasyābhidhāne kā kṣatiḥ na kācit_ kevalam upādhiṣv evātra tāt_paryyadṛṣṭyā padabandho nivāryyate guṇatvena tv abhidhānam astu na ca tāvaty eva viśrāntir iti dravyaniṣṭhatāsiddhiḥ
ata eva viśeṣaṇoparāgāt_ sāṃkaryyadoṣaṃ pariharttum āha |
ākāraiś ca vya5vacśedāt sārvvārtthyam avaruddhyate
yathaiva cakṣurādīnāṃ sāmartthyan nāḻikādibhiḥ |
sarvvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvvatra tasya bhāvāt_ sārvvārtthyaṃ śabdāntarāLbhidhīyamānārtthatvaṃ sāṃkaryyaṃ prasajyetety atredam ucyate pratiniyatākāraparicśinnavṛttitvāt_ sarvvārtthatvapratibandhād asaṃkara ity artthaḥ
ghaṭākāropadhānapurassaraṃ ghaṭaśabdena brahmadravyam āmukhīkriyate paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitatvam abhidhānīyaṃ tad yathā nāḻisuṣivartmanihitanayanās tadavakāśāvasthitam evārtthabhāgaṃ paśyanti tathāvidyāvacśinnadṛk_chaktibhir ākārabhedair eva vastūpalakṣyate tathaiva ca yathāddhyavasāyaṃ śabdaniveśāc śabdair abhidhīyata itiy artthaḥ
yathāvaraṇādinendriyasyaiva prakāśaśaktiḥ pratibaddhyate na viṣayo vikriyate tathānādyavidyāvacśedaprakalpitavibhāgānāñ jīvānām eva saṃvedanaśaktiḥ niyamyate yena vicśinnārtthābhidhānena_ bhedaviṣayāṇy abhidhānāni prayujate na tu tatvam avidyayāvilīkriyata iti nāḻikānidarśa/nena sūcayati nāḻikādibhir ity ādigrahaṇād avadhānapratitaghātamūrttyabhijanādyavarodhaḥ yatraiva hy avadhānan tad evāvadhāryyate mūrttyabhijano rūpasaundaryyaṃ tenāpahṛto nyan na paśyati
ye tarhy ākāramātraniveśinas sanniveśādiśabdās te dharmmamātram abhidaddhyur iti/ sārvvatrikī dravyapadārtthavyavasthā viśīryyetety āśaṃkyāha |
teṣv ākāre6ṣu yaś śabdas tathābhūteṣu varttate
tatvātmakatvāt tenāpi nityam evābhidhīyate |
upādhimātrasvabhāveṣv api sanniveśādyākāreṣu sanniveśādiśabdāḥ paramārtthatas tatvād avyatirekānupādhīnān tanniṣkarṣe svarūpasyāsvarūpatvāt tadātmanaiva satvāt tad eva nityam upādhimadravyam evam apy abhidhāne bhihitaṃ bhavati tatvam ātmā hy upādhīnān na tu te tasyātmāna iti vyāpakatvāt_ sarvva evopādhayas te tadātmanā san tathaivābhidhīyante yadā hy upādhimallīnatā tadopādhaya upādha__​_​_​_​_​_​_​_​_​_​_​_​_​_​yo bhavanti tatas tu niṣkarṣe dharmmāntarāśrayatayā svātantryād upādhimatvam eva nopadhitvam ity āśayaḥ
yady evan dharmmāṇām apy a/vaLsthāntare dharmmirūpa__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​tvān nityatve satyatve cākārāṇām asatyatvan dravyasya tu satyatvam ity etasya niyamasyānupapattier ity āśaṃkyāha__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​
na tatvātatvayo7r bheda iti vṛddhebhya āgamaḥ
atatvam iti manyante tatvam evāvicāritaṃ |
ayam artthaḥ nehādvaitanaye__​_​_​_​_​_​_​_​_​ satyāsatye dve rūpe staḥ advaitahāniprasaṃgāt_ kin tu pāramārtthikam ekam evādvayan tatvaṃ tac cānādisiddhāvidyāvilasitasahapramātṛviṣayatayā yathātatvam anavabhāsamānam ity anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati tathā ca tad evākāranānātvonnīyamānasvarūpabhedañ cakāsti nānyat_ tadvyatiriktasyābhāvāt_
tatra ca yo yaṃ prakāśas sā vidyā aprakāśas tu tamo vidyā na ca prakāśābhāvo prakāśo nāma kaścit_ pramāṇasiddho nirūpyaḥ tataś ca yo yaṃ bhedaprakāśas saivaikaghanaprakāśābhāvaḥ prakāśavicśedo vidyā tatra ca vicśinnānvayo vicśede vadhāryyata iti vicśinnaprakāśas satyo vidyaiva vicśedamātran tv aprathanasvabhāvan na kiñcid avidyeti paramārtthavicāre na kiñcid atatvaṃ vyavatiṣṭhate tatvam eva yathāpratibhāsaṃ bhedena cakāsad apivicāritaramaṇīyaṃ prapañco tatvam iti vyavahriyata iti brahmavidaḥ tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthāpitan tatvam evābhinnan tīrtthikā bhedadarśanavyavasthitā bhedātmakam atatvam manyanta iti/ vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanānāṃ tad uktaṃ satyā viśuddhis tatroktā vidyaivetyādi
evan tena tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvvaśabdānān tattadupādhimukhan tad eva viṣayas siddha ity āha
vikalparūpaṃ bhaja8te tatvam evāvikalpitaṃ
na cātra kālabhedo sti kalabhedaś ca gṛhyate |
paramārtthato vikalpitaṃ vikalpānām aviṣayo yat tatvan tad eva vyavahāre nyasyābhāvād vikalpamānaṃ vikalparūpaṃ nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt_ samavalaṃbate jīvātmabhāvenāvatiṣṭhamānan tad_gatatveneti mūrttivivarttāśrayadik_chaktipravibhaktideśanānātvanimittapaurvvāparyyālaṃbaLnasahaṃ evam akālakalitam api tat tatvam anādinidhanaṃ kālākhyasvātantryaśaktiviniveśitapratibandhābhyanujñāvaśāj janmādibhāvavikārādhīyamānapaurvvāparyyañ cakāstīty artthaḥ
nanv avidyamānasya tatve pratibhāsanam ayuktam ity āśaṃkya dṛṣṭāntenopapādayati |
yathā viṣaya9dharmmāṇāṃ jñāne tyantasaṃbhavaḥ
tathātmeva ca tat siddham atyantam asatadātmakaṃ |
vijñānavāde viṣayākārasya bhavato satyatvān nīlādis tad_gato dharmmo jaḍo jaḍe jñāne saṃbhavī atyantam iti jaḍājaḍayor nna kena/cid aṃśena sārūpyam ity āha tathā coktaṃ ekadeśena sārūpye sarvvaṃ syāt sarvvavedanaṃ sarvvātmanātmasārūpyajñānam ajñānatāṃ vrajed iti |
a__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​tha cāsaṃbhavidharmmācśuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre vabhāsata itīṣṭaṃ nidarśanāntam epy āha
yathā vikārarūpāṇān tatve tyantam asaṃbhavaḥ
tadātmeva ca tat tatvam atyantam atadātmakaṃ |
sāṃkhyasyāvikṛtaṃ pradhānatatvaṃ sarvvavikāragranthi nijāvastham abhinnaṃ anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārtthataḥ tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarddavaśopajāyamānavikāranānātvāt_ vilakṣaṇam eva atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalaṃbhāsaṃbhava iti sarvvadarśaneṣv avidyānvayinī evam asatyākāropadhānena tatvapratibhāsas siddha iti sa_ddhyānvayo rtthagṛhītaḥ
kathaṃ punar avagamyatae ākārā asatyās tato nyat satyam ity āha |
satyam ākṛtisaṃhā11re yad ante vyavatiṣṭhate
tan nityaṃ śabdavācyan tac śabdāt tac ca na bhidyate |
tad eva hi nityaṃ yasmiṃs tatvan na vihanyata iti bhāṣyānusāreṇai/tad ucyate tathā hi tatroktaṃ kanakam ity eva satyaṃ punar apareyākṛtyā yuktaṃ khadirāṃgāre suvarṇṇakuṇḍale bhavata iti anenaiva dṛṣṭāntena vikārāpekṣayā abhinnasya brahmaṇas satyatocyate yathā hi tatra rucakādyākāropamarddena suvarṇṇam ity eva satyaṃ evam anantaraviLkāragrāmāpāye sarvvānte vatiṣṭhamānam anapāyi brahmarūpaṃ satyaṃ tad eva ca bhāvato nityaṃ āpekṣakan tu jātyādīnāṃ vyavahāre nityatvam ucyate tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyaṃ tatrāpy abādibhedāpaye vastv ity eva satyaṃ sarvvanāmapratyāyyaṃ tatrāpi saṃvidrūpasyānapāyino nugamād viṣayākāraviveke tad eva pāramārtthikaṃ satyam iti ne nety upāsīteti bhāvanāya codyate saṃvic ca paśyantīrūpā parā vāk_ chabdabrahmamayīti brahmatatvaṃ śabdāt_ pāramārtthikān na bhidyate vivarttadaśāyān tu vaikharyyātmanā bhedaḥ tatra ca _d eva nityaṃ jātyādirūpeṇa śabdavācyaṃ tatrāpy āntaropādānaviśrāntyā vācakatvasya vyavasthāpanāt_ svarūpāntarggatasyārtthasya vācyatvād vācyacakayor avibhāgas siddha iti prathamakāṇḍe nirṇṇītaṃ ata evānantaram ihābhidhāsyati tasya śabdārtthasaṃbandha__​_​_​_​_​_​_​_​_​_​rūpam ekasya dṛśyata iti
yad uktaṃ tadātmeva ca tat tatvam atyantam atadātmakam iti/ tatrātyantam atadātmakatān tāvad vyācaṣṭe |
na tad asti na tan nā12sti na ta__​_​_​_​_​_​_​_​_​_​_​_​_​d ekan na tat_ pṛthak_
na saṃsṛṣṭaṃ vibhaktan na vikṛtan na na cānyathā |
vaikārikasarvvavyavahārātītatvāt_ pāramārtthikena rūpeṇa vikārātmakan tatvaṃ na bhavati tathā hy astīti na śakyate vyavaharttuṃ sattopādhikasya svarūpasya tatvasvabhāvāyogāt tenātma vyavahārānavatārān nāpi nāstīti abhāvopādhikasyāpy atatvāt_ pramāṇena bhāvātmakasya tatvasyāveditatvāt_
ekasaṃkhyopadhīyamānarūpaviśeṣan tatvan na bhavati nirupādhinas tatvasya vastuto bhinnatvāt_ tathā caikam ity apratīteḥ nāpi pṛthaktvāhitaviśeṣan tat_bhinnasyāsatyatvāt_
nāpi saṃsarggopādhikaṃ vibhāgopādhikaṃ vā tato dvitīyasya pramāṇenānupapatteḥ kuto bhinnaṃ vibhaktañ ca kena vā saṃsṛṣṭaṃ syāt_
Lpariṇāmaniṣedhena vivarttābhyupagamāt_ na vikṛtaṃ anekabhāvagrāmarūpatayā cātyat_bhutā vṛttyā vivarttanād avikṛtam ity api na śakyate vyavaharttum iti sarvvavyapadeśātītaṃ tatvaṃ paraṃ brahma |
atha ca tadātmevidyāyām avadhāryyata itiy āha
tan nāsti vidyate13 tac ca tad ekan tat_ pṛthak_ pṛthak_
saṃsṛṣṭañ ca vibhaktañ ca vikṛtan tat tad anyathā |
bhāvābhāvākārābhāsajananaśakti tad evāsti nāstīti ca sattāsattopādhikavyavahārasahaṃ bhāvatas tu nissattāsattan nissadasat_ paraṃ brahma vyāvahārikañ caikānekavyavahārajātivyaktyātmanā tad eva varttayati saṃkhyopādhikam api ca evaṃ saṃyogopādhikam api anyasaṃsarggitayāvabhāsanāt_ evaṃ vivekāvasāyas tatra tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad eva bhāsata iti tadātmaiva tat tatvam ity uktaṃ
evañ ca kṛtvā sarvvasya tanmayatvād virodhino pi vyavahārās tad evopalīyanta ity āha |
tasya śabdārtthasaṃbandha14rūpam ekasya dṛśyate
ta dṛśyan darśanan draṣṭā darśane ca prayojanaṃ |
vācyavācakasaṃbandhānāṃ bhāvato dvayarūpatā tatra hy āntare tatve śrutyartthaśaktī saṃsṛjyete iti vivarttadaśāyāṃ śrutyartthaśākhātmanā ta_syeva vikāsād vācyavācakarūpatayā bhedāvabhāso jñānajñeyarūpatayaivāvidyeti brahmakāṇḍa eva saprapañcam ayam arttho smābhir nnirṇṇīta iti tata evāvadhāryyaṃ
draṣṭṛdṛśyarūpatayā ca tasyaiva vivarttaḥ tathā hi dṛśyan tāvat_ bhāvajātaṃ saṃvidupārūḍhaṃ vedyamānāvedyatvād eva vedenaikaparamārttham aprakāśasya prakāśamānataāyāogād iti pūrvvakāṇḍe dvayasiddhau vitatya vicāritaṃ draṣṭāpi/ jīvātmāvidyākṛtāvacśedo niyatasaṃsārī bhoktā brahmaiva cetanatvāt_ bhāvato bhedānupapatter iti tatraivāveditaṃ anena ca pradhānakarttṛkarmmarūpakārakanirddeśena kārakāntarasyāpy ākṣepāt siddharūpo vivarttaḥ pratipāditaḥ
darśanaśabdena ca pradhānakriyānirddeśakena kriyāntarasyāpy ākṣepāt_ sāddhyasvabhāvaLkriyāvivartto py uktaḥ kālaśaktyavacśinno hi kriyāvivarttaḥ dik_chaktyavacśinnaś ca mūrttivivartta iti mūrttikriyāvivarttarūpaṃ viśvaṃ pratipāditaṃ
prayojanaśabdena ca samastakriyāphalanirddeśa iti sāddhyasādhanaphalarūpatayā viśvasaṅkalanāyām aśeṣavivarttānuguṇyaṃ brahmaṇaḥ pratipāditaṃ etac ca ekasya pammasarvvabījasya yasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhegyarūpeṇa ca sthitir iti brahmakāṇḍe pratipāditaṃ tatraiva ca satatvanirṇṇayo smābhir vvyadhāyi prakhyopakhyāgamakatvāc ca vyavahārasya dvitve śabdarttharūpan tad dṛśyan darśanañ ceti bhedenātra nirddeśaḥ etac cāvidyāmayaṃ rūpaṃ katthyate pāramārtthikan tu praśāntaprapañcaṃ vakṣyati yatra draṣṭā ca dṛśyañ ca darśanañ cāvikalpitaṃ tasyaivārtthasya satyatvaṃ śritās trayyantavedina iti
uktam iti saṃhāre nte yad avatiṣṭhate tat_ satyam iti tatraitat syāt_ ante na kiñcid avatiṣṭhate asad apadam evaitad vi/śvam āvirbhavatīty āśaṃkyāpīta hetunā abhinnakāraṇe pūrvvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha |
vikārāpagame sa15tyaṃ suvarṇṇaṃ kuṇḍale yathā
vikārāpagame satyān tathāhuḥ prakṛtiṃ parāṃ |
kuṇḍalāvasthātmakavikārāpaāye dve kuṇḍale suvarṇṇam ekaṃ satyam evāvatiṣṭhate yathā tathā pṛthivyādivikāravigame nvayinī prakṛtir abhinnā satyāvatiṣṭhata ity upeyaṃ āhur ity āgamapramāṇasiddhatān dhvanati brahmaṇaḥ tathā coktaṃ ekam eva yad ātmātam iti ātmaivedaṃ satyam iti hi śrutiḥ upodbalamātran tv anumānaṃ tathā hi nirupākhyād asatopādānād vikāraprādurbhāvo na yuktaḥ abhāvasya bhāvarūpatvavirodhāt_ na hi śaśaśṛṃgāt_ kasyacid udbhavo dṛśyate asti ca vijñānarūpatayā jagaty anvaya iti tat_pūrvvakam evaitat_ tathā ca vakṣyati nābhāvo jāyate bhāvo naiti bhāvo nupākhyatām iti tatra cidrūpasya cicśaktir apariṇāmanīti vikārābhāvān nedaṃ sāṃkhyanayavat_pariṇāmadarśanam api tu vivarttapakṣaḥ viśeṣaś cānayor vvāLkyapadīye smābhir vvyākhyāta iti tata e_vāvadhāryyaṃ ihāpi saṃbandhasamuddeśe vakṣyate kāraṇāntaravyudāsaś cādvayasiddhau vihita iti saty artthitve tata evāvagantavyaḥ
tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārtthaparamārttharūpatvā/ dravyarūpatvam upapādya sarvvaśabdavācyatvan tasyaiva nigamayitum ā
cyā sā sarvvaśa16bdānāṃ śabdāś ca na pṛthak tataḥ
apṛthaktve ca saṃbandhas tayor nānātmanor iva |
tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyābhūyastve pratiniyatākāropadhīyamānarūpabhedaṃ brahmaiva sarvvaśabdaviṣaya iti ukto rtthaḥ ātmā brahma tatvam ityādayo pi hi śabdās samalaṃbikopādhayo dravyātmānam anu parivarttante nirupādhino vāgviṣayātītatvāt_ vāṅmanasātītaṃ hi tatvam upadiśanti brahmavidaḥ ghaṭādiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ sarvvasya ca tanmayatvac śabdā api tadātmakāḥ yathāvibhaktaṃ prāk_ abhede pi ca pāramārtthike sāṃvṛto lokayātrāyāṃ bhedo satya itīvaśabdaḥ ata eva dviṣṭhasaṃbaṃdhopapattiḥ
nanu cendrajālam idaṃ yad avadhṛtarūpabhedānām api bhāvānām anādṛśya tatvam anavasīyamānābhedaparamārtthatopadeśanam ity āśaṃkya dṛṣṭāntenaitat sādhayitum āha
ātmā pāraḥ17 priyo dveṣyo vaktā vācyaṃ prayojanaṃ
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ
ajanmani tathā nitye paurvvāparyyavivarjjite
tatve janmādirūpatvaviruddham upalabhyate |18
svapnāvasthāgataḥ prapañco jāgaraṇa bāddhyamānatvād asatya iti/ sarvvavādyabhyupagamaḥ tenaiva dṛṣṭāntena jāgarāyām api__​_​ bhāvabhedas turyyadaśāyā__​_​_​_​m ananuvṛtter asatyo vyavasthāpyate yat_ kila sarvvāvasthāsv anugatan tad eva satyaṃ tac ca saṃvinmātraṃ rūpam abāddhyamānaṃ avasthābhedas tv āgamāpāyitvāt_ bādhito san_ sukhaduḥkhādivat_ tathā hi rāgādaivayaś ca sukhādayaś cāsvabhāvatvāt_ saṃvinmātraṃ rūpaṃ na vikurvvanti tathāvasthābhedo py anekākārakāluṣyopahitaḥ
tatra svapne viLruddhakārollekhollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā vaikalpiko hi manovyāpārānusārī saṃsārī bhoktā svabhāvataś cetanatvāt_ brahmaiva tathā ca tāvati svātantryān nirmmitāśvaro nanyopādānāt_ bhāvān ābhāsyopabhuṅkte priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena svaparavibhāgānusāraṃ parasaṃkathādiṣu tathāhur vvedāntatatvanipuṇāḥ pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān_ sarvveśvaras sarvvamayas svapne bhoktā pravarttata iti bhokteti vacanāt_ pratyagātmasṛṣṭir iyam uktā tasya ca sarvveśvaratvāt_ brahma__​_​_​_​_​_​rūpatve sṛṣṭisāmartthyam u__​_​_​m ukta sarvvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopādānām āhuḥ pravibhajyātmanātmānam iti karttṛkarmmabhedābhāvac ca vaikalpikatvam asyās sṛṣṭe sphuṭam uktaṃ bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir vviśvaśabdavācyā sarvvapramātṛsādhāraṇī
sthiratvāsthiratvagrahāveśanimi/ttas tu bhedaḥ avidyāpṛvṛttirūpatvāt_ punar asatyatā samānaiva kevalaṃ satyām avidyāyām ayam aparo mohaś cicśakter āvārako nidrā nāma tadvaśād atreva bhrāntatvābhimāno rvvāgdṛśaṃ paramārttha__​_​_​dṛśān tu jananamaraṇaraāhite apravibhakte kūṭasthe parasmin_ brahmaṇi cidānandarūpe sarvvam eva jāgrat_svapnādyavasthāgataṃ mūrttikriyāvivarttarūpam asatyaṃ anvayicitsāmānyamātran tu paramārttha iti siddhaṃ viruddham upalabhyata iti vadann avidyāyāṃ virodham abhyupaiti etad eva hy avidyāyās svarūpaṃ yad anupalabhyamānam apy ābhāsopagaman nayati upapannatve vidyaiva syāt_ tasmād asat_prapañcaprakāśanaśakti brahmaṇo nādisiddhā grāhyagrāhakayugaḻaṃ svānurūpam uparacayya jagannāṭyam ātanotīty avicāritaramaṇīyām imām apanayanti tatvadṛśaḥ
꣸ ꣸ iti bhūtirājatanayahelārājakṛte__​_​_​_​_​ prakīrṇṇakaprakāśe dravyasamuddeśo dvitīyaḥ ꣸ ꣸2____