Bhandarkar Oriental Institute MS 109 of 1881-82

  • Bhandarkar Oriental Institute
  • Pune, India
  • Known as: BORI 109 of 1881-82, P 22 (NCC), C (Iyer), F[24] (Rau).
  • Siglum: P

This is a paper manuscript of third kāṇḍa of the Vākyapadīya with the commentary by Helārāja. It was acquired by Franz Kielhorn in 1881 for the Government of Bombay. The text extends from the beginning until a few lines into the commentary on verse 51 (counted as 67 in this manuscript) of the Sādhanasamuddeśa. It is strongly correlated with the manuscript from the Bhau Dāji Memorial, which suggests that they descend from the same archetype. This transcription was made from a black and white facsimile.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)|| śrīgaṇeśāya namaḥ || oṁ namaḥ śrībhagavatpāṇinikātyāyanapataṃjalibhyaḥ ||
Incipit (folio 1v1)yasmin saṃmukhatāṃ prayāti ruciraḥ ko py aṃtarujjṛṃbhate nedīyānmahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
Explicit (folio 76v16)darśanād anumānād vā tat prāpyam iti kathyate 67 nirvatyakarmaṇi nirvṛtir ātmalābha eva kriyākṛto viśeṣo darśanāt pratyakṣād evāvadhāryate vikārye tu bhasmakruṃmalādau vikāraḥ kviyākṛto viśeṣo vadhāryate pratyakṣeṇa kvacit
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material paper
Extent 76 folios.
Dimensions
  • (leaf) 12.7 x 26.7 cm
Foliation
  • (original) Devanāgarī numerals, top-left margin, verso.
  • (original) Devanāgarī numerals, bottom-right margin, verso.
Condition Complete, in good condition.
Layout 18 ruled lines per page. No frame lines.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • A stamp, stating Government of Bombay, appears twice on the last folio.
  • Some marginal corrections.
Binding Cloth cover. An attached flysheet gives the number, title, extent, and page number in the catalogue where the manuscript is described.
History
Date of production 19th century
Place of origin India
Acquisition Acquired by the Government of Bombay in 1881.

  • P
(From folio 32v15)
jā¦tir vā dravyaṃ vā padārthāv ity uktaṃ_ tatra vājapyāyaṃ tadarthane jātiviśeṣaṇabhūtā padārthatvena vyavasthāpya vyāḍidarśanena viśeṣyabhūtaṃ dravyam api padārthaṃ vyavasthāpayitu yathādarśanaṃ tad eva paryāyāṃtaraisaddiśati_
ātmā vastu svabhāvaś ca śarīraṃ tatvam ity api
sa dravyam ity asya paryāyās tac ca Lnityam iti smṛtam 1_
ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravarttakam arthināṃ_ ataś ca śabdena tad evocyate_ anabhidhīyamānā tu jātir avache¦dikā_ guṃḍaśabder mādhuryādaya iveti_ dravyavādinā darśanaṃ_ dravyaṃ ca dvividhaṃ_ pāramārthikaṃ sāṃvyavahārikaṃ ca_ tatra dvitīyaṃ bhedyaṃ bhedakaprastāvena guṇasamuddeśe vakṣyati_ vasturūpalakṣaṇam ityādinā_ anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavaṃti_
iha tu pāramārthikaṃ dravya nirūpyate_ tathā hi ātmādvaitavādibhir ātmaśabdena ta dravyam uktaṃ_ jātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ pādānām artha iti_ teṣāṃ darśanaṃ_ ihaiva vakṣyamāṇaṃ
vastu svalakṣaṇakriyākāri dravyam i¦ti ślokair uktaṃ_
svabhāva iti_ satādvaitavādibhiḥ_ svabhāva ātmabhūtā sateti kṛtvā_ tathā hi_ kramarūpopasaṃhāre sattaiva satvam iti_ svasaṃbaṃdhadhibhir upādhir ahitā bhedā sataiva dravyaṃ
prakṛter ekadeśaś cetanaḥ puruṣaḥ_ tadvāreṇa śarīraśarīriṇor avyatirekāc charīraṃ dravyapradhānam eveti_ prākṛtikaiḥ śarīram eva ātmā yeṣāṃ taiḥ śarītmabhir ucyete
tatvam iti_ catubhūtatatvavādibhiḥ ārvākais tatvam ucyate_ pṛthivīvyaptejovāyur īti tatvābhiḥ tatsamudāye śarīredriyaviṣayasaṃjñā iti vacanāt_ tad evam etaiḥ paramārthata ekam eva vastūcyate_
dravyam ity asyaiti_ dravyaṃ nāma yaḥ padārthaḥ_s tasyaita eva paryāyāḥ_ eteṣām eṣi pāramārthikarūpābhidhāyitvāt_ nānye ghaṭādiśabdaḥ_ saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv apy āhatasya pratyakṣyatvaṃ_ tathā ca bhāṣyeaeko yam ātmā udakaṃ nāmeti_ atrātmaśabda udake prayujyamāno dravyavacanaḥ_ ākṛtidvāreṇa cānye śabdāḥ_ dravye varttate ime tu tatparityāgena mukhyayā dravyavṛtyeti viśeṣaḥ_ siddhe śabdārthasaṃbaṃdha ity atra dravyaṃ nityam ākṛtir anyā cānyā ca bhavatīti_ vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ_ saṃgrahoktasya tasyārthasyānuvādātasyatam ity āha_
yady api ca śaktyādidarśane nityaṃ na bhavati_ dravyaṃ_ tathāpi tanmatasyānabhyupagamān adoṣaḥ_ kevalaṃ yad asmākaṃ dravyaṃ tad anyair abhidhīyata ity evam atropanyāsaḥ_ yad vā bhāṣyānusāreṇa svarūpānyathātvārnāpatir vikārabhede pi nityatvaṃ vivakṣitam ity atreti_ sarvatra tat siddhiḥ_
evaṃ darśanāṃtareṣv api¦ śrayaṇoddiṣṭeṣv api dravyabhedeṣu svasiddhāṃtāśrayeṇa svabhāvikāṃ dravyapadārthavyavasthā kartum āha |_
| satyaṃ vastu tadākārair asatyair avadhāryate_
asatyopādhibhiḥ śabdaiḥ_ satyam evabhidhīyate 2_
iha sarvaśabdānāṃ pāramārthikaṃ tatvaṃ sākṣāt spraṣṭu2bh aśabdānām anekopādhiviṣayanihitapadānāṃ tadrūpāliṃgānāṃ vyavahāre samālakṣya upādhīnāṃ cāgamāpāya eva śabdavidhur iti nijasvarūpāṇām arthisārthasamāśāpūraṇaprati|hataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātitaḥ_ śabda vyavasthāpyaṃte_ avadhūtarūpaniveśitvāc ca śabdānām avadhāraṇānusāramye rthe pratipattiḥ_ avadhṛtisvākāradvāreṇa nirāLkārasya budhyupārohāyogāt_ yathāpratyayaṃ ca bhedāvasāyasya bādhyamānatvād anupādhy abhinnam eva rūpaṃ_ paramārthatas tad eva brahmarūpaṃ satyaṃ satyaṃ
syād eta¦t_ upādhiṣu śabdānāṃ viśrāṃtyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt_ avācyasya tadupādhitvāyogād ity etad vicārayitum āha_
adhruveṇa nimittena devadattagrahaṃ yathā_
grahītaṃ gṛhaśabdena śuddham evābhidhīyate_3_
ādau devadattasya gṛhaṃ yatrāsau kākaḥ prasatīty atra niyatasvāmikagrahopa¦lakṣaṇabhūtasya kākasya utpatite pi tasmin_ upalakṣaṇasya kṛtatvād adhruvatvam anityatvam iti_ tadādareṇaiva tadupalakṣaṇagṛhītam abhidhīyate¦ gṛhasaṃbaṃdhena yathā tathā prakṛtasaṃbaṃdhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata iti_ abhidhīyamānasyābhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhidarśanena samarthitaṃ_ tathā hi_ ktaktavas tu niṣṭety ananubaṃdhasyāprayogasamavāyitvād adhyupalakṣaṇatvena tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye_ darśanam upakṣaṃ_
nanu kāko sti vilakṣaṇo grahād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ_ ghaṭādayaḥ_ svākārā pṛthaganupaladabhyamānatatvāt katham iva_ tac chabdair nābhidhīyeran_ anyo hy upādhir upalakṣaṇabhūtaḥ sāmānyenādhir u¦palakṣaṇabhūtaḥ_ samādhikaraṇyenāvachedakaḥ_ tad yathā iti hariḥ_ paśur ity atra paśu anyatra viśeṣaṇam aprathamaśabdavācyam uparaṃjakaṃ_ tad yathā_ vāneyam udakam iti_ vanasaṃbaṃdhopādhiyamānarūpaviśeṣam udakam abhidhīyata iti_ vanasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata iti_ tathā coktaṃ_ arthaviśeṣa upādhis tadaṃtavācyasamānaśabde yaḥ_ anupādhir ato nyaḥ_ syā¯ghādiviśeṣaṇaṃ ya|dvad itir āśaṃkya sadṛśata_ram ity atra nidarśanam āha_
suvarṇādi yathā yuktaṃ svair ākārair upādibhiḥ_
rucakādhyabhidhānānā śuddhaṃ mavaiti vācyatām_4_
rucakakuṃḍalachyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatropādhirūpaṃ satyam ity apāyibhir ākāraviśeṣais tatsādhyārthakriyākāraṇān na tatraiva rucakādiśabdāḥ_ kṛtapadabaṃdhā kiṃ tu tadatiricyamāne śarīram arthyād vasty abhidhāyakena saptāviśaṃti tadvat prakṛtisaṃbaṃdhād āropāhitanāvātvam api paratatvaṃ śabdagocara ity arthaḥ_ atraivopā¦dhibhir iti hetunirddeśaḥ_ sādhyasamakakṣatayā kṛtaḥ_ tataś copādhīnām atyatvam avācyatvaṃ ca sidhyati_ asatyatvād evārthakriyākāraṇā tadartha ca śabdavyavahārād avācyatvam atas teṣām ity arthaḥ_
nanu rucakādau prakṛtyanvayo vadhāryate_ evam ihāpi vastunāṃ jñāyamānatvena satvāt_ jñānasya vaikalpikākārasyānavasthānā nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitasiddhatvād adoṣaḥ_ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānayuktam ity upasarjjanībhūtasyābhidhāne kā kṣatiḥ_ na Lkevalam upādhiṣv evātrāpi tātparyaṃ_ dṛṣṭvā padabaṃdho nivāryate_ guṇatvena tv abhidhānam astu_ na ca tāvaty eva viśrāṃtir iti dravyaniṣṭatāsiddhiḥ_
ata e¦va viśeṣaṇopaśamarāgāt sāṃkaryadoṣaṃ pariharttum āha |_
| ākāraiś ca vyavachedāt sārvārthyam avarudhyata_
yathaiva cakṣurādīnā sāmarthyaṃ nālikādibhiḥ_5_
sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt_ tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt_ sarvārthyaṃ śabdāṃtarābhidhīyamānārthatvaṃ sāṃkaryaṃ prasajyata ty atredam ucyate_ pratiniyatākāraparichinnavṛtitvāt sarvārthatvaṃ pratibaṃdhād asaṃkara ity arthaḥ_
ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate_ ghaṭākāropadhānena tu paṭaśabdene tur upādhirūpopahitavivekītvam abhidhānīyaṃ_ tad yathā_ nālikāsuṣiravartmanī hitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyaṃti_ tathāvidyāvachinnapṛthak_śaktibhir ākārabheaidair eva vastupalakṣyate_ tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata īty arthaḥ_
yathā āvaraṇādidriyasyaiva prakāśaśakti_ pratibadhyate_ tena viṣayo vikriyate_ tathānādyāvidyāvachaṃdaprakalpitavibhāgānāṃ jīvā¦nām eva saṃvedanaśaktir niyamyate_ yena vichinnārthābhimānena bhedaviṣayāny abhidhānāni prayujyate_ na tu tatvam avidyayā āvilīkriyate iti nāti¦ nālikānidarśanena sucayati_ nālikādibhir ity ādigrahaṇād avadhānapratighātamūrttyabhijanādyavarodhaḥ_ yatraiva vyavadhānaṃ tad evāvadhāryate_ mūrtyabhijano rūpasaudaryaṃ_ tenāpahṛto nya na paśyati_
yena tarhy ākāramātraniveśinaḥ_ sanniveśādiśabdās te dharmamātram abhidadhyur iti na sārvatrikī_ dravyapadārthavyavasthābhidhīyatety āśaṃkyāha_
teṣv āokāreṣu yaḥ śabdaḥs tathābhūteṣu varttate_
tatvātmakatvāt tenāpi nityam evābhidhīyate 6_
upādhiṣv abhāveṣv api sanni¦veśādyākāreṣu sanniveśādiśabdo varttamānaḥ_ paramārthatas tatvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyātmasvarūpatvād ātmany eva satvā tad eva nityam upādhīmallīnatā_ tadā dravyam apy ubhidhāne nihitaṃ bhavati_ tatvam ātmāṃ hy upādhīnāṃ na tu kevalasyātmāna iti vyāpakatvāt sarva evopādhayaḥ 6 tadātmanā satayaivabhidhīyaṃte_ tadā hy upādhīmallinatā tadopādheya upādhayo na bhavaṃti_ tatas tu niṣkarṣe dharmāṃtarāśrayatayā svātaṃtryād upādhitvam eva nopadhitvam iti bhāvaḥ_
yady evaṃ dharmāṇām apy avasthāṃtare dhamirūpatvān nityatve satyatve cākārāṇām anityatvaṃ_ avayavadravyasya tu satyatve nityatve tasya niyamasyā¦nupapattir ity āśaṃkyāha |_
| na tatvātatvayor bheda iti vṛddhebhya āgataḥ_
atatvam iti manyaṃte tatvam evāvicāritam 7 |_
| asyāyam atrārthaḥ na hi dvaitanaye¦ satyāsatye dvarūpe staḥ_ advaitahāniprasaṃgāt_ kiṃ tu pāramārthikam evādvayaṃ tatvaṃ_ tac cānādisiddhāvidyāvilasitasahapramātṛviṣayatayā tathātvam anavabhāLsamānam iti anekavikalpaparighaṭitākārarūpatayā vyavahāram anusarati_ tathā ca_ tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti_ nānyat_ tadvyatiriktasyānyasyābhāvāt_
tathā ca yo yaṃ prakāśaḥ_ sā vidyā aprakāśas tu tamo vidyā na ca prakāśābhyā_ prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ_ tata¦ś ca yo yaṃ bhedaprakāśaḥ_ saivaiyanaprakāśakabhāvaḥ_ prakāśavichedo vidyā tatra ca vichedānvachinnānvayo vichedo vadhāryata iti vichitiprakāśaḥ sato vidyaiva chedamātratvaṃ pradhāsvabhāvaṃ kiṃcid avidyeti paramārthatatve kiṃcid yat tatvaṃ_ vyavatiṣṭhate_ tatvam eva yathāpratibhāsaṃ bhedena cāvakāśād iti vicāritaramaṇīyaṃ prapaṃco tatvam iti_ vyavahriyata iti brahmavidaḥ_ tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthitaṃ tatvam evātyaṃtatīrthīkā bhedadarśanavyavasthitā bhedātmakaṃ ta¦tvaṃ manyaṃta iti vicāreṇāvidyāvīlaye brahmaikaniṣṭhatayā darśanānāṃ_ tad uktaṃ_ satyā viśuddhis tatrokta vidyaivetyādi_
evaṃ tena tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaśabdānāṃ tata upādhimukhaṃ tad eva viṣayaḥ siddha ity āha_
vikalparūpaṃ bhajate tatvam evāvikalpitam_
na cātra kālabhedo sti kālabhedaś ca gṛhyate 8 |
paramārthato vikalpitaṃ vikalpānām aviṣayaḥ_ yad eva tatvaṃ vyavahāre py asti svabhāvād vikalpamānaṃ vikalparūpaṃ vikalparūpaṃ nānāvidhabhedāvabhāsamā|nādisiddhāvidyāvaśāt_ sarvam avalaṃbate_ jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti nivivarttādiśrayādik_śaktipravibhakte nānātvanimittapaurvāparyālaṃbanasahaṃ_ evaṃ kālakalpitaṃm api tatvam anādhinidhānaṃ kālākhyaṃ svātaṃtryaśaktiviniveśitapratibaṃdhābhyanujñāvaśāj janmādibhāvavikārāvidhīyamānapaurvāparyaṃ castity arthaḥ_
nanv avidyamānasya tatvena pratibhānam ayuktam ity āśaṃkya dṛṣṭāṃtenopapādayati |_
| yathā viṣayadharmāṇāṃ ¯¯ tyaṃtam asaṃbhavaḥ_
tadātmeva ca saṃsiddham atyaṃtyamahadātmakam 9 |_
vijñānavāde bāhyākārasya bhāvato satyatvān nītvādi tadgato dharmo jaḍo jaḍe asaṃbhavo tyaṃtam iti_ jaḍā¦jaḍar na kenacid aṃśena sārūpyam ity āha_ tathā coktaṃ_ ekadeśena sārūpya saṃvit syāt sarvavedanaṃ_ sarvātmanā tu sārūpyā saṃvit syāt sajñānatāṃ vrajed iti_
athavā saṃbhavidharmāchuritaṃ vijñāna viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre vabhāsata iti dṛṣṭuṃ nidarśanāṃm āha pyā |_
| yathā vikārarūpāṇāṃ_ yatve tyaṃtyam asaṃbhavaḥ_
tadātmaiva ca tatra tvam atyaṃtam adātmakam 10 |_
| saṃkhyasyāvikṛtapradhānatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anuspṛṣṭam eva mahadādirūpaiḥ_ paramārthata tad dhi mahadādivikāraśaktiyuktuṃ guṇasāmyāvasthātmakaṃ guṇavaiśamyavaśopajāyamānāvikāragraṃthibījāvasthanānād vilakṣyaṇam eva_ atha ca vyavahāre mahadādirūpavikārarūpāvadhāraṇena tadupalaṃbhāsaṃbhava iti_ sarvadarśaneṣv avidyānvayinī_ evam asatyākāro pradhānena ca tatvaprati¦Lbhāsaḥ_ siddha iti sādhyānvayo gṛhītaḥ_
kathaṃ punar etad avagamyate_ ākārā asatyās tato nyata satyam ity āha |_
| satyam ākṛtisaṃhāro yad aṃte vyavatiṣṭate_
tan nityaṃ śabdavācyaṃ tachabdātatvaṃ na vidyatai 11 |_
| tad ava hi nityaṃ yasmis tatvaṃ nya vihinyata iti bhāṣyāśrayanusāreṇaitad ucyate || tathā hi kanakam ity eva satyaṃ_ punar aparayā ākṛtyā yukta khadirāṃgārasavarṇaḥ_ kuṃḍale bhavata_ ity anenaiva nityasya brahmaṇaḥ_ satyatocyate_ tathā hi tatra stvakā¦dyākāropamarddanena suvarṇam ity eva satyaṃ_ e|vam anaṃtavikāragrāmāpāye savato te vatiṣṭhamānopādhirūpaṃ satyaṃ_ tad eva ca bhavato nityaṃ_ āpekṣita tu jātyādīnāṃ vyavahāre nityatvam ucyate_ tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā ditikā tatrāpy aśvatyāpāye dibhedāpāye pṛthivīty eva satyaṃ tatrāpy aśvatvādibhedopāye vastv ity eva satyaṃ sarvanāmamapratyāyyam_ tatrāpi saṃvidrūpasyānupāyinānavagamād viṣayākāraviveke tad eva paāramā¦rthikaṃ satya|m iti_ netī netīty upāsīteti bhāvanayā codyate_ saṃviśya paśyaṃtī parār vāk aśabdabrahmamayīti brahmatatvaṃ śabdāt pāramārthika na bhidyata iti vivarttadaśāyāṃ tu vaivaryātmanā bhedaḥ_ tatra ca tad eva nityaṃ jātyādirūpeṇeti śabdavācyaṃ_ tatrāṃtaropādānaśabdaviṣayaviśrāntyā vācakasya vyavasthāpanāt_ svarūpāṃtargatasyārthasya vācyatvād vācyavācakayoḥr avibhāgaḥ_ siddha iti prathamakāṃḍe nirṇītam_ a evānaṃtaram ihābhidhāyati_ tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyata iti_
yad uktaṃ_ tadātmevava ca tat tatvam atyaṃtam atadātmakam iti_ tatrātyaṃtam atadātmakatāṃ tāvad vyācaṣṭe |_
| na tad asti na tan nāsti na tad ekaṃ na tat_ pṛthak_
na saṃsṛṣṭaṃ vibhaktaṃ vivākṛtaṃ na ca nānyathā 12 |_
| vaikārīkasarvavyavahārātītatvā pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati_ tathā hi astīti na śakyate vyavaharttuṃ satvopādhikasya svarūpasya tatvasvabhāvayogā tenātmanā vyavahārānavatārāt_ nāpi nāstīty atyaṃtābhāvopādhikasyāpy anyatvāt pramāṇena bhāvātmakasya tatvasyāveditatvād
ekasaṃkhyopādhiyamānarūpaviśeṣa tatvaṃ na bhavati_ nirupādhitatvasya vastuto bhinnatvāt_ tathā caikam ity apratīter nāpi pṛthaktvāhitaviśeṣaṃ tadbhinnasyāsatyatvād_
nāpi saṃsargopādhikaṃ_ vā tato dvitīyasya pramā¦ṇenānupapateḥ_ kuto bhinnavibhaktaṃ ca kena vā visṛṣṭaṃ syāt_
parīṇāmaniṣedhena vivarttābhyupagamān na vikṛtaṃ_ anekam āvagrāmarūpatayā vātyadbhu¦tayā vṛtyā vivartanād avikṛtam ity api na śakyate vyavaharttum iti sarvavyapadeśātītatvaṃ paraṃ brahma_
atha ca tadātmaivāviṣam avām avadhāryata ity āha |_
| tan nāstī vidyate tac ca tad ekaṃ tat_ pṛthak_ pṛthak_
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛta ta tad anyathā 13 |_
| bhāvābhāvavikārāvabhāsajananaśakti Ltad evāsti nāsti ca_ satāsatopādhikavyavahārasad bhāvatas tan niḥsattāsatvaṃ niḥsadasat paraṃ brahma vyāvahārikaṃ caikānakavyavahāraṃ jātivyaktyātmanā tad eva varttayati_ saṃkhyopādhikam api ca_ evaṃ saṃyogopādhikam api ca_ anyasaṃsargitayāvabhāsanāt_ evaṃ vivekāvasāyaḥ_ tatra yathā sa¦mastavikārātmakā janyamānam ivākāśādyātmanā kūṭastha tad evāvabhāsata iti_ tadātmaiva tatvam ity uktaṃ
evaṃ ca kṛtvā tanmayatvāvirodhino pi vyavahāras tatraivopalīyata ity āha_
tasya śabdārthasaṃbaṃdharūpam ekaṃ hi dṛśyate_
tad dṛśyadarśanaṃ dṛṣṭā darśane ca prayojanam 14 |_
| vācyavācakasaṃbaṃdhānāṃ bhāvato dvayarūpato tatra hy āṃtarataḥ śrutyarthaśakti saṃsṛjyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedavatāsau jñānajñeyaivaṃ vidhaṃti_ brahmāṃḍa eva prapaṃcam artho smābhi nirṇīta iti tata evācadhāryaṃ_
tatra sa rūpatayā ca tasyaiva vivarttaḥ_ tathā hi dṛśya tāvad bhāvajātaṃ saṃvidrūpaṃ_ vaidyatvāt_ evaṃ cedam anekaprakāśaparamārthasya prakāśayogād itiḥ_ pūrvakāṃḍaitasiddhau ta vītatya vicāritaṃ_ dṛ¦ṣṭā jīvātmā 'pi cākṛtāvachedo niyataḥ_ satvasaṃsārī bhoktā brahmaiva cetanatvāt_ tato bhedo nupapatter iti traivopapāditaṃ_ anena ca pradhānakartṛkarmarūpakārakaniścayena kārakātasyārūpasiddharūpo vivartapāditaḥ_
darśanaśabdena ca pradhānakriyāni|rddeśenaikakriyāntasyākṣepekṣā sādhyasvabhāvaḥ_ kriyāvivartto py uktaḥ_ kāraṇaśaktyavacchinnā hi kriyāvivartā divaśatayāvacchinnasya mūrttir vivarta iti vivartarūpaṃ viśvaṃ pratipāditaṃ_
prayojanaśabdena ca samābhikriyāphala iti nirdeśa iti sādhyāsādhanaphalarūpatayā viśvasakalanāyām aśeṣavivartānuguṇyaṃ_ brahmaṇa pratipāditasyaikasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitir iti brahmakāṃḍe pratipāditaṃ_ tatraiva ca satattvanirṇayo smābhir vyavadhāyi_ prakhyoyātmakatvāt_ vyavahārasya nitye śabdārthasaṃbaṃdharūpaṃ dṛśyadarśana ceti bhedenātra nirdeśaḥ_ etac cāvidyāmayaṃ rūpa kathyate_ paramārtha¦kaṃ tu praśāṃtaḥ_ prapaṃcarūpaṃ vakṣyati_ yatra dravyāvaśāt_ dṛśyaṃ ca darśanaṃ cāpi | kalpitaṃ_ tasyaivārthasya nityatvaṃ śritās tyetyaṃtavedina iti
yuktam idaṃ ākṛtasaṃhāre yad avatiṣṭhate_ tat satyam iti tatraitasmāt_ tad anena kiṃcid avatiṣṭhate_ āsad apadam evaitad viśvam āvirbhatīvy āśaṃkyāpi hetubhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāṃtopakramaṃ saṃdhāyitum āha |_
vikārāpagame satyasuvarṇair kuṃḍalair yathā_
vikārāpagame satyāṃ tathāhuḥ prakṛtiparāṃ¦ 15 |_
| kuṃḍalaṃ svātmavikārāpāye dve kuṇḍale suvarṇam ekasatyaṃm avatiṣṭhate_ yathā tathā vikārāpagame pṛthivyādivikārādigame tv ayinī prakṛLtir abhinnā_ saty avatiṣṭhata ity abhyupeyam_ āhur īti āgamasiddhatā dhanati brahmaṇaḥ_ tathā coktaṃ_ ekam eva ya|d āmnātam iti_ ātmaivedaṃ satyam iti śrutiḥ_ upodbalamātra cārumāna tathā hi nirupākhyād asato parāt prādurbhāvo na yuktaḥ_ ābhāvasya bhāvarūpatvavirodhāt_ na hi śaśaśṛṃgāt kasyacid udbhavo vidyate_ asti ca vijñānarūpatayā jagaty envaya iti pūrvam evaitat_ tathā vakṣyati_ nābhāvo vijāyate bhāvo naikabhāvo hy upākhyatām iti_ cidrūpasya cichaktiḥ_ pariṇāminīti vikāratvābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ_ api tu vivarttapakṣaḥ_ viśeṣaś cānayor vākyapadīye smābhir vyākhyātām iti_ tata eva vādhāyī iha pi saṃbaṃdhasamuddeśe_ vakṣyati kāraṇātaravyudāsaś cādvayasiddhau abhihita iti saty arthitve tata evāvagaṃtavyaḥ_
tad evam ātmaśabdābhidheyasya brahmaṇaḥ_ padārthaparamārtharūpatvāt_ dravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamayitum āha |_
| vācyā sā sarvaśabdānāṃ śa¦bdāś ca na pṛthak_ tataḥ_
apṛthaktve ca saṃbaṃdhas tayor nānātmanār iva 16 |_
| tadupādhiparikalpitkaṃtabhedabahutayā vyavahārasyāpi vidyābhūyastve pratini¦yatākāro hīyam ānarūpabrahmaiva bhedaṃ brahmaiva sarvavidyāviṣaya ity ukto rthaḥ_ ātmā brahma tatvam ity ukte pi hi śabdaḥ_ samabalaṃvitopādhayo py ātmā¦nam anu parivarttate_ nirupādhino vā viṣayātītahitatvam ity upadiśaṃti brahmavidas tu yadi śabdo pekṣayā tv ātmādiśabdāḥ_ pratyāsannāḥ_ sarvasya ca tanmayatvāchabdā api tadātmakāḥ_ yathācittaṃ ¯¯śakyabhede pi ca pāramārthikaṃ saṃsṛṣṭato traikayātrāyāṃ bhedā satya itīvaśabdaḥ_ ata eva dvisaṃbaṃdhopapatiḥ_
nanu ceṃdrajālam idaṃ yad avadhṛtam upabhedānām api saṃbhāvanāsādhyasaṃbhāvanām anādṛtya tatvam avasīyamānāparamārthatopanadeśanam ity āśaṃkya dṛṣṭāṃtenaitat sādhayitum āha |_
| ātmā paraḥ priyo dveṣyoau vaktā vācyaṃ prayojanā_
viruddhāni yaethaikasya svapne rūpāṇi cetasaḥ 17_
ājanmani tathā nitye paurvāparyavivarjite_
tatve janmādirūpatvaṃ viruddham upalabhyate 18 |_
| svapnāvasthāgataḥ prapaṃco jāgarayā bādhyamānatvāt satya iti sarvabādhābhyupagamaḥ_ tenaiva dṛṣṭāṃtena jāgarīyām api bhāvabhedaḥ_ turīyadaśāyām anananavṛter asatyo vyavasthāpyate_ yat kila sarvavasthāsv anugataṃ tad eva satyaṃ tac ca sa¦vinmātraṃ rūpam avādhyamānam avasthābhedas tv āgamāyitvād bādhito sat sukhaduḥkhādivat_ tathā hi_ rāgādayaḥ sukhādayaś ca svabhāvatvāt savinmātraṃ rūpaṃ na kurvaṃti_ tathā bhedo py anekākāratuṣṭyopahataḥ_
tac ca svapne viruddhakārochekhe sārvatrikī dṛṣṭiḥ_ pratimātraniyat_ vaikalpiki_ti ko bhimāno vyāpārānusārī saṃsārī bhoktā_ su ca bhāvatad eva tanāt_ brahmaiva ca tathā ca tāvati svātaṃtryam ity apīśvaro naṃtyopādānābhāvāt_ nābhyāsyāyaLt_ priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena paraṃ vibhāgānusārī parasaṃkathanād iti_ tathāhur vedāṃtatattvanipuṇāḥ pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthavidhān_ sarveśvaraḥ_ sarvamayāḥ_ sarvabhoktā pravarttaṃte iti bhokteti pratyagātmasiddhir iyam uktā_ tasya ca sarveśvaratvāt_ brahmarūpatve sṛṣṭisāmarthyam uktaṃ_ sarvaviṣayatvāc cānanyopādānavicitrasvabhāvam āho pajñānam āhuḥ_ jaata eva pravibhajyātmānātmānam iti kartṛkarmabhedābhāvād vaikalpikatvam asvasṛṣṭeḥ sphuṭam uktaṃ_ bāhyopādanā tu jāgarāyām aiśvarīr sṛṣṭir viśvaśabdavācya_ sarvapramātṛviṣayī¦ṇi
sthiratvāsthiratvagrahāvedanānimitas tu bhedaḥ_ avidyāpravṛttirūpatvāt punar asya satyatā samānaiva_ kevalam asatyām avidyā paramo mohaś cichakter āvarako nidrā nāma tadvaśād atraiva bhrāṃtatvābhimāne yā dṛśaṃ_ nanu jananamaraṇarahitaiḥ pravibhakte kūṭasthair vāsmin_ brahmaṇi cidānaṃdarūpasarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivarttasaṃsṛtsam anvayicitsāmānyamātraṃ tu paramārtha iti siddhaṃ viruddham upalabhyate iti vedanavidyāyāṃ virodham abhyupaiti_ yat tad eva hy avidyāyā svarūpaṃ ya tad anupapadyamānam apy apagamaṃ nāpaiti_ upapannatve vidhaiva syāt_ tasmād asatyaprapaṃcaprakāśaśaktir brahmaṇo nādisiddhā_ grāhagrāhakayugena svānurūpam upacāratayā jagannāṭyam ātanotītavicārītaramaṇīyam āmanaṃti tatvadṛśaḥ ||_
| iti bhūtirājatanayahelārājakṛte prakīrṇakāṇḍaprakāśe sam__dravyasamuddeśo dvitīyaḥ | 2 | 121 śrīkṛṣṇo vijayatetarām |