University of Göttingen MS SAN 194.2

  • University of Göttingen
  • Göttingen, Germany
  • Known as: SAN 194, F[6] (Rau).
  • Siglum: G2

This is a transcript of the second copy of the text in manuscript SAN 194 from the University of Göttingen. For a more detailed description of the manuscript, see G1.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)|| śrīgaṇeśāya namaḥ || śrīpaṃtajalaye nama || niraṃtarāvamnāvat_
Incipit (folio 1v1)yasmin samukhatām prayāti ruciraṃ kāpyaṃ tarujjṛṃbhate nedīyām mahimā masyalinavaḥ
Explicit (folio 30v11)iti tata evāvādhāryaṃ ihāpi saṃbaṃdhasamuddeśe vakṣyeta kāraṇāṃtaravyudā
Physical description
Language/Script Sanskrit in Devanāgarī script. Bound with Kielhorn's notes in English.
  • ṭha and ṭa not distinguished.
  • ba and va not distinguished.
Format pothi
Material paper
Extent 30 folios.
Dimensions
  • (leaf) 16.3 x 21 cm
Foliation
  • (original) Devanāgarī numerals in black ink bracketed by double daṇḍas in red ink, top-left margin, verso.
  • (modern) European numerals penciled in under the Devanāgarī numerals, probably added by Kielhorn.
Condition Complete, in good condition.
Layout 13-15 ruled lines per page. Left and right margins are framed by two to four red lines.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • Running marginal title (|| ha॰ ||), top-left margin, verso.
Binding Bound in book form with Kielhorn's notes.
History
Date of production 1874.
Place of origin Sāgar
Provenance Comissioned by Franz Kielhorn from Nānā Shāstrī in Sāgar in 1874.
Acquisition Acquired by the University of Göttingen.

  • G2
(From folio 26v4)
jātir vā dravyaṃ vā padārthāv ity uktaṃ tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya yāḍedarśanena viśeṣyarūpaṃ dravyam iti pi padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad evaṃ paryāyāṃtaraikaddiśati ||
ātmā vasta svabhāvāpy aśarīraṃ tatvam ity āpi
dravyam ity asya paryāyāḥ||s tatvam itham iti smṛtaśa
ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravarttakam arthināṃ ataḥ śabdena tad evovyate anadhidhīyamānā tu jātir avachedikā guḍaśabde mādhuryādaya iveti dravyavādināṃ da dravyaṃ va dvividhaṃ pāramārthikaṃ sāṃvyavahārikaṃ va tatra dvitīyaṃ bhadyabhedakaprastavema guṇasamuddeśe vakṣyati vasttūpalakṣaṇaṃ yatretyādina anena va dravyeṇa vyaḍidarśane sarve śabdā dravyābhidhāyine bhavati |
iha tu pāramārthikaṃ dravyaṃ nirūpyate tathā hi ātmādvaitavādibhir ātmaśabdena ta dravyayuktam ātmaiva hy upādhibhinnaṃ pragtibhāsamānaṃ dravyaṃ padānām artha iti neṣāṃ darśanam ihaiva vakṣamāṇaṃ
vasta svalakṣaṇam arthakriyākāri dravyam iti- śākyair uktaṃ
svabhāvam iti sattādvaitavādibhiḥ || svabhāva ātmabhūtā saṃteni kṛtvā tathā hi kramarūpopaṃsahāre sattaiva satvabhi svaṃ saṃbaṃdhibhir upādhibhir upahitabhedā saiva dravyaṃ
prakṛter ekadeśaḥ cetanaḥ punuṣas tadvāreṇa śarīraśarīriṇo vyatirekā śarīraṃ dradhyaṃ pradhānam eveti prākṛtikaiḥ || śarīram evai ātmā yeṣāṃ tai śarīrātmabhir uvyate
tatvam iti caturbhūtatatvavādibhiś cārvākai dravyam uvyate pṛthivyap_taijovāyur iti tatvāni tatsamudāye śarīreṃdriyaviṣayaṃ sajñā iLti vavanāt_ ptad evam etaiḥ paramārtha ekam eva vastū
vyam ity asyeti drabhidhāyitve vakṣyamāṇanaye vātmādiśapdānām eva sarvatra ghaṭādāv avyāhataprasyatvaṃ tathā va bhāṣyaṃ ko yam ātmā udakaṃ nātmeti | atrātmaśabda udake nāmeti atrātmaśabda udake prayujyamāno dravyavadanaḥ || sākṛtidvāreṇa vānye śabdāḥ || dravye varttate ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ siddhe śabdārthasaṃbaṃdha ity atra dravyaṃ nityaṃm ākṛtir anyā vānyāvabhavatīti vadatā bhāṣyakāreṇa niṃtyaṃ dravyaṃ smṛtisaṃgrahoktasya tasyārthasyāvuvādā smṛtam ity āhā
yady api śākyāhidarśane nityaṃ bhayati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ || kevalaṃ yad asmākaṃ dravyaṃ tad anyair avem abhidhīyata ity evam atropanyāsāḥ || yac ca bhāṣyānusāreṇa svarūpānyathāt tānāpapaptiḥ || vikārabhede pi nityatvaṃ vivakṣim atreti sarvatra tatsiddhiḥ
paraṃ darśanāṃtarāśravaṇenodiṣṭagedy api dravyabhedeṣu svasiddhaṃ | tāśrayaṇe sāvaṃkrikīṃ dravyapadārthavyavasthī kartum āha |
satvaṃ vakra tadākārair asatyair avadhāryate ||
asatyopādhibhiḥ śabdaiḥ || sattyam evābhidhīyate |
iha sarvaśabdānāṃ paramārthikaṃ tatvaṃ sākṣāt praṣṭam aśaktānāṃ anekopādhiviṣayanihitapadānāṃ tadrūpāliṃganaṃ vyavahāre samālakṣyate upādhīnāṃ vāgamāpāyavaśavidhuritam ilasvarūpāṇām avisārthasamāsāpūraṇapratihataśaktiḥ || vān na tāvaty eva paryavasānam ity upalakṣitapṛchapātinaḥ || śabdā vyavasthāpyane avavṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe prakṛti avadhṛtiś cākāradvariṇa nirākārasya vukṛyārohāyogāt_ yathāpratyatyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhitvam eva rūpaṃ paramārthaḥ || tad eva brahmarūpaṃ satyam |
syād etat | upādhiśu bdānāṃ viśrāṃtyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt_ avādhyasya la upādhitvāyogāt_ ity etad vivārayitum āha |
adhruveṇa nimittena devadattagṛhaṃ yathā |
gṛhīptaṃ gṛhaśabdena śuddham evābhidhīyato
ado dedevadattasya gṛhaṃ yatrāsau kākaḥ || prativasatīty anuniyatasvāLmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasmij upalakṣaṇasvakṛtatvād adhruvatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena tathā yathā vrakṛtisaṃbaṃdhād asahyāpādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanebha samarthitaṃ tathā hi ktaktavatū niṣṭhety anubaṃyyāprayogasamāvāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñāṃ prasaṃga ity atredaṃ bhāṣye darśanam uktam |
nanu kāko tivilakṣaṇā gṛhāt_ bhedenāvadhāryamāṇo mā bhūd rahaśabdābhidheyaḥ || ghū...dayas tv ākārāḥ || pṛthakanupalabhyamānatatvāḥ || katham iva tachabdair nātidhīyeran_ anyo py upādhir upalakṣaṇaḥ bhūtaḥ sāmānādhir akaraṇyenāvachedakaḥ || tad yathā | iti harisya i paśuḥ || anyat tu viśeṣaṇam apṛthak_śabdavācyam uṃparaṃjakaṃ tad yathā vāneyam udakam iti vanasaṃbaṃdhopadhīyamānarūpaviśeṣaṇam asidhīyata iti vanaśarīrasaṃbaṃdho viśeṣaṇam uparaṃjakaṃ tadābhidheyakam āpadyata iti tathā voktam | arthaviśeṣa upādhitādaṃtavācyaḥ samānaśabdo yaḥ anupādhir ato nya syāt_ ślāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra midaranam āha |
suvarṇādi yathā yuktaṃ syair ākārair apāyi_
savakādyabhidhānānāṃ śuddham eveti vāvyatāṃ
syaṃkakuṃḍalādhāraviśeṣo bhidhāyamānarūpābhedam api suvarṇam ity eva sarvatrānapāyirūpaṃ satyabh ity apāyibhi ākāraviśeṣais tatsādhyārthakriyākaraṇān na tetraiva ruvakādiśabdā kṛtapadasaṃbaṃdhāḥ || kiṃ tu tadatirivyamānam arthavasy abhidheyakatana samāviśatti tadvat tatvakṛtisaṃbaṃdhād āropahitanānātvam api paratvaṃ śadagovaram ity arthaḥ || tatra vāpāyibhir iti hetunirdeśaḥ || śakyasamakakṣatayā vṛtaḥ || tataś vopādhinām avāvyatvema satyatvaṃ ca sidhyati asatyatvād evārthākriyākaraṇāt tadarthaṃ va śabdavyavahārād avāvyatvaṃ teṣām ity arthaḥ ||
nanu va kāryādau prakṛtyanvayo vadhāryata prava ihāpi vastūnāṃ jāyamānatvena saLtvāt_ jñānasya vaikalpikārāvavasthānām irākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād aśeṣaḥ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānam ity upasarjanībhūtasyāribhānaṃ kā kṣatiḥ na kāvit kevalam upādhir vyavātra tātparyadṛṣṭyā padabaṃdho nivāryate guṇatvena tv abhidhānam astu na tīvaty eva viśrāṃtir iti dravyanisiddhiḥ
ata eva viṣaṇovasaṃgā sāṃkaryadoṣaṃ pariharttum āha |
ākāraiś ca vyavadvedāt sāmarthyām avarudhyate ||
yathaiva vakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ ||
sarvatāveśu brahmaṇo dravyalakṣaṇasyābhedat tadatidhātitve śabdānāṃ sarvatra tasya bhāvā sārvārthyaṃ śabdāṃtarātidhīyamānārthatvaṃ sāṃkaryaṃ pramajyetety atredan ucyate pratiniyatākāraparichinavṛttitvā sarvārthatvapratibaṃdhād asaṃkara ity arthaḥ |
ghāṭākāropadhīnapuraḥsaṃra ghaṭaśabdena- brahmadravyam abhimukhīkriyate paṭākāropadhānena tu paṭaśaddenetyādy upādhirūpopahitavivekitvaṃm atidhānīyata yathā nāḍikāśuṣiravarmanihitanayanās tadavakyasāvasthitam evārthahāgaṃ vaśyaṃti tathāvadhiṃnaṃ dakūśaktibhir akārabhedair avevastūpalakṣyate tathaiva yathādhyavasāyaṃ śabdaniveśāchabdair abhidhīyata ity artha ||
yathāvaraṇāmineṃdriyasyaiva prakāśāśaktiḥ pratibadhyate na viṣayo vikriyate tathānādyāvachedaprakalpatavibhāgānāṃ jījñānām eva saṃvedanaśaktir niyamyate yena vichināyātidhī || tena bhedaviṣayāsmābhidhānāni prāyuṃjate na tu tatvam avidyayāvanīkṛteya iti nāḍikānidarśanena sūvayati nāḍikādibhir ity ādigrahaṇāvadhīnaprativātamarttyatijanāghṛvarodhaḥ_ yatrai‾vyevghavadhānaṃ tad eva hy adyadhāryate mūrcyabhijano ya sauṃdarya tenāpahuto nyaṃ na paśyati
tye tahy āṃkāramāganirveśataḥ || eṃniveśāriśabdā || te dharmamātram abhidadhyuḥ || iti sāvartrikī dravyapadārthavyavasthāviśīryota ty āśaṃkyāha |
tiṣv ākāreyuyūḥ || śabdaḥ tathāḥ bhūtedhyu varttato
ta cātmakatvāt tenāpi nitya_m evābhidhīyate |
upādhimātrasvalāves tu pi saṃniveśādyākāreśur saniveośādiLśabdāḥ || varttamājāḥ paramārthatas tatvād avyatirekād upādhīnāṃ na tu miṣkarṣe svarūpatvādy atmanaiva sattāt tad eva nityam upādhimadravyam āpatidhāne ti tatvam ātmā hy unādhīnāṃ na tu te tasyātmāne iti vyāpakatvāt sarvapadopādhayas tadātmanā saṃtas tathaivātidhīvate yadā hy upādhimadhīnatā tadopādheva vapādhayo na bhavaṃti tata śrutipūrve dharmotarāśrayatayā svātaṃtryad upādhimatva va nopādhitvam ity āśaya ||
yady evaṃ dharmāṇāṃm avasthāṃtare dharmirūpatvānityatve satyatve vākārāṇām asatyatvaṃ dravyasya tu satyatvam ity etasya niyūmesyānupapattir ity āśaṃkyāha ||
na ca tasyayārte darati dhruvebhya āgamaḥ ||
atatvam iti manyaṃte tatvam evāvivāvivāritaṃ ||
ayam atrārthaḥ || neho dvaitanaye satyāsatye dve rūpe staḥ advaitahāniprasaṃgāt_ kiṃ tu paramārthekam ekam evādvayaṃ cchānādisiddhāt__ nidhavilaṃvinasahapramāpramāsṛdviṣṭhayatayā yathātvam anavabhāsamānam anekakikalpaparighaṭitākārarūpatayā vyavahāram avatarati tathā va tad evākāranānātve nīyamānasvarūpabhedaṃ vakāsti nānyat_ tadhvatiriktasyānyasyābhāvāt_
tatra va yo yaṃ prakāśaḥ || mavidhā aprakāśakta namo vidhā na va prakāśābhāvo gakāśo nāma kaścihāmāṇāsiddho nirūpyaḥ || tataḥś ca yo yaṃ bhedaprakāśaḥ || sevaikaghanaprakāśātāvaḥ || prakāśavichedo vipā tatra va vichinānvayo vachedo vadhāyate iti vichinnaprakāśaḥ || satyo viccaiva vichemātraṃ tv apradhānasvabhavaṃ na kiṃvid avidheti paramārthatvavivāre kiṃvih atatvaṃ vyavatiṣṭhate tatvam evāyathāpratibhāsaṃ bhedena vakāsaṃd avivāritaramaṇīyaṃ paṃcodayā vyavasthitaṃ tatvam evāsinaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakata manyūṃta iti vivāreṇa vidyākilaye bra-hmaikanichatādarśanaṃ || tan uktaṃ satya viśuddhis tatroktā vidyaivetyādi |
evaṃ tena jūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaviṃvānāṃ tadupādhibhuravaṃ tad eva viṣayaḥ || siddha ity āhā
vikalparūpaṃ || bhajete tatvam evāvilpitamā
na vātra kāLlabhedakta gṛhyate
paramārthataḥ || avikalpitaṃ vikarabhyānām amiṣayo yatatvaṃ tad eva tyavahāre nyasyād vikalpamānaṃ vikalparūpaṃ nānāvidhabhedāvabhāsamānād asiddhāvidyāvaśāt samavalaṃbate jīcātmabhedenāvatiṣṭhamānaṃ tadgatatvenerti vivarttāśrayād avaśaktivibhaktadeśamānātvaṃ nimittapaurvāparyāvulaṃbanasahaṃ evam akālakalitam api tatvam anādinidhanaṃ kālākhyasvataṃtraśaktiviniveśitapratiṃvadhābhyanujñāvaśāj janmādibhāvapikārābhidhīyamānapaurvāparya cakāstīty arthaḥ ||
nanv avidyamanasya tatve pratibhānabhayuktaṃm ity āśaṃkā dṛṣṭāṃtenomamādayāti |
yathā viṣayadharmāṇāṃ jñāne ṃtyaṃnam asaṃbhavātā
tadātmeva va tastiddham atyaṃtam atadātmakaṃ ||
vijñānavāde viṣayākārasya tāvato sātyatvāt__ nīlādis tat sahite | dharmo jaḍe jñāne saṃmāvaaitair atyaṃtam iti jaḍājaḍayor na kenavid aṃśena sārūpyam ity āha tathā voktamā ekadeśena sārūpye saṃrva syāt sarvavedanāṃ || sarvātmanā tu sabhūpye jñānam ajñānatāṃ vrajed iti
athavā saṃtavadharmāchuritaṃ vijānaṃ viśuṃvodhasvabhāvam apy anujāyādy avahāre vabhāsata iti itthaṃ nidarśanāṃtaram āhā
tathā vikārarūpāṇāṃ tat te tyaṃtam asaṃbhavaḥ
tadātmeva ca tat tacam atyaṃtam atadātmakaṃ |
sāṃkhyāvikṛtaṃ pradhānatatvaṃ sarvavikāragraṃthicījāvasthaṃm abhinamaṃ nupabhṛṣṭam eva śopajāmahadādivikārarūpaiḥ || paramārthataḥ || tad dhi mahadādivikāraśaktiyuktaṃ muṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarddavaśopajāyamānavikāranānātvād vilakṣaṇam eva adyaṃ va sravahāre mahadādivikārarūpāvadhāṇo na vinā tadupalaṃbhāsaṃbhava iti sarvadeśe vyadhiyātradhinī yavam āpy ākāro pradhānena tatvapratisaḥ siddha iti sārthānvayo gṛhītaḥ |
katha punar etad anyāmyate ākārā asatyās tato nyat satvam ity āha |
satyam ākṛmisaṃhāre yad aṃte vyavatiṣṭato
tāni śabdavācyaṃ tachabdātvadha na vidyato
tad eva hi nityaṃ yasmiṃ sūtvaṃ na vihanyate iti bhāṣyanusāreṇaitad uvyate | tathā hy atroktaṃ kanam ity eva satyaṃ punar ayākṛtyāny uktaṃ khadirāṃgāraḥ suvarṇakuṇdale bhakta ity anenaiLva dṛkṣyaṃte na vikārāpekṣayā bhinnasya brahmaṇaḥ satyatovyate | tathā hi | tatra rūpakādyākāropamarddena suvarṇam ity eva satyaṃ evam anaṃtavikāragrāmopāye saṃrvāte vatipramāṇam anyadyāpi brahmarūpaṃ satyaṃ | tad eva va bhāvato nityam āpekṣyaṃ tu nātvādīnāṃ sarvavyavahāre nityatva ucyato tathā hi vyaktapāye jātir iveti mamānā gotrādikā nityā tatrāpy aśvattādibhedatyāye pṛthivīty eva satyaṃ tatrāpy avādibhedāpāye vastv ity eva satyaṃ sarvanāmapratvāyyaṃ tatrāpi saṃvidrūpatyyanapāyino nugamāviṣāyākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti | bhāvanayā voyate saṃvit ca paramaṃtīrūpā parā vākyaśabdabrahmamayīti brahmatatvaṃ śabdāt pāramārthikāt__ na bhidyate vivattaṃ daśāyāṃ tu vaikharyātmanā bhedāḥ tatra ca tad eva nityaṃ jātyādirūpeṇe śabdavācyaṃ tatrāṃtare pādānaviśrātyā vākat__tasya vyavasthāpanāt svarūpāṃtānisyārthasya vācyatvād vāvyavāvakayor avibhāgaḥ || siddhāḥ iti prathamakāṃḍe niṣītaṃ ata evānaṃtaram ihābhidhāsyati tasya śabdārthasaṃbaṃdhaṃ rūpam ekasya dṛśyata iti
yad uktaṃ tadātmeva ca ttatvam atyaṃtam atadātmakam iti tatrātyaṃtam atadātmakātāṃ tāvad vyāvaṣṭo
na tad asti na ta nāsti na tad ekaṃ na tat pṛthak |
na maṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na va nānyathā |
vaikārikasarvavyavahāram atīgatvāt pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati tathā hi asīti na śakyate vyavaharbhu satvopādhikasya svarūpasya tatvasya bhāvayogāt tenātmanā vyavahārānavatārāt | nāpi nāstīty abhāvopādhikasyāpy atathāt pramāṇena bhāvātmakasya tv asyāveditatvād
ekasaṃkhyopādhīyamānasvarūpam aviśeṣaṃ tatvaṃ na bhavati nirūpādhitaḥ || tatvasya vastvuto bhiṃnatvāt tathā vaikam ity apratīteḥ || nāpi pṛthak_hitaviśeṣaṃ tahinnasyāsatvāte
nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā tato dvitīvyasya pramāṇenānupapatteḥ || kuto bhinnaṃ vittaktaṃ vet keṃna vā saṃsṛṣṭaṃ syāt
pariṇāmaniṣedhena vivarttābhupagamān na vikṛṃta anekadhāvaśrīmarūpattayā vādbhutayā vṛttyā vivarttanādivikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītatvaṃ paraṃ brahma
atha va tadātmavāviṣāyām avadhāLyeta ity āhā
tan nāsti vidyate tatva tad aikaṃ tat pṛthak_ pṛthak |
saṃsṛṣṭaṃ va vibhaktaṃ va vikṛtaṃ tat tad anyathā ||
bhāvābhāvadhikārāvabhāsajanaśakti tad evāsti va satvāsattopādhikavyavahāram ahāṃbhavas tu niḥsattāsaṃttaniḥsadasat paraṃ brahma vyavahārikaṃ vaikānekavyavahāraṃ jātivyaktyātmanā tad eva varttayati saṃkhyopādhikam api va evaṃ saṃyogāpādhikam api anyasaṃsargitayāvabhāsanāt_ evaṃ vivekāvasāyas tatra tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthayā tad evāvabhāsa iti tadātmaiva tatvam ity uktaṃ
evaṃ ca kṛtvā sarvasya tanmayatvād virodhino pi vyavahārās tatraivopalīyaṃta ity āha ||
tasya śabdārthasaṃbadharūpam ekasya dṛśyate
ta dṛśyadarśanaṃ draṣṭā darśane ca prayojanaṃ |
vācyavāvakasaṃbaṃdhānā sāvato dvayarūpato tatra sāṃtaro tatvaśrutyarthaśaktī saṃsṛjyete iti vivarttadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vāvyavāvak_rūpatayā bhedāvabhāsau jñānajñeyaivāvidyeteti brahmakāṃḍa eva prapaṃcayam artho mmābhi virṇota imi tata evāvadhāyāṃ
dṛśyarūpatayā va tasyaiva vivarttaḥ || tathā hi dṛśyaṃ tāvahāvajāṃta saṃvirupārūḍhaṃ vedyamānaṃ vedyatvād eva vedam anekam aparārtha prakāśasya prakāśamānatāyogād iti pūrvakāṃḍe dvitīyasiddau va vitatya vicāritaṃ draṣṭāpi jīvātmā avidyākṛtāvachedo niyataḥ || satvaṃ sārī bhoktā brahmaiva vetanatvāhrāvato bhedānupapatter iti tatrevāvekṣitaṃ anena va pradhāvakartṛkarmarūpakārakaniśvayena kārakatirasyāpekṣasiddharūpo vivarttaḥ || pratipāditaḥ ||
darśanaśabdena va pradhānakriyānirdeśakena kriyāṃtarasyāpekṣyāt sadhyasvabhāvakriyāvivartto py uktaḥ kālaśaktyavachinnādi kriyāvivarttaḥ || divaśa-ktyavachinnaṃsya mūrttivivarttya iti mūrttikriyāvivarttarūpaṃ viśvaṃ pratipādiṃta |
prayojanaśabdena va samatikriyāphala iti nidarśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalānāyām aśeṣavivarttānuguṇyaṃ brahmaṇaḥ || pratipāditāṃ || ekasya sarvapījasya veyayam ekadhā noktabhoktavyarūpeṇa bhogarūpeṇa sthitir iti brahmakāṃḍe pratipādivaṃ tatraiya va satatvanirṇayo smābhi vyavadhāyi prā-Ldyopākhyātmākatvāt_ vyavahārasya dditye śabdārthasaṃbaṃdharūpaṃ tadṛśyadarśanaṃ veti bhede‾sra nirdeśaḥ || etav vāvidhyāmayaṃ rūpaṃ kathyate ta pāramārthikaṃ tu prakāśāṃtaprapaṃcarūpaṃ vakṣyati yatra draṣyāvasā dṛśyaṃ vaṃ darśanaṃ vāvikalpitaṃ tasyaivārthasya prityatvaṃ śritās traiṣyaṃtavedina iti
yuktam idaṃ ākṛtisaṃhāre te yad avatiṣṭhate tat satyaṃm iti taitrat syād ante ja kiṃvid avatiṣṭhate asadam apadam eṃvaitad viśvam āvirbhavatīty āśaṃkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhenna dṛstāṃtopakramaṃ sādhayitum āha ||
vikārāpagame sa suṃvarṇaṃ kuṃḍale yathā
vikārāpagame satyāṃ tathāhuḥ || prakṛviṃ paṇāṃ
kuṃḍalasvātmakavikārāpāye dhe kuṃḍale suvarṇam ekaṃ satyam avatiṣṭhate yathā tathā pṛthivyādivikāravigame nvayinī prakṛtir abhiṃbhā saty avatithata ity upeyaṃ āhur ity āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ tathā coktaṃ ekam eva padāmnātaṃm iti ātmaivedaṃ śasvam iti hi śrutiḥ upodvalamātraṃ vānumānaṃ tathādi nirūpākhyād asato parāt prādurbhāvo na yuḥktaḥ śvabhāvasya bhāvarūpatvavirodhān na hi śaśaśṛṃgāt kasyavid udva | kṣodbhavo dṛśyate asti ca jñānarūpatayā jagaty anvaya iti tatpūrvam evaiva tat || ta‾ śvadhyati nvābhāvo jāyate bhāvo naikabhāvo nupākhyatāṃm iti || tasya vidrūpasya vichaktir apariṇāminīti vikārābhāvān nedaṃ śāṃkhyanayavatvarināmadarśanaṃ api tu vivarttapakṣaḥ || viśeṣaś va | nayor gākyamadīye smābhir vyākhyātam iti tata evāvādhāryaṃ ihāpi saṃbaṃdhasamuddeśe vakṣyeta kāraṇāṃtaravyudā