University of Oxford, Chandra Shum Shere MS d. 247

  • Bodleian Library
  • University of Oxford
  • Oxford, United Kingdom
  • Known as: d. 247, Orig. no. 3800 (inside-cover), 35 (Wujastyk).
  • Siglum: O

This is a paper manuscript in Telugu script in the Chandra Shum Shere collection at the Bodleian Libraries. It was bought, as part of a private collection of 6330 manuscripts in Benares, by the Maharaja Sir Chandra Shum Shere in 1909 and presented to the University of Oxford (Wujastyk 1978, 1). The text extends from the beginning of the Jātisamuddeśa to the end of the Kriyāsamuddeśa, although folios 109, 110 and 111 are missing. It has never before been edited and it was not known to Wilhelm Rau, but it is described in Dominik Wujastyk's Handlist of the Vyākaraṇa manuscripts in the Chandra Shum Shere Collection preserved in the Bodleian Library. The manuscript was bound into book form by the library, and the folios were numbered by Thomas Gambier-Parry in pencil (Wujastyk 1978, 2). Gambier-Parry's foliation begins at the first flyleaf of the book; the first manuscript folio is numbered 3. Moreover, his foliation does not take into account the missing folios. In this transcription, the original Telugu foliation has been followed.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1r1)śrīgaṇeśāya namaḥ | śrīpataṃjalaye namaḥ | niraṃtarāyo stu |
Incipit (folio 1r1)yasmin_ saṃmukhatāṃ prayāti ruciraṃ ko py aṃtarujjṛṃbhate nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
Explicit (folio 128v21)sāmānyaviśeṣayor atyaṃtabhedābhāvāt_ sakalaviśeṣaparihāreṇa sāmānyarūpānupapatter iti sarvatra siddhiḥ ||
Final Rubric (folio 128v22)❈ || iti śrībhūtirājatanayahelārājakṛte prakīrṇaprakāśe kriyāsamuddeśo ṣṭamaḥ || ❈ || ❈ || ||
Physical description
Language/Script Sanskrit in Telugu script.
Format pothi
Material paper
Extent 125 folios. Folios 109 to 111 missing.
Dimensions
  • (leaf) 10 x 24 cm
Foliation
  • (original) Telugu numerals, verso side, top-left and bottom-right corners.
  • (additional) Devanāgarī numerals, verso side, bottom-right corner, first 11 folios only.
  • (modern) European numerals in pencil, recto side, bottom-right corner, written by Thomas Gambier-Parry. The numbering starts at the first flyleaf; the first manuscript folio is numbered 3.
Condition Incomplete. In good condition.
Layout 22 lines per page. Left and right margins framed by double black lines.
Hand
  • (sole) Telugu script in black ink.
Additions
  • On the flyleaf opposite the first folio, the invocation has been transcribed in Latin script.
  • Marginal title, helārājīyaṃ prakīrṇakāṃḍasya, top-left corner, verso, first folio.
  • Running marginal title, he॰ prakī॰, top-left corner, verso. Folios 2 - 9.
  • Running marginal title, || rāma ||, bottom-right corner, verso. First 9 folios only.
  • On the recto side of the last folio, the final section rubric has been transcribed in Devanāgarī script.
  • On the verso side of the last folio, the title has been written in Devanāgarī script. In addition, the original manuscript number, 3800 has been written in blue ink.
Binding Hardcover book, library binding. The spine reads, Helarāja's Vākyapadīprakīrṇakaprakāśa. It also gives the shelfmark, MS. Chandra Shum Shere d.247. The inside front cover gives the shelfmark and the original number.
History
Date of production 19th century.
Place of origin Benares
Provenance Bought by Maharaja Sir Chandra Shum Shere in 1909 and presented to the University of Oxford.
Acquisition Acquired by the University of Oxford.

  • O
(From folio 37v2)
jātir vā dravyaṃ vā padāṙtthāv ity uktaṃ tatra vājapyāyanadaṙśanena jātiṃ viśeṣaṇabhūtāṃ padāṙtthaṃ vyavasthāpya vyāḍidaṙśanena viśeṣyarūpaṃ dravyam api padāṙtthaṃ vyavasthāpayituṃ yathādaṙśanaṃ tad eva paryāyāṃtarair uddiśati ||_
|| ātmā vastu svabhāvaś ca śarīraṃ tatvam ity api |
dravyam ity asya paryāyās tatva nityam iti smṛtaṃ || 1 ||
ihārtthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam artthināṃ tataḥ śabdena tad evocyate anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti dravyavādināṃ darśanaṃ dravyaṃ ca dvividhaṃ pāramārtthikaṃ sāṃvyavahārikaṃ ca tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavaṃti |
iha tu pāramārtthikaṃ dravyaṃ nirūpyate | tathā hi | ātmādvaitavādibhir ātmaśabdena tad dravyayuktam ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām arttha iti teṣāṃ darśanam ihaiva vakṣyamāṇaṃ
vastu svalakṣaṇaṃ artthakriyākāri dravyam iti śākyair uktaṃ
svabhāvam iti sattādvaitavādibhiḥ | svabhāva ātmabhūtā satteti kṛtvā | tathā hi kramarūpopasaṃhāre sattaiva satvam iti svasaṃbaṃdhibhir upādhibhir upahitabhedā saiva dravyaṃ
prakṛter ekadeśaḥ cetanaḥ puruṣaḥ tadvāreṇa śarīraśarīriṇor avyatirekaḥ śarīraṃ dravyaṃ pradhānam eveti prākṛtikaiḥ śarīram eva ātmā yeṣāṃ taiḥ śarīrātmabhir ucyate |
tatvam iti caturbhūtatatvavādibhiś cārvākair dravyam ucyate pṛthivyaptejovāyava iti tatvāni tatsamudāye śarīreṃdriyaviṣayasaṃjñā iti vacanāt_ taiḥ paramārttha ekam eva vastūcyate
dravyam ity asyeti dravyaṃ nāma yaḥ padārtthaḥ tasyaita eva paryāyāḥ eteṣām eva pāramārtthikarūpābhidhāyitvāt_ nānye ghaṭādiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanaye ātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasyaṃdatvaṃ tathā ca bhāṣyaṃ eko yam ātmā udakaṃ nāmeti | atrātmaśabda udake prayujyamāno dravyavacanaḥ kṛtidvāreṇa vānye śabdāḥ dravye vartaṃte ime tu tatparityāgena mukhyayā vṛtyeti viśeṣaḥ | siddhe śabdārtthasaṃbaṃdha ity atra dravyaṃ nityaṃ ākṛtir anyā cānyā ca bhavatīti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ saṃgrahoktasya tasyārtthasyānuvādāt smṛtam ity āha |
yady api śākyādidarśane nityaṃ bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yac ca bhāṣyānusāreṇa svarūpānyathā tv anāpattiḥ vikārabhede pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ |
evaṃ darśanāṃtarāśrayaeṇenoddiLṣṭeṣv api dravyabhedeṣu svasiddhāṃtāśrayeṇa sārvatrikīṃ dravyapadārtthavyavasthāṃ kartum āha ||
|| satyaṃ vastu tadākārair asatyair avadhāryate |
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate || 2 ||
iha sarvaśabdānāṃ pāramārtthikaṃ tatvaṃ sākṣāt spraṣṭum aśaktānāṃ anekopādhiviṣayanihitānāṃ padānāṃ tadrūpāliṃganaṃ vyavahāre samālakṣyate upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām artthisārtthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitapṛṣṭhapātinaḥ śabdā vyavasthāpyaṃte avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram artthe prakṛti avadhṛtiś cākāradvāreṇa nirākārasya buddhyupārohāyogāt_ yathāpratyayaṃ bhedāvasāyasya bādhyamānatvāt_ upādhyabhinnam eva rūpaṃ paramārtthaḥ tad eva brahmarūpaṃ satyaṃ |
syād etat | upādhiṣu śabdānāṃ viśrāṃtyabhāve śabdārtthopādhitvaṃ teṣāṃ na syāt | avācyasya tadupādhitvāyogāt_ ity etad vicārayitum āha ||_
|| adhruveṇa nimittena devadattagṛhaṃ yathā |
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 ||
ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasatīty atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasmin_ upalaṇatvasya kṛtatvād adhruvam anityam iti tadanādareṇaiva tadupalakṣitaṃ gṛham a— tvaṃ·bhidhīyate gṛhaśabdena tathā yathā prakṛtisaṃbaṃdhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabder abhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatvasaty upādhitvaṃ nidarśanena samartthitaṃ | tathā hi ktaktavatū niṣṭhā ity anubaṃdhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye nidarśanam uktaṃ |
nanu kāko vilakṣaṇod gṛhād bhedenāvadhāryamāṇo mā bhud gṛhaśabdābhidheyaḥ ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatatvāḥ katham iva tacchabdair nābhidhīyeran_ anyo py upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyanāvacchedakaḥ | tad yathā | dṛtiharir anyatra paśuḥ anyat tu viśeṣaṇam apṛthakchabdavācyam uparaṃjakaṃ yathā vānedam udakam iti vanasaṃbaṃdhopadhīyamānarūpaviśeṣaṇam abhidhīyata iti vanaśarīrasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyatvam apy āpadyata iti | tathā coktaṃ | artthaviśeṣa upādhitādaṃtavācyaḥ samānaśabdo yaḥ anupādhiḥ ato nyaḥ syāt_ ślāghādiviśeṣaṇaṃ syāt_ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha ||_
|| suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |
rucakādyabhidhānānāṃ śuddham eveti vācyatāṃ || 4 ||
rucakakuṃḍalādyākāraviśeṣo bhidhīyamānarūpābhedam api suvarṇam ity eva sarvatrānapā=Lyirūpaṃ satyam ity apāyibhir ākāraviśeṣais tatsādhyārtthakriyākaraṇān na tatraiva rucakādiśabdāḥ kṛtapadasaṃbaṃdhāḥ kiṃ tu tadatiricyamānam artthavastv abhidheyaketana samāviśaṃti tadvat prakṛtisaṃbaṃdhād āropahitanānātvam api paratvaṃ śabdagocaram ity artthaḥ | tatra cāpāyibhir iti hetunirdeśaḥ śākyasamakakṣatayā kṛtaḥ tataś copādhīnām avācyatvaṃ ca sidhyati asatyatvād evārtthakriyākaraṇāt tadartthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity artthaḥ |
nanu ca kāryādau prakṛtyanvayo vadhāryata eva_ ihāpi vastūnāṃ jāyamānatvena satvāt_ jñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād aśeṣaḥ na tu viśeṣaṇoparaktaṃ viśeṣyābhidhānam ity upasarjanībhūtasyābhidhānaṃ kā kṣatiḥ na kācit kevalam upādhiṣv evātra tātparyadṛṣṭyā padabaṃdho nivāryate guṇatvena tv abhidhānam astu na tāvaty eva viśrāṃtir iti dravyasiddhiḥ |
ata eva viśeṣaṇoparāgāt sāṃkaryadoṣaṃ parihartum āha ||_
|| ākāraiś ca vyavacchedāt sāmartthyam avarudhyate |
yathaiva cakṣurādīnāṃ sāmartthyaṃ nāḍikādibhiḥ || 5 ||
sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasyābhāvāt sārvārtthyaṃ śabdāṃtarābhidhīyamānatvaṃ sāṃkaryaṃ prasajyetety atredam ucyate | pratiniyatākāraparicchinnavṛttitvāt sarvārtthatvapratibaṃdhād asaṃkara ity artthaḥ
ghaṭākāropadhāne puraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyaṃ | tad yathā nāḍikāsuṣiravartmanihitanayanās tadavakāśāvasthitam evārtthabhāgaṃ paśyaṃti tathāvadinaṃ dṛk_śaktirbhi.........r ākārabhedair eva vastūpalakṣyate tathaiva yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata ity artthaḥ |
yathāvaraṇādineṃdriyasyeva prakāśaśaktiḥ pratibadhyate na viṣayo vikriyate tathā'nādyavidyāvacchedaprakalpitavibhāgānāṃ vijñānānām eva saṃvedanaśaktir niyamyate yena vicchinnādyābhidhānena bhedaviṣayāsmābhidhānāni prayuṃjate na tu tatvam avidyayāvilīkriyate iti nāḍikānidarśanena sūcayati nāḍikādibhir ity ādigrahaṇāvadhānapratighātamatyabhijanādyavarodhaḥ | yatraivavye hy avadhānaṃ tad eva hy avadhāryate mūrtyabhijano pasauṃdaryaṃ tenāpahṛto nyaṃ na paśyati
ye tarhy ākāramātranirdeśataḥ sanniveśādiśabdāḥ te dharmamātram abhidadhyuḥ | iti sārvatrikī dravyapadārtthavyavasthā viśīryetety āśaṃkyāha ||
|| teṣv ākāreṣu yaḥ śabdaḥ tathābhūteṣu vartate |
tatvātmakatvāt tenāpi nityam evābhidhīyate || 6 ||
upādhimātrasvabhāve kvacit sanniveśādyākāLreṣu saṃniveśādiśabdāḥ vartamānāḥ paramārtthatas tatvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvād ātmanaiva satvāt tad eva nityam upādhimad dravyam evam abhidhāne bhihitatvaṃ ātmā hy upādhīnāṃ na tu te tasyātmāna iti vyāpakatvāt sarva evopādhayaḥ tadātmanā saṃtas tathaivābhidhīyaṃte yathā hy upādhimadhīnatā tadopādheya upādhayo na bhavaṃti tatas tu nipūrve dharmāṃtarāśrayatayā svātaṃtryād upādhimatva va nopādhitvam ity āśayaḥ |
yady evaṃ dharmāṇām avasthāṃtare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvaṃ dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṃkyāha ||_
|| tatvatasyayor bheda iti dravyebhya āgamaḥ |
atatvam iti manyaṃte tatvam evāvicāritaṃ || 7 ||
ayam atrārtthaḥ | na hy advaitanaye satyāsatye dve rūpe staḥ advaitahāniprasaṃt_ kiṃ tu pāramārtikam ekam evādvayaṃ tac cānādisiddhāvidyāvilaṃbitasahapramāpramātṛviṣayatayā yathātatvam anavabhāsamānam anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti nānyat_ tadvyatiriktasyānyasvābhāvāt |
tatra ca yo yaṃ prakāśaḥ sa vidyā aprakāśas tu tamo vidyā na ca prakāśābhāvo prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo yaṃ bhedaprakāśaḥ sa evaikaghanaprakāśābhāvaḥ prakāśavicchedo vipā tatra ca vicchedo vadhāryate iti vicchinnaprakāśaḥ satyo vidyaiva vicchedamātraṃ tv aprathānasvabhāvaṃ na kiṃcid avidyeti paramārtthatvavicāre na kiṃcid atatvaṃ vyavatiṣṭhate tatvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapaṃca tatvam iti vyavahriyata iti brahmavidaḥ tathā pratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ parīkṣayā vyavasthitaṃ tatvam evābhinnaṃ tīrtthikā bhedadarśanavyavasthitā bhedātmakaṃ tatvaṃ manyaṃta iti vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanaṃ | ta uktaṃ satyā viśuddhis tatroktā vidyaive...........tyādi |
evaṃ tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvam avidyānāṃ tadupādhimukhaṃ tad eva viṣayaḥ siddha ity āha ||
|| vikalparūpaṃ bhajate tatvam evāvikalpitaṃ |
na cātrākārabhedas tu gṛhyate
paramārtthataḥ || 8 || avikalpitaṃ vikalpānām aviṣayo yat tatvaṃ tad eva vyavahāre nyasyābhāvād vikalpyamānaṃ vikalparūpaṃ nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalaṃbate jīvātmabhedenāvatiṣṭhamānaṃ kālākhyasvataṃtraśakti | tad atatveneti mūrtivivartāśrayād eva śaktivibhaktadeśanānātvaṃ nimittapaurvāparyāvalaṃbanasahaṃ svayam akālakalitam api tatvim anādinidhanaṃ kālākhyasvataṃtraśaktiviveśitapratibaṃdhābhyanujñānavaśāj janmādibhāvavikārābhidhīyamānapaurvāparyaṃ caLkāstīty artthaḥ |
nanv avidyamānasya tatve pratibhānam ayuktaṃ ity āśaṃkya dṛṣṭāṃtenopapādayati ||
|| yathā viṣayadharmāṇāṃ jñāne tyaṃtam asaṃbhavaḥ |
tadātmeva ca tat siddham atyaṃtam atadātmakaṃ || 9 ||
vijñānavāde viṣayākārasya tāvato satyatvān nīlādis ta_hi te dharmo jaḍe jñāne saṃbhāvaṃtair atyaṃtam iti jaḍājaḍayor naai kenacid aṃśena sārūpyam ity āha tathā coktaṃ | ekadeśena sārūpye sarvaṃ syāt sarvavedanaṃ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajed iti |
atha cāsaṃtavadharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy anujñāyā vyavahāre vabhāsata iti | itthaṃ nidarśanāṃtaram āha ||
|| tathā vikārarūpāṇāṃ tatve tyaṃtam asaṃbhavaḥ |
tadātmeva ca tat tatvam atyaṃtam atadātmakaṃ || 10 ||
sāṃkhyāvikṛtaṃ pradhānatatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārtthataḥ tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vihalakṣaṇam eva ayaṃ ca vyahāre mahadādivikārarūpāvadhāraṇena vinā tadupalaṃbhāsaṃbhava iti sarvadeśeṣv avidyānvayinī evam asyākāropradhānena tatvapratibhāsaḥ siddha iti sārtthānvayo gṛhītaḥ |
kathaṃ punar etad avagamyate ākārā asatyāḥ tato nyat satyam ity ata āha ||
|| satyam ākṛtisaṃhāre yad aṃte vyavatiṣṭhate |
tan nitya śabdavācyaṃ tac chabdān nityaṃ na bhidyate || 11 ||
tad eva hi nityaṃ yasmiṃs tatvaṃ na vihanyate iti bhāṣyānusāreṇaitad u=cyate | tathā hy atroktaṃ kanam ity eva satyaṃ punar aparayākṛtyā yuktaṃ khadirāṃgārasadṛśe suvarṇakuṃḍale bhavata ity anenaiva dṛṣṭāṃtena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate tathā hi tatra rūcakādyākāropamardena suvarṇam ity eva satyaṃ evam anaṃtavikāragrāmāpāye sarvāṃte catipramāṇam anapāyi brahmarūpaṃ satyaṃ tad eva ca bhāvato nityam apekṣyaṃ tu nātyādīnāṃ sarvavyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir iveti manyamānā gotvādikā niyā tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyaṃ | tatrāpi pṛthivītvādibhedāpāye vastv ity eva sarvaṃ sarvatra nāmapratyāyyaṃ tatrāpi saṃvidrūpasyānapāyino nugamād viṣayākāraviveke tad eva pāramārtthikaṃ satyam iti neti netīty upāsīteti bhāvanayā codyate saṃvic ca paramaṃnirūpā parā vākyaśabdabrahmamayīti brahmatatvaṃ śabdāt pāramārtthikān na bhidyate | vivartadaśāyāṃ tu traisvaryātmanā bhedaḥ tatra ca tad eva nityaṃ jātyādirūpeṇa śabdavācyaṃ tatrāṃtare yādānaviśrāṃtyā vācakatvasya vyavasthāpanāt_ svarūpāṃtargatasyārtthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṃḍe nirṇītaṃ ata evānaṃtaLram ihābhidhāsyati tasya śabdārtthasaṃbaṃdhaṃ rūpam ekasya dṛśyata iti |
yad uktaṃ tadātmeva ca tat tatvam atyaṃtam atadātmakam iti tatrātyaṃtam atadātmakatāṃ tāvad vyācaṣṭe ||
|| na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |
na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na ca nānyathā || 12 ||
vaikārikasarvāvyavahāramatāṃgatvāt pāramārtthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati tathā hi astīti na śakyate vyavahartuṃ satvopādhikasya svarūpasya tatvasya bhāvayogāt tenātmanā vyavahārānavatārāt | nāpi nāstīty abhāvopādhi=kasyāpy atatvāt_ pramāṇena bhavātmakasya tatvasyāveditatvād
ekasaṃkhyopadhīyamānasvarūpaviśeṣaṃ tatvaṃ na bhavati nirupādhitaḥ tatvasya vastuto bhinnatvāt tathaivaikam ity apratīteḥ | nāpi pṛthakpāhitaviśeṣaṃ tadbhinnasyāsatvāt_
nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā tato dvitīyasya pramāṇenānupapatteḥ kuto bhinnaṃ viviktaṃ ca kena vā saṃsṛṣṭaṃ syāt
pariṇāmaniṣedhena vivartābhyupagamān na vikṛtaṃ anekabhāvagrāmarūpatayā cādbhutayā vṛtyā vivartanād avikṛtam ity api na śakyate vyavahartum iti- sarvavyapadeśānītatvaṃ paraṃ brahma
atha ca tadātmevāviṣāyām avadhāryata ity āha ||
|| tan nāsti vidyate tac ca tad ekaṃ tat pṛthak_ pṛthak |
saṃsṛṣṭaṃ ca vibhaktaṃ ca viviktaṃ tat tad anyathā || 13 ||
bhāvābhāvavikārāvabhāsajananaśakti tad evāsti ca sattāsattopādhikavyavahāram ahaṃbhāvas tu niḥsattāsattaṃ niḥsadasad paraṃ brahma vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati saṃkhyopādhikam api ca evaṃ saṃyogopādhikam api anyasaṃsargitayāvabhāsanāt_ evaṃ vivekāvasāyaḥ tatra tadā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthayā tad evāvabhāsata iti tadātmaiva tatvam ity uktaṃ |
evaṃ ca kṛtvā sarvasya tanmayatvād virodhino pi vyavahārās tatraivopalīyaṃta ity āha ||
|| tasya śabdārtthasaṃbaṃdharūpam ekasya dṛśyate |
tad dṛśyadarśanaṃ draṣṭā darśane ca prayojanaṃ || 14 ||
vācyavācakasaṃbaṃdhānāṃ bhāvato dvayarūpato_ tatra hy āṃtare tatvaśrutyartthaśaktī saṃsṛjyete iti vivartadaśāyāṃ śrutyartthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau jñānajñeyaivāvidyeti brahmakāṃḍa evoyam arttho smābhir nirṇīta iti tata evāvadhāryaṃ |
dṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi dṛśyaṃ tāvad bhāvajātaṃ saṃvidupārūḍhaṃ vedyamānaṃ vedyatvād eva cedam anekam aparārtthaprakāśasya prakāśamānatāyogād iti pūrvakāṃḍe dvitīyasiddhau ca vitatya vicāritaṃ draṣṭāpi jīvātmā avidyākṛtāvacchedo niyataḥ satvaṃ sārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditaṃ | anena ca pradhānakartṛkarmarūpakārakaniścayena kārakatirasyāpekṣat siddharūpo vivartaḥ pratipāditaḥ
darśanaśabdena ca pradhānakriyānirddetaśakena kriyāṃtarasyāpekṣaṇāt sādhyasvabhāvakriyāvivarto py uktaḥ kālaśaktyavaLcchinnā hi kriyāvivartaḥ divaśaktyavacchinnasya mūrtir vivarta iti mūrtikriyāvivartarūpaṃ viśvaṃ pratipāditaṃ |
prayojanaśabdena ca samatikriyāphala iti nidarśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalanāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditaṃ etasya sarvabījasya ceyam ekadhā bhoktṛbhoktavyarūpeṇābhogarūpeṇa sthitir iti brahmakāṃḍe pratipāditaṃ | tatraiva ca satatvanirṇayo smābhir vyavadhāyi prakhyopākhyātmakatvāt_ ca vyavahārasya dvitve śabdārtthasaṃbaṃdharūpaṃ tad dṛśyadarśanaṃ ceti bhedenātra nirdeśaḥ etac cāvidyāmayaṃ rūpaṃ katthyate pāramārtthikaṃ tu prakāśitaprapaṃcarūpaṃ vakṣyati yatra iṣyāvasā dṛśyaṃ ca darśanaṃ cāvikalpitaṃ tasyaivārtthasya śrityatvaṃ śritās traiyyaṃtavedina iti
yuktam idaṃ ākṛtisaṃhāre ṃte yad avatiṣṭhate tat satyam iti tatraitat syād aṃte na kiṃcid avatiṣṭhate asad apadam evaitad viśvam āvirbhavatīty āśaṃkyāpi hetutābhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāṃtopakramaṃ sādhayitum āha ||
|| vikārāpagame satyaṃ suvarṇaṃ kuṃḍale yathā |
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 ||
kuṃḍalasvātmavikārāpāye dve kuṃḍale suvarṇam ekaṃ satyam avatiṣṭhate yathā tathā pṛthivyādivikāravigame nvayinī prakṛtir abhinnā satyāvatiṣṭhata ity upeyaṃ āhur ity āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ tathā coktaṃ ekam eva yad ātmātam iti ātmaivedaṃ satyam iti hi śrutiḥ upodbalamātraṃ cānumānaṃ tathā hi nirupākhyād asato parāt prādurbhāvo na yuktaḥ abhāvasya bhāvarūpatvavirodhān na hi śaśaśṛṃgāt kasyacid udbhavo dṛśyate asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvam evaitat | tathā ca vakṣyati | nābhāvo jāyate bhāvo naikabhāvo nupākhyatām iti | tasya cidrūpasya cicchaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ api tu vivartapakṣaḥ | viśeṣaś cānayor vākyapadīye smābhir vyākhyātam iti tata evāvadhāryaṃ ihāpi saṃbaṃdhasamuddeśe vakṣyate kāraṇāṃtaravyudāsaś cādvayasiddhau abhihita iti saty artthitve tata evāvagaṃtavyaḥ |
tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārtthaparamārtharūpatvād dravyarūpatvam upapādya sarvaśabdāvācyatvaṃ tasyaiva nigamayitum āha ||
|| vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak_ tayaḥ |
apṛthaktve ca saṃbaṃdhas tayor nānātmanor iva || 16 ||
tattadupādhiparikalpitabhedabahutayā vyavahārasyāpi vidyābhūyastve pratiniyatākārotthīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto rttha ātmā brahma tatvam ityādayo pi śabdāḥ samavalaṃbitopādhayo py ātmānam anu parivartaṃte | nirupādhino vāgviṣayātītatvād vā manasātītaṃ hi tatvam ity upadiśaṃti Lbrahmavida kyayadiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ sarva ca tanmayatvāc chabdā api tadātmikāḥ yathāvibhaktaṃ prāk_ abhede pi ca pāramārtthikasaṃvṛto lokayātrāyāṃ bhedo satya itīvaśabdaḥ ata eva dvisasaṃbaṃdhopapattiḥ
nanu ceṃdrajālam idaṃ padavavṛtarūpabhedānām api bhāvānām anādṛtatvam avanīyamānāparamārtthatopadeśanam ity āśaṃkya dṛṣṭāṃtenaitat sādhayitum āha ||
|| ātmā pari priyo dveṣyo vakā vācyaṃ prayojanaṃ ||
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ ||
ajanmani tathā nitye paurvāparye vivakṣite |
tatve janmādirūpatvaṃ viruddham upalabhyate || 18 ||
svapnāvasthāgataḥ prapaṃco jāgarayā bādhyāmānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāṃtena jāgarāyām api bhāvabhedas turīyadaśāyā_m ananuvṛtter asatyo vasthāpyate yat kila sarvāvasthāsv anugataṃ tad eva satyaṃ tac ca saṃvinmātraṃ rūpam abādhyamānam avasthābhedas tv ā_gamāpāyitvād bhādite sat sukhaduḥkhādivat | tathā hi rāgādayaḥ sukhādayaś ca svabhāvatvāt saṃvinmātraṃ rūpaṃ na vikurvaṃti tathāvasthābhedo py anekākāramuṣyopahataḥ
tatra svapne viruddhākārollekhā vaikalpikī dṛṣṭiḥ pratimātṛniyatā vaikalpikīti ko bhimāno vyāpārānusārī saṃsārī bhoktā sa ca bhāvatad acetanatvāt_ brahmaiva tathā bhāti svātaṃtryānimittāpīśvaro nanyopādānābhāvāt_ nābhāsyāpala priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena paravibhāgānusārī parasaṃkathādiṣu tadāhuḥ vedāṃtatatvanipuṇāḥ pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartata iti bhokteti pratyagātmasṛṣṭir iyam uktā tasya ca sarveśvaratvāt_ brahmarūpatve sṛṣṭisāmartthyam uktaṃ sarvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopajñānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asya sṛṣṭeḥ sphuṭam uktaṃ bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī |
sthiratvāsthiratvāgrahāvedānimittas tu bhedaḥ avidyāpravṛttirūpatvāt punar asatyatatā samanaiva kevalaṃ satyām avidyāyām aparo mohaś cicchakter āpārako nidrā nāma tadvaśād attaiva bhaḥ tatvābhimāne yādṛśāṃ paramārtthadaśāṃ tu janamaraṇarahitaiḥ pravibhakte kūṭasthe parasmin_ brahmaṇi cidānaṃdarūpe sarvam eva jāgaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpaṃ saṃsṛtsam anvayicitsāmānyamātraṃ tu paramārttha i siddhaṃ viruddham upalabhyata iti vadann avidyāyāṃ virodham abhyupaiti | tade hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy āsopagamaṃ nayati upapannatve vidyaiva syāt_ tasmād asatyaprapaṃcaprakāśanaśakti brahmaṇo nādisiddhā grāhyagrāhakayugalasānurūpam uparacayā jagalādyam ātanotīty avicāriLtaramaṇīyām imām apanayaṃti tatvadṛśaḥ || || 18 ||
❈|| iti bhūtirājatanayahelārājakṛte prakīrṇaprakāśe dravyasamuddeśo dvitīyaḥ ||❈