Rajasthan Oriental Research Institute (Alwar branch) MS 4781

  • Rajasthan Oriental Research Institute
  • Alwar, India
  • Known as: 4781, 3050 (kramāṅka), 3127 (saṃgrahāṅka), F[1] (Rau), 1170 (1892 catalogue), RORI XXI 4781 (NCC).
  • Siglum: A

This manuscript is held at the Alwar branch of the Rajasthan Oriental Research Institute. It formed part of the library of the Mahārāja of Alwar, which was catalogued by Peter Peterson in the late 19th century. As Peterson notes, the collection originated with Banni Singh (Peterson 1884, 3), who ruled Alwar in the first half of the 19th century. The manuscript extends from the beginning of the Jātisamuddeśa until near the end of the commentary on the Kriyāsamuddeśa, breaking off just a few sentences before the end. The manuscript does not seem to be complete. There are a few peculiarities to this scribal hand – ma is often written as nya, and as śa. These have been noted with the <g> tag.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)|| śrīgaṇeśāya namaḥ || śrīpataṃjalaye namaḥ || niraṃtaśaya snāvatt_ śrīr
Incipit (folio 1v1)yasmin saṃmukhatāṃ prayāti haviraṃ ko
Explicit (folio 301v9)upādhyāyasya śiṣyam āha mātulaṃ bhavān abhivādayattām iti ma gatvopādhyāmām abhivādayata iti atra ca yathaiko rthaḥ
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material paper
Extent 301 folios.
Dimensions
  • (leaf) 11.3 x 26.5 cm
Foliation
  • (original) Devanāgarī numerals, top-left margin, verso.
  • (original) Devanāgarī numerals, bottom-right margin, verso.
Condition Incomplete, in good condition.
Layout 9 lines per page. Approximately 38 akṣaras per line. No marginal frame lines.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • Running marginal title above foliation, bottom-right margin, verso, reading rāma.
  • On the recto side of the first folio, the number 3127 has been written and crossed out many times. It also features three different institutional stamps.
Binding Wrapped in craft paper.
History
Date of production 19th century
Place of origin India
Provenance From the library of Banni Singh.
Acquisition Acquired by the Rajasthan Oriental Research Institute.

  • A
(From folio 82v1)
jātir vā dravyaṃ vā padārthāv ity uktaṃ tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena viśeṣyarūpaṃ dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eca paryāyāṃtarair uddiśati ||
ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api_
dravyam ity asya paryāyās tac ca nityam iti smṛtaṃ ||
ihārthakriyāṃ dravyam evopayujyata iti tad eva pravarttakam arthināṃ_ ataḥ śabdena tad evocyate_ anabhidhīyamānā tu jātir avachedikā guḍaśabde mādhuryādaya raveti dravyavādināṃ darśanaṃ_ dravyaṃ ca dvividhaṃ pāramārthikaṃ sāṃvyavahārikaṃ ca ta dvitīyaṃ bhedyabhedakaprastāvena guṇasamudeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā_ anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyinoṃ bhavaṃti_
iha tu pāramārthikaṃ dravyaṃ nirūpyate_ tathā hi_ ātmādvaitavādibhir ātmaśabdena ta dravyam uktam ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām artha iti teṣāṃ darśanam ihaiLva vakṣyamāṇaṃ
vastu svalakṣaṇam arthakriyākāri dravyam iti śākyair uktaṃ
svabhāvam iti_ sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā_ tathā hi_ kramarūpopasaṃhāre sattaiva satvam iti svasaṃbaṃdhibhir upādhibhir upahitabhedā saiva dravyaṃ_
prakṛter ekadeśaḥ cetanaḥ puruṣas tadvāreṇa śarīraśarīriṇor avyatirekāt_ śarīraṃ dravyaṃ padhānam eveti prākṛtikai śarīram evaika ātmā yeṣāṃ taiḥ śarīrātmabhir ucyaṃte_
tatvam iti_ caturbhūtatatvavādibhiś cākaikair dravyam ucyate pṛthivyātejovāyur iti tatvāni tatsamudāye śarīredriyaviṣayasaṃjñā iti vacanāt__ tad evam etaiḥ parartha ekam eva vastūcyate_
dravyam ity asyeti_ dravyaṃ nāma yaḥ padārthaḥ tasyaita eva paryāyāḥ eteṣās eva pāramārthikarūpābhidhāyitvāt__ nānye ghaṭādiśabdāḥ saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvaṃ_ tathā ca bhāṣyaṃ_ eko yam ātmā udakaṃ nāmeti_ atrātmaśabda udake prayujyamāno dravyavacanaḥ_ ākṛtidvāreṇa cānye śabdāḥ dravye Lvartate ime tu tparityāgena mukhyayā vṛtyeti viśeṣaḥ siddhe śabdārthasaṃbandha ity atra dravyaṃ nityam ākṛtir anyā cānyā ca bhavatīti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ_ saṃgrahoktasya tasyārthasyānuvādāt smṛtam ity āha
yady api śā-kyādidarśane nityaṃ na bhavati dravyaṃ tathāpi na matasyānabhyupagamād adoṣaḥ kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ yad vā ca bhāṣyānusāreṇa skarūpānyathātvānāpattivikārabhede pi nityatvaṃ vivakṣitam eveti sarvatra lat siddhiḥ
paraṃ darśanāṃtarāśrayaṇenoddiṣṭeṣv api bhedeṣu svasiddhāṃtāśrayeṇa sārvavrikīṃ dravyapadārthavyavasthāṃ kartum āha ||
|| satyaṃ vastu tadākārair asatyer evadhāryate_
asatyopādhibhiḥ śabdaiḥ satyam evābhidhāyale_
iha sarvaśabdānāṃ pāramārthikaṃ tatvaṃ sākṣyāt spraṣṭum aśaktānāṃ anekopādhiviṣayanihitapadānāṃ tadrūpāliṃganaṃ vyavahāre samālakṣyate_ upādhānāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān naṃ nāvaty eva paryavasānam ity upalakṣitaLrūpapṛṣṭavātinaḥ śabdā vyavasthāpyaṃte_ avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe prakṛti avadhṛtiś cākāradvāreṇa nirākārasya buddhyupārohāyogāt_ yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ tad eva brahmarūpaṃ satyaṃ
syād etat__ upādhisvu śobdānāṃ viśrāṃtyabhāve śabdārthopādhi¦tvaṃ teṣāṃ na syāt_ avācyasya tadupādhitvāyogāt_ ity etad vicārayitum āha ||
|| adhruveṇa nimittena devadattaṃ gṛhaṃ yathā
gṛhītagṛhaśabdena śuddham evābhidhīyate
ado devadattasya gṛhaṃ yatrausau kākaḥ pratīvasatīty a¦tra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpaṃtite pi tasminn upalakṣyaṇasya kṛtatvād adhruvatvam anityatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena yathā tathā prakṛtisaṃbaṃdhād asatyopādhyupalalakṣitaṃ satyam upādhirūpān anādareṇa śabdair abhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvanidarśanena samarthitaṃ_ tathā hi ktaktavatū niLṣṭety anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye darśanam uktaṃ_
nanu kāko sti vilakṣaṇād gahāt_ bhedenāyadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ ghaṭhādayas tv ākāṃrā pṛthaganupalabhyamānatatvāḥ katham iva tachabdair nābhidhīyeran_ anyo py upādhirūpalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvachedakaḥ tad yathā iti harir ity atra paśuḥ anya tu viśeṣaṇam apṛthak_śabdavācyam uparaṃjakaṃ tad yathā vāneyam udakam iti vanasaṃbaṃdhopādhīyamānarūpaviśeṣaṇam abhidhīyata iti vacanaśarīrasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata iti_ tathā coktaṃ arthaviśeṣa upādhis tadanuvācyaḥ samānaśabdo yaḥ anupādhir anonya syāt__ ślāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha ||
suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ
rucakādyabhidhānānāṃ śuddham evaiti vācyaṃtāṃ_
rucakakuṃḍalādyākāraviśeṣopādhīyamānarūpābhedam api suvarṇam ity eva sarvatropādhirūpaṃ Lsatyam ity upādhibhiḥ_ ākāraviśeṣais tatsādhyārthakriyākaraṇān na tatraiva rucakādiśabdāḥ kṛtapadasaṃbaṃdhāḥ kiṃ tu datiricyamānam arthavastv abhidhāyakatvena samāviśaṃti tadvat prakṛtisaṃbaṃdhād āropāhitanānātvam api paratatvaṃ śabdagocara ity arthaḥ tatra cāpāyibhir iti hetunirdeśaḥ śākyasamakakṣyatayā kṛtaḥ tataś copādhīnām avācyatvam asatyatvaṃ ca sidhyati asatyatvād ecārthakriyākaraṇāt tadarthaṃ ca śabdavyavahād avācyatvaṃ teṣām ity arthaḥ
nanu ca kāryādau prakṛtyacayo vadhāryata eva ihāpi vastūnāṃ jāyamānatvena sattvāt_ jñānasya vaika¦lpikākānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānam ity upasarjanībhūtasyābhidhāne kā kṣati na kācit kevalam upādhiṣṭevātra tātparyadṛṣṭyā padabaṃdho nivāryate_ guṇatvena tv abhidhānam astu na tāvaty eva viśrāṃtir iti dravyaniṣṭatāsiddhiḥ
ata eva viśeṣaṇoparāgāt sāṃkaryadoṣaṃ pariharttum āha ||
|| ākāraiś ca vyavachedāt sārvārthyam avarudhyate_
yathaiva cakṣurādī¦Lnāṃ sāmarthyaṃ nāḍikādibhiḥ_
sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt sārvārthyaṃ śabdāṃtarābhidhīyamānārthatvaṃ sāṃkaryaṃ prasajyatety atredam ucyate_ pratiniyatākāraparichinnavṛttitvāt sarvārthatvapratibaṃdhād asaṃkara ity arthaḥ
ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate paṭākāropadhānena tu paṭhaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyaṃ_ tad yathā nāḍikāśuyi_ivartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyaṃti tathāvidyāvacchinnapṛthak_śaktibhir ākāramedair eva vastūpalakṣyate tathaiva ca yathādhyavasāyaṃ śabdaniveśāchabdair abhidhīyata ity arthaḥ
yathā''varaṇādineṃdriyasyaiva prakāśaśaktiḥ pratibadhyate na viṣayo vikriyate tathā'nādyavidyāvachedaprakalpitavibhāgānāṃ jīvānām eva saṃvedanaśaktir niyamyate yena vidyinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayujyaṃte na tu tatvam avidyayāvilīkriyate iti nāḍikānidarśanena sūcayati nāḍikādiLbhir ity ādigrahaṇād avadhātapratidhātamūrtyabhijanādyavarodhaḥ yatraiva hy āvadhānaṃ tad eva hy avadhāryate mūrtyabhijanā rūpasaudaryaṃ tenāpahato nyaṃ na paśyati
ye tarhy ākāramātranirdeśataḥ saṃtiveśādiśabdāḥ te dharmatram abhidadhyuḥ iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṃkyāha ||
|| teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate_
tatvātmakatvāt tenāpi nityem evābhidhīyate_
|| upādhimātraśvabhāveṣv api saṃniveśādyākāreṣu saṃniveśādiśabdā vartabhānāḥ paparamārthatas tatvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvād ātmanaiva satvā tad eva nityam upādhimallīnatā tadā dravyam evam apy abhidhāne bhihitaṃ bhavati_ tatvam ā¦tmā hy upādhīnāṃ na tu kevalasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā saṃtas tathaivābhidhīyaṃte yadā hy upādhimallīnatā tadopādheya upādhayo na bhavaṃti_ tatas tu niṣkarṣe dharmāṃtarāśrayatayā svātaṃtryād upādhimatvam eva nopādhitvam ity āśayaḥ_
yady evaṃ dharmāṇām avasthāṃtare dharmirūpatvān nityatve satyatve cākāLrāṇām asatyatvaṃ dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṃkyāha ||
|| na tatvātatvayor bheda iti vṛddhebhya āgamaḥ_
atatvam iti manyaṃte tatvam evā'vicāritaṃ
ayam atrārthaḥ nehādvaitanaye satyāsatye dve rūpe staḥ_ advaitahāniprasaṃgāt_ kiṃ tu pāramārthikam ekam evādvayaṃ tac cānādisiddhāvidyāvilasitasahapramāpramātaviṣayatayā yathātatvam anavabhāsamānam anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati_ tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti nānyat_ tadvyatiriktasyānyasyābhāvāt__
tatra cayor ya prakāśaḥ sa vidhā aprakāśas tu tamo vidhā na ca prakāśābhāvo prakāṃśe vichedo vidyā tatra ca vinānya kaścit pramāṇasiddho nirūpya tataś ca yo yaṃ bhedaprakāśaḥ saivaikaghanaprakāśābhāvaḥ prakāśavichedo vidyā tatra ca vichinnācayo vachedo vadhāryate iti vichinnaprakāśaḥ satyo vidyaiva vichedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre kiṃcid atattvaṃ vyavatiṣṭate tatvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapaṃco tatvam iti Lvyavahriyata iti brahmavidaḥ tathā cāvicāritaramaṇīyaṃ parokṣyayā vyavasthitaṃ tatvam evābhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam atatvaṃ manyaṃta iti vicāreṇa vidyāvilaye brahmaikaniṣṭatād adarśanaṃ tad uktaṃ_ satyā viśuddhisūtroktā vidyaivityādi_
evaṃ tena tena rūpeṇa vatyaiva vikalpitaṃ bhavatīti sarvavidyānāṃ tadupādhimukhaṃ tad eva viṣayaḥ siddha ity āha ||
vikalparūpa bhajate tatvam evāvikalpitaṃ_
na cātra kālabhedo sti kālabhedaś ca gṛhyate_
paramārthato vikalpitaṃ vikalpānām aviṣayo yat tattvaṃ tad eva vyavahāre nyasyābhāvād vikalpamānaṃ vikalparūpaṃ nānāvidhabhedāvabhāsamānādisiddhāvidyāvaśāt samavalaṃbate jīvātmabhedenāvatiṣṭamānaṃ ta atatveneti mūrttivivarttān mayarik_śaktivibhaktadeśanānātvaṃ nimittapaurvāparyāvalaṃbanasahaṃ || evam akālakalitam api tatvam anādinidhanaṃ kālākhyasvataṃtraśaktiviniveśitapratibaṃdhābhyanujñācaśāj janmādibhāvavikābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ
na ca vidyamānasya tatve pratibhānam ayuktam ity āśaṃkya Ldṛṣṭāṃtenopapādayati
tathā viṣayadharmāṇāṃ jñāne lyaṃtam asuṃbhavaḥ
tadātmeva ca tat siddham atyaṃtam atadātmakaṃ ||
vijñānavāde viṣayākārasya tāvato satyatvān nīlādis tahuto dharmo jaḍo jaḍe jñāne saṃbhavo 'tyaṃtam iti jaḍājaḍayor na vyenacid aṃśena sārūpyam ity āha || tathā coktaṃ_ ekadeśena sārūpye sarvaṃ syāt sarvavedanaṃ_ sarvātmanā tu sārūpye jñānam ajñānatāṃ vrated iti_
athaṃvā saṃbhavidharmākṣuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy anujñāyā vyavahāre vabhāsata iti itthaṃ nidarśanāṃtaram āha ||
tathāpi kārarūpāṇāṃ tatve tyaṃtam asaṃbhavaḥ
tadātmeva ca ttat tatvam atyaṃtam atatadātmakaṃ_
sāṃkhyāvikṛtaṃ pradhānatatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ pararthataḥ tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vilakṣaṇam eva_ ayaṃ ca vyavahāre mahadādivikārarūpāvadhāraṇena pinā tadupalaṃbhāsaṃbhava iti sarvadeśeṣv avidyā ca vinā evam asatyākāro pradhānena tatvapratibhāsaḥ siLddha iti sādhyācayo gṛhītaḥ_
kathaṃ punar etad avagamyate ākārā asatyās tato nyat satyam ity āha ||
satyam āttyatisaṃhāre yad aṃte vyavatiṣṭate
tan nityaṃ śabdavācyaṃ tachabdātatvaṃ na bhidyate_
tad eva hi tityaṃ yasmis tatvaṃ na vihanyate iti bhāṣyānusāreṇaṃta ucyate tathā hy atroktaṃ kanakam ity eva saṃtya sanar aparayākṛtyā yuktaṃ ravadirāṃgāraḥ suvarṇakuṃḍale bhavaṃta ity anenaiva dṛṣṭāṃtena vikārāpekṣayā bhinnasya brahmaṇa satyatocyate_ tathā hi || tatra hacakādyākāropamarddena suvarṇam ity eva satyaṃ evam anaṃtavikāragrāmāpāye sarvāṃte vatiṣṭamānam anapāyi brahmarūpaṃ satyaṃ tad eva ca bhāvato nityaṃ āpekṣyaṃ tu jātyādīnā sarvavyavahāre nityatvam ucyate_ tathā hi_ vyaktyapāye jātir avatiṣṭamānā gotvādikā nityā tatrāpy aśvatvādibhedatyāge pṛthivīty eva satyaṃ tatrāpy aptvādibhedāpāye castv ity eva satyaṃ sarvanāmapratyāyyāṃ tatrāpi saṃvidrūpasyānapāyino nugad aviṣayākāraviveke tad eva pāramārthikaṃ satyakṣiti neti nety upāsīteti bhāvanayā codyate_ saṃvic ca paśyaṃtīrūpā parā vāk_ śabdabrahmamayīti brahmaLtatvaṃ śabdāt pāramārthikān na bhidyate_ virvarttadaśāyāṃ tu vaikharyātmanā bhedaḥ tatra ca tad eva nityaṃ jātyādirūpeṇa śabdavācyaṃ tatrāṃtare pādānaviśrāṃtyā vācakatvasya vyavatsthāpanāt svarūpāṃtargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddhaḥ iti prathamakāṃḍe nittaṃ ata evānāṃtaram ihābhidhāsyati_ tasya śabdārthasaṃbaṃdhaṃ rūpam ekasya dṛśyata iti_
yad uktaṃ tadātmeva ca tat tatvam atyaṃtam ajadātmakam iti tatrātyaṃtam adātmakatāṃ tāva¦d vyācaṣṭe_
na tad asti na tan nāsti na tatrād ekaṃ na tat pṛthak_
na saṃsṛṣṭaṃ vibhaktaṃ na vā vikṛtaṃ na ca nānyathā_
caikā¦rikasarvavyayahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tvatvaṃ na bhavati tathā hi_ astīti na śa¦kyate vyavaharttuṃ satvopādhikasya svarūpasya tatvasya bhāvayogāt tenātmanā vyavahārānavatārāt__ nāpi nāstīty abhāvopādhikasyāpy atathātvāt prapramāṇena bhāvātmakasya tattvasyāceditatvād
ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tatvaṃ na bhavati_ nirupādhitaḥ tatvasya vastuto bhinnatvāt tathā caikam ity apratīteḥ nāpi Lpṛthaktvāhitaviśeṣaṃ tadbhinnasyāsatvāt__
nāpi saṃsargopādhiṃkaṃ_ vibhāgopādhikaṃ vā tato dvitīyasya pramāṇenānupapatteḥ kuto bhinnaṃ vibhaktaṃ ca kena vā saṃsṛṣṭaṃ syāt
pariṇāmaniṣedhena vivarttābhyupagamān na vikṛtaṃ anekabhāvagrāmarūpatayā cādbhutayā vṛttyā vivarttanād avikṛtam ityay api na śakyate vyavahartum iti sarvavyapadaṃśātītaṃ tvaṃ paraṃ brahma |
atha ca tadātmaivāvidyāyām avadhāryata ity āha ||
tan nāsti vidyate tac ca tad ekaṃ tat pathak_ pṛthak__
saṃsṛṣṭaṃ ca vibhaktaṃ dha vikṛtaṃ tat tad anyathā
bhāvābhāvavikārāvabhāsatananaśakti tad evāsti ca sattāsattopādhikavyavahāram ahaṃbhāvas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma vyavahārikaṃ caikānekavyavahāraṃ jātivya|ktyātmanā tad eva vartayati saṃkhyopādhikam api ca evaṃ saṃyogopādhikam api anyasaṃsargitayā ca bhaāsanāt__ evaṃ vicekācasāyas tatra tathā samastavikārātmanā tasya mānam ivā¦kāśādyātmanā kūṭasthatayā tad evāvabhāsa iti tadātmaiva tatvam ity uktaṃ_
eva ca kṛtvā sarvasya tanmayatvāLd virodhino pi vyavahārās tatraivopalīyaṃla ity āha ||
tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyate
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanaṃ_
vāyyavācakasaṃbaṃdhā bhāvato dvayarūpatā tatra hy āṃtare tatvaśrutyarthaśaktī saṃsṛjyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau | jñānajñeyaivāvidyeti brahmakāṃḍa eva prapaṃcenāyam artho smābhir nerṇota iti tata evāvadhāryaṃ_
dathyarūpatayā ca tasyaiva vivartaḥ_ tathā hi || dṛśyaṃ tāvad bhāvajātaṃ saṃcidrūpārūṭhaṃ vedyamānaṃ vedyatvād eva vedam anekam aparthaprakāśasya prakāśamānatāyogād iti pūrvakāṃḍe dvitīyasiddhau ca vitatya vicāritaṃ_ draṣṭāpi jīvātmā avidyākṛtāvachedo niyataḥ satvaṃ sārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditaṃ_ anena ca pradhānakartṛkarmarūpakārakaniścayena kārakāṃtarasyāpekṣaṇāt siddharūpo vivarttaḥ pratipāditaḥ_
darśanaśabdena ca pradhānakriyānirddeśakaṃ na kripṭāṃtarasyāpekṣāṃt sādhyasvabhāvakriLyāvivartau py uktaḥ kālaśaktyavachinnā hi kriyāvivarttaḥ dik_śaktyavachinnasya mūrttivivartta iti mūrttikriyāvivarttarūpaṃ viśvaṃ pratipāditaṃ
prayojanaśabdena ca saṃmatikriyāphala iti nidarśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalānāyān aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditaṃ_ ekasya saṃrvabījasya¦ ceyam anekabhoktṛbhoktavyarūpeṇa bhogarūpeṇa sthitir iti brahmakāṃḍe pratipāditaṃ tatraiva ca satatvanirṇayo smābhi vyavadhāyi prācyopākhyātmakatvāt_ ca vyavahārasya dvitve śabdārthasaṃbaṃdharūpaṃ ta dṛśyadarśanaṃ ceti bhedenātra nirddeśaḥ etaj jāvidyāmayaṃ rūpaṃ kathyate pāramārthikaṃ tu prakāśītaprapaṃcarūpaṃ vakṣyati yatra draṣṭā ca dṛśyaṃ ta darśanaṃ cāvikalpitaṃ_ tasyaivārthasya satyatvaṃ śritās trayyetavedina iti
yuktam idaṃ ākṛtisaṃhāre te yad avatiṣṭatte tat satyam iti tatraitat syād atte na kiṃcid avatiṣṭate asaddam apadam evaitad viśvam āvirbhavatīty āśaṃkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhaLyitum āha ||
vikāpagame satyaṃ kṣuvarṇaṃ kuṃḍale yathā_
vikāpagame saṃtyāṃ tathāhuḥ prakṛtiṃ parāṃ
kuṃḍalasvātmakavikārāpāye dve kuṃḍale suvarṇam ekaṃ satyam avatiṣṭate yathā tathā pṛthivyādivikāravigame cayinī prakṛtir abhinnā saty avatiṣṭata ity upeyaṃ āhuḥr iti āgamapramāṇasiddhatāṃ dhvanayati brahmaṇaḥ tathā coktaṃ ekam eva yad āśrātam iti ātmevedaṃ satyam iti hi śrutiḥ upoddalamātraṃ cānubhānaṃ tathā hi nirūpākhyād asato parāt prādurbhāvo na yuktaḥ abhāvasya bhāvarūpatvavirodhān na hi śaśaśṛṃgāt kasyavid udbhavo pṛśyate_ asti ca vijñānarūpatayā jagaty acaya iti tatpūrvam evaitat_ tathā ca vakṣyati nābhāvo¦ jāyate bhāvo naikabhāvo nupākhyatam iti tasya cidrūpasya cichaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ api tu vivarttapakṣaḥ viśeṣaś cānayor vākyapadīye smābhir vyā¦khyātam iti tata evāvidhāryaṃ ihāpi saṃbaṃdhasamuddeśa vakṣyate | kāraṇāṃtaravyudāsaś cādvayasiddhau aLbhihita iti saty arthitve tata evāvagaṃtavyaḥ
tad evam ātmaśabdābhidheyasya brahmaṇa padārthaparamārtharūpatvād adravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamayitum āha ||
vidyā sā sarvaśabdānāṃ śabdāś ca na pṛthak_ tataḥ_
apṛthaktve ca saṃbaṃdhas tayor nānātmanor iva_
tattadupādhiparikalpitabhedabahutayā vyavatārasyāpi vidyābhūyastve pratiniyatākāro sthīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto rtha ātmā brahma tatvam ity udayer hi pi śabdāḥ samavalaṃbitopādhayo py ātmānam anu parivarttaṃte nirupādhito vāgviṣayātītatvād vā manasātītaṃ hi tatvam ity upadiśaṃti brahmaviddaḥ yadi śabdāpekṣayā tv ātdiśabdāḥ pratyāsannāḥ sarvasya ca tanmayatvāchabdā api tadātmikāḥ yathāvibhaktaṃ prāk_ abhede pi ca pāramārthikasaṃvṛto lokayātrāyāṃ bhedo satya itīvaśabdaḥ_ ata eva dviṣṭasaṃbaṃdhopapattiḥ
nanu cedrajālam idaṃ yad avavṛtarūpabhedānām api bhāvānām anāvṛtya tatvam avasīyamānāparamārthatopadeśanam ity āśaṃkya dṛLṣṭāṃtenaitat sādhayitum āha ||
ātmā paraḥ priyau dveṣyo vaktā vācyaṃ prayojanaṃ_
viruddhāni yathaikasya svapne rūpāṇi vetasaḥ_
ajanmani tathā nitye paurvāparyavivarjite_
tatve janmādvirūpatvaṃ viruddham upalyate_
svupnāvasthāga¦taḥ prapaṃco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ tenaiva dṛṣṭāṃtena jāgarāyām api bhāvabheddas turīyadaśāyām ananuvṛtter asatyo vasthāpyate yat kiṃla sarvāvasthāsv anurātaṃ tad eva satyaṃ tac ca saṃvi¦nmātraṃ rūpam abādhyamānaṃ avasthābhedas tv āgamāpāyitvād bādhitaḥ sat sukhaduḥkhādivat__ tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃdhinmātraṃ rūpaṃ na vikurvaṃti_ tathāvasthābhedo py anekākārabuddhyopahataḥ
tatra svapnaṃ viruddhakārollekhau vaikalpikī dṛṣṭiḥ pratipramātṛniyatā vaikalpikīti ko bhimāno vyāpārānusarī saṃsārī bhoktā sa ca bhāvatad acetanatvāt_ brahmaiva tathā ca tāvati svātaṃtryānimitāpīśvaro nanyopādānābhāvāt_ nābhāsyāyat__ tu priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena paravibhāgābhāLgānusārī parasaṃkathādiṣu tadāhuḥ vedāṃtatatvanipuṇāḥ pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān sarvaiśvaraḥ sarvamayaḥ svapne bhoktā pravartate iti bhokteti pratyagātmasṛṣṭir iyam uktā tasya ca sarveśvara¦tvāt_ brahmarūpatve sṛṣṭisāmarthyam uktaṃ sarvamayatvāc cānanyopādānavidhitrabhāvasvanām ātmopājñānā¦¦m āhuḥ ata eva pravibhajyātmavātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asya sṛṣṭeḥ sphuṭam uktaṃ bāhyopādānā ta jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī
sviratvāsthiratvagrahāvedānimittas tu bhedaḥ avidyāpravṛttirūpatvāt_ punar asatyajā samānaiva kevalaṃ satyām avidyām aparo mohaś cichakter āvārako nidrā nāma tadaśād atraiva matatvābhimāne rvāgdṛśāṃ paramārthadṛśāṃ tu jananamaraṇarahitaiḥ pravibhakte kūṭasthe parasmin brahmaṇi cidānaṃdarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpaṃ sa sṛtsaptam acayi citsāmānyamātraṃ tu paramārtha iti siṃddha viruddhem upalabhyata iLti vadan__n avidyāyāṃ virodham abhyupaiti_ etad eva ty avidyāyāḥ svarūpaṃ yad anupapadyamānam apy āsopagamaṃ nayati upapalabdhe vidhaiya syāt__ tasmād asatyaprapaṃcaprakāṃśanaśaktir brahmaṇo nādisiprā grāhyagrāhakayugalasvāḍarūpam uparacayā jagalādyam ātanotīty avicāritaramaṇīyām imām apanayaṃti tatvadṛśaḥ_
iti bhūtijatanahelārājakṛte prakīrṇaprakāśe dravyasamuddeśo dvitīyaḥ_ śubhaṃ