Sarasvati Bhavan Library MS 38824

  • Sarasvati Bhavan Library
  • Sampurnanand Sanskrit University
  • Varanasi, India
  • Known as: 38824, SB New DC. X. 38824 (NCC), F[43] (Rau).
  • Siglum: V

This transcription was made from a black and white photocopy of the mauscript, which is held in the Sarasvati Bhavan Library of Sampurnanand Sanskrit University in Varanasi. It is designated as D in Subramania Iyer's edition. It extends from the beginning of the Jātisamuddeśa to the end of the Kriyāsamuddeśa; however, only the first 100 folios were made available. In the manuscript, va and ba are not distinguished, and ī is often mistaken as ā. The consonant cluster dbha is often written as bhda — this has been indicated in the transcription with the <g> tag. This manuscript is very closely correlated with the manuscript from the Asiatic Society of Bengal (K); in fact, in one place, it omits one full line from K, which may indicate that this manuscript was copied directly from K. However, it also has some readings which are more correct than K, namely vākyapadīye where K has vokyapadīye.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)śrīgaṇeśāya namaḥ
Incipit (folio 1v1)yasmin saṃmukhatāṃ prayāti ruciraṃ
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material paper
Extent 262 folios.
Dimensions
  • (leaf) 11.6 x 27.4 cm
Foliation
  • (original) Devanāgarī numerals, bottom-right margin, verso.
  • (original) Devanāgarī numerals, left margin, verso.
Condition Complete, in good condition.
Layout Impressed guidelines.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • Some marginal corrections.
Binding An information sheet is afixed on the front board cover.
History
Date of production 19th century
Place of origin India
Acquisition Acquired by the Sampurnanand Sanskrit University.

  • V
(From folio 66v8)
jātir vā dravyaṃ vā padārthāv ity ukta tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtā padārthaṃ vyavasthāpya vyāḍidarśanena viśeṣyarūpa dravyam api padāLrthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāṃtarair uddiśati_
ātmā vastu svabhāvaḥś ca śarīraṃ tattvaṃm ity api
dravyam ity asyāpardyāyās tac ca nityam iti smṛtaṃ_
ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthināṃ_ ataḥ śabdena tad evocyate_ anabhidhīyamānā tu jātir avachedikā guḍaśabde mādhrarmādaya iveti dravyavādināṃ darśanaṃ dravyaṃ ca dvividha pāramārthikaṃ sāṃvyavahārikaṃ ca tatra dvitīyaṃ¦ bhedyabhedakamahyāvema guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā_ anena ca dravyeṇa vyāḍidarśane sarve śabdā dvavyābhidhāyi¦no bhavaṃti
iha tu pāramārthikaṃ dravyaṃ nirūpyate_ tathā hi ātmādvaitavādibhir ātmaśabdena tad dravyayuktam ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravya padānām artha iti teṣāṃ darśanam ihaiva vakṣyamāṇaṃ
vastu svalakṣaṇam arthakriyākāri dravyam iti kair uktaṃ
svabhāvam iti sattādvaitavādibhiḥ svabhāva ātmabhūtā sataṃti katvā_ tathā hi kramarūpopasaṃhāre sasaiva satvam iti svasaṃbaṃdhibhir upādhibhir upahitabhedā saiva dravya
prakṛter ekadeśa cetanaḥ puruṣas tadvāreṇa śarīraśarīrīṇor avyatirekāt_ śarīraṃ dravyaṃ pradhānam eveti prākṛtikaiḥ śarīram evaika ātmā yeṣāṃ taiḥ śarīrātmabhir ucyate
tatvam iti_ caturbhūtatatvavādibhiś cārvākair dravyam ucyate pṛthivyaptejovāyur iti tatāni Ltatsumudāye śaraureṃdriyaviṣayasaṃjñā iti vacantat__ tad evam etaiḥ paramārtha ekam eva vastūcyate_
dravyam ity asyeti dravyaṃ nāma yaḥ padārthaḥ tasyaiva eva paryāyāḥ eteṣām eva pāramārthikarūpābhidhāyitvāt_ nānye ghaṭadiśabdāḥ saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvaṃ tathā ca bhāṣyaṃ eko yam ātmā uudakaṃ nāmeti atrātmaśabda udake praprajyamāno dravyavacanaḥ ākṛtidvāreṇa cānye śabdāḥ saty api tadabhidhāyitve vadravye vartate ime tu tatparityāgena mukhyayā vṛtteti viśeṣaḥ siddhe śabdārthasaṃbandha ity atra dravyaṃ nityam ākatir anyā cānyā ca bhavatīti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ saṃgraho¦ktasya tasyārthasyānuvādāt smṛtam ity āha_
yady api śākyādidarśane nityaṃ na bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ kevala yad asmākaṃ dravyaṃ tad anyair evam abhidhāyata ity evam aṃtropanyāsaḥ yad vāc ca bhāṣyānusāreṇa svarūpānyathātvānāpatiḥ vikārabhede pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ
paraṃ darśanāṃtarāśrayaṇenoddiṣṭeṣv api dravyabhedeṣu svasiddhānāṃ śrayeṇa sārvatrikāṃ dravyapapadārthavyavyavasthāṃ kartum āha_
satyaṃ vastu tadākārair asatyair avadhāryate_
asatyopādhibhiḥ śabdaiḥ satyam evābhidhāyate_
iha saLrvaśabdānāṃ paramārthikaṃ tatra sākṣāt spraṣṭum aśaktānāṃ anekopādhiviṣayanihitapadānāṃ tadbhayāliṃganaṃ na vyavahāre samālakṣyate upādhānāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāsarapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭapātinaḥ śabdā vyavasthāpyaṃte avadhṛtarūpaniveśitvāc ca śabdānām ava...dhāraṇānusāram arthe prakṛti avadhṛti¦ś cākāradvāreṇa nirākārasya nudhyupārohāyogāt__ yathāpratyayaṃ bhedāvasāyasya badhyamānatvād anuyāyy abhivam eva rūpaṃ paramārthataḥ tad eva brahmarūpaṃ satyaṃ
syād etat_ upādhiṣu śabdānāṃ viśrāṃtyabhāvo śabdārthopādhitvaṃ teṣāṃ na syāt__ avātyasya tadupādhitvāyogāt_ ity etad vicārayitum āha_
adhruveṇa nimittena devadattagṛhaṃ yathā
gṛhītaṃ gṛhaśabdena śuddham evābhidhāyate_
ado devadatasya gṛhaṃ yatrāsau kākaḥ prativasatīty atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasminn upalakṣaṇasvakṛtatvād adhruvatvam aniyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasminn upalakṣaṇasvakṛtatvād ātyatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhāyate gṛhaśabdena thā yathā tathā prakṛtisaṃbaṃdhād asatyopādhyapalakṣitaṃ satyaLsatyam upādhirūpānādareṇa śabdair abhidhāyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaniṃdarśanena samarthitaṃ tathā hi ktaktavat__ nisety anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayayapasya¦ saṃjñāprasaṃga ity atredaṃ bhāṣye darśanam uktaṃ_
nanu kāko sti vilakṣaṇād grahāta bhedenāvadhāryamāṇo mā bhūd gahaśabdābhidheyaḥ ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatatvā katham iva tachabdair nābhidhāyeran__ anyo py upādhirūpalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvachedakaḥ tad yathā iti harir ity atra paśuḥ_ anya tu viśeṣaṇam apṛthak_śabdavācyam uparajaṃkaṃ tad yavyā cāneyam udakavini vanasaṃbadhopayādhāyamānarūpaviśeṣaṇam abhidhāyata i vanaśarīrasabaṃdho viśeṣaṇam uparaṃjakataryabhidheyakam āpadyata iti tathā coktaṃ āryā arthaviśeṣa upādhis tadanuvācyaḥ samānaśabdo yaḥ anupādhir ato nyaḥ syāt_ ślāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha_
suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ
hacakādyabhidhānānāṃ śuddham evaiti vācyatāṃ_
rucakakuṃḍalādyākāraviśeṣopādhāyamānarūpābhedam api suvarṇam ity eva sarvatropādhirūpaṃ satyam iti upādhibhi ākāraviśeṣais tatsādhyārthakrikaraṇāLn na tatraiva rucakādiśabdāḥ kṛtapadasaṃbaṃdhāḥ kituṃ tadatiricyamānam arthavasty abhidhāyakatvena samāviśaṃti tadvat prakṛtisaṃbaṃdhād āropahitanānātvam api paratatvaṃ śabdagovara ity arthaḥ_ tatra cāpāyibhir iti hetunirdeśaḥ śākyasamakakṣyatayā kataḥ tataś copādhānām avācyatvam asatyatvaṃ ca sidhyati asatyatvād evārthakriyākaraṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arśaḥ
nanu va kāryādau pra¦kṛtyanvayo vadhāryata eva ihāpi vastūnāṃ jāyamānatvena matvāt_ jñānasya vaikalpikākārānavasthānābhūtasyābhidhāne kā kṣatiḥ na kācit kevalam upādhin nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānam ity upasarjanābhūtasyābhidhāne kā kṣatiḥ na kācit kevalam upādhiṣv evātra tātparyadṛṣṭyā padabaṃdho nivāryate_ guṇatvena tv avidhānam astu na tāvaty eva viśrāṃtir iti dravyanimutāsiddhiḥ_
ata eva viśeṣaṇoparāgāt sāṃkaryadoyaṃ parihartam āha_
ākāraiś ca vyavachedāt sārvārthyam avarudhyate_
yathaiva cakṣurādīnāṃ sāmarthyaṃ śabdāṃtarābhidhāyamānārthatvaṃ sāṃnāḍikādibhiḥ_
sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt sārvārthyaṃ śabdāṃtarābhidhāyamānārthatvaṃ sāṃkarya prasatyetety atredam ucyate pratiniyatākārapaLrichinnavṛtitvāt sarvārthatvaṃ pratibaṃdhād asaṃkara ity arthaḥ
ghaṭākādopadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate paṭākāropadhānena tu paṭaśabdenetvādy upādhirūpopahitavivekitvam abhidhānīyaṃ_ tad yathā nāḍikārabhedair eva vastūpalakṣyate tathaiva ca yathādhyavasāyaṃ śabdaniveśāchabdair abhidhāyata ity arthaḥ
yathā'varaṇādineṃdriyasyaiva prakāśaśaktir niyamyate yena vichinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayuyaṃte na tu tatvam avidyayāvilīkriyate iti nāḍikānidarśanena sūcavati nāḍikādibhir ity ādigrahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ_ yatraiva hy avadhānaṃ tad eva hy avadhāryate mūrtyabhijano rūpasaudaryaṃ tenāpahato nyaṃ na paśyati
rya tarhy ākāramātranirdeśataḥ saṃniveśādiśabdāḥ te dharmamātram abhidadhyuḥ_ iti sārvatrikā dravyapadārthavyavasthā viśāryetety āśaṃkyāha_
teṣv ākāreṣu ya śabdas tathābhūteṣu vartate_
tatvātmakatvāt tenāpi nityam evābhidhāyate_
upādhimātrasvabhāveṣv api saṃniveśādyākāreyu saṃniveśādiśabda vartamānā paramārthatas tatvād avyatirekād upādhīnāṃ tanniṣkarṣaṃ svarūpasyāsvarūpatvād ātmanaiva satvāt tad eva nityam upādhimallīnatā tadā dravyam evam apy abhidhāne bhihitaṃ bhavāti tatvam ātmā hy apādhānā na tu tevalasyātmāna iti vyāLpakatvāt sarva evopādhayas tadātmanā saṃtas tathaivābhidhāyaṃte dā hy upādhimallānatā tadopādheya dhayo na bhavaṃti tatas tu nimeṣe dharmāṃtarāśrayatayā svātaṃtryād upādhimatvam eva nopādhitvam ity āśayaḥ_
yady evaṃ dharmāṇām avasthāṃtare dharmirūpatvān nityatve satyatve cākārīṇām asatyatvaṃ dravyasya tu satyatvam ity etasya niyamasyānupapatir ity āśaṃkyāha_
na tatvātatvayor bheda iti vṛddhebhya āgamaḥ
atatvam iti manyaṃtve tatvam evā'vivāritaṃ_
ayam atrārthaḥ_ nehādvaitanaye satyāsatye dve rūpe stuḥ_ advaitahāniprasaṃgāt_ kiṃ tu pāramārthikam evam evādvayaṃ¦ tac cānādisiddhāviyāvilasitasahayamāpramātṛviṣayatayā yathātatvam atadhabhāsamānam anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati tathā va tad evākāranānātvonnāyamānasvarūpabheda cakāsti nānyat_ tadvyatiriktasyānyasyābhāvāt__
tatra ca yo yaṃ prakāśaḥ sa vidyā aprakāśas tu tamo vidyā na ca prakāśābhāvo prakāśo nāma kaścit prakāśamāṇasiddho nirūpyaḥ tataś ca yo yaṃ bhedaprakāśaḥ saivaikaghānaprakāśābhāvaḥ prakāśavichedo vidyā tatra va vichinnānvayo vachedo vadhāryate iti vichinnaprakāśaḥ satyo vidyaiva vichedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre kiṃcid atatvaṃ vyavatiṣṭate tatvam eva yathāpratibhāsaṃ bhedeLna cakāsad avicāritaramaṇāyaṃ prapaṃco tatvam iti vyavahriyata iti brahmavidaḥ tathā cāvicāritaramaṇīyaṃ parākṣayā vyavasthitaṃ tatvam evābhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam atatvaṃ manyaṃta iti vicāreṇa brahmaiva vikalpitaṃ bhavatītilaye brahmaikaniṣṭatā darśanaṃ tad uktaṃ satyā viśuddhis tatroktā vidyaivetyādi_
evaṃ tena tena rūpeṇa brahmaiva vikalpitaṃ bha...vatīti sarvaviśabdānāṃdyānāṃ tadupādhimukhaṃ tad eva viṣayaḥ siddha ity āha_
vikalparūpaṃ bhajate tatvam evāvikalpita_
na cātra kālabhedo sti kālabhedaś ca¦ gṛhyate
paramārthato 'vikalpita vikalpānām aviṣayo yat tattvaṃ tad eva vyavahāre nyasyābhāvād vikalpamānaṃ vikalparūpaṃ nānātridha¦bhedāvabhāsamānādisiddhāvidyāvaśāt samavalaṃbate jīvātmabhedenāvatiṣṭamānaṃ tadgatatveneti mūrtivivarttāśrayadikaśaktinibhiktadeśanānātvaṃ nimittapaurvāparyāvalaṃbanasahaṃ evam akālakalitam api tatvam anādinidhanaṃ kālākhyasvataṃtraśaktivinive¦śitapratibaṃdhābhyanujñāvaśāj janmādibhāvavikārābhidhāyamānapaurvāparyaṃ cakāstāty arthaḥ
na tv avidyamānasya tatve pratibhānam ayuktam ity āśaṃkā dṛṣṭāṃtenopapādayati_
yathā viṣayadharmāṇāṃ jñāne tyaṃtam asaṃbhava
tadātmeva ca tat siddham atyaṃtam atadātmakaṃ_
viLjñānavāde viṣayākārasya tāvato satyatvātīlādis tadgato dharmo jaḍā 'jaḍe jñāne saṃbhavo 'tyaṃtam iti jaḍājaḍayor na kenacid aṃśena¦ sārūpyam ity āha_ tathā coktaṃ ekadeśena sārūpye sarvaṃ syāt sarvavedanaṃ_ sarvātmanā tu sārūpye jñānam ajñānatā vrajed iti_
athavā saṃbhavidharmo kṣuritaṃ viśuddhabodhasvabhāvam apy anujñāyā vyavahāre vabhāsata iti itthaṃ nidarśanāṃtaram āha_
tathā vikārarūpāṇāṃ tatve tyaṃtam asaṃbhavaḥ_
tadātmeva ca tat tatvam atyaṃtam atadātmakaṃ_
sāṃkhyāvikṛtaṃ pradhānatatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anupasṛṣṭam eva mahādādivikāraśaktiyuktaṃ guṇasāmyāvaśyātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vilakṣaṇam eva ayaṃ ca vyavahāre mahāṃdādivikārarūpāvadhāraṇena vinā tadupalaṃbhāsaṃbhava iti saveddeśe tha vidyātuvinī evam asatyākāro pradhānena tatvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ
kathaṃ punar etad avagamyate ākārā asatyās tato nyat satyam ity āha_
satyam ākṛtisaṃhāre yad aṃte vyavatiṣṭate_
tan nityaṃ śabdavācyaṃ tachabdāṃtatvaṃ na bhidyate_
tad eva hi nityaṃ yasmiṃs tatvaṃ na vihanyate iti bhāṣyanusāreṇaitad ucyate tathā hy atroktaṃ kanakam ity ava satya punar aparayākṛtyā yuktaṃ khadirāṃgāraḥ suvarṇakuṃḍale bhavata ity anenaiva dṛṣṭāṃtena vikārāpekṣayā Lbhinnasya brahmaṇaḥ satyatocyate_ tathā hi tatra hacakādyākāropamardena suvarṇam ity eva satyaṃ evam anaṃtavikāragrāmāpāṃye sarvāṃte vatiṣṭamānam anapāyi brahmarūpaṃ satyaṃ tad eva va bhāvato nitya āpetyaṃ tu jātyādīnāṃ sarvavyavahāre nityatvam ucyate_ tathā hi vyaktyapāye jātir avatimumānā gotvādikā nityā tatrāpy asvatvādibhedatyāge pṛthivīty ava satyaṃ tatrāpy atyādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyaṃ tatrāpi saṃvidrūpasyāṃ nuyāyino nugamād aviṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti bhāvanayā codyate saṃvic ca paśyaṃtīrūpā parār vāk_ śabdabrahmamayīti brahmatatvaṃ śabdāt pāramārthikān na bhidyatte vi¦varttadaśāyāṃ tu vaiśvaryātmanā bheda tatra ca tad eva nityaṃ jātyādirūpeṇa śabdavācyaṃ tatrāṃtare pādānaviśrāṃtyā vācakatvasya vyavasthāpanāt sarūpāṃtargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddhaḥ iti prathamakāṃḍe niṇātaṃ ata evānaṃtaram ihābhidhāsyati tasya śabdārthasaṃbaṃdhaṃ rūpam ekasya dṛśyata iti
yad uktaṃ tadātmeva ca tat tavam atyaṃtam atadātmakam iti tatrātyaṃtam atadātmakatāṃ tāva¦d vyācaṣṭe_
na tad asti na tan nāsti na tad ekanaṃ tat pṛthak__
na saṃsṛṣṭaṃ vibhaktaṃ vā na vikṛtaṃ na va nānyathā_
vaikārikasarvavyavahārātītatvāLt pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati tathā hi astāti na śakyate vyavaharttuṃ satvopādhikasya svarūpasya tatvasya bhāvayogāt tenātmanā yavahārānavatārāt__ nāpi nāstīty abhāvopādhikasyāpy atathātvāt pramāṇena bhāvātmakasya tattvasyāveditatvād
ekasaṃkhyopādhāyamānasvarūpam aviśeṣaṃ tatvaṃ na bhati nihayādhitaḥ tatvasya vastuto bhinnatvāt tathā caikam ity apratīte nāpi pṛthaktvāhitaviśeṣaṃ tadbhinnasyāsatvāt_
nāpi saṃsargopādhikaṃ vā tato dvitīyasya kramāṇenānupapatteḥ kuto bhinnaṃ vibhaktaṃ ca kena vā saṃsṛṣṭaṃ syāt
pariṇāmaniṣedhena vivartābhyupagamān na vikṛtaṃ anekabhāvagrāmarūpatayā vādutayā vṛtyā vivartanād avikṛtam ity api na śakyate vyavaharvam iti sarvavyapadeśātītatvaṃ paraṃ brahma
atha ca tadātmaivāvidyāyām avadhāryata ity āha_
tan nāsti vidyate tac ca tad ekaṃ tat pathak_ pṛthak
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā_
bhāvāvavikārāvabhāsajananaśakti tad evāsti ca sattāsattopādhikavyavahāramahāram ahebhāvas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma vyavahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati saṃkhyopādhikam api ca evaṃ saṃyogopādhikam api anyasaṃsargitayāvabhāsanāt__ evaṃ vivekāvasāyas tatra tathā samastavikārātmanā janyamānam ivākāśādyātmanāt kaṭasthatayā tad evāvabhāsa iti tadātmaiva tatvam ity uktaṃ_
evaṃ ca kṛtvā sarvasya tanmayatvād virodhino pi vyavahārās tatraivopalīyaṃta ity āha_
tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyate
tad dṛśyaṃ darśanaṃ draṣṭā darśane va prayojanaṃ
vācyavācakasaṃbaṃdhānā bhāvato dvayarūpatā tatra hy āṃtare tatvayujyarthaśaktī saṃsajyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau jñānajñeyaivāvidyeti brahmakāṃḍa eva prapaṃcenāyam artho smābhir nirṇāta iti tata evāvadhāryaṃ_
dṛśyarūpatayā va tasyaiva vivartaḥ tathā hi dṛśyaṃ tāvad bhāvajātaṃ saṃcidupārūṭaṃ vedyamānaṃ veyatvād eva vedam anekam aparārthaprakāśasya prakāśamānatāyogād iti pūrvakāṃḍaṃ dvitīyasiddhau ca vitatya vicāritaṃ ṣṭāpi jāvātmā avidyākṛtāvachedo niyataḥ satvaṃ sārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditaṃ anena ca
pradhānakriyānirdeśakena kriyāṃtarasyāpekṣāt sādhyasvabhāvakriyāvivarto py uktaḥ kālaśaktyavachinnā hi kriyāvivartaḥ dik_śaktyavachinnasya mūrtivivarta iti mūrtikriyāvivartarūpaṃ viśvaṃ pratipāditaṃ_
prayojanaśabdena ca saṃmatikriyāditaṃ ekasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyaLphala iti nidarśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalāyānām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditaṃ ekasya sarvabījasya ceyam ekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa sthitir iti brahmakāṃḍe pratipāditaṃ tatraiva va satatvanirṇayo smābhi vyavadhāyi prācyopākhyātmakatvāt_ ca vyavahārasya dvitve śabdārthasaṃbaṃdharūpaṃ tad dṛśyadarśanaṃ ceti bhedenātra nirdeśaḥ etac cāvidyāmayaṃ rūpaṃ kathyate pāramārthikaṃ tu prakāśātaprapaṃcarūpaṃ vakṣyati yatra draṣṭā ca dṛśyaṃ va darśanaṃ cāvikalpitaṃ tasyaivārthasya satyatvaṃ śritās trayyaṃtavedina iti
yuktam idaṃ ākatisaṃhāre te yad avatiṣṭhate tat satyam iti tatraitat syād atre na kiṃcid avatiṣṭate asadam apadam evaitad viśvam āvirbhavatīty āśaṃkyāpi hetunābhinnakāraṇasarvakatvam anvayamukhena dṛṣṭāntomakramaṃ sādhayitum āha_
vikārāpagame satyaṃ satyaṃ suvarṇaṃ kuṃḍale yathā
vikārāpagame satyāṃ tathāhuḥ prakṛtiparāṃ_
kuṃḍalasvātmavikārāpāye dve kuṃḍale svavarṇam ekaṃ satyam avatiṣṭate yathā tathā pṛthivyādivikāravigame nvayinī prakṛtir abhinnā saty avatiṣṭata ity apeyaṃ āhur ity āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ tathā coktaṃ ekam eva yad āmnātam iti_ ātmaivedaṃ satyam iti hi śrutiḥ upodbalamātraṃ cānumāLnaṃ tathā hi nirūpākhyād asato parāt prādurbhāvo na yuktaḥ_ abhāvasya bhāvarūpatvavirodhān na hi śaśaśṛṃgāt kasyacid uduvo dṛśyate_ asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvam evaivakṣyatat_ tathā ca vati nābhāvo jāyate bhāvo naikabhāvo nupākhyatām iti lasya cidbhūyasya cichaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ api tu vivartapakṣaḥ viśeṣaś cānayo vākyapadīye smābhir vyākhyātam iti tata evāvadhāryaṃ ihāpi saṃbaṃdhasamudeśe vakṣyate kāraṇāṃtadravyadāsaś cādvayabhiddhau abhihita iti saty arthitve tata evāvagaṃtavyaḥ
tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārthaparamārtharūpatvād adravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamamitum āha_
vidyā sā sarvaśabdānāṃ śabdāś ca na pṛthak_ tataḥ_
apṛthaktve ca saṃbaṃdhas tayor nānātmanor iva_
tattadupādhiparikalpitabhedabahutayā vyavahārasyāpi vidyābhūyastve pratiniyatākāro sthāyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto rthaḥ_ ātmā brahma tatvam ity udaye pi hi śabdāḥ samavalaṃbitopādhayo thātmānam ana parivartaṃte nihapādhito vādyeṣayātītatvād vā manasātītaṃ hi tatvam ity upadiśaṃti brahmavidaḥ yadi śabdāpekṣeyā tv ātmādiśabdāḥ pratyāsannāḥ sarvasya va Ltanmayatvāchabdā api tadātmikāḥ yathāvibhaktaṃ prāk_ abhede pi va pāramārthikasaṃvato lokayālāyāṃ bhedo satya itīvaśabdaḥ ata eva dviṣṭasaṃbaṃdhopapatiḥ
nanu cedraṃjālam idaṃ yad avavṛttarūpabhedānām api bhāvānām anāvṛtya tatvam avasīyamānāparamārthatopadeśanam ity āśaṃkya dṛṣṭāṃtenetat sādhayitum āha_
ātmā para priyo dveṣyo vaktā vācyaṃ prayojanaṃ
viruddham upalabhyate_
svapnāvasthāgataḥ prapaṃco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ tenaiva dṛṣṭāṃtena jāgarāyām api bhāvabhedas turāyadayām ananuvṛtter asatyo vasthāpyate yat kitsa sarvāvasthāsv anugataṃ tad eva satyaṃ tac ca saṃvinmātraṃ rūpam abādhyamānaṃ avasthābhedas tv āgamāpāyitvād bādhi¦taḥ sat sukhaduḥkhādivat_ tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātraṃ rūpaṃ na vikurvaṃti tathāvasthābhedo py anekākārabuddhyopahataḥ_
tatra svapnaṃ viruddhakārollekho vaikalpikā dṛṣṭiḥ pratimātṛniyatā vaikalpikīti ko bhimāno vyāpārānusarī saṃsārī saṃsārī bhoktā sa ca bhāvatad acetanatvāt_ brahmaiva tathā ca tāvati svātaṃtryānimitāpāśvaro nanyopādānābhāvāt_ nābhāsyāyat tu priyāpriyarūpatayā rāgadveyādimayena saṃsāramohena paravibhāgābhāgānusārī parasaṃkathādiṣu tathādāhu dāṃtatatvanipuṇāḥ praLvibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate_ iti bhokteti pratyagātmasṛṣṭir iyam uktā tasya ca sarveśvaratvāt__ brahmarūpatve sṛṣṭisāmarthyam uktaṃ sarvamayatvāc cānanyopādānavicitrabhāvasvanām ātmopājñānām āhuḥ_ ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asya sṛṣṭeḥ sphuṭaktaṃ bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācya sarvapramātṛsādhāraṇā
sthiratvāsthiratvagrahāvedānimittas tu bhedaḥ_ avidyāpravṛtirūpatvāt_ punar asatyatā samānaiva kevalaṃ satyām avidyām aparo mohaś cichakter āvārako nidrā nāma tadvaśād atraiva matatvābhimāne rvāgdṛśāṃ paramārthadṛśāṃ tuṃ jananamaraṇarahitaiḥ pravibhakte kūṭasthe parasmin brahmaṇi cidānaṃdarūpe sarvam eva jagaj jāgratsvapnāyavasthāgaṃta mūrtikriyāvivartarūpaṃ sa sṛtsapram anvayicitsāmānyamātraṃ tu paramārtha iti siddhaṃ viruddhaṃm apalabhyata iti vadann avidyāyāṃ virodham abhyupaiti etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy āsopagamaṃ nayati pam uparacayā jagalādyam ātanotīty avicāritaramaṇāyām imām apanayaṃti tatvadṛśaḥ_
iti bhūtirājatanayahelārājakṛte prakārṇaprakāśe dravyasamuddeśo dvitīyaḥ_ śubhaṃ