Delhi University Library MS 5954.29

  • Delhi University Library
  • Delhi, India
  • Known as: 5954.29.
  • Siglum: D

This transcription is based on a black and white facsimile of the manuscript held in Delhi University Library. Due to the poor quality of the facsimile, some readings remain unclear. The facsimile begins on the recto side of the second folio, near the beginning of the Jātisamuddeśa until the end of the Kriyāsamuddeśa on folio 341. This manuscript seems to be based on at least two archetypes. Many corrections have been made — possibly by a different hand — which transmit readings which are common to manuscripts M and P, whereas the ante correctionem readings are preserved in manuscript L. These corrections have, in turn, been transmitted to manuscripts K and V, which seem to be based on D. In addition, some avagrahas have been added in the interlinear space to clarify certain negative words and compounds. The corrections are thoughtful and learned, and show an active engagement with the text.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Incipit (folio 2v1)bhayor api cāpoddṛtasyāsatyatvaṃ samānaṃ | tathā hi aniyatānupūrvīko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ |
Explicit (folio 341v8)samānaviśesayor atyaṃtabhedābhāvāt_ sakalaviśeṣaparihāreṇa sāmānyarūpānupapatter iti sarvatra siddhiḥ || 63 ||
Final Rubric (folio 341v9)iti bhūtirājatanayahelārājakṛte prakīrṇaprakāśe kriyāsamuddeśo ṣṭamaḥ || ||
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material paper
Extent 341 folios.
Foliation
  • (original) Devanāgarī numerals, mid-right margin, verso.
Condition Complete, in good condition. Some glyphs are difficult to read as a result of the quality of the facsimile.
Layout 8-10 lines per page.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • There are a number of marginal corrections. In addition, daṇḍas have been inserted just above the line; these have been transcribed with the <note> tag.
  • A note at the bottom of the last folio reads: graṃthasaṃkhya 9161.
Binding The first page of the facsimile is a flysheet titled Delhi University Library, along with the crest of the university. The second page gives the call number of the manuscript as Ac No 5954.29.
History
Date of production 19th century
Place of origin India
Acquisition Acquired by the University of Delhi.

  • D
(From folio 109r2)
jātir vā dravyaṃ vā padārthāv ity uktaṃ tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena viśeṣyarūpaṃ dravyam iti pi padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāṃtarair uddiśati ||
|| ātmā vastu svabhāva...ś ca śarīraṃ tattvam ity api |
dravyam ity asya paryāyās tac ca nityam iti smṛtaṃ ||1 ||
ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravarttakam arthināṃ| ataḥ śabdena tad evocyate| anabhidhīyamānā tu jātir avachedikā guḍaśabde mādhuryādaya iveti dravyavādināṃ darśanaṃ| dravyaṃ ca dvividhaṃ| pāramārthikaṃ sāṃvyavahārikaṃ ca| tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā| darśanaṃ dravyaṃ ca dviLvidhaṃ pāramārthikaṃ sāṃvyavahārikaṃ ca tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino1_ bhavaṃti |
iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hi| ātmādvaitavādibhir ātmaśabdena tad dravyam uktam ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām artha iti teṣāṃ darśanam ihaiva vakṣyamāṇaṃ
vastu svalakṣaṇam arthakriyākāri dravyam iti śā3_kyair uktaṃ|
svabhāvam iti| sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā | tathā hi| kramarūpopasaṃhāre sattaiva satvam iti3 svasaṃbaṃdhibhir upādhibhir upahitabhedā saiva dravyaṃ|
prakṛter ekadeśaḥ cetanaḥ puruṣas tadvāreṇa śarīraśarīriṇor avyatirekāt2 śarīraṃ dravyaṃ pradhānam eveti prākṛtikaiḥ śarīram evaika ātmā yeṣāṃ taiḥ śarīrātmabhir ucyate|
tatvam iti| caturbhūtatatvavādibhiś cārvākair dravyam ucyate pṛthivyaptejovāyur iti taLtvāni| tatsamudāye śarīreṃdriyaviṣayasaṃjñā iti vacanāt_| tad evam etaiḥ paramārtha ekam eva vastūcyate ||
dravyam ity asyeti| dravyaṃ nāma yaḥ padārthaḥ tasyaita eva paryāyāḥ| eteṣām eva pāramārthikarūpābhidhāyitvāt_| nānye ghaṭadiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasara4tvaṃ| tathā ca bhāṣyaṃ| eko yam ātmā udakaṃ nāmeti| atrātmaśabda udake prayujyamāno dravyavacanaḥ| ākṛtidvāreṇa cānye śabdāḥ dravye vartaṃte ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ | siddhe śabdārthasaṃbandha ity atra dravyaṃ nityam ākṛtir anyā cānyā ca bhavatīti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ| saṃgrahoktasya tasyārthasyānuvādāt smṛtam ity āha|
yady api śākyādidarśane nityaṃ na3 bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ| kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā1c ca bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ vikārabhede pi nityatvaṃ vivakṣita1m eveti sarvaLtra tat siddhiḥ| 1
paraṃ darśanāṃtarāśrayaṇenoddiṣṭeṣv api dravyabhedeṣu svasiddhāṃtāśrayeṇa sārvatrikīṃ dravyapapadārthavyavasthāṃ kartum āha ||
|| satyaṃ vastu tadākārair asatyair avadhāryate |
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate ||2
|| iha sarvaśabdānāṃ paāramārthikaṃ tatvaṃ sākṣāt spraṣṭum aśaktānāṃ anekopādhiviṣayanihitapadānāṃ tadrūpāliṃganaṃ vyavahāre samālakṣyate| upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpa5pṛṣṭhapātinaḥ śabdā vyavasthāpyaṃte| avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe prakṛti avadhṛtiś cākāradvāreṇa nirākārasya buddhyupārohāyogāt_ yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ2 tad eva brahmarūpaṃ satyaṃ |2
syād etat | upādhiṣu śabdānāṃ viśrāṃtyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt_ avācyasya tadupādhitvāyogāt_ ity etad vicārayitum āha ||
|| adhruveṇa nimittena devadattagṛhaṃ Lyathā|
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate ||3
|| ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasatīty atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasminn upalakṣaṇasya kṛtatvād adhruvatvam anityatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena tathā yathā tathā3 prakṛtisaṃbaṃdhād asatyopādhyupalakṣitaṃ satyam upādhirūpā_nādareṇa śabdair abhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvanidarśanena samarthitaṃ| tathā hi| ktaktavatū niṣṭhety anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye darśanam uktaṃ |
nanu kāko sti vilakṣaṇād gṛhāt_ bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ| ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatatvāḥ katham iva tachabdair nābhidhīyeran_| anyo py upādhirūpalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvachedakaḥ| tad yathā | dṛtiharir ity atra paśuḥ anyat tu viśeṣaṇam apṛthak_śabdavācyam uparaṃjaLkaṃ| tad yathā| vāneyam udakam iti vanasaṃbaṃdho1dhīyamānarūpaviśeṣaṇam abhidhīyata iti vanaśarīrasaṃbaṃdho viśeṣaṇam uparaṃjakatayaābhidheya_kam ā_padyata iti| tathā coktaṃ | āryā1arthaviśeṣa upādhis tadanuvācyaḥ samānaśabdo yaḥ| anupādhir ato nyaṃ syāt_ ślāślāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha ||
|| suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |
rucakādyabhidhānānāṃ śuddham evaiti vācyatāṃ ||4
|| rucakakuṃḍalādyākāraviśeṣopādhīyamānarūpābhedam api suvarṇam ity eva sarvatro_pādhirūpaṃ satyam iti upādhibhi ākāraviśeṣais tatsādhyārthakriyākaraṇān na tatraiva rucakādiśabdāḥ kṛtapadasaṃbaṃdhāḥ kiṃ tu tadatiricyamānam arthavastv abhidhaāyakatvena samāviśaṃti tadvat prakṛtisaṃbaṃdhād āropahitanānātvam api paratatvaṃ śabdagocara ...ity arthaḥ | tatra cāpāyibhir iti hetunirdeśaḥ śākyasamaka...kṣya2tayā kṛtaḥ| tataś copādhīnām avācyatvam asatyatvaṃ ca sidhyati| asatyatvād evārthakriyākaraṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teLṣām ity arthaḥ |
nanu ca kāryādau prakṛtyanvayo vadhāryata eva ihāpi vastūnāṃ jñāyamānatvena sattvāt_ jñānasya vaikalpikā2rānavasthānān nirākāraśuśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ| nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānam ity upasarjanībhūtasyābhidhāne kā kṣatiḥ| na kācit kevalam upādhiṣv evātra tātparyadṛṣṭyā padabaṃdho nivāryate | guṇatvena tv abhidhānam astu na tāvaty eva viśrāṃtir iti dravyaniṣṭhatā4siddhiḥ|
ata eva viśeṣaṇoparāgāt sāṃkaryadoṣaṃ pariharttum āha ||
|| ākāraiś ca vyavachedāt sā...rvārthyam avarudhyate |
yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ ||5
|| sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt sārvārthyaṃ śabdāṃtarābhidhīyamānārthatvaṃ sāṃkaryaṃ prasajyetety atredam ucyate| pratiniyatākāraparichinna2vṛttitvāt sarvārthatvapratibaṃdhād asaṃkara ity arthaḥ|
ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvaLm abhidhānīyaṃ | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyaṃti tathā.......vidyāvacchinnapṛtha2_k_śaktibhir ākārabhedair eva vastūpalakṣyate| tathaiva ca yathādhyavasāyaṃ śabdaniveśāchabdair abhidhīyata ity arthaḥ |
yathā''varaṇādineṃdriyasyaiva prakāśaśa3ktiḥ pratibadhyate na viṣayo vikriyate tathā'nādyavidyāvachedaprakalpitavibhāgānāṃ jī_nām eva saṃvedanaśaktir niyamyate| yena vichinnārthābhidhānena bhedaviṣayāṇy a5...bhidhānāni prayujyaṃ...te na tu tatvam avidyayāvilīkriyate iti nāḍikānidarśanena sūcayati| nāḍikādibhir ity ādigrahaṇād a4vadhānapratighātamūrtyabhijanādyavarodhaḥ | yatraiva_ hy avadhānaṃ tad eva hy avadhāryate| mūrtyabhijano 3pasauṃdaryaṃ tenāpahato nyaṃ na paśyati|
ye tarhy ākāramātranirdeśanaḥ saṃniveśādiśabdāḥ te dharmamātram abhidadhyuḥ | iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṃkyāha ||
|| teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |
tatvātmakatvāt tenāpi nityam evābhidhīyate ||6
|| upādhimātrasvabhāveṣv api saṃniveśā...dyāLkāreṣu saṃniveśādiśabdā vartamānāḥ paramārthatas tatvād avyatirekā|d upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvād ātmanaiva satvāt tad eva nityam upādhimallīnatā tadā2 dravyam evam apy abhidhāne bhihitaṃ bhavati |2 tatvam ātmā hy upādhīnāṃ na tu kevala3syātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā saṃtas tathaivābhidhīyaṃte| yadā hy upādhimallīnatā tadopādheya udhayo na bhavaṃti| tatas tu niṣka4rṣe dharmāṃtarāśrayatayā svātaṃtryād upādhimatvam e4va nopādhitvam ity āśayaḥ |
yady evaṃ dharmāṇām avasthāṃtare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvaṃ dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṃkyāha ||
|| na4 tatvātatvayor bheda iti vṛddhebhya āgamaḥ |
atatvam iti manyaṃte tatvam evā'vicāritaṃ ||7
|| ayam atrārthaḥ | nehādvaitanaye satyāsatye dve rūpe staḥ advaitahāniprasaṃgāt_ kiṃ tu pāramārthikam ekam evādvayaṃ tac cānādisiddhāvidyāvilasitasahapramāpramātṛviṣayatayā yathāta1tvam anavabhāsamānam anekavikalpaparighaṭitākārarūpatayā vyavahāraLm avatarati| tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti nānyat_| tadvyatiriktasyānyasyābhāvāt_|
tatra ca yo yaṃ prakāśaḥ sa vidyā| aprakāśas tu tamo 'vidyā| na ca prakāśābhāvo prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo yaṃ bhedaprakāśaḥ saivaikagha3_naprakāśābhāvaḥ| prakāśavichedo 'vidyā3... tatra ca vichinnānvayo vachedo vadhāryate iti vichinnaprakāśaḥ satyo vidyaiva| vichedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre kiṃcid atattvaṃ vyavatiṣṭhate| tatvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapaṃco tatvam iti vyavahriyata iti brahmavidaḥ| tathā ..........................vicāritaramaṇīyaṃ parīkṣayā vyavasthitaṃ tatvam evābhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam atatvaṃ manyaṃta iti vicāreṇa vidyāvilaye brahmaikaniṣṭhatā darśanaṃ | tad uktaṃ| satyā viśuddhis tatroktā vidyaivetyādi
evaṃ tena tena2 rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaśabdānāṃvidyānāṃ tadupādhimukhaṃ tad eva viṣayaḥ siddha ity āha ||
|| vikalparūpaṃ bhajaLte tatvam evāvikalpitaṃ |
na cātra kālabhedo sti kāla1bhedaś ca gṛhyate| 8
paramārthato '.........vikalpitaṃ vikalpānām aviṣayo yat tattvaṃ tad eva vyavahāre nyasyābhāvād vikalpamānaṃ vikalparūpaṃ nānāvidhabhedāvabhāsamānādisiddhāvidyāvaśāt samavalaṃbate jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrttivivarttāśrayadik_śaktivibhaktadeśanānātvaṃ nimittapaurvāparyāvalaṃbanasahaṃ| evam akālakalitam api tatvam anādinidhanaṃ kālākhyasvataṃtraśaktiviniveśitapratibaṃdhābhyanujñāvaśāj janmādibhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ |
nanv a'vidyamānasya tatve pratibhānam ayuktam ity āśaṃkya dṛṣṭāṃtenopapādayati ||
|| yathā viṣayadharmāṇāṃ jñāne tyaṃtam asaṃbhavaḥ |
tadātmeva ca tat siddham atyaṃtam atadātmakaṃ ||9
|| vijñānavāde viṣayākārasya tāvato satyatvān nīlādis tadgato dharmo jaḍo '2jaḍe jñāne 'saṃbhavo_ 'tyaṃtam iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha| tathā coktaṃ | ekadeśena sārūpye sarvaṃ syāt sarvavedanaṃ | sarvātmanā tu sārūpye jñānam ajñānatāṃ ...vraLjed iti |
athavā saṃbhavidharmākṣuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy anujñāyā vyavahāre vabhāsata iti itthaṃ nidarśanāṃtaram āha ||
|| tathā vikārarūpāṇāṃ tatve tyaṃtam asaṃbhavaḥ |
tadātmeva ca tat tatvam atyaṃtam atadātmakaṃ ||10
|| sāṃkhyāvikṛtaṃ pradhānatatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anupasṛṣṭam eva madādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vilakṣaṇam eva| atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalaṃbhāsaṃbhava iti sarvaddeśeṣv avidyānvavinī evam asatyā4...kāro pradhānena tatvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ |
kathaṃ punar etad avagamyate ākārā asatyās tato nyat satyam ity āha ||
|| satyam ākṛtisaṃhāre yad aṃte vyavatiṣṭhate |
tan nityaṃ2 śabdavācyaṃ tachabdāt tatvaṃ na bhidyate ||11
|| tad eva hi nityaṃ yasmiṃs tatvaṃ na vihanyate iti bhāṣyaānusāreṇaitad ucyate || tathā hy atroktaṃ kanaka1m ity eva satyaṃ| punar aparayākṛtyā yuktaṃ khadirāṃgāraḥ Lsuvarṇakuṃḍale bhavata ity anenaiva dṛṣṭāṃtena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate| tathā hi| tatra rucakādyākāropamardena suvarṇam ity eva satyaṃ| evam anaṃtavikāragrāmāpāye sarvāṃte vatiṣṭhamānam anapāyi brahmarūpaṃ satyaṃ tad eva ca bhāvato nitya| āpekṣyaṃ tu jātyādīnāṃ sarvavyavahāre nityatvam ucyate| tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā| tatrāpy aśvatvādibhedatyāge pṛthivīty eva satyaṃ| tatrāpy aptvādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyaṃ| tatrāpi saṃvidrūpasyānapāyino nugamād5 viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti bhāvanayā codyate| saṃvic ca paśyaṃtīrūpā parā vāk_ śabdabrahmamayīti brahmatatvaṃ śabdāt pāramārthikān na bhidyate| vivarttadaśāyāṃ tu vaikharyātmanā bhedaḥ| tatra ca tad eva nityaṃ jātyādirūpeṇa śabdavācyaṃ tatrāṃtare pādānaviśrāṃtyā vācakatvasya vyavasthāpanāt svarūpāṃtargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddhaḥ iti prathamakāṃḍe nirṇī...taṃ| ata evānaṃtaram ihāLbhidhāsyati| tasya śabdārthasaṃbaṃdhaṃ rūpam ekasya dṛśyata iti|
yad uktaṃ tadātmeva ca tat tatvam atyaṃtam atadātmakam iti tatrātyaṃtam atadātmakatāṃ tāvad vyācaṣṭe ||
|| na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |
na saṃsṛṣṭaṃ vibhaktaṃ na2 vikṛtaṃ na ca nānyathā ||12
|| vaikārikasarvavyavahārā_tītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati| tathā hi| astīti na śakyate vyavaharttuṃ satvopādhikasya svarūpasya tatvasya bhāvayogāt tenātmanā vyavahārānavatārāt | nāpi nāstī|ty abhāvopādhikasyāpy atathātvā5t pramāṇena bhāvātmakasya tattvasyāveditatvā|d
ekasaṃkhyopādhīyamānasvarūpam aviśeṣaṃsaṃkhyopādhīyamānarūpaviśeṣaṃ 5 tatvaṃ na bhati| nirupādhitaḥ tatvasya vastuto bhinnatvāt tathā caikam ity apratīteḥ|pi pṛthaktvāhitaviśeṣaṃ| tadbhinnasyāsatvāt_|
nāpi saṃsargopādhikaṃ| vibhāgopādhikaṃ vā| tato dvitīyasya pramāṇenānupapatteḥ| kuto bhinnaṃ vibhaktaṃ ca kena vā saṃsṛṣṭaṃ syāt
pariṇāmaniṣedhena vivarttābhyupagamān na vikṛtaṃ anekabhāvagrāmarūpatayā cādbhutayā vṛttyā vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapaLdeśātītatvaṃ paraṃ brahma|
atha ca tadātmaivāvidyāyām avadhāryata ity āha ||
|| tan nāsti vidyate tac ca tad ekaṃ tat pṛthak_ pṛthak |
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā ||13
|| bhāvābhāvavikārāvabhāsajanana2śakti tad evāsti ca sattāsattopādhikavyavahāramahāram ahaṃbhāvas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma vyaāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati saṃkhyopādhikam api ca| evaṃ saṃyogopādhikam api anyasaṃsargitayāvabhāsanāt_| evaṃ vivekāvasāyas tatra| tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthata4yā tad evāvabhāsa iti tadātmaiva tatvam ity uktaṃ|
evaṃ ca kṛtvā sarvasya tanmayatvād virodhino pi vyavahārās tatraivopalīyaṃta ity āha ||
|| tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyate|
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanaṃ ||14
|| vācyavācakasaṃbaṃdhā bhāvato dvayarūpatā| tatra hy āṃtare tatvaśrutyarthaśaktī saṃsṛjyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau jñānajñeyaivāviLdyeti brahmakāṃḍa eva prapaṃce1yam artho smābhir nirṇīta iti tata1 evāvadhāryaṃ |
dṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi| dṛśyaṃ tāvad bhāvajātaṃ saṃvidupārūṭaṃ vedyamānaṃ vedyatvād eva vedam anekam aparārthaprakāśasya prakāśamānatāyogād iti pūrvakāṃḍe dvitīyasiddhau ca vitatya vicāritaṃ| draṣṭāpi jīvātmā avidyākṛtāvachedo niyataḥ satvaṃ sārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditaṃ| anena ca pradhānakartṛkarmarūpakārakaniścayena kārakāṃtarasyāpekṣaṇāt siddharūpo vivarttaḥ pratipāditaḥ |
darśanaśabdena ca pradhānakriyānirdeśakena kriyāṃtarasyāpekṣāt sādhyasvabhāvakriyāvivarto py uktaḥ| kālaśaktyavachinnā hi kriyāvivartaḥ| dik_śaktyavachinnasya mūrttivivartta iti mūrttikriyāvivartarūpaṃ viśvaṃ pratipāditaṃ |
prayojanaśabdena ca saṃmatikriyāphala iti nidarśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalānāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditaṃ| ekasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa sthitir iti brahmaLkāṃḍe pratipāditaṃ tatraiva ca satatvanirṇayo smābhi vyavadhāyi prācyopākhyātmakatvāt_ ca vyavahārasya dvitve śabdārthasaṃbaṃdharūpaṃ tad dṛśyadarśanaṃ ceti bhedenātra nirdeśaḥ etac cāvidyāmayaṃ rūpaṃ kathyate pāramārthikaṃ tu prakāśītaprapaṃcarūpaṃ vakṣyati| yatra draṣṭā ca......... dṛśyaṃ ca darśanaṃ cāvikalpitaṃ| tasyaivārthasya satyatvaṃ śritās trayyaṃtavedina iti
yuktam idaṃ ākṛtisaṃhāre ṃte yad avatiṣṭhate tat satyam iti tatraitat syād ante na kiṃcid avatiṣṭhate asadam apadam evaitad viśvam āvirbhavatīty āśaṃkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha ||
|| vikārāpagamaṃ satyaṃ suvarṇaṃ kuṃḍale yathā |
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parāṃ ||15
|| kuṃḍalasvātmakavikārāpāye dve kuṃḍale suvarṇam ekaṃ satyam avatiṣṭhate yathā tathā pṛthivyādivikāravigame nvayinī prakṛtir abhinnā saty avatiṣṭhata ity upeyaṃ| āhur iti āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ| tathā coktaṃ ekam eva yad āmnātam iti ātmaivedaṃ satyam iti hi śrutiḥ| upodbalamātraṃ cāLnumānaṃ tathā hi nirūpākhyād asato parāt prādurbhāvo na yuktaḥ abhāvasya bhāvarūpatvavirodhā|n na hi śaśaśṛṃgāt kasyacid udbhavo dṛśyate| asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvam evaivatat | tathā ca vakṣya...ti | nābhāvo jāyate bhāvo naikabhāvo nupākhyatām iti | tasya cidrūpasya cichaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ api tu vivarttapakṣaḥ | viśeṣaś cānayor vākyapadīye smābhir vyākhyātam iti tata evāva_dhāryaṃ| ihāpi saṃbaṃdhasamuddeśe vakṣyate| kāraṇāṃtaravyudāsaś cādvayasiddhau abhihita iti saty arthitve tata evāvagaṃtavyaḥ |
tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārthaparamārtharūpatvād_ dravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamayitum āha ||
|| vidyā sā sarvaśabdānāṃ śabdāś ca na pṛthak_ tataḥ |
apṛthaktve ca .......saṃbaṃdhas tayor nānātmanor iva ||16
tattadupādhiparikalpitabhedabahutayā vyavahārasyāpi vidyābhūyastve pratiniyatākāro sthīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto rtha āLtmā brahma tatvam ity udaye pi hi śabdāḥ samavalaṃbitopādhayo | hi śabdāḥ samavalaṃbitopādhayo py ātmānam anu parivartaṃte nirupādhito vāgviṣayātītatvād vā manasātītaṃ hi tatvam ity upadiśaṃti brahmavidaḥ kyayadi śabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ sarvasya ca tanmayatvāchabdā api tadātmikāḥ| yathāvibhaktaṃ prāk_ abhede pi ca pāramārthikasaṃvṛto lokayātrāyāṃ bhedo satya itīvaśabdaḥ| ata eva dviṣṭhasaṃbaṃdhopapattiḥ|
nanu ceṃdrajālam idaṃ yad avavṛtarūpabhedānām api bhāvānām anāvṛtya tatvam avasīyamānāparamārthatopadeśanam ity āśaṃkya dṛṣṭāṃtenaitat sādhayitum āha ||
ātmā para priyo dveṣyo vaktā vācyaṃ prayojanaṃ |
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ |17
ajanmani tathā nitye paurvāparyavivarjite |
tatve janmādirūpatvaṃ viruddham upalabhyate ||18
|| svapnāvasthāgataḥ prapaṃco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāṃtena jāgarāyām api bhāvabhedas turīyadaśāyām ananuvṛtter asatyo vasthāpyate yat kila Lsarvāvasthāsv anugataṃ tad eva satyaṃ tac ca saṃvinmātraṃ rūpam abādhyamānaṃ avasthābhedas tv āgamāpāyitvād bādhitaḥ sat sukhaduḥkhādivat | tathā hi| rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātraṃ rūpaṃ na vikurvaṃti| tathāvasthābhedo py anekākārabuddhyo3.......pahataḥ|
tatra svapne viruddhakārollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā vaikalpikīti ko bhimāno vyāpārānusarī saṃsārī bhoktā sa ca bhāvatad acetanatvāt_ brahmaiva tathā ca tāvati svātaṃtryānimitāpīśvaro nanyopādānābhāvāt_ nābhāsyāyat tu priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena paravibhāgābhāgānusārī parasaṃkathādiṣu| tadāhuḥ vedāṃtatatvanipuṇāḥ| pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān__| sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate iti| bhokteti pratyagātmasṛṣṭir iyam uktā| tasya ca sarveśvaratvāt_ brahmarūpatve sṛṣṭisāmarthyam uktaṃ| sarvamayatvāc cānanyopādānavicitrabhāvasvanām ātmopājñānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikaLtvam asya sṛṣṭeḥ sphuṭam uktaṃ| bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyaā sarvapramātṛsādhāraṇī |
sthiratvāsthiratvagrahāvedānimittas tu bhedaḥ avidyāpravṛttirūpatvāt_ punar asatyatā samānaiva kevalaṃ satyām avidyām aparo mohaś cichakter āvārako nidrā nāma tadvaśād atraiva matatvābhimāne rvāgdṛśāṃ| paramārthadṛśāṃ tu jananamaraṇarahitaiḥ pravibhakte kūṭasthe parasmin brahmaṇi cidānaṃdarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrttikriyāvivartarūpaṃ sa sṛtsapram anvayicitsāmānyamātraṃ tu paramārtha iti siddhaṃ viruddham upalabhyata iti vadann avidyāyāṃ virodham abhyupaiti| etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy āsopagamaṃ nayati upapannacce vidyaiva syāt| tasmād asatyaprapaṃcaprakāśanaśaktir brahmaṇo nādisiddhā grāhyagrāhakayugalasvānurūpam uparacayā jagannāṭyam ātanotīty avicāritaramaṇīyām imām apanayaṃti tatvadṛśaḥ ||
|| iti bhūtirājatanayahelārājakṛte prakīrṇaprakāśe dravyasamuddeśo dvitīyaḥ ||2 || śubhaṃ |