This is an old revision of the document!


MS Kathmandu NAK 5-333: Kalpasthāna

Published in by in .

  • http://narchives.gov.np/
  • National Archives
  • Kathmandu, Nepal
  • Known as: 5-333.
  • Siglum: H

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
Format pothi
Material palm-leaf
Hand
  • () script in .
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin [place of production]

  • H
(From folio dscn3301 fol 323.jpg lower)
1siddhir astu athāto 'nnapānarakṣākalpam vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ || atha khalu vatsasuśrutaḥ | 1
divodāsakṣitipatis tapodharmmabhṛtām varaḥ |
suśrutapramukhāñ chiṣyān śaśāsāhata sātanaḥ śāsanaḥ | 2 ||
ripavo vikramākrāttāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |c
sisṛkṣavaḥ krodhaviṣaṃ vivaram prāpya tādṛśaṃ ||
viṣair hiṃsyur akiñcijñaṃ nṛpatin duṣṭavetasaḥ |
tasmād vaidyena śatataṃ viṣād rakṣen narādhipaḥ |
yasmāc cānityaci nna tta tvam aśvavat practhitan nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit |
kulīnan dhārmmikaṃ snigdham akṛśaṃ satatotthitaṃ |
mahānase niyuñjīta vaidyan tadvidyapūjitaṃ |
praśastadigdeśackṛtaṃ sūcibhāṇḍam mahacchuciḥ |
parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasaṃ
mahānasikavoḍhāraḥ sūpodanika pūpikāḥ |
bhaveyur vaidyavaśagā ye cāpy anye tra kecana |c
iṅgitajño ma𑑎𑑎nuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ |
jānīyād viṣadātāram ebhir liṅgaiś ca vuddhimān |
vicakṣur muhyate pṛṣṭo nottaraṃ pratipadyate |
apārtham vahusaṅkīrṇṇam bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhen mahīṃ |
vepathuś cāsya bhavati trastaLś cānyo nyam īkṣyate |
vivarṇṇavaktro vyāmaś ca nakhaiḥ kiñcic chinaty api |
varttate viparītañ ca viṣadātā vicetanaḥ |
dantakāṣṭhe nnapāne ca tathābhyaṅge valekhane |
utsādane parīṣeke kaṣāyaiḥ sānulepane |
srakṣu vastreṣu śayyāsu kavacābharacṇeṣu ca |
pādukāpādapīṭhaṣu pṛṣṭheṣu gajavājināṃ
viṣaduṣṭeṣu cānyeṣu dhūmanasyāñjanādiṣu ||
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaraṃ |
nṛpabhaktācd valiṃn dattaṃ saviṣaṃ bhakṣayanti ye ||
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
hutabhuktena cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥcsahaḥ |
cakorasyākṣivairāgyaṃ jāyate kṣiprameva tu |
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ kroñcastu madamarcchati |
hṛcṣyen mayūras tūdvigne krośaite śukasārike |
haṃsaḥ khelati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
vṛṣabho visṛjaty asram muñcate viṭhca markaṭaḥ |
upakṣiptasya cānnasya vāṣpeṇorddhvamudīryatāṃ |
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate ||L
tatra tasyāñjane kuṣṭhaṃ lāmajjannaladaṃ madhū|
hṛdicandanalepaś ca tathā sukhamavāpnuyāt |
pāṇiprāptaṃ pāṇidāhaṃ nakhasātaṅ karoti ca ||
tatra pralepaḥ śyāmendragopasomotpalāni ca |
sa cetpramādānmohādvā tadbhuṃkte bhojanaṃ yadi |
tatosyāṣṭhīlacvajjihvā jāyate rasavedanī |
tudyate dahyate cāpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yaccāsyāddantakāṣṭhikaṃ |
mūrcchāṃ ccharddiṃ romaharṣamādhmānaṃ dāhameva cac |
indriyāṇāñ ca vaikṛtyaṃ dravadravye śaye gataṃ |3kuryādāmāsayaṅgataṃ |
tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
cchardanaṃ dadhyudaśvibhyāmathavā taṇḍulāmvunā |
dāhaṃ mūrcchācmatīsāraṃ tṛṣṇāmindriyavaikṛtaṃ |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryātpakvāsayaṃ gataṃ |
tatra nīlīphalaṃ sreṣṭhaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo macdhusamāyutaḥ |
dravadravyeṣu sarvveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyāḥ phenavudvudaājanma ca |
cchāyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtāyamalācchidrāstanvyo vā vikṛtāstathā |
śākasūpānnamāṃsāni klinnāni virasāni ca |
saLdyaḥ paryuṣitānīva vigandhīni bhavanti ca |
gandhavarṇṇarasair hīnāḥ sarvve bhakṣyāḥ phalāni ca |
pakvānyāśu prajathyante pākamāmāni yānti ca |
visīryante rcakastu dantakāṣṭhagate viṣe |
jihvādantoṣṭhamāṃseṣu svacyathuścopajāyate ||
athāsya dhātakīpuṣpajamvvāmrāsthiharītakaiḥ |
sakṣaudraiḥ pracchite śophe karttavyaṃ pratisāraṇaṃ |
athavāṅkollamūlāni tvaccaḥ saptacchadasya vā |
śirīṣamāṣakādvāpi karttavyaṃ pratisāraṇaṃ |
jihvānirlekhakavalau dantakāṣṭhavadādiśet |
picchilo vahalobhyaṅgo vivarṇṇacś ca viṣānvitaḥ |
sphoṭājanmarujāsrāvā stvakpākaḥ sveda eva ca |
dāruṇañcāpi māṃsānāmabhyaṅge viṣadūṣite |
tatra śītāmvusiktasya karttavyamanuclepanaṃ |
candanantagaraṃ kuṣṭhamuśīraṃ veṇupatrikā |
somavalyamṛtā svetā padmaṅkālīyakantathā |
kapittharasapatrāsyām pānametac ca pūjyate |
utsādane parīṣeke kaṣāye sānulepane |
śayyāvastraL tanutveṣu vidyādabhyaṅgavadbhiṣak |
keśasātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca viṣajuṣṭevalekhane |
tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
kṣapittaghṛtaśyāmāpālindītaṇḍūlīyakaiḥ |
gomayasvaraso vāpi hitoc vā mālatīrasaḥ |
raso mūṣikakarṇṇyā vā dhūmo vāgārasaṃjñitaḥ |
śirobhyaṅga śirastrāṇaṃ snānamuṣṇīṣameva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāt |c
mukhālepe mukhaśyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ |
padminīkaṇṭhakaprakhyaiḥ kaṇṭhakaiścopacīyate |
tatra kṣaudraghṛtaṃ pānamālepaścandanaṃ ghṛtaṃ |
payasyā madhukā phaṃjī vacndhujīva punarṇṇavā |
āsvāsthyaṃ kuṃjarādīnāṃ lālāsravaṇameva ca |
yātuś ca sphoṭanaṃ srāvau muṣkameḍhragudeṣvatha |
tatrābhyaṅgavadācaṣṭe yātrivāhanayoḥc kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃsravaḥ |
nasyadhūmagate liṅgamindriyāṇāñ ca vaikṛtaṃ ||
tatra sarpirgavādināṃ dugdhaiḥ sātiviṣaiḥ sritaṃ |
nasyam pānañ ca vihitaṃ śītaṃ samadayantikaṃ |
gandhahānirvivarṇṇatvam puṣpāLṇāṃ mlānatā tathā |
jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tatreṣṭaṃ vāṣpikaṃ karma mukhālepe ca yatsmṛtaṃ |
karṇṇatailagate srotre vaikṛtyaṃ śophavedanā |
karṇṇāsrāvaś ca tatrāśu karttavyam pratipūraṇaṃ |
svaraso bahuputrāyāḥ saghṛtaṃc kṣaudrasaṃyutaṃ |
somakalkarasaścāpi suśīto hitamiṣyate |
asropadehau dāhaś ca vedanādṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi vā
tactra sadyo ghṛtaṃ peyantarpaṇe ca samāgadhaṃ |
añjanaṃ meṣaśṛṅgasya niryāso varaṇasya ca |
kapitthameṣaśrṛṅgābhyām puṣpam bhallātakasya ca |
sophaḥc svāpastathā srācvaḥ pādayoḥ sphoṭajanma ca |
bhavanti viṣaduṣṭābhyām pādukābhyāmasaṃśayaṃ |
upānat pādapīṭhāni pādukābhyām prasādhayet |
bhūṣaṇāni hatārccīṃṣi na vibhācnti yathā purā |
svāni sthānāni hanyuś ca dāhapākavadāruṇaiḥ |
pādukabhūṣaṇaiṣūktamabhyaṅgavidhimācaret ||
viṣopasargo vāṣpādirbhūṣaṇānto ya īritaḥ |
upadravām̐s tatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandham agadaṃ yam pravakṣyāmi tam bhiṣak ||L
pānālepananasyeṣu vidadhītāñjaneṣu ca |
virecanāni tīkṣṇāni kuryātpraccharddanāni ca |
śirāś ca vedhayet prāptāḥ prāptam visrāvaṇaṃ yadi |
mūṣikājarukā vāpi haste vaddhā tu bhūpate |
karoti nirvviṣaṃ sarvvamannam viṣasacmāyutaṃ |
hṛdayāvaraṇannityaṃ kuryāccāmitramadhyagaḥ |
pived ghṛtam ajeyākhyam amṛtam vāpy amuktavān |
sarppiḥ kṣaudran dadhipayaḥ pivedvā śītalañjaclaṃ |
godhāmayūranakulān pṛṣatān hariṇānapi |
viṣaghnānāñ ca satataṃ rasāsteṣām pivedapi |
godhānakulamāṃseṣu hariṇasya ca vuddhimān |
dacdyāt supiṣṭām pālindīm madhūkaṃ śarkkaran tathā |
śarkkarātiviṣe deye māyūre samahauṣadhe |
rṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ |
sakṣaudraḥc saghṛtaḥ śītaḥ nimvayūṣa hitastathā |
viṣaghnāni ca seveta bhakṣyabhojyāni vuddhimān ||
pippalīmadhukakṣaudraśarkkarekṣurasāmvubhiḥ |
charddayed guptahṛdayo yadi pītam bhaved viṣam iti ||

|| kalpeṣu prathamo'dhyāyaḥ ||