This is an old revision of the document!


MS Kathmandu KL 699: Kalpasthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K₁

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • K₁
(From folio 143r.jpg)
athāto nnapānarakṣākalpaṃ vyā vyākhyāsyāmaḥ ||
yathovāca bhacgavān dhanvantariḥ |
divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāṃ śaśāsāhata śāsanaḥ |
ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |c
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśaṃ |
viṣair hiṃsyur akiñcijñaṃ nṛpatiṃ duṣṭacetasaḥ |
tasmād vaidyena sactataṃ viṣād rakṣyo narādhipaḥ |
yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit |
kulīnam dhārmikaṃ snigdham akṛśaṃ satatotthitaṃ |c
mahānase niyuñjīta vaidyan tadvidyapūjitaṃ |
praśastadigdeśakṛtaṃ śucibhāṇḍāṃ mahacchuciḥ |
parīkṣitastrīpurucṣaṃ bhavec cāpi mahānasaṃ |
mahānasikavoḍhḍhāraḥ saupodanika pūpikāḥ |
bhaveyur vaidyavaśagā ye cāpy anye tra kecanaḥ |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhacvaikṛtaiḥ |
jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate |
apācrthaṃ bahusaṅkīrṇṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭāyed vilikhed mahīṃ |
vepathuś cāsya bhavati trastaś cānyo nyam īkṣate |
vivarṇṇavaktro dhyāmacś ca nakhaiḥ kiñcic chinaty api |
varttate viparītaś ca viṣadātā vicetanaḥ |
dantakāṣṭhe nnapāne ca tathābhyaṅge valeckhane |
utsādane parīṣeke kaṣāye sānulepane |
srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājināṃ |
viṣajuṣṭecṣu cānyeṣu dhūmanasyāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaraṃ ||
nṛpabhaktād balin dattaṃc saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
hutabhuk tenaL(From folio 143v IMG_0013.JPG) cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
cakocrasyākṣivairāgyaṃ jāyate kṣipram eva tu |
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ krocñcas tu madam arcchati |
hṛṣyen mayūras tūdvigne krośete śukasārike |
haṃsa kṣvelati cātyarthaṃ kū...jate bhṛṅgarājakaḥ |
pṛṣabho visṛjaty aśraṃ muñcate viṭ ca markaṭaḥ |
upackṣiptasya cānnasya vāṣpeṇordhvam udīyatā |
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate |
tatra nasyāñjane kuṣṭhaṃ lācmajjaṃ naladaṃ madhuḥ |
hṛdi candanalepaś ca tathā sukham avāpnuyāt |
pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅ karoti ca |
tatra pralepaḥ śyāmendra gopa somotpalāni ca |
sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi |
tato syāṣṭhīlavaj jihvā jāyate rasavedanī |
tudyate dahyate cācpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
mūrcchā cchardiṃ romaharṣam ādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃc gataṃ |
tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvibhyām athavā tāṇḍulāmvunā |
dāhaṃ mūrcchācm atīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gata
tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhucsamāyutaḥ |
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenabudbudajanma ca |
chācyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtā chidrās tanvyo vā vikṛtās tathā |
śākasūpāṃṇa māṃsāni klinnāni virasāni ca |
sadyaḥ paryuśitānīvac vigandhīni bhavanti ca |
gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvāny āśuḥ prakuthyante pākam ācmāni yānti ca |
viśīryante kūrcakas tu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣuL(From folio 144r IMG_0010.JPG) śvayathuś copajāyate |
athāsya dhātakīpuṣpa jamvvāmrāsthi harīkakaiḥ |
sakṣaudraiḥc pracchite śophe kartavyaṃ pratisāraṇaṃ |
athavāṅkollamūlāni tvacaḥ saptachadasya vā |
śirīṣamāṣakād vāpi kartacvyaṃ pratisāraṇaṃ |
jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchalo vahalo bhyaṅgo vivarṇaś ca viṣānvitaḥ |
sphoṭā janmarujāsrāvas tvakpākaḥ svedam eva ca |c
dāraṇañ cāpi māṃsānām abhyaṅge viṣadūṣite |
tatra sītāmvusiktasya kartavyam anulepanaṃ |
candanan tagaraṃ kuṣṭham ucśīraṃ veṇupatrikā |
somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasapatrābhyāṃ pāṇam etac ca pūjyate |
utsādane parīṣeke kaṣāye sānulepane |
śayyācvastratanutreṣu vidyād abhyaṅgavad bhiṣak |
keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca cviṣajuṣṭe valekhane |
tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ |
gomayasvaraso vāpi hito vā mālatīracsaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca c viṣasaṃsṛṣṭāḥ sādhayed avalekhanāvat |
mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate |
tatra kṣaudraghṛtaṃc pānam ālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phañjī vandhujīva punarṇṇavā ||
asvāsthyaṅ kuñjarādīnāṃ lālāsracvaṇam eva ca |
yātuś ca sphoṭanaṃmāsrāvau muṣka meḍhra gudeṣv atha |
tatrābhyaṃgavad ācaṣṭe yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃcsravaḥ |
nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtaṃ |
tatra sarpirgavādīnāṃ dugdhaiḥ sātiviṣaiḥ śritaṃ |c
nasyaṃ pānañ ca vihitaṃ śītaṃ samadayantikaṃ ||
gandhahānir vivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tactreṣṭaṃ vāṣpikaṃ karma mukhālepe ca yat smṛtaṃ ||
karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇāsrāvaś ca tactrāśuḥ kartavyaṃ pratipūraṇaṃ |
svaraso vahuputrāyāḥ ...L(From folio 144v)taṃ |
somavalkarasaś cāpi suśīto hitam iṣyate |
aśropadehau dāhaś ca vedacnā dṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā |
tatra sadyo ghṛtaṃ peyaṃ tarpaṇai ca samāgadhaṃ |
acñjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
kapittha meṣaśṛṅga.....................
śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
bhavanti viṣaduṣṭābhyāṃc pādukābhyām asaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
bhūṣaṇāni hatārcīṃṣi na vibhānti yathāc purā |
svāni sthānāni hanyuś ca dāhapākāvadāruṇaiḥ |
pādukābhūṣaṇeṣūktam abhyaṃgavidhim ācaret |
viṣopasargo vāṣpādir bhūṣaṇānto ya īritaḥ |
upadravāṃcs tatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandham agadaṃ yaṃ pravakṣyāmi tam bhiṣak |
pānālepananasyeṣu vidadhīctāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryāt pracchardanāni ca |
śirāś ca vyadhayet prāptāḥ prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
karocti nirviṣaṃ sarvam annaṃ viṣasamāyutaṃ |
hṛdayāvaraṇaṃ nityaṃ kuryāc cāmitramadhyagaḥ |
pived ghṛtam ajeyākhyam acmṛtaṃ cāpy abhuktavān |
sarpiḥ kṣaudraṃ dadhi payaḥ pived vā śītalañ jalaṃ |
godhāmayūranakulāṃ pṛṣatā hariṇān api |
viṣaghnānāñ ca satataṃ rasās teṣāṃ pivecd api |
godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ |
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkaran tathā |
śarkacrātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ samahauṣadhāḥ |
sakṣaudraḥ saghṛtaḥ śītaḥ nimvayūṣa hitas tathā |
viṣāghnācni ca seveta bhakṣyabhojyāni vuddhimān |
pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
cchardayed guptahṛdayo yadic pītaṃ bhaved viṣam iti ||
kalpe 1 || ❈ ||
(From folio 144v IMG_0011.JPG)
athātaḥ sthāvara viṣavijñānīyaṃ vyā vyākhyāsyāmaḥ ||
sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate |
daśādhiṣṭhānam ādyan tu dvitīyāṃ ṣocḍaśāśrayaṃ |
mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāram eva ca |
niryāso dhātavaś caiva kandañ ca daśamaṃ smṛtaṃ ||
ctatra klītakāśvamāraka guñjā subhaṅgurā karaṭā vidyucchikhānanta vijayā cety aṣṭau L(From folio 145r IMG_0081.JPG) mūlaviṣāṇi ||
viṣapatrikā lamvaradā karambha mahākarambhādīni patraviṣācṇi ||
kumudavati reṇuka kuruvaka veṇuka karañ ca mahākarambha nandanā kākādīni guñjā rūṣkara viṣa vedikādīnāṃ phaclāni ||
ullikajāreṇu karambha mahākarambhādīnāṃ puṣpāṇi |
vallija karaghāṭaka karambha nārāvakādīnāṃ tv asāraniryāsāḥ |
kumudavati dantī snuhā jālinī prabhṛctīnāṃ kṣīrāṇi |
haritāla phenāśma bhasma rakṣe prabhṛtīni dhātuviṣāṇi |
kālakuṭā vatsanābha sarṣapa kapālaka ckardamaka vairāṭaka mustakā mahāviṣa puṣḍarīkamūlaka hālāhala śṛṃgī markaṭādīnāṃ kandāḥ |
udveṣṭanam mūlaviṣaiḥ pralāpo moha eva ca |
jṛmbhaṇodveṣṭacnaṃ śvāsāḥ jñeyāḥ patraviṣair nṛṇāṃ |
muṣkaśophaḥ phalaviṣaiḥ | dāhodveṣṭanam eva ca |
bhavet puṣpaviṣaiś chardicr ādhmānaṃ svāpam eva ca |
tvaksāraniryāsaviṣair upayuktair bhavanti ha |
āsya daurgandhya ruṣya śirorukkapha saṃsravāḥ |
phenāgamaḥ kṣīraviṣair viḍbhede gurujihvatā |
chṛtpīḍanan dhātuviṣair mūrcchā dāhaś ca tāluni |
prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet ||
kandajāni tu tīckṣṇāni teṣām vakṣyāmi vistaraṃ |
sparśājñānaṃ kālakūṭe vepathuś ca sudāruṇaḥ |
grīvāstambho vatsanābhe pītaviṇmūtratā tathā |
sārṣape vāyuvaiguṇyam ānācho granthijanma ca |
grīvādaurvalyavāksaṃgau pālakena bhavanti ha |
prasekaḥ kardamākhyena viḍbhedo kṣṇoś ca pītatā |
vairāṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate |
gātrastambho vepathuś ca mustākena pra.kīrtitau |
mahāviṣeṇāṅgasādaḥ | dāhodaravivṛddhayaḥ |
puṇḍacrīke na raktatvam akṣṇor vṛddhis tathodare |
mūlakenāṅgavaivarṇyaṃ gātrastambhaś ca jāyate |
dhyāmaś cirecṇocchvasiti naro hālāhalena tu |
śṛṅgīviṣeṇa hṛdaye granthiśūlodbhavo bhṛśaṃ |
markaṭenotplavaty ūcrdhvaṃ hasaty api daśaty api |
kandajāny ugravīryāṇi yāny uktāni trayodaśaḥ |
jñeyāny uktāni kuśalair yuktācni daśabhiL(From folio 145v IMG_0082.JPG)r guṇaiḥ |
rūkṣam uṣṇañ ca tīkṣṇañ ca sūkṣmam āśur vyavāyi ca |
vikāsi viśadañ caiva laghv apācki ca te daśaḥ |
tad raukṣyāt kopayed vātam auṣṇyāt pittaṃ saśoṇitaṃ ||
taikṣṇyān matim mohayati marmavandhāñ chinatti ca |
saukṣmyācc charīrāvayavān praviśed vikriyeta ca |
aviśuddham āśu tad dhinti vyavāyāt prakṛtiṃ bhajet |
vikāsitvād anuviśed doṣān dhātūn malān api|
vaiśadyāc cāsaktagatir duścikitsañ ca clāghavāt |
durnirharam apākitvāt tasmāt kleśayate ciraṃ ||
sthāvarañ jaṅgamam vāpi kṛtri.maṃ vāpi yad viṣaṃ |
sadyo cmārayate martyaṃ jñeyan daśaguṇan tu tat |
jīrṇam viṣaghnauṣadhibhir hatam vā dāvāgnivātātapaśoṣitam vā |
svabhāvato vā guṇaviprahīṇaṃ vi śaṃ hi dūṣīviṣatām upaiti |
cvīryālpabhāvād avibhāvanīyaṃ kaphāvṛtatvāt sucirānuvandhi |
tenārdito bhinna purīśa varṇo vidagdhavairasyayutaḥ c pipāsī |
mūrcchāṃ bhramaṃ gadgadavākyamartyo viceṣṭamāno ratim āpnuyāc ca |
āmāśayasthe phaka vātarogī pakvāśayasthe nilapittarogī |
bhavet samudhvastaśirocruhāṃgo vilūnapakṣas tu yathā vihaṅgaḥ |
sthitaṃ rasādiṣv ayathāyathoktān karoti dhātuprabhavān vikārān |
kocpañ ca śītānilar durdineṣu yāty āśu pūrvaṃ śṛṇu tasya liṅgaṃ |
nidrāgurutvañ ca vijṛmbhaṇañ ca viśleṣaharṣāv athavāṅgamardaṃ |
tataḥ karoty annamadāvipākāv arocakaṃ macṇḍala koṭhatāñ ca |
māṃsakṣayaṃ pādakarāsyaśophaṃ pralepakacchardim athātisāraṃ |
dūṣīviṣaṃ śvāsatṛṣājvacrāṃś ca | kuryāt pravṛddhiṃ jaṭharasya cāpi |
unmādam anyaj janayet tathānyad ānāham anyat kṣapaye ca śuktraṃ |
kārśyan tathānyaj janaye ca kuṣṭhaṃ tāṃs tāṃ vikārāṃś ca bahuprakācrāṃ |
dūṣitaṃ deśakālānnudivāsvapnair abhīkṣṇaśaḥ |
yasmād vā dūṣayed dhātuṃ tasmād dūṣīviṣaṃ smṛtaṃ ||
sthāvacrasyopayuktasya vege tu prathame nṛṇāṃ |
śyāvā jihvā bhavet stabdhā mūrcchā trāsaś ca jāyate |
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā |
viṣañ cāmāśaya prāptaṃ kurute hṛdi vedanāṃ |
cluśoṣas tṛtīye tu śūlañ cāmāśaye bhṛśaṃ bhṛśaṃ |
L(From folio 146r IMG_0013.JPG)durbale harite śūne jāyete cāsya locane |
pakvāmāśayayos sādo hikkā kācso ntrakūjanaṃ |
caturthe jāyate vege śirasaś cāpi gauravaṃ |
kaphapraseko vaivarṇyaṃ pārśvabhedaś ca pañcame |
sarvadocṣaprakopaś ca pakvādhāṇe ca vedanā |
ṣaṣṭhe sañjñāpraṇāśaś ca bhṛṣa cāpy atisāryate ||
skanda pṛṣṭha kaṭībhāgāḥ sannirodhaś ca saptame ||
prathame viṣavege tu vāntaṃ śīctāṃvusecitaṃ |
sarpirmadhubhyāṃ saṃyuktam agadam pāyayen naraṃ |
dvitīye pūrvavad vāntaṃ viriktañ cāpi pāyayet |
tṛtīye c gadapānan tu hitan nasyaṃ tathāñjanaṃ ||
sindhuṃ caturthe lpasneham agadam pāyayed bhiṣak |
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ||
ṣaṣṭhe tisāravat siddhir avasīden tu saptame |
vegāntare tv anyatame kṛte marmaṇi śītalāṃ |
yavāgūṃ saghṛte kṣaudrām imāṃ dadyād viṣāpahaṃ |
ckośavaty agnikaḥ pāṭhā sūryavall amṛtābhayā |
śeluḥ śirīṣakṛṇihī haridravṛhabhīdvayaṃ |
punarvo hareṇuś ca śārivotpalaḥ |
eṣāṃ yavāguniḥc kvāthe kṛtā hanti viṣadvayaṃ |
madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ |
mañjiṣṭhailailavālūni nāgapuṣpoctpalaṃ sitā |
viḍaṅgaṃ candanaṃ patraṃ priyaṅgudhyāmakan tathā |
haridre dve vṛhatyau ca sārivoṅgumatīvalā |
kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti viśrutaṃ |
viṣācṇi hanti sarvāni śīghram evājitan tu tat ||
dūṣīviṣārtaṃ susvinnam ūrdhvañ cādham ca śodhitaṃ |
pāyayed agadam muckhyam idaṃ dūṣīviṣāpahaṃ ||
pippalyo dhyāmakaṃ māṃsī lopramelā suvarccikā |
vālakagairikāhemas tathā ca parivala vā |
kṣaudrayukto gado hy eṣa dūṣīvicṣam apohati ||
dūṣīviṣāri nāmnās tu na cānyatrāpi vāryate |
jvare dāhe ca hikkāyāṃ srunāhe sukrasaṃkṣacye |
śophe ti sāre murcchāyāṃ śvagdoṣe jaṭhare pi ca |
unmāde vepathau caiva ye cāpyanyo upadravā |
yathāsvaṃ teṣu kurvīta viṣaghnaair eva bheṣajaiḥ |
sādhyacmātmavataḥ sadyo yāpyaṃ samvatsarotthitaṃ |
dūṣīviṣaṃ varjanīyam ato nyad ahitāśina iti ||

kalpe 2 c || ❈ ||

(From folio 146r IMG_0013.JPG)
athāto jaṅgamaviṣaviñjānīyaṃ kalpaṃ vyā ||
jaṅgamasya viṣasyoktāLnyadhiṣṭhānāni ṣoḍaśa |
samāsena mayā yāni vistarasteṣu vakṣyate |
tatra dṛcṣṭiniśvāsadaṃṣṭrānakhamukhamūtrapurīṣārtavaśukralāṃgulalālāmrma mukhasandaṃ māramarpitagudāsthipittaśūkaśavācni ||
tatra nisvāsadṛṣṭiviṣāḥ divyāḥ sarpāḥ | bhaumādaṃṣṭrāviṣāḥ || mārjāraśva | vānara | nara | makara | maṇḍūka | pāka | matsya | godhā | śamb-uka | pracaclākaḥ gṛhagodhikāñ catuṣpadāś ca kīṭāstathānye nakhamukhadaṃṣtrāviṣāḥ | kiṭipayicciṭākaṣāyavāsikasacrṣapakatoṭākavarcaḥ kīṭāḥ | kauṇḍinyāḥ mūtrapūrīṣaḥ || mūṣikāḥ śukravi ṣāḥ | vṛścikambharavarakimatsyoc ciṭiṅgapatravṛścikāḥ śūlaviṣāḥ |clūtā lālānakhamūtrapurīṣārtavaśukradaṃṣṭāviṣāḥ | makṣikākaṇabhajalāyukā mukhasandaṃśaviṣā | citraśīcrṣabharāvakukṣitadārūkārrimedakamorcikā mukhasandaṃśadaṃṣtrāsyarśāvasarvitagu dapurītaviṣāḥ | viṣahatāsthisarpakaṇṭakavaraki matsyāsthi cetyasthivicṣāṇi || śakalimatsyaraktarājivakimatsyāḥ pittaviṣā || sūkṣmatuṇḍoc ciṭiṅgavāraṭiśatapadivalabhikacśṛṅgabhramarāḥ śūkaviṣāḥ | kīṭasarpadehāvyasavaḥ śavaviṣā | śeṣāstvanuktā mukhadaṃśaviṣeṣveva gaṇayitavyā iti || bhavanti ||
rājñorideśe ripacvo jalāni
mārgāṃñ ca bhakāni ca dūs̤ayanti |
tāni praduṣṭāni bhiṣagvipaścid
viśodhayed āgamitārthaśuddhaḥ ||
duṣṭac jalaṃ picchilam agragandhi
phenānvṛtaṃ rājibhir āvṛtañ ca |
maṇḍukamatsyaṃ mriyate vihaṅgā
mattāś ca sānūpacaa bhramanti ||
majjanti ye cātra narāśvanāgāste
cchardicmohajvaraśophaśūlān |
arcchanti teṣām apahṛtya rogāṃ
duṣṭaṃ jalaṃ śoṣayituṃ yateta |
dhavāśvakarṇāvatha pācribhadraṃ
sapāṭalaṃ sidhrakamuṣkakau ca |
dagdhvā sarājadrumasomavalkāṃ |
taṃ bhasmā śītaṃ vikicet sarassu |
bhasmāñjaliñ cāpi ghaṭo c nidhāya viśodhayed
īpsitam evam ambhaḥ ||
kṣitipradeśaṃ viṣadūṣitan tu
tīrthaṃ śilām vāpy aribhiḥ sthalīm vā |
cspṛśanti gātreṇa tu yena yena
govājināgāḥ puruṣāḥ striyo vā
dā śuśuL(From folio 147r IMG_0022.JPG)yaty atha dahyate ca
śīryanti romāṇi nakhāś ca tasmin |
tatrāpnantāṃ saha sarvagandhaiḥ
picṣṭvā surābhiḥ sahayojya mārgān |
siñced athodbhiñ ca mṛdanvitābhir
mārgāsti cānyo yadi tena gacchet ||
tṛṇeṣu bhackteṣu ca dūṣiteṣu
sīdanti mūrcchanti vamanti cānye |
viḍbhedam arcchanty athavā mriyante
cikitsām prayated yatthoktaṃ |
viṣāpahair vyāpyar gadaiḥ pralipya
vādyāni citrāṇy upacvādayeta |
tārā virāraḥ sasurendragopas
tenaiva tulyaḥ kurūvindabhāgaḥ ||
pittena yuktaḥ kapilādvayena
cdyapraleyobhihitaḥ praśastaḥ |
vādyasya śabdena hi yānti nāśaṃ
viṣāṇi ghorāṇy api yāni tatra ||
dhūme nile vā viṣasaṃprayukte
khagā bhramantaḥ prapananti bhūmau |
kāsapratiśyāyaśirovikārān
archanti tīvrāṃ nayanāmayāñ ca ||
lākṣāharidrātiviṣābhayāś ca
savakrakucṣṭhātiviṣāhareṇu |
priyaṅgavaś cāpyanile nidhāya
dhūmānilau tena viśodhayīta ||
prajām imāḥ vrahmaṇaḥ padmayaḥ sṛjataḥ kila |
akarodvighnam asūraḥ c kaiṭabho nāma darpitaḥ ||
tataḥ kruddhasya vedanād vrahmaṇas tejasām nidheḥ |
krodho vigrahavāṃ bhūtvā niṣyapātātidācrūṇaḥ ||
sa tan dadāha garjantan antakābham mahāsūraṃ |
tatosūrar ghātayitvā tat tejacavatād bhutaṃ |
tato viṣādo daityānām abhavantan nirīkṣya vai |
viṣādajanatvācc ca viṣam ity abhidhīyate ||
tataḥ sṛṣṭvā prajāḥ paścāt tadā taṃ krodham īśvaraḥ |
vyāvaśayata bhūteṣu sthāvareṣu careṣu c ca ||
yathāvyaktarasan toyam antarīkṣāt mahīgataṃ |
teṣu teṣu pradeśeṣu rasaṃ tan niyacchati ||
evam eva viṣaṃ sadya dravyam prāpyāvatiṣṭhate |
svabhāvād c eva tan tasya rasaṃ samanuvartate |
viṣe yasmād guṇāḥ sarve tīkṣṇāḥ prāyena santi vai |
viṣaṃ sarvamato jñeyaṃ sacrvadoṣaprakopanaṃ |
te tu vṛttīḥ prakupitā jahati svāviṣārditāḥ
nopayāti viṣam pākamataḥ prāṇāṃ rūṇaddhi ca |
śleṣmaṇāvṛtamārgatvād ucchāsoso vicnivācyate |
visaṃjñaḥ sati jīve pi tasmāt tiṣṭhati mānavaḥ |
śukravat sarvasarpāṇām viṣaṃ sarvaśarīragaṃ |
ckruddhānām eti cāṅgebhyaḥ śukraṃ nirmathanād iva ||
teṣām vaḍiśavadraṃṣṭā tāsu sajjati L cāgataṃ |
anuddṛtam viṣaṃ tasmān na vimuñcati bhoginaḥ |
yasmād aty artham uṣṇañ ca tīkṣṇañ ca c paṭhitam viṣaṃ |
ataḥ sarvaviṣeṣu uktaḥ pariṣekaḥ suśītalaḥ |
kīṭeṣu mandanṃ nātyuṣṇam vahuvātakapham viṣaṃ |
ataḥ kīṭacviṣe cāpi svedo na pratiṣidhyate |
svabhāvād eva tiṣṭheta prahārādaṃśayor viṣaṃ |
prapya deham mṛtayor digdhaviddhābhiidaṣṭayoḥ |
laulyād viṣārditam māṃsaṃ yaḥ khādet smṛtacmātrayoḥ |
yathā viṣāṃ sa rogeṇa kliśyate mriyate pi vā |
ataś cāpy anayor māṃsam abhakṣam mṛtamātrayoḥ |
muhūcrtātd upādeyam prahāraṃ daṃśavarjitaṃ
.....................hikāsitvāt tathaiva ca |
viṣam atair guṇair yuktaṃ kṣatasamunudhāvati
vātatapāsyān nihataṃ nirvīyam upajāyate |
tasmād viṣahataṃ sarvan rūkṣitan tu na mācaret
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yotisāryate |
phenam udvamate cāpi viṣapītan tasmādiśet ||
viṣapyāptam ato hy agni hṛdayaṃ nirdachaty api |
tad dhisthānañ cetanāyāḥ svabhāvād yāpya tiṣṭhati ||
aśvatthadevāyatanaśmaśāna
valmīkasandhyāsu catuṣpactheṣu |
yāmye ca dṛṣṭāḥ parivarjanīyā
ṛkṣe narā marmasu ye ca dṛṣṭāḥ |
darvīkarāṇām viṣamāśujāti
sarvāṇi coṣṇe dviguṇaṃ labhante |
ajīrṇapittānilapīcḍiteṣu
vṛddheṣu vāleṣu vubhukṣiteṣu |
unmattamatteṣu bhayārditeṣu
tīkṣī bhavet bhinnavalā saheṣu |
kośa valeṣu caiva
śastrakṣate yacsya na raktam eti
rājyo latābhiś ca na saṃbhavanti |
śītābhir adbhiś ca na romaharṣā
viṣā...bhūtam parivarjayet taṃ |
jihvam mukhaṃ yasya ca keśaśāto
nosāvasādaś ca sakaṇṭhacbhaṅgaḥ |
kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe
hanvo sthiratvaṃ sa vivarjanīyaḥ |
vartir ghanā yasya nireti vakrād
racktaṃ sraved ūrdvam aghaś ca yasya |
draṃṣṭānipātaś ca turaś ca yasya
tañ cāpi vaidyaḥ parivarjayīteti ||

kalpa 3 || ❈ ||

(From folio 147v)
athātaḥ sarpadaṣṭaviṣavijñānīyaṃ kalpaṃ vyā vyākhyāsyāmaḥ ||c
dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradaṃ
caraṇāv upasaṅgṛhya suśrutaḥ paripṛcchati ||
sarpasaṃkhyāṃ vibhāgaṃ ca dacṣṭalakṣaṇam eva ca |
jñānañ ca viṣavegānāṃ bhagavaṃ vaktumarhasi |
tasya tadvavacanaṃ śrutvā prāvravīdbhiṣajām varaḥ |
asaṃkhyeyā mahātmānā vāsukītakṣakādayaḥ |
machīdharāś ca nāgendrāḥ hutāgnisamavarcasaḥ |
ye cāpyajasraṃ garjanti varṣanti ca tapanti ca |
sasāgaragiridvīpācyaiś ca sandhāryate mahī |
kruddhā niśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat |
namastebhyoL(From folio 148r) nataiḥ kañcit | kāryam atra cikitsayā |
ye tu daṃṣṭrāviṣābhaumā ye daśaṃte ca mānavānc
teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvad anupūrvaśaḥ |
aśītir eva sarpāṇāṃ bhidyate te tu pañcadhā |
darvīkarā | maṇḍalino rācjīmantas tathaiva ca ||
nirviṣā vai karañjāś ca trividhās te punaḥ smṛtāḥ |
viṃśatiḥ phaninas teṣāṃ ṣaṭ vā maṇḍalinaḥ punaḥ |
tāvanta eva vijñeyā rājīmantas trayodacśa |
nirviṣā dvādaśa proktā vaikarañjāstraya smṛtāḥ |
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino pi vā |
te daśanti mahāckrodhās tac ca trividham ucyate ||
sarpitandaritamvāpi tṛtīyamatha nirviṣaṃ |
sarpaśrotrāhataṅ kecid icchanti khalu tadvidaḥ |
padāni yatra dantānāmekamve vā vahūni vā |c
nimagnāny alparaktāni yāny udvṛttaḥ karoti caḥ |
cuñcumālakayuktāni vaikṛtyakaraṇāni ca |
saṃkṣiptāni saśocphāni vidyāt tam sarpitaṃ bhiṣak |
rājyāḥ salohitā yatra nīlā vā yadi vā sitā |
vijñeyandaritantat tu bhiṣajalpaviṣānvitaṃ |
aśophamalpaduṣṭāsṛk prakṛtisthacsya dehinaḥ |
padaṃ padāni vā vidyādaviṣāṇi cikitsakaḥ |
sarpaspṛṣṭasya bhīrorhibhayena kupitonilaḥ |c
kasyacitkurute śophaṃ sarpamātrāhatantu tat |
vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu ||
tathātivālavṛddha daṣṭamalpaviṣaṃ smṛtaṃ ||
suparṇṇadevavrahmarṣicbhūtasiddhaniṣevite |
viṣaghnauṣadhaṣṭe ca deśe na kramate viṣaṃ |
rathāṅgalāṅgalacchatrasvastikāṃkuśadhāricṇaḥ |
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ |
maṇḍalairvividhaiścittrāḥ pṛthavo mandagāminaḥ |
jñeyā maṇḍalinaś cāpi jvalitāgnisamāviṣaiḥ |c
snigdhā vividhavarṇṇābhis tiryag ūrdhvañ ca rājibhiḥ |
vicitrā iva ye bhānti rājīmantas tu te smṛtāḥ |
muktārūpyapracbhā ye ca kapilā ye ca pannagāḥ |
suvarṇṇābhāḥ sugandhāś ca te jātyā vrāhmaṇāḥ smṛ
kṣatriyāḥ snigdhavarṇṇās tu pannagā bhṛśakopanāḥ |
sūryaś candraḥc kṣitiś chatraṃ lakṣyaṃ teṣān tathādrijaṃ ||
kṛṣṇā vajraprabhā ye ca lohitā varṇṇatas tathā |
dhūmrāḥ pārāvatābhācś ca vaiśyāste pannagāḥ smṛtāḥ ||L(From folio 148v)
mahiṣadvīpivarṇṇābhās tathaiva paruṣatvacaḥ |c
bhinnavarṇṇāś ca ye kecic chūdrās te parikīrttitāḥ ||
rajanyāḥ prathame yāme sarvāś citrāś caranti ha |
śeṣāstvatho maṇḍalicno divā darvīkarās tathā |
kopayaṃty anilañ jantoḥ phaṇinaḥ sarva eva tu |
pittaṃ maṇḍalinaś cāpi kaphaṃ cānekarājayaḥ |
atyalpasamavarṇṇābhyāṃc dvidoṣakaralakṣaṇaṃ |
dampatyayogād vijñeyaṃ paravādañ ca vakṣyati |
tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛcṣṇodaraḥ | sarvakṛṣṇaḥ śvetaḥ kapoto valāhako mahāsarpaḥ śaṃkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kūkuṭaḥ padmo mahāpadmaḥc darbhapuṣpo dadhimukhaḥ puṇḍarīkamukho vabhrūkuṭīmukho vicitrapuṣpābhikīrṇṇābho girisarpo rijusarpaḥ śvectadaro mahāśīrṣolagardaś ceti || maṇḍalinas tu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaḥ pṛṣato devadinnaḥ pilindako vṛddhagonasaḥ panasako mahāpacnasakaḥ veṇupatrakaḥ śiśuko madanakaḥ pālindakaḥ tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgāgniko vabhrūkaṣāyaḥ c khaluṣaḥ pārāvato hastābharaṇakaḥ tatra ścitrakaḥ eṇīpadaś ceti || rājīmantastu puṇḍarīko rājicitro aṅgulirājiḥ dvyaṅgulirājiḥ | vindurājiḥ kardacmastṛṇaśoṣakaḥ svetahanurdarbhapuṣpo lohitākṣaścakrakaḥ kikkisādaś ceti || nirviṣās tu valāhako hi patāckaḥ śukapatrojagaro dīpyakaḥ | ilikinī | varṣāhīkomvyāhikaḥ | kṣīrikāpuṣpaḥ puṣpasakalī jyotīratho vṛkṣakaś ceti || vaikarañjās tu trayāṇāṃ varṇṇācnāṃ vyatirekajāstadyathā | mākuliḥ poṭagalaḥ snigdharājiś ceti || tatra kṛṣṇasarpeṇa gonasyāṃ vaiparīctena vā jāto mākuliḥ | rājilena gonasyāṃ vaiparītyena jātaḥ poṭagalaḥ || kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti || teṣāṃ pitṛcvadviṣamutkarṣādvyor mātṛvadityeke | evam eṣāṃ sarpāṇāmaśīti vyākhyāctāḥ ||
tatra mahānetrajihvāśirasaḥL(From folio 149r) pumāṃsaḥ | sūkṣmanetrajihvāśirasaḥ striyaḥ | ubhayalakṣaṇā mandaceṣṭā krodhā nacpuṃsakā iti ||
tatra sarveṣām eva sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇam upadekṣyāmaḥ | kiṃ kāraṇaṃ viṣaṃ hi hutahuctavahaniśitanistriṃśāśanikalpamāśukāri muhūrttamapyupekṣitamāturamatipātayati | na cāvakāśosti vāksamūhamanusartuṃ | pratyekam api ca duṣṭalakṣaṇecbhihite sarvarpatraividhyāt kriyātraividhyaṃ bhavati | tasmāt traividhyena vakṣyāmaḥ | etaddhyāturahitamasaṃmohakarañcācsminneva ca sarvavyañjanāvarodha iti |
tatra darvīkaraviṣeṇa tvaṅnakhanayanavadanamūtrapurīśadaṃśakṛṣṇatvaṃ raukṣyaṃ sandhivedanāśirogauravaṃ kaṭīpṛṣṭhagrīvādaurvaclyaṃ jṛmbhaṇaṃ svarāvasādaḥ kharukharuko jaḍatā śuṣkodgāraḥ kāsaḥ śvāso hikkā vāyor urdhvagamanaṃ śūlodveṣṭacnaṃ kṛṣṇalālāsravaṇaṃ phenāgamanaṃ srotovarodhastāstāś ca vātavedanā bhavanti || maṇḍalaviṣeṇa tu tvaṅnakhanayanadamanavadanamūtrapurīśadaṃśapītatvaṃ śītācbhilāṣaḥ paridhūpāyanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaścamāṃsavasāvasādaḥ | śvacyathurdaṃśakotho viparītadarśanamāturakopastāstāś ca pittavedanā bhavanti || madviṣeṇa tu tvaṅnakhanayanadaśanavadanamūtrapurīśā daṃśapāṇḍutvaṃ śītacjvaro romaharṣa stavdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaśchardirakṣṇoḥ kaṇḍū khurakhurakaḥ | ucchvāsac nirodhastāstāś ca kaphavedanā bhavanti ||
tatra puruṣeṇa daṣṭaūrdhvaṃ prekṣate | striyāstiryaṅnapuṃsakenādha iti || garbhiṇyā pāṇḍumukho ādhmātaś ca bhavati ||c sūtikayā kukṣiśūlārttaḥ sarudhiraṃ mehati grāsārthimānnamākāṃkṣati | vṛddhena cirātmandāś ca vegā bhavanti ||c vālenāśustīkṣṇaś ca | nirviṣeṇāviṣaliṅgaṃ | andhāhikenāndhatvameke | grasadajagaraḥ prāṇaharo na viṣāditi ||
tatra sarvasarpaviṣāṇāṃ saptacviṣavegā bhavanti | tatra darvīkarāṇāṃ prathamavegaviṣaṃ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ kṛṣṇatām upaiti |c tena kārṣṇya pipīlikāparisarpaṇamiva cāṃge bhavanti ||L(From folio 149v) dvitīye māṃsaṃ dūṣayati | tenātyarthakṛṣṇatā granthayaś ca bhavanti || tṛtīye medo dūṣacyati | tena daṃśakledaḥ śirogauravaṃ cakṣugrahaṇaś ca bhavati | caturthe koṣṭhamanupraviśati | tataḥ kaphapracbhavān doṣāṃ kopayati tena tandrīkaphaprasekaḥ sandhiviśleṣaś ca bhavati || pañcamesthīnyanupraviśati tena parvabhedo hikkā dāhaś ca bhavati || ṣaṣṭhe majjāmacnupraviśati | tena grahaṇīdoṣā gātragauravamatīsāro hṛtpīḍā mūrcchā ca bhavati || saptame śukramanupraviśacti vyānañcātyarthaṃ kopayati kaphañ ca sūkṣmaṃ srotobhyaḥ pracyāvayati | tena śleṣmaprādurbhāvaḥ kaṭīpṛṣṭhaskandabhaṅgaḥ sarvaceṣṭhāvighātaḥ ucchvāsavirodhocbhavatīti || maṇḍalināntu prathame vege viṣaḥ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ pītatām upaiti | tena pīctāvabhāsatāparidāhaś ca bhavati || dvitīye māṃsaṃ dūṣayati | tena cātyarthapītāṅgatāśvartha paridāho daṃśaścaśvayathur bhavati || tṛtīye medo dūṣayati tenac kṛṣṇādaṃśakledaḥ svedaś ca bhavati || caturthe pūrvavadanupraviśya jvaramāpādayati || pañcame dāhaṃ sarvagātrecṣu karoti | ṣaṣṭhasaptamayoḥ pūrvavaditi | rājīmatāṃ tu prathame vege śoṇitandūṣayati || tatpraduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ pāṇḍvāvabhāsaś ca purucṣo bhavati || dvitīye māṃsaṃ dūṣayati tena pāṇḍuratyartha jāḍyañ ca bhavati | tṛtīye medo ṣayati tena daṃśaklecdokṣināsāsrāvaś ca bhavati || caturthe pūrvavadanupraviśya manyāstambhaśirogauravañ cāpādayati || pañcame vāksaṃgaḥ śītajvarañ ca || ṣaṣṭhasaptamayoḥ pūcvaditi ||
bhavati || dhātvaṃtareṣu yāḥ saptakalāḥ saṃparikīrttitāḥ
tāḥ svekaikamatikramya vegaṃ prakuructe viṣaḥ ||
yenāntareṇa tu kalāḥ kālakalpaṃ bhinatti ha |
samīraṇenohyamānaṃ tat tu vegāntaraṃ mataṃ ||
śūnāṅgaḥ prathame vege paśuḥ pradhyātiduḥkhitaḥ ||c
dvitīye lālimānkiñciddṛṣṭāṅgaḥ pīḍyate hṛdi |
tṛtīyasya śiroduḥkhaṃ karṇṇagrīvāñ ca bhajyate |
caturthec vepate mūḍhaḥ khādaṃ dantāñjahatyasūna |
kecidvegatrayaṃ prāhurantarbhedeṣu taL(From folio 150r)dvidaḥ ||
vede tu prathame pakṣī dhyāti muhyatyataḥ paraṃ |
dvitīye vihvalaḥ kūjan pakṣīcmaraṇamarcchati |
kecidekaṃ vihaṃgeṣu viṣaveṣamuṣanti vai ||
mārjāranakulādīnāṃ viṣaṃ nātipravartata iti ||

kalpec4 ||

(From folio 150r IMG_0016)
athātaḥ sarpadaṣṭacikitsitaṃ kalpaṃ vyā vyākhyāsyāmaḥ ||
sarvairevāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ |
vadhnīyād gāḍham upari daṃśāt tu caturaṃgulaṃ |
plotacarmāntacvalkānāṃ mṛdunānyatamena vā |
na ṣaryeti viṣaṃ deham ariṣṭābhir nivāritaṃ |
daheddaṃśam athoddhṛtya yatra vandho na jāyacte |
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ |
pratipūryamukhaṃ pāṃśo hitamācūṣaṇaṃ bhavet |
sandaṣṭavyo thavā sarpo daṣṭamātreṇa jānatā ||
atha maṇḍalidacṣṭantu na kathañ ca dāhayet |
sa pittaviṣavāhulyāddaṃśo dāhādvināśayet |
ariṣṭhāv apimantrais tu vadhnīyāt macntrakovidaḥ |
sā tu rajvādibhirvaddhā viṣapūtikarī matā |
devavrahmarṣivihitāḥ mantrāḥ satyatapomayāḥ |
bhavaṃtyanatyayāḥ kṣipraṃ viṣaṃ hanyuś ca dustaraṃ |
viṣaṃ tecjomayair mantraiḥ satyavrahmatapomayaiḥ
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ
mantrāṇāṃ grahaṇaṃ kāryaṃ strīcmāṃsamadhuvarjinā |
yatāhāreṇa śucinā kuśāstaraṇaśāyinā |
gandhamālyaupahāraiś ca valibhiś cāpi devatā |
pūjayet mantrasidhyarthaṃ jāpahomaiś ca yatnataḥ ||c
mantrāstvavidhinā proktā hīnā vā svaravarṇṇataḥ |
yasmān na siddhimāyāṃti tasmād yojyogadakramaḥ |
daṃśāt samattāccac sirāṃ vyadhayet kuśalo bhiṣak |
śākhāśrayāṃ lalāṭo ca veddhavyā visṛte viṣe |
raktanirhriyamānan tu kṛtsnaṃ nirharate viṣaṃ |
tasmād visrāvayed raktaṃ sā hy asya paramāc kriyā |
daṃśaṃ samantādagadaiḥ pracchayitvā ca lepayet |
candanośīrasiktena vāriṇā cāpi secayet |
cyayeccāgadāṃ tāstāṃdadhikṣaudraghṛtādibhiḥ |
tadalābhe hitā vā syāt kṛṣṇavalmīkamṛttikāḥ
kovidāraśirīṣārkaṃ kaṭabhīrvāpi bhakṣayet |
na pivet tailakaulatthaṃc madyaṃ sauvīrakaṃ ca na |
dravamanyat tu yatkiñcit pītvā pītvā taduddharet |
prāyo hi vamanenaiva sukhaṃ nirhriyatec viṣaṃ |
phaṇināṃ viṣavege tu prathamaṃ śoṇitaṃ haret |
dvitī madhusarpirbhyāmagadaṃ saha pāLyayet |
nastaḥ karmāṃñjane yuṃjyāt tṛtīye viṣanāśanaṃ |
vānte caturthe viṣaghnāṃ yavācgūṃ pāyayedbhiṣak
śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ
pāyayetchodhanaṃ tīkṣṇaṃ yavāgūñcāpi kīrttitā
saptame tvavapīḍena śirastīkṣṇena śodhayet
pūrvā maṇḍalināṃ vegā darvīkaravadācaret
tṛtīye ca viriktasya yavāgūn dāpayeddhitāṃ |
caturthe pañcame cāpi darvvīkaravadācaret |
kākolyādirhitaḥ ṣacṣṭhe peyaś ca madhuro gadaḥ |
hitovapīḍe tvagadaḥ saptame viṣanāśanaḥ ||
atha rājimatāṃ vege prathame śoṇitaṃ haret |
vāṃtaṃ dvitīye tvagadaṃ pāyayedviṣanāśanaṃ |c
tṛtīyādiṣu triṣveva vidhirdārvvīkaro hitaḥ |
ṣaṣṭheñjanaṃ tīkṣṇatamamavapīḍaś ca saptame |
garbhiṇīvālavṛddhānāṃ sicrāvedhavivarjitaṃ |
viṣārttiṣu yathoddiṣṭaṃ vidhānaṃ mṛdu śasyate |
raktāvasekāñjanāni naratulyānyaṇjāvike |
gavāśvayostadviguṇāṃ triguṇaṃ mahiṣoṣṭrayoḥ |c
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇāṃ |
deśaprakṛtisātmyantu viṣavegavalāvalaṃ |
pradhārya nipunaṃ vudhyāctataḥ karma samācaret |
niḥśeṣaṃ nirhareccainaṃ viṣaṃ paramadurjayaṃ |
svalpamapyavatiṣṭhaṃ hi bhūyo vegāya kalpate |
kuryādvā sādavaivarṇṇyajvarakāsasirorujāḥ |c
śoṣaśophapratiśyāya timirāruci jāḍyatāṃ |
tāsu cāpi yathāyogaṃ pratikarma prayojayet |
viṣārttopacdravāṃś cāpi yathāsvaṃ samupācaret ||
yathāriṣṭāṃ vimucyāśuḥ pracchayitvāṃkitaṃ tayā |
vidyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate |
viṣāpāyenilaṃkruddhaṃ jacyedanilavāraṇaiḥ |
tailamadyakulatthāmvlavarjairviṣaharāyutaiḥ |
pittaṃ pittajvaraharaiḥ kaṣāyasneharecanaiḥ |c
kaphamāragvadhādyena sakṣaudreṇa gaṇena tu ||
gāḍhaṃ vaddheriṣṭayāpracchite vā tīkṣṇairlepairviṣaśeṣeṇa vāpi |
śūne gātre klinnamatyarthapūti śīrṇṇaṃ māṃsaṃ viṣapūtipracdiṣṭaṃ ||
sadya kṣataṃ pacyate yasya jantoḥ kṛṣṇaṃ raktaṃ sravate dahyate ca |
śyāvībhūtaṃ klinnamatyarthapūti kṣatāt māṃsaṃ śīcryate yasya cāpi |
tṛṣṇā mūrcchā jvarāhau ca yasya digdhāhataṃ taṃ manujam vyavasyet ||
liṅgānyetānyeva vā yasya vidyād vraṇe viṣaṃ yasya dattaṃ prasādāt |
digdhāhataṃ vicṣaṃ juṣṭaṃ vraṇañ ca ye cāpyanye viṣapūtivraṇārttāḥ ||
teṣāṃ dhīmāṃnadhimāṃsānyapohya jallaukābhiḥ śoṇitaṃ cāpahṛctvā
hṛtvā doṣānūrdhvamadhaś ca samyak | siñcecchītaiḥ kṣīriṇāṃ tvakaṣāyaiḥ |
vastrāL(From folio 151r)ntarāṃ dāpayec ca pradehāñcchītairdravyai ghṛtayuktairviṣaghnaiḥ |
kṣate sthitiḥ saviṣairecṣa eva vidhiḥ kāryaḥ pittaviṣe tathaiva ||
tṛvṛddhiśalyā madhukaṃ haridre mañjiṣṭhavakro lavaṇaś ca sarvaḥ |
kaṭutrikaṃcaicvavicūrṇṇitāni śṛṅge nidadhyāt madhusaṃyutāni |
eṣogado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasya yogaiḥ |
avāravīryo viṣavegahantā mahāgado nāmac mahāprabhāvaḥ ||
viḍaṅgapāṭhatriphalājamodahiṃgunivakraṃ trikaṭuṃ tathaiva |
sarvaś ca vargo lavaṇaḥ sasūkṣmaḥ saccitrakakṣaudrayuto nidheyaḥ |
śṛṃge gavāṃ śṛṃgamayena caiva pracchāditaḥ pakṣamupekṣitaś ca |
eṣogadasthāvarajaṅgamānāñjetāviṣāṇāmajito hi nāmnā ||
prapaucṇḍarīkaṃ suradārurāsnā kālānusārīkaṭurohaṇīś ca |
sthauṇeyakadhyāmakapadmakāni punnāgatālīsasuvacrcikāś ca |
kuṭannaṭailāsitasinduvārāḥ śaileyakuṣṭhe tagaraṃ priyaṃṅguḥ |
lodhraṃtathā guggulagairikañ ca sasaindhave pippalināgare ca |
sūkṣmāṇi cūrṇṇāni samācni kṛtvā śṛṅge nidadhyāt madhusaṃyutāni |
eṣogadastārkṣya iti pradiṣṭo viṣan nihanyād api takṣakasya ||
māṃsīchareṇutriḥphalāmuruṅgī mañjiṣṭhayaṣṭyāhvaya padmakāni |
viḍaṅgatālīsasugandhikailā tvakkuṣṭhavakrāṇi sacandanāni |
bhārgī paṭolīkiṇi hī sapāṭhā mṛcgādanīkroṣṭakamekhalā ca |
pālindyaśokau kramukaṃ surasyā prasūtamāruṣkarajañ ca puṣpaṃ |
cūrṇṇānyathaiṣāṃ nichitāni śṛṅge deyāni pittāni samākṣikāni |
varāhagodhāśikhiśalyakānāṃ mārjārajaṃ pārṣatanākule ca |
yasyā gadoyaṃ sukṛto gṛhastho nāmnārṣabho nāmac nararṣabhasya |
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva |
etena bheryaḥ paṭahāś ca dicgdhāḥ nānadyamānā viṣamāśu hanyuḥ |
digdhāḥ patākāś ca nirīkṣya sadyo viṣābhicbhūtāḥ sukhino bhavanti ||
lākṣā hareṇvau naladapriyagvau mañjiṣṭhayaṣṭyāhvacpṛthvikāś ca |
cūrṇṇīkṛtoyaṃ rajanāvimiśro vargobhidheyo madhusarpiṣāktaḥ |
śṛṅge gavāṃ pūrvavad ābhicdhāṇas tataḥ prayojyo ñjanapānanasyaiḥ |
sañjīvano nāmagatāśu kalpameṣoL(From folio 151v) gado jīvayatīha martya |
śleṣmātakīkaṭphalamātuluṅga svetāgirihvā kiṇihī sictā ca ||
sa taṇḍulīyo gada eṣa mugdho viśeṣu darvīkararājilālānāṃ ||
drākṣāśvagandhā gajavṛttikā ca svetā ca piṣṭā sacmabhāgayuktāḥ ||
deyo dvibhāgaḥ surasacchadasya kapitthavilvādapidāḍimāc ca\
tathā ca bhāgo sitasinduvārādaṅkollavījād apigairikāc ca |
eṣogado kṣaudracyuto nihanti viseṣato maṇḍalinām viṣāṇi ||
somarājīyavahulā kadalīsinduvārakaḥ |
śyāmāmvaṣṭhā tālacpatrī tathāmrāśmantako pi ca |
maṇḍūkaparṇṇī varuṇaḥ saptalā sa punarṇṇavā ||
corako nāgavinnā ca tathā sarpasugandhikā |
bhūmīkuravakaścaiva gaṇa ekarasacsmṛtāḥ ||
ekaikaśo dvandvaśo vā prayoktavyo viṣāpaham iti ||

kalpe

(From folio 153r IMG_0019.jpg)
athāto dundubhisvanīṃyaṃkalpa vyā vyākhyāsyāmaḥ ||
dhavāśvakarṇṇatiniśapicumardapāṭalīpāribhadrakodumvarakaraghātakārjunasarjjakapītanaśleṣmātakācṅkoṭhakuṭajaśamīkapitthāśmantakārkaciri vilvamahāvṛkṣāralamadhukamadhukaṃśigruśākagojībhujatilvakejvacrakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet | dadyāccātra pippalī pippalīmūlataṇḍulīyakavarāṃgacorakamañjiṣṭhāckarañjikāhastipippalīviḍaṅgāgṛhadhūmānantasomasaralavāvālhīkakuśāmrasarṣapavaruṇaplakṣaniculavardhac mānavaṇjalaputraśreṇīsaptaparṇṇaṭuṇṭukailavālukanāgadantyativiṣābhadradārumaricakuṣṭhavacācūrṇṇāni lohānāṃ samabhāgāni tataḥ kṣāravadāmatapākamacvatārya lohakumbhe nidadhyāt |
etena dundubhiṃ limpet patākāstaraṇāni ca ||
darśanācchravaṇāc cāpi viṣān sarvācn pramucyate |
eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca .
arśassu vātagulmeṣu kāsaśūlodareṣu ca |
ajīrṇṇe grahaṇe doṣe bhaktadveṣe ca dāruṇe .
śophe sarvacsare cāpi deyaḥ śvāse ca dustare |
eṣa sarvaviṣārttānāṃ sarvathaivopayujyate .
tathā takṣakamukhyānāmacpi sarpāṃkuśo gadaḥ ||
apāmārgasya vījāni śirīṣasya ca māṣakāṃ .
śvete dve kākamācīñ ca gavām mūtreṇa pīṣayet |
sarpireteṣu saṃsiddhaṃ viṣasaṃśamacnaṃ paraṃ .
amṛtaṃ nāma vikhyātam api sañjīvayet mṛtaṃ ||
candanāguruṇī kuṣṭhaṃ tagaraṃ tailaparṇṇikaṃ .
prapaucṇḍarīkan naladaṃ saralaṃ devadāru ca |
bhadraśriyaṃ yavaphalāṃ bhārgīnnīlīṃ sugandhikāṃ .
leyakaṃ padmakañ ca madhukaṃ sanakhaṃjaṭāṃ |
punnāgailelavālūni gairikaṃ dhyācmakaṃ tathā .
toyaṃ sarjarasaṃmāṃsīṃ śatapuṣpāṃ hareṇukāṃ |
tālīsapatraṃ kṣudrailāṃ priyaṅgū sakuṭaṃ nnaṭāṃ |c
tilapuṣpaṃ saśaileyam patraṃ kālānusārivāṃ |
kaṭutrikaṃ śītaśivaṃkāśmaryaṃ kaṭuroL(From folio 153v)hiṇīṃ .
somarājīmativiṣāṃ pṛthvīkāmindravāruṇīṃ |
uśīre dve varuṇakaṃ kustumvucryo nakhāni ca .
tvacaṃ taskarasāhyañ ca granthilāṃ saharītakīṃ |
śvete haridre sthoṇeyaṃ lākṣāñ ca lavanāni ca |
kumudotpalacpadmāni puṣpañcāpi tathārjakaṃ .
campakāśokasumanā tilakaprasavāni ca |
pāṭalīśālmalīśelūśirīśāṇāntathaiva ca .
surasyāstṛṇaśūlyasya sinduvārasya yānic ca |
dhavāśva karṇṇayoś cāpi puṣpāni tiniśasya ca |
etat sambhṛtya sambhāraṃ sūkṣmaṃ cūrṇṇaṃ tu kārayet .
gopittamacdhusarpirbhiryuktaṃ śṛṅge nidhāpayet |
bhagnaskandhavivṛttākṣaṃ mṛtyor daṃṣṭrāntaraṃ gataṃ .
anenāgadamukhyena manuṣyaṃ punarānayet |
eṣognikalpaṃ durvāraṃ kruddhasyāmitactejasaḥ .
sarvanāgagaterhanyādapi vā vāsukerviṣaṃ |
mahāsugandho nāmnāyaṃ pañcāśītyaṅgasaṃbhṛtaḥ .
rājāgadācnāṃ sarveṣāṃ rājño haste bhavet sadā |
tenānuliptaś ca nṛpo bhavet sarvajanapriyaḥ |
bhrājiṣṇutāñ ca labhate śatrumadhyagato pi saḥ |
uṣṇavarjyo vidhiḥ kāryo viṣārttācnāṃ vijānatā .
tyaktvā kīṭāviṣaṃ taddhi śītenābhipravardhate |
divāsvapnaṃ vyavāyañ ca vyāyāmaṃ krodhamātapaṃ .
surāctilakulatthāṃś ca varjayīta viṣāturaḥ ||
prasannadoṣaṃ prakṛtisthadhātumannābhikāmaṃ samamūtraviddhaṃ .
prasannasarvendriyacittaceṣṭaṃ vaidyovagacchedaviṣaṃ manuṣyam c

iti || kalpe 6

(From folio 151v IMG_0019.jpg)
|| athāto mūṣikākalpaṃ vyā vyā vyākhyāsyāmaḥ ||c
pūrvamuktāḥ śukraviṣāḥ mūṣikā ye samāsataḥ
nāmalakṣaṇabhaiṣajyairaṣṭādaśa nivodhatāḥ ||
lālanaḥ putrakaḥ kṛṣṇavasiraścikkiras tathā .
cchucchundaro craṇaścaiva kaṣāyadaśano pi ca |
kuliṅgaś cājitaścaiva capalaḥ kapilas tathā .
kokilāruṇasaṃjñāś ca mackṛṣṇastathonduruḥ |
śvetaś ca mahatā sārdhakapilenākhunā tathā .
mūṣikaś ca kapotābhastathaivāṣṭādaśaḥ smṛtāḥ ||
śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśantic vā .
nakhadantādibhistasmiṃ gātre raktaṃ praduṣyati |
jāyate granthayaḥ śophāḥ karṇṇikā maṇḍalāni ca .
piṭackopacayāścogrāḥ visarpāḥ kiṭibhāni ca |
parvabhedo rujaś cāpi jvaro mūrcchā ca dāruṇāḥ .
daurvalyamaruciḥ sādo vamathurlomaharṣaṇaṃ |
daṣṭarūpaṃ samācsoktametadvyāsamataḥ śṛṇu ||
lālāsrāvo lālanā cchardi hikkā ca jāyate |
taṇḍulīyakakalkaṃ tu lihyāt tactra samākṣikaṃ ||
putrakeṇāṃgasaṃsādaḥ pāṇḍuvalguś ca jāyate |
cīyate granthibhiś cāṃgaṃ śiśurmūṣikasaṃsthitaiḥ .
śirīśeṅgudipatraṃ tu lihyāt tatra samākṣickaṃ ||
kṛṣṇenāsṛk chardayati durdine tu viśeṣataḥ .
śirīṣapatre kuṣṭhailā pivet kiṃśukabhasmanā ||
vasirocṇānnavidveṣo jṛmbho romnāñ ca kuṣṭhatā .
pivedāragvadhādintu vāntastatrāśu mānavaḥ ||L(From folio 152r)
cikkireṇa śiroduḥkhaṃ śopho hikkā vamis tathā .
vāsantojālinī kvāthaiḥ sācramaṅkollajampivet |
cchucchundareṇa viṭchaṅgaḥ grīvāstambha vijṛmbhikāḥ .
yavanālārṣamīkṣāraṃ vṛhatyau
tatra samākṣikaṃ ||
nidrā kaṣāyadantena jāyate kārśyam eva ca |
lihyāt tatrac śirīṣasya madhunā sāramāṣakān ||
kuliṅgena rajaḥ śopho rājyaś cādamśamaṇḍale |
sahe sasinduvāre ca lichyāt tatra samākṣike ||
ajitena vamīmūrcchā hṛdgrahaḥ
rayuktāṃ mañjiṣṭhāṃ madhunā lihet ||
capalena bhavecchardiḥ mūrcchā ca saha tṛṣṇacyā |
sabhasmakāṣṭhā sajaṭāṃ kṣaudreṇa triphalaṃ pivet ||
kapilena vraṇaṃ kothaṃ jvaro graṃnthyudgamas tathā |
kṣaudrecṇa lihyācchvetātra śvetā vāpi punarṇṇavā ||
granthayaḥ kokilenoktāhaś ca dāruṇaḥ |
nīlāvarṣābhuniḥkvāthaiḥ siddhaṃ tatra pived ghṛtaṃ ||
aruṇecnānilaḥ kruddho vātajāṃ kurute gadāṃ |
mahākṛṣṇena pittañ ca śvetenakapha eva ca .
mahatā kapilenāsṛk kapoctena catuṣṭayaṃ ||
bhavanti caiṣān daṃśeṣu granthimaṇḍalakarṇṇikā ||
piḍakopacayāś cāṅge śophāś ca bhṛṣadāruṇāḥ |
dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśocbhitāḥ .
karañjāragvadhaṃ vyoṣa vṛhatyaṃśumatī sthirā |
nitkvāthya tasya kvāthasya caturthāṃśaḥ punarbhavet ||c
tṛvṛttilvāmṛtāvakra sarvagandhāgamṛttikā |
kapitthadāḍimatvak ca ślakṣṇapiṣṭāni dāpayet .
tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet ||c
pañcānāmaruṇādīnāṃ viṣametad vyapohati .
kākādanīkākamācī svarasveṣv athavā kṛtaṃ |
sirāś ca vyadhayet prācptāḥ kuryāt saṃśodhanāni ca |
kāryo mūṣikāṇām viṣeṣv ayaṃ||L(From folio 152v)
dagdhvā visrāvayeddaṃśaṃ pracchitaṃñ ca pralepayet .
śirīṣarajanīvakraṃ kuṃkumairamṛtāyuctaiḥ |
cchardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayor api |
viracane tṛvṛddantī triphalākalka iṣyate .
śiro virecaneckṣāraḥ śirīśasya phalāni vā |
kaṭutrikāḍhyaś ca hitā gomayaḥ svarasāñjane .
kapitthagomayarasau sakṣaudrau leha iṣyate |
taṇḍulīcyakamūleṣu sarpiḥ siddhaṃ pivennaraḥ .
āsphotamūlasiddham vā pañcakāpittam eva vā |
mūṣikāṇāṃ viṣaṃ prāyaḥ kucpyatyabhreṣu nirhṛtaṃ .
tatrāpyeṣa vidhaḥ kāryaḥ yaś ca dūṣīviṣāpahaḥ
sthirāṃmandarujāś cāpi karṇṇikāṃ pracchayed bhiṣak .
sarvasminneva tu viṣe vraṇavaccācaret kricyāṃ ||
śvaśṛgālavṛkavyāghratarakṣvāder viṣaṃ yadā .
śleṣmā praduṣṭā puṣṇāti saṃjñāṃ śrotro valāśritaḥ |
tadā prasracsta lāṃgūlahanuskandhobhilālimān .
avyaktavadhirondhaś ca sonyonyamabhidhāvati |
tena daṣṭasya cāṅge syuḥ suptaḥ kṛṣṇaṃ jvaratyasṛk ||
digdhaviddhasya liṅgena prāyacśaś cābhiliṅgitaḥ .
yena cāpi bhaved daṣṭas tasya ceṣṭārutannaraḥ |
vahuśaḥ pratikurvāṇaḥ kriyāhīno viśyati ||
daṃṣṭriṇā yena daṣṭas tu taṃdaṣṭo yadi paśyati |
apsu vā yadi vādarśeriṣṭaṃ tasya vinirdiśet .
yadi trasyatyadaṣṭo pi śabdasyarśanadarśanaiḥ |
jālatrāsaṃ tu taṃ vidyād daṣṭaṃctadapi kīrttitaṃ |
visrāvya daṃśaṃ taṃ daṣṭe sarpiṣā paridāhitaṃ |
pradihyādagadaiḥ sarpiḥ purāṇaṃ cāpi pāyayet |c
arkakṣīrayutañ cāpi śīghran dadyād virecanaṃ |
śvetāṃ punarṇṇavāñ cāsyai dadyād dhutturakāyutāṃ |
snāpayettaṃ nadītīre samantrair vā catuṣpathe |
vījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmvupūritaiḥ ||
alacrkādhipate yakṣa sārameyagaṇādhipa |
alarkajuṣṭam etan me nirviṣaṃ kuru mācirāt ||L svāhā ||
dadyāt saṃśodhanan tīkṣṇaṃ mavasyāṃntasya dehinaḥ |
aśuddhasya surūḍhe pi vraṇec kupyati tadviṣaṃ |
prasupto votthito vāpi svasthaḥ trasto na sidhyati .
jalatrāsī ca yo martyo daṣṭe yaś ca prakupyatīcti ||

kalpe 6 || o ||

(From folio 153v IMG_0020.jpg)
athātaḥ kīṭakalpaṃ vyā vyā vyākhyāsyāmaḥ ||
sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ |
vāyvagnyamvuprackṛtayaḥ kīṭās tu trividhāḥ smṛtāḥ |
sarvadoṣaprakṛtibhir yuktāś cāpyapare matāḥ |
kīṭās te pi sughorāste sarva eva caturvidhā |
uṇḍunābhastuṇḍikerī śṛṅgīśactakulimbhakāḥ |
ucciṭiṅgastyalpavācaḥ viciṭiṅgamasūrikāḥ |
āvarttakastathorabhraḥ śārikāmukhavaidaclau |
śatakurdo hi rājīva paruṣaścitraśīrṣakaḥ |
aṣṭādaśaite vāyavyāḥ kīṭāḥ vātaprakopanāḥ |
tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ ||
kaucṇḍinyaḥ kaṇabhaḥ svargo vāraṇīpatravṛścikaḥ |
vināsikā vrahmaṇīkā vindulo bhramaras tathā |
vāhyakaḥ picccaṭāḥ kumbhīvarcaḥ kīrorimedakaḥ |
padmakīṭo dundubhako maśakaḥ śatapādaL(From folio 154r)kaḥ |
pañcālakaḥ pākamasya kṛṣṇatuṇḍothagarbhabhī |
kīṭāḥ krimisarāvī ca yacś cānyaḥ śleṣmakaḥ smṛtaḥ |
ete hy agniprakṛtayaś caturviṃśatirīritāḥ |
tairbhavantīhadaṣṭānāṃ vegā pittanimittajāḥ |c
vaiśvambharaḥ pañcaśuklaḥ pañcakṛṣṇotha kokilaḥ |
śairyakaḥ pravalākaś ca bhaṭābhaḥ kiṭibhoṭajī |
sūcīmukhaḥ kṛṣṇagodhā kuṣṭaḥ kāṣāyavāsikaḥ |
trayodaśaicte saumyās tu kīṭāḥ śleṣmaprakopanāḥ |
tairbhavantīhadaṣṭānāṃ rogāḥ śleṣmanimittajāḥ |
tuṅganāso valabhikaḥctolakonāhanas tathā |
koṇṭāgīrīkrimikaro yaś ca maṇḍalapuṣpakaḥ |
tuṇḍavaktraḥ sarṣapaka sphoṭakaḥ śamvukaś ca yaḥ |
agnikīṭāś ca ghorā syu dvādaśaite tridocṣajāḥ |
tairbhavantiha daṣṭānāṃ vegajñānāni sarpavat |
piṭakopacayaḥ śophāḥ granthayo maṇḍalāni ca |
dacrdruś ca karṇṇikāś caiva visarpāḥ kiṭibhāni ca |
bhavanti daṃśaparyante dehe vāpi viṣākule |
ekajātīnatastūrdhvaṃ kīṭān bhedena vakṣyate |
sāmānyato daṣṭaliṅgaiḥ sādhyācsādhyakramena ca |
trikaṇṭakaḥ kunīcāpi hastikakṣyo parājitaḥ |
catvāra ete kaṇabhāḥ vyākhyātās tīvravecdanāḥ |
ebhir daṣṭeti gurutā gātrāṇām aṅgavedanā |
lālāsrāvaś ca bhavati gātrabhedaś ca dāruṇaḥ |
pratisūryaḥ piṅgabhāso vahuvarṇṇo mahāśirāḥ |
tathā nirupacmaś cāpi paṇcagodherakāḥ smṛtāḥ |
tairbhavantīhadaṣṭānāṃ vegajñānāni sarpavat |
rujaś ca vividhākārā granthacyaś ca sudāruṇāḥ |
svetākṛṣṇākṛṣṇarājīraktāraktaiś ca maṇḍalaiḥ |
sarvasvetā sarṣacpikā ṣaḍetā gṛhagolikāḥ |
tābhir daṣṭadaṃśatodo hṛtpīḍā dāha eva ca |
daṃśaśophaś ca bhavati granthijanma ca dācruṇaṃḥ |
paruṣā kṛṣṇacitre ca kapilā pītikā tathā ||L(From folio 154v)
raktā svetāgnivarṇṇā ca śatapādyoṣṭadhā smṛtāḥ |
tābhir daṣṭe rujās tīvrā daṃśaśophaś ca dāruṇaḥ |
daṃśe ca piṭackotpattirmūrcchāṃ cāpi sudāruṇāḥ |
śvetaś ca kṛṣṇavarṇṇaś ca śaravarṇṇoyamaprabhaḥ
kuharo haritaś cāpi bhṛkuṭī koṭikaś ca yaḥ |
aṣṭācvete kīṭāsañjñā dardurāḥ parikīrttitāḥ |
tairdaṣṭaḥ kaṇḍusaṃyukto haritaṃ mūrchito vamet |
jalaukāḥ ṣadmamāckhyātāḥ salakṣaṇacikitsitāḥ |
ahikutthuḥ kutthukaścavṛttaśūkastathaiva ca ||
trayo viśvambharāḥ proktāḥ dāhajvararujāvahāḥ |
tai darṣṭamātre śvayathurādaṃcśe kaṇḍureva ca |
phenāgamotisāraś ca koṭhajanme ca dāruṇaṃ |
gamvāhikāsthūlaśīrṣā vrāhmaṇyaṅgulikā tacthā |
vivarṇṇā kapilā cāpiṣaṭproktās tu pipīlikāḥ
tābhir daṣṭe rujādāhaḥ | kaṇḍuśvayathureva ca |
viśeṣeṇa daṃśatyetāḥ netrayor netravallabhāḥ |
maṇḍalaḥ pārvataś caiva kṛcṣṇaḥ sāmudra eva ca |
maśako hastināmā ca maśakāḥ pañcakīrttitāḥ |
tairdaṣṭe roṣasaṃyuktāṃ śūnamādaṃśamacṇḍalaṃ |
vedanā rāgavahulaṃ kaṇḍūyuktaṃ kṣaratyasṛk |
godherakaḥ sthālakā ca ye ca śvetāgnisaprabhe |
bhrṛkuṭī koṭikaś caiva na sidhyantyekajātiṣu |
cṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret |
trividhānāntu śeṣāṇāṃ traividhyaṃ bhavati kriyā |
svedāṃ vahuprakācrāṃś ca yuñjyād anyatra mūrcchitāt |
viṣaghnañ ca vidhiṃ kuryāt saṃśodhanāni ca
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ |
sarpakotthodbhavāstīkṣṇā dicgdhadaṣṭaṃ viṣairhate |
kotthamadhye gavādīnāṃ saśakṛt kotthavarāḥ smṛtāḥ |
saptaviṃśatirevaite saṅkhyāyā parikīcrttitāḥ |
kṛṣṇa śyāvaḥ karvuro romaśaś ca gomūtrābhaḥ paruṣodakaś ca |
śvetoL(From folio 155r) rakto romaśīrṣāgradhūmaḥ sarvepyete mandaviṣāmatās tu |
ebhir daṣṭe vedanā vecthuś ca gātrastavdhaḥ kṛṣṇaraktāgamaś ca |
śākhāviddhe vedanāścordhvameti daṃśasvedo mukhaśophaś ca tīvraḥ |
raktaṃ pītaṃ kacpilaṃ codaras tu dhūmro varṇṇas tatra yo madhyavīryāḥ |
jihvāśopho rasanasyopaghāto mūrchā cogrā madhyaviṣābhidaṣṭe |
śvetaḥ ścitraḥ śavalo lohitābhaḥ kṛṣṇaḥcśyāva śvetanīlodarau ca |
rakto vabhru pūrvavadekaparvā pūrvā cāpi parvaṇī dve ca yasya |
nānāvarṇṇā rūpataś cāpicghorāḥ jñeyā hyete vṛścikāḥ prāṇanāśāḥ |
ebhir daṣṭe viṣavegapravṛttiḥ sphotpattir jvaradāhau bhramaś ca |
khebhyaḥ kṛṣṇaṃ śoṇitaṃ ceti tīvraṃ tataḥ prāṇaicstyājyate kṣipram eva |
ugramadhyaviṣairdaṣṭāṃ ścikitset sarpadaṣṭavat |
daṃśamandaviṣāṇāntu cakratailena secayet |c
vidārigandhādi tailena sukhoṣṇenāthavā punaḥ |
kuryāc cotkārikā svedaṃ viṣaghnairupanāhanaiḥ |
ādaṃśaṃ sveditaṃ cūrṇṇaiṃḥ pracchitaṃ pratisārayet |
rajanī saindhacvavyoṣaśirīṣaphalapuṣpajaiḥ |
mātuluṃgāmlagomūtrapiṣṭañ ca surasāgrajaṃ |
lepe sukhoṣṇañ ca tathā gomacyaṃ hitamucyate ||
sarpiḥ kṣaudrayutaṃ pāne kṣīram vā vahuśarkaraṃ |
guḍodakaṃ vā suhitaṃ caturjātavāsitaṃ |
śikhi kukkuṭavarhāṇi saindhavaṃ tailam eva ca |
dhūpochanti prayuktoyaṃ śīghraṃ vṛścikajaṃ viṣaṃ |
kusuṃbhapuṣpaṃ rajanī niṣyā vā kṣaudrakastṛṇaṃ |
ebhirghṛtāktairdhūpastuc pāyudeśa prayojitaḥ ||
nāśayedāśukīṭotthaṃ vṛścikasyā ca yadviṣaṃ |
lūtāviṣaṃ ghoratamaṃ durvijñeyatamañ ca yat |
duścikitsyatamañcāpi bhiṣagbhirmandavucddhibhiḥ |
saviṣaṃ nirviṣañcedam ity evaṃ saviśaṃkite |
viṣaghnamevagarttavyam avirodhi yadauṣadhaṃ |
agadānāṃc hi saṃyogo viṣaduṣṭasya yujyate |
nirviṣe mānave yuktogadaḥ saṃpadyate gadaḥ |
tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ ||
ajñātvād viṣasadbhāvaṃc bhiṣagvyāpādayennaraṃ ||
yadvat prasūtena navāṃkureṇa na vyaktajāti pratibhāti vṛkṣaḥ |
tadvad durālakṣyatamaṃ hic tāsāṃ viṣaṃ rśarīre pravikīrṇṇamātraṃ |
īṣat sakaṇḍūpracalañcakoṭham avyaktavarṇṇaṃL(From folio 155v) prathamehani syāt |
anteṣu śūlaṃ parinimnamadhyamavyaktavarṇṇañ ca dine dvitīcye |
tryaheṇa taddarśayatīhadaṃśaṃ viṣaṃ caturthehani kopameti |
atodhikehni prakaroti janto viṣaprakopaprabhacvān vikārān |
ṣaṣṭhe dine viprasṛtantu sarvān marmapradeśān bhṛśamāvṛṇoti |
tatsametyarthaparītagātraṃ vyāpādayet martyamati pravṛddhaṃ |
yāstīkṣṇacaṇḍogravicṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ |
atodhikenāpi nihanyuranyā yeṣāṃ viṣaṃ madhyamavīryamuktaṃ |c
yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti |
tasmāt prayatnaṃ bhiṣagatrakuryād ādaṃśapātād viṣaghātavegaiḥ |
viṣaṃntu lālānakhamūtradaṃṣṭrācrajaḥ purīṣairatha cendriyeṇa |
saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryamuktaṃ ||
koṭhaṃ sagaṇḍacsthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti |
coṣaś ca kaṇḍuś ca pulāyikāś ca dhūmāyanaṃ caiva nakhāgradaṃśe |
daṃśe tu mūtreṇa sakṛṣṇamadhyaṃ | saraktaparyacntamavaihi dīrṇṇaṃ |
daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇṇaṃ | jānīṣvadaṃśaṃ sthiramaṇḍalañ ca |
rajaḥ purīṣendriyajañcac viddhi sphoṭaṃ prapakvāmalapīlupāṇḍuṃ |
etāvadetat samudāhṛtaṃ te vakṣyāmi lūtā prabhavaṃ pramānaṃ |
sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi viśeṣacṇañ ca ||
viśvāmitro nṛpavaraḥ kadācidṛṣisattamaṃ
vaśiṣṭhaṃ kopayāmāsa gatvā śramapadaṃkila |
kupitasyacmunestasya lalāṭāt svedavindavaḥ |
niyeturdarśanādeva ravestatsamarvarcasaḥ |
late tṛṇe maharṣiṇā veśvarthe sambhṛtepi caḥ |
apakārāya varttante nṛpaśāsacnavāhane |
yasmāḥ lūtaṃ tṛṇaṃ prāptāt muneste svedavindavaḥ |
tasmāllūtā vibhāvyante saṃkhyayā tāś ca ṣoḍaśaḥ |c
kṛcchrasādhyās tathā sādhyā lūtās tu dvividhāḥ smṛtāḥ |
tāsāmaṣṭau kṛcchrasādhyā vakṣyāstāvanta eva tu ||
trimaṇḍala tathā svetā kapilā pītikā tathā |
malamūctraviṣe raktā kasanā cāṣṭamī smṛtāḥ ||
tābhir daṣṭe śiroduḥkhamādaṃśe kaṇḍureva ca |
bhavanti ca viśeṣeṇacgadāḥ śleṣmikavātikāḥ |
sauvarṇṇikā lājavarṇṇā jālinyeṇīpadī tathā |
kṛL(From folio 156r)ṣṇāgnimukhyau kākāṇḍā mālāguṇyaṣṭamī smṛtāḥ |
tābhir daṣṭe daṃśakothaḥ pravṛttiḥc kṣatajasya ca |
jvaro dāhotisāraś ca gadāḥ syuś ca tridoṣajāḥ |
piṭakā vividhākārā maṇḍalāni mahānti ca ||
śocphā mahānto mṛduvo raktāḥ śyāvāścalās tathā |
sāmānyaṃ sarvalūtām etadādaṃśalakṣaṇaṃ |
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitaṃ |
trimaṇḍalāyā vahalaṃ daṃcśaḥ kṛṣṇaṃ kṣaratyasṛk |
vādhiryaṃ kaluṣā dṛṣṭis tathā dāhaś ca netrayoḥ |
tatrārkamūlaṃ rajanī nākulī pṛśnipacrṇṇikā ||
nastaḥ karmaṇi śasyante pādābhyaṅgāñjaneṣu ca |
śvetāyāḥ piḍakādaṃśe śvetā kaṇḍūmatī bhavet |
dāhamūrcchā jvaravatī visarpakledarukkarīc
tatra candanarāsnailahareṇunalavañjulāḥ |
kuṣṭha lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ |
ādaṃśe piṭakāstācmrā sthirā kapilayā bhavet |
śiraso gauravaṃ dāho bhavejjantoś ca netrayoḥ
padmapadmakakuṣṭhailakarañjakakubhatvacaḥ |
sthirākampiṇyapāmārgadūrvāvrāhmyauc viṣāpahāḥ |
ādaṃśe piṭakā pītā pītayā jāyate sthirā |
tathā cchardijvaraḥ śūlo rakte syātāñ ca locacne |
tatreṣṭhāḥ kakubhośīramuñjāvalvajavañjalāḥ |
kuśakāśavaṃśakiṇihī śirīṣakakubhatvacaḥ |
raktamaṇḍalavaddaṃśe piṭakāḥ sarṣapā iva |
cyate tāluśoṣaś ca dāhaścalaviṣānvite |
tatra priyaṃguhrīverakuṣṭhalāmajjakāni vā |
agadaḥ śatapucṣpā ca sapippalavaṭāṅkurāḥ |
pūtimūtraviṣādaṃśo visarpīkṛṣṇaśoṇitaḥ |
kāsaśvāsavamīmūrcchā jvaradāhasamanvitaḥ |
manaḥ śilālamadhukakuṣṭhacpadmakacandanaiḥ |
lāmajjakayutais tatra viṣanāśaḥ prakīrttitaḥ |
daṃśaḥ sapāṇḍupiṭako dāha kledasamanvictaḥ |
raktayā raktaparyanto vijñeyaścoṣasaṃyutaḥ |
cikitsā tatra hrīveracandanośīrapadmakaiḥ |
karttavyārjunaśelubhyāṃ tvagbhirāmrāntakasya ca |
picchilaṃckasanādaṃśārudhiraṃ śītalaṃ sret |
śvāsakāsau ca tantroktaṃ raktalūtā cikitsitaṃ |
sarveṣām eva yuñjīcta viśe śleṣmātakatvacaṃ |
dhīraḥ sarvavikāreṣu tathā cākṣīvapippalaṃ |
kṛL(From folio 156v)cchrasādhyaviṣā hy aṣṭau śūtāḥ proktā yathāgamaṃ |
avāryaviṣavīryāṇāṃ lakṣaṇācni nivodha me |
dhyātaḥ sauparṇṇikādaṃśaḥ saphenomatsyagandhikaḥ |
kāsaśvāso jvarastṛṣṇā mūrcchā cātra sudāruṇāḥ |
dhyāmaḥ pūti sravedraktam ādāṃśelājavarṇṇayā |
dāho mūrcchātisārau ca śiroduḥkha ca jāyate |
ghorodaṃśaś ca jālinyā rājimāṇavadīryate |
stambhaḥ śvāsastamocvuddhistāluśoṣaś ca tatkṛtaḥ |
eṇīpadāmahādāho daṃśaḥ kṛṣṇatilākṛtiḥ
tṛṣṇā mūrcchā jvaracchardiḥ śvāsakāsasamacnvitaḥ |
kṛṣṇayākṛṣṇaparyanto nimnamadhyoticoṣavān |
pāṇḍumūrcchāvamīdāhaḥ śvāsakāsasamanvitaḥ |
daṃśognimukhyo vijñeyo dagdhaḥ sphoṭāḥ savedanaḥ |
coṣackaṇḍūromaharṣo dāhajvaranipīḍataḥ |
daṃśaḥ kākāṇḍikādaṣṭe pāṇḍuraktotivedanaḥ |
hikkā kāsastṛṣāmūrcchācnidrāhṛdrogapīḍitaḥ |
rakto daṃśo dhūmagandhirmālāguṇyātivedanaḥ |
vidīryate ca vahudhā dāhamūrcchājvarānvitaḥ |
asādhyānāmapibhiṣakdrayuñjīta cikitsitaṃ |c|
doṣocchrāyo viśeṣeṇa cchedakarmavivarjitaṃ |
sādhyābhirathalūtābhir daṣṭamātrasya dehinaḥ |
vṛddhipatreṇa mactimāṃ samyagādaṃśamuddharet |
jamvoṣṭhena sutaptena dahedākaravāraṇāt |
madhusaindhacvasaṃyuktairagardai lepayet tataḥ |
kṣīriṇāṃ tvak kaṣāyeṇa kusumbhamadhusaindhavaiḥ |c
kiṇvaguggulagodantapārāvatamalair api |
viṣavṛddhikarañcānnaṃ hitvā saṃbhojanaṃ hitaṃ |
viṣebhyaḥ khalusarvebhyaḥc karṇṇikāmarujāṃ sthirāṃ |
pracchayitvā madhuyutaiḥ śodhanīyair upācaret |
sadāhapākānyannena cikitsed dṛṣṭavā bhiṣak |
saptaṣaṣṭhasya kīṭānāṃ śatasyaitad vibhāgacśaḥ |
daṣṭalakṣaṇamākhyātaṃ cikitsāñcāpyataḥ paraṃ |
saviṃśamadhyāyaśatam etaduktaṃ vibhāgaśaḥ |
ihoddiṣṭācnanirdiṣṭānarthā vakṣyāmi cottare ||
śāstraṃ śāstrasamutpattiṃ vyādhikāryavālāvalaṃ
trabhūtaṃ samāsena ślokasthānaṃ pracakṣate ||
doṣāhārāpacāraiś ca sāgantuvyācdhilakṣaṇaṃ |
avasthālakṣaṇañcaiva nidānaṃ sthānamucyate ||
sambhavaś caiva dehasya dhāturindriyamarmasu |
sirācdīnāñ ca sarveṣāṃ śārīre kathitam mayā |
yathā sthānopadiṣṭānāṃ viditānāñ ca lakṣaṇaiḥ |L
vyādhīnā sādhanaṃ śāstre cikitsitam iti smṛtāḥ ||
sthāvare jaṅgame caiva viśe hitavikaclpanaṃ |
sādhanaṃ caiva kārtsnye kalpasthānaṃ taducyate ||
sāhasro vistaraḥ pūrvaṃ prajāpatimukhodbhavaḥ |
saviṃśadadhyāyacśataṃ mayā vatsaprakīrttitaṃ ||
sanātanatvāt vedānām akṣaratvāt tathaiva ca |
dṛṣṭādṛṣṭaphalatvāccac hitatvāc cāpi dehināṃ |
vāksamūhārthavistārāt pūjitatvāc ca dehiṣu |
cikitsitāct puṇyatamaṃ na kiñcidapi suśrutaḥ |
ṛṣer indraprabhāvasya tasmād amṛtajanmanaḥ |
dhārayitvedam amalaṃ matam paramasammactaṃ |
uktācārasamācāraḥ pratyeceha ca nandati |
śeṣāṇām api tantrāṇāṃ yuktijñalokavāndhavaḥ |
yat kiṃcid āvādhakaran tad yasmāc chalpasañjñitaṃ |
vyāptāny aṅgāny atas tecna śalyajñānena sūriṇā |
ataś cāsya viśeṣeṇa gatir na pratiṣidhyate |
yathā svaviṣayasthasya rājño valavato gatiḥ |c
upadravānāṃ nirdeśo nidānaṃ vyañjanāni ca |
jvarādīnāñ cikitsārtham uttaran tantram ucyate ||
bhavati cātra ||
idan tu yaḥ pañcasu sanniveśitaṃ | saviṃśadadhyāyaśataṃc sahottaraṃ |
paṭhet sarājño rhati vaidyapūjitaḥ kriyām prayoktuṃ bhiṣag āgatakramaḥ ||
annarakṣāsthācvaraviṣaṃ jaṅgamañ ca viṣaṃ tathā |
sarpadaṣṭaviṣājñanaṃ sarpadaṣṭacikitsitaṃ ||
ṣikādundubhiś caiva kīṭākalpena cāṣṭamaḥ ||

sauśrute śalyatantre kalpasthānaṃc samāptaḥ || ❈ ||