This is an old revision of the document!
MS Kathmandu KL 699: Kalpasthāna
Published in by in .
- [collection]
- https://www.klib.gov.np/
- Kaiser Library
- Kathmandu, Nepal
- Known as: 699.
- Siglum: K
[description of manuscript]
More ▾
Title |
Suśrutasaṃhitā |
Author |
Suśruta |
Physical description |
Language/Script |
Sanskrit in Nepalese script.-
śa and
sa not distinguished.
|
Format |
pothi |
Material |
palm-leaf |
History |
Date of production |
M Saṃvat 301 (878 CE). |
Place of origin |
|
(From folio 143r.jpg)
athāto nnapānarakṣākalpaṃ vyā ||
yathovāca bhacgavān dhanvantariḥ |
divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutaprabhṛtāñ
chi⸤ṣyāṃ śaśāsāhata śāsanaḥ |
ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |c
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśaṃ |
viṣair hinyur akiñcijñaṃ nṛpatiṃ duṣṭacetasaḥ |
tasmād vaidyena sactataṃ viṣād rakṣyo narādhipaḥ |
yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na vi⸤śvased rājā kadācid api kasya cit |
kulīnamdhārmikaṃ snigdhamakṛśaṃ satatotthitaṃ |c
mahānase niyuñjīta vaidyan tadvidyapūjitaṃ |
praśastadigdeśakṛtaṃ śucibhāṇḍāṃ mahacchuciḥ |
parīkṣitastrīpurucṣaṃ bhavec cāpi mahānasaṃ |
mahānasikavoḍhḍhāraḥ saupaudanikadhūpikāḥ
|
bhaveyu⸤r vaidyavaśagā ye cāpy anyetra kecanaḥ |
iṅgitajño manuṣyāṇāṃ vākceṣṭā mukhacvaikṛtaiḥ |
hānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣaś ca hṛte pṛṣṭo nottaraṃ pratipadyate |
apācrthaṃ bahusaṅkīrṇṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭāya dvilikhe⸤ mahīṃ |
vepathuś cānya bhavati trastaś cānyonyam īkṣate |
vivarṇṇavaktrāvyomacmca nakhaiḥ kiñcicchin aty api |
varttate viparītaś ca viṣadātā vicetanaḥ |
dantakāṣṭhennapāne ca tathābhyaṅgevaleckhane |
utsādane parīṣeke kaṣāye sānulepane |
srukṣu vastreṣu śayyāsu kavacā⸤bharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājināṃ |
viṣajuṣṭecṣu cānyeṣu dhūmanasyāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñcāpy anantaraṃ ||
nṛpabhaktādbalindattaṃc saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
hutabhuktenaL cānnaṃ bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
cakocrasyākṣi vairāgyaṃ jāyate kṣipram eva tu |
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ krocñcastu madamarcchati |
hṛṣyenmayūramudvigne krośete śukasārike |
haṃsa kṣvelati cātya⸤rthaṃ kūjate
bhṛṅgarājakaḥ |
pṛṣato visṛjatyaśruṃ muñcate viṣṭā markaṭāḥ |
upackṣiptasya cānnasya vāṣpaiṇaurvvamudīyatā |
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañca jāyate |
tatra nasyāñjate kuṣṭhaṃ lācmajjaṃ naladaṃ madhuḥ |
hṛdicandanalepaś ca tathā sukhamavāpnuyāt |
pāṇiprāptaṃ pā⸤ṇidāhaṃ nakhaśātaṅkaroti ca |
tatra pralepaḥ śyāmendragopasomotpalāni ca |
sa cetpramādānmohādvā tadbhuṃkte bhojanaṃ yadi |
tatosyāṣṭhīlavajjihvā jāyate rasavedanī |
tudyate dahyate cācpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
mūrcchāṃ cha⸤rdiṃ roṣaharṣamādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃc gataṃ |
tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvibhyām athavā tāṇḍulāmvunā |
dāhaṃ mūrcchācmatīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
bhūṭopaṃ pāṇḍutāṃ kāryaṃ
kuryātpakvāśayaṃ gataṃ
tatra nīlīphalaṃ śuṣkaṃ sasarpiṣkaṃ
virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhucsapāyataḥ |
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenavadvudajanma ca |
chācyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtā chidrās tanvyo vā vikṛtā⸤s tathā |
śākasūpāṃmāṃsāni klinnāni
virasāni ca |
sadyaḥ paryuśitānīvac vigandhīni bhavanti ca |
gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvānyāśuḥ prakurvante pākamācmāni yānti ca |
viśīryante kūrcakastu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣuL śvayathuś copajāyate |
athāsya dhātakīpuṣpajam vvāmrāsthiharīkakaiḥ |
sakṣaudraiḥc pracchite śophe kartavyaṃ pratisāraṇaṃ |
athavāṅkauṇṭhamūlāni tvacaḥ saptachadasya vā |
śirīṣamāṣakāś cāpi kartacvyaṃ pratisāraṇaṃ |
jihvānirlekhakavalau dantakāṣṭhavadādiśet |
picchalo vahulo⸤bhyaṅgo vivarṇaś ca viṣānvitaḥ |
sphoṭajanmarujāsrāvastvakpākaḥ svedameva ca |c
dāraṇañcāpi māṃsānāmabhyaṅge viṣadūṣite |
tatra sītāmvusiktasya kartavyam anulepanaṃ |
candanantagaraṃ kuṣṭhamucśīraṃ veṇupatrikā |
somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasamū⸤trābhyāṃ pālaṃ tac ca pūjyate |
utsādane parīṣeke kaṣāye sānulepane |
śayyācvastratanutreṣu vidhyādabhyaṅgavadbhiṣak |
keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge cacviṣajuṣṭevalekhane |
tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
ṛṣyapittaghṛ⸤taśyāmāpālindītaṇḍulīyakaiḥ |
gomayasvaraso vāpi hito vā mālatī racsaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
śirobhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca |
srajaś ca c viṣasaṃsṛṣṭāḥ sādhayed avalekhanāvat |
mukhālepe mukhaśyāvaṃ yuktam abhyaṅgala⸤kṣaṇaiḥ |
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiś copacīyate |
tatra kṣaudraghṛtaṃc pānamālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phañjī vandhujīva punarṇṇavā ||
asvāsthyam kuñjarādīnāṃ lālāśracvaṇam eva ca |
yātuś ca sphoṭameḍhragudeṣv atha |
tatrābhyaṃgavadāya⸤ṣṭe yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃcśravaḥ |
nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtaṃ |
tatra sarpirgavādīnāṃ dugdhaiḥ sātiviṣaiḥ śritaṃ |c
nasyaṃ pānañca vihitaṃ śītaṃ samadayantikaṃ ||
gandhahānirvivarṇṇatvaṃ puṣpāṇāṃ mlā⸤natā tathā |
jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tactreṣṭaṃ vāṣpikaṃ karma mukhālepe ca ya smṛtaṃ ||
karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇaśrāvaś ca tactrāśuḥ kartavyaṃ pratipūraṇaṃ |
svaraso vahuputrāyāḥL
somavalkarasaś cāpi suśīto hitamiṣyate |
aśrūpadeho dāhaś ca vedacnādṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi vā |
tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadhaṃ |
acñjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
bhavanti viṣaduṣṭābhyāṃc pādukābhyāmasaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
bhūṣaṇāni hatārcīṃṣi na vibhānti yathāc purā |
svāni sthānāni hanyuś ca dāhapākāvadāruṇaiḥ |
pādukābhūṣaṇeṣūktamabhyaṃga⸤vidhimācaret |
viṣopasargau vāṣpādirbhūṣaṇānto ya īritaḥ |
upadravāṃcstatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandhamagadaṃ yaṃ pravakṣyāmi tambhiṣak |
pānālepananasyeṣu vidadhīctāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryātpracchardanāni ca |
śirāś ca vyadhayetprāptā⸤ prāptaṃ
visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
karocti nirviṣaṃ sarvamannaṃ viṣasamāyutaṃ |
hṛdayāvaraṇaṃ nityaṃ kuryāc ca mitramadhyagaḥ |
pivedghṛtamajeyākhyamacmṛtaṃ cāpy
anūktavān |
sarpiḥ kṣaudraṃ dadhipayaḥ pivedvā śītalañjalaṃ |
godhāmayū⸤ranakulāṃ pṛṣatā hariṇānapi |
viṣaghnānāñca satataṃ rasāsteṣāṃ pivecdapi |
godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ |
dadyātsupiṣṭāṃ pālindīṃ madhukaṃ śarkarantathā |
śarkacrātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ sama⸤hauṣadhāḥ |
sakṣaudraḥ saghṛtaḥ śītaḥ nimvayūṣa hitas
tathā |
viṣāghnācni ca seveta bhakṣyabhojyāni vuddhimān |
pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
chardayed guptahṛdayo yadic pītaṃ bhaved viṣam iti || kalpe 1 ||||