This is an old revision of the document!


MS Kathmandu KL 699: Kalpasthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • K
(From folio 143r.jpg)
athāto nnapānarakṣākalpaṃ vyā ||
yathovāca bhacgavān dhanvantariḥ |
divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutaprabhṛtāñ chiṣyāṃ śaśāsāhata śāsanaḥ |
ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |c
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśaṃ |
viṣair hinyur akiñcijñaṃ nṛpatiṃ duṣṭacetasaḥ |
tasmād vaidyena sactataṃ viṣād rakṣyo narādhipaḥ |
yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit |
kulīnamdhārmikaṃ snigdhamakṛśaṃ satatotthitaṃ |c
mahānase niyuñjīta vaidyan tadvidyapūjitaṃ |
praśastadigdeśakṛtaṃ śucibhāṇḍāṃ mahacchuciḥ |
parīkṣitastrīpurucṣaṃ bhavec cāpi mahānasaṃ |
mahānasikavoḍhḍhāraḥ saupaudanikadhūpikāḥ |
bhaveyur vaidyavaśagā ye cāpy anyetra kecanaḥ |
iṅgitajño manuṣyāṇāṃ vākceṣṭā mukhacvaikṛtaiḥ |
hānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣaś ca hṛte pṛṣṭo nottaraṃ pratipadyate |
apācrthaṃ bahusaṅkīrṇṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭāya dvilikhe mahīṃ |
vepathuś cānya bhavati trastaś cānyonyam īkṣate |
vivarṇṇavaktrāvyomacmca nakhaiḥ kiñcicchin aty api |
varttate viparītaś ca viṣadātā vicetanaḥ |
dantakāṣṭhennapāne ca tathābhyaṅgevaleckhane |
utsādane parīṣeke kaṣāye sānulepane |
srukṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājināṃ |
viṣajuṣṭecṣu cānyeṣu dhūmanasyāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñcāpy anantaraṃ ||
nṛpabhaktādbalindattaṃc saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
hutabhuktenaL cānnaṃ bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
cakocrasyākṣi vairāgyaṃ jāyate kṣipram eva tu |
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ krocñcastu madamarcchati |
hṛṣyenmayūramudvigne krośete śukasārike |
haṃsa kṣvelati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
pṛṣato visṛjatyaśruṃ muñcate viṣṭā markaṭāḥ |
upackṣiptasya cānnasya vāṣpaiṇaurvvamudīyatā |
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañca jāyate |
tatra nasyāñjate kuṣṭhaṃ lācmajjaṃ naladaṃ madhuḥ |
hṛdicandanalepaś ca tathā sukhamavāpnuyāt |
pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅkaroti ca |
tatra pralepaḥ śyāmendragopasomotpalāni ca |
sa cetpramādānmohādvā tadbhuṃkte bhojanaṃ yadi |
tatosyāṣṭhīlavajjihvā jāyate rasavedanī |
tudyate dahyate cācpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
mūrcchāṃ chardiṃ roṣaharṣamādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃc gataṃ |
tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvibhyām athavā tāṇḍulāmvunā |
dāhaṃ mūrcchācmatīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
bhūṭopaṃ pāṇḍutāṃ kāryaṃ kuryātpakvāśayaṃ gataṃ
tatra nīlīphalaṃ śuṣkaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhucsapāyataḥ |
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenavadvudajanma ca |
chācyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtā chidrās tanvyo vā vikṛtās tathā |
śākasūpāṃmāṃsāni klinnāni virasāni ca |
sadyaḥ paryuśitānīvac vigandhīni bhavanti ca |
gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvānyāśuḥ prakurvante pākamācmāni yānti ca |
viśīryante kūrcakastu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣuL śvayathuś copajāyate |
athāsya dhātakīpuṣpajam vvāmrāsthiharīkakaiḥ |
sakṣaudraiḥc pracchite śophe kartavyaṃ pratisāraṇaṃ |
athavāṅkauṇṭhamūlāni tvacaḥ saptachadasya vā |
śiṣamāṣakāś cāpi kartacvyaṃ pratisāraṇaṃ |
jihvānirlekhakavalau dantakāṣṭhavadādiśet |
picchalo vahulobhyaṅgo vivarṇaś ca viṣānvitaḥ |
sphoṭajanmarujāsrāvastvakpākaḥ svedameva ca |c
dāraṇañcāpi māṃsānāmabhyaṅge viṣadūṣite |
tatra sītāmvusiktasya kartavyam anulepanaṃ |
candanantagaraṃ kuṣṭhamucśīraṃ veṇupatrikā |
somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasatrābhyāṃ pālaṃ tac ca pūjyate |
utsādane parīṣeke kaṣāye sānulepane |
śayyācvastratanutreṣu vidhyādabhyaṅgavadbhiṣak |
keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge cacviṣajuṣṭevalekhane |
tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ |
gomayasvaraso vāpi hito vā mālatī racsaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
śirobhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca |
srajaś ca c viṣasaṃsṛṣṭāḥ sādhayed avalekhanāvat |
mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiś copacīyate |
tatra kṣaudraghṛtaṃc pānamālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phañjī vandhujīva punarṇṇavā ||
asvāsthyam kuñjarādīnāṃ lālāśracvaṇam eva ca |
yātuś ca sphoṭameḍhragudeṣv atha |
tatrābhyaṃgavadāyaṣṭe yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃcśravaḥ |
nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtaṃ |
tatra sarpirgavādīnāṃ dugdhaiḥ sātiviṣaiḥ śritaṃ |c
nasyaṃ pānañca vihitaṃ śītaṃ samadayantikaṃ ||
gandhahānirvivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tactreṣṭaṃ vāṣpikaṃ karma mukhālepe ca ya smṛtaṃ ||
karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇaśrāvaś ca tactrāśuḥ kartavyaṃ pratipūraṇaṃ |
svaraso vahuputrāyāḥL
somavalkarasaś cāpi suśīto hitamiṣyate |
aśrūpadeho dāhaś ca vedacnādṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi vā |
tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadhaṃ |
acñjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
kapitthameṣaśṛṅga
śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
bhavanti viṣaduṣṭābhyāṃc pādukābhyāmasaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
bhūṣaṇāni hatārcīṃṣi na vibhānti yathāc purā |
svāni sthānāni hanyuś ca dāhapākāvadāruṇaiḥ |
pādukābhūṣaṇeṣūktamabhyaṃgavidhimācaret |
viṣopasargau vāṣpādirbhūṣaṇānto ya īritaḥ |
upadravāṃcstatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandhamagadaṃ yaṃ pravakṣyāmi tambhiṣak |
pānālepananasyeṣu vidadhīctāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryātpracchardanāni ca |
śirāś ca vyadhayetprāptā prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
karocti nirviṣaṃ sarvamannaṃ viṣasamāyutaṃ |
hṛdayāvaraṇaṃ nityaṃ kuryāc ca mitramadhyagaḥ |
pivedghṛtamajeyākhyamacmṛtaṃ cāpy anūktavān |
sarpiḥ kṣaudraṃ dadhipayaḥ pivedvā śītalañjalaṃ |
godhāmayūranakulāṃ pṛṣatā hariṇānapi |
viṣaghnānāñca satataṃ rasāsteṣāṃ pivecdapi |
godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ |
dadyātsupiṣṭāṃ pālindīṃ madhukaṃ śarkarantathā |
śarkacrātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ samahauṣadhāḥ |
sakṣaudraḥ saghṛtaḥ śītaḥ nimvayūṣa hitas tathā |
viṣāghnācni ca seveta bhakṣyabhojyāni vuddhimān |
pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
chardayed guptahṛdayo yadic pītaṃ bhaved viṣam iti || kalpe 1 ||||