This is an old revision of the document!
Published in 2013-2016 by in .
Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (Su.1) and śārīrasthāna (Su.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi|Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (Su.2), cikitsāsthāna (Su.4) , kalpasthāna (Su.5) and uttaratantra (Su.6) are based on this edition This SARIT edition omits the commentarial material from this edition.iti suśrutasaṃhitāyāṃ kalpasthāne'nnapānarakṣākalpo nāma prathamo'dhyāyaḥ||
iti suśrutasaṃhitāyāṃ kalpasthāne sthāvaraviṣavijñānīyo nāma dvitīyo'dhyāyaḥ ||2||
iti suśrutasaṃhitāyāṃ kalpasthāne jaṅgamaviṣavijñānīyo nāma tṛtīyo'dhyāyaḥ ||3||
iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣavijñānīyaṃ nāma caturtho'dhyāyaḥ ||4||
iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣacikitsitaṃ nāma pañcamo'dhyāyaḥ ||5||
iti suśrutasaṃhitāyāṃ kalpasthāne dundubhisvanīyakalpo nāma ṣaṣṭho'dhyāyaḥ ||6||
iti suśrutasaṃhitāyāṃ kalpasthāne mūṣikakalpo nāma saptamo'dhyāyaḥ ||7||
iti suśrutasaṃhitāyāṃ kalpasthāne kiṭakalpo nāmāṣṭamo'dhyāyaḥ||8||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ pañcamaṃ kalpasthānaṃ samāptam||