This is an old revision of the document!


[Ācārya 1931 & 1938 ed Kalpasthāna]

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (Su.1) and śārīrasthāna (Su.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi|Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (Su.2), cikitsāsthāna (Su.4) , kalpasthāna (Su.5) and uttaratantra (Su.6) are based on this edition This SARIT edition omits the commentarial material from this edition.
  • Siglum: A

  • A

kalpasthānam

prathamo'dhyāyaḥ|

ka.1.1 athāto'nnapānarakṣakalpaṃ vyākhyāsyāmaḥ||
ka.1.2 yathovāca bhagavān dhanvantariḥ||
ka.1.3 dhanvantariḥ kāśipatis tapodharmabhṛtāṃ varaḥ|
suśrutaprabhṛtīñ chiṣyāñ chaśāsāhata śāsanaḥ||
ka.1.4 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ|
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam||
ka.1.5 viṣair nihanyur nipuṇaṃ nṛpatiṃ duṣṭacetasaḥ|
striyo vā vividhān yogān kadācit subhagecchayā||
ka.1.6 viṣakanyopayogād vā kṣaṇāj jahyād asūn naraḥ|
tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ||
ka.1.7 yasmāc ca ceto'nityatvam aśvavat prathitaṃ nṛṇām|
na viśvasyāt tato rājā kadācid api kasya cit||
ka.1.8 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam|
alubdham aśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam||
ka.1.9 krodhapāruṣyamātsaryamāyālasyavivarjitam|
jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam||
ka.1.10 medhāvinamasaṃśrāntamanuraktaṃ1 hitaiṣiṇam|
paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam1||
ka.1.11 pūrvoktaiś ca guṇair yuktaṃ nityaṃ sannihitāgadam|
mahānase prayuñjīta vaidyaṃ tadvidyapūjitam||
ka.1.12 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci|
sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam||
ka.1.13 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam|
parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam||
ka.1.14 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam|
śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ||
ka.1.15 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ|
snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ||
ka.1.16 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ|
āhārasthitayaś cāpi bhavanti prāṇino yataḥ||
ka.1.17 tasmān mahānase vaidyaḥ pramādarahito bhavet|
māhānasikavoḍhāraḥ saupaudanikapaupikāḥ||
ka.1.18 bhaveyur vaidyavaśagā ye cāpy anye'tra kecana|
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ||
ka.1.19 vidyād viṣasyadātāram ebhir liṅgaiś ca buddhimān|
na dadāty uttaraṃ pṛṣṭo vivakṣan moham eti ca||
ka.1.20 apārthaṃ bahu saṅkīrṇaṃ bhāṣate cāpi mūḍhavat|
sphoṭayaty aṅgulīr bhūmim akasmād vilikhed dhaset||
ka.1.21 vepathur jāyate tasya trastaś cānyo'nyam īkṣate|
1kṣāmo vivarṇavaktraś ca nakhaiḥ kiñcic chinatty api||
ka.1.22 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān|
niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ||
ka.1.23 vartate viparītaṃ tu viṣadātā vicetanaḥ|
kecid bhayāt pārthivasya tvaritā vā tadājñayā||
ka.1.24 asatām api santo'pi ceṣṭāṃ kurvanti mānavāḥ|
tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānām ādṛtair nṛpaiḥ||
ka.1.25 anne pāne dantakāṣṭhe tathā'bhyaṅge'valekhane|
utsādane kaṣāye ca pariṣeke'nulepane||
ka.1.26 srukṣu vastreṣu śayyāsu kavacābharaṇeṣu ca|
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām||
ka.1.27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu|
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram||
ka.1.28 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye|
tatraiva te vinaśyanti makṣikāvāyasādayaḥ||
ka.1.29 hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate|
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ||
ka.1.30 bhinnārcistīkṣṇadhūmaś ca nacirāccopaśāmyati|
cakorasyākṣivair āgyaṃ jāyate kṣiprameva tu||
ka.1.31 dṛṣṭvā'nnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ|
kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati||
ka.1.32 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike|
haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati||
ka.1.33 pṛṣato visṛjatyaśruṃ viṣṭhāṃ muñcati markaṭaḥ|
sannikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ||
ka.1.34 veśmano'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā|
upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā||
ka.1.35 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate|
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu||
ka.1.36 kuryācchirīṣarajanīcandanaiś ca pralepanam|
hṛdi candanalepastu tathā sukhamavāpnuyāt||
ka.1.37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca|
atra pralepaḥ śyāmendragopāsomotpalāni ca||
ka.1.38 sa cet pramādānmohādvā tadannamupasevate|
aṣṭhīlāvattato jihvā bhavatyarasavedinī||
ka.1.39 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate|
tatra bāṣperitaṃ karma yacca syāddāntakāṣṭhikam||
ka.1.40 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū|
indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam||
ka.1.41 tatrāśu madanālābubimbīkośātakīphalaiḥ|
chardanaṃ dadhyudaśvidbhyāmathavā taṇḍulāmbunā||
ka.1.42 dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam|
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam||
ka.1.43 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam|
dadhnā dūṣīviṣāriś ca peyo vā madhusaṃyutaḥ||
ka.1.44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu|
bhavanti vividhā rājyaḥ phenabudbudajanma ca||
ka.1.45 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ|
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā||
ka.1.46 śākasūpānnamāṃsāni klinnāni virasāni ca|
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca||
ka.1.47 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca|
pakvānyāśu viśīryante pākamāmāni yānti ca||
ka.1.48 viśīryate kūrcakastu dantakāṣṭhagate viṣe|
jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate||
ka.1.49 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ|
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam||
ka.1.50 athāvā'ṅkoṭhamūlāni tvacaḥ saptacchadasya vā|
śirīṣamāṣakā vā'pi sakṣaudrāḥ pratisāraṇam||
ka.1.51 jihvānirlekhavalau dantakāṣṭhavadādiśet|
picchilo bahulo'bhyaṅgo vivarṇo vā viṣānvitaḥ||
ka.1.52 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ|
daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute||
ka.1.53 tatra śītāmbusiktasya kartavyamanulepanam|
candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupatrikā||
ka.1.54 somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam|
kapittharasamūtrābhyāṃ pānametacca yujyate||
ka.1.55 utsādane parīṣeke kaṣāye cānulepane|
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ||
ka.1.56 keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ|
granthijanmottamāṅgeṣu viṣajuṣṭe'valekhane||
ka.1.57 pralepo bahuśastatra bhavitāḥ kṛṣṇamṛttikāḥ|
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ||
ka.1.58 gomayasvaraso vā'pi hito vā mālatīrasaḥ|
raso mūṣikaparṇyā vā dhūmo vā'gārasaṃbhavaḥ||
ka.1.59 śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣameva ca|
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāt||
ka.1.60 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ|
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate||
ka.1.61 tatra kṣaudraghṛtaṃ pānaṃ pralepaś candanaṃ ghṛtam|
payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā||
ka.1.62 asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo'kṣiraktatā|
sphikpāyumeḍhramuṣkeṣu yātuś ca sphoṭasaṃbhavaḥ||
ka.1.63 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā|
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasṃsravaḥ||
ka.1.64 nasyadhūmagate liṅgamindiryāṇāṃ ca vaikṛtam|
tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam||
ka.1.65 pāne nasye ca saśvetaṃ hitaṃ samadayantikam|
gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet||
ka.1.66 jighrataś ca śiroduḥkhaṃ vāripūrṇe ca locane|
tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam||
ka.1.67 karṇatailagate śrotravaiguṇyaṃ śophavedane|
karṇasrāvaś ca tatrāśu kartavyaṃ pratipūraṇam||
ka.1.68 svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṃyutaḥ|
somavalkarasaścāpi suśīto hita iṣyate||
ka.1.69 aśrūpadeho dāhaś ca vedanā dṛṣṭivibhramaḥ|
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca||
ka.1.70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham|
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca||
ka.1.71 muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ|
kapitthameṣaśṛṅgyoś ca puṣpaṃ bhallātakasya vā||
ka.1.72 ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayorapi|
śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca||
ka.1.73 bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam|
upānatpādapīṭhāni pādukāvat prasādhayet||
ka.1.74 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā|
svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ||
ka.1.75 pādukābhūṣaṇeṣūktamabhyaṅgavidhimācaret|
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ||
ka.1.76 samīkṣyopadravāṃstasya vidadhīta cikitsitam|
mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak||
ka.1.77 pānālepananasyeṣu vidadhītāñjaneṣu ca|
virecanāni tīkṣṇāni kuryāt pracchardanāni ca||
ka.1.78 sirāś ca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi|
mūsikā'jaruhā vā'pi haste baddhā tu bhūpateḥ||
ka.1.79 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam|
hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ||
ka.1.80 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān|
sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam||
ka.1.81 mayūrānnakulān godhāḥ pṛṣatān hariṇānapi|
satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibedapi||
ka.1.82 godhānakulamāṃseṣu hariṇasya ca buddhimān|
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā||
ka.1.83 śarkarātiviṣe deye māyūre samahauṣadhe|
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ||
ka.1.84 sakṣaudraḥ saghṛtaś caiva śimbīyūṣo hitaḥ sadā|
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān||
ka.1.85 pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ|
chardayed guptahṛdayo bhakṣitaṃ yadi vai viṣam||

iti suśrutasaṃhitāyāṃ kalpasthāne'nnapānarakṣākalpo nāma prathamo'dhyāyaḥ||

dvitīyo'dhyāyaḥ|

ka.2.1 athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ||
ka.2.2 yathovāca bhagavān dhanvantariḥ||
ka.2.3 sthābaraṃ jaṅgamaṃ caiva dvividhaṃ viṣamucyate|
daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam||
ka.2.4 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca|
niryāso dhātavaś caiva kandaś ca daśamaḥ smṛtaḥ||
ka.2.5 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi; viṣapatrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi; kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi; vetrakādambavallījakarasbhamahākarambhāṇi pañca puṣpaviṣāṇi; antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi; kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi; phenāśma(bhasma)haritālaṃ ca dve dhātuviṣe; kālakūṭavatsanābhasarṣapapālakakardamakavair āṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi; ity evaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti||
ka.2.6 catvāri vatsanābhāni mustake dve prakīrtite
ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikameva tu||
ka.2.7 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca|
jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu||
ka.2.8 muṣkaśophaḥ phalaviṣair dāho'nnadveṣa eva ca|
bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca||
ka.2.9 tvaksāraniryāsaviṣair upayuktair bhavanti hi|
āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ||
ka.2.10 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā|
hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaś ca tāluni||
ka.2.11 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet|
kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram||
ka.2.12 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca|
grīvāstambho vatsanābhe pītaviṇmūtranetratā||
ka.2.13 sarṣape vātavaiguṇyamānāho granthijanma ca|
grīvādaurbalyavāksaṅgau pālake'numatāviha||
ka.2.14 prasekaḥ kardamākhyena viṅbhedo netrapītatā|
vair āṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate||
ka.2.15 gātrastambho vepathuś ca jāyate mustakena tu|
śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ||
ka.2.16 puṇḍarīkeṇa raktatvamakṣṇorvṛddhistathodare|
vaivarṇyaṃ mūlakaiśchardirhikkāśophapramūḍhatāḥ||
ka.2.17 cireṇocchvasiti śyāvo naro hālāhalena vai|
mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam||
ka.2.18 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi|
kandajānyugravīryāṇi pratyuktāni trayodaśa||
ka.2.19 sarvāṇi kuśalair jñeyānyetāni daśabhir guṇaiḥ|
rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca||
ka.2.20 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam|
tadraukṣyāt kopayed vāyumauṣṇyāt pittaṃ saśoṇitam||
ka.2.21 matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca|
śarīrāvayavān saukṣmyāt praviśedvikaroti ca||
ka.2.22 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet|
kṣapayecca vikāśitvāddoṣāndhātūnmalānapi||
ka.2.23 vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt|
durharaṃ cāvipākitvāttasmāt kleśayate ciram||
ka.2.24 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam|
sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam||
ka.2.25 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat|
jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā||
ka.2.26 svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti|
vīryālpamāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi||
ka.2.27 tenārdito bhinnapurīṣavarṇo vigandhavair asyamukhaḥ pipāsī|
mūrcchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ||
ka.2.28 āmāśayasthe kaphavātarogī pakvāśayasthe'nilapittarogī|
bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ||
ka.2.29 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān|
kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam||
ka.2.30 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavā'ṅgamardaḥ|
tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān||
ka.2.31 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram|
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā||
ka.2.32 unmādamanyajjanayettathā'nyadānāhamanyat kṣapayecca śukram|
gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃś ca bahuprakārān||
ka.2.33 dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ|
yasmāddūṣayate dhātūn tasmāddūṣīviṣaṃ smṛtam||
ka.2.34 sthāvarasyopayuktasya vege tu prathame nṛṇām|
śyāvā jihvā bhavetstabdhā mūrcchā śvāsaś ca jāyate||
ka.2.35 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā|
viṣamāmāśayaprāptaṃ kurute hṛdi vedanām||
ka.2.36 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam|
durvarṇe harite śūne jāyete cāsya locane||
ka.2.37 pakvāmāśayayostodo hikkā kāso'ntrakūjanam|
caturthe jāyate vege śirasaścātigauravam||
ka.2.38 kaphapraseko vaivarṇyaṃ parvabhedaś ca pañcame|
sarvadoṣaprakopaś ca pakvādhāne ca vedanā||
ka.2.39 ṣaṣṭhe prajñāpraṇāśaś ca bhṛśaṃ cāpyatisāryate|
skandhapṛṣṭhakaṭībhaṅgaḥ sannirodhaś ca saptame||
ka.2.40 prathame viṣavege tu vānte śītāmbusecitam|
agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam||
ka.2.41 dvitīye pūrvavadvāntaṃ pāyayettu virecanam|
tṛtīye'gadapānaṃ tu hitaṃ nasyaṃ tathā'ñjanam||
ka.2.42 caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak|
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet||
ka.2.43 ṣaṣṭhe'tīsāravat siddhiravapīḍaś ca saptame|
mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet||
ka.2.44 vegāntare tvanyatame kṛte karmaṇi śītalām|
yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām||
ka.2.45 koṣātakyo'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ|
śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam||
ka.2.46 punarnave hareṇuś ca trikaṭuḥ sārive balā|
eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam||
ka.2.47 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ|
punnāgailailavālūni nāgapuṣpotpalaṃ sitā||
ka.2.48 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā|
haridre dve bṛhatyau ca sārive ca sthirā sahā||
ka.2.49 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam|
viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit||
ka.2.50 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaś ca śodhitam|
pāyayetāgadaṃ nityamimaṃ dūṣiviṣāpaham||
ka.2.51 pippalyo dhyāmakaṃ māṃsī śāvaraḥ paripelavam|
suvarcikā sasūkṣmailā toyaṃ kanakagairikam||
ka.2.52 kṣaudrayukto'gado hyeṣa dūṣīviṣamapohati|
nāmnā dūṣīviṣāristu na cānyatrāpi vāryate||
ka.2.53 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaya|
śophe'tisāre mūrcchāyāṃ hṛdroge jaṭhare'pi ca||
ka.2.54 unmāde vepathau caiva ye cānye syurupadravāḥ|
yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām||
ka.2.55 sādhyamātmavataḥ sadyo yāpyaṃ savatsarotthitam|
dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ||

iti suśrutasaṃhitāyāṃ kalpasthāne sthāvaraviṣavijñānīyo nāma dvitīyo'dhyāyaḥ ||2||

tṛtīyo'dhyāyaḥ|

ka.3.1 athāto 1jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ||
ka.3.2 yathovāca bhagavān dhanvantariḥ||
ka.3.3 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa|
samāsena mayā yāni vistarasteṣu vakṣyate||
ka.3.4 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasandaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti1||
ka.3.5 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ, bhaumāstu daṃṣṭrāviṣāḥ, mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭāstathā'nye daṃṣṭrānakhaviṣāḥ, cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ, mūṣikāḥ śukraviṣāḥ, lūtā 1lālāmūtrapurīṣamukhasandaṃśanakhaśukrārtavaviṣāḥ, vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścāla(ra)viṣāḥ, citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasandaṃśaviśardhitamūtrapurīṣaviṣāḥ, makṣikākaṇabhajalāyukā mukhasandaṃśaviṣāḥ, viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi, śakulīmatsyaraktarājivarakī(ṭī)matsyāś ca pittaviṣāḥ, sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ, kīṭasarpadehā gatāsavaḥ śavaviṣāḥ; śeṣāstvanuktā mukhasandaṃśaviṣeṣveva gaṇayitavyāḥ||
ka.3.6 bhavanti cātra rājño'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa|
saṃdūṣayanty ebhir atipraduṣṭān vijñāya liṅgair abhiśodhayet tān||
ka.3.7 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca|
maṇḍūkamatsyaṃ mriyate vihaṅgā mattāś ca sānūpacarā bhramanti||
ka.3.8 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān|
ṛcchanti(gacchanti) teṣāmapahṛtya 1doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta||
ka.3.9 dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca|
dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu||
ka.3.10 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayed īpsitam evam ambhaḥ|
kṣitipradeśaṃ viṣadūṣitaṃ tu 1śilātalaṃ tīrthamatheriṇaṃ vā||
ka.3.11 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā|
tacchūnatāṃ yāstyatha dahyate ca viśīryate romanakhaṃ tathaiva||
ka.3.12 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam|
siñcet payobhiḥ sumṛdanvitaistaṃ viḍaṅgapāṭhākaṭabhījalair vā||
ka.3.13 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrcchanti vamanti cānye|
viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayed yathoktām||
ka.3.14 viṣāpahair vā'pyagadair vilipya vādyāni citrāṇyapi vādayeta|
tāraḥ sutāraḥ sasurendragopaḥ sarvaiś ca tulyaḥ kuruvindabhāgaḥ||
ka.3.15 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ|
vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni 1santi||
ka.3.16 dhūme'nile vā viṣasaṃprayukte khagāḥ śramārtāḥ prapatanti bhūmau|
kāsapratiśyāyaśirorujaś ca bhavanti tīvrā nayanāmayāś ca||
ka.3.17 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham|
priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta||
ka.3.18 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila|
akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ||
ka.3.19 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ|
krodho vigrahavān bhūtvā nipapātātidāruṇaḥ||
ka.3.20 sa taṃ dadāha garjantamantakābhaṃ mahābalam|
tato'suraṃ ghātayitvā tattejo'vardhatādbhutam||
ka.3.21 tato viṣādo devānāmabhavattaṃ nirīkṣya vai|
viṣādajananatvācca viṣamityabhidhīyate||
ka.3.22 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ|
vinyastavān sa bhūtesu sthāvareṣu careṣu ca||
ka.3.23 yathā'vyaktarasaṃ toyamantarīkṣānmahīgatam|
teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati||
ka.3.24 evameva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate|
svabhavādeva taṃ tasya rasaṃ samanuvartate||
ka.3.25 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi|
viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam||
ka.3.26 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ|
nopayati viṣaṃ pākamataḥ prāṇān ruṇaddhi ca||
ka.3.27 śleṣmaṇā++āvṛtamārgatvāducchvāso'sya nirudhyate|
visaṃjñaḥ sati jīve'pi tasmāttiṣṭhati mānavaḥ||
ka.3.28 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam|
kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva||
ka.3.29 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajjati cāgatam|
anudvṛttā viṣaṃ tasmānna muñcanti ca bhoginaḥ||
ka.3.30 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam|
ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ||
ka.3.31 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam|
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate||
ka.3.32 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret|
svabhāvādeva tiṣṭhettu prahārādaṃśayorviṣam||
ka.3.33 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ|
laulyādviṣānvitaṃ māṃsaṃ yaḥ khādenmṛtamātrayoḥ||
ka.3.34 yathāviṣaṃ sa rogeṇa kliśyate mriyate'pi vā|
ataścāpyanayormāṃsamabhakṣyaṃ mṛtamātrayoḥ||
ka.3.35 muhūrtāttadupādeyaṃ prahārādaṃśabarjitam|
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo'tisāryate||
ka.3.36 ādhmāto'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ|
udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet||
ka.3.37 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi|
taddhi sthānaṃ cetanāyāḥ svabhavādvyāpya tiṣṭhiti||
ka.3.38 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu|
yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ||
ka.3.39 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti|
ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu||
ka.3.40 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu|
śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti||
ka.3.41 śītābhir adbhiś ca na romaharṣo viṣābhibhūtaṃ parivarjayettam|
jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaś ca sakaṇṭhabhaṅgaḥ||
ka.3.42 kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ|
vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaś ca yasya||
ka.3.43 daṃṣṭrānipātāḥ sakalāś ca yasya taṃ cāpi vaidyaḥ parivarjayettu|
unmattamatyarthamupadrutaṃ vā hīnasvaraṃ vā'pyathavā vivarṇam||
ka.3.44 sāriṣṭamatyarthamaveginaṃ ca jahyānnaraṃ tatra na karma kuryāt||

iti suśrutasaṃhitāyāṃ kalpasthāne jaṅgamaviṣavijñānīyo nāma tṛtīyo'dhyāyaḥ ||3||

caturtho'dhyāyaḥ|

ka.4.1 athātaḥ sarpadaṣṭaviṣavijñānīyaṃ 1kalpaṃ vyākhyāsyāmaḥ||
ka.4.2 yathovāca bhagavān dhanvanatariḥ||
ka.4.3 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam|
pādayorupasaṃgṛhya suśrutaḥ paripṛcchati||
ka.4.4 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇameva ca|
jñānaṃ ca viṣavegānāṃ bhagavan vaktumarhasi||
ka.4.5 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ|
asaṃkhyā 1vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ||
ka.4.6 mahīdharāś ca nāgendrā hutāgnisamatejasaḥ|
ye cāpyajasraṃ garjanti varṣanti ca tapanti ca||
ka.4.7 sasāgaragiridvīpā yair iyaṃ dhāryate mahī|
kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat||
ka.4.8 namastebhyo'sti no teṣāṃ kāryaṃ kiñciccikitsayā|
ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān||
ka.4.9 teṣāṃ saṅkhyāṃ pravakṣyāmi yathāvadanupūrvaśaḥ|
aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā||
ka.4.10 darvīkarā maṇḍalino rājimantastathaiva ca|
nirviṣā vaikarañjāś ca trividhāste punaḥ smṛtāḥ||
ka.4.11 darvīkarā maṇḍalino rājimantaś ca 1pannagāḥ|
teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ||
ka.4.12 dvāviṃśatirmaṇḍalino rājimantastathā daśa|
nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā||
ka.4.13 vaikarañjodbhavāḥ sapta citrā1 maṇḍalirājilāḥ|
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino'pi vā||
ka.4.14 te daśanti mahākrodhāstrividhaṃ1 bhīmadarśanāḥ|
sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam|
sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ||
ka.4.15 padāni yatra dantānāmekaṃ dve vā bahūni vā|
nimagnānyalparaktāni yānyudvṛtya karoti hi||
ka.4.16 cañcumālakayuktāni vaikṛtyakaraṇāni ca|
saṅkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak||
ka.4.17 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā|
vijñeyaṃ raditaṃ 1tattu jñeyamalpaviṣaṃ ca tat||
ka.4.18 aśophamalpaduṣṭāsṛk prakṛtisthasya dehinaḥ|
padaṃ padāni vā vidyādaviṣaṃ taccikitsakaḥ||
ka.4.19 sarpaspṛṣṭasya bhīrorhi bhayena kupito'nilaḥ|
kasya cit kurute śophaṃ sarpāṅgābhihataṃ tu tat||
ka.4.20 vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu|
tathā'tivṛddhabālābhidaṣṭamalpaviṣaṃ smṛtam||
ka.4.21 suparṇadevabrahmarṣiyakṣasiddhaniṣevite|
viṣaghnauṣadhiyukte ca deśe na kramate viṣam||
ka.4.22 rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ|
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ||
ka.4.23 maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ|
jñeyā maṇḍalinaḥ sarpā 1jvalanārkasamaprabhāḥ||
ka.4.24 snigdhā vividhavarṇābhistiryagūrdhvaṃ ca rājibhiḥ|
citritā iva ye bhānti rājimantastu te smṛtāḥ||
ka.4.25 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ|
sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ||
ka.4.26 kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ|
sūryacandrākṛticchatralakṣma teṣāṃ tathā'mbujam||
ka.4.27 kṛṣṇā 1vajranibhā ye ca lohitā varṇatastathā|
dhūmrāḥ pārāvatābhāś ca vaiśyāste pannagāḥ smṛtāḥ||
ka.4.28 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ|
bhinnavarṇāś ca ye kecicchūdrāte parikīrtitāḥ||
ka.4.29 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu|
pittaṃ maṇḍalinaścāpi kaphaṃ cānekarājayaḥ||
ka.4.30 apatyamasavarṇābhyāṃ dvidoṣakaralakṣaṇam|
jñeyau doṣaiś ca dampatyorviśeṣaścātra vakṣyate||
ka.4.31 rajanyāḥ paścime yāme sarpāścitrāś caranti hi|
śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ||
ka.4.32 darvīkarāstu taruṇā vṛddhā maṇḍalinastathā|
rājimanto vayomadhyā jāyante mṛtyuhetavaḥ||
ka.4.33 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ|
vṛddhāmuktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ||
ka.4.34 tatra darvīkarāḥ kṛṣṇasarpo, mahākṛṣṇaḥ, kṛṣṇodaraḥ śvetakapoto, mahākapoto, balāhako, mahāsarpaḥ, śaṅkhakapālo1, lohitākṣo, gavedhukaḥ, parisarpaḥ, khaṇḍaphaṇaḥ, kakudaḥ, padmo, mahāpadmo, darbhapuṣpo, dadhimukhaḥ, puṇḍarīko, bhrūkuṭīmukho, viṣkiraḥ, puṣpābhikīrṇo, girisarpaḥ, ṛjusarpaḥ, śvetodaro, mahāśirā, alagarda, aśīviṣa iti (1); maṇḍalinastu ādarśamaṇḍalaḥ, śvetamaṇḍalo, raktamaṇḍalaḥ, citramaṇḍalaḥ, pṛṣato, rodhrapuṣpo, milindako, gonaso, vṛddhagonasaḥ, panaso, mahāpanaso, veṇupatrakaḥ, śiśuko madanaḥ, pālindiraḥ, piṅgalaḥ1, tantukaḥ puṣpapāṇḍuḥ, ṣaḍaṅgo, agniko babhruḥ, kaṣāyaḥ, kaluṣaḥ pārāvato, hastābharaṇaḥ, citrakaḥ, eṇīpada iti (2); rājimantastu puṇḍarīko rājicitro, aṅgularājiḥ, bindurājiḥ, kardamakaḥ, tṛṇaśoṣakaḥ, sarṣapakaḥ śvetahanuḥ, darbhapuṣpaś cakrako, godhūmakaḥ, kikkisāda iti (3); nirviṣāstu galagolī, śūkapatro, ajagaro, divyako, varṣāhikaḥ, puṣpaśakalī, jyotīrathaḥ, kṣīrikāpuṣpako, ahipatāko, andhāhiko, gaurāhiko, vṛkṣeśaya iti (4); vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ, tadyathā mākuliḥ, poṭagalaḥ, snigdharājiriti| tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ; rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ; kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti| teṣāmādyasya pitṛvadviṣotkarṣo, dvayormātṛvadityeke (5); trayāṇāṃ vaikarañjānāṃ punardivyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarṇadarbhapuṣpavellitakāḥ sapta; teṣāmādyāstrayo rājilavat, śeṣā maṇḍalivat, evameteṣāṃ sarpāṇāmaśītirvyākhyātā||
ka.4.35 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ, sūkṣmanetrajihvāsyaśirasaḥ striyaḥ, ubhayalakṣaṇā mandavisā akrodhā napuṃsakā iti||
ka.4.36 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ| kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyamāśukāri muhūrtamapyupekṣitamāturamatipātayati, na cāvakāśo'sti vāksamūhamupasartuṃ pratyekamapi daṣṭalakṣaṇe'bhihite 1sarvatra traividhyaṃ bhavati, tasmāt traividhyameva vakṣyāmaḥ; etaddhyāturahitamasaṃmohakaraṃ ca, api cātraiva sarvasarpavyañjanāvarodhaḥ||
ka.4.37 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāś ca vātavedanā bhavanti; maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaś ca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāś ca pittavedanā bhavanti; rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaśchardirabhīkṣṇamakṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhastamaḥpraveśastāstāś ca kaphavedanā bhavanti||
ka.4.38 puruṣābhidaṣṭa ūrdhvaṃ prekṣate, adhastāt striyā sirāścottiṣṭhanti lalāṭe, napuṃsakābhidaṣṭastiryakprekṣī bhavati, garbhiṇyā pāṇḍumukho dhmātaś ca, sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati, grāsārthinā'nnaṃ kāṅkṣati, vṛddhena cirānmandāś ca vegāḥ, bālenāśu mṛdavaś ca, nirviṣeṇāviṣaliṅgaṃ, andhāhikenāndhatvamityeke, grasanāt ajagaraḥ śarīraprāṇaharo na visāt| tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata eva bhūmau, srastāṅgaḥ svapiti||
ka.4.39 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti| tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati, tat praduṣṭaṃ kṛṣṇatāmupaiti, tena kārṣṇyaṃ pipīlikāparisarpaṇamiva cāṅge bhavati; dvitīye māṃsaṃ dūṣayati, tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti; tṛtīye medo dūṣayati, tena daṃśakledaḥ śirogauravaṃ1 svedaś cakṣurgrahaṇaṃ ca; caturthe koṣṭhamajupraviśya kaphapradhānān doṣān dūṣayati, tena tandrāprasekasandhiviśleṣā bhavanti; pañcame'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati, tena parvabhedo hikkā dāhaś ca bhavati; ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati, tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati; saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati, tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaś ca bhavati| maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati, tat praduṣṭaṃ pītatāmupaiti, tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati; dvitīye māṃsaṃ dūṣayati, tenātyarthaṃ pītatā paridāho daṃśe śvayathuś ca bhavati; tṛtīye medo dūṣayati, tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaś ca; caturthe koṣṭhamanupraviśya jvaramāpādayati; pañcame paridāhaṃ sarvagātreṣu karoti, ṣaṣṭhasaptamayoḥ pūrvavat| rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutāmupaiti, tena romaharṣaḥ śuklāvabhāsaś ca puruṣo bhavati; dvitīye māṃsaṃ dūṣayati, tena pāṇḍutā'tyarthaṃ jāḍyaṃ śiraḥśophaś ca bhavati; tṛtīye medo dūṣayati, tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaś ca bhavati; caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati; pañcame vāksaṅgaṃ śītajvaraṃ ca karoti; ṣaṣṭhasaptamayoḥ pūrvavaditi||
ka.4.40 bhavanti cātra dhātvantareṣu yāḥ sapta kalāḥ saṃparikīrtitāḥ|
tāsvekaikāmatikramya vegaṃ prakurute viṣam||
ka.4.41 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi|
samīraṇenohyamānaṃ tattu vegāntaraṃ smṛtam||
ka.4.42 śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ|
lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ1 pīḍyate hṛdi||
ka.4.43 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate|
caturthe vepate mūḍhaḥ khādan dantān jahātyasūn||
ka.4.44 kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ|
dhyāyati prathame vege pakṣī muhyatyataḥ param||
ka.4.45 dvitīye vihvalaḥ proktastṛtīye1 mṛtyumṛcchati|
kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi|
mārjāranakulādīnāṃ viṣaṃ 1nātipravartate||

iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣavijñānīyaṃ nāma caturtho'dhyāyaḥ ||4||

pañcamo'dhyāyaḥ|

ka.5.1 athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ||
ka.5.2 yathovāca bhagavān dhanvantariḥ||
ka.5.3 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ|
daṃśasyopati badhnīyādariṣṭāś caturaṅgule||
ka.5.4 plotacarmāntavalkānāṃ mṛdunā'nyatamena vai|
na gacchati viṣaṃ dehamariṣṭābhir nivāritam||
ka.5.5 daheddaṃśamathotkṛtya yatra bandho na jāyate|
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ||
ka.5.6 pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet|
sa 1daṣṭavyo'thavā sarpo loṣṭo vā'pi hi tatkṣaṇam||
ka.5.7 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet|
sa pittabāhulyaviṣāddaṃśo dāhādvisarpate||
ka.5.8 ariṣṭāmapi mantraiś ca badhnīyānmantrakovidaḥ|
sā tu rajjvādibhir baddhā viṣapratikarī matā||
ka.5.9 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ|
bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram||
ka.5.10 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ|
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ||
ka.5.11 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā|
1mitāhāreṇa śucinā kuśāstaraṇaśāyinā||
ka.5.12 gandhamālyopahāraiś ca balibhiścāpi devatāḥ|
pūjayenmantrasiddhyarthaṃ japahomaiś ca yatnataḥ||
ka.5.13 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ|
yasmānna siddhimāyānti tasmādyojyo'gadakramaḥ||
ka.5.14 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak|
śākhāgre vā lalāṭe vā vyadhyāstā viṛte viṣe||
ka.5.15 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam|
tasmādvisrāvayed raktaṃ sā hyasya paramā kriyā||
ka.5.16 samantādagadair daṃśaṃ pracchayitvā pralepayet|
candanośīrayuktena vāriṇā pariṣecayet||
ka.5.17 pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ|
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā||
ka.5.18 kovidāraśirīṣārkakaṭabhīrvā'pi bhakṣayet|
na pibettailakaulatthamadyasauvīrakāṇi ca||
ka.5.19 dravamanyattu yatkiñcit pītvā pītvā tadudvamet|
prāyo hi vamanenaiva mukhaṃ nirhriyate viṣam||
ka.5.20 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret|
dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhisak||
ka.5.21 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane|
vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet||
ka.5.22 śītopacāraṃ kṛtvā++ādau bhiṣak pañcamaṣaṣṭhayoḥ|
1pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām||
ka.5.23 saptame tvavapīḍena śirastīkṣṇena śodhayet|
tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca||
ka.5.24 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ1 kṣipet|
pūrve maṇḍalināṃ vege darvīkaravadācaret||
ka.5.25 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca|
vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet||
ka.5.26 tṛtīye śodhitaṃ tīkṣṇair vāgūṃ pāyayed dhitām|
caturthe pañcame cāpi darvīkaravadācaret||
ka.5.27 kākolyādirhitaḥ ṣaṣṭhe peyaś ca 1madhuro'gadaḥ|
hito'vapīḍe tvagadaḥ saptame viṣanāśanaḥ||
ka.5.28 pūrve rājimatāṃ vege'lābudhiḥ śoṇitaṃ haret1|
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca||
ka.5.29 vāntaṃ dvitīye tvagadaṃ pāyayed viṣanāśanam|
tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ||
ka.5.30 ṣaṣṭhe'ñjanaṃ tīkṣṇatamamavapīḍaś ca saptame|
garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam||
ka.5.31 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu|
raktāvasekāñjanāni naratulyānyajāvike||
ka.5.32 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat1|
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām||
ka.5.33 pariṣekān pradehāṃś ca suśītānavacārayet|
māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam|
pāne caturguṇaṃ pathyaṃ vamane'ṣṭaguṇaṃ punaḥ||
ka.5.34 deśaprakṛtisātmyartuviṣavegabalābalam|
pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret||
ka.5.35 vegānupūrvyā karmoktamidaṃ viṣavināśanam1|
karmāvasthāviśeṣeṇa viṣayorubhayoḥ śṛṇu||
ka.5.36 vivarṇe kaṭhine śūne saruje'ṅge 1viṣānvite|
tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ||
ka.5.37 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ1 samāhitaḥ|
pāyayeta rasaṃ sarpiḥ 1śuktaṃ kṣaudraṃ tathā dadhi||
ka.5.38 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam1|
śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret||
ka.5.39 śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam|
vāmayed vamanaistīkṣṇaistathā mūrcchāmadānvitam||
ka.5.40 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam|
virecayecchakṛdvāyusaṅgapittāturaṃ naram||
ka.5.41 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam|
vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret||
ka.5.42 śiroruggauravālasyahanustambhagalagrahe|
śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe||
ka.5.43 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ|
cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret||
ka.5.44 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ|
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit||
ka.5.45 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ|
saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani||
ka.5.46 carmavṛkṣakaṣāyaṃ vā 1kalkaṃ vā kuśalo bhiṣak|
vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ||
ka.5.47 labdhasaṃjñaṃ punaś cainam ūrdhvaṃ cādhaś ca śodhayet|
niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam||
ka.5.48 alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate|
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ||
ka.5.49 śophaśoṣapratiśyāyatimirārucipīnasān|
teṣu cāpi yathādoṣaṃ pratikarma prayojayet||
ka.5.50 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret|
athāriṣṭāṃ vimucyāśu1 pracchayitvā'ṅkitaṃ tayā1||
ka.5.51 dahyāttatra viṣaṃ skannaṃ bhūyo vegāya kalpate|
evamauṣadhibhir mantraiḥ kriyāyogaiś ca yatnataḥ||
ka.5.52 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati|
tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret||
ka.5.53 tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ1|
pittajvraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ||
ka.5.54 kaphamāragvadhādyena sakṣaudreṇa gaṇena tu|
śleṣmaghnair agadaiś caiva tiktai rūkṣaiś ca bhojanaiḥ||
ka.5.55 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi|
udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat||
ka.5.56 gāḍhaṃ baddhe'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vā+1avaśiṣṭaiḥ|
śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam||
ka.5.57 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam|
kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca||
ka.5.58 tṛṣṇā mūrcchā bhrāntidāhau jvaraś ca yasya syustaṃ digdhaviddhaṃ vyavasyet|
pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ||
ka.5.59 lūtādaṣṭā digdhaviddhā viṣair vā juṣṭā prāyaste vraṇāḥ pūtimāṃsāḥ1|
teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya||
ka.5.60 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaś ca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ|
antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ||
ka.5.61 bhinne tvasthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca|
trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaś ca vargaḥ||
ka.5.62 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni|
eṣo'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ||
ka.5.63 avāryavīryo viṣavegahantā1 mahāgado nāma mahāprabhāvaḥ|
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva||
ka.5.64 sarvaś ca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ|
śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaś ca||
ka.5.65 eṣo'gadaḥ sthāvarajaṅgamānāṃ jetā1 viṣāṇāmajito hi nāmnā|
prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca||
ka.5.66 sthauṇeyakadhyāmakaguggulūni1 punnāgatālīśasuvarcikāś ca|
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ||
ka.5.67 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca|
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni||
ka.5.68 eṣo'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya|
māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni||
ka.5.69 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni|
bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraś ca||
ka.5.70 pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam|
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi1||
ka.5.71 varāhagodhāśikhiśallakīnāṃ1 mārjārajaṃ pārṣatanākule ca|
yasyāgado'yaṃ sukṛto gṛhe syānnamnarṣabho nāma nararṣabhasya||
ka.5.72 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva|
etena bheryaḥ paṭahāś ca digdhā nānadyamānā viṣamāśu hanyuḥ||
ka.5.73 digdhāḥ patākāś ca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti|
lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāś ca||
ka.5.74 cūrṇīkṛto'yaṃ rajanīvimiśro 1sarpirmadhubhyāṃ sahito nidheyaḥ|
śṛṅge gavāṃ pūrvavadāpidhānastataḥ prayojyo'ñjananasyapānaiḥ||
ka.5.75 saṃjīvano nāma gatāsukalpāneṣo'gado jīvayatīha martyān|
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca||
ka.5.76 sataṇḍulīyo'gada eṣa mukhyo viṣeṣu darvīkararājilānām|
drākṣā sugandhā nagavṛttikā ca śvetā 1samaṅgā samabhāgayuktā||
ka.5.77 deyo dvibhāgaḥ surasācchadasya kapitthabilvād api dāḍimācca|
1tathā'rdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikāc ca||
ka.5.78 eṣo'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi|
vaṃśatvagārdrā++āmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā||
ka.5.79 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti|
viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ||
ka.5.80 pūrīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ|
kācārmakothān paṭalāṃś ca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ||
ka.5.81 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ|
salāvaṇaḥ kṣaudrayuto'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti||
ka.5.82 kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam|
mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca||
ka.5.83 kapittharasapiṣṭo'yaṃ śarkarākṣaudrasaṃyutaḥ|
viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ||
ka.5.84 1somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ|
corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā||
ka.5.85 punarnavā śirīṣasya puṣpamāragvadhārkajam|
śyāmā'mbaṣṭhā viḍaṅgāni tathā'mrāśmantakāni ca||
ka.5.86 bhūmī kurabakaś caiva gaṇa ekasaraḥ smṛtaḥ|
ekaśo dvitriśo vā'pi prayoktavyo viṣāpahaḥ||

iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣacikitsitaṃ nāma pañcamo'dhyāyaḥ ||5||

ṣaṣṭho'dhyāyaḥ|

ka.6.1 athāto dundubhisvanīyaṃ 1kalpaṃ vyākhyāsyāmaḥ||
ka.6.2 yathovāca bhagavān dhanvantariḥ||
ka.6.3 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet, dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmraśvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni, tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt||
ka.6.4 anena dundubhiṃ limpet patākāṃ toraṇāni ca|
śravaṇāddarśanāt sparśāt 1viṣāt saṃpratimucyate||
ka.6.5 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca|
arśaḥsu 1vātagulmeṣu kāsaśūlodareṣu ca||
ka.6.6 ajīrṇe grahaṇīdoṣe bhaktadveṣe1 ca dāruṇe|
1śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe||
ka.6.7 sadā sarvaviṣārtānāṃ sarvayaivopayujyate|
eṣa takṣakamukhyānāmapi daryāṅkuśo'gadaḥ||
ka.6.8 viḍaṅgatriphalādantībhadradāruhareṇavaḥ|
tālīśapatramañjiṣṭhākeśarotpalapadmakam||
ka.6.9 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire|
priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam||
ka.6.10 sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham|
sarpiḥ kalpāṇakaṃ hyetadgrahāpasmāranāśanam||
ka.6.11 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut|
śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate||
ka.6.12 apāmārgasya bījāni śirīṣasya ca māṣakān|
śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet||
ka.6.13 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param|
amṛtaṃ nāma vikhyātamapi saṃjīvayenmṛtam||
ka.6.14 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam|
1prapauṇḍarīkaṃ naladaṃ saralaṃ devadāru ca||
ka.6.15 bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ sugandhikām|
kāleyakaṃ padmakaṃ ca madhukaṃ 1nāgaraṃ jaṭām||
ka.6.16 punnāgailailavālūni gairikaṃ dhyāmakaṃ balām|
toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām||
ka.6.17 tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam|
śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām||
ka.6.18 1kaṭutrikaṃ śītaśivaṃ kāśmaryaṃ kaṭurohiṇīm|
somarājīmativiṣāṃ pṛthvikāmindravāruṇīm1||
ka.6.19 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā|
śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca||
ka.6.20 kumudotpalapadmāni puṣpaṃ cāpi tathā'rkajam|
campakāśokasumanastilvakaprasavāni ca||
ka.6.21 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca|
kusumaṃ tṛṇamūlyāś ca surabhīsindhuvārajam1||
ka.6.22 dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca|
gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm||
ka.6.23 etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni1 kārayet|
gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet||
ka.6.24 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyordaṃṣṭrāntaraṃ gatam|
anenāgadamukhyena 1manuṣyaṃ punarāharet||
ka.6.25 eṣo'gnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ|
viṣaṃ nāgapaterhanyāt prasabhaṃ vāsukerapi||
ka.6.26 mahāsugandhināmā'yaṃ pañcāśītyaṅgasaṃyutaḥ|
rājā'gadānāṃ sarveṣāṃ rājño haste bhavet sadā||
ka.6.27 1snātānuliptastu nṛpo bhavet sarvajanapriyaḥ|
bhrājiṣṇutāṃ ca 1labhate śatrumadhyagato'pi san||
ka.6.28 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā|
muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate||
ka.6.29 annapānavidhāvuktamupadhārya śubhāśubham|
śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaś ca vārayet||
ka.6.30 phāṇitaṃ śugrusauvīramajīrṇādhyaśanaṃ tathā|
varjayecca samāsena navadhānyādikaṃ gaṇam||
ka.6.31 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam|
surātilakulatthāṃś ca varjayed dhi viṣāturaḥ||
ka.6.32 prasannadoṣaṃ prakṛtisthadhātumannābhikāṅkṣaṃ1 samasūtrajihvam|
1prasannavarṇendriyacittaceṣṭaṃ vaidyo'vagacchedaviṣaṃ manuṣyam||

iti suśrutasaṃhitāyāṃ kalpasthāne dundubhisvanīyakalpo nāma ṣaṣṭho'dhyāyaḥ ||6||

saptamo'dhyāyaḥ|

ka.7.1 athāto mūṣikakalpaṃ vyākhyāsyāmaḥ||
ka.7.2 yathovāca bhagavān dhanvantariḥ||
ka.7.3 pūrvaṃ śukraviṣā uktā bhūṣikā ye samāsataḥ|
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me1||
ka.7.4 lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikviras(haṃsiraścikkiras) tathā|
chucchundaro'lasaś caiva kaṣāyadaśano'pi ca||
ka.7.5 kuliṅgaścājitaś caiva capalaḥ kapilastathā|
kokilo'ruṇasaṃjñaś ca mahākṛṣṇastathonduraḥ||
ka.7.6 śvetena mahatā sārdhaṃ kapilenākhunā tathā|
mūṣikaś ca kapotābhastathaivāṣṭādaśa smṛtāḥ||
ka.7.7 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ1 spṛśanti vā|
nakhadantādibhistasmin gātre raktaṃ praduṣyati||
ka.7.8 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca|
pīḍakopacayaścogro visarpāḥ kiṭibhāni ca||
ka.7.9 parvabhedo rujastīvrā 1mūrcchā'ṅgasadanaṃ jvaraḥ|
daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam||
ka.7.10 daṣṭarūpaṃ samāsoktametadvyāsamataḥ1 śṛṇu|
lālāsrāvo lālanena hikkā chardiś ca jāyate||
ka.7.11 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam|
putrakeṇāṅgasādaś ca pāṇḍuvarṇaś ca jāyate||
ka.7.12 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ|
śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam||
ka.7.13 1kṛṣṇena daṃśe śopho'sṛkchardiḥ prāyaś ca durdine|
śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā||
ka.7.14 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam|
pibedāragvadhādiṃ tu suvāntastatra mānavaḥ||
ka.7.15 cikvireṇa(cikkireṇa) śiroduḥkhaṃ śopho hikkā vamistathā|
jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam||
ka.7.16 yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet|
1chucchundareṇa taṭ chardirjvaro daurbalyameva ca||
ka.7.17 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā|
cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu||
ka.7.18 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham|
grīvāstambho'lasenordhvavāyurdaṃśe rujā jvaraḥ||
ka.7.19 mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam|
nidrā kaṣāyadantena hṛcchoṣaḥ kārśyameva ca||
ka.7.20 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ|
kuliṅgena rujaḥ1 śopho rājyaś ca daṃśamaṇḍale||
ka.7.21 sahe sasindhuvāre ca lihyāttatra samākṣike|
1ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ||
ka.7.22 snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet|
capalena bhavecchardirmūrcchā ca saha tṛṣṇayā||
ka.7.23 1kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām|
kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ||
ka.7.24 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām|
granthayaḥ kokilenogrā jvaro dāhaś ca dāruṇaḥ1||
ka.7.25 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet|
aruṇenānilaḥ kruddho vātajān kurute gadān||
ka.7.26 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca|
mahatā kapilenāsṛk 1kapotena catuṣṭayam||
ka.7.27 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ|
piḍakopacayaścograḥ śophaś ca bhṛśadāruṇaḥ||
ka.7.28 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ|
karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ||
ka.7.29 niṣkvāthya caiṣāṃ kvāthasya caturtho'ṃśaḥ punarbhavet|
1trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ||
ka.7.30 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ1 pradāpayet|
tat sarvamekataḥ kṛtvā śanair mṛdv agninā pacet||
ka.7.31 pañcānāmaruṇādīnāṃ viṣametadvyapohati|
kākādanīkākamācyoḥ svaraseṣvathavā kṛtam||
ka.7.32 sirāś ca 1srāvayet prāptāḥ kuryāt saṃśodhanāni ca|
sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam||
ka.7.33 dagdhvā visrāvayed daṃśaṃ pracchitaṃ ca pralepayet|
śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ||
ka.7.34 chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayorapi|
śukākhyākoṣavatyoś ca mūlaṃ madana eva ca||
ka.7.35 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet|
sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ||
ka.7.36 phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam|
pūrvakalpena yojyāḥ1 syuḥ sarvonduruviṣacchidaḥ||
ka.7.37 virecane trivṛddantītriphalākalka iṣyate|
śirovirecane sāraḥ śirīṣasya phalāni ca||
ka.7.38 hitastrikaṭukāḍhyaś ca gomayasvaraso'ñjane|
1kapitthagomayarasau lihyānmākṣikasaṃyutau||
ka.7.39 rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam|
prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam||
ka.7.40 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ|
āsphotamūlasiddhaṃ vā pañcakāpitthameva vā||
ka.7.41 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam1|
tatrāpyeṣa vidhiḥ kāryo yaś ca dūṣiviṣāpahaḥ||
ka.7.42 sthirāṇāṃ rujatāṃ vā'pi vraṇānāṃ karṇikāṃ bhiṣak|
pāṭayitvā yathādoṣaṃ vraṇavaccāpi śodhayet||
ka.7.43 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadā'nilaḥ|
śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ||
ka.7.44 tadā prasrastalāṅgūlahanuskandho'tilālavān|
1atyarthabadhiro'ndhaś ca so'nyonyamabhidhāvati||
ka.7.45 tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu|
suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk||
ka.7.46 digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ|
yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ||
ka.7.47 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati|
daṃṣṭriṇā yena daṣṭaś ca tadrūpaṃ yastu paśyati||
ka.7.48 1apsu vā yadi vā++ādarśo'riṣṭaṃ tasya vinirdiśet|
trasyatyakasmādyo'bhīkṣṇaṃ 1dṛṣṭvā spṛṣṭvā'pi vā jalam||
ka.7.49 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ 1tad api kīrtitam|
adaṣṭo vā jalatrāsī na kathañcana sidhyati||
ka.7.50 prasupto'thotthito vā'pi svasthastrasto na sidhyati|
daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam||
ka.7.51 pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca|
arkakṣīrayutaṃ 1hyasya dadyāccāpi viśodhanam||
ka.7.52 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām|
palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ||
ka.7.53 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ|
mūlasya śarapuṅkhāyāḥ karṣaṃ dhattūrakārdhikam||
ka.7.54 taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha|
unmattakasya patraistu saṃveṣṭyāpūpakaṃ pacet||
ka.7.55 khādedauṣadhakāle tamalarkaviṣadūṣitaḥ|
karoti 1śvavikārāṃstu tasmiñjīryati cauṣadhe||
ka.7.56 vikārāḥ śiśire yāpyā gṛhe vārivivarjite|
tataḥ śāntavikārastu snātvā caivāpare'hani||
ka.7.57 śāliṣāṣṭikayorbhaktaṃ kṣīreṇoṣṇena bhojayet|
dinatraye pañcame vā vidhireṣo'rdhamātrayā||
ka.7.58 kartavyo bhiṣajā'vaśyamalarkaviṣanāśanaḥ|
kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ||
ka.7.59 tasmāt prakopayed āśu svayaṃ yāvat1 prakupyati|
1bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ||
ka.7.60 snāpayettaṃ nadītīre samantrair vā catuṣpathe|
baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi||
ka.7.61 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā|
alakādhipate yakṣa sārameyagaṇādhipa||
ka.7.62 alarkajuṣṭametanme nirviṣaṃ kuru mācirāt|
dadyāt saṃśodhanaṃ tīkṣṇamevaṃ 1snātasya dehinaḥ||
ka.7.63 aśuddhasya surūḍhe'pi vraṇe kupyati tadviṣam|
śvādayo'bhihitā vyālā ye'tra1 daṃṣṭrāviṣā mayā||
ka.7.64 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ|
bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ||
ka.7.65 nakhadantakṣataṃ vyālair yatkṛtaṃ taddhimardayet|
siñcettailena koṣṇena te hi vātaprakopakāḥ||

iti suśrutasaṃhitāyāṃ kalpasthāne mūṣikakalpo nāma saptamo'dhyāyaḥ ||7||

aṣṭamo'dhyāyaḥ|

ka.8.1 athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ||
ka.8.2 yathovāca bhagavān dhanvantariḥ||
ka.8.3 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ|
vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ1 smṛtāḥ||
ka.8.4 sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ|
kīṭatve'pi 1sughorāḥ syuḥ sarva eva caturvidhāḥ||
ka.8.5 kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ|
ucciṭiṅgo'gnināmā ca cicciṭiṅgo mayūrikā||
ka.8.6 āvartakastathorabhraḥ sārikāmukhavaidalau|
śarāvakurdo'bhīrājiḥ paruṣaścitraśīrṣakaḥ1||
ka.8.7 śatabāhuś ca yaścāpi raktarājiś ca kīrtitaḥ|
aṣṭādaśeti vāyavyāḥ1 kīṭāḥ pavanakopanāḥ||
ka.8.8 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ|
kauṇḍinyakaḥ kaṇabhako varaṭī patravṛścikaḥ||
ka.8.9 vināsikā brāhmaṇikā bindulo bhramarastathā|
bāhyakī picciṭaḥ kumbhī varcaḥkīṭo'rimedakaḥ||
ka.8.10 padmakīṭo dundubhiko makaraḥ śatapādakaḥ|
pañcālakaḥ pākamatsyaḥ 1kṛṣṇatuṇḍo'tha gardabhī||
ka.8.11 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā|
ete hyagniprakṛtayaś caturviṃśatir eva ca||
ka.8.12 tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ|
viśvambharaḥ pañcaśuklaḥ 1pañcakṛṣṇo'tha kokilaḥ||
ka.8.13 sair eyakaḥ pracalako valabhaḥ kiṭibhastathā|
sūcīmukhaḥ kṛṣṇagodhā yaś ca kāṣāyavāsikaḥ||
ka.8.14 kīṭo gardabhakaś caiva1 tathā troṭaka eva ca|
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ||
ka.8.15 tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ|
tuṅgīnāso vicilakastālako vāhakastathā||
ka.8.16 koṣṭhāgārī krimikaro yaś ca maṇḍalapucchakaḥ|
tuṇḍanābhaḥ(tuṅganābhaḥ) sarṣapiko valguliḥ śambukastathā||
ka.8.17 agnikīṭaś ca vijñeyā dvādaśa prāṇanāśanāḥ|
tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat||
ka.8.18 tāstāś ca vedanāstīvrā rogā vai sānnipātikāḥ|
kṣarāgnidagdhavaddaṃśo raktapītasitāruṇaḥ||
ka.8.19 jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ|
chardyatīsāratṛṣṇāś ca dāho mūrcchā vijṛmbhikā||
ka.8.20 vepathuśvāsahikkāś ca dāhaḥ śītaṃ ca dāruṇam|
piḍakopacayaḥ śopho granthayo maṇḍalāni ca||
ka.8.21 dadravaḥ karṇikāś caiva visarpāḥ kiṭibhāni ca|
tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ||
ka.8.22 ye'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet|
dūṣīviṣaprakopācca tathaiva viṣalepanāt||
ka.8.23 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ|
prasekārocakacchardiśirogauravaśītakāḥ||
ka.8.24 piḍakākoṭhakaṇḍūnāṃ 1janma doṣavibhāgataḥ|
yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet||
ka.8.25 1dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt|
ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ||
ka.8.26 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca|
1trikaṇṭaḥ kariṇī cāpi hastikakṣo'parājitaḥ|
catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ||
ka.8.27 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaś ca bhavati||
ka.8.28 1pratisūryakaḥ, piṅgābhāso, bahuvarṇo, 1nirūpamo godhereka iti pañca godherakāḥ1; tair daṣṭasya śopho dāharujau ca bhavataḥ, godherakeṇaitadeva granthiprādurbhāvo jvaraś ca||
ka.8.29 1galagolikā śvetā, kṛṣṇā, raktarājī, raktamaṇḍalā, sarvaśvetā, sarṣapiketyevaṃ ṣaṭ; tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti, sarṣapikayā hṛdayapiḍā'tisāraś ca, tāsu madhye sarṣapikā prāṇaharī||
ka.8.30 śatapadyastu paruṣā, kṛṣṇā, citrā, kapilā, pītikā, raktā, śvetā, agniprabhā, ityaṣṭau; tābhir daṣṭe śopho vedanā dāhaś ca hṛdaye, śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiś ca||
ka.8.31 maṇḍūkāḥ kṛṣṇaḥ, sāraḥ, kuhako, harito, rakto, yavavarṇābho, bhṛkuṭī, koṭikaścetyaṣṭau; tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaś ca vaktrāt, bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram||
ka.8.32 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate, śītajvarārtaś ca puruṣo bhavati||
ka.8.33 ahiṇḍukābhir daṣṭe todadāhakaṇḍuś cayathavo bhavanti mohaś ca; kaṇḍūmakābhir daṣṭe pītāṅgaś chardyatīsārajvarādibhir abhihanyate; śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate||
ka.8.34 pipīlikāḥ sthūlaśīrṣā, saṃvāhikā, brahmaṇikā, aṅgulikā; kapilikā, citravarṇeti ṣaṭ; tābhir daṣṭe1 daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ||
ka.8.35 makṣikāḥ kāntārikā, kṛṣṇā, piṅgalā, madhūlikā, kāṣāyī, sthāliketyevaṃ ṣaṭ; tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti, sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāś ca jvarādayo bhavanti, kāṣāyī sthālikā ca prāṇahare1||
ka.8.36 maśakāḥ sāmudraḥ, parimaṇḍalo, hastimaśakaḥ, kṛṣṇaḥ, pārvatīya iti pañca; tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaś ca, pārvatīyas tu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ||
ka.8.37 nakhāvakṛṣṭe'tyarthaṃ piḍakādāhapākā bhavanti|
jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca||
ka.8.38 bhavanti cātra godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe|
bhṛkuṭī koṭikaś caiva na sidhyanty ekajātiṣu||
ka.8.39 śavamūtrapurīṣaistu saviṣair avamarśanāt|
syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ||
ka.8.40 prakledavāṃstathā srāvo bhṛśaṃ saṃpācayettvacam|
digdhaviddhakriyāstatra yathāvadavacārayet||
ka.8.41 nāvasannaṃ na cotsannamatisaṃrambhavedanam|
daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam||
ka.8.42 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret|
trividhānāṃ tu pūrveṣāṃ1 traividhyena kriyā hitāḥ||
ka.8.43 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet|
anyatra mūrcchitāddaṃśāt pākakothaprapīḍitāt||
ka.8.44 viṣaghnaṃ ca vidhiṃ sarvaṃ 1bahuśaḥ śodhanāni ca|
śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ1||
ka.8.45 kṣīramajjavasāsarpiḥśuṇṭhīpippalidāruṣu|
utkārikā sthirādau vā sukṛtā svedane hitā||
ka.8.46 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike|
agadānekajātīṣu pravakṣyāmi pṛthak pṛthak||
ka.8.47 kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ suvarcikā|
gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ||
ka.8.48 rajanyāgāradhūmaś ca vakraṃ kuṣṭhaṃ palāśajam|
galagolikadaṣṭānāmagado viṣanāśanaḥ||
ka.8.49 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam|
agado jalapiṣṭo'yaṃ śatapadviṣanāśanaḥ||
ka.8.50 meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam|
sarvamaṇḍūkadaṣṭānāmagado'yaṃ viṣāpahaḥ||
ka.8.51 1dhavāśvagandhātibalābalāsātiguhāguhāḥ|
viśvambharābhidaṣṭānāmagado'yaṃ viṣāpahaḥ||
ka.8.52 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe|
ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ||
ka.8.53 kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ|
divā te naiva sidhyanti sūryaraśmibalārditāḥ||
ka.8.54 vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe'gadaḥ|
bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā||
ka.8.55 pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā|
gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā||
ka.8.56 nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ1|
pratisūryakadaṣṭānāṃ sarpadaṣṭavadāceret|
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ||
ka.8.57 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ|
sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ||
ka.8.58 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ|
daśa viṃśatirityete saṃkhyayā parikīrtitāḥ||
ka.8.59 kṛṣṇaḥ śyāvaḥ karburaḥ 1pāṇḍuvarṇo gomūtrābhaḥ 1karkaśo mecakaś ca|
1pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ1||
ka.8.60 yuktāś caite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ|
ebhir daṣṭe vedanā vepathuś ca gātrastambhaḥ kṛṣṇaraktāgamaś ca||
ka.8.61 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraś ca|
raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiś ca tribhiḥ syuḥ||
ka.8.62 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām|
yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt||
ka.8.63 jihvāśopho 1bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe1|
śvetaścitraḥ śyāmalo lohitābho1 raktaḥ śveto raktanīlodarau ca||
ka.8.64 1pīto'rakto nīlapīto'parastu rakto nīlo nīlaśuklastathā ca|
rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya||
ka.8.65 nānārūpā varṇataścāpi ghorā jñeyāś caite vṛścikāḥ prāṇacaurāḥ1|
janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa||
ka.8.66 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraś ca|
khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt1 prāṇaistyajyate śīghrameva||
ka.8.67 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat|
ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet||
ka.8.68 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ|
mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam||
ka.8.69 lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate|
pāne kṣaudrayutaṃ 1sarpiḥ kṣīraṃ vā bahuśarkaram||
ka.8.70 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet|
vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ||
ka.8.71 kuryāccotkārikāsvedaṃ viṣaghnair upanāhayet1|
guḍodakaṃ vā suhimaṃ cāturjātakasaṃyutam||
ka.8.72 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam|
śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī||
ka.8.73 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam|
kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam||
ka.8.74 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ|
nāśayed āśu kīṭotthaṃ vṛścikasya ca yadviṣam||
ka.8.75 lūtāviṣaṃ ghoratamaṃ durvijñeyatamaṃ ca tat|
1duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ||
ka.8.76 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite|
viṣaghnameva kartavyamavirodhi yadauṣadham||
ka.8.77 agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate|
nirviṣe mānave yukto'gadaḥ saṃpadyate'sukham||
ka.8.78 tasmāt 1sarvaprayatnena jñātavyo viṣaniścayaḥ|
ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayen naram||
ka.8.79 prodbhidyamānastu yathā'ṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ|
tadvaddurālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram||
ka.8.80 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame'hani syāt|
anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye||
ka.8.81 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe'hani kopameti|
ato'dhike'hni prakaroti jantorviṣaprakopaprabhavān vikārān||
ka.8.82 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti|
tat saptame'tyarthaparītagātraṃ vyāpādayen martyamatipravṛddham||
ka.8.83 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ|
ato'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam||
ka.8.84 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti|
tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātādviṣaghātiyogaiḥ||
ka.8.85 viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa|
saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam||
ka.8.86 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti|
śophaś ca kaṇḍūś ca pulālikā1 ca dhūmāyanaṃ caiva nakhāgradaṃśe||
ka.8.87 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyanmavehi dīrṇam|
daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca||
ka.8.88 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum|
etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam||
ka.8.89 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam|
ka.8.90 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam|
vaśiṣṭhaṃ kopayāmāsa gatvā++āśramapadaṃ kila||
ka.8.91 kupitasya munestasya lalāṭāt svedabindavaḥ|
apatan darśanādeva 1svestatsamatejasaḥ||
ka.8.92 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte'pi ca|
tato jātāstvimā ghorā nānārūpā mahāviṣāḥ|
apakārāya vartante nṛpasādhanavāhane||
ka.8.93 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ|
tasmāllūteti bhāṣyante saṅkhyayā tāś ca ṣoḍaśa||
ka.8.94 kṛcchrasādhyāstathā'sādhyā lūtāstu dvividhāḥsmṛtāḥ|
tasmāmaṣṭau kṛcchrasādhyā varjyāstāvatya eva tu||
ka.8.95 trimaṇḍalā tathā śvetā kapilā pītikā tathā|
ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā||
ka.8.96 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā|
bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ||
ka.8.97 sauvarṇikā lājavarṇā jālinyeṇīpadī tathā|
kṛṣṇā'gnivarṇā kākāṇḍā mālāguṇā'ṣṭamī tathā||
ka.8.98 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca|
jvaro dāho'stisāraś ca gadāḥ syuś ca tridoṣajāḥ||
ka.8.99 piḍakā vividhākārā maṇḍalāni mahānti ca|
mahānto mṛdavaḥ śophā raktāḥ śyāvāś calāstathā||
ka.8.100 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam|
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam||
ka.8.101 trimaṇḍalāyā daṃśe'sṛk kṛṣṇaṃ sravati dīryate|
bādhiryaṃ kaluṣā dṛṣṭistathā dāhaś ca netrayoḥ||
ka.8.102 tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā|
pānakarmaṇi śasyante nasyālepāñjaneṣu ca||
ka.8.103 śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet|
dāhamūrcchājvaravatī visarpakledarukkarī||
ka.8.104 tatra candanarāsnailāhareṇunalavañjulāḥ|
kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ||
ka.8.105 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet|
śiraso gauravaṃ dāhastimiraṃ bhrama eva ca||
ka.8.106 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ|
sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ||
ka.8.107 ādaṃśe pītikāyāstu piḍakā pītikā sthirā|
bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathā'kṣiṇī||
ka.8.108 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ|
śirīṣakiṇihīśelukadambakakubhatvacaḥ||
ka.8.109 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva|
jāyante tāluśoṣaś ca dāhaścālaviṣārdite||
ka.8.110 tatra priyaṅguhrīberakuṣṭhalāmajjavañjulāḥ|
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ||
ka.8.111 pūtirmūtraviṣādaṃśo visarpī kṛṣṇaśoṇitaḥ|
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ||
ka.8.112 manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ|
madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ||
ka.8.113 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ|
raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ||
ka.8.114 kāryastatrāgadastoyacandanośīrapadmakaiḥ|
tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca||
ka.8.115 picchilaṃ kasanādaṃśādrudhiraṃ śītalaṃ sravet|
kāsaśvāsau ca tatroktaṃ raktalūtāckitsitam||
ka.8.116 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu|
jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ||
ka.8.117 tatrailāvakrasarpākṣīgandhanākulicandanaiḥ|
mahāsugandhisāhitaiḥ pratyākhyāyāgadaḥ smṛtaḥ||
ka.8.118 daṃśe dāho'gnivaktrāyāḥ srāvo'tyarthaṃ jvarastathā|
1coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ||
ka.8.119 kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet|
sārivośīrayaṣṭyāhvacandanotpalapadmakam||
ka.8.120 sarvāsāmeva yuñjīta viṣe śleṣmātakatvacam|
bhiṣak sarvaprakāreṇa tathā cākṣīvapippalam||
ka.8.121 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā|
avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me||
ka.8.122 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ|
śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā||
ka.8.123 ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk|
dāho mūrcchā'tisāraś ca 1śiroduḥkhaṃ ca jāyate||
ka.8.124 ghoro daṃśastu jālinyā rājimānavakīryate|
stambhaḥ śvāsastamovṛddhistāluśoṣaś ca jāyate||
ka.8.125 eṇīpadmāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ|
1tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ||
ka.8.126 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto'tivedanaḥ|
tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syuruccritāḥ||
ka.8.127 rakto mālāguṇādaṃśo dhūmagandho'tivedanaḥ|
bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ||
ka.8.128 asādhyāsvapyabhihitaṃ pratyākhyāyāśu yojayet|
doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam||
ka.8.129 sādhyābhir ābhir lūtābhir daṣṭamātrasya1 dehinaḥ|
vṛddhipatreṇa matimān samyagādaṃśamuddharet||
ka.8.130 amarmaṇi vidhānajño varjitasya jvarādibhiḥ|
daṃśasyotkartanaṃ kuyādalpaśvayathukasya ca||
ka.8.131 madhusaindhavasaṃyuktair agadair lepayettataḥ|
priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā||
ka.8.132 sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam|
vidārīgokṣurakṣaudramadhukaṃ pāyayeta vā||
ka.8.133 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet|
upadravān yathādoṣaṃ viṣaghnair eva sādhayet||
ka.8.134 nasyāñjanābhyañjanapānadhūmaṃ tathā'vapīḍaṃ kavalagrahaṃ ca|
saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇameva cātra||
ka.8.135 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇānapi|
1ādāhapākāttān sarvāñcikitsedduṣṭavadbhiṣag||
ka.8.136 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam|
nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu||
ka.8.137 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca|
viṣavṛddhikaraṃ cānnaṃ hitvā saṃbhojanaṃ hitam||
ka.8.138 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām|
pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret||
ka.8.139 saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ|
daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram||
ka.8.140 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ|
ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare||
ka.8.141 sanātanatvādvedānāmakṣaratvāttathaiva ca|
tathā dṛṣṭaphalatvācca hitatvād api dehinām||
ka.8.142 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ|
cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ||
ka.8.143 ṛṣer indraprabhāvasyāmṛtayoner bhiṣag guroḥ|
dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam|
uktāhārasamācāra iha pretya ca modate||

iti suśrutasaṃhitāyāṃ kalpasthāne kiṭakalpo nāmāṣṭamo'dhyāyaḥ||8||

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ pañcamaṃ kalpasthānaṃ samāptam||