User Tools


This is an old revision of the document!


[MSS Kathmandu KL 699]

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699, [NCC identifier] (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
Loṃ namaḥ kamalahastāya||
athāto vedotpattim ā a dhyāyaṃ vyākhyāsyāmaḥ|
athac khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramastha kāśirājaṃ divodāsam dhanvantari aupadhenavaḥ vaitaraṇaurabhrapuṣkalāvatakacravīragopurarakṣitabhojasuśrutaprabhṛtaya ūcu
bhagavañ chārīramānasāgantubhi... vyādhibhirvi dhavedanābhighātopadrutāṃ sanāthān anāthavad viceṣṭamānān vikrośataś....... ca mānavānamc abhisamīkṣya manasi naḥ pīḍābhavat
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyuśvedam icchāmac upadiśyamānam atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma śiṣyatve
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā a dhyā pyāś ca bhavaṃto vatsāḥ |
iha khalv ācyurvedo nāma yam upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr aclpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā... cikitsābhūtavidyākaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |c
.......sya pratyekāṅgalakṣaṇasamāsas
tatra śaṃlyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaducṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidh... nair iti |
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisac...śitānāṃ vikārāṇām upaśamakaraṇārthaṃ
kāyacikītsā nāma sarvaśarīrāvasthitādhīnām upaśamakaraṇārthaṃ jvacraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
bhūtavidyā nāma devagandha....... kṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrachopaśamanārthaṃ |
kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīcnām upaśamakaraṇārthaṃ |
agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣave...o......... śamanārthañ ca ||
rasāyanatantran nāma va.........................paśamakaraṇārthacñ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajanancārthañ ca |
evam ayam āyurvedo ṣṭāṅga upadiśyate atra kasmai ki.............
.........................Lśalyajñāna...........................
...................
...............ka... sarveṣām evaickamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyaty asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivacm astv iti |
iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svasthara kṣaṇañ cāyur asmin vidaṃty anena vāyur vindyata ity āyurvedas tasyāṅgavaram āgamapratyakṣācnumānopamānair aviruddham ucyamānam upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāgabhihitvād vraṇasaṃrohaṇakaratvācd yajñaśiraḥpradhānasandhānāc ca śrūyate hi yathā purā rudreṇa śiraś chinnam aśvinyāṃ punaḥ sandhitam i ty
aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśukriyākaraṇād yantraśastrakṣārāgnicpraṇidhānāt sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpactir adhijage tasmād aśvināv aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajā hitahetoḥ ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
...clyam mahacchāstravaraṃ gṛhītvā prāpto smi gāṃ bhūya ihopadeṣṭuṃ ||
tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥc puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokadvaividhyāl loko hi dvividhan sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidhoc bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñās tasmis puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo dhiṣṭhānac
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvidhā āgantavaḥ śārīrā mānasā svābhāvi kāś ceti |
teṣv āgantavo bhighātanimittā
śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣacmyanimittāḥ
mānasās tu krodhāśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥc
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhi....... bhavanti |
teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrachahetavo bhavanti
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca sa ṣaṭsu raseṣv āyattarasāḥ punar dravyāśrayinacḥ dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhāLvanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphaclo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānava... vīrudha iti ||
jaṅgamāḥ khalv api catuvidhā | jarāyujāc...jasa...svedajodbhidāḥ | iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | ............. sṛpa sarpā s tv aṇḍajāḥ | kṛmikuṭṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkacprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jacṅgamebhyaś carmaromanakharudhirādayaḥ ||
rthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nicmeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ sañcayaprakopocpaśamapratīkārahetavo bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇāṃ vikārāṇām e ṣa vargaś catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rocgās te dvidhā nipatanti ha|
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānacsānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyākā la iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūhoc bhūtādir uktaḥ | tadaṅgapratyaṅgavikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇictasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dra vyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmācṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālān deśaḥ ||
bha
bījañ cikitsitasyaitat samāsena prakīrtictam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthānanidānaśārī.........................ibhajya uttare vakṣyāmacḥ ||
bha |
svayambhuvā proktam idaṃ sanātanam paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair asuckṣaye śakrasalokatām iyād iti ||