User Tools


This is an old revision of the document!


[MSS Kathmandu KL 699]

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699, [NCC identifier] (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
Loṃ namaḥ kamalahastāya||
athāto vedotpattim āadhyāyaṃ vyākhyāsyāmaḥ|
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramastha kāśirājaṃ divodāsam dhanvantari aupadhenavaḥ vaitaraṇaurabhrapuṣkalāvatakaravīragopurarakṣitabhojasuśrutaprabhṛtaya ūcu
bhagavañ chārīramānasāgantubhi... vyādhibhir vidhavedanābhighātopadrutāṃ sanāthān anāthavad viceṣṭamānān vikrośataś....... ca mānavānam abhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyuśvedam icchāma upadiśyamānam atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma śiṣyatve
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavaṃto vatsāḥ |
iha khalv āyurvedo nāma yam upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā...cikitsābhūtavidyākaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |
.......sya pratyekāṅgalakṣaṇasamāsas tatra śaṃlyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca
ṣaṣṭyābhi.......dhānair iti | śālākyatantran nāmordhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃś...itānāṃ vikārāṇām upaśamakaraṇārthaṃ
kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
bhūtavidyā nāma devagandha.......rvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣasa.........ṃyogopaśamanārthañ ca ||
rasāyanatantran nāma va.........................paśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvedo ṣṭāṅga upadiśyate atra kasmai ki.............m varṇyatām iti
.........................ta ūcur asmākaṃ sarvam evaLśalyajñāna...........................malaṃ kṛtvāpadiṣṭu bhagavān iti
................... sa uvācaivam astv iti
...ka... sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyaty asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokaṣaḥ svastharakṣaṇañ cāyur asmin vidaṃty anena vāyur vindyata ity āyurvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāgabhihitvād vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca śrūyate hiyathā purā rudreṇa śiraśchinnam aśvinyāṃ punaḥ sandhitam ity
aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaṃ yaśasyamāyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpatiradhijage tasmād aśvināv aśvibhyām indraḥ indrādaḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo marāṇāṃ |
...śalyam mahacchāstravaraṃ gṛhītvā prāpto smi gāṃ bhūya ihopadeṣṭuṃ ||
tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokadvaividhyāl loko hi dvividhan sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇujasaṃjñās tasmis puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo dhiṣṭhāna
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti |
teṣv āgantavo bhighātanimittā
śārīrāstvan na mūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ
mānasās tu krodhāśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhi.......ṣṭhānā bhavanti |
teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavo bhavanti
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca sa ṣaṭsu raseṣv āyattarasāḥ punar dravyāśrayinaḥ dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhāLvanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | prabhānava...tyo virudha iti ||
jaṅgamāḥ khalv api catuvidhā | jarāyujā...ṇḍajasa...svedajodbhidāḥ | iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | .............khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmikuṭṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyastvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmaromanakharudhirādayaḥ ||
rthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhurttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇāṃ vikārāṇām eṣa vargaś catuvidhaḥ |
prakope praśame caiva heturuktaś cikitsakaiḥ ||
āgantavastu ye rogās te dvidhā nipatantiha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravadupakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ | tadaṅgapratyaṅgavikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālān deśaḥ ||
bha
bījañ cikitsitasyaitatsamāsena prakīrtitam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthānanidānaśārī.........................racikitsitakalpeṣv arthavasād vibhajya uttare vakṣyāmaḥ ||
bha |
svayambhuvā proktam idaṃ sanātanam paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatām iyād iti ||