User Tools


This is an old revision of the document!


[MSS Kathmandu KL 699]

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699, [NCC identifier] (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
Loṃ namaḥ kamalahastāya||
athāto vedotpattim āadhyāyaṃ vyākhyāsyāmaḥ|
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramastha kāśirājāṃ divodāsam dhanvantari aupadhenavaḥ vaitaraṇaurabhrapuṣkalāvatakaravīragopurarakṣitabhojāsuśrutaprabhṛtaya ūcu
bhagavañ chārīramānasāgantubhi... vyādhibhir vidhavedanābhighātopadrutān sanāthān anāthavad viceṣṭamānān vikrośataś....... ca mānavānam abhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyuśvedam icchāma upadiśyamānam atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma śiṣyatve
tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ |
iha khalv āyurvedo nāma yam upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇāṃ bhūyo ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā...cikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |
.......sya pratyakāṅgalakṣaṇasamāsas tatra śalyam nāma vividhatṛṇakāṣṭhapāṣāṇsataapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhāna...viniścayārthañ ca
ṣaṣṭyābhi.......dhānair iti | śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃś...itānāṃ vikārāṇām upaśamakaraṇārthaṃ
kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvāraśāhvagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
bhūtavidyā nāma devagandha.......rvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham |
kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārtham |
agadatantraṃ nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣasa.........ṃyogopaśamanārthaṃ ca ||
rasāyanatantraṃ nāma va.........................paśamakaraṇārthañ ca |
vājīkaraṇatantraṃ nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃmutkā??pyāyanaprasādopacayajānananimittaṃ praharṣajānanārthaṃ ca |
evam ayam āyurvedo ṣṭāṅga upadi reason="damaged" śyate atra kasmai ki.............m varṇyatām iti
.........................ta ūcuva asmākaṃ sarvam evaLśalyajñāna...........................malaṃ kṛtvāpadiṣṭu bhagavān iti
................... sa uvācaivam astv iti
...............ta ūcur bhūyo smāka... sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyaty asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvedaprayojānaṃ vyādhyupasṛṣṭaṃ vyādhiparimokaṣaḥ svastharakṣaṇañ cāyur asmin vida reason="smudged"nty anena vāyurcould be cāyur vindyata ity āyurvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāgabhihitvād vraṇasaṃrohaṇakaratvād yajñaśiraḥprastrange visargadhānasandhānāc ca śrūyate hiyathā purā rudreṇa śiraś chinnam aśvinyāṃ punaḥ sandhitaṃ ity
aṣṭānāṃ api cāyurvedatantrāṇām etad evādhikam āśu "kriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaṃlooks like a 'ya' has been cancelled yaśasyamāyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpatiradhijage tasmād aśvināv aśvibhyām indraḥ indrādaḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||