User Tools


This is an old revision of the document!


[MSS Kathmandu KL 699]

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699, [NCC identifier] (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration on folio _.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
oṃ namaḥ kamalahastāya||
...
athāto vedotpattim ādhyāyaṃ vyākhyāsyāmaḥ/
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthakāśirājaṃ divodāsa[[dhanvantari]]m aupadhenavavaitaraṇaurabhrapuṣkalāvatakaravīragopurarakṣitabhojāsuśrutaprabhṛtaya ūcur
(bhagava)[[ñ cha]]r(ī)ramānasāgantubhir vyādh(i)bh(ir vi)/// dhavedanābhighātopadrutāṃ (sa)nāthān anāthavad viceṣṭamānān vikrośata...ś ca mānavānam abhisamīkṣya abhisamīkṣya manasi naḥ pīḍābhavat teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyuśvedam icchāma upadśyamānam atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma śiṣyatve///