User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
wiki:jatisamuddesa:23-varanasi3 [2022/03/24 10:53] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:23-varanasi3 [2022/04/06 04:14] (current) – [Edit section c3.1.2-1] marco
Line 210: Line 210:
 </lg> </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ+arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na <sic>da</sic>vyaṃ ravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ
                  
 </p> </p>